०४५

नारायण उवाच ॥
पार्वतीं बोधयित्वा तु विष्णू राममुवाच ह ॥
हितं सारं नीतिसारं परिणामसुखावहम् ॥ १ ॥
विष्णुरुवाच ॥
राम त्वमधुना सत्यमपराधी श्रुतेर्म्मते ॥
कोपात्कृत्वा दन्तभङ्गं गणेशस्य स्थितोऽशिवे ॥ २ ॥
स्तोत्रेणैव मयोक्तेन स्तुत्वा गणपतिं परम् ॥
काण्वशाखोक्तविधिना स्तुहि दुर्गां जगत्प्रसूम् ॥ ३ ॥
श्रीकृष्णस्य परा शक्तिर्बुद्धिरूपा जगत्प्रभोः ॥
अस्यां च तव रुष्टायां हता बुद्धिर्भविष्यति ॥ ४ ॥
सर्वशक्तिस्वरूपेयमनया शक्तिमज्जगत्॥
अनया शक्तिमान्कृष्णो निर्गुणः प्रकृतेः परः ॥ ५ ॥
सृष्टिं कर्तुं न शक्तश्च ब्रह्मा शक्त्याऽनया विना ॥
वयमस्यां प्रसूताश्च ब्रह्मविष्णुमहेश्वराः ॥ ६ ॥
सुरसङ्घेऽसुरग्रस्ते काले घोरतरे द्विज ॥
तेजस्तु सर्वदेवानामाविर्भूता पुरा सती ॥ ७ ॥
कृष्णाज्ञयाऽसुरान्हत्वा दत्त्वा तेभ्यः पदं ततः ॥
दक्षपत्न्यां जनिं लेभे दक्षस्य तपसा पुरा ॥ ८ ॥
भार्य्या भूत्वा शङ्करस्य पुनः पत्युश्च निन्दया ॥
देहं त्यक्त्वा शैलपत्न्यां जनिं लेभे पुरा सती ॥ ९ ॥
शङ्करस्तपसा लब्धो योगीन्द्राणां गुरोर्गुरुः ॥
लब्धो गणपतिः पुत्रः कृष्णांशः कृष्णसेवया ॥ 3.45.१० ॥
यं ध्यायस्येव नित्यं किं तं न जानासि बालक ॥
स एव भगवान्कृष्णश्चांशेन गिरिजासुतः ॥ ११ ॥
कृताञ्जलिर्नतो भूत्वा स्तुहि दुर्गां शिवप्रियाम् ॥
शिवां शिवप्रदां शैवां शिवबीजां शिवेश्वरीम् ॥ १२ ॥
शिवायाः स्तोत्रराजेन पुरा शूलिकृतेन वै ॥
त्रिपुरस्य वधे घोरे ब्रह्मणा प्रेरितेन च ॥ १३ ॥
इत्युक्त्वा श्रीपदं शीघ्रं जगाम श्रीनिकेतनम् ॥
गते हरौ हरिं स्मृत्वा रामस्तां स्तोतुमुद्यतः ॥ १४ ॥
स्तोत्रेण विष्णुदत्तेन सर्वविघ्नहरेण च ॥
धर्म्मार्थकाममोक्षाणां कारणेन च नारद ॥ १५ ॥
कृताञ्जलिपुटो भूत्वा स्नात्वा गङ्गोदके शुभे ॥
गुरुं प्रणम्य भक्तेशं धृत्वा धौते च वाससी ॥१६॥
आचम्य नत्वा मूर्ध्ना तां भक्तिनम्रात्मकन्धरः ॥
पुलकाञ्चितसर्वाङ्गश्चानन्दाश्रुसमन्वितः ॥१७॥
परशुराम उवाच ॥
श्रीकृष्णस्य च गोलोके परिपूर्णतमस्य च ॥
आविर्भूता विग्रहतः पुरा सृष्ट्युन्मुखस्य च ॥ १८ ॥
सूर्य्यकोटिप्रभायुक्ता वस्त्रालङ्कारभूषिता ॥
वह्निशुद्धांशुकाधाना सस्मिता सुमनोहरा ॥ १९ ॥
नवयौवनसम्पन्ना सिन्दूरारुण्यशोभिता ॥
ललितं कबरीभारं मालतीमाल्यमण्डितम् ॥ 3.45.२० ॥
अहोऽनिर्वचनीया त्वं चारुमूर्त्तिं च बिभ्रती ॥
मोक्षप्रदा मुमुक्षूणां महाविष्णोर्विधिः स्वयम् ॥ २१ ॥
मुमोह क्षणमात्रेण दृष्ट्वा त्वां सर्वमोहिनीम् ॥
बालैस्सम्भूय सहसा सस्मिता धाविता पुरा ॥ २२ ॥
सद्भिः ख्याता तेन राधा मूलप्रकृतिरीश्वरी ॥
कृष्णस्तां सहसा भीतो वीर्य्याधानं चकार ह ॥ २३ ॥
ततो डिम्भं महज्जज्ञे ततो जातो महाविराट् ॥
यस्यैव लोमकूपेषु ब्रह्माण्डान्यखिलानि च ॥ २४ ॥
राधारतिक्रमेणैव तन्निश्वासो बभूव ह ॥
स निश्श्वासो महावायुः स विराड् विश्वधारकः ॥ २५ ॥
भयघर्म्मजलेनैव पुप्लुवे विश्वगोलकम् ॥
स विराड् विश्वनिलयो जलराशिर्बभूव ह ॥ २६ ॥
ततस्त्वं पञ्चधाभूय पञ्च मूर्तीश्च बिभ्रती॥
प्राणाधिष्ठातृमूर्तिर्या कृष्णस्य परमात्मनः ॥
कृष्णप्राणाधिकां राधां तां वदन्ति पुराविदः ॥ २७ ॥
वेदाधिष्ठातृमूर्तिर्या वेदशास्त्रप्रसूरपि ॥
तां सावित्रीं शुद्धरूपां प्रवदन्ति मनीषिणः ॥ २८ ॥
ऐश्वर्य्याधिष्ठातृमूर्तिः शान्तिस्त्वं शान्तरूपिणी ॥
लक्ष्मीं वदन्ति सन्तस्तां शुद्धां सत्त्वस्वरूपिणीम् ॥ २९॥
रागाधिष्ठातृदेवी या शुक्लमूर्तिस्सतां प्रसूः ॥
सरस्वतीं तां शास्त्रज्ञां शास्त्रज्ञाः प्रवदन्त्यहो ॥ 3.45.३० ॥
बुद्धिर्विद्या सर्वशक्तेर्या मूर्तिरधिदेवता ॥
सर्वमङ्गलमङ्गल्या सर्वमङ्गलरूपिणी ॥ ३१ ॥
सर्वमङ्गलबीजस्य शिवस्य निलयेऽधुना ॥३२॥
शिवे शिवास्वरूपा त्वं लक्ष्मीर्नारायणान्तिके ॥
सरस्वती च सावित्री वेदसूर्ब्रह्मणः प्रिया ॥३३॥
राधा रासेश्वरस्यैव परिपूर्णतमस्य च ॥
परमानन्दरूपस्य परमानन्दरूपिणी॥३४॥
त्वत्कलांशांशकलया देवानामपि योषितः ॥ ३५ ॥
त्वं विद्या योषितः सर्वास्सर्वेषां बीजरूपिणी ॥
छाया सूर्य्यस्य चन्द्रस्य रोहिणी सर्व मोहिनी॥३६॥
शची शक्रस्य कामस्य कामिनी रतिरीश्वरी॥
वरुणानी जलेशस्य वायोः स्त्री प्राणवल्लभा॥३७॥
वह्नेः प्रिया हि स्वाहा च कुबेरस्य च सुन्दरी॥
यमस्य तु सुशीला च नैर्ऋतस्य च कैटभी ॥३८॥
ऐशानी स्याच्छशिकला शतरूपा मनोः प्रिया॥
देवहूतिः कर्दमस्य वसिष्ठस्याप्यरुन्धती ॥ ३९ ॥
लोपामुद्राऽप्यगस्त्यस्य देवमाताऽदितिस्तथा ॥
अहल्या गौतमस्यापि सर्वाधारा वसुन्धरा ॥ 3.45.४० ॥
गङ्गा च तुलसी चापि पृथिव्यां या सरिद्वरा ॥
एताः सर्वाश्च या ह्यन्या सर्वास्त्वत्कलयाऽम्बिके ॥ ४१ ॥
गृहलक्ष्मी गृहे नॄणां राजलक्ष्मीश्च राजसु ॥
तपस्विनां तपस्या त्वं गायत्री ब्राह्मणस्य च ॥ ४२ ॥
सतां सत्त्वस्वरूपा त्वमसतां कलहाङ्कुरा ॥
ज्योतीरूपा निर्गुणस्य शक्तिस्त्वं सगुणस्य च ॥ ४३ ॥
सूर्य्ये प्रभास्वरूपा त्वं दाहिका च हुताशने ॥
जले शैत्यस्वरूपा च शोभारूपा निशाकरे ॥ ४४ ॥
त्वं भूमौ गन्धरूपा चाप्याकाशे शब्दरूपिणी ॥
क्षुत्पिपासादयस्त्वं च जीविनां सर्वशक्तयः ॥ ४५ ॥
सर्वबीजस्वरूपा त्वं संसारे साररूपिणी ॥
स्मृतिर्मेधा च बुद्धिर्वा ज्ञानशक्तिर्विपश्चिताम् ॥ ४६ ॥
कृष्णेन विद्या या दत्ता सर्वज्ञान प्रसूः शुभा ॥
शूलिने कृपया सा त्वं यया मृत्युञ्जयः शिवः ॥४७॥
सृष्टिपालनसंहारशक्तयस्त्रिविधाश्च याः ॥
ब्रह्मविष्णुमहेशानां सा त्वमेव नमोऽस्तु ते ॥ ४८ ॥
मधुकैटभभीत्या च त्रस्तो धाता प्रकम्पितः ॥
स्तुत्वा मुक्तश्च यां देवीं तां मूर्ध्ना प्रणमाम्यहम् ॥ ४९ ॥
मधुकैटभयोर्युद्धे त्राताऽसौ विष्णुरीश्वरीम् ॥
बभूव शक्तिमान्स्तुत्वा त्वां दुर्गां प्रणमाम्यहम् ॥ 3.45.५० ॥
त्रिपुरस्य महायुद्धे सरथे पतिते शिवे ॥
यां तुष्टुवुः सुराः सर्वे तां दुर्गां प्रणमाम्यहम् ॥ ५१ ॥
विष्णुना वृषरूपेण स्वयं शम्भुः समुत्थितः ॥
जघान त्रिपुरं स्तुत्वा तां दुर्गां प्रणमाम्यहम् ॥ ५२ ॥
यदाज्ञया वाति वातः सूर्यस्तपति सन्ततम् ॥
वर्षतीन्द्रो दहत्यग्निस्तां दुर्गां प्रणमाम्यहम् ॥ ५३ ॥
यदाज्ञया हि कालश्च शश्वद्भ्रमति वेगतः ॥
मृत्युश्चरति जन्तूनां तां दुर्गां प्रणमाम्यहम्॥ ॥ ५४ ॥
स्रष्टा सृजति सृष्टिं च पाता पाति यदाज्ञया ॥
संहर्त्ता संहरेत्काले तां दुर्गां प्रणमाम्यहम् ॥ ५५ ॥
ज्योतिस्स्वरूपो भगवाञ्छ्रीकृष्णो निर्गुणः स्वयम् ॥
यया विना न शक्तश्च सृष्टिं कर्तुं नमामि ताम् ॥ ५६ ॥
रक्ष रक्ष जगन्मातरपराधं क्षमस्व मे ॥
शिशूनामपराधेन कुतो माता हि कुप्यति ॥ ५७ ॥
उक्त्वा परशुरामश्चेति नत्वा तां रुरोद ह ॥
तुष्टा दुर्गा सम्भ्रमेण चाभयं च वरं ददौ ॥ ५८ ॥
अमरो भव हे पुत्र वत्स सुस्थिरतां व्रज ॥
सर्वप्रसादात्सर्वत्र जयोऽस्तु तव सन्ततम् ॥ ५९ ॥
सर्वान्तरात्मा भगवांस्तुष्टस्स्यात्सन्ततं हरिः ॥
भक्तिर्भवतु ते कृष्णे शिवदे च शिवे गुरौ ॥ 3.45.६० ॥
इष्टदेवे गुरौ यस्य भक्तिर्भवति शाश्वती ॥
तं हन्तुं नहि शक्ता वा रुष्टा वा सर्वदेवताः ॥ ६१ ॥
श्रीकृष्णस्य च भक्तस्त्वं शिष्यो वै शङ्करस्य च ॥
गुरुपत्नीं स्तौषि यस्मात्कस्त्वां हन्तुमिहेश्वरः ॥ ६२ ॥
अहो न कृष्णभक्तानामशुभं विद्यते क्वचित् ॥
अन्यदेवेषु ये भक्ता न भक्ता वा निरङ्कुशाः ॥ ६३ ॥
चन्द्रमा बलवांस्तुष्टो येषां भाग्यवतां भृगो ॥
तेषां तारागणा रुष्टाः किं कुर्वन्ति च दुर्बलाः॥६४॥
यस्मै तुष्टः पालयति नरदेवो महान्सुखी ॥
तस्य किं वा करिष्यन्ति रुष्टा भृत्याश्च दुर्बलाः॥६५॥
इत्युक्त्वा पार्वती तुष्टा दत्त्वा रामाय चाशिषम् ॥
जगामान्तःपुरं तूर्णं हर्षशब्दो बभूव ह ॥६६॥
स्तोत्रं वै काण्वशाखोक्तं पूजाकाले च यः पठेत् ॥
यात्राकाले तथा प्रातर्वाच्छितार्थं लभेद्ध्रुवम् ॥६७॥
पुत्रार्थी लभते पुत्रं कन्यार्थी कन्यकां लभेत् ॥
विद्यार्थी लभते विद्यां प्रजार्थी चाप्नुयात्प्रजाः ॥
भ्रष्टराज्यो लभेद्राज्यं नष्टवित्तो धनं लभेत् ॥६८॥
यस्य रुष्टो गुरुर्देवो राजा वा बान्धवोऽथवा ॥
तस्मै तुष्टश्च वरदः स्तोत्रराजप्रसादतः ॥ ६९ ॥
दस्युग्रस्तः फणिग्रस्तश्शत्रुग्रस्तो भयानकः ॥
व्याधिग्रस्तो भवेन्मुक्तः स्तोत्रस्मरणमात्रतः ॥ ॥ 3.45.७० ॥
राजद्वारे श्मशाने च कारागारे च बन्धने ॥
जलराशौ निमग्नश्च मुक्तस्तत्स्मृतिमात्रतः ॥७१॥
स्वामिभेदे पुत्रभेदे मित्रभेदे च दारुणे ॥
स्तोत्रस्मरणमात्रेण वाञ्छितार्थं लभेद्ध्रुवम् ॥ ७२ ॥
कृत्वा हविष्यं वर्षं च स्तोत्रराजं शृणोति या ॥
भक्त्या दुर्गां च सम्पूज्य महावन्ध्या प्रसूयते ॥ ७३ ॥
लभते सा दिव्यपुत्रं ज्ञानिनं चिरजीविनम् ॥
असौभाग्या च सौभाग्यं षण्मासश्रवणाल्लभेत् ॥७४॥
नवमासं काकवन्ध्या मृतवत्सा च भक्तितः ॥
स्तोत्रराजं या शृणोति सा पुत्रं लभते ध्रुवम् ॥७२॥
कन्यामाता पुत्रहीना पञ्चमासं शृणोति या ॥
घटे सम्पूज्य दुर्गां च सा पुत्रं लभते ध्रुवम् ॥ ७६ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे परशुरामकृतदुर्गास्तोत्रं नाम पञ्चचत्वारिंशत्तमोऽध्यायः ॥ ४५ ॥