०३५

नारायण उवाच ॥
मनोरमा प्राणनाथं क्षणं कृत्वा स्ववक्षसि ॥
भविष्यं मनसा चक्रे यद्यत्स्वामिमुखाच्छुतम् ॥ १ ॥
पुत्रांश्च पुरतः हृत्वा बान्धवांश्च स्वकिङ्करान् ॥
सस्मार सा हरिपदं मेने सत्यं भवेन्मुने॥२॥
योगेन भित्त्वा षट्चक्रं वायुं संस्थाप्य मूर्द्धनि ॥
ब्रह्मरन्ध्रस्थकमले सहस्रदलसंयुते ॥ ३ ॥
स्वान्तमाकृष्य विषयाज्जलबुद्बुदसन्निभात् ॥
संस्थाप्य बद्ध्वा ज्ञानेन लोलं ब्रह्मणि निष्कले ॥ ४ ॥
द्विविधं कर्म सन्न्यस्य निर्मूलमपुनर्भवम् ॥
तत्र प्राणांश्च तत्याज न च प्राणाधिकं प्रियम् ॥ ५ ॥
स राजा तां मृतां दृष्ट्वा विललाप रुरोद च ॥
सन्नाहं सम्परित्यज्य कृत्वा वक्षस्युवाच ताम् ॥६॥
राजोवाच ॥
मनोरमे समुत्तिष्ठ न यास्यामि रणाजिरम् ॥
सचेतना मां पश्येति विलपन्तं मुहुमुर्हुः ॥ ७ ॥
मनोरमे समुत्तिष्ठ मया सार्द्धं गृहं व्रज ॥
न करिष्यामि समरं भृगुणा सह भामिनि ॥ ८ ॥
मनोरमे समुत्तिष्ठ श्रीशैलं व्रज सुन्दरि ॥
तत्र क्रीडां करिष्यामि त्वया सार्द्धं यथा पुरा ॥ ९ ॥
मनोरमे समुत्तिष्ठ व्रज गोदावरीं प्रिये ॥
जलक्रीडां करिष्यामि त्वया सार्धं यथा पुरा ॥ 3.35.१० ॥
मनोरमे समुत्तिष्ठ नन्दनं व्रज सुन्दरि ॥
पुष्पभद्रानदीतीरे विहरिष्यामि निर्जने ॥ ११ ॥
मनोरमे समुत्तिष्ठ मलयं व्रज सुन्दरि ॥
त्वया सार्द्धं रमिष्येऽहं तत्र चन्दनकानने ॥ १२ ॥
शीतेन गन्धयुक्तेन वायुना सुरभीकृते ॥
भ्रमरध्वनिसंयुक्ते पुंस्कोकिल रुतश्रिते ॥ १३ ॥
चन्दनागुरुकस्तूरीकुङ्कुमालेपनं कुरु ॥
चन्दनोक्षितसर्वाङ्गं पश्य मां सस्मिते सति ॥ १४ ॥
सुधातुल्यं सुमधुरं वचनं रचय प्रिये ॥
कुटिलभ्रूविकारं च कथं न कुरुषेऽधुना ॥ १५ ॥
नृपस्य रोदनं श्रुत्वा वाग्बभूवाशरीरिणी ॥
स्थिरीभव महाराज कुरुषे रोदनं कथम् ॥ १६ ॥
त्वं महाज्ञानिनां श्रेष्ठो दत्तात्रेयप्रसादतः ॥
जलबुद्बुदवत्सर्वं संसारं पश्य शोभनम् ॥ १७ ॥
कमलांशा च सा साध्वी जगाम कमलालयम् ॥
त्वमेव गच्छ वैकुण्ठं रणं कृत्वा रणाजिरे ॥ १८ ॥
इत्येव वचनं श्रुत्वा जहौ शोकं नराधिपः ॥
ततश्चन्दनकाष्ठेन चितां दिव्यां चकार ह ॥ १९ ॥
संस्काराग्निं कारयित्वा पुत्रद्वारा ददाह ताम् ॥
नानाविधानि रत्नानि ब्राह्मणेभ्यो ददौ मुदा ॥ 3.35.२० ॥
नानाविधानि दानानि वस्त्राणि विविधानि च ॥
मनोरमायाः पुण्येन ब्राह्मणेभ्यो ददौ मुदा ॥२१॥
भुज्यतां भुज्यतां शश्वद्दीयतां दीयतामिति ॥
शब्दो बभूव सर्वत्र कार्त्तवीर्य्याश्रमे मुने ॥२२॥
कोषेषु स्वाधिकारेषु स्थितं यद्यद्धनं तदा ॥
मनोरमायाः पुण्येन ब्राह्मणेभ्यो ददौ मुदा ॥ २३ ॥
राजा जगाम समरं हृदयेन विदूयता ॥
सार्धं सैन्यसमूहैश्च वाद्यभाण्डैरसङ्ख्यकैः ॥२४॥
ददर्श मङ्गलं राजा पुरो वर्त्मनि वर्त्मनि ॥
ययौ तथापि समरं नाजगाम गृहं पुनः॥२५॥
मुक्तकेशीं छिन्ननासां रुदतीं च दिगम्बराम् ॥
कृष्णवस्त्रपरीधानामपरां विधवामपि ॥ २६ ॥
मुखदुष्टां योनिदुष्टां व्याधियुक्तां च कुट्टिनीम् ॥
पतिपुत्रविहीनां च डाकिनीं पुंश्चली तथा ॥ २७ ॥
कुम्भकारं तैलकारं व्याधं सर्पोपजीविनम् ॥
कुचैलमतिरूक्षाङ्गं नग्नं काषायवासिनम् ॥ २८ ॥
वसाविक्रयिणं चैव कन्याविक्रयिणं तथा ॥
चितादग्धं शवं भस्म निर्वाणाङ्गारमेव च॥२९॥
सर्पक्षतं नरं सर्पं गोधां च शशकं विषम्॥
श्राद्धपाकं च पिण्डं च मोटकं च तिलांस्तथा ॥3.35.३०॥
देवलं वृषवाहं च शूद्रश्राद्धान्नभोजिनम् ॥
शूद्रान्नपाचकं शूद्रयाजकं ग्रामयाजकम्ा।३१॥
कुशपुत्तलिकां चैव शवदाहनकारिणम् ॥
शून्यकुम्भं भग्नकुम्भं तैलं लवणमस्थि च॥३२॥
कार्पासं कच्छपं चूर्णं कुक्कुरं शब्दकारिणम् ॥
दक्षिणे च सृगालं च कुर्वन्तं भैरवं रवम् ॥३३॥
कपर्दकं च क्षौरं च च्छिन्नकेशं नखं मलम् ॥
कलहं च विलापं च तथा तत्कारिणं जनम् ॥ ३४ ॥
अमङ्गलं रुदन्तं च रुदन्तं शोककारिणम् ॥ ३५ ॥
मिथ्यासाक्ष्य प्रदातारं चौरं च नरघातिनम्॥
पुंश्चलीपतिपुत्रौ च पुंश्चल्योदनभोजिनम् ॥ ३६ ॥
देवतागुरुविप्राणां वस्तुवित्तापहारिणम् ॥
दत्तापहारिणं दस्युं हिंसकं सूचकं खलम् ॥ ३७ ॥
पितृमातृविरक्तं च द्विजाश्वत्थविघातिनम् ॥
सत्यघ्नं च कृतघ्नं च स्थाप्यस्याप्यपहारिणम् ॥ ३८ ॥
विप्रमित्रद्रोहमेवं क्षतं विश्वासघातकम् ॥
गुरुदेवद्विजानां च निन्दकं स्वाङ्गघातकम् ॥ ३९ ॥
जीवानां घातकं चैव स्वाङ्गहीनं च निर्दयम्॥
व्रतोपवासहीनं च दीक्षाहीनं नपुंसकम् ॥3.35.४०॥
गलितव्याधिगात्रं च काणं बधिरमेव च ॥
पुल्कसं छिन्नलिङ्गं च सुरामत्तं सुरां तथा ॥४१॥
क्षिप्तं वमन्तं रुधिरं महिषं गर्दभं तथा ॥
मूत्रं पुरीषं श्लेष्माणं रूक्षिणं नृकपालकम् ॥४२॥
चण्डवातं रक्तवृष्टिं वाद्यं वै वृक्षपातनम् ॥
वृकं च सूकरं गृध्रं श्येनं कङ्कं च भल्लुकम्॥४३॥
पाशं च शुष्ककाष्ठं च वायसं गन्धकं तथा॥४४॥
प्रतिग्राहिब्राह्मणं च तन्त्रमन्त्रोपजीविनम्॥
वैद्यं च रक्तपुष्पं चाप्यौषधं तुषमेव च॥४५॥
कुवार्त्तां मृतवार्तां च विप्रशापं च दारुणम्॥
दुर्गन्धिवातं दुश्शब्दं राजाऽपश्यत्स वर्त्मनि ॥ ४६ ॥
मनश्च कुत्सितं प्राणाः क्षुभिताश्च निरन्तरम्॥
वामाङ्गस्पन्दनं देहजाड्यं राज्ञो बभूव ह ॥ ४७ ॥
तथाऽपि राजा निश्शङ्को ददर्श समराङ्गणम् ॥
सर्वसैन्यसमायुक्तः प्रविवेश रणाजिरम् ॥ ४८ ॥
अवरुह्य रथात्तूर्णं दृष्ट्वा च पुरतो भृगुम् ॥
ननाम दण्डवद्भूमौ राजेन्द्रैः सह भक्तितः ॥ ४९ ॥
आशिषं युयुजे रामः स्वर्गं याहीति वाञ्छितम् ॥
तेषां सह्यं तद्बभूवुर्दुलङ्घ्या ब्राह्मणाशिषः ॥ 3.35.५० ॥
भृगुं प्रणम्य राजेन्द्रो राजेन्द्रैः सह तत्क्षणात् ॥
आरुरोह रथं तूर्णं नानायुधसमन्वितम् ॥ ५१ ॥
नानाप्रकारवाद्यं च दुन्दुभिं मुरजादिकम् ॥
वादयामास सहसा ब्राह्मणेभ्यो ददौ धनम् ॥ ५२ ॥
उवाच रामो राजेन्द्रं राजेन्द्राणां च संसदि ॥
हितं सत्यं नीतिसारं वाक्यं वेदविदां वरः ॥ ९३ ॥
परशुराम उवाच ॥
शृणु राजेन्द्र धर्मिष्ठ चन्द्रवंशसमुद्भव ॥
विष्णोरंशस्य शिष्यस्त्वं दत्तात्रेयस्य धीमतः ॥ ५४ ॥
स्वयं विद्वांश्च वेदांश्च श्रुत्वा वेदविदो मुखात् ॥
कथं दुर्बुद्धिरधुना सज्जनानां विहिंसना ॥ ५५ ॥
त्वं पूर्वमहनो लोभान्निरीहं ब्राह्मणं कथम् ॥
ब्राह्मणी शोकसन्तप्ता भर्त्रा सार्द्धं गता सती ॥ ५६ ॥
किं भविष्यति ते भूप परत्रैवानयोर्वधात् ॥
सर्वं मिथ्यैव संसारं पद्मपत्रे यथा जलम् ॥ ५७ ॥
सत्कीर्त्तिश्चाथ दुष्कीर्तिः कथामात्रावशेषिता ॥
विडम्बना वा किमतो दुष्कीर्त्तेश्च सतामहो ॥ ५८ ॥
क्व गता कपिला त्वं क्व क्व विवादो मुनिः कुतः ॥
यत्कृतं विदुषा राज्ञा न कृतं हालिकेन तत् ॥ ५९ ॥
त्वामुपोषितमीशं हि दृष्ट्वा तातो हि धार्मिकः ॥
पारणां कारयामास दत्तं तस्य फलं त्वया ॥ 3.35.६० ॥
अधीतं विधिवद्दत्तं ब्राह्मणेभ्यो दिने दिने ॥
जगते यशसा पूर्णमयशो वार्द्धके कथम् ॥ ॥ ६१ ॥
दाता वरिष्ठो धर्म्मिष्ठो यशस्वी पुण्यवान्सुधीः ॥
कार्त्तवीर्यार्जुनसमो न भूतो न भविष्यति ॥ ६२ ॥
पुरातना वदन्तीति बन्दिनो धरणीतले ॥
यो विख्यातः पुराणेषु तस्य दुष्कीर्त्तिरीदृशी ॥ ६३ ॥
दुर्वाक्यं दुःसहं राजंस्तीक्ष्णास्त्रादपि जीविनाम् ॥
सङ्कटेऽपि सतां वक्त्राद्द्विरुक्तिर्न विनिर्गता ॥ ६४ ॥
न ददामि द्विरुक्तिं ते प्रकृतं कथयाम्यहम् ॥
उत्तरं देहि राजेन्द्र मह्यं राजेन्द्रसंसदि ॥ ६५ ॥
सूर्य्यचन्द्रमनूनां च वंशजाः सन्ति संसदि ॥
सत्यं वद सभायां च शृण्वन्तु पितरः सुराः ॥ ६६ ॥
शृण्वन्तु सर्वे राजेन्द्राः सदसद्वक्तुमीश्वराः ॥
पश्यन्तो हि समं सन्तः पाक्षिकं न वदन्ति च ॥ ६७ ॥
इत्युक्त्वा रैणुकेयश्च विरराम रणस्थले ॥
राजा बृहस्पतिसमः प्रवक्तुमुपचक्रमे ॥ ६८ ॥
कार्त्तवीर्य्यार्जुन उवाच ॥
शृणु राम हरेरंशो हरिभक्तो जितेन्द्रियः ॥
श्रुतो धर्मो मुखाद्येषां त्वं च तेषां गुरोर्गुरुः ॥ ६९ ॥
कर्म्मणा वाऽप्यसद्बुध्या करोति ब्रह्मभावनाम् ॥
स्वधर्मनिरतः शुद्धस्तस्माद्ब्राह्मण उच्चते ॥ 3.35.७० ॥
अन्तर्बहिश्च मननात्कुरुत कर्म्म नित्यशः ॥
मौनी शश्वद्वदेत्काले यो वै स मुनिरुच्यते ॥ ७१ ॥
स्वर्णे लोष्टे गृहेऽरण्ये पङ्के सुस्निग्धचन्दने ॥
समताभावना यस्य स योगी परिकीर्त्तितः ॥७२॥
सर्वजीवेषु यो विष्णुं भावयेत्समता धिया ॥
हरौ करोति भक्तिं च हरिभक्तः स च स्मृतः ॥७३॥
तपोधनं ब्राह्मणानां तपः कल्पतरुर्यथा ॥
तपस्या कामधेनुश्च सन्ततं तपसि स्पृहा ॥७४॥
ऐश्वर्य्ये क्षत्रियाणां च वाणिज्ये च तथा विशाम्॥
क्षत्रियाणां च तपसि स्पृहाऽतीवाऽप्रशंसिता॥७५॥
ब्राह्मणानां विवादे च स्पृहाऽतीव विनिन्दिता॥७६॥
रागी राजसिकं कार्य्यं कुरुते कर्म्म रागतः ॥
रागान्धो यो राजसिकस्तेन राजा प्रकीर्तितः ॥७७॥
रागतः कामधेनुश्च मया वै याचिता मुने ॥
को दोष एक मे जातः क्षत्रियस्यानुरागिणः॥७८॥
कुतः कस्य मुनेरस्ति कामधेनुस्त्वया विना॥
स्पृहा रणे वा भोगे वा युष्माकं च व्यतिक्रमः॥७९॥
त्रिंशदक्षौहिणीं सेनां राजेन्द्राणां त्रिकोटिकाम्॥
निहत्यायान्तमेकं मां न हन्तुं सहनं मुने ॥3.35.८०॥
आत्मानं हन्तुमायान्तमपि वेदाङ्गपारगम् ॥
न दोषो हनने तस्य न तेन ब्रह्महाऽभवम् ॥ ८१ ॥
प्रायश्चित्तं हिंसकानां न वेदेषु निरूपितम् ॥
वधः समुचितस्तेषामित्याह कमलोद्भवः ॥ ८२ ॥
पित्रा ते निहता भूपा महाबलपराक्रमाः ॥
इदानीं राजपुत्राश्च शिशवोऽत्र समागताः ॥८३॥
त्रिःसप्तकृत्वो निर्भूपां कृत्स्नां कर्तुं महीमिति ॥
त्वया कृता प्रतिज्ञा या तस्यास्त्वं पालनं कुरु ॥ ८४ ॥
क्षत्रियाणां रणो धर्मो रणे मृत्युर्न गर्हितः ॥
रणे स्वाहा ब्राह्मणानां लोके वेदे विडम्बना ॥ ८५ ॥
तपोधनानां विप्राणां वाग्बलानां युगे युगे ॥
शान्तिः स्वस्त्ययनं कर्म विप्रधर्मो न सङ्गरः ॥ ८६ ॥
क्षत्रियाणां बलं युद्धं व्यापारश्च बलं विशाम् ॥
भिक्षा बलं भिक्षुकाणां शूद्राणां विप्रसेवनम् ॥ ८७ ॥
हरौ भक्तिर्हरेर्दास्यं वैष्णवानां बलं हरिः ॥
हिंसा बलं खलानां च तपस्या च तपस्विनाम् ॥ ८८ ॥
बलं वेषश्च वेश्यानां योषितां यौवनं बलम् ॥
बलं प्रतापो भूपानां बालानां रोदनं बलम् ॥ ८९ ॥
सतां सत्यं बलं मिथ्या बलमेवासतां सदा ॥
अनुगानामनुगमः स्वल्पस्वानां च सञ्चयः ॥ 3.35.९० ॥
विद्या बलं पण्डितानां धैर्य्यं साहसिनां बलम् ॥९१ ॥
धनं बलं च धनिनां शुचीनां च विशेषतः ॥
बलं विवेकः शान्तानां गुणिनां बलमेकता ॥ ९२ ॥
गुणो बलं च गुणिनां चौराणां चौर्य्यमेव च ॥
प्रियवाक्यं च कापट्यमधर्म्मः पुंश्चलीबलम् ॥ ९३ ॥
हिंसा च हिंस्रजन्तूनां सतीनां पतिसेवनम् ॥
वरशापौ सुराणां च शिष्याणां गुरुसेवनम् ॥ ९४ ॥
बलं धर्मो गृहस्थानां भृत्यानां राजसेवनम् ॥
बलं स्तवः स्तावकानां ब्रह्म च ब्रह्मचारिणाम् ॥ ९५ ॥
यतीनां च सदाचारो न्यासः सन्न्यासिनां बलम् ॥
पापं बलं पातकिनामशक्तानां हरिर्बलम् ॥ ९६ ॥
पुण्यं बलं पुण्यवतां प्रजानां नृपतिर्बलम् ॥
फलं बलं च वृक्षाणां जलजानां जलं बलम् ॥ ९७ ॥
जलं बलं च सस्यानां मत्स्यानां च जलं बलम् ॥
शान्तिर्बलं च भूपानां विप्राणां च विशेषतः ॥ ९८ ॥
विप्रः शान्तो रणोद्योगी नैव दृष्टो न च श्रुतः ॥
स्थिते नारायणे देवे बभूवान्यविपर्य्ययः ॥ ९९ ॥
इत्येवमुक्त्वा राजेन्द्रो विरराम रणाजिरे ॥
तस्य तद्वचनं श्रुत्वा सद्यस्तूष्णीं बभूव ह ॥ 3.35.१०० ॥
रामस्य भ्रातरः सर्वे तीक्ष्णशस्त्रासिपाणयः ॥
आरेभिरे रणं कर्त्तुं महावीरास्तदाज्ञया ॥ १०१ ॥
रणोन्मुखांश्च तान्दृष्ट्वा मत्स्यराजो महाबलः ॥
समारेभे रणं कर्तुं मङ्गलो मङ्गलालयः ॥ १०२ ॥
शरजालेन राजेन्द्रो वारयामास तानपि ॥
चिच्छिदुः शरजालं च जमदग्निसुतास्तदा ॥ १०३ ॥
राजा चिक्षेप दिव्यास्त्रं शतसूर्य्यप्रभं मुने ॥
माहेश्वरेण मुनयश्चिच्छिदुश्चैव लीलया॥१०४॥
दिव्यास्त्रेणैव मुनयश्चिच्छिदुः सशरं धनुः॥
रथं च सारथिं चैव राज्ञः सन्नाहमेव च॥१०५
न्यस्तशस्त्रं नृपं दृष्ट्वा मुनयो हर्षविह्वलाः ॥
दधार शूलिनः शूलं मत्स्यराजजिघांसया ॥ १०६ ॥
शूलनिक्षेपसमये वाग्बभूवाशरीरिणी ॥
शूलं त्यजत विप्रेन्द्राः शिवस्याव्यर्थमेव च ॥ १०७ ॥
शिवस्य कवचं दिव्यं दत्तं दुर्वाससा पुरा ॥
मत्स्यराजगलेऽस्त्येतत्सर्वावयवरक्षकम् ॥ १०८ ॥
प्राणानां च प्रदातारं कवचं याचतं नृपम् ॥
तदा निक्षिप्तशूलं च जघान नृपतिश्चिरम् ॥ १०९ ॥
तच्छूलं तं नृपं प्राप्य शतखण्डं गतं मुने ॥
श्रुत्वैवाकाशवाणीं च शृङ्गी सन्न्यासवेषकृत् ॥ 3.35.११० ॥
ययाचे कवचं भूपं जमदग्निसुतो महान् ॥
राजा ददौ च कवचं ब्रह्माण्डविजयं परम् ॥ १११ ॥
गृहीत्वा कवचं तच्च शूलेनैव जघान ह ॥
पपात मत्स्यराजश्च शतचन्द्रसमाननः ॥
महाबलिष्ठो गुणवांश्चन्द्रवंशसमुद्भवः ॥ ११२ ॥
नारद उवाच ॥
शिवस्य कवचं ब्रूहि मत्स्यराजेन यद्धृतम् ॥
नारायण महाभाग श्रोतुं कौतूहलं मम ॥ ११३ ॥
नारायण उवाच ॥
कवचं शृणु विप्रेन्द्र शङ्करस्य महात्मनः ॥
ब्रह्माण्डविजयं नाम सर्वावयवरक्षणम् ॥ ११४ ॥
पुरा दुर्वाससा दत्तं मत्स्यराजाय धीमते ॥
दत्त्वा षडक्षरं मन्त्रं सर्वपापप्रणाशनम् ॥ ११५ ॥
स्थिते च कवचे देहे नास्ति मृत्युश्च जीविनाम् ॥
अस्त्रे शस्त्रे जले वह्नौ सिद्धिश्चेन्नास्ति संशयः ॥ ११६ ॥
यद्धृत्वा पठनाद्बाणः शिवत्वं प्राप लीलया ॥
बभूव शिवतुल्यश्च यद्धृत्वा नन्दिकेश्वरः ॥ ११७ ॥
वीरश्रेष्ठो वीरभद्रः साम्बोऽभूद्धारणाद्यतः॥
त्रैलोक्यविजयी राजा हिरण्यकशिपुः स्वयम् ॥ ॥ ११८ ॥
हिरण्याक्षश्च विजयी चाभवद्धारणाद्धि सः ॥
यद्धृत्वा पठनात्सिद्धो दुर्वासा विश्वपूजितः ॥ ११९ ॥
जैगीषव्यो महायोगी पठनाद्धारणाद्यतः ॥
यद्धृत्वा वामदेवश्च देवलः पवनः स्वयम् ॥
अगस्त्यश्च पुलस्त्यश्चाप्यभवद्विश्वपूजितः ॥ 3.35.१२० ॥
ॐ नमः शिवायेति च मस्तकं मे सदाऽवतु ॥
ॐ नमः शिवायेति च स्वाहा भालं सदाऽवतु ॥ १२१ ॥
ॐ ह्रीं श्रीं क्लीं शिवायेति स्वाहा नेत्रे सदाऽवतु ॥
ॐ ह्रीं श्रीं हूँ शिवायेति नमो मे पातु नासिकाम् ॥ १२२ ॥
ॐ नमः शिवाय शान्ताय स्वाहा कण्ठं सदाऽवतु ॥
ॐ ह्रीं श्रीं हूँ संहारकर्त्रे स्वाहा कर्णौ सदाऽवतु ॥ १२३ ॥
ॐ ह्रीं श्रीं पञ्चवक्त्राय स्वाहा दन्तं सदाऽवतु ॥
ॐ ह्रीं महेशाय स्वाहा चाधरं पातु मे सदा ॥ १२४ ॥
ॐ ह्रीं श्रीं क्लीं त्रिनेत्राय स्वाहा केशान्सदाऽवतु ॥
ॐ ह्रीं ऐं महादेवाय स्वाहा वक्षः सदाऽवतु ॥ १२५ ॥
ॐ ह्रीं श्रीं क्लीं मैं रुद्राय स्वाहा नाभिं सदाऽवतु ॥
ॐ ह्रीं मैं श्रीमीश्वराय स्वाहा पृष्ठं सदाऽवतु ॥ ॥ १२६ ॥
ॐ ह्रीं क्लीं मृत्युञ्जयाय स्वाहा भ्रुवौ बाहू सदाऽवतु ॥
ॐ ह्रीं श्रीं ह्रीमीशानाय स्वाहा पार्श्वं सदाऽवतु ॥१२७ ॥
ॐ ह्रीमीश्वराय स्वाहा चोदरं पातु मे सदा ॥
ॐ श्रीं ह्रीं मृत्युञ्जयाय स्वाहा बाहू सदाऽवतु ॥ १२८ ॥
ॐ ह्रीं श्रीं क्लीमीश्वराय स्वाहा पातु करौ मम ॥
ॐ महेश्वराय रुद्राय नितम्बं पातु मे सदा ॥ १२९ ॥
ॐ ह्रीं श्रीं भूतनाथाय स्वाहा पादौ सदाऽवतु ॥
ॐ सर्वेश्वराय सर्वाय स्वाहा पादौ सदाऽवतु ॥ 3.35.१३० ॥
प्राच्यां मां पातु भूतेश आग्नेय्यां पातु शङ्करः ॥
दक्षिणे पातु मां रुद्रो नैर्ऋत्यां स्थाणुरेव च ॥ १३१ ॥
पश्चिमे खण्डपरशुर्वायव्यां चन्द्रशेखरः ॥
उत्तरे गिरिशः पातु चैशान्यामीश्वरः स्वयम् ॥ १३२ ॥
ऊर्ध्वे मृडः सदा पातु चाधो मृत्युञ्जयः स्वयम् ॥
जले स्थले चान्तरिक्षे स्वप्ने जागरणे सदा ॥ १३३ ॥
पिनाकी पातु मां प्रीत्या भक्तं सवै भक्तवत्सलः ॥
इति ते कथितं वत्स कवचं परमाद्भुतम् ॥ १३४ ॥
दशलक्षजपेनैव सिद्धिर्भवति निश्चितम् ॥
यदि स्यात्सिद्धकवचो रुद्रतुल्यो भवेद्ध्रुवम् ॥ १३५ ॥
तव स्नेहान्मयाऽऽख्यातं प्रवक्तव्यं न कस्यचित् ॥
कवचं कण्वशाखोक्तमतिगोप्यं सुदुर्लभम् ॥ १३६ ॥
अश्वमेधसहस्राणि राजसूयशतानि च ॥
सर्वाणि कवचस्यास्य कलां नार्हन्ति षोडशीम् ॥ १३७ ॥
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ॥
सर्वज्ञः सर्वसिद्धीशो मनोयायी भवेद्ध्रुवम् ॥ १३८ ॥
इदं कवचमज्ञात्वा भजेद्यः शङ्करं प्रभुम् ॥
शतलक्षं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ १३९ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे शङ्करकवचप्रकथनं नाम पञ्चत्रिंशोऽध्यायः ॥३५॥