०२३

नारायण उवाच ॥
इन्द्रश्च गुरुणा सार्द्धं सुरैस्संहृष्टमानसः ॥
जगाम शीघ्रं पद्मायै तीरं क्षीरपयोनिधेः ॥
कवचं च गले बद्ध्वा सद्रत्नगुटिकान्वितम् ॥
मनसा स्तवनं दिव्यं स्मारं स्मरं पुनःपुनः।१॥
ते सर्वे भक्तियुक्ताश्च तुष्टुवुः कमलालयाम् ॥
साश्रुनेत्राश्च दीनाश्च भक्तिनम्रात्मकन्धराः ॥ २॥
सा तेषां स्तवनं श्रुत्वा सद्यः साक्षाद्बभूव ह ॥
सहस्रदलपद्मस्था शतचन्द्रसमप्रभा ॥ ३ ॥
जगद्व्याप्तं सुप्रभया जगन्मात्रं यया मुने ॥
तानुवाच जगद्धात्री हितं सारं यथोचितम् ॥ ४ ॥
श्री महालक्ष्मीरुवाच॥
वत्सा नेच्छामि वो गेहान्गन्तुं नैवं क्षमाऽधुना ॥
भ्रष्टान्दृष्ट्वा ब्रह्मशापाद्बिभेमि ब्रह्मशापतः ॥५॥
प्राणा मे ब्राह्मणाः सर्वे शश्वत्पुत्राधिकं प्रियाः ॥
विप्रदत्तं च यत्किञ्चिदुपजीव्यं सदैव च ॥ ६ ॥
विप्रा ब्रुवन्तु मां तुष्टा यास्यामि भवदाज्ञया ॥
न मे पूजां ध्रुवं कर्तुं क्षमास्ते च तपस्विनः ॥७ ।
गुरुभिर्ब्राह्मणैर्देवैर्भिक्षुभिर्वैष्णवैस्तथा ॥
यद्यभाग्यं भवेद्दैवात्ते शप्ताः सन्ति तैस्सदा ॥ ८॥
नारायणश्च भगवान्बिभेति ब्रह्मशापतः ॥
सर्वबीजं च भगवान्सर्वेशश्च सनातनः ॥ ९ ॥
एतस्मिन्नन्तरे ब्रह्मन्ब्राह्मणा हृष्टमानसाः॥
आजग्मुः सस्मिताः सर्वे ज्वलन्तो ब्रह्मतेजसा॥१०॥
अङ्गिराश्च प्रचेताश्च क्रतुश्च भृगुरेव च ॥
पुलहश्च पुलस्त्यश्च मरीचिश्चात्रिरेव च ॥ ११॥
सनकश्च सनन्दश्च तृतीयश्च सनातनः ॥
सनत्कुमारो भगवान्साक्षान्नारायणात्मकः ॥ १२ ॥
कपिलश्चासुरिश्चैव वोढुः पञ्चशिखस्तथा ॥
दुर्वासाः कश्यपोऽगस्त्यो गौतमः कण्व एव च॥ १३ ॥
और्वः कात्यायनश्चैव कणादः पाणिनिस्तथा ॥
मार्कण्डेयो लोमशश्च वसिष्ठो भगवान्स्वयम् ॥ १४ ॥
ब्राह्मणा विविधैर्द्रव्यैः पूजयामासुरीश्वरीम् ॥
देवाश्चारण्यनैवेद्यैरुपहारेण भक्तितः ॥ १५ ॥
स्तुत्वा मुनीन्द्रास्तां भक्त्या चक्रुराराधनं मुदा ॥
आगच्छ देवभवनं मर्त्यं च जगदम्बिके ॥ १६ ॥
तेषां तद्वचनं श्रुत्वा तानुवाच जगत्प्रसूः ॥
परितुष्टा गामुकी च निर्भया ब्राह्मणाज्ञया ॥ १७ ॥
श्रीमहालक्ष्मीरुवाच ॥
गृहान्यास्यामि देवानां युष्माकं चाज्ञया द्विजाः ॥
येषां गेहं न गच्छामि शृणुध्वं भारतेषु च ॥ १८ ॥
स्थिरा पुण्यवतां गेहे सुनीतिपथवेदिनाम्॥
गृहस्थानां नृपाणां वा पुत्रवत्पालयामि तान् ॥ १९ ॥
यं यं रुष्टो गुरुर्देवो माता तातश्च बान्धवाः ॥
अतिथिः पितृलोकश्च यामि तस्य न मन्दिरम् ॥ २० ॥
मिथ्यावादी च यः शश्वदनध्यायी च यः सदा ॥
सत्त्वहीनश्च दुश्शीलो न गेहं तस्य याम्यहम्॥२१॥
सत्यहीनः स्थाप्यहारी मिथ्यासाक्ष्यप्रदायकः ॥
विश्वासघ्नः कृतघ्नो यो यामि तस्य न मन्दिरम् ॥२२॥
चिन्ताग्रस्तो भयग्रस्तः शत्रुग्रस्तोऽतिपातकी ॥
ऋणग्रस्तोऽतिकृपणो न गेहं यामि पापिनाम् ॥२३॥
दीक्षाहीनश्च शोकार्त्तो मन्दधीः स्त्रीजितः सदा ॥
न याम्यपि कदा गेहं पुंश्चल्याः पतिपुत्रयोः ॥ २४ ॥
यो दुर्वाक्कलहाविष्टः कलिः शश्वद्यदालये ॥
स्त्री प्रधाना गृहे यस्य यामि तस्य न मन्दिरम् ॥ २५ ॥
यत्र नास्ति हरेः पूजा तदीयगुणकीर्त्तनम् ॥
नोत्सुकस्तत्प्रशंसायां यामि तस्य न मन्दिरम् ॥ २६ ॥
कन्यान्नवेदविक्रेता नरघाती च हिंसकः ॥
नरकागारसदृशं यामि तस्य न मन्दिरम् ॥ २७ ॥
मातरं पितरं भार्यां गुरुपत्नीं गुरुं सुतम् ॥
अनाथां भगिनीं कन्यामनन्याश्रयबान्धवान् ॥ २८ ॥
कार्पण्याद्यो न पुष्णाति सञ्चयं कुरुते सदा ॥
तद्गेहान्नरकागारान्यामि तान्न मुनीश्वराः ॥ २९ ॥
दशनं वसनं यस्य समलं रूक्षमस्तकम् ॥
विकृतौ ग्रासहासौ च यामि तस्य न मन्दिरम्॥३०।
मूत्रं पुरीषमुत्सृज्य यस्तत्पश्यति मन्दधीः ॥
यः शेते स्निग्धपादेन यामि तस्य न मन्दिरम् ॥ ३१ ॥
अधौतपादशायी यो नग्नः शेतेऽतिनिद्रितः ॥
सन्ध्याशायी दिवाशायी यामि तस्य न मन्दिरम् ॥ ३२ ॥
मूर्ध्नि तैलं पुरो दत्त्वा योऽन्यदङ्गमुपस्पृशेत् ॥
ददाति पश्चाद्गात्रे वा यामि तस्य न मन्दिरम् ॥ ३३ ॥
दत्त्वा तैलं मूर्ध्नि गात्रे विण्मूत्रं यः समुत्सृजेत् ॥
प्रणमेदाहरेत्पुष्पं यामि तस्य न मन्दिरम् ॥ ३४ ॥
तृणं छिनत्ति नखरैर्नखरैर्विलिखेन्महीम् ॥
गात्रे पादे मलं यस्य यामि तस्य न मन्दिरम् ॥ ३५ ॥
स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं सुरस्य च ॥
यो हरेज्ज्ञानशीलश्च यामि तस्य न मन्दिरम् ॥ ३६ ॥
यत्कर्म दक्षिणाहीनं कुरुते मूढधीः शठः ॥
स पापी पुण्यहीनश्च यामि तस्य न मन्दिरम् ॥ ३७ ॥
मन्त्रविद्योपजीवी च ग्रामयाजी चिकित्सकः ॥
सूपकृद्देवलश्चैव यामि तस्य न मन्दिरम् ॥ ३८ ॥
विवाहं धर्मकार्यं वा यो निहन्ति च कोपतः ॥
दिवामैथुनकारी यो यामि तस्य न मन्दिरम् ॥३९॥
इत्युक्त्वा सा महालक्ष्मीरन्तर्द्धानं जगाम ह ॥
ददौ दृष्टिं च देवानां गृहे मर्त्ये च नारद ॥४०॥
तां प्रणम्य सुराः सर्वे मुनयश्च मुदाऽन्विताः ॥
प्रजग्मुः स्वालयं शीघ्रं शत्रुत्यक्तं सुहृद्युतम् ॥४१॥
नेदुर्दुन्दुभयः स्वर्गे बभूवुः पुष्पवृष्टयः॥
प्रापुर्देवाः स्वराज्यं च निश्चलां कमलां मुने ॥ ४२ ॥
इत्येवं कथितं वत्स लक्ष्मीचरितमुत्तमम् ॥
सुखदं मोक्षदं सारं किं पुनः श्रोतुमिच्छसि ॥ ४३ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे गणपतेर्गजास्यत्वकारण लक्ष्मीब्राह्मणविरोधादि लक्ष्मीचरित्रकथनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥