नारायण उवाच ॥
अथ विष्णुर्जगत्कान्तो हृष्टः कृत्वा शुभक्षणम् ॥
रत्नसिंहासने रम्ये वासयामास षण्मुखम् ॥१॥
नानाविधानि वाद्यानि कांस्यतालादिकानि च ॥
नानाविधानि यन्त्राणि वादयामास कौतुकात् ॥ २ ॥
वेदमन्त्राभिषिक्तैश्च सर्वर्तीर्थोदपूर्णकैः ॥
सद्रत्नकुम्भशतकैः स्नापयामास तं मुदा ॥ ३ ॥
सद्रत्नसारखचितं किरीटं मङ्गलाङ्गदे ॥
अमूल्यरत्नखचितं भूषणानि बहूनि च ॥ ४ ॥
वह्निशुद्धांशुके दिव्ये क्षीरोदार्णवसम्भवम् ॥
कौस्तुभं वनमालां च तस्मै चक्रं ददौ मुदा ॥ ५ ॥
ब्रह्मा ददौ यज्ञसूत्रं वेदा वै वेदमातरम् ॥
सन्ध्यामन्त्रं कृष्णमन्त्रं स्तोत्रं च कवचं हरेः ॥ ६ ॥
कमण्डलुं च ब्रह्मास्त्रं विद्यां वै वैरिमर्दिनीम् ॥
धर्मो धर्ममतिं दिव्यां सर्वजीवे दयां ददौ ॥ ७ ॥
परं मृत्युञ्जयं ज्ञानं सर्वशास्त्रावबोधनम् ॥
शश्वत्सुखप्रदं तत्त्वज्ञानं च सुमनोहरम् ॥ ८ ॥
योगतत्त्वं सिद्धितत्त्वं ब्रह्मज्ञानं सुदुर्लभम् ॥
शूलं पिनाकं परशुं शक्तिं पाशुपतं धनुः ॥
संहारास्त्रविनिक्षेपं तत्संहारे ददौ शिवः ॥ ९ ॥
श्वेतच्छत्रं रत्नमालां ददौ तस्मै जलेश्वरः ॥
गजेन्द्रं च हयेन्द्रं च सुधाकुम्भं सुधानिधिः ॥ १० ॥
मनोयायिरथं सूर्य्यः सन्नाहं च मनोरमम् ॥
यमदण्डं यमश्चैव महाशक्तिं हुताशनः ॥
नानाशस्त्राण्युपायानि सर्वे देवा ददुर्मुदा ॥ ११ ॥
कामशास्त्रं कामदेवो ददौ तस्मै मुदाऽन्वितः ॥
क्षीरोदोऽमूल्यरत्नानि विशिष्टे रत्ननूपुरे ॥ १२ ॥
पार्वती सस्मिता हृष्टा परमानन्दमानसा ॥
महाविद्यां सुशीलां च विद्यां मेधां दयां स्मृतिम् ॥ १३ ॥
बुद्धिं सुनिर्मलां शान्तिं तुष्टिं पुष्टिं क्षमां धृतिम् ॥
सदृढां च हरौ भक्तिं हरिदास्यं ददौ मुदा ॥ १४॥
प्रजापतिर्देवसेनां रत्नभूषणभूषिताम् ॥
सुविनीतां सुशीलां च सुन्दरीं सुमनोहराम् ॥ १५ ॥
ददौ तस्मै वेदमन्त्रैर्विवाहविधिना स्वयम् ॥
यां वदन्ति महाषष्ठीं पण्डिताः शिशुपालिकाम् ॥ १६ ॥
अभिषिच्य कुमारं च सर्वे देवा ययुर्गृहम् ॥
मुनयश्चैव गन्धर्वाः प्रणम्य जगदीश्वरान् ॥ १७॥
नारायणं च ब्रह्माणं धर्मं तुष्टाव शङ्करः ॥
प्रणनाम हरिं तात धर्ममालिङ्ग्य नारद॥१८॥
प्रीत्या ययौ च शैलेन्द्रः सगणः शङ्करार्चितः॥
ये ये तत्रागता सर्वे ययुरानन्दपूर्वकम् ॥ १९ ॥
परमानन्दसंयुक्तो देव्या सह महेश्वरः ॥
कालान्तरे च तान्सर्वान्पुनरानीय शङ्करः ॥
पुष्टिं ददौ विवाहेन गणेशाय महात्मने॥२०॥
सुताभ्यां सगणैः सार्द्धं पार्वती हृष्टमानसा ॥
सिषेवे स्वामिनः पादपद्मं सा सर्वकामदम् ॥ २१ ॥
इत्येवं कथितं सर्वं कुमारस्याभिषेचनम् ॥
विवाहः पूजनं तस्य गणेशस्य विवाहकम् ॥ २२ ॥
पार्वतीपुत्रलाभश्च देवानां च समागमः ॥
का ते मनसि वाञ्छाऽस्ति किं भूयः श्रोतुमिच्छसि ॥ २३ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे कुमारगणेशविवाह कुमाराभिषेककथनं नाम सप्तदशोऽध्यायः ॥ १७ ॥