०१०

नारायण उवाच ॥
तौ दम्पती बहिर्गत्वा पुत्रमङ्गलहेतवे॥
विविधानि च रत्नानि द्विजेभ्यो ददतुर्मुदा ॥ १ ॥
बन्दिभ्यो भिक्षुकेभ्यश्च दानानि विविधानि च ॥
नानाविधानि वाद्यानि वादयामास शङ्करः ॥ २ ॥
हिमालयश्च रत्नानां ददौ लक्षं द्विजातये ॥
सहस्रं च गजेन्द्राणामश्वानां च त्रिलक्षकम् ॥ ३ ॥
दशलक्षं गवां चैव पञ्चलक्षं सुवर्णकम् ॥
मुक्तामाणिक्यरत्नानि मणिश्रेष्ठानि यानि च ॥ ४ ॥
अन्यान्यपि च दानानि वस्त्राण्याभरणानि च ॥
सर्वाण्यमूल्यरत्नानि क्षीरोदोत्पत्तिकानि च ॥ ५ ॥
ब्राह्मणेभ्यो ददौ विष्णुः कौस्तुभं कौतुकान्वितः ॥
ब्रह्मा विशिष्टदानानि विप्राणां वाञ्छितानि च ॥
सुदुर्लभानि सृष्टौ च ब्राह्मणेभ्यो ददौ मुदा ॥ ६ ॥
धर्मः सूर्य्यश्च शक्रश्च देवाश्च मुनयस्तथा ॥
गन्धर्वाः पर्वता देव्यो ददुर्दानं क्रमेण च ॥ ७ ॥
माणिक्यानां सहस्राणि रत्नानां च शतानि च ॥
शतानि कौस्तुभानां च हीरकाणां शतानि च ॥ ८ ॥
हरिद्वर्णमणीन्द्राणां सहस्राणि मुदाऽन्विताः ॥
गवां रत्नानि लक्षाणि गजरत्नसहस्रकम् ॥
अमूल्यान्यन्यरत्नानि श्वेतवर्णानि कौतुकात्॥१०॥
शतलक्षं सुवर्णानां वह्निशुद्धांशुकानि च ॥
ब्राह्मणेभ्यो ददौ ब्रह्मा तत्र क्षीरोदधिर्मुदा ॥ ११ ॥
हारं चामूल्यरत्नानां त्रिषु लोकेषु दुर्लभम् ॥
अतीव निर्मलं सारं सूर्य्यभानुविनिन्दकम् ॥१२॥
परिष्कृतं च माणिक्यैर्हीरकैश्च विराजितम् ॥
रम्यं कौस्तुभमध्यस्थं ददौ देवी सरस्वती॥ ॥ १३ ॥
त्रैलोक्यसारं हारं च सद्रत्नगणनिर्मितम् ॥
भूषणानि च सर्वाणि सा सावित्री ददौ मुदा ॥ १४ ॥
लक्षं सुवर्णलोष्टानां धनानि विविधानि च ॥
शतान्यमूल्यरत्नानां कुबेरश्च ददौ मुदा ॥ १५ ॥
दानानि दत्त्वा विप्रेभ्यस्ते सर्वे ददृशुः शिशुम् ॥
परमानन्दसंयुक्ताः शिवपुत्रोत्सवे मुने ॥ १६ ॥
भारं वोढुमशक्ताश्च ब्राह्मणा बन्दिनस्तथा ॥
स्थायंस्थायं च गच्छन्तो धनानि पथि कातराः ॥ १७ ॥
कथयन्ति कथाः सर्वे विश्रान्ताः पूर्वदायिनाम् ॥
बुद्धाः शृण्वन्ति मुदिता युवानो भिक्षुका मुने ॥ १८ ॥
विष्णुः प्रमुदितस्तत्र वादयामास दुन्दुभिम् ॥
सङ्गीतं पाययामास कारयामास नर्तनम् ॥
वेदांश्च पाठयामास पुराणानि च नारद ॥ १९ ॥
मुनीन्द्रानानयामास पूजयामास तान्मुदा ॥
आशिषं दापयामास कारयामास मङ्गलम्॥
सार्द्धं देवश्चै देवीभिर्ददौ तस्मै शुभाशिषः ॥ ॥ २० ॥
विष्णुरुवाच ॥
शिवेन तुल्यं ज्ञानं ते परमायुश्च बालक ॥
पराक्रमे मया तुल्यः सर्वसिद्धीश्वरो भव ॥ २१ ॥
ब्रह्मोवाच ॥
यशसा ते जगत्पूर्णं सर्वपूज्यो भवाचिरम् ॥
सर्वेषां पुरतः पूजा भवत्वतिसुदुर्लभा ॥ २२ ॥
धर्म्म उवाच ॥
मया तुल्यः सुधर्मिष्ठो भवान्भवतु दुर्लभः ॥
सर्वज्ञश्च दयायुक्तो हरिभक्तो हरेः समः॥२३॥
महादेव उवाच ॥
दाता भव मया तुल्यो हरिभक्तश्च बुद्धिमान्॥
विद्यावान्पुण्यवाञ्छान्तो दान्तश्च प्राणवल्लभ ॥ २४ ॥
लक्ष्मीरुवाच ॥
मम स्थितिश्च गेहे ते देहे भवतु शाश्वती ॥
पतिव्रता मया तुल्या शान्ता कान्ता मनोहरा ॥ २५ ॥
सरस्वत्युवाच ॥
मया तुल्या सुकविता धारणाशक्तिरेव च ॥
स्मृतिर्विवेचनाशक्तिर्भवत्वतितरां सुत ॥ २६ ॥
सावित्र्युवाच ॥
वत्साहं वेदजननी वेदज्ञानी भवाचिरम् ॥
मन्मन्त्रजपशीलश्च प्रवरो वेदवादिनाम् ॥ ॥ २७ ॥
हिमालय उवाच ॥
श्रीकृष्णेऽतिमतिः शश्वद्भक्तिर्भवतु शाश्वती ॥
श्रीकृष्णतुल्यो गुणवान्भव कृष्णपरायणः ॥ २८ ॥
मेनकोवाच ॥
समुद्रतुल्यो गाम्भीर्य्ये कामतुल्यश्च रूपवान् ॥
श्रीयुक्तः श्रीपतिसमो धर्म्मे धर्मसमो भव ॥ २९ ॥
वसुन्धरोवाच ॥
क्षमाशीलो मया तुल्यः शरण्यः सर्वरत्नवान् ॥
निर्विघ्नो विघ्ननिघ्नश्च भव वत्स शुभाश्रयः ॥ ३० ॥
पार्वत्युवाच ॥
ताततुल्यमहायोगी सिद्धः सिद्धिप्रदः शुभः ॥
मृत्युञ्जयश्च भगवान्भवत्वतिविशारदः॥३१॥
ऋषयो मुनयः सिद्धाः सर्वे युयुजुराशिषः॥
ब्राह्मणा बन्दिनश्चैव युयुजुः सर्वमङ्गलम् ॥३२॥
सर्वं ते कथितं वत्स सर्वमङ्गलमङ्गलम् ॥
गणेशजन्मकथनं सर्वविघ्नविनाशनम् ॥३३॥
इमं सुमङ्गलाध्यक्षं यः शृणोति सुखं यतः ॥
सर्वमङ्गलसंयुक्तः स भवेन्मङ्गलालयः ॥ ३४ ॥
अपुत्रो लभते पुत्रमधनो लभते धनम्॥
कृपणो लभते सत्त्वं शश्वत्सम्पत्प्रदायि च ॥ ३५ ॥
भार्य्यार्थी लभते भार्य्यां प्रजार्थी लभते प्रजाम् ॥
आरोग्यं लभते रोगी सौभाग्ये दुर्भगा लभेत् ॥ ३६ ॥
भ्रष्टपुत्रं नष्टधनं प्रोषितं च प्रियं लभेत् ॥
शोकाविष्टः सदाऽऽनन्दं लभते नात्र संशयः ॥ ३७ ॥
यत्पुण्यं लभते मर्त्यो गणेशाख्यानकश्रुतौ ॥
तत्फलं लभते नूनमध्यायश्रवणान्मुने ॥ ३८ ॥
अयं च मङ्गलाध्यायो यस्य गेहं च तिष्ठति ॥
सदा मङ्गलसंयुक्तः स भवेन्नात्र संशयः ॥ ३९ ॥
यात्राकाले च पुण्याहे यः शृणोति समाहितः ॥
सर्वाभीष्टं स लभते श्रीगणेशप्रसादतः ॥४० ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणेशखण्डे नारदनारायणसंवादे गणेशोद्भवमङ्गलं नाम दशमोऽध्यायः ॥ १० ॥