नारद उवाच ॥
श्रुतं सर्वं नावशिष्टं किञ्चिदेव हि निश्चितम् ॥
प्रकृतेः कवचं स्तोत्रं ब्रूहि मे मुनिसत्तम ॥ १ ॥
नारायण उवाच ॥
पुरा स्तुता सा गोलोके कृष्णेन परमात्मना ॥
सम्पूज्य मधुमासे च सम्प्रीते रासमण्डले ॥
मधुकैटभयोर्युद्धे द्वितीये विष्णुना पुरा ॥ २ ॥
तत्रैव काले सा दुर्गा ब्रह्मणा प्राणसङ्कटे ॥
चतुर्थे संस्तुता देवी भक्त्या च त्रिपुरारिणा ॥ ३ ॥
पुरा त्रिपुरयुद्धे च महाघोरतरे मुने ॥
पञ्चमे संस्तुता देवी वृत्रासुरवधे तथा ॥ ४ ॥
शक्रेण सर्वदेवैश्च घोरे च प्राणसङ्कटे ॥
तदा मुनीन्द्रैर्मनुभिर्मानवैः सुरथादिभिः ॥ ५ ॥
संस्तुता पूजिता सा च कल्पे कल्पे परात्परा ॥
स्तोत्रं च श्रूयतां ब्रह्मन्सर्वविघ्नविनाशकम् ॥
सुखदं मोक्षदं सारं भवसन्तारकारणम् ॥ ६ ॥
श्रीकृष्ण उवाच ॥
त्वमेव सर्वजननी मूलप्रकृतिरीश्वरी ॥
त्वमेवाद्या सृष्टिविधौ स्वेच्छया त्रिगुणात्मिका ॥ ७ ॥
कार्य्यार्थे सगुणा त्वं च वस्तुतो निर्गुणा स्वयम् ॥
परब्रह्मस्वरूपा त्वं सत्या नित्या सनातनी ॥ ८ ॥
तेजस्स्वरूपा परमा भक्तानुग्रविग्रहा ॥
सर्वस्वरूपा सर्वेशा सर्वाधारा परात्परा ॥ ॥ ९ ॥
सर्वबीजस्वरूपा च सर्वपूज्या निराश्रया ॥
सर्वज्ञा सर्वतोभद्रा सर्वमङ्गलमङ्गलः ॥ 2.66.१० ॥
सर्वबुद्धिस्वरूपा च सर्वशक्तिस्वरूपिणी ॥
सर्वज्ञानप्रदा देवी सर्वज्ञा सर्वभाविनी ॥ ११ ॥
त्वं स्वाहा देवदाने च पितृदाने स्वधा स्वयम् ॥
दक्षिणा सर्वदाने च सर्वशक्तिस्वरूपिणी ॥ १२ ॥
निद्रा त्वं च दया त्वं च तृष्णा त्वं चात्मनः प्रिया ॥
क्षुत्क्षान्तिः शान्तिरीशा च शान्तिः सृष्टिश्च शाश्वती ॥ १३ ॥
श्रद्धा पुष्टिश्च तन्द्रा च लज्जा शोभा दया तथा ॥
सतां सम्पत्स्वरूपा श्रीर्विपत्तिरसतामिह ॥ १४ ॥
प्रीतिरूपा पुण्यवतां पापिनां कलहाङ्कुरा ॥
शश्वत्कर्ममयी शक्तिः सर्वदा सर्वजीविनाम् ॥ १५ ॥
देवेभ्यः स्वपदो दात्री धातुर्धात्री कृपामयी ॥
हिताय सर्वदेवानां सर्वासुरविनाशिनी ॥१६॥
योगिनिद्रा योगरूपा योगदात्री च योगिनाम् ॥
सिद्धिस्वरूपा सिद्धानां सिद्धिदा सिद्धयोगिनी॥१७॥
ब्रह्माणी माहेश्वरी च विष्णुमाया च वैष्णवी ॥
भद्रदा भद्रकाली च सर्वलोकभयङ्करी ॥१८॥
ग्रामे ग्रामे ग्रामदेवी गृहदेवी गृहे गृहे ॥
सतां कीर्त्तिः प्रतिष्ठा च निन्दा त्वमसतां सदा ॥ १९ ॥
महायुद्धे महामारी दुष्टसंहाररूपिणी ॥
रक्षास्वरूपा शिष्टानां मातेव हितकारिणी ॥ 2.66.२० ॥
वन्द्या पूज्या स्तुता त्वं च ब्रह्मादीनां च सर्वदा ॥
ब्रह्मण्यरूपा विप्राणां तपस्या च तपस्विनाम् ॥ २१ ॥
विद्या विद्यावतां त्वं च बुद्धिर्बुद्धिमतां सताम् ॥
मेधा स्मृतिस्वरूपा च प्रतिभा प्रतिभावताम् ॥ २२ ॥
राज्ञां प्रतापरूपा च विशां वाणिज्यरूपिणी ॥
सृष्टौ सृष्टिस्वरूपा त्वं रक्षारूपा च पालने ॥२३॥
तथाऽन्ते त्वं महामारी विश्वे विश्वैश्च पूजिते॥
कालरात्रिर्महारात्रिर्मोहरात्रिश्च मोहिनी॥२४॥
दुरत्यया मे माया त्वं यया सम्मोहितं जगत्॥
यया मुग्धो हि विद्वांश्च मोक्षमार्गं न पश्यति॥२५॥
इत्यात्मना कृतं स्तोत्रं दुर्गाया दुर्गनाशनम् ॥
पूजाकाले पठेद्यो हि सिद्धिर्भवति वाञ्छिता ॥२६॥
वन्ध्या च काकवन्ध्या च मृतवत्सा च दुर्भगा॥
श्रुत्वा स्तोत्रं वर्षमेकं सुपुत्रं लभते धुवम्॥२७॥
कारागारे महाघोरे यो बद्धो दृढबन्धने॥
श्रुत्वा स्तोत्रं मासमेकं बन्धनान्मुच्यते धुवम् ॥२८॥
यक्ष्मग्रस्तो गलत्कुष्ठी महाशूली महाज्वरी ॥
श्रुत्वा स्तोत्रं वर्षमेकं सद्यो रोगात्प्रमुच्यते ॥ ॥ २९ ॥
पुत्रभेदे प्रजाभेदे पत्नीभेदे च दुर्गतः ॥
श्रुत्वा स्तोत्रं मासमेकं लभते नात्र संशयः ॥ 2.66.३० ॥
राजद्वारे श्मशाने च महारण्ये रणस्थले ॥
हिंस्रजन्तुसमीपे च श्रुत्वा स्तोत्रं प्रमुच्यते ॥३१॥
गृहदाहे च दावाग्नौ दस्युसैन्यसमन्विते ॥
स्तोत्रश्रवणमात्रेण लभते नात्र संशयः ॥३२॥
महादरिद्रो मूर्खश्च वर्षं स्तोत्रं पठेत्तु यः ॥
विद्यावान्धनवांश्चैव स भवेन्नात्र संशयः ॥३३॥
इति श्रीब्रह्मवैवर्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे दुर्गोपाख्याने दुर्गास्तोत्रं नाम षट्षष्टितमोऽध्यायः ॥६६॥