नारद उवाच ॥
नारायण महाभाग वेदवेदाङ्गपारग ॥
निपीतं च महाख्यानं त्वन्मुखेन्दुविनिसृतम् ॥ १ ॥
अधुना श्रोतुमिच्छामि किमुवाच बृहस्पतिः ॥
शिवं च गत्वा कैलासं दातारं सर्वसम्पदाम् ॥ २ ॥
जगत्कर्ता विधाता च किं वा तं प्रत्युवाच सः ॥
एतत्सर्वं समालोच्य वद वेदविदां वर ॥ ३ ॥
नारायण उवाच ॥
शीघ्रं गत्वा च कैलासं भ्रष्टश्रीः शङ्करं गुरुः ॥
प्रणम्य तस्थौ पुरतो लज्जावनतकन्धरः ॥ ॥ ४ ॥
दृष्ट्वा गुरुसुतं शम्भुरुदतिष्ठत्कुशासनात् ॥
आलिङ्गनं ददौ तस्मै शीघ्रं माङ्गलिकाशिषः ॥ ५ ॥
स्वासने वासयित्वा वै पप्रच्छ कुशलं वचः ॥
उवाच मधुरं वाक्यं भीतं तं लज्जितं शिवः ॥ ६ ॥
श्रीशङ्कर उवाच ॥
कथमेवंविधस्त्वं च दुःखी मलिन विग्रहः ॥
साश्रुनेत्रो लज्जितश्च भ्रातस्तत्कारणं वद ॥ ७ ॥
किं वा तपस्या हीना ते सन्ध्या हीनाऽथवा मुने ॥
किं वा श्रीकृष्णसेवा सा विहीना दैवदोषतः ॥ ८ ॥
किं वा गुरौ भक्तिहीनोऽभीष्टदेवेऽथवा गुरौ ॥
किं वा न रक्षितुं शक्तः प्रपन्नं शरणागतम् ॥ ९ ॥
किं वाऽतिथिस्ते विमुखः किं वा पोष्या बुभुक्षिताः ॥
किं वा स्वतन्त्रा स्त्री वा ते किं वा पुत्रोऽवचस्करः ॥2.60.१ ०॥
सुशासितो न शिष्यो वा किं भृत्याश्चोत्तरप्रदाः ॥
किं वा ते विमुखा लक्ष्मीः किं वा रुष्टो गुरुस्तव ॥ ११ ॥
गरिष्ठश्च वरिष्ठश्च शश्वत्सन्तुष्ट मानस ॥
गुरुस्तव वसिष्ठश्च प्रेष्ठः श्रेष्ठः सतामहो ॥१२॥
किं वा रुष्टोऽभीष्टदेवः किं वा रुष्टाश्च वाडवाः ॥
किं वा रुष्टा वैष्णवाश्च किं वा ते प्रबलो रिपुः ॥ १३ ॥
किं वा ते बन्धुविच्छेदो विग्रहो बलिना सह ॥
किं वा पदं परग्रस्तं किं वा बन्धुधनं च वा ॥१४॥
केन ते वा कृता निन्दा खलैर्वा पापिभिर्मुने ॥
केन वा त्वं परित्यक्तो बान्धवेन प्रियेण वा॥१५॥
बन्धुस्त्यक्तस्त्वया किं वा वैराग्येण क्रुधाऽथवा ॥
किं वा तीर्थे नहि स्नातं न दत्तं पुण्यवासरे॥१६॥
गुरुनिन्दा बन्धुनिन्दा खलवक्त्राच्छ्रुताऽथवा ॥
गुरुनिन्दा हि साधूनां मरणादतिरिच्यते ॥ १७ ॥
असद्वंशप्रजातानां खलानां निन्दनं तथा ॥
दौश्शील्यमेवमसतां शश्वन्नारकिणामिह ॥ १८ ॥
परप्रशंसकाः सन्तः पुण्यवन्तो हि भारते ॥
शश्वन्मङ्गलयुक्ताश्च राजन्ते मनसा सदा ॥ १९ ॥
पुत्रे यशसि तोये च समृद्धे च पराक्रमे ॥
ऐश्वर्ये वा प्रतापे च प्रजाभूमिधनेषु च ॥ 2.60.२० ॥
वचनेषु च बुद्धौ च स्वभावे च चरित्रतः ॥
आचारे व्यवहारे च जायते हृदयं नृणाम्॥२१॥
यादृग्येषां च हदये तादृक्तेषां च मङ्गलम् ॥
यादृग्येषां पूर्वपुण्यं तादृक्तेषां च मानसम् ॥ २२ ॥
इत्युक्त्वा च महादेवो विरराम स्वसंसदि ॥
तमुवाच महावक्ता स्वयमेव बृहस्पतिः ॥ २३ ॥
बृहस्पतिरुवाच ॥
अकथ्यमेव वृत्तान्तं कथयामि किमीश्वर ॥
लोकाः कर्मवशान्नित्यं नानाजन्मसु यत्कृतम् ॥ २४ ॥
स्वकर्मणां फलं भुङ्क्ते जन्तुर्जन्मनि जन्मनि ॥
नहि नष्टं च तत्कर्म विना भोगाच्च भारते ॥ २५ ॥
सुखं दुःखं भयं शोको नराणां भारते प्रभो ॥
केचिद्वदन्ति हि भवेत्स्वकृतेन च कर्मणा ॥ २५ ॥
केचिद्वदन्ति दैवेन स्वभावेनेति केचन ॥
त्रिविधा गतयो ह्यस्य वेदवेदाङ्गपारग ॥ २७ ॥
स्वयं च कर्मजनकः कर्म वै दैवकारणम् ॥
स्वभावो जायते नॄणां स्वात्मनः पूर्वकर्मणः ॥ २८ ॥
स्वकर्मणां च सर्वेषां जन्तूनां प्रतिजन्मनि ॥
सुखं दुःखं भयं शोकं स्वात्मनश्च प्रजायते ॥ २९ ॥
स्वकर्मफलभोक्ता च जीवो हि सगुणः सदा ॥
आत्मभोजयिता साक्षी निर्गुणः प्रकृतेः परः ॥ 2.60.३० ॥
स एवात्मा सर्वसेव्यः सर्वेषां च फलप्रदः ॥
स वै सृजति दैवं च स्वभावं कर्म चैव हि ॥ ३३ ॥
कर्मणा च नृणां लज्जा प्रशंसा च प्रफुल्लता ॥
लज्जाबीजं च वृत्तान्तं तथाऽपि कथयामि ते ॥ ३२ ॥
इत्युक्त्वा सर्ववृत्तान्तमवोचत्तं बृहस्पतिः ॥
श्रुत्वा बभूव नम्रास्यो गौरीशो लज्जया तदा ॥३३॥
जपमाला कराद्भ्रष्टा कोपाविष्टस्य शूलिनः ॥
बभूव सद्यःकम्पश्च रक्तपङ्कजलोचने॥३४॥
संहर्त्तुरीशो रुद्रस्य विष्णोः पातुः सखा शिवः ॥
स्रष्टुः स्तुत्यश्च मान्यश्च स्वात्मनः परमात्मनः ॥ ३५ ॥
निर्गुणस्य च कृष्णस्य प्रकृतीशस्य नारद ॥
कोपात्प्रवक्तुमारेभे शुष्ककण्ठौष्ठतालुकः ॥ ३६ ॥
शिव उवाच ॥
शिवमस्तु च साधूनां वैष्णवानां सतामिह ॥
अवैष्णवानामसतामशिवं च पदे पदे ॥ ३७ ॥
ददाति वैष्णवेभ्यश्च यो दुःखं सुस्थितो जनः ॥
श्रीकृष्णस्तस्य संहर्त्ता विघ्नस्तस्य पदे पदे ॥ ३८ ॥
अवैष्णवानां हृदयं नहि शुद्धं सदामलम् ॥
श्रीकृष्णमन्त्रस्मरणं मनोनैर्मल्यकारणम् ॥ ३९ ॥
भिद्यते हदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ॥
विष्णुमन्त्रोपासनया क्षीयते कर्म तन्नृणाम् ॥ 2.60.४० ॥
अहो श्रीकृष्णदासानां कः स्वभावः सुनिर्मलः ॥
हृतभार्य्यं मूर्च्छितश्च न शशाप रिपुं गुरुः ॥ ४१ ॥
गुरुर्यस्य वरिष्ठश्च क्रोधहीनश्च धार्मिकः ॥
शतपुत्रघ्नमप्येनं न शशाप रिपुं मुनिः ॥ ४२ ॥
निश्श्वासाद्वै सुरगुरोर्भ्रातुर्मम बृहस्पतेः ॥
भस्मीभूतो निमेषेण शतचन्द्रो भवेद्ध्रुवम् ॥ ॥ ४३ ॥
तथाऽपि तं नो शशाप धर्म्मभङ्गभयेन च ॥
तपस्या हीयते शप्तुः कोपाविष्टस्य नित्यशः ॥ ४४ ॥
अहो ह्यत्रेरसत्पुत्रः परस्त्रीलुब्धकः शठः ॥
तपस्विनो वैष्णवस्य ब्रह्मपुत्रस्य धीमतः ॥ ४५ ॥
धर्मिष्ठा ब्रह्मणः पुत्रा वैष्णवा ब्राह्मणास्तथा ॥
केचिद्देवा द्विजा दैत्याः पौत्राश्च त्रिविधा मताः ॥ ४६ ॥
ये सात्त्विका ब्राह्मणास्ते देवा राजसिकास्तथा ॥
दैत्यास्तामसिका रौद्रा बलिष्ठाश्चोद्धताः सदा ॥ ४७ ॥
स्वधर्मनिरता विप्रा नारायणपरायणाः ॥
शैवाः शाक्ताश्च ते देवा दैत्याः पूजाविवर्जिताः ॥ ४८ ॥
मुमुक्षवो विष्णुभक्ता ब्राह्मणा दास्यलिप्सवः ॥
ऐश्वर्य्यलिप्सवो देवाश्चासुरास्तामसास्तथा ॥ ४९ ॥
ब्राह्मणानां स्वधर्मश्च कृष्णस्यार्च्चनमीप्सितम् ॥
निष्कामानां निर्गुणस्य परस्य प्रकृतेरपि ॥ 2.60.५० ॥
ये ब्राह्मणा वैष्णवाश्च स्वतन्त्राः परमं पदम् ॥
यान्त्यन्योपासकाश्चान्यैः सार्द्धं च प्राकृते लये ॥ ५१ ॥
वर्णानां ब्राह्मणाः श्रेष्ठाः साधवो वैष्णवा यदि ॥
विष्णुमन्त्रविहीनेभ्यो द्विजेभ्यः श्वपचो वरः ॥ ५२ ॥
परिपक्वा विपक्वा वा वैष्णवाः साधवश्च ते ॥
सततं पाति तांश्चैव विष्णुचक्रं सुदर्शनम् ॥ ५३ ॥
यथा वह्नौ शुष्कतृणं भस्मीभूतं भवेत्सदा॥
तथा पापं वैष्णवेषु काष्ठानीव हुताशने ॥ ५४ ॥
गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे प्रवेक्ष्यति ॥
तं वैष्णवं महापूतं प्रवदन्ति मनीषिणः ॥ ५५ ॥
पुंसां शतं पितॄणां च शतं मातामहस्य च ॥
स्वसोदरांश्च जननीमुद्धरन्त्येव वैष्णवाः ॥ ५६ ॥
गयायां पिण्डदानेन पिण्डदाः पिण्डभोजिनम् ॥
समुद्धरन्ति पुंसां च वैष्णवाश्च शतं शतम् ॥९७॥
मन्त्रग्रहणमात्रेण जीवन्मुक्तो भवेन्नरः ॥
यमस्तस्मान्महाभीतो वैनतेयादिवोरगः ॥ ५८ ॥
पुनन्त्येव हि तीर्थानि गङ्गादीनि च भारते ॥
कृष्णमन्त्रोपासकाश्च स्पर्शमात्रेण वाक्पते ॥ ५९ ॥
पापानि पापिनां तीर्थे यावन्ति प्रभवन्ति च ॥
नश्यन्ति तानि सर्वाणि वैष्णवस्पर्शमात्रतः ॥ 2.60.६० ॥
कृष्णमन्त्रोपासकानां रजसा पादपद्मयोः ॥
सद्यो मुक्ताः पातकेभ्यः कृत्स्ना पूता वसुन्धरा ॥ ६१ ॥
वायुश्च पवनो वह्निः सूर्य्यः सर्वं पुनाति च ॥
एते पूता वैष्णवानां स्पर्शमात्रेण लीलया ॥ ६२ ॥
अहं ब्रह्मा च शेषश्च धर्मः साक्षी च कर्म्मणाम् ॥
एते हृष्टाश्च वाञ्छन्ति वैष्णवानां समागमम् ॥ ६३ ॥
फलं कर्मानुरूपेण सर्वेषां भारते भवेत् ॥
न भवेत्तद्वैष्णवे च सिद्धधान्ये यथांऽकुरम् ॥ ६४ ॥
हन्ति तेषां कर्म पूर्वं भक्तानां भक्तवत्सलः ॥
कृपया स्वपदं तेभ्यो ददात्येव कृपानिधिः ॥ ६५ ॥
तेजस्विनां च प्रवरं वैष्णवं भृगुनन्दनम् ॥
स चन्द्रो दुर्बलो भीतः शुक्रं च शरणं ययौ ॥ ६६ ॥
सुदर्शनो बलिष्ठं च शुक्रं जेतुं न शक्तिमान् ॥
तथाऽपि चोद्धरिष्यामि तारां मन्त्रेण मद्गुरोः ॥ ६७ ॥
भज सत्यं परं ब्रह्म कृष्णमात्मानमीश्वरम् ॥
सुप्रसन्ने भगवति पत्नीं प्राप्स्यसि लीलया ॥ ६८ ॥
मन्त्रं तस्य प्रदास्यामि भ्रातः कल्पतरुं परम् ॥
कोटिजन्माघनिघ्नं च सर्वमङ्गलकारणम् ॥६९॥
ब्रह्मादिस्तम्बपर्य्यन्तं नश्वरं जलबिम्बवत् ॥
शरणं याहि गोविन्दं परमात्मानमीश्वरम् ॥
तावद्भवेच्छा भोगेच्छा स्त्रीसुखेच्छा नृणामिह ॥ 2.60.७० ॥
यावद्गुरुमुखाम्भोजान्न प्राप्नोति मनुं हरेः ॥
सम्प्राप्य दुर्लभं मन्त्रं वितृष्णो हि भवेन्नरः ॥ ७१ ॥
इन्द्रत्वममरत्वं च नहि वाञ्छन्ति वैष्णवाः ॥
नहि वाञ्छन्ति मोक्षं च दास्यं भक्तिं विना हरेः ॥ ७२ ॥
भक्ति निर्मथनं भक्तो मोक्षं नो वाञ्छति प्रभोः ॥
ज्ञानं मृत्युञ्जयत्वं च सर्वसिद्धिं तदीप्सितम् ॥ ७३ ॥
वाक्सिद्धिं चैव धातृत्वं भक्तानां नहि वाञ्छितम् ॥
भक्तिं विहाय कृष्णस्य विषयं यो हि वाञ्छति ॥।७४॥।
विषमत्ति सुधां त्यक्त्वा वञ्चितो विष्णुमायया ॥
अहं ब्रह्मा च विष्णुश्च धर्मोऽनन्तश्च कश्यपः ॥७५॥
कपिलश्च कुमारश्च नरनारायणावृषी ॥
स्वायम्भुवो मनुश्चैव प्रह्लादश्च पराशरः ॥ ॥ ७६ ॥
भृगुः शुक्रश्च दुर्वासा वसिष्ठः क्रतुरङ्गिराः ॥
बलिश्च वालखिल्याश्च वरुणश्च हुताशनः ॥ ७७ ॥
वायुः सूर्यश्च गरुडो दक्षो गणपतिः स्वयम् ॥
एते परा भक्तवराः कृष्णस्य परमात्मनः ॥७८॥
ये च तस्य कलाः श्रेष्ठास्ते तद्भक्तिपरायणाः ॥
इत्युक्त्वा शङ्करस्तस्मै ददौ कल्पतरुं मनुम् ॥७९॥
लक्ष्मीमायाकामबीजं ङेन्तं कृष्णपदं मुने ॥
परं पूजाविधानं च स्तोत्रं च कवचं मुने ॥ ॥ 2.60.८० ॥
तत्पुरश्चरणं ध्यानं शुद्धे मन्दाकिनीतटे ॥
गुरुः सम्प्राप्य तं मन्त्रं शङ्कराच्च जगद्गुरोः ॥ ८१ ॥
विषण्णो हि भवाब्धौ च बभूव तमुवाच ह ॥ ८२ ॥
बृहस्पतिरुवाच ॥
आज्ञां कुरु जगन्नाथ यामि तप्तुं हरेस्तपः ॥
तारा तिष्ठतु तत्रैव न तया मे प्रयोजनम् ॥८३॥
पश्यामि विषतुल्यं च सर्वं नश्वरमीश्वर ॥
श्रीकृष्णं शरणं यामि सत्यं नित्यं च निर्गुणम्॥८४॥
श्रीमहादेव उवाच ॥
परग्रस्तां स्त्रियं त्यक्त्वा न प्रशंस्यं तपो मुने ॥
सम्भावितस्य दुश्चर्च्चा मरणादतिरिच्यते ॥ ८५ ॥
पुरो गच्छ महाभाग तमेतं नर्मदातटम् ॥
यत्र ब्रह्मादयो देवास्तत्राहं यामि सत्वरम् ॥८६॥
शिवस्य वचनं श्रुत्वा ययौ सुरगुरुः स्वयम् ॥
आययौ च महाभागः शङ्करो नर्मदातटम् ॥ ८७ ॥
सगणं शङ्करं दृष्ट्वा प्रसन्नवदनेक्षणम् ॥
प्रणेमुर्देवताः सर्वा मनवो मुनयस्तथा ॥ ८८ ॥
ननाम शम्भुः शिरसा विष्णुं च कमलोद्भवम् ॥
ददौ विष्णुर्महेशाय प्रेम्णाऽऽलिङ्गनमासनम् ॥ ८९ ॥
एतस्मिन्नन्तरे तत्र चागमच्च बृहस्पतिः ॥
प्रणनाम महादेवं विष्णुं च कमलोद्भवम् ॥ 2.60.९० ॥
सूर्य्यं धर्ममनन्तं च नरं मां च मुनीश्वरान् ॥
स्वगुरुं पितरं भक्त्या चावसत्तत्र संसदि ॥ ९१ ॥
सञ्चिन्त्य मनसा युक्तिमूचे तत्र च संसदि ॥
स्वयं विष्णुश्च भगवान्ब्रह्माणं चन्द्रशेखरम् ॥९२॥
विष्णुरुवाच॥
युवां च मुनयश्चैव समुद्रपुलिनं द्रुतम्॥
शुक्रं कञ्चिच्च मध्यस्थं प्रस्थापयितुमर्हथ ॥९३॥
विग्रहेणैव विषमं भविष्यति न संशयः ॥
मदाशिषा सुरगुरुस्तारां प्राप्स्यति निश्चितम् ॥ ९४ ॥
सुरैः स्तुतश्च सन्तुष्टः शुक्राचार्य्यो भविष्यति ॥
सुरैः शुक्रो हि न जितः कृष्णचक्रेण रक्षितः ॥ ९५ ॥
युवाभ्यां प्रार्थ्यमानोऽहं युवयोः स्तवनेन च ॥
श्वेतद्वीपादागतोऽस्मि परितुष्टः स्तवेन च ॥ ९६ ॥
शुक्राश्रममसीपर्णं सर्वा गच्छन्तु देवताः ॥
रिपुर्बलिष्ठः स्तोत्रेण वशीभूत इति श्रुतिः ॥ ९७ ॥
इत्युक्त्वा जगतां नाथस्तत्रैवान्तर धीयत ॥
स्तुतो ब्रह्मादिभिदेवैः प्रणतैः परिपूजितः ॥९८॥
गते च जगतां नाथे श्वेतद्वीपं च नारद ॥
चिन्तिताश्च सुराः सर्वे विषण्णमनसस्तथा ॥ ९९ ॥
मुनीन्देवांश्च सम्बोध्य ब्रह्मा वै तत्र संसदि ॥
उवाच नीतिसारं तत्सम्मतं शङ्करस्य सः ॥ 2.60.१०० ॥
ब्रह्मोवाच ॥
मम शम्भोश्च धर्मस्य विष्णोर्वा सर्वसाक्षिणः ॥
अस्माकं च समः स्नेहो दैत्ये देवे च पुत्रकाः ॥ १०१ ॥
दैत्यानां च गुरुं शुक्रं प्रपन्नश्च निशाकरः ॥
न जितश्च सुरैः शुक्रः पूजितो दितिनन्दनैः ॥ १०२ ॥
ताराहेतोरहं यामि शुक्रस्य भवनं सुराः ॥
सर्वे समुद्रपुलिनं यान्तु विष्णोर्निदेशतः ॥१०३॥
इत्युक्त्वा जगतां धाता चागमच्छुक्रसन्निधिम् ॥
प्रययुर्देवता विप्राः समुद्रपुलिनं मुने॥ ॥ १०४ ॥
इति श्रीब्रह्मवैवर्त्ते म०द्वि०प्र०नारदनारायणसंवादे श्रीकृष्णोपदिष्टतारोद्धरणोपायज्ञानं नाम षष्टितमोऽध्यायः ॥ ६० ॥