नारद उवाच ॥
बृहस्पतिः किं चकार तारकाहरणान्तरे॥
कथं सम्प्राप तां साध्वीं तन्मे व्याख्यातुमर्हसि ॥ १ ॥
श्रीनारायण उवाच ॥
दृष्ट्वा विलम्बं तारायाः स्नान्त्याश्चापि गुरुः स्वयम् ॥
प्रस्थापयामास शिष्यमन्वेषार्थं च जाह्नवीम्॥२॥
शिष्यो गत्वा च तद्वत्तं ज्ञात्वा वै लोकवक्त्रतः॥
रुदन्नुवाच स्वगुरुं तारकाहरणं मुने॥३॥
श्रुत्वा सुरगुरुर्वार्तां शशिना च प्रियां हृताम् ॥
मुहूर्त्तं प्राप मूर्च्छां च ततः सम्प्राप्य चेतनाम् ॥ ४ ॥
रुरोदोच्चैः सशिष्यश्च हदयेन विदूयता ॥
शोकेन लज्जयाऽऽविष्टो विललाप मुहुर्मुहुः॥५॥
उवाच शिष्यान्सम्बोध्य नीतिं च श्रुतिसम्मताम् ॥
साश्रुनेत्रः साश्रुनेत्राञ्छोकार्तः शोककर्शितान् ॥६॥
बृहस्पतिरुवाच ॥
हे वत्साः केन शप्तोऽहं न जाने कारणं परम् ॥
दुःखं धर्म्मविरुद्धो यः स प्राप्नोति न संशयः ॥७॥
यस्य नास्ति सती भार्य्या गृहेषु प्रियवादिनी ॥
अरण्यं तेन गन्तव्यं यथाऽरण्यं तथा गृहम् ॥ ६ ॥
भावानुरक्ता वनिता हृता यस्य च शत्रुणा ॥
अरण्यं तेन गन्तव्यं यथाऽरण्यं तथा गृहम् ॥ ९ ॥
सुशीला सुन्दरी भार्य्या गता यस्य गृहादहो ॥
अरण्यं तेन गन्त व्यं यथाऽरण्यं तथा गृहम् ॥2.59.१०॥
दैवेनापहृता यस्य पतिसाध्या पतिव्रता ॥
अरण्यं तेन गन्तव्यं यथाऽरण्यं यथा गृहम् ॥ ११ ॥
यस्य माता गृहे नास्ति गृहिणी वा सुशासिता ॥
अरण्यं तेन गन्तव्यं यथाऽरण्यं तथा गृहम् ॥ १२ ॥
प्रियाहीनं गृहं यस्य पूर्णं द्रविणबन्धुभिः ॥
अरण्यं तेन गन्तव्यं यथाऽरण्यं तथा गृहम् ॥ १३ ॥
भार्याशून्या वनसमाः सभार्याश्च गृहा गृहाः ॥
गृहिणी च गृहं प्रोक्तं न गृहं गृहमुच्यते ॥१४॥
अशुचिः स्त्रीविहीनश्च दैवे पित्र्ये च कर्मणि ॥
यदह्ना कुरुते कर्म न तस्य फलभाग्भवेत्॥१५॥
दाहिकाशक्तिहीनश्च यथा मन्दो हुताशनः ॥
प्रभाहीनो यथा सूर्य्यः शोभाहीनो यथा शशी ॥ १६ ॥
शक्तिहीनो यथा जीवो यथा चात्मा तनुं विना ॥
विनाऽऽधारं यथाऽऽधेयो यथेशः प्रकृतिं विना ॥ १७ ॥
न च शक्तो यथा यज्ञः फलदो दक्षिणां विना॥
कर्मणां च फलं दातुं सामग्री मूलमेव च ॥ १८ ॥
विना स्वर्णं स्वर्णकारो यथा शक्तः स्वकर्मणि ॥
यथा शक्तः कुलालश्च मृत्तिकां च विना द्विजाः ॥ १९ ॥
तथा गृही न शक्तश्च सततं सर्वकर्मणि ॥
गृहाधिष्ठातृदेवीं च स्वशक्तिगृहिणीं विना ॥ 2.59.२० ॥
भार्य्यामूलाः क्रियाः सर्वा भार्य्यामूला गृहास्तथा ॥
भार्य्यामूलं सुखं सर्वं गृहस्थानां गृहे सदा ॥ २१ ॥
भार्य्यामूलः सदा हर्षो भार्य्यामूलं च मङ्गलम् ॥
भार्य्यामूलं च संसारो भार्य्यामूलं च सौरभम् ॥ २२ ॥
यथा रथश्च रथिनां गृहिणां च तथा गृहम् ॥
सारथिस्तु यथा तेषां गृहिणां च तथा प्रिया ॥ २३ ॥
सर्वरत्नप्रधाना च स्त्रीरत्नं दुष्कुलादपि ॥
गृहीता सा गृहस्थेनेवेत्याह कमलोद्भवः ॥ २४ ॥
यथा जलं विना पद्मं पद्मं शोभां विना यथा ॥
तथैव पुंसां स्वगृहं गृहिणां गृहिणीं विना ॥ २५ ॥
इत्येवमुक्त्वा स गुरुः प्रविवेश गृहं मुहुः ॥
गृहाद्बहिर्निस्ससार भूयो भूयः शुचाऽन्वितः ॥ २६ ॥
मुहुर्मुहुश्च मूर्च्छां च चेतनां समवाप सः ॥
भूयोभूयो रुरोदोच्चैः स्मारंस्मारं प्रियागुणान् ॥ २७ ॥
अथान्तरे महाज्ञानी ज्ञानिभिश्च प्रबोधितः ॥
सच्छिष्यैर्मुनिभिश्चान्यैः पुरन्दरगृहं ययौ ॥ २८ ॥
स गुरुः पूजितस्तेन चातिथ्येन मरुत्वता ॥
तमुवाच स्ववृत्तान्तं हृदि शल्यमिवाप्रियम् ॥ २९ ॥
बृहस्पतिवचः श्रुत्वा रक्तपङ्कजलोचनः ॥
तमुवाच महेन्द्रश्च कोपप्रस्फुरिताधरः ॥ 2.59.३० ॥
महेन्द्र उवाच ॥
दूतानां वै सहस्रं च चारकर्मणि गच्छतु ॥
अतीव निपुणं दक्षं तत्त्वप्राप्तिनिमित्तकम् ॥ ३१ ॥
यत्रास्ति पातकी चन्द्रो मन्मात्रा तारया सह ॥
गच्छामि तत्र सन्नद्धः सर्वैर्देवगणैः सह ॥ ३२ ॥
त्यज चिन्तां महाभाग सर्वं भद्रं भविष्यति ॥
भद्रबीजं दुर्गमिदं कस्य सम्पद्विपद्विना ॥ ३३ ॥
इत्युक्त्वा च शुनासीरो दूतानां च सहस्रकम् ॥
तूर्णं प्रस्थाप यामास तत्कर्मनिपुणं मुने ॥ ३४ ॥
ते दूता वै वर्षशतं ययुर्निर्जनमेव च ॥
सुदुर्लङ्घ्यं च विश्वेषु भ्रमित्वा शक्रमाययुः ॥ ३५ ॥
चन्द्रं च शुक्रभवने तं प्रपन्नं च विज्वरम् ॥
दृष्ट्वा सतारकं भीतं कथयामासुरीश्वरम् ॥ ३६ ॥
इति श्रुत्वा शुनासीरो नतवक्त्रो बृहस्पतिम् ॥
उवाच शोकसन्तप्तो हदयेन विदूयता ॥ ३७ ॥
महेन्द्र उवाच ॥
शृणु नाथ प्रवक्ष्यामि परिणामसुखावहम् ॥
भयं त्यज महाभाग सर्वं भद्रं भविष्यति ॥ ३८ ॥
त्वया नहि जितः शुक्रो न मया दितिनन्दनः ॥
एतदालोच्य चन्द्रश्च जगाम शरणं कविम् ॥३९॥
गच्छ शीघ्रं ब्रह्मलोकमस्माभिः सार्द्धमेव च ॥
ब्रह्मणा सह यास्यामः कैलासे शङ्करं वयम् ॥2.59.४० ॥
इत्युक्त्वा तु महेन्द्रश्च सन्तप्तो गुरुणा सह ॥
जगाम ब्रह्मलोकं च सुखदृश्यं निरामयम् ॥ ४१ ॥
तत्र दृष्ट्वा च ब्रह्माणं ननाम गुरुणा सह ॥
प्रोवाच सर्ववृत्तान्तं देवानामीश्वरं परम् ॥ ४२ ॥
महेन्द्रवचनं श्रुत्वा हसित्वा कमलोद्भवः ॥
हितं तथ्यं नीतिसारमुवाच विनयान्वितः ॥ ४३ ॥
ब्रह्मोवाच ॥
यो ददाति परस्मै च दुःखमेव च सर्वतः ॥
तस्मै ददाति दुःखं च शास्ता कृष्णः सनातनः ॥ ४४ ॥
अहं स्रष्टा च सृष्टेश्च पाता विष्णुः सनातनः ॥
यथा रुद्रश्च संहर्त्ता ददाति च शिवं शिवः ॥ ४५ ॥
निरन्तरं सर्वसाक्षी धर्मो वै सर्वकारणम् ॥
सर्वे देवा विषयिणः कृष्णाज्ञापरिपालकाः ॥ ४६ ॥
बृहस्पतिरुतथ्यश्च संवर्तश्च जितेन्द्रियः ॥
त्रयश्चाङ्गिरसः पुत्रा वेदवेदाङ्गपारगाः ॥ ४७ ॥
संवर्ताय कनिष्ठाय न च किञ्चिद्ददौ गुरुः ॥
स बभूव तपस्वी च कृष्णं ध्यायति चेश्वरम् ॥ ४८ ॥
मध्यमस्योतथ्यकस्य सतीं भार्यां च गुर्विणीम् ॥
जहार कामतस्तां च भ्रातृजायामकामुकीम् ॥ ४९ ॥
यो हरेद्भ्रातृजायां च कामी कामादकामुकीम् ॥
ब्रह्महत्यासहस्रं च लभते नात्र संशयः ॥ 2.59.५० ॥
स याति कुम्भीपाकं च यावच्चन्द्रदिवाकरम् ॥
भ्रातृजायापहारी च मातृगामी भवेन्नरः ॥ ५१ ॥
तस्मादुत्तीर्य्य पापी च विष्ठायां जायते कृमिः ॥
वर्षकोटिसहस्राणि तत्र स्थित्वा च पातकी ॥ ५२ ॥
ततो भवेन्महापापी वर्षकोटिसहस्रकम् ॥
पुंश्चलीयोनिगर्ते च कृमिश्चैव पुरन्दर ॥ ॥ ५३ ॥
गृध्रः कोटिसहस्राणि शतजन्मानि कुक्कुरः ॥
भ्रातृजायापहरणाच्छतजन्मानि सूकरः ॥ ५४ ॥
ददाति यो न दायं च बलिष्ठो दुर्बलाय च ॥
स याति कुम्भीपाकं च यावच्चन्द्रदिवाकरम् ॥ ९५ ॥
नाभुक्तं क्षीयते कर्म्म कल्पकोटिशतैरपि ॥
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ ५६ ॥
जगद्गुरोः शिवस्यापि गुरुपुत्रो बृहस्पतिः ॥
ज्ञातं करोतु वृत्तान्तमीश्वरं बलिनां वरम ॥ ५७ ॥
सर्वे समूहा देवानां सन्नद्धाश्च सवाहनाः ॥
मध्यस्था मुनयश्चैव सन्तु वै नर्मदातटे ॥ ५८ ॥
पश्चादहं च यास्यामि पुण्यं तन्नर्म्मदातटम् ॥
गुरुस्तद्गुरुपुत्रोऽपि शीघ्रं यातु शिवालयम् ॥५९॥
महेन्द्र उवाच ॥
कथं वा वेदकर्त्तुश्च सिद्धानां योगिनां गुरोः ॥
मृत्युञ्जयस्य शम्भोश्च गुरुपुत्रो बृहस्पतिः ॥ 2.59.६० ॥
अङ्गिरास्तव पुत्रश्च तत्पुत्रश्च बृहस्पतिः ॥
त्वत्तो ज्ञानी महादेवः कथं शिष्यो गुरोः पितुः ॥ ६१ ॥
ब्रह्मोवाच ॥
कथेयमतिगुप्ता च पुराणेषु पुरन्दर ॥
इमां पुराप्रवृत्तिं च कथयामि निशामय॥६२॥
मृतवत्सा कर्म्मदोषाद्भार्य्या चाङ्गिरसः पुरा ॥
व्रतं चकार सा चैव कृष्णस्य परमात्मनः ॥ ६३ ॥
व्रतं पुंसवनं नाम वर्षमेकं चकार सा ॥
सनत्कुमारो भगवान्कारयामास तां व्रतम् ॥ ६४ ॥
तदाऽऽगत्य च गोलोकात्परमात्मा कृपामयः ॥
स्वेच्छामयं परं ब्रह्म भक्तानुग्रहविग्रहः ॥ ६५ ॥
सुव्रतां च सलक्ष्मीकां तामुवाच कृपानिधिः ॥
प्रणतां साश्रुनेत्रां च विनीतां च तया स्तुतः ॥ ६६ ॥
श्रीकृष्ण उवाच ॥
गृहाणेदं व्रतफलं मम तेजस्समन्वितम् ॥
भुङ्क्ष्व मद्वरतः पुत्रि भविष्यति मदंशतः ॥ ६७ ॥
पतिर्गुरुश्च देवानां महतां ज्ञानिनां वरः ॥
पुत्रस्ते भविता साध्वि मद्वरेण बृहस्पतिः ॥ ६८ ॥
मद्वरेण भवेद्यो हि स च मद्वरपुत्रकः ॥
त्वद्गर्भे मम पुत्रोऽयं चिरजीवी भविष्यति ॥ ६९ ॥
वरजो वीर्य्यजश्चैव क्षेत्रजः पालकस्तथा॥
विद्यामन्त्रसुतौ चैव गृहीतः सप्तमः सुतः ॥ 2.59.७० ॥
इत्युक्त्वा राधिकानाथः स्वलोकं च जगाम सः ॥
श्रीकृष्णवरपुत्रोऽयं ज्ञानीश्वरगुरुः स्वयम् ॥
मृत्युञ्जयं महाज्ञानं शिवाय प्रददौ पुरा ॥ ७१ ॥
दिव्यं वर्षत्रिलक्षं च तपश्चक्रे हिमालये ॥
स्वयोगं ज्ञानमखिलं तेजस्स्वामसमं परम् ॥
स्वशक्तिं विष्णुमायां च स्वांशं वै वाहनं वृषम् ॥ ७२॥
स्वशूलं च स्वकवचं स्वमन्त्रं द्वादशाक्षरम् ॥
कृपामयः स्तुतस्तेन श्रीकृष्णश्च परात्परः ॥
शिवलोके शिवा सा च विष्णुमाया शिवप्रिया ॥७३॥
शक्तिर्नारायणस्येयं साऽऽविर्भूता सनातनी ॥
तेजस्तु सर्वदेवानां साऽऽविर्भूता सनातनी ॥ ७४ ॥
जघान दैत्यनिकरं देवेभ्यः प्रददौ पदम् ॥
कल्पान्ते दक्षकन्या च सा मूलप्रकृतिः सती ॥ ७५ ॥
पितृयज्ञे तनुं त्यक्त्वा योगाद्वै सिद्धयोगिनी ॥
बभूव शैलकन्या सा साध्वी वै भर्तृनिन्दया ॥७६॥
कालेन कृष्णतपसा शङ्करं प्राप सुन्दरी॥
श्रीकृष्णो हि गुरुः शम्भोः परमात्मा परात्परः।७७॥
कृष्णस्य वरपुत्रोऽयं स्वयमेव बृहस्पतिः ॥
अतो हेतोः सुरगुरुर्गुरुपुत्रः शिवस्य च ॥ ७८ ॥
इत्येवं कथितं सर्वमतिगुह्यं पुरातनम्॥
इति प्रधानसम्बन्धः श्रुतश्च कथितो मया ॥ ७९ ॥
पारम्परिकमन्यं च कथयामि निशामय ॥
दुर्वासा गरुडश्चैव शङ्करांशः प्रतापवान् ॥ 2.59.८० ॥
शिष्यौ चाङ्गिरसस्तौ द्वौ गुरुपुत्रोऽथवा ततः ॥
प्राणाधिकायां सत्यां च मृतायां दक्षशापतः ॥ ८१ ॥
स्वज्ञानं स्वं च भगवान्विसस्मार स्वमोहतः ॥
स्मरणं कारयामास कृष्णेन प्रेरितोऽङ्गिराः ॥ ८२ ॥
अतो हेतोर्गुरुश्चैवं मत्सुतस्स्याच्छिवस्य सः ॥
शीघ्रं गच्छतु कैलासं स्वयमेव बृहस्पतिः ॥ ८३ ॥
त्वं गच्छ तत्र सन्नद्धः सदेवो नर्मदातटम् ॥
इत्युक्त्वा जगतां धाता विरराम च नारद ॥ ८४ ॥
गुरुर्ययौ च कैलासं महेन्द्रो नर्मदातटम् ॥ ८५ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृति खण्डे नारदनारायणसंवादे दुर्गोपाख्याने बृहस्पतेः कैलासगमनं नामैकोनषष्टितमोऽध्यायः ॥ ५९ ॥