०५६

श्रीपार्वत्युवाच ॥
पूजाविधानं स्तोत्रं च श्रुतमत्यद्भुतं मया ॥
अधुना कवचं ब्रूहि श्रोष्यामि त्वत्प्रसादतः ॥ १ ॥
श्रीमहेश्वर उवाच ॥
शृणु वक्ष्यामि हे दुर्गे कवचं परमाद्भुतम् ॥
पुरा मह्यं निगदितं गोलोके परमात्मनः ॥ २ ॥
अतिगुह्यं परं तत्त्वं सर्वमन्त्रौघविग्रहम् ॥
यद्धृत्वा पठनाद्ब्रह्मा सम्प्राप्तो वेदमातरम् ॥ ३ ॥
यद्धृत्वाऽहं तव स्वामी सर्वमाता सुरेश्वरी ॥
नारायणश्च यद्धृत्वा महालक्ष्मीमवाप सः ॥ ४ ॥
यद्धृत्वा परमात्मा च निर्गुणं प्रकृतेः परः ॥
बभूव शक्तिमान्कृष्णः सृष्टिं कर्तुं पुरा विभुः॥५॥
विष्णुः पाता च यद्धृत्वा सम्प्राप्तस्सिन्धुकन्यकाम् ॥
शेषो बिभर्ति ब्रह्माण्डं मूर्ध्नि सर्षपवद्यतः ॥६॥
प्रत्येकं लोमकूपेषु ब्रह्माण्डानि महान्विराट्॥
बिभर्ति धारणाद्यस्य सर्वाधारो बभूव सः ॥७॥
यद्धारणाच्च पठनाद्धर्म्मः साक्षी च सर्वतः॥
यद्धारणात्कुबेरश्च धनाध्यक्षश्च भारते ॥ ८ ॥
इन्द्रः सुराणामीशश्च पठनाद्धारणाद्विभुः ॥
नृपाणां मनुरीशश्च पठनाद्धारणात्प्रभुः ॥ ॥। ९ ॥
श्रीमांश्चन्द्रश्च यद्धृत्वा राजसूयं चकार सः ॥
स्वयं सूर्यस्त्रिलोकेशः पठनाद्धारणाद्धरिः ॥2.56.१०॥
यद्धृत्वा पठनादग्निर्जगत्पूतं करोति च॥
यद्धृत्वा वाति वातोऽयं पुनाति भुवनत्रयम्॥ ११ ॥
यद्धृत्वा च स्वतन्त्रो हि मृत्युश्चरति जन्तुषु॥
त्रिःसप्तकृत्वो निःक्षत्रां चकार च वसुन्धराम् ॥ १२ ॥
जामदग्न्यश्च रामश्च पठनाद्धारणात्प्रभू ॥
पपौ समुद्रं यद्धृत्वा पठनात्कुम्भसम्भवः ॥ १३ ॥
सनत्कुमारो भगवान्यद्धृत्वा ज्ञानिनां गुरुः ॥
जीवन्मुक्तौ च सिद्धौ च नरनारायणावृषी ॥१४॥
यद्धृत्वा पठनात्सिद्धो वसिष्ठो ब्रह्मपुत्रकः॥
सिद्धेशः कपिलो यस्माद्यस्माद्दक्षः प्रजापतिः ॥१५॥
यस्माद्भृगुश्च मां द्वेष्टि कूर्म्मः शेषं बिभर्त्ति च ॥
सर्वाधारो यतो वायुर्वरुणः पवनो यतः ॥ १६ ॥
ईशानो दिक्पतिश्चैव यमः शास्ता यतः शिवे ॥
कालः कालाग्निरुद्रश्च संहर्त्ता जगतां यतः ॥१७॥
यद्धृत्वा गौतमः सिद्धः कश्यपश्च प्रजापतिः ॥
वसुदेवसुतां प्राप चैकांशेन तु तत्कलाम् ॥१८॥
पुरा स्वजायाविच्छेदे दुर्वासा मुनिपुङ्गवः॥
सम्प्राप रामः सीतां च रावणेन हृतां पुरा ॥१९॥
पुरा नलश्च सम्प्राप दमयन्तीं यतः सतीम् ॥
शङ्खचूडो महावीरो दैत्यानामीश्वरो यतः ॥ 2.56.२० ॥
वृषो वहति मां दुर्गे यतो हि गरुडो हरिम् ॥
एवं सम्प्राप संसिद्धिं सिद्धाश्च मुनयः पुरा ॥२१ ॥
यद्धृत्वा च महालक्ष्मीः प्रदात्री सर्वसम्पदाम् ॥
सरस्वती सतां श्रेष्ठा यतः क्रीडावती रतिः ॥२२॥
सावित्री वेदमाता च यतः सिद्धिमवाप्नुयात्॥
सिन्धुकन्या मर्त्यलक्ष्मीर्यतो विष्णुमवाप सा ॥ २३ ॥
यद्धृत्वा तुलसी पूता गङ्गा भुवनपावनी ॥
यद्धृत्वा सर्वसस्याढ्या सर्वाधारा वसुन्धरा ॥ २४ ॥
यद्धृत्वा मनसादेवी सिद्धा वै विश्वपूजिता ॥
यद्धृत्वा देवमाता च विष्णुं पुत्रमवाप सा ॥ २५ ॥
पतिव्रता च यद्धृत्वा लोपामुद्राऽप्यरुन्धती ॥
लेभे च कपिलं पुत्रं देवहूती यतः सती ॥ २६ ॥
प्रियव्रतोत्तानपादौ सुतौ प्राप च तत्प्रसूः ॥
त्वन्माता चापि सम्प्राप त्वां देवीं गिरिजां यतः ॥ २७ ॥
एवं सर्वे सिद्धगणाः सर्वैश्वर्य्यमवाप्नुयुः ॥
श्रीजगन्मङ्गलस्यास्य कवचस्य प्रजापतिः ॥ २८ ॥
ऋषिच्छन्दोऽस्य गायत्री देवी रासेश्वरी स्वयम् ॥
श्रीकृष्णभक्ति सम्प्राप्तौ विनियोगः प्रकीर्त्तितः ॥ २९ ॥
शिष्याय कृष्णभक्ताय ब्राह्मणाय प्रकाशयेत् ॥
शठाय परशिष्याय दत्त्वा मृत्युमवाप्नुयात् ॥ 2.56.३० ॥
राज्यं देयं शिरो देयं न देयं कवचं प्रिये ॥
कण्ठे धृतमिदं भक्त्या कृष्णेन परमात्मना ॥ ३१ ॥
मया दृष्टं च गोलोके ब्रह्मणा विष्णुना पुरा ॥
ॐ राधेति चतुर्थ्यन्तं वह्निजायान्तमेव च ॥ ३२ ॥
कृष्णेनोपासितो मन्त्रः कल्पवृक्षः शिरोऽवतु ॥
ॐ ह्रीं श्रीं राधिकां ङेन्तं वह्निजायान्तमेव च ॥ ३३ ॥
कपालं नेत्रयुग्मं च श्रोत्र युग्मं सदाऽवतु ॥
ॐ एं ह्रीं श्रीं राधिकायै वह्निजायान्तमेव च ॥ ३४ ॥
मस्तकं केशसङ्घांश्च मन्त्रराजः सदाऽवतु ॥
ओं रां राधाचतुर्थ्यन्तं वह्निजायान्तमेव च ॥ ३५ ॥
सर्वसिद्धिप्रदः पातु कपोलं नासिकां मुखम् ॥
क्लीं श्रीकृष्णप्रिया ङेन्तं कण्ठं पातु नमोऽन्तकम् ॥ ३६ ॥
ओं रां रासेश्वरीं ङेन्तं स्कन्धं पातु नमोऽन्तकम् ॥
ओं रां रासविलासिन्यै स्वाहा पृष्ठं सदाऽवतु ॥३७॥
वृन्दावनविलासिन्यै स्वाहा वक्षः सदाऽवतु ॥
तुलसीवनवासिन्यै स्वाहा पातु नितम्बकम् ॥ ३८ ॥
कृष्णप्राणाधिका ङेन्तं स्वाहान्तं प्रणवादिकम् ॥
पादयुग्मं च सर्वाङ्गं सन्ततं पातु सर्वतः ॥ ३९ ॥
प्राच्यां रक्षतु सा राधा वह्नौ कृष्णप्रियाऽवतु ॥
दक्षे रासेश्वरी पातु गोपीशा नैर्ऋतेऽवतु ॥ 2.56.४० ॥
पश्चिमे निर्गुणा पातु वायव्ये कृष्णपूजिता ॥
उत्तरे सन्ततं पातु मूलप्रकृतिरीश्वरी ॥ ४१ ॥
सर्वेश्वरी सदैशान्यां पातु मां सर्वपूजिता ॥
जले स्थले चान्तरिक्षे स्वप्ने जागरणे तथा ॥ ४२ ॥
महाविष्णोश्च जननी सर्वतः पातु सन्ततम् ॥
कवचं कथितं दुर्गे श्रीजगन्मङ्गलं परम् ॥ ४३ ॥
यस्मै कस्मै न दातव्यं गुह्याद्गुह्यतरं परम् ॥
तव स्नेहान्मयाऽऽ ख्यातं प्रवक्तव्यं न कस्यचित्॥४४॥
गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः॥
कण्ठे वा दक्षिणे बाहौ धृत्वा विष्णुसमो भवेत् ॥४५॥
शतलक्षजपेनैव सिद्धं च कवचं भवेत् ॥
यदि स्यात्सिद्धकवचो न दग्धो वह्निना भवेत् ॥ ४६ ॥
एतस्मात्कवचाद्दुर्गे राजा दुर्य्योधनः पुरा ॥
विशारदो जलस्तम्भं वह्निस्तम्भं च निश्चितम् ॥ ४७ ॥
मया सनत्कुमाराय पुरा दत्तं च पुष्करे॥
सूर्य्यपर्वणि मेरौ च स सान्दीपनये ददौ॥४८॥
बल्लाय तेन दत्तं च ददौ दुर्य्योधनाय सः॥
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः॥४९॥
नित्यं पठति भक्त्येदं तन्मन्त्रोपासकश्च यः॥
विष्णुतुल्यो भवेन्नित्यं राजसूयफलं लभेत्॥2.56.५०॥
स्नानेन सर्वतीर्थानां सर्वदानेन यत्फलम्॥
सर्वव्रतोपवासेन पृथिव्याश्च प्रदक्षिणैः॥५१॥
सर्वयज्ञेषु दीक्षायां नित्यं वै सत्यरक्षणे ॥
नित्यं श्रीकृष्णसेवायां कृष्णनैवेद्यभक्षणे ॥ ॥ ५२ ॥
पाठे चतुर्णां वेदानां यत्फलं च लभेन्नरः ॥
तत्फलं लभते नूनं पठनात्कवचस्य च ॥ ५३ ॥
राजद्वारे श्मशाने च सिंहव्याघ्रान्विते वने ॥
दावाग्नौ सङ्कटे चैव दस्युचौरान्विते भये ॥ ५४ ॥
कारागारे विपद्ग्रस्ते घोरे च दृढबन्धने ॥
व्याधियुक्तो भवेन्मुक्तो धारणात्कवचस्य च ॥ ५५ ॥
इत्येतत्कथितं दुर्गे तवैवेदं महेश्वरि॥
त्वमेव सर्वरूपा मां माया पृच्छसि मायया ॥५६॥
श्रीनारायण उवाच ॥
इत्युक्त्वा राधिकाख्यानं स्मारंस्मारं च माधवम् ॥
पुलकाङ्कितसर्वाङ्गः साश्रुनेत्रो बभूव सः ॥ ९७ ॥
न कृष्णसदृशो देवो न गङ्गासदृशी सरित् ॥
न पुष्करात्परं तीर्थं न वर्णो ब्राह्मणात्परः ॥ ५८ ॥
परमाणोः परं सूक्ष्मं महाविष्णोः परो महान् ॥
नभः परं च विस्तीर्णं यथा नास्त्येव नारद ॥ ५९ ॥
यथा न वैष्णवाज्ज्ञानी योगीन्द्रः शङ्करात्परः ॥
कामक्रोधलोभमोहा जितास्तेनैव नारद ॥ 2.56.६० ॥
स्वप्ने जागरणे शश्वत्कृष्णध्यानरतः शिवः ॥
यथा कृष्णस्तथा शम्भुर्न भेदो माधवेशयोः ॥ ६१ ॥
यथा शम्भुर्वैष्णवेषु यथा देवेषु माधवः ॥
तथेदं कवचं वत्स कवचेषु प्रशस्तकम् ॥ ६२ ॥
शिशब्दो मङ्गलार्थश्च वकारो दातृवाचकः ॥
मङ्गलानां प्रदाता यः स शिवः परिकीर्त्तितः ॥ ६३ ॥
नराणां सन्ततं विश्वे शं कल्याणं करोति यः ॥
कल्याणं मोक्ष इत्युक्तं स एवं शङ्करः स्मृतः॥६४॥
ब्रह्मादीनां सुराणां च मुनीनां वेदवादिनाम्॥
तेषां च महतां देवो महादेवः प्रकीर्तितः॥६५॥
महती पूजिता विश्वे मूलप्रकृतिरीश्वरी। ॥
तस्या देवः पूजितश्च महादेवः स च स्मृतः ॥ ६६ ॥
विश्वस्थानां च सर्वेषां महतामीश्वरः स्वयम् ॥
महेश्वरं च तेनेमं प्रवदन्ति मनीषिणः ॥ ६७ ॥
हे ब्रह्मपुत्र धन्योऽसि यद्गुरुश्च महेश्वरः ॥
श्रीकृष्ण भक्तिदाता यो भवान्पृच्छति मां च किम् ॥ ६८ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे राधिकोपाख्याने तन्मन्त्रादिकथनं नाम षट्पञ्चाशत्तमोऽध्याय॥५६॥

इति राधोपाख्यानम् ॥