पार्वत्युवाच ॥
को वा सुयज्ञो नृपतिः कुत्र वंशे बभूव सः ॥
कथं विप्राभिशप्तश्च कथं सम्प्राप राधिकाम् ॥ १ ॥
सर्वात्मनश्च कृष्णस्य पत्नीं श्रीकृष्णपूजिताम् ॥
कथं विण्मूत्रधारी च सिषेवे परमेश्वरीम् ॥ २ ॥
षष्टिवर्षसहस्राणि तपस्तेपे पुरा विधिः ॥
यत्पादाम्भोजरेणूनां लब्धये पुष्करे विभुः ॥ ३ ॥
कथं ददर्श तां देवो महालक्ष्मीं पुरा सतीम् ॥
दुर्दर्शामपि युष्माकं दृश्या साऽभूत्कथं नृणाम् ॥ ४ ॥
कथं त्रिजगतां धाता तस्मै तत्कवचं ददौ ॥
ध्यानं पूजाविधिं स्तोत्रं तस्या व्याख्यातुमर्हसि ॥ ५ ॥
श्रीमहादेव उवाच ॥
स्वायम्भुवो मनुर्देवि मनूनामादिरेव च ॥
ब्रह्मात्मजस्तपस्वी च शतरूपापतिः प्रभुः ॥६॥
उत्तानपादस्तत्पुत्रस्तत्पुत्रो ध्रुव एव च ॥
ध्रुवस्य कीर्तिर्विख्यातस्त्रैलोक्ये शैलकन्यके ॥७॥
उत्कलस्तस्य पुत्रश्च नारायणपरायणः ॥
सहस्रं राजसूयानां पुष्करे स चकार ह ॥ ८ ॥
सर्वाणि रत्नपात्राणि ब्राह्मणेभ्यो ददौ मुदा ॥
अमूल्यरत्नराशीनां सहस्रं तेजसा वृतम् ॥ ९ ॥
ब्राह्मणेभ्यो ददौ राजा यज्ञान्ते स महोत्सवे ॥
दृष्ट्वा तच्छोभनं यज्ञं विधाता जगतां प्रिये ॥ 2.50.१० ॥
सुयज्ञं नाम नृपतिं चकार सुरसंसदि ॥
स च राजा सुयज्ञश्च मनुवंशसमुद्भवः ॥ ११ ॥
अन्नदाता रत्नदाता दाता वै सर्वसम्पदाम् ॥
दशलक्षं गवां चैव रत्नशृङ्गपरिच्छदम् ॥ १२ ॥
नित्यं ददौ स विप्रेभ्यो मुदायुक्तः सदक्षिणम् ॥
गवां द्वादशलक्षाणां ददौ नित्यं मुदाऽन्वितः ॥ १३ ॥
सुपक्वानि च मांसानि ब्राह्मणेभ्यश्च पार्वति ॥
षट्कोटीर्ब्राह्मणानां च भोजयामास नित्यशः ॥ १४ ॥
चोष्यैश्चर्व्यैर्लेह्यपेयैरतितृप्तं दिने दिने ॥
विप्रलक्षं सूपकारं भोजयामास तत्परम् ॥ १५ ॥
पूर्णमन्नं च सूपाक्तं सगव्यं मांसवर्जितम् ॥
विप्रा भोजनकाले च मनुवंशसमुद्भवम् ॥ १६ ॥
न तुष्टुवुः सुयज्ञं च तुष्टुवुस्तत्पितॄंश्च ते ॥
दिने सुयज्ञयज्ञान्ते षट्त्रिंशल्लक्षकोटयः ॥ १७ ॥
चक्रुः सुभोजनं विप्राश्चातितृप्ताश्च सुन्दरि ॥
गृहीतानि च रत्नानि स्वगृहं वोढुमक्षमाः ॥ १८ ॥
वृषलेभ्यो ददुः किञ्चित्किञ्चित्पथि च तत्यजुः ॥
विप्राणां भोजनान्ते च विप्रान्येभ्यो ददौ नृपः ॥ १९ ॥
तथाप्युर्वरितं तत्र चान्नराशिसहस्रकम् ॥
कृत्वा यज्ञं महाबाहुः समुवास स्वसंसदि ॥ ॥ 2.50.२० ॥
रत्नेन्द्रसारसङ्क्लृप्तच्छत्रकोटिसमन्विते ॥
रत्नसिंहासने रम्ये पट्टवस्त्रैः सुसंस्कृते ॥ २१ ॥
चन्दनादिसुसंसृष्टे रम्ये चन्दनपल्लवैः ॥
शाखायुक्तैः पूर्णकुम्भै रम्भावृक्षैश्च शोभिते ॥ २२ ॥
चन्दनागुरुकस्तूरीवनसिन्दूरसंस्कृते ॥
वसुवासवचन्द्रेन्द्ररुद्रादित्य समन्विते ॥ २३ ॥
मुनिनारदमन्वादिब्रह्मविष्णुशिवान्विते ॥
एतस्मिन्नन्तरे तत्र विप्र एकः समाययौ ॥ २४ ॥
रूक्षो मलिनवासाश्च शुष्ककण्ठौष्ठतालुकः ॥
रत्नसिंहासनस्थं च माल्यचन्दनचर्चितम् ॥ २५ ॥
राजानमाशिषं चक्रे सस्मितः सम्पुटाञ्जलिः ॥
प्रणनाम नृपस्तं च नोत्तस्थौ किञ्चिदेव हि ॥२६॥
सभासदश्च नोत्तस्थुर्जहसुः स्वल्पमेव च ॥
मुनिभ्योऽपि च देवेभ्यो नमस्कृत्य द्विजोत्तमः ॥ २७ ॥
शशाप नृपतिं क्रोधात्तत्रातिष्ठन्निरङ्कुशः ॥
गच्छ दूरमतो राज्याद्भ्रष्टश्रीर्भव पामर ॥ २८ ॥
भवाचिरं गलत्कुष्ठी बुद्धिहीनोऽप्युपद्रुतः ॥
इत्युक्त्वा कम्पितः क्रोधात्सभास्थाञ्छप्तुमुद्यतः ॥ २९ ॥
ये यत्र जहसुः सर्वे समुत्तस्थुः सभासदः ॥
सर्वे चक्रुः प्रणामं ते क्रोधं तत्याज वाडवः ॥ 2.50.३० ॥
प्रणम्यागत्य राजा तं रुरोद भयकातरः ॥
निस्ससार सभामध्याद्धृदयेन विदूयता ॥ ३१ ॥
ब्राह्मणो गूढरूपी च प्रज्वलन्ब्रह्मतेजसा ॥
तत्पश्चान्मुनयः सर्वे प्रययुर्भयकातराः ॥ ३२ ॥
हे विप्र तिष्ठ तिष्ठेति समुच्चार्य्य पुनः पुनः ॥
पुलहश्च पुलस्त्यश्च प्रचेता भृगुरङ्गिराः ॥ ३३ ॥
मरीचिः कश्यपश्चैव वसिष्ठः क्रतुरेव च ॥
शुक्रो बृहस्पति श्चैव दुर्वासा लोमशस्तथा ॥ ३४ ॥
गौतमश्च कणादश्च कण्वः कात्यायनः कठः ॥
पाणिनिर्जाजलिश्चैव ऋष्यशृङ्गो विभाण्डकः ॥ ३५ ॥
तैत्तिरिश्चाप्यापिशलिर्मार्कण्डेयो महातपाः ॥
सनकश्च सनन्दश्च वोढुः पैलः सनातनः ॥ ३६ ॥
सनत्कुमारो भगवान्नरनारायणावृषी ॥
पराशरो जरत्कारुः संवर्त्तः करभस्तथा ॥ ३७ ॥
भरद्वाजश्च वाल्मीकिरौर्वश्च च्यवनस्तथा ॥
अगस्त्यो ऽत्रिरुतथ्यश्च सङ्कर्ताऽऽस्तीक आसुरिः ॥ ३८॥
शिलालिर्लाङ्गलिश्चैव शाकल्यः शाकटायनः ॥
गर्गो वत्सः पञ्चशिखो जमदग्निश्च देवलः ॥ ३९ ॥
जैगीषव्यो वामदेवो वालखिल्यादयस्तथा ॥
शक्तिर्दक्षः कर्दमश्च प्रस्कन्नः कपिलस्तथा ॥ 2.50.४० ॥
विश्वामित्रश्च कौत्सश्चाप्यृचीकोऽप्यघमर्षणः ॥
एते चान्ये च मुनयः पितरोऽग्निर्हरिप्रिया ॥४१॥
दिक्पाला देवताः सर्वा विप्रं पश्चात्समाययुः॥
ब्राह्मणं बोधयामासुर्वासयामासुरीश्वरि ॥ ४२ ॥
समूचुस्तं क्रमेणैव नीतिं नीतिविशारदाः ॥ ४३ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादान्तर्गतहरगौरीसंवादे राधोपाख्याने सुयज्ञोपाख्यानं नाम पञ्चाशत्तमोऽध्यायः ॥५०॥