०४९

पार्वत्युवाच ॥
कथं सुदामशापञ्च सा देवी ललाभ ह ॥
कथं शशाप भृत्यो हि स्वाभीष्टां देवकामिनीम् ॥ १ ॥
श्रीभगवानुवाच ॥
शृणु देवी प्रवक्ष्यामि रहस्यं परमाद्भुतम् ॥
गोप्यं सर्वपुराणेषु शुभदं भक्तिमुक्तिदम् ॥ २ ॥
एकदा राधिकेशश्च गोलोके रासमण्डले ॥
शतशृङ्गाख्यगिर्येकदेशे वृन्दावने वने ॥३॥
गृहीत्वा विरजां गोपीं सुभाग्यां राधिकासमाम् ॥
क्रीडां चकार भगवान्रत्नभूषणभूषितः ॥ ४ ॥
रत्नप्रदीपसंयुक्ते रत्ननिर्माणमण्डले ॥
अमूल्यरत्नखचितमञ्चके पुष्पतल्पके ॥ ५ ॥
कस्तूरीकुङ्कुमारक्ते सुचन्दनसुधूपिते ॥
सुगन्धिमालतीमालासमूहपरिमण्डिते ॥ ६ ॥
सुरताद्विरतिर्नास्ति दम्पती रतिपण्डितौ ॥
तौ द्वौ परस्पराक्तौ सुखसम्भोगतन्त्रितौ ॥ ७ ॥
मन्वन्तराणां लक्षश्च कालः परिमितो गतः ॥
गोलोकस्य स्वल्पकाले जन्मादिरहितस्य च ॥ ८ ॥
दूत्यश्चतस्रो ज्ञात्वाऽथ जगदुस्तां तु राधिकम् ॥
श्रुत्वा परमरुष्टा सा तत्याज हरिमीश्वरी ॥९॥
प्रबोधिता च सखिभिः कोपरक्तास्यलोचना ॥
विहाय रत्नालङ्कारं वह्निशुद्धांशुके शुभे ॥ 2.49.१० ॥
क्रीडापद्मं च सद्रत्नामूल्यदर्पणमुज्ज्वलम् ॥
निर्मार्जयामास सती सिन्दूरं चित्रपत्रकम् ॥ ११ ॥
प्रक्षाल्य तोयाञ्जलिभिर्मुखरागमलक्तकम् ॥
विस्रस्तकबरीभारा मुक्तकेशी प्रकम्पिता ॥ १२ ॥
शुक्लवस्त्रपरीधाना रूक्षा वेषादिवर्जिता ॥
ययौ यानान्तिकं तूर्णं प्रियालीभिर्निवारिता॥१३॥
आजुहाव सखीसङ्घं रोषविस्फुरिताधरा ॥
शश्वत्कम्पान्विताङ्गी सा गोपीभिः परिवारिता ॥१४॥
ताभिर्भक्त्या युताभिश्च कातराभिश्च संस्तुता ॥
आरुरोह रथं दिव्यममूल्यं रत्ननिर्मितम् ॥
दशयोजनविस्तीर्णं दैर्घ्ये तच्छतयोजनम् ॥१५॥
सहस्रचक्रयुक्तं च नानाचित्रसमन्वितम् ॥
नानाविचित्रवसनैः सूक्ष्मैः क्षौमैर्विराजितम् ॥ १६ ॥
अमूल्यरत्ननिर्माणदर्पणैः परिशोभितम् ॥
मणीन्द्रजालमालाभैः पुष्पमालासहस्रकैः ॥ १७ ॥
सद्रत्न कलशैर्युक्तं रम्यैर्मन्दिरकोटिभिः ॥
त्रिलक्षकोटिभिः सार्द्ध गोपीभिश्च प्रियालिभिः ॥ १८ ॥
ययौ रथेन तेनैव सुमनोमालिना प्रिये ॥
श्रुत्वा कोलाहलं गोपः सुदामा कृष्णपार्षदः ॥ १९ ॥
कृष्णं कृत्वा सावधानं गोपैः सार्द्धं पलायितः ॥
भयेन कृष्णः सन्त्रस्तो विहाय विरजां सतीम् ॥ 2.49.२० ॥
स्वप्रेममग्नः कृष्णोऽपि तिरोधानं चकार सः ॥
सा सती समयं ज्ञात्वा विचार्य्य स्वहृदि क्रुधा ॥ २१ ॥
राधाप्रकोपभीता च प्राणांस्तत्याज तत्क्षणम् ॥
विरजालिगणास्तत्र भयविह्वलकातराः ॥ २२ ॥
प्रययुः शरणं साध्वीं विरजां तत्क्षणं भिया ॥
गोलोके सा सरिद्रूपा जाता वै शैलकन्यके ॥ २३ ॥
कोटियोजनविस्तीर्णा दीर्घे शतगुणा तथा ॥
गोलोकं वेष्टयामास परिखेव मनोहरा ॥ २४ ॥
बभूवुः क्षुद्रनद्यश्च तदाऽन्या गोप्य एव च ॥
सर्वा नद्यस्तदंशाश्च प्रतिविश्वेषु सुन्दरि ॥ २५ ॥
इमे सप्त समुद्राश्च विरजानन्दना भुवि ॥
अथागत्य महाभागा राधा रासेश्वरी परा ॥ २६ ॥
न दृष्ट्वा विरजां कृष्णं स्वगृहं च पुनर्ययौ ॥
जगाम कृष्णस्तां राधां गोपालैरष्टभिः सह ॥ २७ ॥
गोपीभिर्द्वारि युक्ताभिर्वारितोऽपि पुनः पुनः ॥
दृष्ट्वा कृष्णं च सा देवी भर्त्सयामास तं तदा ॥ २८ ॥
सुदामा भर्त्सयामास तां तथा कृष्णसन्निधौ ॥
क्रुद्धा शशाप सा देवी सुदामानं सुरेश्वरी ॥ २९ ॥
गच्छ त्वमासुरीं योनिं गच्छ दूरमतो द्रुतम् ॥
शशाप तां सुदामा च त्वमितो गच्छ भारतम् ॥ 2.49.३० ॥
भव गोपी गोपकन्यामुख्याभिः स्वाभिरेव च ॥
तत्र ते कृष्णविच्छेदो भविष्यति शतं समाः ॥ ॥३१॥
तत्र भारावतरणं भगवांश्च करिष्यति ॥
इति शप्त्वा सुदामाऽसौ प्रणम्य जननीं हरिम् ॥
साश्रुनेत्रो मोहयुक्तस्ततो गन्तुं समुद्यतः ॥ ३२ ॥
राधा जगाम तत्पश्चात्साश्रुनेत्राऽतिविह्वला ॥
वत्स क्व यासीत्युच्चार्य्य पुत्रविच्छेदकातरा ॥ ३३ ॥
कृष्णस्तां बोधयामास विद्यया च कृपानिधिः ॥
शीघ्रं सम्प्राप्स्यसि सुतं मा रुदस्त्वं वरानने ॥ ३४ ॥
स चासुरः शङ्खचूडो बभूव तुलसीपतिः ॥
मच्छूलभिन्नकायेन गोलोकं वै जगाम सः ॥ ३५ ॥
राधा जगाम वाराहे गोकुलं भारतं सती ॥
वृषभानोश्च वैश्यस्य सा च कन्या बभूव ह ॥ ३६ ॥
अयोनिसम्भवा देवी वायुगर्भा कलावती ॥
सुषुवे मायया वायुं सा तत्राविर्बभूव ह ॥ ३७ ॥
अतीते द्वादशाब्दे तु दृष्ट्वा तां नवयौवनाम् ॥
सार्धं रायाणवैश्येन तत्सम्बन्धं चकार सः ॥ ३८ ॥
छायां संस्थाप्य तद्गेहे साऽन्तर्द्धानमवाप ह ॥
बभूव तस्य वैश्यस्य विवाहश्छायया सह ॥ ३९ ॥
गते चतुर्दशाब्दे तु कंसभीतेश्छलेन च ॥
जगाम गोकुलं कृष्णः शिशुरूपी जगत्पतिः ॥ 2.49.४० ॥
कृष्णमाता यशोदा या रायाणस्तत्सहोदरः ॥
गोलोके गोपकृष्णांशः सम्बन्धात्कृष्णमातुलः॥४१॥
कृष्णेन सह राधायाः पुण्ये वृन्दावने वने ॥
विवाहं कारयामास विधिना जगतां विधिः॥४२॥
स्वप्ने राधापदाम्भोजं नहि पश्यन्ति बल्लवाः॥
स्वयं राधा हरेः क्रोडे छाया रायाणमन्दिरे॥४३॥
षष्टिवर्षसहस्राणि तपस्तेपे पुरा विधिः॥
राधिकाचरणाम्भोजदर्शनार्थी च पुष्करे ॥४४॥
भारावतरणे भूमेर्भारते नन्दगोकुले ॥
ददर्श तत्पदाम्भोजं तपसस्तत्फलेन च।४५॥
किञ्चित्कालं स वै कृष्णः पुण्ये वृन्दावने वने ॥
रेमे गोलोकनाथश्च राधया सह भारते॥ ४६ ॥
ततः सुदामशापेन विच्छेदश्च बभूव ह ॥
तत्र भारावतरणं भूमेः कृष्णश्चकार सः ॥ ४७ ॥
शताब्दे समतीते तु तीर्थयात्राप्रसङ्गतः ॥
ददर्श कृष्णं सा राधा स च तां च परस्परम् ॥ ४८ ॥
ततो जगाम गोलोकं राधया सह तत्त्ववित् ॥
कलावती यशोदा च पर्यगाद्राधया सह ॥ ४९ ॥
वृषभानुश्च नन्दश्च ययौ गोलोकमुत्तमम् ॥
सर्वे गोपाश्च गोप्यश्च ययुस्ता याः समागताः ॥ 2.49.५० ॥
छाया गोपाश्च गोप्यश्च प्रापुर्मुक्तिं च सन्निधौ ॥
रेमिरे ताश्च तत्रैव सार्द्धं कृष्णेन पार्वति ॥ ५१ ॥
षट्त्रिंशल्लक्षकोट्यश्च गोप्यो गोपाश्च तत्समाः ॥
गोलोकं प्रययुर्मुक्ताः सार्धं कृष्णेन राधया ॥ ५२ ॥
द्रोणः प्रजापतिर्नन्दो यशोदा तत्प्रिया धरा ॥
सम्प्राप पूर्वतपसा परमात्मानमीश्वरम् ॥ ५३ ॥
वसुदेवः कश्यपश्च देवकी चादितिः सती ॥
देवमाता देवपिता प्रतिकल्पे स्वभावतः ॥ ५४ ॥
पितॄणां मानसी कन्या राधामाता कलावती ॥
वसुदामापि गोलोकाद् वृषभानुः समाययौ ॥ ५५ ॥
इत्येवं कथितं दुर्गे राधिकाख्यानमुत्तमम् ॥
सम्पत्करं पापहरं पुत्रपौत्रविवर्धनम् ॥ ५६ ॥
श्रीकृष्णश्च द्विधारूपो द्विभुजश्च चतुर्भुजः ॥
चतुर्भुजश्च वैकुण्ठे गोलोके द्विभुजः स्वयम् ॥ ५७ ॥
चतुर्भुजस्य पत्नी च महालक्ष्मीः सरस्वती ॥
गङ्गा च तुलसी चैव देव्यो नारायणप्रियाः ॥५८॥
श्रीकृष्णपत्नी सा राधा तदर्द्धाङ्गसमुद्भवा ॥
तेजसा वयसा साध्वी रूपेण च गुणेन च ॥ ५९ ॥
आदौ राधां समुच्चार्य पश्चात्कृष्णं वदेद्बुधः ॥
व्यतिक्रमे ब्रह्महत्यां लभते नात्र संशयः ॥ 2.49.६० ॥
कार्त्तिकीपूर्णिमायां च गोलोके रासमण्डले ॥
चकार पूजां राधायास्तत्सम्बन्धिमहोत्सवम् ॥ ६१ ॥
सद्रत्नघुटिकायाश्च कृत्वा तत्कवचं हरिः ॥
दधार कण्ठे बाहौ च दक्षिणे सह गोपकैः ॥ ६२ ॥
कृत्वा ध्यानं च भक्त्या च स्तोत्रमेतच्चकार सः ॥
राधाचर्वितताम्बूलं चखाद मधुसूदनः ॥ ६३ ॥
राधा पूज्या च कृष्णस्य तत्पूज्यो भगवान्प्रभुः ॥
परस्पराभीष्टदेवे भेदकृन्नरकं व्रजेत् ॥ ६४ ॥
द्वितीये पूजिता सा च धर्मेण ब्रह्मणा मया ॥
अनन्तवासुकिभ्यां च रविणा शशिना पुरा ॥ ६५ ॥
महेन्द्रेण च रुद्रैश्च मनुना मानवेन च ॥
सुरेन्द्रैश्च मुनीन्द्रैश्च सर्वविश्वैश्च पूजिता ॥ ६६ ॥
तृतीये पूजिता सा च सप्तद्वीपेश्वरेण च ॥
भारते च सुयज्ञेन पुत्रैर्मित्रैर्मुदाऽन्वितैः ॥ ६७ ॥
ब्राह्मणेनाभिशप्तेन देवदोषेण भूभृता ॥
व्याधिग्रस्तेन हस्तेन दुःखिना च विदूयता ॥ ६८ ॥
सम्प्राप राज्यं भ्रष्टश्रीः स च राधावरेण च ॥
स्तोत्रेण ब्रह्मदत्तेन स्तुत्वा च परमेश्वरीम् ॥ ६९ ॥
अभेद्यं कवचं तस्याः कण्ठे बाहौ दधार सः ॥
ध्यात्वा चकार पूजां च पुष्करे शतवत्सरान् ॥ 2.49.७० ॥
अन्ते जगाम गोलोकं रत्नयानेन भूमिपः ॥
इति ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि ॥ ७१ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादान्तर्गत हरगौरीसंवादे राधोपाख्याने राधायाः सुदामशापादिकथनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥