नारद उवाच ॥
नारायण महाभाग नारायणपरायण ॥
नारायणांश भगवन्ब्रूहि नारायणीं कथाम् ॥ १ ॥
श्रुतं सुरभ्युपाख्यानमतीव सुमनोहरम् ॥
गोप्यं सर्वपुराणेषु पुराविद्भिः प्रशंसितम् ॥ २ ॥
अधुना श्रोतुमिच्छामि राधिकाख्यानमुत्तमम् ॥
तदुत्पत्तिं च तद्ध्यानं स्तोत्रं कवचमुत्तमम् ॥ ३ ॥
श्रीनारायण उवाच ॥
पुरा कैलासशिखरे भगवन्तं सनातनम् ॥
सिद्धेशं सिद्धिदं सर्वस्वरूपं शङ्करं परम् ॥ ४ ॥
प्रफुल्लवदनं प्रीतं सस्मितं मुनिभिः स्तुतम् ॥
कुमाराय प्ररोचन्तं कृष्णस्य परमात्मनः ॥ ५ ॥
रासोत्सवरसाख्यानं रासमण्डलवर्णनम् ॥
तदाख्यानावसाने च प्रस्तावावसरे सती ॥ ६ ॥
पप्रच्छ पार्वती स्फीता सस्मिता प्राणवल्लभम् ॥
स्तवनं कुर्वती भीता प्राणेशेन प्रसादिता । ॥ ७ ॥
प्रोवाच तं महादेवं महादेवी सुरेश्वरी ॥
अपूर्वं राधिकाख्यानं पुराणेषु सुदुर्लभम् ॥ ८ ॥
श्रीपार्वत्युवाच ॥
आगमं निखिलं नाथ श्रुतं सर्वमनुत्तमम् ॥
पाञ्चरात्रादिकं नीतिशास्त्रयोगं च योगिनाम् ॥ ९ ॥
सिद्धानां सिद्धिशास्त्रं च नानातन्त्रं मनोहरम् ॥
भक्तानां भक्तिशास्त्रं च कृष्णस्य परमात्मनः ॥ 2.48.१० ॥
देवीनामपि सर्वासां चरितं त्वन्मुखाम्बुजात् ॥
अधुना श्रोतुमिच्छामि राधिकाख्यानमुत्तमम् ॥१ १॥
श्रुतौ श्रुतं प्रशस्तं च राधायाश्च समासतः ॥
त्वन्मुखात्काण्वशाखाया व्यासेनोक्तां वदाधुना ॥ १२ ॥
आगमाख्यानकाले च भवता स्वीकृतं पुरा ॥
नहीश्वरव्याहृतिश्च मिथ्या भवितुमर्हति ॥ १३ ॥
तदुत्पतिं च तद्ध्यानं नाम्नो माहात्म्यमुत्तमम् ॥
पूजाविधानं चरितं स्तोत्रं कवचमुत्तमम् ॥१४॥
आराधनविधानं च पूजापद्धतिमीप्सिताम्॥
साम्प्रतं ब्रूहि भगवन्मां भक्तां भक्तवत्सल ॥ १५ ॥
कथं न कथितं पूर्वमागमाख्यानकालतः ॥
पार्वतीवचनं श्रुत्वा नम्रवक्त्रो बभूव सः ॥ १६ ॥
पञ्चवक्त्रश्च भगवाञ्छुष्ककण्ठोष्ठतालुकः ॥
स्वसत्यभङ्गभीतश्च मौनीभूय विचिन्तयन् ॥ १७ ॥
सस्मार कृष्णं ध्यानेनाभीष्टदेवं कृपानिधिम् ॥
तदनुज्ञां च सम्प्राप्य स्वार्द्धाङ्गां तामुवाच सः ॥ १८ ॥
निषिद्धोऽहं भगवता कृष्णेन परमात्मना ॥
आगमारम्भसमये राधाख्यानप्रसङ्गतः ॥ १९ ॥
मदर्द्धाङ्गस्वरूपा त्वं न मद्भिन्ना स्वरूपतः ॥
अतोऽनुज्ञां ददौ कृष्णो मह्यं वक्तुं महेश्वरि ॥ 2.48.२० ॥
मदिष्टदेवकान्ताया राधायाश्चरितं सति ॥
अतीव गोपनीयं च सुखदं कृष्णभक्तिदम् ॥ २१ ॥
जानामि तदहं दुर्गे सर्वं पूर्वापरं वरम् ॥
यज्जानामि रहस्यं च न तद्ब्रह्मा फणीश्वरः ॥ २२ ॥
न तत्सनत्कुमारश्च न च धर्मः सनातनः ॥
न देवेन्द्रो मुनीन्द्राश्च सिद्धेन्द्राः सिद्धपुङ्गवाः ॥ २३ ॥
मत्तो बलवती त्वं च प्राणांस्त्यक्तुं समुद्यता ॥
अतस्त्वां गोपनीयं च कथयामि सुरेश्वरि ॥ २४ ॥
शृणु दुर्गे प्रवक्ष्यामि रहस्यं परमाद्भुतम् ॥
चरितं राधिकायाश्च दुर्लभं च सुपुण्यदम् ॥ २५ ॥
पुरा वृन्दावने रम्ये गोलोके रासमण्डले ॥
शतशृङ्गैकदेशे च मालतीमल्लिकावने ॥ २६ ॥
रत्नसिंहासने रम्ये तस्थौ तत्र जगत्पतिः ॥
स्वेच्छामयश्च भगवान्बभूव रमणोत्सुकः ॥ २७ ॥
रिरंसोस्तस्य जगतां पत्युस्तन्मल्लिकावने ॥
इच्छया च भवेत्सर्वं तस्य स्वेच्छामयस्य च ॥ २८ ॥
एतस्मिन्नन्तरे दुर्गे द्विधारूपो बभूव सः ॥
दक्षिणाङ्गं च श्रीकृष्णो वामार्द्धाङ्गा च राधिका ॥ २९ ॥
बभूव रमणी रम्या रासेशा रमणोत्सुका ॥
अमूल्यरत्नाभरणा रत्नसिंहासनस्थिता ॥ 2.48.३० ॥
वह्निशुद्धांशुकाधाना कोटिपूर्णशशिप्रभा ॥
तप्तकाञ्चनवर्णाभा राजिता च स्वतेजसा॥३१॥
सस्मिता सुदती शुद्धा शरत्पद्मनिभानना ॥
बिभ्रती कबरीं रम्यां मालतीमाल्यमण्डिताम्॥३२॥
रत्नमालां च दधती ग्रीष्मसूर्य्यसमप्रभाम् ॥
मुक्ताहारेण शुभ्रेण गङ्गाधारानिभेन च ॥ ३३ ॥
संयुक्तं वर्तुलोत्तुङ्गं सुमेरु गिरिसन्निभम् ॥
कठिनं सुन्दरं दृश्यं कस्तूरीपत्रचिह्नितम् ॥ ३४ ॥
माङ्गल्यं मङ्गलार्हं च स्तनयुग्मं च बिभ्रती ॥
नितम्बश्रोणिभारार्त्ता नवयौवनसुन्दरी ॥ ३५ ॥
कामातुरः सस्मितां तां ददर्श रसिकेश्वरः ॥
दृष्ट्वा कान्तां जगत्कान्तो बभूव रमणोत्सुकः ॥३६॥
दृष्ट्वा चैनं सुकान्तं च सा दधार हरेः पुरः ॥
तेन राधा समाख्याता पुराविद्भिर्महेश्वरि ॥ ३७ ॥
राधा भजति तं कृष्णं स च तां च परस्परम् ॥
उभयोः सर्वसाम्यं च सदा सन्तो वदन्ति च ॥ ३८ ॥
भवनं धावनं रासे स्मरत्यालिङ्गनं जपन् ॥
तेन जल्पति सङ्केतं तत्र राधां स ईश्वरः ॥ ३९ ॥
राशब्दोच्चारणाद्भक्तो राति मुक्तिं सुदुर्लभाम् ॥
धाशब्दोच्चारणाद्दुर्गे धावत्येव हरेः पदम् ॥ ॥ 2.48.४० ॥
कृष्णवामांशसम्भूता राधा रासेश्वरी पुरा ॥
तस्याश्चांशांशकलया बभूवुर्देवयोषितः ॥ ४१ ॥
रा इत्यादानवचनो धा च निर्वाणवाचकः ॥
ततोऽवाप्नोति मुक्तिं च तेन राधा प्रकीर्तिता ॥ ४२ ॥
बभूव गोपीसङ्घश्च राधाया लोमकूपतः ॥
श्रीकृष्णलोमकूपेभ्यो बभूवुः सर्वबल्लवाः ॥ ४३ ॥
राधावामांशभागेन महालक्ष्मीर्बभूव सा ॥
तस्याधिष्ठातृदेवी सा गृहलक्ष्मीर्बभूव सा ॥ ४४ ॥
चतुर्भुजस्य सा पत्नी देवी वैकुण्ठवासिनी॥
तदंशा राजलक्ष्मीश्च राजसम्पत्प्रदायिनी ॥ ४५ ॥
तदंशा मर्त्यलक्ष्मीश्च गृहिणां च गृहे गृहे ॥
दीपाधिष्ठातृदेवी च सा चैव गृहदेवता ॥ ४६ ॥
स्वयं राधा कृष्णपत्नी कृष्णवक्षःस्थलस्थिता ॥
प्राणाधिष्ठातृदेवी च तस्यैव परमात्मनः ॥ ४७ ॥
आब्रह्मस्तम्बपर्यन्तं सर्वं मिथ्यैव पार्वति ॥
भज सत्यं परं ब्रह्म राधेशं त्रिगुणात्परम् ॥ ४८ ॥
परं प्रधानं परमं परमात्मानमीश्वरम् ॥
सर्वाद्यं सर्वपूज्यं व निरीहं प्रकृतेः परम् ॥ ४९ ॥
स्वेच्छामयं नित्यरूपं भक्तानुग्रहविग्रहम् ॥
तद्भिन्नानां च देवानां प्राकृतं रूपमेव च ॥ 2.48.५० ॥
तस्य प्राणाधिका राधा बहुसौभाग्यसंयुता ॥
महाविष्णोः प्रसूः सा च मूलप्रकृतिरीश्वरी ॥ ५१ ॥
मानिनीं राधिकां सन्तः सेवन्ते नित्यशस्सदा ॥
सुलभं यत्पदाम्भोजं ब्रह्मादीनां सुदुर्लभम् ॥ ५२ ॥
स्वप्ने राधापदाम्भोजं नहि पश्यन्ति बल्लवाः ॥
स्वयं देवी हरेः क्रोडे छायारूपेण कामिनी ॥ ५३ ॥
स च द्वादशगोपानां रायाणप्रवरः प्रिये ॥
श्रीकृष्णांशश्च भगवान्विष्णुतुल्यपराक्रमः ॥ ५४ ॥
सुदामशापात्सा देवी गोलोकादागता महीम् ॥
वृषभानुगृहे जाता तन्माता च कलावती ॥५५॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादान्तर्गत हरगौरीसंवादे राधोपाख्याने राधोत्पत्तितत्पूजादिकथनं नामाष्टचत्वारिंशत्तमोऽध्यायः ॥ ४८ ॥