०४७

नारद उवाच ॥
का वा सा सुरभी देवी गोलोका दागता च या ॥
तज्जन्मचरितं ब्रह्मञ्छ्रोतुमिच्छामि तत्त्वतः ॥ १ ॥
नारायण उवाच ॥
गवामधिष्ठातृदेवी गवामाद्या गवां प्रसूः ॥
गवां प्रधाना सुरभी गोलोके च समुद्भवा ॥ २ ॥
सर्वादिसृष्टेः कथनं कथयामि निशामय ॥
बभूव तेन तज्जन्म पुरा वृन्दावने वने ॥ ३ ॥
एकदा राधिकानाथो राधया सह कौतुकात् ॥
गोपाङ्गनापरिवृतः पुण्यं वृन्दावनं ययौ ॥ ४ ॥
सहसा तत्र रहसि विजहार च कौतुकात् ॥
बभूव क्षीरपानेच्छा तदा स्वेच्छापरस्य च॥ ५ ॥
ससृजे सुरभीं देवीं लीलया वामपार्श्वतः ॥
वत्सयुक्तां दुग्धवतीं वत्सानां च मनोरमाम् ॥ ६ ॥
दृष्ट्वा सवत्सां सुरभीं रत्नभाण्डे दुदोह सः ॥
क्षीरं सुधातिरिक्तं च जन्ममृत्युहरं परम्॥ ७॥
तदुष्णं च पयः स्वादु पपौ गोपीपतिः स्वयम् ॥
सरो बभूव पयसा भाण्डविस्रंसनेन च ॥८॥
दीर्घे च विस्तृते चैव परितः शतयोजनम् ॥
गोलोकेषु प्रसिद्धं तद्रम्यं क्षीरसरोवरम् ॥ ९ ॥
गोपिकानां च राधायाः क्रीडावापी बभूव सा ॥
रत्नेन रचिता तूर्णं भूता वापीश्वरेच्छया ॥ 2.47.१० ॥
बभूव कामधेनूनां सहसा लक्षकोटयः ॥
तावत्यो हि सवत्साश्च सुरभीलोमकूपतः ॥ ११ ॥
तासां पुत्राश्च पौत्राश्च सम्बभूवुरसङ्ख्यकाः ॥
कथिता च गवां सृष्टिस्तया सम्पूरितं जगत् ॥ १२ ॥
पूजां चकार भगवान्सुरभ्याश्च पुरा मुने ॥
ततो बभूव तत्पूजा त्रिषु लोकेषु दुर्लभा ॥ १३ ॥
दीपान्विता परदिने श्रीकृष्णस्याज्ञया भवे ॥
बभूव सुरभीपूजा धर्मवक्त्रादिति श्रुतम् ॥ १४ ॥
ध्यानं स्तोत्रं मूलमन्त्रं यद्यत्पूजाविधिक्रमम् ॥
वेदोक्तं च महाभाग निबोध कथयामि ते ॥ १५ ॥
ॐ सुरभ्यै नम इति मन्त्रोऽयं तु षडक्षरः ॥
सिद्धो लक्षजपेनैव भक्तानां कल्पपादपः ॥१६॥
स्थितं ध्यानं यजुर्वेदे पूजनं सर्वसम्मतम् ॥
ऋद्धिदां वृद्धिदां चैव मुक्तिदो सर्वकामदाम् ॥ १७ ॥
लक्ष्मीस्वरूपां परमां राधासहचरीं पराम् ॥
गवामधिष्ठातृदेवीं गवामाद्यां गवां प्रसूम् ॥१८॥
पवित्ररूपां पूज्यां च भक्तानां सर्वकामदाम् ॥
यया पूतं सर्वविश्वं तां देवीं सुरभीं भजे ॥ १९ ॥
घटे वा धेनुशिरसि बद्धस्तम्भे गवां च वा ॥
शालग्रामे जलेऽग्नौ वा सुरभी पूजयेद्द्विजः ॥ 2.47.२० ॥
दीपान्विता परदिने पूर्वाह्णे भक्तिसंयुतः ॥
यः पूजयेच्च सुरभीं स च पूज्यो भवेद्भुवि ॥ २१ ॥
एकदा त्रिषु लोकेषु वाराहे विष्णुमायया ॥
क्षीरं जहार सहसा चिन्तिताश्च सुरादयः ॥ २२ ॥
ते गत्वा ब्रह्मणो लोकं ब्रह्माणं तुष्टुवुस्तदा ॥
तदाज्ञया च सुरभीं तुष्टुवे पाकशासनः ॥ २३ ॥
महेन्द्र उवाच ॥
नमो देव्यै महादेव्यै सुरभ्यै च नमो नमः ॥
गवां बीजस्वरूपायै नमस्ते जगदम्बिके ॥ २४ ॥
नमो राधाप्रियायै च पद्मांशायै नमो नमः ॥
नमः कृष्णप्रियायै च गवां मात्रे नमो नमः ॥
कल्पवृक्षस्वरूपायै प्रदात्र्यै सर्वसम्पदाम् ॥ २५ ॥
श्रीदायै धनदायै च बुद्धिदायै नमो नमः ॥
शुभदायै प्रसन्नायै गोप्रदायै नमो नमः ॥ २६ ॥
यशोदायै सौख्यदायै धर्मज्ञायै नमो नमः ॥
स्तोत्रश्रवणमात्रेण तुष्टा हृष्टा जगत्प्रसूः ॥ २७ ॥
आविर्बभूव तत्रैव ब्रह्मलोके सनातनी ॥
महेन्द्राय वरं दत्त्वा वाञ्छितं सर्वदुर्लभम् ॥ २८ ॥
जगाम सा च गोलोकं ययुर्देवादयो गृहम् ॥
बभूव विश्वं सहसा दुग्धपूर्णं च नारद ॥ २९ ॥
दुग्धाद् घृतं ततो यज्ञस्ततः प्रीतिः सुरस्य च ॥
इदं स्तोत्रं महापुण्यं भक्तियुक्तश्च यः पठेत् ॥ 2.47.३० ॥
स गोमान्धनवांश्चैव कीर्त्तिमान्पुण्यवान्भवेत् ॥
सुस्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ॥ ३१ ॥
इह लोके सुखं भुक्त्वा यात्यन्ते कृष्णमन्दिरम् ॥
सुचिरं निवसेत्तत्र कुरुते कृष्णसेवनम् ॥ ३२ ॥
न पुनर्भवनं तस्य ब्रह्मपुत्र भवे भवेत् ॥ ३३ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सुरभ्युपाख्याने तदुत्पत्ति तत्पूजादिकथनं नाम सप्तचत्वारिंशत्तमोऽध्यायः ॥ ४७ ॥