०४६

नारायण उवाच ॥
पूजाविधानं स्तोत्रं च श्रूयतां मुनिपुङ्गव ॥
ध्यानं च सामवेदोक्तं देवीपूजाविधानकम् ॥ १ ॥
श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् ॥
वह्निशुद्धांशुकाधानां नागयज्ञोपवीतिनीम् ॥२॥
महाज्ञानयुतां चैव प्रवरां ज्ञानिनां सताम् ॥
सिद्धाधिष्ठातृदेवीं च सिद्धां सिद्धिप्रदां भजे ॥ ३ ॥
इति ध्यात्वा च तां देवीं मूलेनैव प्रपूजयेत् ॥
नैवेद्यैर्विविधैर्दीपैः पुष्पैर्धूपानुलेपनैः ॥ ४ ॥
मूलमन्त्रश्च वेदोक्तो भक्तानां वाञ्छितप्रदः॥
मूलकल्पतरुर्नाम सुसिद्धो द्वादशाक्षरः ॥५॥
ॐ ह्रीं श्रीं क्रीं ऐं मनसादेव्यै स्वाहेति कीर्तितः ॥
पञ्चलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ॥ ६ ॥
मन्त्रसिद्धिर्भवेद्यस्य स सिद्धो जगतीतले ॥
सुधासमं विषं तस्य धन्वन्तरिसमो भवेत् ॥ ७ ॥
ब्रह्मन्नाषाढसङ्क्रान्त्यां गुडाशाखासु यत्नतः ॥
आवाह्य देवीं मासान्तं पूजयेद्यो हि भक्तितः ॥ ८ ॥
पञ्चम्यां मानसाख्यायां देव्यै दद्याच्च यो बलिम् ॥
धनवान्पुत्रवांश्चैव कीर्तिमान्स भवेद्ध्रुवम् ॥ ९ ॥
पूजाविधानं कथितं तदाख्यानं निशामय ॥
कथयामि महाभाग यच्छ्रुतं धर्मवक्त्रतः ॥ 2.46.१० ॥
पुरा नागभयाक्रान्ता बभूवुर्मानवा भुवि ॥
यान्यान्खादन्ति नागाश्च न ते जीवन्ति नारद ॥ ११ ॥
मन्त्रांश्च ससृजे भीतः कश्यपो ब्रह्मणाऽर्थितः ॥
वेदबीजानुसारेण चोपदेशेन वेधसः ॥१ २॥
मन्त्राधिष्ठातृदेवीं तां मानसां ससृजे ततः ॥
तपसा मनसा तेन मानसा सा बभूव ह ॥ १३ ॥
कुमारी सा च सम्भूय चागमच्छङ्करालयम् ॥
भक्त्या सम्पूज्य कैलासे तुष्टुवे चन्द्रशेखरम् ॥ १४ ॥
दिव्यं वर्षसहस्रं च तं सिषेवे मुनेः सुता ॥
आशुतोषो महेशश्च तां च तुष्टो बभूव ह ॥ १५ ॥
महाज्ञानं ददौ तस्यै पाठयामास साम च ॥
कृष्णमन्त्रं कल्पतरुं ददावष्टाक्षरं मुने ॥ १६ ॥
लक्ष्मीमायाकामबीज ङेन्तं कृष्णपदं तथा ॥
ॐ श्रीं ह्रीं क्लीं कृष्णाय ॥
त्रैलोक्यमङ्गलं नाम कवचं पूजनक्रमम् ॥ १७ ॥
स्तवनं सर्वपूज्यं च ध्यानं भुवनपावनम् ॥
पुरश्चर्य्याक्रमं चापि वेदोक्तं सर्वसम्मतम् ॥ १८ ॥
प्राप्य मृत्युञ्जयाज्ज्ञानं परं मृत्युञ्जयं सती ॥
जगाम तपसे साध्वी पुष्करं शङ्कराज्ञया ॥१९॥
त्रियुगं च तपस्तप्त्वा कृष्णस्य परमात्मनः ॥
सिद्धा बभूव सा देवी ददर्श पुरतः प्रभुम् ॥ 2.46.२० ॥
दृष्ट्वा कृशाङ्गीं बालां च कृपया च कृपानिधिः ॥
पूजां च कारयामास चकार च हरिः स्वयम् ॥ २१ ॥
वरं च प्रददौ तस्यै पूजिता त्वं भवे भव ॥
वरं दत्त्वा च कल्याण्यै सद्यश्चान्तर्दधे विभुः ॥ २२ ॥
प्रथमे पूजिता सा च कृष्णेन परमात्मना ॥
द्वितीये शङ्करेणैव कश्यपेन सुरेण च ॥ २३ ॥
मनुना मुनिना चैव ह्यहिना मानवादिना ॥
बभूव पूजिता सा च त्रिषु लोकेषु सुश्रुता ॥ २४ ॥
जरत्कारुमुनीन्द्राय कश्यपस्तां ददौ पुरा ॥
अयाचितो मुनिश्रेष्ठो जग्राह ब्राह्मणाज्ञया ॥ २५ ॥
कृत्वोद्वाहं महायोगी विश्रान्तस्तपसा चिरम् ॥
सुष्वाप देव्या जघने वटमूले च पुष्करे ॥ २६ ॥
निद्रां जगाम स मुनिः स्मृत्वा निद्रेशमीश्वरम् ॥
जगामास्तं दिनकरः सायङ्काल उपस्थितः ॥ २७ ॥
सञ्चिन्त्य मनसा तत्र मनसा च पतिव्रता ॥
धर्म्मलोपभयेनैव चकारालोचनं सती ॥ २८ ॥
अकृत्वा पश्चिमां सन्ध्यां नित्यां चैव द्विजन्मनाम्॥
ब्रह्महत्यादिकं पापं लभिष्यति पतिर्मम ॥ २९ ॥
नोपतिष्ठति यः पूर्वां नोपास्ते यश्च पश्चिमाम् ॥
स सर्वदाऽशुचिर्नित्यं ब्रह्महत्यादिकं लभेत् ॥ 2.46.३० ॥
वेदोक्तमिति सञ्चिन्त्य बोधयामास तं मुनिम् ॥
स च बुद्ध्वा मुनिश्रेष्ठस्तां चुकोप भृशं मुनिः ॥ ३१ ॥
जरत्कारुरुवाच ॥
कथं मे सुव्रते साध्वि निद्राभङ्गः कृतस्त्वया ॥
व्यर्थं व्रतादिकं तस्या या भर्त्तुश्चापकारिणी ॥३२॥
तपश्चानशनं चैव व्रतं दानादिकं च यत् ॥
भर्तुरप्रियकारिण्याः सर्वं भवति निष्फलम् ॥ ३३ ॥
यया पतिः पूजितश्च श्रीकृष्णः पूजितस्तया ॥
पतिव्रताव्रतार्थं च पतिरूपी हरिः स्वयम् ॥ ३४ ॥
सर्वदानं सर्वयज्ञः सर्वतीर्थनिषेवणम्॥
सर्वं तपो व्रतं सर्वमुपवासादिकं च यत् ॥ ३५ ॥
सर्वधर्मश्च सत्यं च सर्वदेवप्रपूजनम् ॥
तत्सर्वं स्वामिसेवायाः कलां नार्हन्ति षोडशीम् ॥ ३६ ॥
सुपुण्ये भारते वर्षे पतिसेवा करोति या ॥
वैकुण्ठं स्वामिना सार्द्धं सा याति ब्रह्मणः पदम् ॥ ३७ ॥
विप्रियं कुरुते भर्तुर्विप्रियं वदति प्रियम् ॥
असत्कुलप्रजाता या तत्फलं श्रूयतां सति ॥३८॥
कुम्भीपाकं व्रजेत्सा च यावच्चन्द्रदिवाकरौ ॥
ततो भवति चाण्डाली पतिपुत्रविवर्जिता ॥ ३९ ॥
इत्युक्त्वा च मुनिश्रेष्ठो बभूव स्फुरिताधरः ॥
चकम्पे मनसा साध्वी भयेनोवा च तं पतिम् ॥ 2.46.४० ॥
मनसोवाच ॥
सन्ध्यालोपभयेनैव निद्राभङ्गः कृतस्तव ॥
कुरु शान्तिं महाभाग दुष्टाया मम सुव्रत ॥ ४१ ॥
शृङ्गाराहारनिद्राणां यश्च भङ्गं करोति च ॥
स व्रजेत्कालसूत्रं च स्वामिनश्च विशेषतः ॥ ४२ ॥
इत्युक्त्वा मनसा देवी स्वामिनश्चरणाम्बुजे ॥
पपात भक्त्या भीता च रुरोद च पुनः पुनः ॥ ४३ ॥
कुपितं च मुनिं दृष्ट्वा श्रीसूर्य्यं शप्तुमुद्यतम् ॥
तत्राजगाम भगवान्सन्ध्यया सह नारद ॥ ४४ ॥
तत्रागत्य मुनिश्रेष्ठमवोचद्भास्करः स्वयम् ॥
विनयेन विनीतश्च तया सह यथोचितम् ॥ ४५ ॥
श्रीसूर्य्य उवाच ॥
सूर्य्यास्तसमयं दृष्ट्वा धर्मलोपभयेन च ॥
त्वां बोधयामास विप्र नाहमस्तं गतस्तदा ॥ ४६ ॥
क्षमस्व भगवन्ब्रह्मन्मां शप्तुं नोचितं मुने ॥
ब्राह्मणानां च हृदयं नवनीतसमं सदा ॥४७॥
तेषां क्षणार्द्धं क्रोधश्च ततो भस्म भवेज्जगत् ॥
पुनः स्रष्टुं द्विजः शक्तो न तेजस्वी द्विजात्परः ॥ ४८ ॥
ब्रह्मणो वंशसम्भूतः प्रज्वलन्ब्रह्मतेजसा ॥
श्रीकृष्णं भावयेन्नित्यं ब्रह्म ज्योतिः सनातनम् ॥ ४९ ॥
सूर्य्यस्य वचनं श्रुत्वा द्विजस्तुष्टो बभूव ह ॥
सूर्य्यो जगाम स्वस्थानं गृहीत्वा ब्राह्मणाशिषम् ॥2.46.५०॥
तत्याज मनसां विप्रः प्रतिज्ञापालनाय च ॥
रुदन्तीं शोकयुक्तां च हृदयेन विदूयता ॥ ५१ ॥
सा सस्मार गुरुं शम्भुमिष्टदेवं हरिं विधिम् ॥
कश्यपं जन्मदातारं विपत्तौ भयकर्शिता ॥ ५२ ॥
तत्राजगाम भगवान्गोपीशः शम्भुरेव च ॥
विधिश्च कश्यपश्चैव मनसा परिचिन्तयन् ॥ ५३ ॥
स च दृष्ट्वाऽभीष्टदेवं निगुणे प्रकृतेः परम् ॥
तुष्टाव परया भक्त्या प्रणनाम मुहुर्मुहुः ॥ ९४ ॥
नमश्चकार शम्भुं च ब्रह्माणं कश्यपं तथा ॥
कथमागमनं त्वत्रेत्येवं प्रश्नं चकार सः ॥ ५५ ॥
ब्रह्मा तद्वचनं श्रुत्वा सहसा समयोचितम्॥
तमुवाच नमस्कृत्य हृषीकेशपदाम्बुजम् ॥ ५६ ॥
यदि त्यक्ता धर्मपत्नी धर्मिष्ठा मनसा सती ॥
कुरुष्वास्यां सुतोत्पत्तिं धर्मसंस्थापनाय वै ॥ ५७ ॥
यतिर्वा ब्रह्मचारी वा भिक्षुर्वनचरोऽपि वा ॥
जायाया च सुतोत्पत्तिं कृत्वा पश्चाद्भवेन्मुनिः ॥५८॥
अकृत्वा तु सुतोत्पत्तिं विरागी यस्त्यजेत्प्रियाम् ॥
स्रवेत्तपस्तत्पुण्यं च चालिन्यां च यथा जलम् ॥५९॥
ब्रह्मणो वचनं श्रुत्वा जरत्कारुर्मुनीश्वरः ॥
चक्रे तन्नाभिसंस्पर्शं योगाद्वै मन्त्रपूर्वकम् ॥ 2.46.६० ॥
तस्यै शुभाशिषं दत्त्वा ययुर्देवा मुदाऽन्विताः ॥
मुदाऽन्विता च मनसा जरत्कारुर्मुदाऽन्वितः ॥ ६१ ॥
मुनेः करस्पर्शमात्रात्सद्यो गर्भो बभूव ह॥
मनसा या मुनिश्रेष्ठ मुनिश्रेष्ठ उवाच ताम् ॥६२॥
जरत्कारुरुवाच ॥
गर्भेणानेन मनसे तव पुत्रो भविष्यति॥
जितेन्द्रियाणां प्रवरो धर्मिष्ठो वैष्णवाग्रणीः॥६३॥
तेजस्वी च तपस्वी च यशस्वी च गुणान्वितः ॥
वरो वेदविदां चैव योगिनां ज्ञानिनां तथा॥६४॥
स च पुत्रो विष्णुभक्तो धार्मिकः कुलमुद्धरेत् ॥
नृत्यन्ति पितरः सर्वे जन्ममात्रेण वै मुदा ॥ ६५ ॥
पतिव्रता सुशीला या सप्रिया प्रियवादिनी ॥
धर्मिष्ठा पुत्रमाता च कुलजा कुलपालिका ॥ ६६ ॥
हरिभक्तिप्रदो बन्धुस्तदिष्टं यत्सुखप्रदम् ॥
यो बन्धच्छित्स च पिता हरेर्वर्त्मप्रदर्शकः ॥ ६७ ॥
सा गर्भधारिणी या च गर्भवासविमोचिनी ॥
विष्णुमन्त्रप्रदाता च स गुरुर्विष्णुभक्तिदः ॥ ६८ ॥
गुरुश्च ज्ञानदाता च तज्ज्ञानं कृष्णभावनम् ॥
आब्रह्मस्तम्बपर्य्यन्तं यतो विश्वं चराचरम् ॥ ६९ ॥
आविर्भूतं तिरोभूतं किं वा ज्ञानं तदन्यतः ॥
वेदजं योगजं यद्यत्तत्सारं हरिसेवनम् ॥ 2.46.७० ॥
तत्त्वानां सारभूतं च हरेरन्यद्विडम्बनम् ॥
दत्तं ज्ञानं मया तुभ्यं स स्वामी ज्ञानदो हि यः ॥ ७१ ॥
ज्ञानात्प्रमुच्यते बन्धात्स रिपुर्यो हि बन्धदः ॥
विष्णुभक्तियुतं ज्ञानं यो ददाति स वै गुरुः ॥ ७२ ॥
स रिपुः शिष्यघाती च यतो बन्धान्न मोचयेत् ॥
जननीगर्भजात्क्लेशाद्यमताडनजात्तथा ॥ ७३ ॥
न मोचयेद्यः स कथं गुरुस्तातो हि बान्धवः ॥
परमानन्दरूपं च कृष्णमार्गमनश्वरम् ॥ ७४ ॥
न दर्शयेद्यः स कथं कीदृशो बान्धवो नृणाम् ॥
भज साध्वि परं ब्रह्माच्युतं कृष्णं च निर्गुणम् ॥
निर्मूलं च पुराकर्म भवेद्यत्सेवया ध्रुवम् ॥ ७५ ॥
मया छलेन त्वं त्यक्ता दोषं मे क्षम्यतां प्रिये ॥
क्षमायुतानां साध्वीनां सत्त्वात्क्रोधो न विद्यते॥ ७६ ॥
पुष्करे तपसे यामि गच्छ देवि यथासुखम् ॥
श्रीकृष्णचरणाम्भोजे ध्यानविच्छेदकातरः ॥७७॥
धनादिषु स्त्रियां प्रीतिः प्रवृत्तिपथगामिनाम् ॥
श्रीकृष्णचरणाम्भोजे निःस्पृहाणां मनोरथाः ॥ ७८ ॥
जरत्कारुवचः श्रुत्वा मनसा शोककातरा ॥
सा साश्रुनेत्रा विनयादुवाच प्राणवल्लभम् ॥ ७९ ॥
मनसोवाच ॥
दोषेणाहं त्वया त्यक्ता निद्राभङ्गेन ते प्रभो ॥
यत्र स्मरामि त्वां बन्धो तत्र मामागमिष्यसि॥2.46.८०॥
बन्धुभेदः क्लेशतमः पुत्रभेदस्ततः परः ॥
प्राणेशभेदः प्राणानां विच्छेदात्सर्वतः परः ॥८१॥
पतिः पतिव्रतानां च शतपुत्राधिकः प्रियः ॥
सर्वस्माच्च प्रियः स्त्रीणां प्रियस्तेनोच्यते बुधैः॥८२॥
पुत्रे यथैकपुत्राणां वैष्णवानां यथा हरौ ॥
नेत्रे यथैकनेत्राणां तृषितानां यथा जले ॥८३॥
क्षुधितानां यथाऽन्ने च कामुकानां यथा स्त्रियाम्॥
यथा परस्वे चौराणां यथा जारे कुयोषिताम्॥ ॥ ८४ ॥
विदुषां च यथा शास्त्रे वणिज्ये वणिजां यथा ॥
तथा शश्वन्मनः कान्ते साध्वीनां योषितां प्रभो ॥ ८५ ॥
इत्युक्त्वा मनसा देवी पपात स्वामिनः पदे ॥
क्षणं चकार क्रोडे तां कृपया च कृपानिधिः ॥८६ ॥
नेत्रोदकेन मनसां स्नापयामास तां मुनिः ॥
साऽश्रुणा च मुनेः क्रोडं सिषेवे भेदकातरा ॥८७॥
तदा ज्ञानेन तौ द्वौ च विशोकौ च बभूवतुः ॥
स्मारं स्मारं पदाम्भोजं कृष्णस्य परमात्मनः ॥ ८८ ॥
जगाम तपसे विप्रः स कान्तां सुप्रबोध्य च ॥
जगाम मनसा शम्भोः कैलासं मन्दिरं गुरोः ॥ ८९ ॥
पार्वती बोधयामास मनसां शोककर्शिताम् ॥
शिवश्चातीव बोधेन शिवेन च शिवालये॥ 2.46.९० ॥
सुप्रशस्ते दिने साध्वी सुषुवे मङ्गले क्षणे॥
नारायणांशं पुत्रं च ज्ञानिनां योगिनां गुरुम् ॥ ९१ ॥
गर्भस्थितो महाज्ञानं श्रुत्वा शङ्करवक्त्रतः ॥
स बभूव महायोगी योगिनां ज्ञानिनां गुरुः ॥ ९२ ॥
जातकं कारयामास वाचयामास मङ्गलम् ॥
वेदांश्च पाठयामास शिवाय च शिवः शिशोः ॥ ९३ ॥
रत्नत्रिकोटिलक्षं च ब्राह्मणेभ्यो ददौ शिवः ॥
पार्वती च गवां लक्षं रत्नानि विविधानि च ॥ ९४ ॥
शम्भुश्च चतुरो वेदान्वेदाङ्गानितरांस्तथा ॥
बालकं पाठयामास ज्ञानं मृत्युञ्जयं परम् ॥ ९५ ॥
भक्तिरस्ति स्वकान्ते चाभीष्टे देवे हरौ गुरौ॥
यस्यास्तेन च तत्पुत्रो बभूवास्तीक एव च ॥ ९६ ॥
जगाम तपसे विष्णोः पुष्करं शङ्कराज्ञया ॥
सम्प्राप्य च महामन्त्रं तपश्च परमात्मनः ॥ ९७ ॥
दिव्यं वर्षत्रिलक्षं च तपस्तप्त्वा तपोधनः ॥
आजगाम महायोगी नमस्कर्तुं शिवं प्रभुम् ॥ ९८ ॥
शङ्करं च नमस्कृत्य पुरः कृत्वा च बालकम् ॥
सा चाजगाम मनसा कश्यपस्याश्रमं पितुः ॥९९॥
तां सपुत्रां सुतां दृष्ट्वा मुदं प्राप प्रजापतिः ॥
शतलक्षं च रत्नानां ब्राह्मणेभ्यो ददौ मुने ॥ 2.46.१०० ॥
ब्राह्मणान्भोजयामास त्वसङ्ख्याञ्छ्रेयसे शिशोः ॥
अदितिश्च दितिश्चान्या मुदं प्रापुः परं तथा ॥ १०१ ॥
सा सपुत्रा च सुचिरं तस्थौ तातालये तदा ॥
तदीयं पुनराख्यानं वक्ष्ये त्वं तन्निशामय ॥ १०२ ॥
अथाभिमन्युतनये ब्रह्मशापः परीक्षिते ॥
बभूव सहसा ब्रह्मन्दैवदोषेण कर्मणा ॥ १०३ ॥
सप्ताहे समतीते तु तक्षकस्त्वां च दङ्क्ष्यति ॥
शशाप शृङ्गी कौशिक्या जलं संस्पृश्य चेति सः ॥ १०४ ॥
राजा श्रुत्वा तत्प्रवृत्तिं गङ्गाद्वारं जगाम सः ॥
तत्र तस्थौ च सप्ताहं शुश्रुवे धर्मसंहिताम् ॥ १०५ ॥
सप्ताहे समतीते तु गच्छन्तं तक्षकं पथि ॥
धन्वन्तरिर्मोचयितुमपश्यद्गन्तुको नृपम् ॥ १०६ ॥
तयोर्बभूव संवादः सुप्रीतिश्च परस्परम् ॥
धन्वन्तरेर्मणिं श्रेष्ठं तक्षकः स्वेच्छया ददौ ॥ १०७ ॥
स ययौ तं गृहीत्वा तु तुष्टसंहृष्ट मानसः ॥
अपश्यत्तक्षकस्तूर्णं नृपं मञ्चकसंस्थितम् ॥१ ०८ ॥
राजा जगाम वैकुण्ठं स्मारं स्मारं हरि गुरुम् ॥
संस्कारं कारयामास पितुर्वै जनमेजयः॥१ ०९॥
राजा चकार यज्ञं च सर्पसत्राभिधं मुने ॥
प्राणांस्तत्याज सर्पाणां समूहो ब्रह्मतेजसा ॥2.46.११०॥
स तक्षकश्च भीतश्च महेन्द्रं शरणं ययौ ॥
सेन्द्रं च तक्षकं हन्तुं विप्रवर्गः समुद्यतः ॥ १११ ॥
अथ देवाश्च मुनयश्चाययुर्मनसान्तिकम् ॥
तां तुष्टाव महेन्द्रश्च समक्षं भयकातरः ॥१ १२॥
तत्र आस्तीक आगत्य मातुर्यज्ञमथाज्ञया ॥
महेन्द्रतक्षकप्राणान्ययाचे भूमिपं वरम्॥ ॥ ११३ ॥
ददौ वरं नृपश्रेष्ठः कृपया ब्राह्मणाज्ञया ॥
यज्ञं समाप्य विप्रेभ्यो दक्षिणां च ददौ मुदा ॥ ११४ ॥
विप्राश्च मुनयो देवा गत्वा च मनसान्तिकम् ॥
मनसां पूजयामासुस्तुष्टुवुश्च पृथक्पृथक् ॥१ १५॥
शक्रः सम्भृतसम्भारो भक्तियुक्तः सदा शुचिः ॥
मनसां पूजयामास तुष्टाव परमादरात् ॥ १ १६॥
उपचारः षोडशभिर्बलिं दत्त्वा प्रियं तदा ॥
प्रददौ परितुष्टश्च ब्रह्मविष्णुसुराज्ञया॥ ॥१ १७॥
सम्पूज्य मनसादेवीं प्रययुः स्वालयं च ते ॥
इत्येवं कथितं सर्वं किं भूयः श्रोतुमिच्छसि ॥ ११८ ॥
नारद उवाच ॥
केन स्तोत्रेण तुष्टाव महेन्द्रो मनसां सतीम् ॥
पूजाविधिक्रमं तस्याः श्रोतुमिच्छामि तत्त्वतः ॥ ११९ ॥
नारायण उवाच ॥
सुस्नातः शुचिराचान्तो धृत्वा धौते च वाससी ॥
रत्नसिंहासने देवीं वासयामास भक्तितः ॥ 2.46.१२० ॥
स्वर्गगङ्गाजलेनैव रत्नकुम्भ स्थितेन च ॥
स्नापयामास मनसां महेन्द्रो वेदमन्त्रतः ॥ १२१ ॥
वाससी वासयामास वह्निशुद्धे मनोरमे ॥
सर्वाङ्गे चन्दनं लिप्त्वा पाद्यार्घ्यं भक्तिसंयुतः ॥ १२२ ॥
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ॥
सम्पूज्य देवषट्कं च पूजयामास तां सतीम् ॥ ॥ १२३ ॥
ॐ ह्रीं श्रीं मनसादेव्यै स्वाहेत्येवं च मन्त्रतः ॥
दशाक्षरेण मन्त्रेण ददौ सर्वान्यथोचितम् ॥ १२४ ॥
उपचारान्षोडशकान्भक्तितो दुर्लभान्हरिः ॥
पूजयामास भक्त्या च ब्रह्मणा प्रेरितो मुदा ॥ १२५ ॥
वाद्यं नानाप्रकारं च वादयामास तत्र वै ॥
बभूव पुष्पवृष्टिश्च नभसो मनसोपरि ॥ १२६ ॥
देवो विप्राज्ञया तत्र ब्रह्मविष्णुशिवाज्ञया ॥
तुष्टाव साश्रुनेत्रश्च पुलकाञ्चित विग्रहः ॥ ३२७ ॥
महेन्द्र उवाच ॥
देवि त्वां स्तोतुमिच्छामि साध्वीनां प्रवरां वराम् ॥
परात्परां च परमां नहि स्तोतुं क्षमो ऽधुना ॥ १२८ ॥
स्तोत्राणां लक्षणं वेदे स्वभावाख्यानतः परम् ॥
न क्षमः प्रकृतिं वक्तुं गुणानां तव सुव्रते ॥ १२९ ॥
शुद्धसत्त्वस्वरूपा त्वं कोपहिंसाविवर्जिता॥
न च शप्तो मुनिस्तेन त्यक्तया च त्वया यतः ॥
त्वं मया पूजिता साध्वि जननी च यथाऽदितिः ॥ ॥ 2.46.१३० ॥
दयारूपा च भगिनी क्षमारूपा यथा प्रसूः ॥
त्वया मे रक्षिताः प्राणाः पुत्रदाराः सुरेश्वरि ॥ १३१ ॥
अहं करोमि त्वां पूज्यां मम प्रीतिश्च वर्द्धते ॥
नित्यं यद्यापि पूज्या त्वं भवेऽत्र जगदम्बिके ॥ १३२ ॥
तथाऽपि तव पूजां वै वर्द्धयामि पुनः पुनः ॥
ये त्वामाषाढसङ्क्रान्त्यां पूजयिष्यन्ति भक्तितः ॥१३३॥
पञ्चम्यां मनसाख्यायां मासान्ते वा दिने दिने ॥
पुत्रपौत्रादयस्तेषां वर्द्धन्ते च धनानि च ॥ १३४ ॥
यशस्विनः कीर्त्तिमन्तो विद्यावन्तो गुणान्विताः ॥
ये त्वां न पूजयिष्यन्ति निन्दन्त्यज्ञानतो जनाः ॥ ॥ १३५ ॥
लक्ष्मीहीना भविष्यन्ति तेषां नागभयं सदा ॥
त्वं स्वर्गलक्ष्मीः स्वर्गे च वैकुण्ठे कमला कला ॥ १३६॥
नारायणांशो भगवाञ्जरत्कारुर्मुनीश्वरः ॥
तपसा तेजसा त्वां च मनसा ससृजे पिता ॥१३७॥
अस्माकं रक्षणायैव तेन त्वं मनसाभिधा ॥
मनसा देवितुं शक्ता चात्मना सिद्धयोगिनी ॥ १३८ ॥
तेन त्वं मनसादेवी पूजिता वन्दिता भवे ॥
यां भक्त्या मनसा देवाः पूजयन्त्यनिशं भृशम् ॥ १३९ ॥
तेन त्वां मनसादेवीं प्रवदन्ति पुराविदः ॥
सत्त्वरूपा च देवी त्वं शश्वत्सत्त्वनिषेवया ॥ 2.46.१४० ॥
यो हि यद्भावयेन्नित्यं शतं प्राप्नोति तत्समम् ॥
इन्द्रश्च मनसां स्तुत्वा गृहीत्वा भगिनीं च ताम् ॥ १४१ ॥
निर्जगाम स्वभवनं भूषावासपरिच्छदाम् ॥
पुत्रेण सार्द्धं सा देवी चिरं तस्थौ पितुर्गृहे ॥१४२॥
भ्रातृभिः पूजिता शश्वन्मान्या वन्द्या च सर्वतः ॥
गोलोकात्सुरभी ब्रह्मंस्तत्रागत्य सुपूजिताम् ॥ १४३ ॥
तां स्नापयित्वा क्षीरेण पूजयामास सादरम् ॥
ज्ञानस्य कथयामास स्वरूपं सर्वदुर्लभम् ॥
तदा देवैः पूजिता सा स्वर्गलोकं पुनर्ययौ ॥१४४॥
इदं स्तोत्रं पुण्यबीजं तां सम्पूज्य च यः पठेत् ॥
तस्य नागभयं नास्ति तस्य वंशे भवेच्च यः ॥ १४५ ॥
विषं भवेत्सुधातुल्यं सिद्धस्तोत्रं यदा पठेत् ॥
पञ्चलक्षजपेनैव सिद्धस्तोत्रो भवेन्नरः ॥१४६॥
सर्पशायी भवेत्सोऽपि निश्चितं सर्पवाहनः ॥ १४७ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे मनसोपाख्याने तदुत्पत्तिपूजास्तोत्रादिकथनं नाम षट्चत्वारिंशत्तमोऽध्यायः ॥ ४६ ॥