नारद उवाच ॥
अनेकासां च देवीनां श्रुतमाख्यानमुत्तमम् ॥
अन्यासां चरितं ब्रह्मन्वद वेदविदां वर ॥ १ ॥
नारायण उवाच ॥
सर्वासां चरितं विप्र वेदेष्वस्ति पृथक्पृथक् ॥
पूर्वोक्तानां च देवीनां त्वं कासां श्रोतुमिच्छसि ॥ २ ॥
नारद उवाच ॥
षष्ठी मङ्गलचण्डी च मनसा प्रकृतेः कला ॥
उत्पत्तिमासां चरितं श्रोतुमिच्छामि तत्त्वतः ॥३॥
नारायण उवाच ॥
षष्ठांशा प्रकृतेर्या च सा च षष्ठी प्रकीर्तिता॥
बालकाधिष्ठातृदेवी विष्णुमाया च बालदा ॥ ४ ॥
मातृकासु च विख्याता देवसेनाभिधा च सा ॥
प्राणाधिकप्रिया साध्वी स्कन्दभार्य्या च सुव्रता ॥ ५ ॥
आयुःप्रदा च बालानां पात्री रक्षणकारिणी ॥
सततं शिशुपार्श्वस्था योगाद्वै सिद्धियोगिनी ॥ ६ ॥
तस्याः पूजाविधौ ब्रह्मन्नितिहासविधिं शृणु ॥
यच्छ्रुतं धर्ममुखतः सुखदं पुत्रदं परम् ॥७ ॥
राजा प्रियव्रतश्चासीत्स्वायम्भुव मनोः सुतः ॥
योगीन्द्रो नोद्वहेद्भार्य्यां तपस्यासु रतः सदा ॥ ८ ॥
ब्रह्माज्ञया च यत्नेन कृतदारो बभूव सः ॥
सुचिरं कृतदारश्च न लेभे तनयं मुने ॥९ ॥
पुत्रेष्टियज्ञं तं चापि कारयामास कश्यपः ॥
मालिन्यै तस्य कान्तायै मुनिर्यज्ञचरुं ददौ ॥ 2.43.१० ॥
भुक्त्वा चरुं च तस्याश्च सद्यो गर्भो बभूव ह ॥
दधार तं च सा देवी दैवं द्वादशवत्सरम् ॥ ११ ॥
ततः सुषाव सा ब्रह्मन्कुमारं कनकप्रभम्॥
सर्वावयवसम्पन्नं मृतमुत्तारलोचनम् ॥ १२ ॥
तं दृष्ट्वा रुरुदुः सर्वा नार्य्यो वै बान्धवस्त्रियः ॥
मूर्च्छामवाप तन्माता पुत्रशोकेन सुव्रता ॥ १३ ॥
श्मशानं च ययौ राजा गृहीत्वा बालकं मुने ॥
रुरोद तत्र कान्तारे पुत्रं कृत्वा स्ववक्षसि ॥ १४ ॥
नोत्सृज्य बालकं राजा प्राणांस्त्यक्तुं समुद्यतः ॥
ज्ञानयोगं विसस्मार पुत्रशोकात्सुदारुणात् ॥ १५ ॥
एतस्मिन्नन्तरे तत्र विमानं च ददर्श ह ॥
शुद्धस्फटिकसङ्काशं मणिराजविराजितम् ॥ १६ ॥
तेजसा ज्वलितं शश्वच्छोभितं क्षौमवाससा ॥
नानाचित्रविचित्राढथं पुष्पमाला विराजितम् ॥ १७ ॥
ददर्श तत्र देवीं च कमनीयां मनोहराम्॥
श्वेतचम्पकवर्णाभां रम्यसुस्थिरयौवनाम् ॥ १८ ॥
ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम् ॥
कृपामयीं योगसिद्धां भक्तानुग्रहकारिणीम् ॥ १९ ॥
दृष्ट्वा तां पुरतो राजा तुष्टाव परमादरात् ॥
चकार पूजनं तस्या विहाय भुवि बालकम् ॥ 2.43.२० ॥
पप्रच्छ राजा तां दृष्ट्वा ग्रीष्मसूर्य्यसमप्रभाम् ॥
तेजसा ज्वलितां शान्तां कान्तां स्कन्दस्य नारद ॥ २१ ॥
प्रियव्रत उवाच ॥
का त्वं सुशोभने कान्ते कस्य कान्ताऽसि सुव्रते ॥
कस्य कन्या वरारोहे धन्या मान्या च योषिताम् ॥ २२ ॥
नृपेन्द्रस्य वचः श्रुत्वा जगन्मङ्गलदायिनी ॥
उवाच देवसेना सा देवरक्षणकारिणी ॥ २३ ॥
देवानां दैत्यभीतानां पुरा सेना बभूव सा ॥
जयं ददौ च तेभ्यश्च देवसेना च तेन सा॥२४॥
देवसेनोवाच।
ब्रह्मणो मानसी कन्या देवसेनाऽहमीश्वरी ॥
सृष्ट्वा मां मनसो धाता ददौ स्कन्दाय भूमिप ॥ २५ ॥
मातृकासु च विख्याता स्कन्दसेना च सुव्रता ॥
विश्वे षष्ठीति विख्याता षष्ठांशा प्रकृतेर्यतः ॥ २६ ॥
पुत्रदाऽहमपुत्राय प्रियदात्री प्रियाय च ॥
धनदा च दरिद्रेभ्यः कर्तृभ्यः शुभकर्मदा ॥ २७ ॥
सुखं दुःखं भयं शोकं हर्षं मङ्गलमेव च ॥
सम्पत्तिश्च विपत्तिश्च सर्वं भवति कर्मणा ॥ २८ ॥
कर्मणा बहुपुत्री च वंशहीनश्च कर्मणा ॥
कर्मणा रूपवांश्चैव रोगी शश्वत्स्वकर्मणा ॥ २९ ॥
कर्मणा मृतपुत्रश्च कर्मणा चिरजीविनः ॥
कर्मणा गुणवन्तश्च कर्मणा चाङ्गहीनकाः ॥ 2.43.३० ॥
तस्मात्कर्म परं राजन्सर्वेभ्यश्च श्रुतौ श्रुतम् ॥
कर्मरूपी च भगवांस्तद्द्वारा फलदो हरिः ॥ ॥ ३१ ॥
इत्येवमुक्त्वा सा देवी गृहीत्वा बालकं मुने ॥
महाज्ञानेन सहसा जीवयामास लीलया ॥ ३२ ॥
राजा ददर्श तं बालं सस्मितं कनकप्रभम् ॥
देवसेना च पश्यन्तं नृपमम्बरमेव च॥३३॥
गृहीत्वा बालकं देवी गगनं गन्तुमुद्यता ॥
पुनस्तुष्टाव तां राजा शुष्ककण्ठौष्ठतालुकः ॥ ३४ ॥
नृपस्तोत्रेण सा देवी परितुष्टा बभूव ह ॥
उवाच तं नृपं ब्रह्मन्वेदोक्तं कर्म निर्मितम् ॥ ३५ ॥
देवसेनोवाच ॥
त्रिषु लोकेषु राजा त्वं स्वायम्भुवमनोः सुतः ॥
मम पूजां च सर्वत्र कारयित्वा स्वयं कुरु ॥ ३६ ॥
तदा दास्यामि पुत्रं ते कुलपद्मं मनोहरम् ॥
सुव्रतं नाम विख्यातं गुणवन्तं सुपण्डितम् ॥ ३७ ॥
जातिस्मरं च योगीन्द्रं नारायणपरायणम् ॥
शतक्रतुकरं श्रेष्ठं क्षत्त्रियाणां च वन्दितम् ॥३८॥
मत्तमातङ्गलक्षाणां धृतवन्तं बलं शुभम् ॥
धन्विनं गुणिनं शुद्धं विदुषां प्रियमेव च ॥ ॥ ३९ ॥
योगिनं ज्ञानिनं चैव सिद्धरूपं तपस्विनम् ॥
यशस्विनं च लोकेषु दातारं सर्वसम्पदाम् ॥ 2.43.४० ॥
इत्येवमुक्त्वा सा देवी तस्मै तद्बालकं ददौ ॥
राजा च तं स्वीचकार तत्पूजार्थं च सुव्रतः ॥ ४१ ॥
जगाम देवी स्वर्गं च दत्त्वा तस्मै शुभं वरम् ॥
आजगाम महाराजः स्वगृहं हृष्टमानसः ॥
आगत्य कथयामास वृत्तान्तं पुत्रहेतुकम् ॥४२॥
तुष्टा बभूवुः सन्तुष्टा नरा नार्यश्च नारद ॥।
मङ्गलं कारयामास सर्वत्र सुतहेतुकम् ॥
देवीं च पूजयामास ब्राह्मणेभ्यो धनं ददौ ॥ ४३ ॥
राजा च प्रतिमासेषु शुक्लषष्ठ्यां महोत्सवम् ॥
षष्ठ्या देव्याश्च यत्नेन कारयामास सर्वतः ॥ ४४ ॥
बालानां सूतिकागारे षष्ठाहे यत्नपूर्वकम् ॥
तत्पूजां कारयामास चैकविंशतिवासरे ॥ ४५ ॥
बालानां शुभकार्ये च शुभान्नप्राशने तथा ॥
सर्वत्र वर्द्धयामास स्वयमेव चकार ह ॥ ४६ ॥
ध्यानं पूजाविधानं च स्तोत्रं मत्तो निशामय ॥
यच्छ्रुतं धर्मवक्त्रेण कौथुमोक्तं च सुव्रत ॥ ४७ ॥
शालग्रामे घटे वाऽथ वटमूलेऽथवा मुने॥
भित्त्यां पुत्तलिकां कृत्वा पूजयेद्वा विचक्षणः ॥ ४८ ॥
षष्ठांशां प्रकृतेः शुद्धां सुप्रतिष्ठां च सुव्रताम् ॥
सुपुत्रदां च शुभदां दयारूपां जगत्प्रसूम् ॥ ४९ ॥
श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् ॥
पवित्ररूपां परमां देवसेनां परां भजे ॥ 2.43.५० ॥
इति ध्यात्वा स्वशिरसि पुष्पं दत्त्वा विचक्षणः ॥
पुनर्ध्यात्वा च मूलेन पूजयेत्सुव्रतः सतीम् ॥ ५१ ॥
पाद्यार्घ्याचमनीयैश्च गन्धधूपप्रदीपकैः ॥
नैवेद्यैर्विविधैश्चापि फलेन च शुभेन च ॥९२॥
मूलमों ह्रीं षष्ठीदेव्ये स्वाहेति विधिपूर्वकम् ॥
अष्टाक्षरं महामन्त्रं यथाशक्ति जपेन्नरः ॥ ॥ ५३ ॥
तत्र स्तुत्वा च नमते भक्तियुक्तः समाहितः ॥
स्तोत्रं च सामवेदोक्तं धनपुत्रफलप्रदम् ॥ ५४ ॥
अष्टाक्षरं महामन्त्रं लक्षधा यो जपेन्मुने ॥
स पुत्रं लभते नूनमित्याह कमलोद्भवः ॥ ५९ ॥
स्तोत्रं शृणु मुनिश्रेष्ठ सर्वेषां च शुभावहम् ॥
वाञ्छाप्रदं च सर्वेषां गूढं वेदे च नारद ॥ ५६ ॥
प्रियव्रत उवाच ॥
नमो देव्यै महादेव्यै सिद्ध्यै शान्त्यै नमो नमः ॥
सुखादायै मोक्षदायै षष्ठीदेव्यै नमो नमः ॥ ५७ ॥
वरदायै पुत्रदायै धनदायै नमो नमः ॥
सुखदायै मोक्षदायै षष्ठीदेव्यै नमो नमः ॥ ५८ ॥
शक्तेः षष्ठांशरूपायै सिद्धायै च नमो नमः ॥
मायायै सिद्धयोगिन्यै षष्ठीदेव्यै नमो नमः ॥ ५९ ॥
पारायै पारदायै च षष्ठीदेव्यै नमो नमः ॥
सारायै सारदायै च पारायै सर्वकर्मणाम् ॥ 2.43.६० ॥
बालाधिष्ठातृदेव्यै च षष्ठी देव्यै नमो नमः ॥
कल्याणदायै कल्याण्यै फलदायै च कर्मणाम् ॥ ६१ ॥
प्रत्यक्षायै च भक्तानां षष्ठीदेव्यै नमो नमः ॥
पूज्यायै स्कन्दकान्तायै सर्वेषां सर्वकर्मसु।६२॥
देवरक्षणकारिण्यै षष्ठीदेव्यै नमो नमः॥
शुद्धसत्त्वस्वरूपायै वन्दितायै नृणां सदा॥६३॥
हिंसाक्रोधैर्वर्जितायै षष्ठीदेव्यै नमो नमः॥
धनं देहि प्रियां देहि पुत्रं देहि सुरेश्वरि ॥ ६४ ॥
धर्मं देहि यशो देहि षष्ठीदेव्यै नमो नमः ॥
भूमिं देहि प्रजां देहि देहि विद्यां सुपूजिते ॥ ६९ ॥
कल्याणं च जयं देहि षष्ठीदेव्यै नमो नमः ॥
इति देवीं च संस्तूय लेभे पुत्रं प्रियव्रतः ॥ ६६ ॥
यशस्विनं च राजेन्द्रं षष्ठीदेवीप्रसादतः ॥
षष्ठीस्तोत्रमिदं ब्रह्मन्यः शृणोति च वत्सरम् ॥ ६७ ॥
अपुत्रो लभते पुत्रं वरं सुचिरजीविनम् ॥
वर्षमेकं च या भक्त्या संयत्तेदं शृणोति च ॥ ६८ ॥
सर्वपापाद्विनिर्मुक्ता महावन्ध्या प्रसूयते ॥
वीरपुत्रं च गुणिनं विद्यावन्तं यशस्विनम् ॥ ६९ ॥
सुचिरायुष्मन्तमेव षष्ठीमातृप्रसादतः ॥
काकवन्ध्या च या नारी मृतापत्या च या भवेत् ॥ 2.43.७० ॥
वर्षं श्रुत्वा लभेत्पुत्रं षष्ठीदेवीप्रसादतः ॥
रोगयुक्ते च बाले च पिता माता शृणोति च ॥ ७१ ॥
मासं च मुच्यते बालः षष्ठीदेवीप्रसादतः ॥
इति श्रीब्रह्म०म०द्वि०प्र०नारदनारायणसं०षष्ठ्युपाख्याने षष्ठीदेव्युत्पत्तितत्पूजास्तोत्रादिकथनं नाम त्रिचत्वारिंशत्तमोऽध्यायः॥४३॥