नारद उवाच ॥
हरेरुत्कीर्त्तनं भद्रं श्रुतं तज्ज्ञानमुत्तमम् ॥
ईप्सितं लक्ष्म्युपाख्यानं ध्यानं स्तोत्रादिकं वद ॥ १ ॥
हरिणा पूजिता पूर्वं ततो ब्रह्मादिभिस्तथा॥
शक्रेण भ्रष्टराज्येन सार्द्धं सुरगणेन च॥
ध्यानेन पूजिता केन विधिना केन वा पुरा॥
केन स्तुता वा स्तोत्रेण तन्मे व्याख्यातुमर्हसि ॥ ३ ॥
श्रीनारायण उवाच ॥
स्नात्वा तीर्थे पुरा शक्रो धृत्वा धौते च वाससी ॥
क्षीरोदे संस्थाप्य घटं देवषट्कमपूजयत् ॥ ४ ॥
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ॥
एतान्भक्त्या समभ्यर्च्य पुष्पगन्धादिभिस्तथा ॥ ५ ॥
तत्रावाह्य महालक्ष्मीं परमैश्वर्य्यरूपिणीम् ॥
पूजां चकार देवेशो ब्रह्मणा च पुरोधसा ॥ ६ ॥
पुरः स्थितेषु मुनिषु ब्राह्मणेषु गुरौ तथा ॥
देवादिषु च देवेशे ज्ञानानन्दे शिवे मुने ॥ ७ ॥
पारिजातस्य पुष्पं च गृहीत्वा चन्दनोक्षितम् ॥
ध्यात्वा देवीं महालक्ष्मीं पूजयामास नारद ॥८॥
ध्यानं च सामवेदोक्तं यदुक्तं ब्रह्मणे पुरा ॥
ध्यानेन हरिणा तेन तन्निबोध वदामि ते॥९॥
सहस्रदलपद्मस्य कर्णिकावासिनीं पराम् ॥
शरत्पार्वणकोटीन्दुप्रभाजुष्टकरां वराम् ॥ 2.39.१० ॥
स्वतेजसा प्रज्वलन्तीं सुखदृश्यां मनोहराम् ॥
प्रतप्तकाञ्चननिभां शोभां मूर्तिमतीं सतीम् ॥ ११ ॥
रत्नभूषणभूषाढ्यां शोभितां पीतवाससा ॥
ईषद्धास्यप्रसन्नास्यां रम्यां सुस्थिरयौवनाम् ॥ १२ ॥
सर्वसम्पत्प्रदात्रीं च महालक्ष्मीं भजे शुभाम् ॥
ध्यानेनानेन तां ध्यात्वा चोपहारैस्सुसंयुतः ॥ १३ ॥
सम्पूज्य ब्रह्मवाक्येन चोपहाराणि षोडश ॥
ददौ भक्त्या विधानेन प्रत्येकं मन्त्रपूर्वकम् ॥१४॥
प्रशंस्यानि प्रहृष्टानि दुर्लभानि वराणि च॥
अमूल्यरत्नखचितं निर्मितं विश्वकर्मणा ॥
आसनं च विचित्रं च महालक्ष्मि प्रगृह्यताम् ॥ १९ ॥
शुद्धं गङ्गोदकमिदं सर्ववन्दितमीप्सितम् ॥
पापेध्मवह्निरूपं च गृह्यतां कमलालये ॥ १६ ॥
पुष्पचन्दनदूर्वादिसंयुतं जाह्नवीजलम् ॥
शङ्खगर्भस्थितं शुद्धं गृह्यतां पद्मवासिनि ॥ १७ ॥
सुगन्धियुक्ततैलं च सुगन्धामलकीजलम् ॥
देहसौन्दर्य्यबीजं च गृह्यतां श्रीहरिप्रिये ॥ १८ ॥
वृक्षनिर्यासरूपं च गन्धद्रव्यादिसंयुतम् ॥
कृष्णकान्ते पवित्रो वै धूपोऽयं प्रतिगृह्यताम् ॥ १९ ॥
मलयाचलसम्भूतं वृक्षसारं मनोहरम् ॥
सुगन्धियुक्तं सुखदं चन्दनं देवि गृह्यताम् ॥ 2.39.२० ॥
जगच्चक्षुस्स्वरूपं च ध्वान्तप्रध्वंसकारणम् ॥
प्रदीपं शुद्धरूपं च गृह्यतां परमेश्वरि ॥ २१ ॥
नानोपहाररूपं च नानारससमन्वितम् ॥
नानास्वादुकरं चैव नैवेद्यं प्रतिगृह्यताम् ॥ २२ ॥
अन्नं ब्रह्मस्वरूपं च प्राणरक्षणकारणम् ॥
तुष्टिदं पुष्टिदं चान्नं मधुरं प्रतिगृह्यताम् ॥ २३ ॥
शाल्यक्षतसुपक्वं च शर्करागव्यसंयुतम् ॥
सुस्वादु रम्यं पद्मे च परमान्नं प्रगृह्यताम् ॥ २४ ॥
शर्करागव्यपक्वं च सुस्वादु सुमनोहरम् ॥
मया निवेदितं लक्ष्मि स्वस्तिकं प्रतिगृह्यताम् ॥ २५ ॥
नानाविधानि रम्याणि पक्वानि च फलानि तु ॥
स्वादुरस्यानि कमले गृह्यन्तां फलदानि च ॥ २६ ॥
सुरभिस्तनसम्भूतं सुस्वादु सुमनोहरम् ॥
मर्त्यामृतं च गव्यं वै गृह्यतामच्युतप्रिये ॥ २७ ॥
सुस्वादुरससंयुक्तमिक्षुवृक्षरसोद्भवम् ॥
अग्निपक्वमपक्वं वा गुडं वै देवि गृह्यताम् ॥ २८ ॥
यवगोधूमसस्यानां चूर्णरेणुसमुद्भवम् ॥
सुपक्वगुडगव्याक्तं मिष्टान्नं देवि गृह्यताम् ॥ २९ ॥
सस्यचूर्णोद्भवं पक्वं स्वस्तिकादिसमन्वितम् ॥
मया निवेदितं देवि पिष्टकं प्रतिगृह्यताम् ॥ 2.39.३० ॥
पार्थिवं वृक्षभेदं च विविधैर्द्रव्यकारकम् ॥
सुस्वादु रससंयुक्तमैक्षवं प्रतिगृह्यताम्॥३१॥
शीतवायुप्रदं चैव दाहे च सुखदं परम् ॥
कमले गृह्यतां चेदं व्यजनं श्वेतचामरम्॥३२॥
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ॥
जिह्वाजाड्यच्छेदकरं ताम्बूलं देवि गृह्यताम् ॥ ३३ ॥
सुवासितं शीतलं च पिपासानाशकारणम् ॥
जगज्जीवनरूपं च जीवनं देवि गृह्यताम् ॥ ३४ ॥
देहसौन्दर्य्यबीजं च सदा शोभाविवर्द्धनम् ॥
कार्पासजं च कृमिजं वसनं देवि गृह्यताम् ॥ ३५ ॥
रत्नस्वर्णविकारं च देहसौख्यविवर्द्धनम् ॥
शोभाधानं श्रीकरं च भूषणं प्रतिगृह्यताम् ॥ ॥ ३६ ॥
नानाकुसुमसन्दर्भं बहुशोभाप्रदं परम् ॥
सुरलोकप्रियं शुद्धं माल्यं देवि प्रगृह्यताम् ॥ ३७ ॥
शुद्धिदं शुद्धिरूपं च सर्वमङ्गलमङ्गलम् ॥
गन्धवस्तूद्भवं रम्यं गन्धं देवि प्रगृह्यताम् ॥३८॥
पुण्यतीर्थोदकं चैव विशुद्धं शुद्धिदं सदा॥
गृहाण कृष्णकान्ते त्वं रम्यमाचमनीयकम् ॥ ३९ ॥
रत्नसारैस्सङ्ग्रथितं पुष्पचन्दनसंयुतम् ॥
रत्नभूषणभूषाढ्यं सुतल्पं प्रतिगृह्यताम् ॥ 2.39.४० ॥
यद्यद्द्रव्यमपूर्वं च पृथिव्यामस्ति दुर्लभम् ॥
देवभूषाढ्यभोग्यं च तद्द्रव्यं देवि गृह्यताम् ॥ ४१ ॥
द्रव्याण्येतानि दत्त्वा वै मूलेन देवपुङ्गव ॥
मूलं जजाप भक्त्या च दशलक्षं विधानतः ॥४२॥
जपेन दशलक्षेण मन्त्रसिद्धिर्बभूव ह ॥
मन्त्रश्च ब्रह्मणा दत्तः कल्पवृक्षश्च सर्वदा ॥ ४३ ॥
लक्ष्मीर्माया कामवाणी ततः कमलवासिनी ॥
स्वाहान्तो वैदिको मन्त्रराजोऽयं द्वादशाक्षरः ॥ ४४ ॥
श्रीं ह्रीं क्लीं ऐं कमलवासिन्यै स्वाहा ॥
कुबेरोऽनेन मन्त्रेण सर्वैश्वर्यमवाप्तवान् ॥
राजराजेश्वरो दक्षः सावर्णिर्मनुरेव च ॥ ४९ ॥
मङ्गलोऽनेन मन्त्रेण सप्तद्वीपवतीपतिः॥
प्रियव्रतोत्तानपादौ केदारो नृप एव च॥४६॥
एते च सिद्धा राजेन्द्रा मन्त्रेणानेन नारद॥
सिद्धे मन्त्रे महालक्ष्मीर्ददौ शक्राय दर्शनम् ॥ ४७ ॥
रत्नेन्द्रव्यूहखचितविमानस्था वरप्रदा ॥
सप्तद्वीपवतीं पृथ्वीं छादयन्ती त्विषा च सा ॥ ४८ ॥
श्वेतचम्पकवर्णाभा रत्नभूषणभूषिता ॥
ईषद्धास्यप्रसन्नास्या भक्तानुग्रहकारिका ॥ ४९ ॥
बिभ्रती रत्नमालां च कोटि चन्द्रसमप्रभा ॥
दृष्ट्वा जगत्प्रसूं शान्तां तां तुष्टाव पुरन्दरः ॥ 2.39.५० ॥
पुलकाङ्कितसर्वाङ्गः साश्रुनेत्रः कृताञ्जलिः ॥
ब्रह्मणा च प्रदत्तेन स्तोत्रराजेन संयतः ॥
सर्वाभीष्टप्रदेनैव वैदिकेनैव तत्र च ॥ ५१ ॥
इन्द्र उवाच ॥
ॐ नमः कमलवासिन्यै नारायण्यै नमो नमः ॥
कृष्णप्रियायै सारायै पद्मायै च नमो नमः ॥ ५२ ॥
पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः ॥
पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ॥ ५३ ॥
सर्वसम्पत्स्वरूपायै सर्वदात्र्यै नमो नमः ॥
सुखदायै मोक्षदायै सिद्धिदायै नमो नमः ॥ ५४ ॥
हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः ॥
कृष्णवक्षस्थितायै च कृष्णेशायै नमो नमः ॥ ५५ ॥
कृष्णशोभास्वरू पायै रत्नाढ्यायै नमो नमः ॥
सम्पत्त्यधिष्ठातृदेव्यै महादेव्यै नमो नमः ॥ ५६ ॥
सस्याधिष्ठातृदेव्यै च सस्यलक्ष्म्यै नमो नमः ॥
नमो बुद्धिस्वरूपायै बुद्धिदायै नमो नमः ॥ ५७ ॥
वैकुण्ठे च महालक्ष्मीर्लक्ष्मीः क्षीरोदसागरे ॥
स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नृपालये ॥ ५८ ॥
गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता ॥
सुरभिस्सा गवां माता दक्षिणा यज्ञकामिनी ॥ ५९ ॥
अदितिर्देवमाता त्वं कमला कमलालये ॥
स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता ॥ 2.39.६० ॥
त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा ॥
शुद्धसत्त्वस्वरूपा त्वं नारायणपरायणा॥६१॥
क्रोधहिंसावर्जिता च वरदा च शुभानना॥
परमार्थप्रदा त्वं च हरिदास्यप्रदा परा॥६२॥
यया विना जगत्सर्वं भस्मीभूतमसारकम् ॥
जीवन्मृतं च विश्वं च शवतुल्यं यया विना ॥ ६३ ॥
सर्वेषां च परा त्वं हि सर्वबान्धवरूपिणी॥
यया विना न सम्भाष्यो बान्धवैर्बान्धवः सदा॥६४॥
त्वया हीनो बन्धुहीनस्त्वया युक्तः सबान्धवः॥
धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी॥६५॥
स्तनन्धयानां त्वं माता शिशूनां शैशवे यथा॥
तथा त्वं सर्वदा माता सर्वेषां सर्वविश्वतः ॥६६॥
त्यक्तस्तनो मातृहीनः स चेज्जीवति दैवतः ॥
त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितम् ॥ ६७ ॥
सुप्रसन्नस्वरूपा त्वं मे प्रसन्ना भवाम्बिके ॥
वैरिग्रहस्तद्विषयं देहि मह्यं सनातनि ॥ ६८ ॥
वयं यावत्त्वया हीना बन्धुहीनाश्च भिक्षुकाः ॥
सर्वसम्पद्विहीनाश्च तावदेव हरिप्रिये ॥६९॥
राज्यं देहि श्रियं देहि बलं देहि सुरेश्वरि ॥
कीर्तिं देहि धनं देहि पुत्रान्मह्यं च देहि वै ॥2.39.७०॥
कामं देहि मतिं देहि भोगान्देहि हरिप्रिये ॥
ज्ञानं देहि च धर्मं च सर्वसौभाग्यमीप्सितम् ॥७१॥
सर्वाधिकारमेवं वै प्रभावं च प्रतापकम् ॥
जयं पराक्रमं युद्धे परमैश्वर्य्यमेव च॥७२॥
इत्युक्त्वा तु महेन्द्रश्च सर्वैः सुरगणैः सह ॥
ननाम साश्रुनेत्रोऽयं मूर्ध्ना चैव पुनः पुनः ॥७३॥
ब्रह्मा च शङ्करश्चैव शेषो धर्मश्च केशवः॥
सर्वे चक्रुः परीहारं सुरार्थे च पुनः पुनः॥७४॥
देवेभ्यश्च वरं दत्त्वा पुष्पमालां मनोहराम्॥
केशवाय ददौ लक्ष्मीः सन्तुष्टा सुरसंसदि ॥ ७५ ॥
ययुर्देवाश्च सन्तुष्टाः स्वं स्वं स्थानं च नारद ॥
देवी ययौ हरेः क्रोडं हृष्टा क्षीरोदशायिनः ॥७६॥
ययतुस्तौ स्वस्वगृहं ब्रह्मेशानौ च नारद ॥
दत्त्वा शुभाशिषं तौ च देवेभ्यः प्रीतिपूर्वकम् ॥७७॥
इदं स्तोत्रं महापुण्यं त्रिसन्ध्यं यः पठेन्नरः ॥
कुबेरतुल्यः स भवेद्राजराजेश्वरो महान् ॥ ७८ ॥
सिद्धस्तोत्रं यदि पठेत्सोऽपि कल्पतरुर्नरः ॥
पञ्चलक्ष जपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ॥ ७९ ॥
सिद्धिःस्तोत्रं यदि पठेन्मासमेकं च संयतः ॥
महासुखी च राजेन्द्रो भविष्यति न संशयः ॥ 2.39.८० ॥
नारद उवाच ॥
पुष्पं दुर्वाससा दत्तमस्ति वै यस्य मस्तके ॥
तस्य सर्वा पुरःपूजेत्युक्तं पूर्वं त्वया प्रभो ॥ ८१॥
तदेव स्थापितं पुष्पं गजेन्द्रस्यैव मस्तके ॥
यतो जन्म गणेशस्य स च मत्तो वनं गतः ॥ ८२ ॥
मूर्ध्नि च्छिन्ने गणपतेः शनेर्दृष्ट्या पुरा मुने ॥
तत्स्कन्धे योजयामास हस्तिमस्तं हरिः स्वयम् ॥८३॥
अधुनोक्तं देवषट्कं सम्पूज्य च पुरन्दरः ॥
पूजयामास लक्ष्मीं च क्षीरोदे च सुरैः सह ॥ ८४ ॥
अहो पुराणवक्तॄणां दुर्बोधं वचनं नृणाम् ॥
सुव्यक्तमस्य सिद्धान्तं वद वेदविदां वर ॥ ८५ ॥
श्रीनारायण उवाच ॥
यदा शशाप शक्रं च दुर्वासा मुनिपुङ्गवः ॥
तदा नास्त्येव तज्जन्म पूजाकाले बभूव सः ॥८६॥
सुचिरं दुःखिता देवा बभ्रमुर्ब्रह्मशापतः॥
पश्चात्प्रापुश्च तां लक्ष्मीं वरेण च हरेर्मुने॥८७॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे लक्ष्मीपूजाविधानं नामैकोनचत्वारिंशत्तमोऽध्यायः ॥३९॥
श्रीलक्ष्म्युपाख्यानं समाप्तम् ॥