०१५

नारायण उवाच ॥
धर्मध्वजस्य पत्नी च माधवीति च विश्रुता॥
नृपेण सार्द्धं सा रागाद्रेमे वै गन्धमादने ॥ १ ॥
शय्यां रतिकरीङ्कृत्वा पुष्पचन्दनचर्चिता ॥
चन्दनोक्षितसर्वाङ्गी पुष्पचन्दनवायुना ॥ २ ॥
स्त्रीरत्नमतिचार्वङ्गी रत्नभूषणभूषिता ॥
कामुकी रसिकश्रेष्ठा रसिकेशेन सङ्गता ॥ ३ ॥
सुरताद्विरतिर्नासीत्तयोः सुरतविज्ञयोः ॥
गतं वर्षशतं दैवं नाजानीतां दिवानिशम्॥४॥
ततो रजस्वलां प्राप्य सुरताद्विरराम सः ॥
कामुकी सुन्दरी किञ्चिन्न च तृप्तिं जगाम सा ॥५॥
दधार गर्भं सा सद्यो देवाब्दशतकं सती ॥
श्रीगर्भा श्रीयुता सा च सम्बभूव दिनेदिने ॥ ६ ॥
शुभक्षणे शुभदिने शुभयोगेन संयुते ॥
शुभलग्ने शुभांशे च शुभस्वामिगृहान्विते ॥ ७ ॥
कार्तिकीपूर्णिमायां च सितवारे च पद्मजे ॥
सुषाव सा च पद्मांशां पद्मिनीं सुमनोहराम् ॥ ८ ॥
पादपद्मयुगे चैव पद्मरागविराजिताम् ॥
राजराजेश्वरीं लक्ष्मीं सर्वावयवसुन्दरीम् ॥ ९ ॥
राजलक्ष्मीलक्ष्मयुक्तां राजलक्ष्म्यधिदेवताम् ॥
शरत्पार्वणचन्द्रास्यां शरत्पङ्कजलोचनाम् ॥ 2.15.१० ॥
पक्वबिम्बाधरोष्ठीं च पश्यन्तीं सस्मितां गृहम् ॥
हस्तपादतलारक्तां निम्ननाभिं मनोरमाम् ॥ ११ ॥
तदधस्त्रिवलीयुक्तां वृत्तवल्गुनितम्बिनीम्॥
शीते सुखोष्णसर्वाङ्गीं ग्रीष्मे च सुखशीतलाम् ॥ १२ ॥
श्यामां सुकेशीं रुचिरां न्यग्रोधपरिमण्डलाम् ॥
श्वेतचम्पकवर्णाभां सुन्दरीष्वेकसुन्दरीम् ॥ १३ ॥
नरा नार्य्यश्च तां दृष्ट्वा तुलनां दातुमक्षमाः ॥
तेन नाम्ना च तुलसीं तां वदन्ति पुराविदः ॥ १४ ॥
सा च भूमिष्ठमात्रेण योग्या स्त्रीप्रकृतिर्यथा ॥
सर्वैर्निषिद्धा तपसे जगाम बदरीवनम् ॥ १५ ॥
तत्र दैवाब्दलक्षं च चकार परमं तपः ॥
मम नारायणः स्वामी भवितेति विनिश्चिता ॥ १६ ॥
ग्रीष्मे पञ्चतपाः शीते तोयस्था सा च सुन्दरी ॥
प्रकाशस्था वृष्टिधारां सहन्ती च दिवानिशम् ॥ ॥ १७ ॥
विंशत्सहस्रवर्षं च फलतोयाशना च सा ॥
त्रिंशच्छतसहस्राब्दं पत्राहारा तपस्विनी ॥ १८ ॥
चत्वारिंशत्सहस्राब्दं वाय्वाहारा कृशोदरी॥
ततो दशसहस्राब्दं निराहारा बभूव सा॥१९॥
निर्लक्ष्यां चैकपादस्थां दृष्ट्वा तां कमलोद्भवः॥
समाययौ वरं दातुं परं बदरिकाश्रमम् ॥ 2.15.२० ॥
चतुर्मुखं च सा दृष्ट्वा प्राणंसीद्धंसवाहनम् ॥
तामुवाच जगत्कर्ता विधाता जगतामपि ॥ २१ ॥
ब्रह्मोवाच ॥
वरं वृणुष्व तुलसि यत्ते मनसि वाञ्छितम् ॥
हरिभक्तिं च मुक्तिं वाऽप्यजरामरतामपि ॥ २२ ॥
तुलस्युवाच ॥
शृणु तात प्रवक्ष्यामि यन्मे मनसि वाञ्छितम् ॥
सर्वज्ञस्यापि पुरतः का लज्जा मम साम्प्रतम् ॥ २३ ॥
अहं च तुलसी गोपी गोलोकेऽहं स्थिता पुरा ॥
कृष्णप्रिया किङ्करी च तदंशा तत्सखी प्रिया ॥ २४ ॥
गोविन्देन सहासक्तामतृप्तां मां च मूर्च्छिताम् ॥
रासेश्वरी समागत्य चापश्यद्रासमण्डले॥२५॥
गोविन्दं भर्त्सयामास मां शशाप रुषाऽन्विता॥
याहि त्वं मानवीं योनिमित्येवं च पितामह॥२६॥
मामुवाच स गोविन्दो मदंशं त्वं चतुर्भुजम् ॥
लभिष्यसि तपस्तप्त्वा भारते ब्रह्मणो वरात् ॥ २७ ॥
इत्येवमुक्त्वा देवेशोऽप्यन्तर्धानमवाप सः ॥
देव्या भिया तनुं त्यक्त्वा लब्धं जन्म मया भुवि ॥ २८ ॥
अहं नारायणं कान्तं शान्तं सुन्दविग्रहम् ॥
साम्प्रतं लब्धुमिच्छामि वरमेवं च देहि मे ॥ २९ ॥
ब्रह्मोवाच ॥
सुदामा नाम गोपश्च श्रीकृष्णाङ्गसमुद्भवः ॥
तदंशश्चातितेजस्वी चालभज्जन्म भारते ॥ 2.15.३० ॥
साम्प्रतं राधिकाशापाद्दनुवंशसमुद्भवः ॥
शङ्खचूड इति ख्यातस्त्रैलाक्ये न च तत्परः ॥ ३१ ॥
गोलोके त्वां पुरा दृष्ट्वा कामोन्मथितमानसः ॥
विलङ्घितुं न शक्नोति राधिकायाः प्रभावतः ॥ ३२ ॥
स च जातिस्मरस्तप्त्वा त्वां ललाभ वरेण च ॥
जातिस्मरा तु त्वमपि सर्वं जानासि सुन्दरि ॥ ३३ ॥
अधुना तस्य पत्नी च भव भाविनि शोभने ॥
पश्चान्नारायणं कान्तं शान्तमेव लभिष्यसि ॥ ३४ ॥
शापान्नारायणस्यैव कलया दैवयोगतः ॥
प्राप्नोषि वृक्षरूपं तं त्वं पूता विश्वपावनी ॥ ३५ ॥
प्रधाना सर्वपुष्पाणां विष्णुप्राणाधिका भवेत् ॥
त्वया विना च सर्वेषां पूजा च विफला भवेत् ॥३६॥
वृन्दावने वृक्षरूपा नाम्ना वृन्दावनीति च ॥
त्वत्पत्रैर्गोपिका गोपाः पूजयिष्यन्ति माधवम्॥३७॥
वृक्षाधिदेवीरूपेण सार्द्धं कृष्णेन सन्ततम्॥
विहरिष्यसि गोपेन स्वच्छन्दं मद्वरेण च॥३८॥
इत्येवं वचनं श्रुत्वा सस्मिता हृष्टमानसा॥
प्रणनाम च धातारं तं च किञ्चिदुवाच ह॥३९॥
तुलत्युवाच॥
यथा मे द्विभुजे कृष्णे वाञ्छा च श्यामसुन्दरे॥
सत्यं ब्रवीमि हे तात न तथा च चतुर्भुजे॥2.15.४०॥
अतृप्ताऽहं च गोविन्दे दैवाच्छृङ्गारभङ्गतः ॥
गोविन्दस्यैव वचनात्प्रार्थयामि चतुर्भुजम्॥४१॥
तत्प्रसादेन गोविन्दं पुनरेव सुदुर्लभम् ॥
ध्रुवमेव लभिष्यामि राधा भीतिं प्रमोचय ॥ ४२ ॥
ब्रह्मोवाच ॥
गृहाण राधिकामन्त्रं ददे वै षोडशाक्षरम् ॥
तस्याश्च प्राणतुल्या त्वं मद्वरेण भविष्यसि॥४३॥
शृङ्गारं युवयोर्गोप्यमाज्ञास्यति च राधिका ॥
राधासमा त्वं सुभगा गोविन्दस्य भविष्यसि ॥ ४४ ॥
इत्येवमुक्त्वा दत्त्वा च देव्यै तत्षोडशाक्षरम् ॥
मन्त्रं तस्यै जगद्धाता स्तोत्रं च कवचं परम् ॥ ४५ ॥
सर्वं पूजाविधानं च पुरश्चर्याविधिक्रमम् ॥
परं शुभाशिषं कृत्वा सोऽन्तर्द्धानमवाप ह ॥ ४६ ॥
सा च ब्रह्मोपदेशेन पुण्ये बदरिकाश्रमे ॥
जजाप परमं मन्त्रं यदिष्टं पूर्वजन्मनः ॥ ४७ ॥
दिव्यं द्वादशवर्षं च पूजां चैव चकार सा ॥
बभूव सिद्धा सा देवी तत्प्रत्यादेशमाप च ॥ ४८ ॥
सिद्धे तपसि मन्त्रे च वरं प्राप्य यथेप्सितम् ॥
बुभुजे च महाभागं यद्विश्वेषु सुदुर्लभम् ॥ ४९ ॥
प्रसन्नमानसा देवी तत्याज तपसः क्लमम् ॥
सिद्धे फले नराणां च दुःखं च सुखमुत्तमम् ॥ 2.15.५० ॥
भुक्त्वा पीत्वा च सन्तुष्टा शयनं च चकार सा ॥
तल्पे मनोरमे तत्र पुष्पचन्दनचर्चिते ॥ ५१ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे तुलस्युपाख्याने तुलसीवरप्रदानं नाम पञ्चदशोऽध्यायः॥१५॥