नारद उवाच ॥
लक्ष्मीः सरस्वती गङ्गा तुलसी लोकपावनी ॥
एता नारायणस्यैव चतस्रश्च प्रिया इति ॥ १ ॥
गङ्गा जगाम वैकुण्ठमिदमेव श्रुतं मया ॥
कथं सा तस्य पत्नी च बभूव ब्रूहि केशव ॥ २ ॥
नारायण उवाच ॥
गङ्गा जगाम वैकुण्ठं तत्पश्चाच्च गतो विधिः ॥
गत्वोवाच तया सार्द्धं प्रणम्य जगदीश्वरम् ॥ ३ ॥
ब्रह्मोवाच ॥
राधाकृष्णागसम्भूता या देवी द्रवरूपिणी ॥
तदधिष्ठातृदेवीयं रूपेणाप्रतिमा भुवि ॥ ४ ॥
नवयौवनसम्पन्ना सुशीला सुन्दरी वरा ॥
शुद्धसत्त्वस्वरूपा च क्रोधाहङ्कारवर्जिता ॥ ५ ॥
यदङ्गसम्भवा नान्यं वृणोतीयं च तं विना ॥
तत्रापि मानिनी राधा महातेजस्विनी वरा ॥ ६ ॥
समुद्यता पातुमिमां भीतेयं बुद्धिपूर्वकम् ॥
विवेश चरणाम्भोजे कृष्णस्य परमात्मनः ॥ ७ ॥
सर्वं विशुष्कं गोलोकं दृष्ट्वाऽहमगमं तदा ॥
गोलाकं यत्र कृष्णश्च सर्ववृत्तान्तलब्धये ॥ ८ ॥
सर्वान्तरात्मा सर्वं नो ज्ञात्वाऽभिप्रायमेव च ॥
बहिश्चकार गङ्गां च पादाङ्गुष्ठनखाग्रतः ॥ ९ ॥
दत्त्वाऽस्यै राधिकामन्त्रं पूरयित्वा च गोलकम् ॥
सम्प्रणम्य च राधेशं गृहीत्वाऽत्रागमं विभो ॥ 2.12.१० ॥
गान्धर्वेण विवाहेन गृहाणेमां सुरेश्वरीम् ॥
सुरेश्वरस्त्वं रसिको रसिकां रसभावनः ॥ ११ ॥
पुंरत्नं पुंसु देवेषु स्त्रीरत्नं स्त्रीष्वियं सती ॥
विदग्धाया विदग्धेन सङ्गमो गुणवान्भवेत् ॥ १२ ॥
उपस्थितां च यः कन्यां न गृह्णाति मदेन च ॥
तं विहाय महालक्षी रुष्टा याति न संशयः ॥ ॥ १३ ॥
यो भवेत्पण्डितः सोऽपि प्रकृतिं नावमन्यते ॥
सर्वे प्राकृतिकाः पुंसः कामिन्यः प्रकृतेः कलाः ॥ १४ ॥
त्वमेव भगवा नाद्यो निर्गुणः प्रकृतेः परः ॥
अर्द्धाङ्गो द्विभुजः कृष्णोऽप्यर्धाङ्गेन चतुर्भुजः ॥ १५ ॥
कृष्णवामाङ्गसम्भूता परमा राधिका पुरा ॥
दक्षिणाङ्गात्स्वयं सा च वामाङ्गात्कमला यथा ॥ १६ ॥
तेन त्वां सा वृणोत्येव यतस्त्वद्देहसम्भवा ॥
स्त्रीपुंसौ वै तथैकाङ्गौ यथा प्रकृतिपूरुषौ ॥ १७ ॥
इत्येवमुक्त्वा धाता च तां समर्प्य जगाम सः ॥
गान्धर्वेण विवाहेन तां जग्राह हरिः स्वयम् ॥ १८ ॥
शय्यां रतिकरीं कृत्वा पुष्पचन्दनचर्चिताम् ॥
रेमे रमापतिस्तत्र गङ्गया सहितो मुदा ॥ १९ ॥
गां पृथ्वीं च गता यस्मात्स्वस्थानं पुनरागता ॥
निर्गता विष्णुपादाच्च गङ्गा विष्णुपदी स्मृता ॥2.12.२०॥
मूर्च्छां सम्प्राप सा देवी नवसङ्गममात्रतः ॥
रसिका सुखसम्भोगाद्रसिकेश्वरसंयुता ॥२१॥
तद्दृष्ट्वा दुःखिता वाणी सापत्न्येर्ष्याविवर्जिता ॥
नित्यमीर्ष्यति तां वाणी न च गङ्गा सरस्वतीम् ॥२२॥
गङ्गया सहितस्यैव तिस्रो भार्या रमापतेः ॥
सार्द्धं तुलस्या पश्चाच्च चतस्रो ह्यभवन्मुने ॥ २३ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे गङ्गोपाख्यानं नाम द्वादशोऽध्यायः ॥ १२ ॥