००७

नारायण उवाच ॥
पुण्यक्षेत्रे ह्याजगाम भारते सा सरस्वती ॥
गङ्गाशापेन कलया स्वयं तस्थौ हरेः पदे ॥ १ ॥
भारती भारतं गत्वा ब्राह्मी च ब्रह्मणः प्रिया ॥
वागधिष्ठातृदेवी सा तेन वाणी च कीर्त्तिता ॥ २ ॥
सर्वं विश्वं परिव्याप्य स्रोतस्येव हि दृश्यते ॥
हरिः सरस्सु तस्येयं तेन नाम्ना सरस्वती ॥ ३ ॥
सरस्वती नदी सा च तीर्थरूपाऽतिपावनी ॥
पापिपापेध्मदाहाय ज्वलदग्निस्वरूपिणी ॥ ४ ॥
पश्चाद्भगीरथानीता महीं भागीरथी शुभा ॥
समाजगाम कलया वाणीशापेन नारद ॥ ५ ॥
तत्रैव समये तां च दधार शिरसा शिवः ॥
वेगं सोढुमशक्ताया भुवः प्रार्थनया विभुः ॥ ६ ॥
पद्मा जगाम कलया सा च पद्मावती नदी ॥
भारतं भारतीशापात्स्वयं तस्थौ हरेः पदे ॥ ७ ॥
ततोऽन्यया सा कलया चालभज्जन्म भारते ॥
धर्मध्वजसुता लक्ष्मीर्विख्याता तुलसीति च ॥ ८ ॥
पुरा सरस्वतीशापात्तत्पश्चाद्धरिशापतः ॥
बभूव वृक्षरूपा सा कलया विश्वपावनी ॥ ९ ॥
कलेः पञ्चसहस्रं च वर्षं स्थित्वा च भारते ॥
जग्मुस्ताश्च सरिद्रूपं विहाय श्रीहरेः पदम् ॥ 2.7.१० ॥
यानि सर्वाणि तीर्थानि काशीं वृन्दावनं विना ॥
यास्यन्ति सार्द्धं ताभिश्च हरेर्वैकुण्ठमाज्ञया ॥ ११ ॥
शालग्रामो हरेर्मूर्त्तिर्जगन्नाथश्च भारतम्॥
कलेर्दशसहस्रान्ते ययौ त्यक्त्वा हरेः पदम् ॥ १२ ॥
वैष्णवाश्च पुराणानि शङ्खाश्च श्राद्धतर्पणम् ॥
वेदोक्तानि च कर्माणि ययुस्तैः सार्द्धमेव च ॥ १३ ॥
हरिपूजा हरेर्नाम तत्कीर्त्तिगुणकीर्त्तनम् ॥
वेदाङ्गानि च शास्त्राणि ययुस्तैः सार्द्धमेव च ॥ १४ ॥
सत्त्वं च सत्यं धर्मश्च वेदाश्च ग्राम्यदेवताः ॥
व्रतं तपस्याऽनशनं ययुस्तैः सार्द्धमेव च ॥ १५॥
वामाचाररताः सर्वे मिथ्याकापट्यसंयुताः॥
तुलसीवर्जिता पूजा भविष्यति ततः परम् ॥ १६ ॥
एकादशीविहीनाश्च सर्वे धर्मविवर्जिताः ॥
हरिप्रसङ्गविमुखा भविष्यन्ति ततः परम् ॥ १७ ॥
शठाः क्रूरा दाम्भिकाश्च महाहङ्कारसंयुताः ॥
चौराश्च हिंसकाः सर्वे भविष्यन्ति ततः परम् ॥ १८ ॥
पुंसां भेदस्तथा स्त्रीणां विवाहो वादनिर्णयः ॥
स्वस्वामिभेदो वस्तूनां न भविष्यत्यतः परम् ॥ १९ ॥
सर्वे जनाः स्त्रीवशाश्च पुंश्चल्यश्च गृहे गृहे ॥
तर्जनैर्भर्त्सनैः शश्वत्स्वामिनं ताडयन्ति च ॥ 2.7.२० ॥
गृहेश्वरी च गृहिणी गृही भृत्याधिकोऽधमः ॥
चेटीभृत्यासमा वध्वः श्वश्रूश्च श्वशुरस्तथा ॥ २१ ॥
कर्त्तारो बलिनो गेहे योनिसम्बन्धिबान्धवाः ॥
विद्यासम्बन्धिभिः सार्द्धं सम्भाषाऽपि न विद्यते॥२२॥
यथा परिचिता लोकास्तथा पुंसश्च बान्धवाः ॥
सर्वकर्माक्षमाः पुंसो योषितामाज्ञया विना ॥ २३ ॥
ब्रह्मक्षत्त्रियविट्शूद्रा जात्या चारविनिर्णयः ॥
सन्ध्या च यज्ञसूत्रं च भावलुप्तं न संशयः ॥ २४ ॥
म्लेच्छाचारा भविष्यन्ति वर्णाश्चत्वार एव च ॥
म्लेच्छशास्त्रं पठिष्यन्ति स्वशास्त्राणि विहाय ते ॥
ब्रह्मक्षत्रविशां वंशाः शूद्राणां सेवकाः कलौ ॥ २५ ॥
सूपकारा भविष्यन्ति धावका वृषवाहकाः ॥
सत्यहीना जनाः सर्वे सस्यहीना च मेदिनी ॥ २६ ॥
फलहीनाश्च तरवोऽपत्यहीनाश्च योषितः ॥
क्षीरहीनास्तथा गावः क्षीरं सर्पिर्विवर्जितम् ॥ २७ ॥
दम्पती प्रीतिहीनौ च गृहिणः सुखवर्जिताः ॥
प्रतापहीना भूपाश्च प्रजाश्च करपीडिताः ॥ २८ ॥
जलहीना नदा नद्यो दीर्घिकाः कन्दरादयः ॥
धर्महीना पुण्यहीना वर्णाश्चत्वार एव च ॥ २९ ॥
लक्षेषु पुण्यवान्कोऽपि न तिष्ठति ततः परम् ॥
कुत्सिता विकृताकारा नरा नार्य्यश्च बालकाः ॥ 2.7.३० ॥
कुवार्त्ताः कुत्सितपथा भविष्यन्ति ततः परम् ॥
केचिद्ग्रामाश्च नगरा नरशून्या भयानकाः ॥३१॥
केचित्स्वल्पकुटीरेण नरेण च समन्विताः ॥
अरण्यानि भविष्यन्ति ग्रामेषु नगरेषु च ॥ ३२ ॥
अरण्यवासिनः सर्वे जनाश्च करपीडिताः ॥
सस्यानि च भविष्यन्ति तडागेषु नदीषु च ॥ ३३ ॥
क्षेत्राणि सस्यहीनानि प्रकृष्टान्यर्थतः परम् ॥
हीनाः प्रकृष्टा धनिनो बलदर्पसमन्विताः ॥३४॥
प्रकृष्टवंशजा हीना भविष्यन्ति कलौ युगे ॥
अलीकवादिनो धूर्त्ताः शठा वै सत्यवादिनः ॥३५॥
पापिनः पुण्यवन्तश्चाप्यशिष्टः शिष्ट एव च ॥
जितेन्द्रिया लम्पटाश्च पुंश्चल्यश्च पतिव्रताः॥३६॥
तपस्विनः पातकिनो विष्णुभक्ता अवैष्णवाः ॥
हिंसकाश्च दयायुक्ताश्चौराश्च नरघातिनः॥३७॥
भिक्षुवेषधरा धूर्त्ता निन्दन्त्युपहसन्ति च ॥
भूतादिसेवानिपुणा जनानां मोदकारिणः ॥ ३८ ॥
पूजितास्ते भविष्यन्ति वञ्चका ज्ञानदुर्बलाः ॥
वामना व्याधियुक्ताश्च नरा नार्य्यश्च सर्वतः ॥ ३९ ॥
अल्पायुषो जरायुक्ता यौवनेषु कलौ युगे ॥
पलिता षोडशे वर्षे महावृद्धास्तु विंशतौ॥2.7.४०॥
अष्टवर्षा च युवती रजोयुक्ता च गर्भिणी ॥
वत्सरान्ते प्रसूता स्त्री षोडशेन जरान्विता ॥ ४१ ॥
एताः काश्चित्सहस्रेषु वन्ध्याश्चापि कलौ युगे ॥
कन्याविक्रयिणः सर्वे वर्णाश्चत्वार एव च ॥ ४२ ॥
मातृजायावधूनां च जारोपार्जनतत्पराः ॥
कन्यानां भगिनीनां च जारोपार्जनजीविनः॥४३॥
हरेर्नाम्नां विक्रयिणो भविष्यन्ति कलौ युगे ॥
स्वयमुत्सृज्य दानं च कीर्तिवर्द्धनहेतवे ॥४४॥
तत्पश्चान्मनसाऽऽलोच्य स्वयमुल्लङ्घयिष्यति ॥
देववृत्तिं ब्रह्मवृत्तिं वृत्तिं गुरुकुलस्य च ॥४५॥
स्वदत्तां परदत्तां वा सर्वमुल्लङ्घयिष्यति ॥
कन्यकागामिनः केचित्केचिच्छ्वश्र्वभिगामिनः ॥ ४६ ॥ च्छश्र्व
केचिद्वधूगामिनश्च केचित्सर्वत्रगामिनः ॥
भगिनीगामिनः केचित्सपत्नीमा तृगामिनः ॥ ४७ ॥
भ्रातृजायागामिनश्च भविष्यति कलौ युगे ॥
अगम्यागमनं चैव करिष्यन्ति गृहे गहे ॥ ४८ ॥
आत्मयोनिं परित्यज्य विहरिष्यन्ति सर्वतः ॥
पत्नीनां निर्णयो नास्ति भर्तॄणां च कलौ युगे॥४९॥
प्रजानां चैव वस्तूनां ग्रामाणां च विशेषतः॥
अलीकवादिनः सर्वे सर्वे चौर्यार्थलम्पटाः ॥ 2.7.५० ॥
परस्परं हिंसकाश्च सर्वे च नरघातिनः ॥
ब्रह्मक्षत्रविशां वंशा भविष्यन्ति च पापिनः ॥ ५१ ॥
लाक्षालोहरसानां च व्यापारं लवणस्य च ॥
वृषवाहा विप्रवंशाः शूद्राणां शवदाहिनः ॥९२॥
शूद्रान्नभोजिनः सर्वे सर्वे च वृषलीरताः ॥
पञ्चपर्वपरित्यक्ताः कुहूरात्रिषु भोजिनः ॥ ५३ ॥
यज्ञसूत्रविहीनाश्च सन्ध्याशौचविहीनकाः ॥ ५४ ॥
पुंश्चली वार्धुषाऽवीरा कुट्टिनी च रजस्वला॥
विप्राणां रन्धनागारे भविष्यन्ति च पाचिकाः ॥५५॥
अन्नानां निर्णयो नास्ति योनीनां च विशेषतः ॥
आश्रमाणां जनानां च सर्वे म्लेच्छाः कलौ युगे ॥ ५६ ॥
एवं कलौ सम्प्रवृत्ते सर्वे म्लेच्छमया भवे ॥
हस्तप्रमाणे वृक्षे चाङ्गुष्ठमाने च मानवे ॥ ५७ ॥
विप्रस्य विष्णुयशसः पुत्रः कल्की भविष्यति ॥
नारायणकलांशश्च भगवान्बलिनां बली ॥ ५८ ॥
दीर्घेण करवालेन दीर्घघोटकवाहनः ॥
म्लेच्छशून्यां च पृथिवीं त्रिरात्रेण करिष्यति ॥ ५९ ॥
निर्म्लेच्छां वसुधां कृत्वा चान्तर्द्धानं करिष्यति ॥
अराजका च वसुधा दत्युग्रस्ता भविष्यति ॥ 2.7.६० ॥
स्थूलप्रमाणं षड्रात्रं वर्षाधाराप्लुता मही ॥
लोकशून्या वृक्षशून्या गृहशून्या भविष्यति ॥ ६१ ॥
ततश्च द्वादशादित्याः करिष्यन्त्युदयं मुने ॥
प्राप्नोति शुष्कतां पृथ्वी समा तेषं च तेजसा ॥ ६२ ॥
कलौ गते च दुर्द्धर्षे सम्प्रवृत्ते कृते युगे ॥
तपस्सत्यसमायुक्तो धर्मः पूर्णो भविष्यति ॥ ६३ ॥
तपस्विनश्च धर्मिष्ठा वेदज्ञा ब्राह्मणा भुवि ॥
पतिव्रताश्च धर्मिष्ठा योषितश्च गृहे गृहे ॥ ६४ ॥
राजानः क्षत्रियाः सर्वे विप्रभक्ताः स्वधर्मिणः ॥
प्रतापवन्तो धर्मिष्ठाः पुण्यकर्मरताः सदा ॥ ६५ ॥
वैश्या वाणिज्यनिरता विप्रभक्ताश्च धार्मिकाः ॥
शूद्राश्च पुण्यशीलाश्च धर्मिष्ठा विप्रसेविनः ॥ ६६ ॥
विप्रक्षत्त्रविशां वंशा विष्णुयज्ञपरायणाः ॥
विष्णुमन्त्ररताः सर्वे विष्णुभक्ताश्च वैष्णवाः ॥ ६७ ॥
श्रुतिस्मृतिपुराणज्ञा धर्मज्ञा ऋतुगामिनः ॥
लेशो नास्ति ह्यधर्माणां धर्मपूर्णे कृते युगे॥६८॥
धर्मस्त्रिपाच्च त्रेतायां द्विपाच्च द्वापरे स्मृतः॥
कलौ प्रवृत्ते पादात्मा सर्वलोपस्ततः परम् ॥ ६९ ॥
वाराः सप्त यथा विप्र तिथयः षोडश स्मृताः ॥
यथा द्वादश मासाश्च ऋतवश्च षडेव हि ॥ 2.7.७० ॥
द्वौ पक्षौ चायने द्वे च चतुर्भिः प्रहरैर्दिनम् ॥
चतुर्भिः प्रहरे रात्रिर्मासस्त्रिंशद्दिनैस्तथा ॥ ७१ ॥
वर्षः पञ्चविधो ज्ञेयः कालसङ्ख्यां निबोध मे ॥
यथा चायान्ति यान्त्येव तथा युगचतुष्टयम् ॥ ७२ ॥
वर्षे पूर्णे नराणां च देवानां च दिवानिशम् ॥
शतत्रये षष्ट्यधिके नराणां च युगे गते ॥
देवानां च युगो ज्ञेयः कालसङ्ख्याविदां मतः ॥ ७३ ॥
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ॥
मन्वतरसमं ज्ञेयं चेन्द्रायुः परिकीर्तितम् ॥ ७४ ॥
अष्टाविंशतिमे चेन्द्रे गते ब्राह्मं दिवानिशम् ॥
अष्टोत्तरे वर्षशते गते पातो विधेर्भवेत् ॥ ७५ ॥
प्रलयः प्राकृतो ज्ञेयस्तत्रादृष्टा वसुन्धरा ॥
जलप्लुतानि विश्वानि ब्रह्मविष्णुशिवादयः ॥७६॥
ऋषयो जीविनः सर्वे लीनाः कृष्णे परात्परे ॥
तत्रैव प्रकृतिर्लीना तेन प्राकृतिको लयः ॥ ७७ ॥
लये प्राकृतिकेऽतीते पाते च ब्रह्मणो मुने ॥
निमेषमात्रः कालश्च कृष्णस्य परमात्मनः ॥ ७८ ॥
एवं नश्यन्ति सर्वाणि ब्रह्माण्डान्यखिलानि च ॥
स्थितौ गोलोकवैकुण्ठौ श्रीकृष्णश्च सपार्षदः ॥ ७९ ॥
निमेषमात्रः प्रलयो यत्र विश्वं जलप्लुतम् ॥
निमेषानन्तरे काले पुनः सृष्टिः क्रमेण च ॥ 2.7.८० ॥
एवं कतिविधा सृष्टिर्लयः कतिविधोऽपि वा ॥
कतिकृत्वो गतायातः सङ्ख्यां जानाति कः पुमान् ॥ ८१ ॥
सृष्टीनां च कलानां च ब्रह्माण्डानां च नारद ॥
ब्रह्मादीनां च विध्यण्डे सङ्ख्यां जानाति कः पुमान् ॥८२॥
ब्रह्माण्डानां च सर्वेषामीश्वरश्चैक एव सः ॥
सर्वेषां परमात्मा च श्रीकृष्णः प्रकृतेः परः ॥ ८३ ॥
ब्रह्मादयश्च तस्यांशास्तस्यांशश्च महाविराट् ॥
तस्यांशश्च विराट् क्षुद्रस्तस्यांशा प्रकृतिः स्मृता ॥ ८४ ॥
स च कृष्णो द्विधाभूतो द्विभुजश्च चतुर्भुजः ॥
चतुर्भुजश्च वैकुण्ठे गोलोके द्विभुजः स्वयम् ॥ ८५ ॥
ब्रह्मादितृणपर्य्यन्तं सर्वं प्राकृतिकं भवेत् ॥
यद्यत्प्राकृतिकं सृष्टं सर्वं नश्वरमेव च ॥ ८६ ॥
विद्ध्येकं सृष्टिमूलं तत्सत्यं नित्यं सनातनम् ॥
स्वेच्छामयं परं ब्रह्म निर्लिप्तं निर्गुणं परम् ॥ ८७ ॥
निरुपाधिं निराकारं भक्तानुग्रहविग्रहम् ॥
अतीव कमनीयं च नवीनघनसन्निभम्॥८८॥
द्विभुजं मुरलीहस्तं गोपवेषं किशोरकम् ॥
सर्वज्ञं सर्वसेव्यं च परमात्मानमीश्वरम् ॥ ८९ ॥
करोति धाता ब्रह्माण्डं ज्ञानात्मा कम लोद्भवः ॥
शिवो मृत्युञ्जयश्चैव संहर्त्ता सर्वतत्त्ववित् ॥ 2.7.९० ॥
यस्य ज्ञानाद्यत्तपसा सर्वेशस्तत्समो महान् ॥
महाविभूतियुक्तश्च सर्वज्ञः सर्वदा स्वयम् ॥ ९१ ॥
सर्वव्यापी सर्वपाता स दाता सर्वसम्पदाम् ॥
विष्णुः सर्वेश्वरः श्रीमान्यस्य ज्ञानाज्जगत्पतिः ॥ ९२ ॥
महामाया च प्रकृतिः सर्वशक्तिमतीश्वरी ॥
यज्ज्ञानाद्यस्य तपसा यद्भक्त्या यस्य सेवया ॥ ९३ ॥
सावित्री वेदमाता च वेदाधिष्ठातृदेवता ॥
पूज्या द्विजानां वेदज्ञा यज्ञाद्यस्याश्च सेवया ॥ ९४ ॥
सर्वविद्याधिदेवी सा पूज्या च विदुषां पुरा ॥
यत्सेवया यत्तपसा यस्य ज्ञानात्सरस्वती ॥ ९५ ॥
यत्सेवया यत्तपसा प्रदात्री सर्वसम्पदाम् ॥
धनसस्याधिदेवी सा महालक्ष्मीः सनातनी ॥ ९६ ॥
यत्सेवया यत्तपसा सर्वविश्वेषु पूजिता ॥
सर्वग्रामाधिदेवी सा सर्वसम्पत्प्रदा यिनी ॥ ९७ ॥
सर्वेश्वरी सर्ववन्द्या सर्वेशं प्राप या पतिम् ॥
सर्वस्तुता च सर्वज्ञा दुर्गा दुर्गतिनाशिनी ॥ ९८ ॥
कृष्णवामांशसम्भूता कृष्णप्रेमाधिदेवता ॥
कृष्णप्राणाधिका प्रेम्णा राधिका कृष्णसेवया ॥ ९९ ॥
सर्वाधिकं च रूपं च सौभाग्यं मानगौरवम् ॥
कृष्णवक्षस्थलस्थानं पत्नीत्वं प्राप सेवया ॥ 2.7.१०० ॥
तपश्चकार सा पूर्वं शतशृङ्गे च पर्वते ॥
दिव्यं युगसहस्रं च निराहाराऽतिकर्शिता ॥ १०१ ॥
कृशां निःश्वासरहितां दृष्ट्वा चन्द्रकलोपमाम् ॥
कृष्णो वक्षःस्थले कृत्वा रुरोद कृपया विभुः ॥ ॥१०२॥
वरं तस्यै ददौ सारं सर्वेषामपि दुर्लभम् ॥
मम वक्षःस्थले तिष्ठ मयि ते भक्तिरस्त्विति ॥ १०३ ॥
सौभाग्येन च मानेन प्रेम्णा वै गौरवेण च ॥
त्वं मे श्रेष्ठा परं प्रेम्णा ज्येष्ठा त्वं सर्वयोषिताम् ॥ १०४ ॥
वरिष्ठा च गरिष्ठा च संस्तुता पूजिता मया ॥
सन्ततं तव साध्योऽहं बाध्यश्च प्राणवल्लभे ॥ १०५ ॥
इत्युक्त्वा जगतां नाथश्चक्रे तच्चेतनां ततः ॥
सपत्नीरहितां तां च चकार प्राणवल्लभाम् ॥ १०६ ॥
येषां या याश्च देव्यो वै पूजितास्तस्य सेवया ॥
तपस्या यादृशी यासां तासां तादृक्फलं मुने ॥ १०७ ॥
दिव्यं वर्षसहस्रं च तपस्तप्त्वा हिमालये ॥
दुर्गा च तत्पदं ध्यात्वा सर्वपूज्या बभूव ह ॥ १०८ ॥
सरस्वती तपस्तप्त्वा पर्वते गन्धमादने ॥
लक्षवर्षं च दिव्यं च सर्ववन्द्या बभूव सा ॥ १०९ ॥
लक्ष्मीर्युगशतं दिव्यं तपस्तप्त्वा च पुष्करे ॥
सर्वसम्पत्प्रदात्री सा चाभवत्तस्य सेवया ॥2.7.११० ॥
सावित्री मलये तप्त्वा द्विजपूज्या बभूव सा ॥
षष्टिवर्षसहस्रं च दिव्यं ध्यात्वा च तत्पदम् ॥१११॥
शतमन्वन्तरं तप्तं शङ्करेण पुरा विभो ॥
शतमन्वन्तरं चैव ब्रह्मणा तस्य भक्तितः ॥ ११२ ॥
शतमन्वन्तरं विष्णुस्तप्त्वा पाता बभूव ह ॥
शतमन्वन्तरं धर्मस्तप्त्वा पूज्यो बभूव ह ॥११३॥
मन्वन्तरं तपस्तेपे शेषो भक्त्या च नारद ॥
मन्वन्तरं च सूर्य्यश्च शक्रश्चन्द्रस्तथा गुरुः ॥ ११४ ॥
दिव्यं शतयुगं चैव वायुस्तप्त्वा च भक्तितः ॥
सर्वप्राणः सर्वपूज्यः सर्वाधारो बभूव सः ॥११५॥
एवं कृष्णस्य तपसा सर्वे देवाश्च पूजिताः ॥
मुनयो मानवा भूपा ब्राह्मणाश्चैव पूजिताः ॥ ११६ ॥
एवं ते कथितं सर्वं पुराणं च तथाऽऽगमम् ॥
गुरुवक्त्राद्यथा ज्ञातं किं भूयः श्रोतुमिच्छसि ॥ ११७ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारद नारायणसंवादे युगतन्माहात्म्यमन्वन्तरकालेश्वरगुणनिरूपणं नाम सप्तमोऽध्यायः ॥ ७ ॥