नारायण उवाच ॥
सरस्वती सा वैकुण्ठे स्वयं नारायणान्तिके ॥
गङ्गाशापेन कलया कलहाद्भारते सरित् ॥ १ ॥
पुण्यदा पुण्यजननी पुण्यतीर्थस्वरूपिणी ॥
पुण्यवद्भिर्निषेव्या च स्थितिः पुण्यवतां मुने ॥ २ ॥
तपस्विनां तपोरूपा तपस्याकाररूपिणी ॥
कृतपापेध्मदाहाय ज्वलदग्निस्वरूपिणी ॥ ३ ॥
ज्ञाने सरस्वतीतोये गतं यैर्मानवैर्भुवि ॥
तेषां स्थितिश्च वैकुण्ठे सुचिरं हरिसंसदि ॥ ४ ॥
भारते कृतपापश्च स्नात्वा तत्रैव लीलया ॥
मुच्यते सर्वपापेभ्यो विष्णुलोके वसेच्चिरम् ॥ ९ ॥
चतुर्दश्यां पौर्णमास्यामक्षयायां दिनक्षये ॥
ग्रहणे च व्यतीपातेऽन्यस्मिन्पुण्यदिनेऽपि च ॥ ६ ॥
अनुषङ्गेण यः स्नाति हेलया श्रद्धयाऽपि वा ॥
सारूप्यं लभते नूनं वैकुण्ठे स हरेरपि ॥ ७ ॥
सरस्वतीमन्त्रकं च मासमेकं तु यो जपेत् ॥
महामूर्खः कवीन्द्रश्च स भवेन्नात्र संशयः ॥८॥
नित्यं सरस्वतीतोये यः स्नात्वा मुण्डयेन्नरः ॥
न गर्भवासं कुरुते पुनरेव स मानवः ॥ ९ ॥
इत्येवं कथितं किञ्चिद्भारतीगुणकीर्त्तनम्॥
सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ॥ 2.6.१० ॥
सौतिरुवाच ॥
नारायणवचः श्रुत्वा नारदो मुनिसत्तमः ॥
पुनः पप्रच्छ सन्देहच्छेदं शौनक सत्वरम् ॥ ११ ॥
नारद उवाच ॥
कथं सरस्वती देवी गङ्गाशापेन भारते ॥
कलया कलहेनैव समभूत्पुण्यदा सरित् ॥१२॥
श्रवणे श्रुतिसाराणां वर्द्धते कौतुकं मम ॥
कथामृतानां नो तृप्तिः केन श्रेयसि तृप्यते ॥१३॥
कथं शशाप सा गङ्गा पूजितां तां सरस्वतीम् ॥
शान्ता सत्त्वस्वरूपा च पुण्यदा सर्वदा नृणाम् ॥१४॥
तेजस्विन्योर्द्वयोर्वादकारणं श्रुतिसुन्दरम् ॥
सुदुर्लभं पुराणेषु तन्मे व्याख्यातुमर्हसि ॥ १९ ॥
नारायण उवाच ॥
शृणु नारद वक्ष्यामि कथामेतां पुरातनीम् ॥
यस्याः स्मरणमात्रेण सर्वपापात्प्रमुच्यते ॥ १६ ॥
लक्ष्मीस्सरस्वती गङ्गा तिस्रो भार्य्या हरेरपि ॥
प्रेम्णा समास्तास्तिष्ठन्ति सततं हरिसन्निधौ ॥ १७ ॥
चकार सैकदा गङ्गा विष्णोर्मुखनिरीक्षणम्॥
सस्मिता च सकामा च सकटाक्षं पुनः पुनः॥१८॥
विभुर्जहास तद्वक्त्रं निरीक्ष्य च मुदा क्षणम् ॥
क्षमां चकार तद्दृष्ट्वा लक्ष्मीर्नैव सरस्वती॥१९॥
बोधयामास तां पद्मा सत्त्वरूपा च सस्मिता ॥
क्रोधाविष्टा च सा वाणी न च शान्ता बभूव ह ॥ 2.6.२० ॥
उवाच गङ्गां भर्त्तारं रक्तास्या रक्तलोचना ॥
कम्पिता कोपवेगेन शश्वत्प्रस्फुरिताधरा ॥२१॥
सरस्वत्युवाच ॥
सर्वत्र समताबुद्धिः सद्भर्तुः कामिनीः प्रति ॥
धर्मिष्ठस्य वरिष्ठस्य विपरीता खलस्य च ॥ २२ ॥
ज्ञातं सौभाग्यमधिकं गङ्गायां ते गदाधर ॥
कमलायां च तत्तुल्यं न च किञ्चिन्मयि प्रभो ॥२३॥
गङ्गायाः पद्मया सार्द्धं प्रीतिश्चापि सुसम्मता ॥
क्षमां चकार तेनेदं विपरीतं हरिप्रिया ॥ २४ ॥
किं जीवनेन मेऽत्रैव दुर्भगायाश्च साम्प्रतम् ॥
निष्फलं जीवनं तस्या या पत्युः प्रेमवञ्चिता ॥२५॥
त्वां सर्वेशं सत्त्वरूपं ये वदन्ति मनीषिणः ॥
ते च मूर्खा न वेदज्ञा न जानन्ति मतिं तव ॥२६॥
सरस्वतीवचः श्रुत्वा दृष्ट्वा तां कोपसंयुताम् ॥
मनसा तु समालोच्य स जगाम बहिः सभाम् ॥ २७ ॥
गते नारायणे गङ्गामवोचन्निर्भयं रुषा ॥
रागाधिष्ठातृ देवी सा वाक्यं श्रवणदुःसहम् ॥ २८ ॥
हे निर्लज्जे सकामे त्वं स्वामिगर्वं करोषि किम् ॥
अधिकं स्वामिसौभाग्यं विज्ञापयितुमिच्छसि ॥ २९ ॥
मानहानिं करिष्यामि तवाद्य हरिसन्निधौ ॥
किं करिष्यति ते कान्तो मम वै कान्तवल्लभे ॥2.6.३०॥
इत्येवमुक्त्वा गङ्गाया जिघृक्षुं केशमुद्यताम् ॥
वारयामास तां पद्मा मध्यदेशस्थिता सती ॥ ३१ ॥
शशाप वाणी तां पद्मां महाकोपवती सती ॥
वृक्षरूपा सरिद्रूपा भविष्यसि न संशयः ॥ ३२ ॥
विपरीतं यतो दृष्ट्वा किञ्चिन्नो वक्तुमर्हसि ॥
सन्तिष्ठसि सभामध्ये यथा वृक्षो यथा सरित् ॥ ३३ ॥
शापं श्रुत्वा च सा देवी न शशाप चुकोप न ॥
तत्रैव दुःखिता तस्थौ वाणीं धृत्वा करेण च ॥ ३४ ॥
अत्युद्धतां च तां दृष्ट्वा कोपप्रस्फुरितानना ॥
उवाच गङ्गा तां देवीं पद्मां पद्मविलोचना ॥ ३९ ॥
गङ्गोवाच ॥
त्वमुत्सृज महोग्रां तां पद्मे किं मे करिष्यति ॥
वाग्दुष्टा वागधिष्ठात्री देवीयं कलहप्रिया ॥ ३६ ॥
यावती योग्यताऽस्याश्च यावती शक्तिरेव वा ॥
तथा करोतु वादं च मया सार्द्धं सुदुर्मुखा ॥ ३७ ॥
स्वबलं यन्मम बलं विज्ञापयितुमर्हतु ॥
जानन्तु सर्वे ह्युभयोः प्रभावं विक्रमं सति ॥ ३८ ॥
इत्येवमुक्त्वा सा देवी वाण्यै शापं ददाविति ॥
सरित्स्वरूपा भवतु सा या त्वामशपद्रुषा ॥ ३९ ॥
अधो मर्त्यं सा प्रयातु सन्ति यत्रैव पापिनः ॥
कलौ तेषां च पापांशं लभिष्यति न संशयः ॥ 2.6.४० ॥
इत्येवं वचनं श्रुत्वा तां शशाप सरस्वती ॥
त्वमेव यास्यसि महीं पापिपापं लभिष्यसि ॥ ४१ ॥
एतस्मिन्नन्तरे तत्र भगवानाजगाम ह ॥
चतुर्भुजश्चतुर्भिश्च पार्षदैश्च चतुर्भुजैः ॥ ४२ ॥
सरस्वतीं करे धृत्वा वासयामास वक्षसि ॥
बोधयामास सर्वज्ञः सर्वज्ञानं पुरातनम् ॥ ४३ ॥
श्रुत्वा रहस्यं तासां च शापस्य कलहस्य च ॥
उवाच दुःखितास्ताश्च वाक्यं सामयिकं विभुः ॥ ४४ ॥
श्रीभगवानुवाच ॥
लक्ष्मि त्वं कलया गच्छ धर्मध्वजगृहं शुभे ॥
अयोनिसम्भवा भूमौ तस्य कन्या भविष्यसि ॥ ४५ ॥
तत्रैव दैवदोषेण वृक्षत्वं च लभिष्यसि ॥
मदंशस्यासुरस्यैव शङ्खचूडस्य कामिनी ॥ ४६ ॥
भूत्वा पश्चाच्च मत्पत्नी भविष्यसि न संशयः ॥
त्रैलोक्यपावनी नाम्ना तुलसीति च भारते ॥ ४७ ॥
कलया च सरिद्भूत्वा शीघ्रं गच्छ वरानने ॥
भारतं भारतीशापान्नाम्ना पद्मावती भव ॥ ४८ ॥
गङ्गे यास्यसि चांशेन पश्चात्त्वं विश्वपावनी ॥
भारतं भारतीशापात्पापदाहाय देहिनाम् ॥ ४९ ॥
भगीरथस्य तपसा तेन नीता सुदुष्करात् ॥
नाम्ना भागीरथी पूता भविष्यसि महीतले ॥ 2.6.५० ॥
मदंशस्य समुद्रस्य जाया जाये ममाज्ञया ॥
मत्त्कलांशस्य भूपस्य शन्तनोश्च सुरेश्वरि ॥ ५१ ॥
गङ्गाशापेन कलया भारतं गच्छ भारति ॥
कलहस्य फलं भुङ्क्ष्व सपत्नीभ्यां सहाच्युते ॥ ५२ ॥
स्वयं च ब्रह्मसदनं ब्रह्मणः कामिनी भव ॥
गङ्गा यातु शिवस्थानमत्र पद्मैव तिष्ठतु ॥ ५३ ॥
शान्ता च् क्रोधरहिता मद्भक्ता मत्स्वरूपिणी ॥
महासाध्वी महाभागा सुशीला धर्मचारिणी ॥ ५४ ॥
यदंशकलया सर्वा धर्मिष्ठाश्च पतिव्रताः ॥
शान्तरूपा सुशीलाश्च प्रतिविश्वेषु योषितः॥।
तिस्रो भार्य्यास्त्रयः श्यालास्त्रयो भृत्याश्च बान्धवाः ॥
ध्रुवं वेदविरुद्धाश्च न ह्येते मङ्गलप्रदाः ॥ ५६ ॥
स्त्री पुंवच्च गृहे येषां गृहिणां स्त्रीवशः पुमान् ॥
निष्फलं जन्म वै तेषामशुभं च पदे पदे ॥ ५७ ॥
मुखदुष्टा योनिदुष्टा यस्य स्त्री कलहप्रिया ॥
अरण्यं तेन गन्तव्यं महारण्यं गृहाद्वरम् ॥ ५८ ॥
जनानां च स्थलानां च पुराणां प्राप्तिरेव च ॥
सततं सुलभा तत्र न तेषां तद्गृहेऽपि च ॥ ५९ ॥
वरमग्नौ स्थितिर्हिंस्रजन्तूनां सन्निधौ सुखम् ॥
ततोऽपि दुःखं पुंसां च दुष्टस्त्रीसन्निधौ ध्रुवम् ॥ 2.6.६० ॥
व्याधिज्वाला विषज्वाला वरं पुंसां वरानने ॥
दुष्टस्त्रीणां मुखज्वाला मरणादतिरिच्यते ॥ ॥ ६१ ॥
पुंसश्च स्त्रीजितस्येह जीवितं निष्फलं ध्रुवम् ॥
यदह्ना कुरुते कर्म न तस्य फलभाग्भवेत् ॥ ६२ ॥
स निन्दितोऽत्र सर्वत्र परत्र नरकं व्रजेत् ॥
यशकीर्तिविहीनो यो जीवन्नपि मृतो हि सः ॥ ६३ ॥
बह्वीनां च सपत्नीनां नैकत्र श्रेयसी स्थितिः ॥
एकभार्य्यः सुखी नैव बहुभार्य्यः कदाचन ॥ ६४ ॥
गच्छ गङ्गे शिवस्थानं ब्रह्मस्थानं सरस्वति ॥
अत्र तिष्ठतु मद्देहे सुशीला कमलालया ॥६५॥
सुसाध्या यस्य पत्नी च सुशीला च पतिव्रता॥
इह स्वर्गसुखं तस्य धर्ममोक्षौ परत्र च॥६६॥
पतिव्रता यस्य पत्नी स च मुक्तः शुचिः सुखी ॥
जीवन्मृतोऽशुचिर्दुःखी दुश्शीलापतिरेव यः ॥ ६७ ॥
इत्युक्त्वा जगतां नाथो विरराम च नारद ॥
अत्युच्चै रुरुदुर्देव्यः समालिङ्ग्य परस्परम् ॥ ६८ ॥
ताश्च सर्वाः समालोच्य क्रमेणोचुः सदीश्वरम् ॥
कम्पिताः साश्रुनेत्राश्च शोकेन च भयेन च ॥ ६९ ॥
सरस्वत्युवाच ॥
प्रायश्चित्तं देहि नाथ दुष्टायां जन्मशोधकम् ॥
सत्स्वामिना परित्यक्ताः कुत्र जीवन्ति काः स्त्रियः ॥2.6.७०॥
देहत्यागं करिष्यामि ध्रुवं योगेन भारते ॥
अत्युच्चतो निपतनं प्राप्तुमर्हति निश्चितम् ॥७१॥
गङ्गोवाच ॥
अहं केनापराधेन त्वया त्यक्ता जगत्पते ॥
देहत्यागं करिष्यामि निर्दोषाया वधं लभ ॥ ७२ ॥
निर्दोषकामिनीत्यागं कुरुते यो जनो भवे ॥
स याति नरकं कल्पं किं ते सर्वेश्वरस्य वा ॥ ७३ ॥
लक्ष्मीरुवाच ॥
नाथ सत्त्वस्वरूपस्त्वं कोपः कथमहो तव ॥
प्रसादं कुरु चास्मभ्यं सदीशस्य क्षमा वरा ॥ ७४ ॥
भारतं भारतीशापाद्यास्यामि कलया यदि ॥
कतिकालं स्थितिस्तत्र कदा द्रक्ष्यामि ते पदम् ॥७५॥
दास्यन्ति पापिनः पापं मह्यं स्नानावगाहनात् ॥
केन तस्माद्विमुक्ताऽहमागमिष्यामि ते पदम्॥७६॥
कलया तुलसीरूपा धर्मध्वजसुता सती ॥
भूत्वा कदा लभिष्यामि त्वत्पादाम्बुजमच्युत ॥ ७७ ॥
वृक्षरूपा भविष्यामि तदधिष्ठातृदेवता ॥
मामुद्धरिष्यसि कदा तन्मे ब्रूहि कृपानिधे ॥ ७८ ॥
गङ्गा सरस्वतीशापाद्यदि यास्यति भारतम् ॥
शापेन मुक्ता पापाच्च कदा त्वां वा लभिष्यति ॥ ७९ ॥
गङ्गाशापेन सा वाणी यदि यास्यति भारतम् ॥
कदा शापाद्विनिर्मुच्य लभिष्यति पदं तव ॥ 2.6.८० ॥
तां वाणीं ब्रह्मसदनं गङ्गां वा शिवमन्दिरम् ॥
गन्तुं वदसि हे नाथ तत्क्षमस्व च ते वचः ॥ ८१ ॥
इत्युक्त्वा कमला कान्तपदं धृत्वा ननाम च ॥
सुकेशैर्वेष्टयित्वा च रुरोद च पुनः पुनः ॥८२॥
उवाच पद्मनाभस्तां प्रभां कृत्वा स्ववक्षसि॥
ईषद्धासः प्रसन्नास्यो भक्तानुग्रहकारकः ॥ ८३ ॥
नारायण उवाच ॥
त्वद्वाक्यमाचरिष्यामि स्ववाक्यं च सुरेश्वरि ॥
समतां च करिष्यामि शृणु तत्क्रममेव च ॥ ८४ ॥
भारती यातु कलया सरिद्रूपा च भारतम् ॥
अर्द्धांशा ब्रह्मसदनं स्वयं तिष्ठतु मद्गृहे ॥ ८५ ॥
भगीरथेन नीता सा गङ्गा यास्यति भारतम् ॥
पूतं कर्तुं त्रिभुवनं स्वयं तिष्ठतु मद्गृहे ॥ ८६ ॥
तत्रैव चन्द्रमौलेश्च मौलिं प्राप्स्यति दुर्लभम् ॥
ततः स्वभावतः पूताऽप्यतिपूता भविष्यति ॥ ८७ ॥
कलांशांशेन गच्छ त्वं भारते कमलोद्भवे ॥
पद्मावती सरिद्रूपा तुलसीवृक्षरूपिणी ॥ ८८ ॥
कलेः पञ्चसहस्रे च गते वर्षे च मोक्षणम् ॥
युष्माकं सरितां भूयो मद्गृहे चागमिष्यथ ॥ ॥ ८९ ॥
सम्पदां हेतुभूता च विपत्तिः सर्वदेहिनाम् ॥
विना विपत्तिर्महिमा केषां पद्मे भवेद्भवे ॥ 2.6.९० ॥
मन्मन्त्रोपासकानां च सतां स्नानावगाहनात् ॥
युष्माकं मोक्षणं पापात्पापिस्पर्शनहेतुकात् ॥ ९१ ॥
पृथिव्यां यानि तीर्थानि सन्त्यसङ्ख्यानि सुन्दरि ॥
भविष्यन्ति च पूतानि मद्भक्तस्पर्शदर्शनात् ॥ ९२ ॥
मन्मन्त्रोपासका भक्ता भ्रमन्ते भारते सति ॥
पूतं कर्त्तुं भारतं च सुपवित्रां वसुन्धराम् ॥ ९३ ॥
मद्भक्ता यत्र तिष्ठन्ति पादं प्रक्षालयन्ति च ॥
तत्स्थानं च महातीर्थं सुपवित्रं भवेद्ध्रुवम् ॥ ९४ ॥
स्त्रीघ्नो गोघ्नः कृतघ्नश्च ब्रह्मघ्नो गुरुतल्पगः ॥
जीवन्मुक्तो भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ॥ ९५ ॥
एकादशीविहीनश्च सन्ध्याहीनोऽपि नास्तिकः ॥
वृषवाहो भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ॥ ९६ ॥
असिजीवी मषीजीवी धावकः शूद्रयाजकः ॥
वृषवाहो भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ॥ ९७ ॥
विश्वासघाती मित्रघ्नो मिथ्यासाक्ष्यप्रदायकः ॥
न्यासहारी भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ॥ ९८ ॥
ऋणग्रस्तो वार्द्धुषिको जारजः पुंश्चलीपतिः ॥
पूतश्च पुंश्चलीपुत्रो मद्भक्तस्पर्शदर्शनात् ॥ ९९ ॥
शूद्राणां सूपकारश्च देवलो ग्रामयाजकः ॥
अदीक्षितो भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ॥ 2.6.१०० ॥
अश्वत्थघातकश्चैव मद्भक्तानां च निन्दकः ॥
अनिवेदितभोजी च पूतो मद्भक्तदर्शनात् ॥ १०१ ॥
मातरं पितरं भार्य्यां भ्रातरं तनयं सुताम्॥
गुरोः कुलं च भगिनीं वंशहीनं च बान्धवम् ॥ १०२ ॥
श्वश्रूं च श्वशुरं चैव यो न पुष्णाति नारद ॥
स महापातकी पूतो मद्भक्तस्पर्शदर्शनात् ॥ १०३॥
देवद्रव्यापहारी च विप्रद्रव्यापहारकः ॥
लाक्षालोहरसानां च विक्रेता दुहितुस्तथा ॥ १०४ ॥
महापातकिनश्चैते शूद्राणां शवदाहकाः ॥
भवेयुरेते पूताश्च मद्भक्तस्पर्शदर्शनात् ॥ १०५ ॥
लक्ष्मीरुवाच ॥
भक्तानां लक्षणं ब्रूहि भक्तानुग्रहकारक ॥
येषां सन्दर्शनस्पर्शात्सद्यः पूता नराधमाः ॥ १०६ ॥
हरिभक्तिविहीनाश्च महाहङ्कारसंयुताः ॥
स्वप्रशंसारता धूर्त्ताः शठा वै साधु निन्दकाः ॥ १०७ ॥
पुनन्ति सर्वतीर्थानि येषां स्नानावगाहनात् ॥
येषां च पादरजसा पूता पादोदकान्मही ॥ १०८ ॥
येषां सन्दर्शनं स्पर्शं देवा वाञ्छन्ति भारते ॥
सर्वेषां परमो लाभो वैष्णवानां समागमः ॥ १०९ ॥
न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ॥
ते पुनन्त्युरुकालेन विष्णुभक्ताः क्षणादहो॥ 2.6.११० ॥
सौतिरुवाच ॥
महालक्ष्मीवचः श्रुत्वा लक्ष्मीकान्तश्च सस्मितः॥
निगूढतत्त्वं कथितुमृषिश्रेष्ठोपचक्रमे ॥ १११ ॥
श्रीनारायण उवाच ॥
भक्तानां लक्षणं लक्ष्मि गूढं श्रुतिपुराणयोः ॥
पुण्यस्वरूपं पापघ्नं सुखदं भुक्तिमुक्तिदम् ॥ ११२ ॥
सारभूतं गोपनीयं न वक्तव्यं खलेषु च ॥
त्वां पवित्रां प्राणतुल्यां कथयामि निशामय ॥ ११३ ॥
गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे विशेद्वरः ॥
वदन्ति वेदवेदाङ्गात्तं पवित्रं नरोत्तमम् ॥ ११४
पुरुषाणां शतं पूर्वं पूतं तज्जन्ममात्रतः ॥
स्वर्गस्थं नरकस्थं वा मुक्तिं प्राप्नोति तत्क्षणात् ॥ ११५ ॥
यैः कैश्चिद्यत्र वा जन्म लब्धं येषु च जन्तुषु ॥
जीवन्मुक्तास्ते च पूता यान्ति काले हरेः पदम् ॥ ११६ ॥
मद्भक्तियुक्तो मत्पूजानियुक्तो मद्गुणान्वितः ॥ .
मद्गुणश्लाघनीयश्च मन्निविष्टश्च सन्ततम् ॥ ११७ ॥
मद्गुणश्रुतिमात्रेण सानन्दः पुलकान्वितः ॥
सगद्गदः साश्रुनेत्रः स्वात्मविस्मृतिरेव च ॥ ११८ ॥
न वाञ्छन्ति सुखं मुक्तिं सालोक्यादि चतुष्टयम् ॥
ब्रह्मत्वममरत्वं वा तद्वाञ्छा मम सेवने ॥ ११९ ॥
इन्द्रत्वं च मनुत्वं च देवत्वं च सुदुर्लभम् ॥
स्वर्गराज्यादिभोगं च स्वप्नेऽपि न हि वाच्छति ॥ 2.6.१२० ॥
ब्रह्माण्डानि विनश्यन्ति देवा ब्रह्मादयस्तथा ॥
कल्याणभक्तियुक्तश्च मद्भक्तो न प्रणश्यति ॥ १२१ ॥
भ्रमन्ति भारते भक्ता लब्ध्वा जन्म सुदुर्लभम् ॥
तेऽपि यान्ति महीं पूतां कृत्वा तीर्थं ममालयम् ॥ १२२ ॥
इत्येतत्कथितं सर्वं कुरु पद्मे यथोचितम् ॥
तदाज्ञाताश्च ताश्चक्रुर्हरिस्तस्थौ सुखासने ॥ १२३ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सरस्वत्युपाख्यानं नाम षष्ठोऽध्यायः ॥ ६ ॥