सौतिरुवाच ॥
कति कल्पान्तरेऽतीते स्रष्टुः सृष्टि विधौ पुनः ॥
मरीचिमिश्रैमुनिभिः सार्द्धं कण्ठाद्बभूव सः॥१॥
विधेर्नारदनाम्नश्च कण्ठदेशाद्बभूव सः ॥
नारदश्चेति विख्यातो मुनीन्दस्तेन हेतुना ॥ २ ॥
यः पुत्रश्चेतसो धातुर्बभूव मुनिपुङ्गवः ॥
तेन प्रचेता इति च नाम चक्रे पितामहः ॥ ३ ॥
बभूव धातुर्यः पुत्रः सहसा दक्षपार्श्वतः ॥
सर्वकर्माणि दक्षश्च तेन दक्षः प्रकीर्तितः ॥ ४ ॥
वेदेषु कर्दमः शब्दश्छायायां वर्त्तते स्फुटः ॥
बभूव कर्दमाद्वालः कर्दमस्तेन कीर्त्तितः ॥ ५ ॥
तेजोभेदे मरीचिश्च वेदेषु वर्त्तते स्फुटम् ॥
जातः सद्योऽतितेजस्वी मरीचिस्तेन कीर्तितः ॥ ६ ॥
क्रतुसङ्घश्च बालेन कृतो जन्मान्तरेऽधुना ॥
ब्रह्मपुत्रेऽपि तन्नाम क्रतुरित्यभिधीयते ॥ ७ ॥
प्रधानाङ्गमुखं धातुस्ततो जातश्च बालकः ॥
इरस्तेजस्विवचनोऽप्यङ्गिरास्तेन कीर्त्तितः ॥ ८ ॥
अतितेजस्विनि भृगुर्वर्त्तते नाग्नि शौनक ॥
जातः सद्योऽतितेजस्वी भृगुस्तेन प्रकीर्त्तितः ॥ ९ ॥
बालोऽप्यरुणवर्णश्च जातः सद्योऽतितेजसा ॥
प्रज्वलन्नूर्ध्वतपसा चारुणिस्तेन कीर्त्तितः॥ 1.22.१० ॥
हंसा आत्मवशा यस्य योगेन योगिनो धुवम् ॥
बालः परमयोगीन्द्रस्तेन हंसी प्रकीर्त्तितः ॥ ११ ॥
वशीभूतश्च शिष्यश्च जातः सद्यो हि बालकः ॥
अतिप्रियश्च धातुश्च वशिष्ठस्तेन कीर्त्तितः ॥ १२ ॥
सन्ततं यस्य यत्नं च तपःसु बालकस्य च ॥
प्रकीर्त्तितो यतिस्तेन संयतः सर्वकर्मसु ॥
पुलस्तपःसु वेदेषु वर्त्ततेऽहः स्फुटेऽपि च ॥ १३ ॥
स्फुटस्तपःसमूहश्च पुलहस्तेन बालकः ॥
पुलस्तपः समूहश्च यस्यास्ति पूर्वजन्मनाम् ॥
तपःसङ्घस्वरूपश्च पुलस्त्यस्तेन बालकः ॥ १४ ॥
त्रिगुणायां प्रकृत्यां त्रिर्विष्णावश्च प्रवर्त्तते ॥
तयोभक्तिः समा यस्य तेन बालोऽत्रिरुच्यते ॥ १५ ॥ अत्रि शब्दोपरि टिप्पणी
जटा वह्निशिखारूपाः पञ्च सन्ति च मस्तके ॥
तपस्तेजोभवा यस्य स च पञ्चशिखः स्मृतः ॥ १६ ॥
अपान्तरतमे देशे तपस्तेपेऽन्यजन्मनि ॥
अपान्तरतमा नाम शिशोस्तेन प्रकीर्तितम् ॥ १७ ॥
स्वयं तपः समाप्नोति वाहयेत्प्रापयेत्परान् ॥
वोढुं समर्थस्तपसि वोढुस्तेन प्रकीर्तितः ॥१८॥
तपसस्तेजसा बालो दीप्तिमान्सततं मुने ॥
तपःसु रोचते चित्तं रुचिस्तेन प्रकीर्तितः ॥ १९ ॥
कोपकाले बभूवुर्ये स्रष्टुरेकादश स्मृताः ॥
रोदनादेव रुद्राश्च कोपितास्तेन हेतुना॥1.22.२०॥
शौनक उवाच ॥
रुद्रेष्वेकतमो बालो महेश इति मे भ्रमः ॥
भवान्पुराणतत्त्वज्ञः सन्देहं छेत्तुमर्हति॥२१॥
सौतिरुवाच ॥
विष्णुः सत्त्वगुणः पाता ब्रह्मा स्रष्टा रजोगुणः॥
तमोगुणास्ते रुद्राश्च दुर्निवारा भयङ्कराः ॥ २२ ॥
कालाग्निरुद्रः संहर्त्ता तेष्वेकः शङ्करांशकः ॥
शुद्धसत्त्वस्वरूपश्च शिवश्च शिवदः सताम् ॥ २३ ॥
अन्ये कृष्णस्य च कलास्तावंशौ विष्णुशङ्करौ ॥
समौ सत्त्वस्वरूपौ द्वौ परिपूर्णतमस्य च ॥ २४ ॥
उक्तं रुद्रोद्भवे काले कथं विस्मरति द्विज ॥
मायया मोहिताः सर्वे मुनीनां च मतिभ्रमः ॥ २५ ॥
सनकश्च सनन्दश्च तृतीयश्च सनातनः ॥
सनत्कुमारो भगवांश्चतुर्थो ब्रह्मणः सुतः ॥ २६ ॥
ब्रह्मा स्रष्टुं पूर्वपु्त्रानुवाच ते न सेहिरे ॥
तेन प्रकोपितो धाता रुद्राः कोपोद्भवा मुने ॥ २ ॥
सनकश्च सनन्दश्च तौ द्वावानन्दवाचकौ ॥
आनन्दितौ च बालौ द्वौ भक्तिपूर्णतमौ सदा ॥ २८ ॥
सनातनश्च श्रीकृष्णो नित्यः पूर्णतमः स्वयम् ॥
तद्भक्तस्तत्समः सत्यं तेन बालः सनातनः ॥ २९ ॥
सनत्तु नित्यवचनः कुमारः शिशुवाचकः ॥
सनत्कुमारं तेनेममुवाच कमलोद्भवः ॥ 1.22.३० ॥
ब्रह्मणो बालकानां च व्युत्पत्तिः कथिता मुने ॥
साम्प्रतं नारदाख्यानं श्रूयतां च यथाक्रमम्॥ ३१ ॥