०२०

सौतिरुवाच ॥
मुदा मालावतीसार्द्धं गन्धर्वश्चोपबर्हणः ॥
रेमे कालावशेषं च ताभिश्च निर्जने वने ॥ १ ॥
गन्धर्वराजो मुमुदे पुत्रदारादिभिः सह ॥
नानाविधं क्रतुवरं महत्पुण्यं चकार ह ॥ २ ॥
राजत्वं बुभुजे राजा कुबेरभवनोपमे ॥
रेमे सुशीलया सार्द्धं स्थिरयौवनयुक्तया ॥ ३ ॥
गन्धर्वराजः काले च गङ्गातीरे मनोहरे ॥
पत्न्या सार्द्धमसूंस्त्यक्त्वा वैकुण्ठं च ययौ मुदा ॥ ४ ॥
शैवः शिवप्रसादेन पुत्रस्य विष्णुसेवया ॥
बभूव दासो वैकुण्ठे विष्णोः श्यामचतुर्भुजः ॥ ९ ॥
कृत्वा पित्रोश्च सत्कारं गन्धर्वश्चोपबर्हणः ॥
ब्राह्मणेभ्यो ददौ विप्र धनानि विविधानि च ॥ ६ ॥
काले स्वयं ब्रह्मशापात्प्राणांस्त्यक्त्वा विचक्षणः ॥
स जज्ञे वृषलीगर्भे ब्रह्मबीजेन शौनक ॥ ७ ॥
मालावती वह्निकुण्डे पुष्करे भारते भुवि ॥
कृत्वा तु वाञ्छितं कामं प्राणांस्तत्याज सा सती ॥ ८ ॥
सृञ्जयस्य तु पत्न्यां च मनुवंशोद्भवस्य च ॥
जज्ञे नृपस्य साध्वी सा पुण्या जातिस्मरा वरा ॥ ९ ॥
उपबर्हणगन्धर्वः पतिर्मे भवितेति च ॥
इतिकामा कामुकी सा सुन्दरी सुन्दरीवरा ॥ 1.20.१० ॥
शौनक उवाच ॥
ब्रह्मवीर्य्याच्छूद्रपत्न्यां गन्धर्वश्चोपबर्हणः ॥
जातः केन प्रकारेण तद्भवान्वक्तुमर्हति ॥ ११ ॥
सौतिरुवाच ॥
कान्यकुब्जे च देशे च द्रुमिलो नाम राजकः ॥
कलावती तस्य पत्नी वन्ध्या चापि पतिव्रता ॥ १२ ॥
स्वामिदोषेण सा वन्ध्या काले च भर्तुराज्ञया ॥
उपतस्थे वने घोरे नारदं काश्यपं मुनिम् ॥ १३ ॥
ध्यायमानं च श्रीकृष्णं ज्वलन्तं ब्रह्मतेजसा ॥
तस्थौ सुवेषं कृत्वा सा ध्यानान्तं च मुनेः पुरः ॥ १४ ॥
ग्रीष्ममध्याह्नमार्तण्डप्रभातुल्येन तेजसा ॥
तपन्तं दूरतोऽप्येवं समीपं गन्तुमक्षमा ॥ १५ ॥
ध्यानान्ते च मुनिश्रेष्ठः परः कृष्णपरायणः ॥
ददर्श पुरतो दूरे सुन्दरीं स्थिरयौवनाम् ॥ १६ ॥
चारुचम्पकवर्णाभां शरत्पङ्कजलोचनाम् ॥
शरत्पार्वणचन्द्रास्यां रत्नभूषणभूषिताम् ॥ १७ ॥
बृहन्नितम्बभारार्त्तां पीनश्रोणिपयोधराम् ॥
शोभितां पीतवस्त्रेण सस्मितां रक्तलोचनाम् ॥ १८ ॥
मोहितां मुनिरूपेण कामबाणप्रपीडिताम् ॥
दर्शयन्तीं स्तनश्रोणिं मैथुनासक्तचेतसा ॥ ॥ १९ ॥
सिन्दूरबिन्दुभूषाढ्यां सुचारुकज्जलोज्ज्वलाम् ॥
पदालक्तकशोभाढ्यां रूपेणैव यथोर्वशीम् ॥ 1.20.२० ॥
मुनिः पप्रच्छ दृष्ट्वा तां का त्वं कामिनि निर्जने ॥
कस्य पत्नी कथं वाऽत्र सत्यं ब्रूहि च पुंश्चलि ॥२१॥
मुनेश्च वचनं श्रुत्वा कम्पिता च कलावती ॥
उवाच विनयेनैव कृत्वा च श्रीहरिं हृदि ॥ २२ ॥
कलावत्युवाच ॥
गोपिकाऽहं द्विजश्रेष्ठ द्रुमिलस्य च कामिनी ॥
पुत्रार्थिनी चागताऽहं त्वन्मूलं भर्तुराज्ञया ॥ २३ ॥
वीर्य्याधानं कुरु मयि स्त्री नोपेक्ष्या ह्युपस्थिता ॥
तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा ॥ २४ ॥
वृषलीवचनं श्रुत्वा चुकोप मुनिसत्तमः ॥
उवाच नीत्यं सत्यं च कोपप्रस्फुरिताधरः ॥ २५ ॥
काश्यप उवाच ॥
यः स्वलक्ष्मीं च भोगार्हां पराय दातुमिच्छति ॥
तं सा त्यजति मूढं च वेदवाद इति ध्रुवम् ॥ २६ ॥
न त्वं द्रुमिलभोगार्हा पुनरेव भविष्यसि ॥
विरक्तेन स्वयं त्यक्ता न गृह्णाति च त्वां पुनः ॥ २७ ॥
यः शूद्रपत्नीं गृह्णाति ब्राह्मणो ज्ञानदुर्बलः॥
स चण्डालो भवेत्सत्यं न कर्मार्हो द्विजातिषु ॥ २८ ॥
पितृश्राद्धे च यज्ञे च शिलास्पर्शे सुरार्चने ॥
अधिकारश्च तस्यैवमित्याह कमलोद्भवः ॥ ॥ २९ ॥
कुम्भीपाकं स्वयं याति पातयित्वा च पूरुषान् ॥
मातामहान्स्वात्मनश्च दश पूर्वान्दशापरान् ॥ 1.20.३० ॥
तत्तर्पणं मूत्रमेव पिण्डं सद्यः पुरीषकम् ॥
शालग्रामस्य तत्स्पर्शे चोपवासस्त्रिरात्रकम् ॥ ३१ ॥
तदिष्टदेवो गृह्णाति न नैवेद्यं न तज्जलम् ॥
सन्न्यासिनां ब्राह्मणानां तदन्नं च पुरीषवत् ॥ ३२ ॥
कुम्भीपाके पच्यते स शक्रान्तं यावदेव हि ॥
एकविंशतिपुरुषैः सार्द्धं सत्यं च पुंश्चलि ॥ ३३ ॥
पत्रोच्छिष्टं च यो भुङ्क्ते शूद्राणां ब्राह्मणाधमः ॥
तत्तुल्योऽधरभोजी चैवेत्याङ्गिरेसभाषितम् ॥ ३४ ॥
शूद्रो वा यदि गृह्णाति ब्राह्मणीं ज्ञानदुर्बलः ॥
स पच्यते कालसूत्रे यावदिन्द्राश्चतुर्दश ॥ ३५ ॥
अष्टादशेन्द्रावच्छिन्नं कालं च कालसूत्रके॥
ब्राह्मणी पच्यते तत्र भक्षिता क्रिमिभिर्ध्रुवम् ॥ ३६ ॥
ततश्चण्डालयोनौ च लब्ध्वा जन्म च ब्राह्मणी ॥
शूद्रश्च कुष्ठी भवति ज्ञातिभिः परिवर्जितः ॥ ३७ ॥
इत्युक्त्वा च मुनिश्रेष्ठो विरराम च शौनक ॥
वृषली तत्पुरस्तस्थौ शुष्ककण्ठौष्ठतालुका ॥ ३८ ॥
एतस्मिन्नन्तरे तेन पथा याति च मेनका ॥
तस्या ऊरुं स्तनं दृष्ट्वा मुनेर्वीर्य्यं पपात ह ॥ ३९ ॥
ऋतुस्नाता च वृषली पीत्वा तत्र क्षणं मुदा ॥
मुनिं प्रणम्य प्रहृष्टा प्रययौ भर्तुरन्तिकम् ॥ 1.20.४० ॥
गत्वा प्रणम्य द्रुमिलं कान्ता कान्तं मनोहरम् ॥
सर्वं निवेदयामास वृत्तान्त्तं गर्भहेतुकम् ॥४१॥
कलावतीवचः श्रुत्वा प्रहृष्टवदनेक्षणः ॥
उवाच कान्तां मधुरं परिणामसुखावहम् ॥ ४२ ॥
द्रुमिल उवाच ॥
विप्रस्य वीर्यं त्वद्गर्भे वैष्णवस्य महात्मनः ॥
वैष्णवो भविता बालस्त्वं च भाग्यवती सती ॥४३॥
यद्गर्भे वैष्णवो जातो यस्य वीर्येण वा सति ॥
तयोर्याति च वैकुण्ठं पुरुषाणां शतं शतम् ॥४४॥
तौ च विष्णुविमानेन सद्रत्ननिर्मितेन च ॥
यातौ वैकुण्ठनगरं जन्ममृत्युजराहरम् ॥ ४५ ॥
कस्यचिद्ब्राह्मणस्यैव गेहं गच्छ शुभानने ॥
पश्चान्ममान्तिकं भद्रे यास्यसीति हरेः पुरम् ॥ ४६ ॥
इत्युक्त्वा गोपराजश्च स्नात्वा कृत्वा तु तर्पणम् ॥
सम्पूज्याभीष्टदेवं च ब्राह्मणेभ्यो धनं ददौ ॥ ४७ ॥
अश्वानां च चतुर्लक्षं गजानां लक्षमेव च ॥
शतं मत्तगजेन्द्राणां ब्राह्मणेभ्यो ददौ मुदा ॥ ४८ ॥
उच्चैःश्रवः पञ्चलक्षं रथानां च सहस्रकम् ॥
शकटानां त्रिलक्षं च ब्राह्मणेभ्यो ददौ मुदा ॥ ४९ ॥
गवां द्वादशलक्षं च महिषाणां त्रिलक्षकम् ॥
त्रिलक्षं राजहंसानां ब्राह्मणेभ्यो ददौ मुदा ॥ 1.20.५० ॥
पारावतानां लक्षं च शुकानां च शतं मुने ॥
लक्षं च दासदासीनां ब्राह्मणेभ्यो ददौ मुदा ॥ ५१ ॥
ग्रामाणां च सहस्रं च नगराणां शतं शतम् ॥
धान्यतण्डुलशैलं च ब्राह्मणेभ्यो ददौ मुदा॥५२॥
शतकोटिं सुवर्णानां रत्नानां च सहस्रकम्॥
मुद्राणां कोटिकलशं ब्राह्मणेभ्यो ददौ मुदा ॥ ५३ ॥
ददौ तैजसपात्राणां भूषणानामसङ्ख्यकम् ॥
तां स्त्रियं रत्नभूषाढ्यां ब्राह्मणेभ्यो ददौ मुदा ॥५४॥
राज्यं दत्त्वा महाराजोऽप्यन्तर्बाह्ये हरिं स्मरन् ॥
जगाम बदरीं गोपो मनोगामी मुदाऽन्वितः।५५॥
तत्र मासं तपः कृत्वा गङ्गातीरे मनोहरे ॥
प्राणांस्तत्याज योगेन सद्यो दृष्टो महर्षिभिः ॥५६॥
स च विष्णुविमानेन रत्नेन्द्रनिर्मितेन च॥
संयुक्तो विष्णुदूतैश्च वैकुण्ठं च जगाम ह॥५७॥
तत्र प्राप हरेर्दास्यं हरिदासो बभूव सः ॥
वृत्तान्तं च कलावत्या श्रूयतामिति शौनक ॥ ५८ ॥
गते कलावती नाथे उच्चैश्च प्ररुरोद ह ॥
वह्नौ प्राणांस्त्यक्तुकामा ब्राह्मणेनैव रक्षिता ॥ ५९ ॥
ब्राह्मणो मातरित्युक्त्वा तां गृहीत्वा मुदाऽन्वितः ॥
जगाम रत्नपूर्णं च स्वगेहं च क्षणेन च ॥ 1.20.६० ॥
सा विप्रगेहे साध्वी च सुषाव तनयं वरम् ॥
तप्तकाञ्चनवर्णाभं ज्वलन्तं ब्रह्मतेजसा ॥ ६१ ॥
तत्रस्था योषितः सर्वा ददृशुर्बालकं शुभम् ॥
ग्रीष्ममध्याह्नमार्तण्डजितं तं ब्रह्मतेजसा ॥ ६२ ॥
कामदेवाधिकं रूपे चन्द्राधिकशुभाननम् ॥
शरत्पार्वणचन्द्रास्यं शरत्पङ्कजलोचनम् ॥ ६३ ॥
हस्तपादादिवलितं सुकपोलं मनोहरम् ॥
पद्मचक्राङ्कितं पादपद्मं वाऽतुलमुज्ज्वलम् ॥ ६४ ॥
करयुग्मं वाऽतुलं च रुदन्तं च स्तनार्थिनम् ॥
योषितो बालकं दृष्ट्वा प्रययुः स्वाश्रमं मुदा ॥ ६५ ॥
पुत्रदारयुतो विप्रः प्रहृष्टश्च ननर्त ह ॥
स बालो ववृधे तत्र शुक्लपक्षे यथा शशी ॥ ६५ ॥
पुपोष ब्राह्मणस्तां च सपुत्रां च यथा सुताम् ॥ ६७ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे उपबर्हणजन्मकथनं नाम विंशोऽध्यायः ॥ २० ॥