०१८

सौतिरुवाच ॥
देवाः सार्द्धं ब्राह्मणेन मोहिता विष्णुमायया ॥
प्रययुर्मालतीमूलं ब्रह्मेशानपुरोगमाः ॥ १ ॥
ब्रह्मा कमण्डलुजलं ददौ गात्रे शवस्य च ॥
सञ्चारं मनसस्तस्य चकार सुन्दरं वपुः ॥ २ ॥
ज्ञानदानं ददौ तस्मै ज्ञानानन्दः शिवः स्वयम् ॥
धर्मज्ञानं स्वयं धर्मो जीवदानं च ब्राह्मणः ॥ ३ ॥
वह्निदर्शनमात्रेण बभूव जठरानलः ॥
कामदर्शनमात्रेण सर्वकामः सुनिश्चितम् ॥ ४ ॥
तस्य वायोरधिष्ठानाज्जगत्प्राणस्वरूपिणः ॥
निश्वासस्य च सञ्चारः प्राणानां च बभूव ह॥ ॥ ५ ॥
सर्व्वाधिष्ठानमात्रेण दृष्टिशक्तिर्बभूव ह ॥
वाक्यं वाणीदर्शनेन शोभा श्रीदर्शनेन च ॥ ६ ॥
शवस्तथाऽपि नोत्तस्थौ यथा शेते जडस्तथा ॥
विशिष्टबोधनं प्राप चाधिष्ठानं विनाऽऽत्मनः ॥ ७ ॥
ब्रह्मणो वचनात्साध्वी तुष्टाव परमेश्वरम् ॥
स्नात्वा शीघ्रं सरित्तोये धृत्वा धौते च वाससी ॥ ८ ॥
मालावत्युवाच ॥
वन्दे तं परमात्मानं सर्वकारणकारणम् ॥
विना येन शवाः सर्वे प्राणिनो जगतीतले ॥ ९ ॥
निर्लिप्तं साक्षिरूपं च सर्वेषां सर्वकर्मसु ॥
विद्यमानं न दृष्टं च सर्वैः सर्वत्र सर्वदा ॥ 1.18.१० ॥
येन सृष्टा च प्रकृतिः सर्वाधारो परात्परा ॥
ब्रह्मविष्णुशिवादीनां प्रसूर्या त्रिगुणात्मिका ॥ ११ ॥
जगत्स्रष्टा स्वयं ब्रह्मा नियतो यस्य सेवया ॥
पाता विष्णुश्च जगतां संहर्त्ता शङ्करः स्वयम् ॥ १२ ॥
ध्यायन्ते यं सुराः सर्वे मुनयो मनवस्तथा ॥
सिद्धाश्च योगिनः सन्तः सन्ततं प्रकृतेः परम्॥१३॥
साकारं च निराकारं परं स्वेच्छामयं विभुम् ॥
वरं वरेण्यं वरदं वरार्हं वरकारणम् ॥१४ ॥
तपःफलं तपोबीजं तपसां च फलप्रदम् ॥
स्वयन्तपःस्वरूपं च सर्वरूपं च सर्वतः ॥ १५ ॥
सर्वाधारं सर्वबीजं कर्म तत्कर्मणां फलम् ॥
तेषां च फलदातारं तद्बीजं क्षयकारणम् ॥ १६ ॥
स्वयन्तेजःस्वरूपं च भक्तानुग्रहविग्रहम् ॥
सेवाध्यानं न घटते भक्तानां विग्रहं विना ॥ १७ ॥
तत्तेजो मण्डलाकारं सूर्यकोटिसमप्रभम् ॥
अतीव कमनीयं च रूपं तत्र मनोहरम् ॥ १८ ॥
नवीननीरदश्यामं शरत्पङ्कजलोचनम् ॥
शरत्पार्वणचन्द्रास्यमीषद्धास्यसमन्वितम् ॥ १९ ॥
कोटिकन्दर्पलावण्यं लीलाधाम मनोहरम् ॥
चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम् ॥ ॥ 1.18.२० ॥
द्विभुजं मुरलीहस्तं पीतकौशेयवाससम् ॥
किशोरवयसं शान्तं राधाकान्तमनन्तकम् ॥ २१ ॥
गोपाङ्गनापरिवृतं कुत्रचिन्निर्जने वने ॥
कुत्रचिद्रासमध्यस्थं राधया परिषेवितम् ॥ २२ ॥
कुत्रचिद्गोपवेषं च वेष्टितं गोपबालकैः ॥
शतशृङ्गाचलोत्कृष्टे रम्ये वृन्दावने वने ॥ २३ ॥
निकरं कामधेनूनां रक्षन्तं शिशुरूपिणम् ॥
गोलोके विरजातीरे पारिजातवने वने ॥ २४ ॥
वेणुं क्वणन्तं मधुरं गोपीसम्मोहकारणम् ॥
निरामये च वैकुण्ठे कुत्रचिच्च चतुर्भुजम् ॥ २५ ॥
लक्ष्मीकान्तं पार्षदैश्च सेवितं च चतुर्भुजैः ॥
कुत्रचित्स्वांशरूपेण जगतां पालनाय च॥२६॥
श्वेतद्वीपे विष्णुरूपं पद्मया परिषेवितम् ॥
कुत्रचित्स्वांशकलया ब्रह्माण्डब्रह्मरूपिणम्॥२७॥
शिवस्वरूपं शिवदं स्वांशेन शिवरूपिणम् ॥
स्वात्मनः षोडशांशेन सर्वाधारं परात्परम्॥२८॥
स्वयं महद्विराड्रूपं विश्वौघं यस्य लोमसु ॥
लीलया स्वांशकलया जगतां पालनाय च॥२९॥
नानावतारं बिभ्रन्तं बीजं तेषां सनातनम्॥
वसन्तं कुत्रचित्सन्तं योगिनां हृदये सताम् ॥1.18.३०॥
प्राणरूपं प्राणिनां च परमात्मानमीश्वरम्॥
तं च स्तोतुमशक्ताऽहमबला निर्गुणं विभुम्॥३१॥
निर्लक्ष्यं च निरीहं च सारं वाङ्मनसोः परम् ॥
यं स्तोतुमक्षमोऽनन्तः सहस्रवदनेन च ॥३२॥
पञ्चवक्त्रश्चतुर्वक्त्रो गजवक्त्रः षडाननः ॥
यं स्तोतुं न क्षमा माया मोहिता यस्य मायया॥३३॥
यं स्तोतुं न क्षमा श्रीश्च जडीभूता सरस्वती ॥
वेदा न शक्ता यं स्तोतुं को वा विद्वांश्च वेदवित्॥३४॥॥
किं स्तौमि तमनीहं च शोकार्त्ता स्त्री परात्परम् ॥
इत्युक्त्वा सा च गान्धर्वी विरराम रुरोद च ॥ ३९ ॥
कृपानिधिं प्रणनाम भयार्ता च पुनः पुनः ॥
कृष्णश्च शक्तिभिः सार्द्धमधिष्ठानं चकार ह ॥ ३५ ॥
भर्तुरस्यान्तरे तस्याः परमात्मा निराकृतिः ॥।
उत्थाय शीघ्रं वीणां च धृत्वा स्नात्वा च वाससी ॥ ३७ ॥
प्रणनाम देवसङ्घं ब्राह्मणं पुरतः स्थितम् ॥
नेदुर्दुन्दुभयो देवाः पुष्पवृष्टिं च चक्रिरे ॥ ३८ ॥
दृष्ट्वा चोपरि दम्पत्योः प्रददुः परमाशिषम् ॥
गन्धर्वो देवपुरतो ननर्त्त च जगौ क्षणम् ॥ ३९ ॥
जीवितं पुरतः प्राप देवानां च वरेण च ॥
जगाम पत्न्या सार्द्धं च पित्रा मात्रा च हर्षितः ॥ 1.18.४० ॥
उपबर्हणगन्धर्वो गन्धर्वनगरं पुनः ॥
मालावती रत्नकोटिं धनानि विविधानि च ॥ ४१ ॥
प्रददौ ब्राह्मणेभ्यश्च भोजयामास तान्सती ॥
वेदांश्च पाठयामास कारयामास मङ्गलम् ॥ ४२ ॥
महोत्सवं च विविधं हरेर्नामैकमङ्गलम् ॥
जग्मुर्देवाश्च स्वस्थानं विप्ररूपी हरिः स्वयम् ॥ ४३ ॥
एतत्ते कथितं सर्वं स्तवराजं च शौनक ॥
इदं स्तोत्रं पुण्यरूपं पूजाकाले तु यः पठेत् ॥ ४४ ॥
हरिभक्तिं हरेर्दास्यं लभते वैष्णवोजनः॥
वरार्थी यः पठेद्भक्त्या चास्तिकः परमास्थया॥ ४५ ॥
धर्मार्थकाममोक्षाणां निश्चितं लभते फलम् ॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥ ४६ ॥
भार्य्यार्थी लभते भार्य्यां पुत्रार्थी लभते सुतम् ॥
धर्मार्थी लभते धर्मं यशोऽर्थी लभते यशः ॥ ४७ ॥
भ्रष्टराज्यो लभेद्राज्यं प्रजाभ्रष्टः प्रजां लभेत् ॥
रोगार्त्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ॥ ४८ ॥
भयान्मुच्येत भीतस्तु धनं नष्टधनो लभेत् ॥
दस्युग्रस्तो महारण्ये हिंस्रजन्तुसमन्वितः ॥
दावाग्निदग्धो मुच्येत निमग्नश्च जलार्णवे ॥ ४९ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे गन्धर्वजीवदाने महापुरुषस्तोत्रप्रणयनं नामाष्टादशोऽध्यायः ॥ १८ ॥