०१५

ब्राह्मण उवाच ॥
केन रोगेण हि मृतोऽधुना साध्वि तव प्रियः ॥
सर्वरोगचिकित्सां च जानामि च चिकित्सकः ॥ १ ॥
मृततुल्यं मृतं रोगात्सप्ताहाभ्यन्तरे सति ॥
महाज्ञानेन तं जीवं जीवयाम्यवलीलया ॥२॥
राजमृत्युं यमं कालं व्याधिमानीय त्वत्पुरः॥
निबध्य दातुं शक्तोऽहं व्याधो बद्ध्वा पशुं यथा॥३॥
यतो न सञ्चरेद्व्याधिर्देहेषु देहधारिणाम् ॥
व्याधीनां कारणं यद्यत्सर्वं जानामि सुन्दरि ॥ ४ ॥
यतो न सञ्चरेद्व्याधिबीजं दुष्टममङ्गलम् ॥
तदुपायं विजानामि शास्त्रतत्त्वानुसारतः॥५ ॥
यो वा योगेन खेदेन देहत्यागं करोति च ॥
तस्य तं जीवनोपायं जानामि योगधर्मतः ॥ ६ ॥
ब्राह्मणस्य वचः श्रुत्वा स्फीता मालावती सती ॥
सस्मिता स्निग्धचित्ता सा तमुवाच प्रहर्षिता ॥ ७ ॥
मालावत्युवाच ॥
अहो श्रुतं किमाश्चर्य्यं वचनं वालवक्त्रतः ॥
वयसाऽतिशिशुर्दृष्टो ज्ञानं योगविदां परम् ॥ ८ ॥
त्वया कृता प्रतिज्ञा च कान्तं जीवयितुं मम ॥
विपरीतं न सद्वाक्यं तत्क्षणं जीवितः पतिः ॥ ९ ॥
जीवयिष्यति मत्कान्तं पश्चाद्वेदविदां वरः ॥
यद्यत्पृच्छामि सन्देहात्तद्भवान्वक्तुमर्हति ॥ 1.15.१० ॥
सभायां जीविते कान्ते तस्य तीव्रस्य सन्निधौ ॥
त्वां हि प्रष्टुं न शक्ताऽहं विद्यमाने मदीश्वरे ॥ ११ ॥
एते ब्रह्मादयो देवा विद्यमानाश्च संसदि ॥
त्वं च वेदविदां श्रेष्ठो न च कश्चिन्मदीश्वरः ॥ १२ ॥
नारीं रक्षति भर्त्तां चेन्न कोऽपि खण्डितुं क्षमः ॥
शास्तिं करोति यदि स न कोऽपि रक्षिता भुवि ॥ १३ ॥
एवं देवेषु नो शक्तिः शक्रे वा ब्रह्मरुद्रयोः ॥
स्त्री पुम्भावश्च बोद्धव्यः स्वामी कर्त्ता च योषिताम् ॥ १४ ॥
स्वामी कर्त्ता च हर्त्ता च शास्ता पोष्टा च रक्षिता ॥
अभीष्टदेवः पूज्यश्च न गुरुः स्वामिनः परः ॥ १५ ॥
कन्या सत्कुलजाता या सा कान्तवशवर्तिनी ॥
या स्वतन्त्रा च सा दुष्टा स्वभावात्कुटिला ध्रुवम् ॥ १६ ॥
दुष्टा परपुमांसं च सेवते या नराधमा ॥
सा निन्दति पतिं शश्वदसद्वंशप्रसूतिका ॥ १७ ॥
उपबर्हणभार्य्याऽहं कन्या चित्ररथस्य च ॥
वधूर्गन्धर्वराजस्य कान्तभक्ता सदा द्विज ॥१८॥
सर्वं कालयितुं शक्तस्त्वं च वेदविदां वर ॥
कालं यमं मृत्युकन्यां मदभ्याशं समानय ॥ १९ ॥
मालावतीवचः श्रुत्वा विप्रो वेदविदां वरः ॥
सभामध्ये समाहूय तान्प्रत्यक्षं चकार ह ॥ 1.15.२० ॥
ददर्श मृत्युकन्यां च प्रथमं मालती सती ॥
कृष्णवर्णां घोररूपां रक्ताम्बरधरां वराम् ॥ २१ ॥
सस्मितां षड्भुजां शान्तां दयायुक्तां महासतीम् ॥
कालस्य स्वामिनो वामे चतुष्षष्टिसुतान्विताम् ॥ २२ ॥
कालं नारायणांशं च ददर्श पुरतः सती ॥
महोग्ररूपं विकटं ग्रीष्मसूर्य्यसमप्रभम् ॥ २३ ॥
षड्वक्त्रं षोडशभुजं चतुर्विंशतिलोचनम् ॥
षट्पादं कृष्णवर्णं च रक्ताम्बरधरं परम् ॥ २४ ॥
देवस्य देवं विकृतं सर्वसंहाररूपिणम् ॥
कालाधिदेवं सर्वेशं भगवन्तं सनातनम् ॥ २५ ॥
ईषद्धास्यप्रसन्नास्यमक्षमालाकरं वरम् ॥
जपन्तं परमं ब्रह्म कृष्णमात्मानमीश्वरम्॥ २६ ॥
सती ददर्श पुरतो व्याधिसङ्घान्सुदुर्जयान् ॥
वयसाऽतिमहावृद्धान्स्तनन्धान्मातृसन्निधौ ॥ २७ ॥
स्थूलपादं कृष्णवर्णं धर्मिष्ठं रविनन्दनम् ॥
जपन्तं परमं ब्रह्म भगवन्तं सनातनम् ॥ २८ ॥
धर्माधर्मविचारज्ञं परं धर्मस्वरूपिणम् ॥
पापिनामपि शास्तारं ददर्श पुरतो यमम् ॥२९॥
तांश्च दृष्ट्वा च निःशङ्का पप्रच्छ प्रथमं यमम् ॥
मालावती महासाध्वी प्रहष्टवदनेक्षणा ॥1.15.३०॥
मालावत्युवाच ॥
हे धर्मराज धर्मिष्ठ धर्मशास्त्रविशारद॥
कालव्यतिक्रमे कान्तं कथं हरसि मे विभो॥ ॥३१॥
यम उवाच ॥
अप्राप्तकालो म्रियते न कश्चिज्जगतीतले ॥
ईश्वराज्ञां विना साध्वि नामृतं चालयाम्यहम् ॥ ३२॥
अहं कालो मृत्युकन्या व्याधयश्च सुदुर्जयाः ॥
निषेकेण प्राप्तकालं कालयन्तीश्वराज्ञया ॥ ३३ ॥
मृत्युकन्या विचारज्ञा यं प्राप्नोति निषेकतः ॥
तमहं कालयाम्येव पृच्छतां केन हेतुना ॥ ३४ ॥
मालावत्युवाच ॥
त्वमपि स्त्री मृत्युकन्या जानासि स्वामिवेदनम् ॥
कथं हरसि मत्कान्तं जीवितायां मयि प्रिये ॥ ३५ ॥
मृत्युकन्योवाच ॥
पुरा विश्वसृजा सृष्टाऽप्यहमेवात्र कर्मणि ॥
न च क्षमा परित्यक्तुं बहुना तपसा सति ॥ ३६ ॥
सती सतीनां मध्ये च काचित्तेजस्विनी वरा ॥
मामेव भस्मसात्कर्तुं क्षमा यदि भवेद्भवे ॥ ३७ ॥
सर्वापच्छान्तिरेवेह तदा भवति सुन्दरि ॥
पुत्राणां स्वामिनः पश्चाद्भविता यद्भविष्यति ॥ ३८ ॥
कालेन प्रेरिताऽहं च मत्पुत्रा व्याधयश्च वै ॥
न मत्सुतानां दोषश्च न च मे शृणु निश्चितम्॥३९॥
पृच्छ कालं महात्मानं धर्मज्ञं धर्मसंसदि ॥
तदा यदुचितं भद्रे तत्करिष्यसि निश्चितम् ॥ 1.15.४० ॥
मालावत्युवाच ॥
हे काल कर्मणां साक्षिन्कर्मरूप सनातन ॥
नारायणांशो भगवन्नमस्तुभ्यम्पराय च ॥ ४१ ॥
कथं हरसि मत्कान्तं जीवितायां मयि प्रभो ॥
जानासि सर्वदुःखं च सर्वज्ञस्त्वं कृपानिधे ॥ ४२ ॥
कालपुरुष उवाच ॥
को वाऽहं को यमः का च मृत्युकन्या च व्याधयः ॥
वयं भ्रमामः सततमीशाज्ञापरिपालकाः ॥ ४३ ॥
यस्य सृष्टा च प्रकृतिर्ब्रह्मविष्णुशिवादयः ॥
सुरा मुनीन्द्रा मनवो मानवाः सर्वजन्तवः ॥ ४४ ॥
ध्यायन्ते तत्पदाम्भोजं योगिनश्च विचक्षणाः॥
जपन्ति शश्वन्नामानि पुण्यानि परमात्मनः ॥ ४५ ॥
यद्भयाद्वाति वातोऽयं सूर्य्यस्तपति यद्भयात् ॥
स्रष्टा ब्रह्माऽऽज्ञया यस्य पाता विष्णुर्यदाज्ञया ॥ ४६ ॥
संहर्त्ता शङ्करः सर्वजगतां यस्य शासनात् ॥
धर्मश्च कर्मणां साक्षी यस्याज्ञापरिपालकः ॥ ४७ ॥
राशि चक्रं ग्रहाः सर्वे भ्रमन्ति यस्य शासनात् ॥
दिगीशाश्चैव दिक्पाला यस्याज्ञापरिपालकाः ॥ ४८ ॥
यस्याज्ञया च तरवः पुष्पाणि च फलानि च ॥
बिभ्रत्येव ददत्येव काले मालावतीसति ॥४९॥
यस्याज्ञया जलाधारा सर्वाधारा वसुन्धरा ॥
क्षमावती पृथिवी कम्पिता न भयेन च ॥ 1.15.५० ॥
सहसा मोहिता माया मायया यस्य सन्ततम् ॥
सर्वप्रसूर्या प्रकृतिः सा भीता यद्भयादहो ॥ ५१ ॥
यस्यान्तं न विदुर्वेदा वस्तूनां भावगा अपि ॥
पुराणानि च सर्वाणि यस्यैव स्तुतिपाठकाः ॥ ५२ ॥
यस्य नाम विधिर्विष्णुः सेवते सुमहान्विराट् ॥
षोडशांशो भगवतः स एव तेजसो विभोः ॥ ५३ ॥
सर्वेश्वरः कालकालो मृत्योर्मृत्युः परात्परः ॥
सर्वविघ्नविनाशाय तं कृष्णं परिचिन्तय ॥ ५४ ॥
सर्वाभीष्टं च भर्त्तारं प्रदास्यति कृपानिधिः ॥
इमे यत्प्रेरिताः सर्वे स दाता सर्व सम्पदाम् ॥ ५५ ॥
इत्युक्त्वा कालपुरुषो विरराम च शौनक ॥
कथां कथितुमारेभे पुनरेव तु ब्राह्मणः ॥ ५६ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डे मालावतीकालपुरुषसंवादे पञ्चदशोऽध्यायः ॥ १५ ॥