०१३

सौतिरुवाच ॥
पुत्रोत्सवे च रत्नानि धनानि विविधानि च ॥
गन्धर्वराजः प्रददौ ब्राह्मणेभ्यो मुदाऽन्वितः ॥ १ ॥
उपबर्हणस्तु कालेन हरेर्मन्त्रं सुदुर्लभम् ॥
वसिष्ठेन तु सम्प्राप्य स चक्रे दुष्करं तपः ॥ २ ॥
एकदा गण्डकीतीरे तं च सम्प्राप्तयौवनम् ॥
गन्धर्वपत्न्यो ददृशुर्मूर्च्छामापुश्च तत्क्षणम् ॥ ३ ॥
ताश्च तीव्रं तपः कृत्वा प्राणान्सन्त्यज्य योगतः ॥
पञ्चाशत्ता बभूवुश्च कन्याश्चित्ररथस्य च ॥ ४ ॥
उपबर्हणगन्धर्वं ताश्च तं वव्रिरे पतिम् ॥
मुदा माला ददुस्तस्मै कामुक्यः पितुराज्ञया ॥ ५ ॥
गृहीत्वा ताश्च गन्धर्वो युवा सुस्थिरयौवनः॥
दिव्यं त्रिलक्षवर्षं च रेमे रहसि कामुकः ॥६॥
ततोऽपि सुचिरं राज्यं कृत्वा ताभिः सहानिशम् ॥
जगाम ब्रह्मणः स्थानं हरिगाथां जगौ मुने ॥७॥
दृष्ट्वा स रम्भारम्भोरुनर्तने कठिनं स्तनम् ॥
बभूव स्खलनं तस्य गन्धर्वस्य महात्मनः ॥८॥
द्रुतं तत्याज सङ्गीतं मूर्च्छां प्राप सभातले ॥
उच्चैः प्रजहसुर्देवा ब्रह्मा कोपाच्छशाप तम् ॥ ९ ॥
व्रज त्वं शूद्रयोनिं च गान्धर्वीं तनुमुत्सृज ॥
काले वैष्णवसंसर्गान्मत्पुत्रस्त्वं भविष्यसि ॥ ॥ 1.13.१० ॥
विना विपत्तेर्महिमा पुंसां नैव भवेत्सुत ॥
सुखं दुःखं च सर्वेषां क्रमेण प्रभवेदिति ॥ ११ ॥
इत्येवमुक्त्वा स विधिरगच्छत्पुष्कराद् गृहम् ॥
उपबर्हणगन्धर्वस्स जहौ तां तनुं तदा ॥ १२ ॥
मूलाधारं स्वाधिष्ठानं मणिपूरमनाहतम् ॥
विशुद्धमाज्ञाख्यं चेति भित्त्वा षट्चक्रमेव च ॥ १३ ॥
इडां सुषुम्नां मेधां च पिङ्गलां प्राणहारिणीम् ॥
सर्वज्ञानप्रदां चैव मनस्संयमिनीं तथा ॥ १४ ॥
विशुद्धां च निरुद्धां च वायुसञ्चारिणीं तथा ॥
तेजश्शुष्ककरीं चैव बलपुष्टिकरीं तथा ॥ १५ ॥
बुद्धिसञ्चारिणीं चैव ज्ञानजृम्भनकारिणीम् ॥
सर्वप्राणहरां चैव पुनर्जीवनकारिणीम् ॥ १६ ॥
एताः षोडशधा नाडीर्भित्त्वा वै हंसमेव च ॥
मनसा सहितं ब्रह्मरन्ध्रमानीय योगतः ॥ १७ ॥
स्थित्वा मुहूर्तमात्मानमात्मन्येव युयोज ह ॥
जातिस्मरश्च योगीन्द्रः सम्प्राप ब्रह्म शौनक ॥ १८ ॥
वीणां त्रितन्त्रीं दुष्प्राप्यां वामस्कन्धे निधाय च ॥
शुद्धस्फटिकमालां च विधृत्वा दक्षिणे करे ॥ १९ ॥
सञ्जल्पन्परमं ब्रह्म वेदसारं परात्परम् ॥
परं निस्तारबीजं च कृष्ण इत्यक्षरद्वयम् ॥ 1.13.२० ॥
प्राच्यां कृत्वा शिरःस्थानं पश्चिमे चरणद्वयम् ॥
निधाय दर्भशयने शयानः पुरुषो यथा ॥ २१ ॥
गन्धर्वराजस्तं दृष्ट्वा भार्य्यया सह तत्क्षणम् ॥
योगेन ब्रह्म सम्प्राप श्रीकृष्णं मनसा स्मरन् ॥ २२ ॥
पत्न्यश्च बान्धवाः सर्वे विलप्य रुरुदुर्भुशम् ॥
जग्मुः क्रमेण शोकार्त्ता मोहिता विष्णुमायया॥२३॥
पञ्चाशद्योषितां मध्ये प्रधाना महिषी च या ॥
साध्वी मालावती नाम्ना परमा प्रेयसी वरा ॥ ॥ २४ ॥
उच्चै रुरोद सा तीव्रं कान्तं कृत्वा च वक्षसि ॥
इत्युवाच च शोकार्त्ता कान्तं सम्बोध्य चैव हि ॥ २५ ॥
मालावत्युवाच ॥ हे नाथ रमण श्रेष्ठ विदग्ध रसिकेश्वर ॥
दर्शनं देहि मां बन्धो निमग्नां शोकसागरे ॥ २६ ॥
विस्रम्भके सुवसने रम्ये चन्दनकानने ॥
पुष्पभद्रानदीतीरे पुष्पोद्याने मनोहरे ॥ २७ ॥
चन्दनाचलसान्निध्ये चारुचन्दनकानने ॥
पुष्पचन्दनतल्पे च चन्दनानिलवासिते॥२८॥
गन्धमादनशैलैकदेशे रम्ये नदीतटे ॥
पुंस्कोकिलनिनादे च मालतीजालशालिनि॥२९॥
श्रीशैले श्रीवने दिव्ये श्रीनिवासनिषेविते ॥
श्रीयुक्ते श्रीपदाम्भोजे पूतेऽच्युतकृते शुभे ॥1.13.३०॥
पुरा या या कृता क्रीडा वसन्ते रहसि त्वया ॥
मया च दुर्हृदा सार्द्धं तया वै दूयते मनः ॥ ३१ ॥
सुधातुल्येन वचसा सिक्ताऽहं च पुरा त्वया ॥
दूयते सततं तेन परमात्माऽतिदारुणम् ॥ ३२ ॥
साधुना सह संसर्गो वैकुण्ठादपि दुर्लभः ॥
अहो ततोऽतिविच्छेदो मरणादपि दुष्करः ॥ ३३ ॥
तस्मात्तेषां च विच्छेदः साधुशोककरः परः ॥
ततोऽपि बन्धुविच्छेदः शोकः परमदारुणः ॥ ३४ ॥
ततोऽपत्यवियोगो हि मरणादतिरिच्यते ॥
सर्वस्मात्पतिभेदो हि तत्परं नास्ति सङ्कटम् ॥ ३५ ॥
शयने भोजने स्नाने स्वप्ने जागरणेऽपि च ॥
स्वामिविच्छेददुःखं च नूतनं च दिने दिने ॥ ३६ ॥
सर्वशोकं विस्मरेत्स्त्री स्वामिसंयोगमात्रतः ॥
बन्धुमन्यं न पश्यामि यं दृष्ट्वा विस्मरेत्पतिम् ॥ ३७ ॥
नातो विशिष्टं पश्यामि बान्धवं स्वामिना विना ॥
साध्वीनां कुलजातानामित्याह कमलोद्भवः ॥ ३८ ॥
हे दिगीशाश्च दिक्पाला हे धर्म त्वं प्रजापते ॥
गिरीश कमलाकान्त पतिदानं च देहि मे ॥ ३९ ॥
इत्युक्त्वा विरहार्त्ता सा कन्या चित्ररथस्य च ॥
मूर्च्छां सम्प्राप तत्रैव दुर्गमे गहने वने ॥ 1.13.४० ॥
विचेतना तत्र तस्थौ कान्तं कृत्वा स्ववक्षसि ॥
परिपूर्णं दिवानक्तं सर्वदेवैश्च रक्षिता ॥ ४१ ॥
प्रभाते चेतनां प्राप्य विललाप भृशं मुहुः ॥
इत्युवाच पुनस्तत्र हरिं सम्बोध्य सा सती ॥ ४२॥
मालावत्युवाच॥
हे कृष्ण जगतां नाथ नाथ नाहं जगद्बहिः ॥
त्वमेव जगतां पाता मां न पासि कथं प्रभो ॥ ४३ ॥
अयं भर्त्ताऽस्य भार्य्याऽहं ममेति तव मायया॥
त्वमेव सम्भवो भर्त्ता सर्वेषां सर्वकारणः॥ ४४ ॥
गन्धर्वः कर्मणा कान्तः कान्ताऽहं चास्य कर्मणा ॥
क्व गतः कर्मभोगान्ते कुत्र संस्थाप्य मां प्रियाम् ॥४५॥
को वा कस्य पतिः पुत्रः का वा कस्य प्रिया प्रभो ॥
संयुनक्ति विधाता च विनयुक्ति च कर्मणा। ॥४६॥
संयोगे परमानन्दो वियोगे प्राणसङ्कटम्॥
शश्वज्जगति मूर्खस्य नात्मारामस्य निश्चितम्॥४७॥
नश्वरो विषयः सत्यं भुवि भोगश्च बान्धवः॥
स्वयं त्यक्तः सुखायैव दुःखाय त्याजितः परैः॥४८॥
तस्मात्सन्तः स्वयं त्यक्त्वा परमैश्वर्यमीप्सितम्॥
ध्यायन्ते सततं कृष्ण पादपद्मं निरापदम् ॥ ४९ ॥
सर्वत्र ज्ञानिनः सन्तः का स्त्री ज्ञानवती भुवि ॥
ततो मह्यं विमूढायै दातुमर्हति वाञ्छितम् ॥ 1.13.५० ॥
न मे वाञ्छाऽमरत्वे च शक्रत्वे मोक्षवर्त्मनि ॥
इमं कान्तं वरं देहि चतुर्वर्गकरं परम् ॥ ५१ ॥
यावती कामिनीजातिर्जगत्यां जगदीश्वर ॥
कस्यैचिन्न हि दत्तश्च तेन धात्रेदृशः पतिः ॥ ५२ ॥
तस्मै दत्ता गुणाः सर्वे रूपाणि विविधानि च ॥
सुशीलानि च सर्वाणि चामरत्वं विना हरे ॥ ५३ ॥
रूपेण च गुणेनैव तेजसा विक्रमेण च ॥
ज्ञानेन शान्त्या सन्तुष्ट्या हरितुल्यः प्रभुर्मम ॥ ॥ ५४ ॥
हरिभक्तो हरिसमो गाम्भीर्ये सागरो यथा ॥
दीप्तिमान्सूर्य्यतुल्यश्च शुद्धो वह्निसमस्तथा ॥ ५५ ॥
चन्द्रतुल्यः सुदृश्यश्च कन्दर्पसमसुन्दरः ॥
बुद्ध्या बृहस्पतिसमः काव्ये कविसमस्तथा ॥ ५६ ॥
वाणी च सर्वशास्त्रज्ञा प्रतिभायां भृगोरिव ॥
कुबेरतुल्यो धनवान्महान्दाता मनोरिव ॥ ५७ ॥
धर्मे धर्मसमो धर्मी सत्ये सत्यव्रताधिकः ॥
कुमारतुल्यस्तपसा स्वाचारे ब्रह्मणा समः ॥ ५८ ॥
ऐश्वर्य्ये शक्रतुल्यश्च सहिष्णुः पृथिवीसमः ॥
एवम्भूतो मृतः कान्तः प्राणा यान्ति न मे कथम् ॥ ५९ ॥
अरे सुरा यज्ञभाजो घृतं भोक्तुं क्षमा भुवि ॥
क्षणेनायज्ञभाजश्च करिष्यामि स्वलीलया ॥ 1.13.६० ॥
नारायण जगत्कान्त नाहमेव जगद्बहिः ॥
शीघ्रं जीवय मत्कान्तमन्यथा त्वां शपाम्यहम् ॥ ६१ ॥
प्रजापते पुत्रशापात्त्वमपूज्यो महीतले ॥
तवैवानधिकारित्वं करिष्याम्यधुना भवे ॥ ६२ ॥
हे शम्भो ज्ञानलोपं ते करिष्यामि शपेन च ॥
धर्मलोपं च धर्मस्य करिष्याम्येव लीलया ॥ ६३॥
यमाधिकारं दूरे च करिष्यामि न संशयः ॥
सत्यं कालं शपिष्यामि मृत्युकन्यां सुनिष्ठुराम् ॥ ६४ ॥
शपामि सर्वानत्रैव जरां व्याधिं विनाऽधुना ॥
व्याधिना जरया मृत्युर्न ह्यभूच्च पतेर्मम ॥ ६९ ॥
इत्युक्त्वा कौशिकीतीरे चागच्छच्छप्तुमेव तान् ॥
मालावती महासाध्वी शवं कृत्वा स्ववक्षसि ॥ ६६ ॥
तां शप्तुमुद्यतां दृष्ट्वा ब्रह्मा देवपुरोगमः ॥
जगाम शरणं विष्णुं तीरं क्षीरपयोनिधेः ॥ ६७ ॥
तत्र स्नात्वा च तुष्टाव परमात्मानमीश्वरम् ॥
विष्णुं ब्रह्मा जगत्कान्तमित्युवाच ह भीतवत् ॥ ६८ ॥
ब्रह्मोवाच ॥
उपबर्हणपत्नी सा कन्या चित्ररथस्य च ॥
कान्तहेतोश्च मा देवाञ्छपेत्त्वं रक्ष माधव ॥ ६९ ॥
स्मरन्ति साधवः सन्तो जपन्ति मुनयो मुदा ॥
स्वप्ने जागरणे चैव सर्वकार्य्येषु माधवम् ॥ 1.13.७० ॥
शरणागतदीनार्त्तपरित्राणपरायण ॥
रक्ष रक्ष हृषीकेश व्रजामः शरणं वयम् ॥ ७१ ॥
पूजा मे पुत्रशापेन विहता साम्प्रतं प्रभो ॥
अधिकारहतं मां च कुरुते मालती सती ॥ ७२ ॥
सर्वाधिकारो ब्रह्माण्डे त्वया दत्तः पुरा प्रभो ॥
सम्पदेतादृशी नाथ यास्यत्येवाधुना मम ॥ ७३ ॥
महादेव उवाच ॥
त्वया दत्तं महाज्ञानं गुप्तं सर्वेषु दुर्लभम् ॥
शतमन्वन्तरतपःफलेन पुष्करे पुरा ॥ ७४ ॥
ऐश्वर्यं वा धनं वाऽपि विद्या वा विक्रमोऽथवा ॥
ज्ञानस्य परमार्थस्य कलां नार्हन्ति षोडशीम् ॥ ७५ ॥
सर्वाज्ञातं सर्वगुप्तमत्यन्तं दुर्लभं परम् ॥
मम तत्त्वज्ञानरत्नं शापान्निर्याति योषितः ॥ ७६ ॥
अहो पतिव्रतातेजः सर्वेषां तेजसां परम् ॥
तेजोऽनलेन दग्धं मां रक्ष रक्ष हरे हरे ॥ ७७ ॥
धर्म उवाच ॥
सर्वरत्नात्परं रत्नं धर्म एव सनातनः ॥
यास्यत्येवंविधो धर्मस्त्वया दत्तः पुरा प्रभो ॥ ७८ ॥
सप्तमन्वन्तरतपःफलेन परमेश्वर ॥
प्राप्तो धर्मो ऽधुना याति शापेन योषितः प्रभौ ॥ ७९ ॥
देवा ऊचुः ॥
यज्ञभाजो घृतभुजो वयमेव त्वया कृताः ॥
योषिच्छापेन तत्सर्वमधुना याति माधव ॥ 1.13.८० ॥
इत्युक्त्वा संयताः सर्वे तस्थुस्तत्र भयार्दिताः ॥
एतस्मिन्नन्तरेऽकस्माद्वाग्बभूवाशरीरिणी ॥ ८१ ॥
यूयं गच्छत तन्मूलं विप्ररूपी जनार्दनः ॥
पश्चाद्यास्यति शान्त्यर्थमिति वो रक्षणाय च ॥ ८२ ॥
श्रुत्वा तद्वचनं देवाः प्रहृष्टमनसोन्मुखाः ॥
जग्मुर्मालावतीस्थानं कौशिकीतीरमीश्वराः ॥ ८३ ॥
तामेव ददृशुर्देवा देवीं मालावतीं सतीम् ॥
रत्नसारेन्द्रभूषाभिरुज्ज्वलां कमलाकलाम् ॥ ८४ ॥
वह्निशुद्धांशुकाधानां सिन्दूरबिन्दुभूषिताम् ॥
शरच्चन्द्रप्रभां शान्तां द्योतयन्तीं दिशस्त्विषा ॥ ८९ ॥
पतिसेवामहाधर्मचिरसञ्चिततेजसा ॥
प्रज्वलन्तीं सुप्रदीप्तशिखां वह्नेरिवोत्तमाम् ॥ ८६ ॥
योगासनं कुर्वती च शववक्षःस्थलस्थिताम् ॥
सुरम्यां स्वामिनो वीणां बिभ्रतीं दक्षिणे करे ॥ ८७ ॥
तर्जन्यङ्गुष्ठकोटिभ्यां शुद्धस्फटिकमालिकाम् ॥
भक्त्या स्नेहेन कान्तस्य बिभ्रतीं योगमुद्रया ॥ ८८ ॥
चारुचम्पकवर्णाभां बिम्बोष्ठीं रत्नमालिनीम् ॥
यथा षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् ॥ ॥८९॥
बृहन्नितम्बभारार्त्तां पीनश्रोणिपयोधराम् ॥
पश्यन्तीं शवमीशस्य शुभदृष्ट्या पुनः पुनः ॥1.13.९०॥
एवम्भूतां च तां दृष्ट्वा देवास्ते विस्मयं ययुः ॥
स्थगितां च क्षणं तत्र धार्मिका धर्मभीरवः ॥ ९१ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे मालावतीविलापो नाम त्रयोदशोऽध्यायः ॥ १३ ॥