सौतिरुवाच ॥
अथ ब्रह्मा स्वपुत्रांस्तानादिदेश च सृष्टये ॥
सृष्टिं प्रचक्रुस्ते सर्वे विप्रेन्द्र नारदं विना ॥ १ ॥
मरीचेर्मनसो जातः कश्यपश्च प्रजापतिः ॥
अत्रेर्नेत्रमलाच्चन्द्रः क्षीरोदे च बभूव ह ॥ २ ॥
प्रचेतसोऽपि मनसो गौतमश्च बभूव ह ॥
पुलस्त्यमानसः पुत्रो मैत्रावरुण एव च ॥ ३ ॥
मनोश्च शतरूपायां तिस्रः कन्याः प्रजज्ञिरे ॥
आकूतिर्देवहूतिश्च प्रसूतिस्ताः पतिव्रताः ॥ ४ ॥
प्रियव्रतोत्तानपादौ द्वौ च पुत्रौ मनोहरौ ॥
उत्तानपादतनयो ध्रुवः परमधार्मिकः ॥ ५ ॥
आकूतिं रुचये प्रादाद्दक्षायाथ प्रसूतिकाम् ॥
देवहूतिं कर्दमाय यत्पुत्रः कपिलः स्वयम् ॥ ६ ॥
प्रसूत्यां दक्षबीजेन षष्टिकन्याः प्रजज्ञिरे ॥
अष्टौ धर्माय स ददौ रुद्रायैकादश स्मृताः ॥ ७ ॥
शिवायैकां सतीं प्रादात्कश्यपाय त्रयोदश ॥
सप्तविंशति कन्याश्च दक्षश्चन्द्राय दत्तवान् ॥ ८ ॥
नामानि धर्मपत्नीनां मत्तो विप्र निशामय ॥
शान्तिः पुष्टिर्धृतिस्तुष्टिः क्षमा श्रद्धा मतिः स्मृतिः ॥ ९ ॥
शान्तेः पुत्रश्च सन्तोषः पुष्टेः पुत्रो महानभूत् ॥
धृतेधैर्य्यं च तुष्टेश्च हर्षदर्पौ सुतौ स्मृतौ ॥ 1.9.१० ॥
क्षमापुत्रः सहिष्णुश्च श्रद्धापुत्रश्च धार्मिकः ॥
मतेर्ज्ञानाभिधः पुत्रः स्मृतेर्जातिस्मरो महान् ॥ ११ ॥
पूर्वपत्न्यां च मूर्त्यां च नरनारायणावृषी ॥
बभूवुरेते धर्मिष्ठा धर्मपुत्राश्च शौनक ॥ १२ ॥
नामानि रुद्रपत्नीनां सावधानं निबोध मे ॥
कला कलावती काष्ठा कालिका कलहप्रिया ॥ १३ ॥
कन्दली भीषणा रास्ना प्रमोचा भूषणा शुकी ॥
एतासां बहवः पुत्रा बभूवुः शिवपार्षदाः ॥ १४ ॥
सा सती स्वामिनिन्दायां तनुं तत्याज यज्ञतः ॥
पुनर्भूत्वा शैलपुत्री लेभे सा शङ्करं पतिम् ॥ १५ ॥
कश्यपस्य प्रियाणां च नामानि शृणु धार्मिक ॥
अदितिर्देवमाता वै दैत्यमाता दितिस्तथा॥१६॥
सर्पमाता तथा कद्रूर्विनता पक्षिसूस्तथा ॥
सुरभिश्च गवां माता महिषाणां च निश्चितम् ॥ १७ ॥
सारमेयादिजन्तूनां सरमा सूश्चतुष्पदाम् ॥
दनुः प्रसूर्दानवानामन्याश्चेत्येवमादिकाः ॥ १८ ॥
इन्द्रश्च द्वादशादित्या उपेन्द्राद्याः सुरा मुने ॥
कथिताश्चादितेः पुत्रा महाबलपराक्रमाः॥१९॥
इन्द्रपुत्रो जयन्तश्च ब्रह्मञ्शच्यामजायत ॥ ।
आदित्यस्य सवर्णायां कन्यायां विश्वकर्मणः॥1.9.२०॥
शनैश्चरयमौ पुत्रौ कालिन्दी कन्यका तथा ॥
उपेन्द्रवीर्य्यात्पृथ्व्यां तु मङ्गलः समजायत॥२१॥
शौनक उवाच ॥
कथं सौते स चोपेद्रान्मङ्गलः समजायत ॥
वसुन्धरायां बलवांस्तन्मे व्याख्यातुमर्हसि ॥२२॥ ।
सौतिरुवाच ॥
उपेन्द्ररूपमालोक्य कामार्ता च वसुन्धरा ॥
विधाय सुन्दरीवेषमक्षता प्रौढयौवना ॥२३॥
मलये निर्जने रम्ये चारुचन्दनपल्लवे ॥
चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम्॥२४॥
तं सुशीलं शयानं च शान्तं सस्मितमीप्सितम् ॥
सस्मिता तस्य तल्पे च सहसा समुपस्थिता॥२५॥
सुरम्यां मालतीमालां ददौ तस्मै वरानना ॥
सुगन्धि चन्दनं चारु कस्तूरीकुङ्कुमान्वितम् ॥२६॥
उपेन्द्रस्तन्मनो ज्ञात्वा कामिनीं कामपीडिताम् ॥
नानाप्रकारशृङ्गारं चकार च तया सह ॥ २७ ॥
तदङ्गसङ्गसंसक्ता मूर्छां प्राप सती तदा ॥
मृतेव निद्रितेवासौ बीजाधानं कृते हरौ ॥ २८ ॥
तां विलग्नां च सुश्रोणीं सुखसम्भोगमूर्छिताम् ॥
बृहन्मुक्तनितम्बां च स स्मितां विपुलस्तनीम् ॥ २९ ॥
क्षणं वक्षसि कृत्वा तां तदोष्ठं च चुचुम्ब ह ॥
विहाय तत्र रहसि जगाम पुरुषोत्तमः ॥ 1.9.३० ॥
उर्वशी पथि गच्छन्ती बोधयामास तां मुने ॥
सा च पप्रच्छ वृत्तान्तं कथयामास भूश्च ताम्॥ ३१ ॥
वीर्य्यसंवरणं कर्तुं सा चाशक्ता च दुर्बला ॥
प्रवालस्याकरे त्रस्ता वीर्य्यन्यासं चकार सा ॥ ३२ ॥
तेन प्रवालवर्णश्च कुमारः समपद्यत ॥
तेजसा सूर्य्यसदृशो नारायण सुतो महान् ॥ ३३ ॥
मङ्गलस्य प्रिया मेधा तस्य घण्टेश्वरो महान्॥
व्रणदाताऽतितेजस्वी विष्णुतुल्यो बभूव ह ॥३४॥
दितेर्हिरण्यकशिपुहिरण्याक्षौ महाबलौ ॥
कन्या च सिंहिका विप्र सैंहिकेयश्च तत्सुतः ॥३५॥
निर्ऋतिः सिंहिका सा च तेन राहुश्च नैर्ऋतः॥
सूकरेण हिरण्याक्षोऽप्यनपत्यो मृतो युवा ॥ ३६ ॥
हिरण्यकशिपोः पुत्रः प्रह्रादो वैष्णवाग्रणीः ॥
विरोचनश्च तत्पुत्रस्तत्पुत्रश्च बलिः स्वयम् ॥ ३७॥
बलेः पुत्रो महायोगी ज्ञानी शङ्करकिङ्करः ॥
दितेर्वंशश्च कथितः कद्रूवंशं निबोध मे ॥ ३८ ॥
अनन्तं वासुकिं चैव कालीयं च धनञ्जयम् ॥
कर्कोटकं तक्षकं च पद्ममैरावतं तथा ॥ ३९ ॥
महापद्मं च शङ्कुं च शङ्खं संवरणं तथा ॥
धृतराष्ट्रं च दुर्द्धर्षं दुर्जयं दुर्मुखं बलम् ॥ 1.9.४० ॥
गोक्षं गोकार्मुकं चैव विरूपादींश्च शौनक ॥
न तेषां प्रवराश्चैव यावत्यः सर्पजातयः ॥ ४१ ॥
कन्यका मनसा देवी कमलांशसमुद्भवा ॥
तपस्विनीनां प्रवरा महातेजस्विनी शुभा ॥ ४२ ॥
यत्पतिश्च जरत्कारुर्नारायणकुलोद्भवः ॥
आस्तीकस्तनयो यस्या विष्णुतुल्यश्च तेजसा ॥ ४३ ॥
एतेषां नाममात्रेण नास्ति नागभयं नृणाम् ॥
कद्रूवंशो निगदितो विनतायाः शृणुष्व मे ॥ ४४ ॥
वैनतेयारुणौ पुत्रौ विष्णुतुल्यपराक्रमौ ॥
तौ बभूवुः क्रमेणैव यावत्यः पक्षिजातयः ॥ ४५ ॥
गावश्च महिषाश्चैव सुरभिप्रवरा इमे ॥
सर्वे वै सारमेयाश्च बभूवुः सरमासुताः ॥ ॥४६ ॥
दानवाश्च दनोर्वंशा अन्यास्सामान्यजातयः ॥
उक्तः कश्यपवंशश्च चन्द्राख्यानं निबोध मे ॥ ४७ ॥
नामानि चन्द्रपत्नीनां सावधानं निशामय ॥
अत्यपूर्वं च चरितं पुराणेषु पुरातनम् ॥ ४८ ॥
अश्विनी भरणी चैव कृत्तिका रोहिणी तथा ॥
मृगशीर्षा तथाऽऽर्द्रा च पूज्या साध्वी पुनर्वसुः ॥ ४९ ॥
पुष्याऽऽश्लेषा मघा पूर्वफल्गुन्युत्तरफल्गुनी ॥
हस्ता चित्रा तथा स्वाती विशाखा चानुराधिका ॥ 1.9.५० ॥
ज्येष्ठा मूला तथा पूर्वाऽऽषाढा चैवोत्तरा स्मृता ॥
श्रवणा च धनिष्ठा च तथा शतभिषक् शुभा ॥ ५१ ॥
पूर्वा भाद्रोत्तराभाद्रा रेवत्यन्ता विधुप्रियाः ॥
तासां मध्ये च सुभगा रोहिणी रसिका वरा ॥ ५२ ॥
सन्ततं रसभावेन चकार शशिनं वशम् ॥
रोहिण्युपगतश्चन्द्रो न यात्यन्यां च कामिनीम् ॥ ५३ ॥
सर्वा भगिन्यः पितरं कथयामासुरादृताः ॥
सपत्नीकृतसन्तापं प्राणनाशकरं परम् ॥ ५४ ॥
दक्षः प्रकुपितश्चन्द्रमशपन्मन्त्रपूर्वकम् ॥
द्रुतं श्वशुरशापेन यक्ष्मग्रस्तो बभूव सः ॥ ५५ ॥
दिने दिने यक्ष्मणा स क्षीयमाणश्च दुःखितः ॥
वपुष्यर्द्धं क्षीयमाणे शङ्करं शरणं ययौ ॥ ५६ ॥
दृष्ट्वा चन्द्रं शङ्करश्च क्लेशितं शरणागतम् ॥
करुणासागरस्तस्मै कृपया चाभयं ददौ ॥ ५७ ॥
निर्मुक्तं यक्ष्मणा कृत्वा स्वकपोले स्थलं ददौ ॥
अमरो निर्भयो भूत्वा स तस्थौ शिवशेखरे ॥ ५८ ॥
तं शिवः शेखरे कृत्वा चाभवच्चन्द्रशेखरः ॥
नास्ति देवेषु लोकेषु शिवाच्छरणपञ्जरः ॥ ५९ ॥
दक्षकन्याः पतिं मुक्तं दृष्ट्वा च रुरुदुः पुनः ॥
आजग्मुः शरणं तातं दक्षं तेजस्विनां वरम् ॥ 1.9.६०।
उच्चैश्च रुरुदुर्गत्वा निहत्याङ्गं पुनः पुनः ॥
तमूचुः कातरं दीना दीननाथं विधेः सुतम् ॥ ६१ ॥
दक्षकन्या ऊचुः ॥
स्वामिसौभाग्यलाभाय त्वमुक्तोऽस्माभिरेव च ॥
सौभाग्यमस्तु नस्तात गतः स्वामी गुणान्वितः ॥ ६२ ॥
स्थिते चक्षुषि हे तात दृष्टं ध्वान्तमयं जगत् ॥
विज्ञातमधुना स्त्रीणां पतिरेव हि लोचनम् ॥ ६३ ॥
पतिरेव गतिः स्त्रीणां पतिः प्राणाश्च सम्पदः ॥
धर्मार्थकाममोक्षाणां हेतुः सेतुर्भवार्णवे ॥ ६४ ॥
पतिर्नारायणः स्त्रीणां व्रतं धर्मः सनातनः ॥
सर्वं कर्म वृथा तासां स्वामिनां विमुखाश्च याः ॥ ६५ ॥
स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दक्षिणा ॥
सर्वदानानि पुण्यानि व्रतानि नियमाश्च ये ॥ ६६ ॥
देवार्चनं चानशनं सर्वाणि च तपांसि च ॥
स्वामिनः पादसेवायाः कलां नार्हन्ति षोडशीम् ॥ ६७ ॥
सर्वेषां बान्धवानां च प्रियः पुत्रश्च योषिताम् ॥
स एव स्वामिनोंऽशश्च शतपुत्रात्परः पतिः ॥ ६८ ॥
असद्वंशप्रसूता या सा द्वेष्टि स्वामिनं सदा ॥
यस्या मनश्चलं दुष्टं सन्ततं परपूरुषे ॥ ६९ ॥
पतितं रोगिणं दुष्टं निर्धनं गुणहीनकम् ॥
युवानं चैव वृद्धं वा भजेत्तं न त्यजेत्सती ॥ 1.9.७० ॥
सगुणं निर्गुणं वापि द्वेष्टि या सन्त्यजेत्पतिम् ॥
पच्यते कालसूत्रे सा यावच्चन्द्रदिवाकरौ ॥ ७१ ॥
कीटैः शुनकतुल्यैश्च भक्षिता सा दिवानिशम् ॥
भुङ्क्ते मृतवसामांसं पिबेन्मूत्रं च तृष्णया ॥ ७२ ॥
गृध्रः कोटिसहस्राणि शतजन्मानि सूकरः ॥
श्वापदः शतजन्मानि सा भवेद्बन्धुहा ततः ॥ ७३ ॥
ततो मानवजन्मानि लभेच्चेत्पूर्वकर्मणः ॥
विधवा धनहीना च रोगयुक्ता भवेद् ध्रुवम् ॥ ७४ ॥
देहि नः कान्तदानं च कामपूरं विधेः सुत ॥
विधात्रा सदृशस्त्वं च पुनः स्रष्टुं क्षमो जगत् ॥७९ ॥
कन्यानां वचनं श्रुत्वा दक्षः शङ्करसन्निधिम् ॥
जगाम शम्भुस्तं दृष्ट्वा समुत्थाय ननाम च ॥ ७६ ॥
दक्षस्तस्याशिषं कृत्वा समुवाच कृपानिधिम् ॥
तत्याज कोपं दुर्द्धषो दृष्ट्वा च प्रणतं शिवम् ॥ ७७ ॥
दक्ष उवाच ॥
देहि जामातरं शम्भो मदीयं प्राणवल्लभम् ॥
मत्सुतानां च प्राणानां परमेव प्रियं पतिम् ॥ ७८ ॥
न चेद्ददासि जामातर्मम जामातरं विधुम् ॥
दास्यामि दारुणं शापं तुभ्यं त्वं केन मुच्यसे ॥ ७९ ॥
दक्षस्य वचनं श्रुत्वा तमुवाच कृपानिधिः ॥
सुधाधिकं च वचनं ब्रह्मञ्शरणपञ्जरः ॥ 1.9.८० ॥
शिव उवाच ॥
करोषि भस्मसाच्चेन्मां दद्या वा शापमेव च ॥
नाहं दातुं समर्थश्च चन्द्रं च शरणागतम् ॥ ८१ ॥
शिवस्य वचनं श्रुत्वा दक्षस्तं शप्तुमुद्यतः ॥
शिवः सस्मार गोविन्दं विपन्मोक्षणकारकम् ॥ ८२ ॥
एतस्मिन्नन्तरे कृष्णो वृद्धब्राह्मणरूपधृक्॥
समाययौ तयोर्मूलं तौ तं च नमतुः क्रमात् ॥ ८३ ॥
दत्त्वा शुभाशिषं तौ स ब्रह्मज्योतिः सनातनः ॥
उवाच शङ्करं पूर्वं परिपूर्णतमो द्विज ॥ ८४ ॥
श्रीभगवानुवाच ॥
न चात्मनः प्रियः कश्चिच्छर्व सर्वेषु बन्धुषु ॥
आत्मानं रक्ष दक्षाय देहि चन्द्रं सुरेश्वर ॥८९॥
तपस्विनां वरः शान्तस्त्वमेवं वैष्णवाग्रणीः ॥
समः सर्वेषु जीवेषु हिंसाक्रोधविवर्जितः ॥ ८६ ॥
दक्षः क्रोधी च दुर्द्धर्षस्तेजस्वी ब्रह्मणः सुतः ॥
शिष्टो बिभेति दुर्द्धर्षं न दुर्द्धर्षश्च कञ्चन ॥ ८७ ॥
नारायणवचः श्रुत्वा हसित्वा शङ्करः स्वयम् ॥
उवाच नीतिसारं च नीतिबीजं परात्परम् ॥ ८८ ॥
शङ्कर उवाच ॥
तपो दास्यामि तेजश्च सर्वसिद्धिं च सम्पदम् ॥
प्राणांश्च न समर्थोऽहं प्रदातुं शरणागतम् ॥ ८९ ॥
यो ददाति भयेनैव प्रपन्नं शरणागतम् ॥
तं च धर्मः परित्यज्य याति शप्त्वा सुदारुणम् ॥ 1.9.९० ॥
सर्वं त्यक्तुं समर्थोऽहं न स्वधर्मं जगत्प्रभो ॥
यः स्वधर्मविहीनश्च स च सर्वबहिष्कृतः ॥ ९१ ॥
यश्च धर्मं सदा रक्षेद्धर्मस्तं परिरक्षति ॥
धर्मं वेदेश्वर त्वं च किं मां ब्रूहि स्वमायया ॥ ९२ ॥
त्वं सर्वमाता स्रष्टा च हन्ता च परिणामतः ॥
त्वयि भक्तिर्दृढा यस्य तस्य कस्माद्भयं भवेत् ॥ ९३ ॥
शङ्करस्य वचः श्रुत्वा भगवान्सर्वभाववित् ॥
चन्द्रं चन्द्राद्विनिष्कृष्य दक्षाय प्रददौ हरिः ॥ ९४ ॥
प्रतस्थावर्द्धचन्द्रश्च निर्व्याधिः शिवशेखरे ॥
निजग्राह परं चन्द्रं विष्णुदत्तं प्रजापतिः ॥ ९५ ॥
यक्ष्मग्रस्तं च तं दृष्ट्वा दक्षस्तुष्टाव माधवम् ॥
पक्षे पूर्णं क्षतं पक्षे तं चकार हरिः स्वयम् ॥ ९६ ॥
कृष्णस्तेभ्यो वरं दत्त्वा जगाम स्वालयं द्विज ॥
दक्षश्चन्द्रं गृहीत्वा च कन्याभ्यः प्रददौ पुनः ॥ ९७ ॥
चन्द्रस्ताश्च परिप्राप्य विजहार दिवानिशम् ॥
समं ददर्श ताः सर्वास्तत्प्रभृत्येव कम्पितः ॥ ९८ ॥
इत्येवं कथितं सर्वं किञ्चित्सृष्टिक्रमं मुने ॥
श्रुतं च गुरुवक्त्रेण पुष्करे मुनिसंसदि ॥ ९९ ॥
इति श्रीबह्मवैवर्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे नवमोऽध्यायः ॥ ९ ॥