००६

सौतिरुवाच ॥
अथ कृष्णो महालक्ष्मीं सादरं च सरस्वतीम् ॥
नारायणाय प्रददौ रत्नेन्द्रं मालया सह ॥ १ ॥
सावित्रीं ब्रह्मणे प्रादान्मूर्तिं धर्माय सादरम्॥
रतिं कामाय रूपाढ्यां कुबेराय मनोरमाम् ॥ २ ॥
अन्याश्च या या अन्यभ्यो याश्च येभ्यः समुद्भवाः ॥
तस्मै तस्मै ददौ कृष्णस्तां तां रूपवतीं सतीम् ॥ ॥ ३ ॥
ततः शङ्करमाहूय सर्वेशो योगिनां गुरुम् ॥
उवाच प्रियमित्येवं गृह्णीयाः सिंहवाहिनीम् ॥ ४ ॥
श्रीकृष्णस्य वचः श्रुत्वा प्रहसन्नीललोहितः ॥
उवाच भीतः प्रणतः प्राणेशं प्रभुमच्युतम् ॥ ५ ॥
श्रीमहेश्वर उवाच ॥
अधुनाहं न गृह्णामि प्रकृतिं प्राकृतो यथा ॥
त्वद्भक्त्यैकव्यवहितां दास्यमार्गविरोधिनीम् ॥ ६ ॥
तत्त्वज्ञानसमाच्छन्नां योगद्वारकपाटिकाम् ॥
मुक्तीच्छाध्वंसरूपां च सकामां कामवर्द्धिनीम् ॥ ७ ॥
तपस्याच्छन्नरूपां च महामोहकरण्डिकाम् ॥
भवकारागृहे घोरे दृढां निगडरूपिणीम् ॥ ॥ ८ ॥
शश्वद्विबुद्धिजननीं सद्बुद्धिच्छेदकारिणीम् ॥
शश्वद्विभोगसारां च विषयेच्छाविवर्द्धिनीम् ॥ ९॥
नेच्छामि गृहिणीं नाथ वरं देहि मदीप्सितम् ॥
यस्य यद्वाञ्छितं तस्मै तद्ददाति सदीश्वरः ॥ 1.6.१० ॥
त्वद्भक्तिविषये दास्ये लालसा वर्द्धतेऽनिशम् ॥
तृप्तिर्न जायते नाम जपने पादसेवने ॥११॥
त्वन्नामपञ्चवक्त्रेण गुणं सन्मङ्गलालयम् ॥
स्वप्ने जागरणे शश्वद्गायन्गायन् भ्रमाम्यहम्॥१२॥
आकल्पकोटिकोटिं च तद्रूपध्यानतत्परम् ॥
भोगेच्छाविषयेनैव योगे तपसि मन्मनः ॥ १३ ॥
त्वत्सेवने पूजने च वन्दने नाम कीर्तने ॥
सदोल्लसितमेषां च विरतौ विरतिं लभेत् ॥ १४ ॥
स्मरणं कीर्त्तनं नाम गुणयोः श्रवणं जपः ॥
त्वच्चारुरूपध्यानं त्वत्पादसेवाभिवन्दनम् ॥ १५ ॥
समर्पणं चात्मनश्च नित्यं नैवेद्यभोजनम् ॥
वरं वरेश देहीदं नवधा भक्तिलक्षणम् ॥ १६ ॥
सार्ष्टिसालोक्यसारूप्यसामीप्यं साम्यलीनताम् ॥
वदन्ति षड्विधां मुक्तिं मुक्तामुक्तिविदो विभो ॥ १७ ॥
अणिमालघिमाप्राप्तिः प्राकाम्यं महिमा तथा ॥
ईशित्वं च वशित्वं च सर्वकामावसायिता ॥ १८ ॥
सर्वज्ञ दूरश्रवणं परकायप्रवेशनम् ॥
वाक्सिद्धिः कल्पवृक्षत्वं स्रष्टुं संहर्तुमीशता ॥ १९ ॥
अमरत्वं च सर्वाग्र्यं सिद्धयोऽष्टादश स्मृताः ॥
योगास्तपांसि सर्वाणि दानानि च व्रतानि च ॥ ॥ 1.6.२० ॥
यशःकीर्तिर्वचः सत्यं धर्माण्यनशनानि च ॥
भ्रमणं सर्वतीर्थेषु स्नानमन्यसुरार्चनम् ॥ २१ ॥
सुरार्चा दर्शनं सप्तद्वीपसप्तप्रदक्षिणम् ॥
स्नानं सर्वसमुद्रेषु सर्वस्वर्गप्रदर्शनम् ॥ २२ ॥
ब्रह्मत्वं चैव रुद्रत्वं विष्णुत्वं च परं पदम् ॥
अतोऽनिर्वचनीयानि वाञ्छनीयानि सन्ति वा ॥ २३ ॥
सर्वाण्येतानि सर्वेश कथितानि च यानि च ॥
तव भक्तिकलांशस्य कलां नार्हन्ति षोडशीम् ॥ २४ ॥
शर्वस्य वचनं श्रुत्वा कृष्णस्तं योगिनां गुरुम् ॥
प्रहस्योवाच वचनं सत्यं सर्वसुखप्रदम् ॥ २५ ॥
॥ श्रीभगवानुवाच ॥
मत्सेवां कुरु सर्वेश शर्वसर्वविदांवर ॥
कल्पकोटिशतं यावत्पूर्णं शश्वदहर्निशम् ॥ २६ ॥
वरस्तपस्विनां त्वं च सिद्धानां योगिनां तथा ॥
ज्ञानिनां वैष्णवानां च सुराणां च सुरेश्वर ॥२७॥
अमरत्वं लभ भव भव मृत्युञ्जयो महान् ॥
सर्वसिद्धिं च वेदांश्च सर्वज्ञत्वं च मद्वरात् ॥२८॥
असङ्ख्यब्रह्मणां पातं लीलया वत्स पश्यसि ॥
अद्यप्रभृति ज्ञानेन तेजसा वयसा शिव ॥ २९ ॥
परा क्रमेण यशसा महसा मत्समो भव॥
प्राणानामपधिकस्त्वञ्च न भक्तस्त्वत्परो मम ॥1.6.३०॥
त्वत्परो नास्ति मे प्रेयांस्त्वं मदीयात्मनः परः॥
ये त्वां निन्दन्ति पापिष्ठा ज्ञानहीना विचेतनाः ॥ ३१ ॥
पच्यन्ते कालसूत्रेण यावच्चन्द्रदिवाकरौ ॥
कल्पकोटिशतान्ते च ग्रहीष्यसि शिवां शिव ॥ ३२ ॥
ममाव्यर्थं च वचनं पालनं कर्तुमर्हसि ॥
त्वन्मुखान्निर्गतं वाक्यं न करोम्यधुनेति च ॥ ३३ ॥
मद्वाक्यं च स्ववाक्यं च पालनं तत्करिष्यसि ॥
गृहीत्वा प्रकृतिं शम्भो दिव्यं वर्षसहस्रकम् ॥ ३४ ॥
सुखं महच्च शृङ्गारं करिष्यसि न संशयः ॥
न केवलं तपस्वी त्वमीश्वरो मत्समो महान् ॥ ३५ ॥
काले गृही तपस्वी च योगी स्वेच्छामयो हि यः ॥
दुःखं च दारसंयोगे यत्त्वया कथितं शिव ॥ ३६ ॥
कुस्त्री ददाति दुःखं च स्वामिने न पतिव्रता ॥
कुले महति या जाता कुलजा कुलपालिका ॥ ३७ ॥
करोति पालनं स्नेहात्सत्पुत्रस्य समं पतिम् ॥
पतिर्बन्धुः पतिर्भर्त्ता दैवतं कुलयोषिताम् ॥ ३८ ॥
पतितोऽपतितो वापि कृपणश्चेश्वरोऽथवा ॥
असत्कुलप्रसूतायाः पित्रोर्दुश्शीलमिश्रिताः ॥ ३९ ॥
ध्रुवं ताः परभोग्याश्च पतिं निन्दन्ति सन्ततम्॥
आवयोरतिरिक्तं च या पश्यति पतिं सती ॥ 1.6.४० ॥
गोलोके स्वामिना सार्द्धं कोटिकल्पं प्रमोदते ॥
भविता सा शिवा शैवी प्रकृतिवैष्णवी शिव ॥ ४१ ॥
मदाज्ञया च तां साध्वीं ग्रहीष्यसि भवाय च ॥
प्रकृत्या योनिसंयुक्तं त्वल्लिङ्गं तीर्थमृत्कृतम् ॥४२॥
तीर्थे सहस्रं सम्पूज्य भक्त्या पञ्चोपचारतः ॥
सदक्षिणं संयतो यः पवित्रश्च जितेन्द्रियः ॥ ४३ ॥
कोटिकल्पं च गोलोके मोदते च मया सह ॥
लक्षं तीर्थे पूजयेद्यो विधिवत्साधुदक्षिणम् ॥ ४४ ॥
न च्युतिस्तस्य गोलोकात्स भवेदावयोः समः ॥
मृद्भस्मगोशकृत्पिण्डैस्तीर्थे वालुकयाऽपि वा ॥ ४५ ॥
कृत्वा लिङ्गं सकृत्पूज्य वसेत्कल्पायुतं दिवि ॥
प्रजावान्भूमिमान्विद्वान्पुत्रवान्धनवांस्तथा ४६ ॥
ज्ञानवान्मुक्तिमान्साधुः शिवलिङ्गार्चनाद्भवेत् ॥
शिवलिङ्गार्चनं स्थानं मत्तीर्थं तीर्थमेव तत् ॥
भवेत्तत्र मृतः पापी शिवलोकं स गच्छति ॥ ४७ ॥
महादेव महादेव महादेवेतिवादिनः ॥
पश्चाद्यामि महात्रस्तो नामश्रवणलोभतः ॥ ४८ ॥
शिवेति शब्दमुच्चार्य्य प्राणांस्त्यजति यो नरः ॥
कोटिजन्मार्जितात्पापान्मुक्तो मुक्तिं प्रयाति सः ॥ ४९ ॥
शिवकल्याणवचनं कल्याणं मुक्तिवाचकम् ॥
यतस्तत्प्रभवेत्तेन स शिवः परिकीर्तितः ॥ 1.6.५० ॥
विच्छेदे धनबन्धूनां निमग्नः शोकसागरे ॥
शिवेति शब्दमुच्चार्य्य लभेत्सर्वशिवं नरः ॥ ५१ ॥
पापघ्ने वर्तते शिश्च वश्च मुक्तिप्रदे तथा ॥
पापघ्नो मोक्षदो नॄणां शिवस्तेन प्रकीर्तितः ॥ ५२ ॥
शिवेति च शिवं नाम यस्य वाचि प्रवर्त्तते ॥
कोटिजन्मार्जितं पापं तस्य नश्यति निश्चितम् ॥ ५३ ॥
इत्युक्त्वा शूलिने कृष्णो दत्त्वा कल्पतरुं मनुम् ॥
तत्त्वज्ञानं मृत्युजयमवोचत्सिंहवाहिनीम् ॥ ५४ ॥
श्रीभगवानुवाच ॥
अधुना तिष्ठ वत्से त्वं गोलोके मम सन्निधौ ॥
काले भजिष्यसि शिवं शिवदं च शिवायनम् ॥ ५५ ॥
तेजःसु सर्वदेवानामाविर्भूय वरानने ॥
संहृत्य दैत्यान्सर्वांश्च भविता सर्वपूजिता ॥ ५६ ॥
ततः कल्पविशेषे च सत्यं सत्ययुगे सति ॥
भविता दक्षकन्या त्वं सुशीला शम्भुगेहिनी ॥ ५७ ॥
ततः शरीरं सन्त्यज्य यज्ञे भर्तुश्च निन्दया ॥
मेनायां शैलभार्य्यायां भविता पार्वतीति च ॥ ५८ ॥
दिव्यं वर्षसहस्रं च विहरिष्यसि शम्भुना ॥
पूर्णं ततः सर्वकालममेदं त्वं लभिष्यसि ॥ ५९ ॥
काले सर्वेषु विश्वेषु महापूजासु पूजिते॥
भविता प्रतिवर्षे च शारदी या सुरेश्वरि ॥ ॥ 1.6.६० ॥
ग्रामेषु नगरेष्वेव पूजिता ग्रामदेवता ॥
भवती भवितेत्येवं नामभेदेन चारुणा ॥ ६१ ॥
मदाज्ञया शिवकृतैस्तन्त्रैर्नानाविधैरपि ॥
पूजाविधिं विधास्यामि कवचं स्तोत्रसंयुतम् ॥ ६२ ॥
भविष्यन्ति महान्तश्च तवैव परिचारकाः ॥
धर्मार्थकाममोक्षाणां सिद्धाश्च फलभागिनः ॥ ६३ ॥
ये त्वां मातर्भजिष्यन्ति पुण्यक्षेत्रे च भारते ॥
तेषां यशश्च कीर्तिश्च धर्मैश्वर्य्यं च वर्द्धते ॥ ६४ ॥
इत्युक्त्वा प्रकृतिं तस्यै मन्त्रमेकादशाक्षरम् ॥
दत्त्वा सकामबीजं च मन्त्रराजमनुत्तमम् ॥ ६५ ॥
चकार विधिना ध्यानं भक्तं भक्तानुकम्पया ॥
श्रीमायाकामबीजाढ्यं ददौ मन्त्रं दशाक्षरम् ॥ ६६ ॥
सृष्ट्यौपयौगिकीं शक्तिं सर्वसिद्धिं च कामदाम् ॥
तद्विशिष्टोत्कृष्टतत्त्वं ज्ञानं तस्यै ददौ विभुः ॥ ६७ ॥
त्रयोदशाक्षरं मन्त्रं दत्त्वा तस्मै जगत्पतिः ॥
कवचं स्तोत्रसहितं शङ्कराय तथा द्विज ॥ ६८ ॥
दत्त्वा धर्माय तं मन्त्रं सिद्धिज्ञानं तदेव च ॥
कामाय वह्नये चैव कुबेराय च वायवे ॥ ६९ ॥
एवं कुबेरादिभ्यस्तु दत्त्वा मन्त्रादिकं परम्॥
विधिं प्रोवाच सृष्ट्यर्थं विधातुर्विधिरेव सः ॥ 1.6.७० ॥
श्रीभगवानुवाच ॥
मदीयं च तपः कृत्वा दिव्यं वर्षसहस्रकम् ॥
सृष्टिं कुरु महाभाग विधे नानाविधां पराम् ॥ ७१ ॥
इत्युक्त्वा ब्रह्मणे कृष्णो ददौ मालां मनोरमाम् ॥
जगाम सार्द्धं गोपीभिर्गोपैर्वृन्दावनं वनम् ॥ ७२ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे सृष्टिनिरूपणं नाम षष्ठोऽध्यायः ॥ ६ ॥