SRIMAD BHAGAVATA MAHAPURANAM OF MAHARSI VEDAVYASA TIRUMALA TIRUPATI DEVASTHANAMS TIRUPATI Harh Om SRIMAD BHAGAVATA MAHĀPURĀNAM of Maharshi Vedavyasa SKANDHA - X VOL.III (Adhyayas 61 to 90) With the Commentaries : Bhavarthadipika of Sri Sridharaswami, Bhagavatachandrachandrika of Sri Vira Raghavacharya, Padaratnavali of Sri Vijayadhvaja Tirtha Edited by Brahmasri Mallampalli Sarabheswara Sarma Special Officer, SRI BHAGAVATA PROJECT, T.T. Devasthanams, Tirupati TIRUPATI श्रीनिवास Published by Executive Officer, Tirumala Tirupati Devasthanams, TIRUPATI. 2003 SRIMAD BHAGAVATAMAHAPURANAM - SKANDHA - X, VOL.III. Edited by Mallampalli Sarabheswara Sarma T.T.D. Religious Publications Series No. 590 First Edition 2003. Price : Rs. Copies: 1,000. Published by: Sri Ajeya Kallam, I.A.S. Executive Officer, Tirumala Tirupati Devasthanams, TIRUPATI. Printed at: GAYATHRI ART PRINTERS 1-8-703/6/1, Nallakunta, Adj. Shankarmutt, O.U. Road, Hyderabad - 500 044. Phone: 27670210 ओं नमो वेङ्कटेशाय श्रीवेदव्यासमहर्षिप्रणीतम् श्रीमद्भागवतमहापुराणम् दशमः स्कन्धः तृतीयो भागः त्रिंशदध्यायात्मकः श्री श्रीधरस्वामिविरचिता भावार्थदीपिका, श्रीवीरराघवनिर्मिता श्रीभागवतचन्द्रचन्द्रिका, श्रीविजयध्वजलिखिता पदरलावली चेति त्रिभिः व्याख्यानैः भूषितम् ब्रह्मश्री मल्लम्पल्लि शरभेश्वर शर्मणा परिष्कृतम् TIRUPATI DEVAST श्रीनिवास विजय तिरुमल तिरुपति देवस्थान- कार्यनिर्वहणाधिकारिभिः प्रकाशितम् २००३ईशानां जगतोऽस्य वेङ्कटपते र्विष्णोः परां प्रेयसीं तद्वक्षःस्थल नित्यवासरसिकां तत्क्षान्तिसंवर्धनीम् । पद्मालङ्कृत पाणिपल्लवयुगां पद्मासनस्थां श्रियं वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ॥ श्रीमद्वेङ्कटनायकस्य हृदये द्वेधा विधायाऽऽत्मनो मूर्तिं शश्वदियं कृपामृतझरीस्रोतस्विनी भार्गवी । उद्धर्तुं निखिला नगण्यविषमांहोवह्निदग्धात्मनो जन्तून् सन्निदधाति विश्वजननी पद्मावती रक्षतात् ॥ हरिः ओम् लोकोद्धारैकदीक्षापर निगममहाहर्म्यधर्म्यप्रदीपः स्वाङ्गिद्वन्द्वप्रपन्नाखिलदुरिततमोध्वंसिपुण्यप्रदीपः । दिड्यूढेभ्यो नरेभ्यः प्रकटितसरणिः स्नेहदीप्रः प्रदीपः युष्मानस्मान्समस्ता नवतु वृषगिरिस्थास्नुमङ्गल्यदीपः || श्रीमद्भागवतं पुराण मखिलाम्नायैकसारः क्व वा ? प्रज्ञादुर्विधकिम्पंचानधिषणा: शैक्षाः क्व वा मादृशाः ? भक्त्या चापलत स्तथाऽपि च परिष्कर्तुं वयं व्यापृताः, एतत् प्राभृतयाम वेङ्कटपतेः पादाब्जयोः, स्वीक्रियात् ॥ THE CRITICAL EDITION OF SRIMAD BHAGAVATA THE EDITORIAL BOARD Ex-Officio Chairman Sri Ajeya Kallam, I.A.S. Executive Officer, MEMBERS 1. Prof. Samudrala Lakshmanaiah Special Officer Co-Ordinated Members Sri Bhagavatam Project. 6. 2. Prof. H.S. Brahmananda Prof. N.C.V. Narasimhacharya Former Special Officer Sri Bhagavatam Project. Secretary, Dharma Prachara Parishad, 7. T.T. Devasthanams, Tirupati. Dr. N.S. Ramamoorthy, Editor, T.T. Devasthanams, Tirupati. 3. Prof. S. Sudarsana Sarma Professor & Head Dept. of Sahitya, R.S. Vidyapeetha, Tirupati. Convener 4. Prof. K. Pratap 8. Professor 5. Dept. of Sanskrit, S.V. University, Tirupati. Dr. G.S.R. Krishna Murthy Reader Dept. of Sahitya, R.S. Vidyapeetha, Tirupati. Dr. Medasani Mohan Director Sri Annamacharya Project T.T. Devasthanams, Tirupati. WEEN TEAM TRUMALA TIRUPATI DEVASTHANAMS TRUST BOARD Chairman Sri P. Chalapathi Rao, M.L.A. Members Dr. Smt. Gogineni Uma, M.L.A., Sri G. Srinivasulu Sri K. Jayaram, B.A., LLB., M.L.A., Sri D.K. Audikesavulu Dr. D. Rama Naidu, M.P., Sri Manoj Kumar Santhalia Sri G. Ganga Reddy, M.P., Dr. V.R. Panchamukhi Smt. Gundu Sudha Rani, Sri D.S. Murthy, I.A.S., Commissioner, Endowments, A.P. Ex-Officio Member Sri Ajeya Kallam, L.A.S., Executive Officer, T.T.Devasthanams Ex-Officio Member
- Foreword
- Introduction - English
- Introduction - Sanskrit
- List of Abbreviations - (Editions)
- List of Abbreviations (Texts cited)
- Contents of each canto (in prose)
- Contents of each canto (in slokas)
- Process of Reciting Sri Bhagavata CONTENTS Text. Page Text. Page Canto.61 1 Canto.82 323 Canto.62 17 Canto.83 339 Canto.63 27 Canto.64 Canto.65 Canto.66 Canto.67 Canto.68 ∞ ∞ ≈ 8 AN Canto.84 354 45 Canto.85 376 60 Canto.86 398 72 Canto.87 421 83 Canto.88 491 91 Canto.89 506 Canto.69 109 Canto.90 533 Canto.70 126 Appendix-1 1 Quarter Verse Index Canto.71 147 Appendix-II 107 Canto.72 165 Citations Index Canto.73 184 Canto.74 197 Canto.75 216 Canto.76 230 Canto.77 242 Canto.78 259 Canto.79 277 Canto.80 288 Canto.81 307 I II IV VIII IX X XII XIVFOREWORD The Tirumala Tirupati Devasthanams have undertaken the publication of religious books on a large scale, as part of propagation of Sanatana Dharma. The devotees are well aware that the TTD had published a number of books on numerous religious topics, in many languages. Sanskrit is considered as the divine and most ancient language in the world. Holy scriptures like the Vedas, Sastras, and Puranas, owe their origin to the Sanskrit language only. Indians regard Ramayana, Maha Bharata and Srimad Bhagavata as the most sacred books in their literature and they are considered as the essence of the Vedas. Even amongst these three works, Bhagavata is considered as a fruit fallen from the Kalpa Vruksha of the Vedas. Bhagavata says, that Sage Vyasa, even after writing many books like Maha Bharata, did not derive peace of mind. On the advice of Sage Narada, he composed Bhagavata and obtained mental peace. Bhagavata asserts that all the sins would get annihilated by singing the qualities, activities and the names of Lord Srimannarayana. It extolls the unique qualities, divine activities and the holy names of the Lord, in glowing terms. Especially, the sacred story of Lord Sri Krishna, is described excellently in the tenth skandha of this holy scripture. The TTD have undertaken the onerous task of bringing out the Bhagavata in Sanskrit with three commentaries confirming to the three main systems of philosophy, in fourteen volumes. Out of these, three volumes, namely, first Skandha and first and second volumes of Dasama Skandha have been so far published. The present volume is the third part of the Dasama Skandha. It is heartening to note that editing of the remaining ten volumes has also been completed and the printing is under progress. Eminent scholar Sri Mallampalli Sarabheswara Sarma, editor of this volume, who has made enormous efforts to bring it out, deserves our gratitude. It is hoped that the readers would receive this volume with due devotion and respect. Tirupati, Dt. 5-5-2003. Ajeya Kallam, L.A.S. Executive Officer, Tirumala Tirupati Devasthanams PREFACE The Bhagavata Purana occupies a unique place among the Mahapuraņas in many ways. It depicts the life and the great deeds of Lord Krishna, the Sampurnavatara of Lord Visnu. Being a Sātvika puraṇa it is vaisņava in essence. If the Bhagavadgita is the Lord’s message to humanity, the Bhāgavata is the swarupavaibhava of the Lord Himself. The following verse from the Padmapurāna reveals how the Lord has set Himself in the form of the Bhagavata Purana. “स्वकीयं यद्भवेत्तेजः तच्च भागवतेऽदधात् || तेनेयं वासयी मूर्तिः प्रत्यक्षा वर्तते हरेः || ” Hence, there is no difference between the Lord and the Bhagavata Purana. It is everlasting as the Lord and more tangible and permanent than the Lord’s physical form. The Bhagavata is Mahapurana for it has ten characteristics, where as Puranas possess only five. These characteristics are as follows:
- Sarga
- Visarga : The Subtle creation of ego, intelligence, mind, organs of sense and action, objects of sense and elements. This creation is due to the disturbance of the equilibrium of the three gunäs Satva, Rajas and Tamas. This is dealt with in skandha -III. : The gross creation proceeding from Brahma. This is dealt with in skandha IV.
- Sthiti or Sthana: Maintenance of divine law and order. It is also called vritti i.e. professions men adopt to maintain themselves - skandha - V.
- Posana : Skandha - VI
- Uti
- Manvantara
- Esanucarita
- Nirodha
- Mukti
- Asraya or Apasraya Jiva is the doer of actions prompted by ignorance which is the result of his past actions. He is the cause of the phenomenal world - skandha VII. : Account of the righteous path followed by Manus, who observe the duty of protecting their subjects - Skandha VIII. : Vamsacaritam - Genealogy of the Manus accounts of the Solar and the Lunar race skandha IX. : Destruction of wicked kings who cause the decline of Dharma - skandha X. : Liberation - Skandha XI. : The ultimate reality, the last resort of the universe - skandha XII. The uniqueness of the Bhagavata lies also in its depiction of human passions (Kāma, Krodha etc. which are considered great obstacles in the path of Muku, as the very means of getting salvation, if the Lor is their sole object. It is clear, as in the case of Kamsa, Sisupala and others, how their very fear and ange against the Lord, has enabled them to reach Him. In the same way, Lord Krishna being alambana for the gopikās in their longing has made their way easy for liberation. Thus, it is well depicted in the Bhagavata Purana, how the human passions can become the very means of attaining salvation. Another unique feature of the Bhagavata Purana is its quality of possession. It possesses those who come in touch with it. The readers are easily enthrolled by the spirit of Lord Krishna. Perhaps, it is this quality that makes the Bhagavata all the more distinct from the other Mahāpurāṇas. The captivating quality reaches its heights in the Dasama Skandha, the heart of the Bhagavata. The awe-inspiring and miraculous deeds of Lord Krishna, depicted in this skandha, captivate the readers. The eighth characteristic of the Purana, viz., Nirodha is predominent in it. It depicts the birth of the Lord, His childhood, his marriage besides the destruction of the various forms of Evil. Nirodha being the main characteristic of the Dasama Skandha, it describes how various asuras in different forms, are punished and put an end to by Lord Krishna, even from His childhood. The Dasama Skandha has a special significance as it portrays the life of Lord Krishna, who is Asraya (the ultimate reality). The lila of the Lord Krishna is revealed at three centres, viz., Gokula, Madhura and Dwaraka. The first volume, the first of its edition, comprises twenty eight chapters of the Dasama skandha of the Bhagavata. It covers the Lord’s sport from His Incarnation to lifting of the mount Govardhana. The first and second volumes have been edited by an eminent scholar, Sri N.C.V. Narasimhacharya. The third volume edited by me is now ready to be published. With this volume the 10th skandha gets completed. The other volumes from second will follow. The research assistants, Sri S.B.S. Bhattacharya, Smt. S. Poornavalli, Dr. S. Dasaratha and Sri K. Rajagopalan assisted me in the editorial work. May the Lord Venkateswara shower His choicest blessings on all those who are connected with the Bhagavata Project. EDITOR निवेदनम् रूपं यत्तत्प्राहुरव्यक्तमाद्यं ब्रह्मज्योतिर्निर्गुणं निर्विकारम् । सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षात् विष्णुरध्यात्मदीपः || एवमभिष्टुतः किल देवकीदेव्याः स्वजठरात् सद्यः समवतीर्णो धरणीभारावतरणाय परिपूर्ण निज़कलाभिः स्वीकृतविभवावतारो लीलामयो भगवान् श्रीकृष्णः स्वयं विष्णुः । शिष्टपरित्राणदुष्टनिर्वापणरूपनिजकार्यप्रणालिकया शाश्वतधर्मगोप्ता स भगवान् महाभारत समराङ्गणे यं स्वधर्मं समुपदिदेश पार्थं निमित्तीकृत्य स एष जागर्ति खलु गीतारूपेण त्रैकालिकस्यापि जगतस्तमो निरासाय सकलश्रुतिसौधशिखरदीपायमानः कोऽप्यध्यात्मप्रदीपः । तस्यैव भगवतः कृष्णस्य विष्णोः स्वरूपवैभवानन्यः पुनरपि कोऽप्यनश्वरो वाङ्यावतारो वेदव्यासोपज्ञो जागर्ति कलियुगप्रजानामलसानां अल्पायुषां आधिव्याधिनिपीडितानां जननमरणरूप संसारस्रोतोवेगेन अतिनीयमानानां समुत्तारणाय श्रीमन्महाभागवतरूपेण । तदिदं प्रमाणयति हि पाद्ममपि पुराणम्- स्वकीयं यद्भवेत्तेजः तच्च भागवतेऽदधात् । तेनेयं वाङ्यीमूर्तिः प्रत्यक्षा वर्तते हरेः । । अथ निर्वृत्ते निजावतारप्रयोजने स्वरूपेण तिरोदधानोऽपि भगवान् यां पुनः स्वतेजसा यत् समभिविवेश तत् सेयं प्रत्यक्षायमाणा मूर्तिरेव वाङ्यी भगवतः श्रीमद्भागवतम् । अथ को नु खल्वेष भगवान्नाम - ? वदन्ति तत् तत्त्वविदः तत्त्वं यत् ज्ञानमद्वयम् । ब्रह्मेति परमात्मेति भगवानिति शब्दयते ।। } ब्रह्मेति औपनिषदैः परमात्मेति हैरण्यगर्भेः यदेव तत्त्वमद्वयज्ञानरूपं निगद्यते, तदेवात्र भगवानिति सात्त्वतैः शब्दयमानं दर्शनमिदं प्रथयति भागवतमिति सात्त्वतमिति च । यथैवम् प्रथममिदं दर्शनमनुजग्राह श्रीमन्नारायणः स्वनाभीकमलसमुदिताय चतुर्मुखाय ब्रह्मणे श्लोक चतुष्टयरूपेण अहमेवासमेवाग्रे नान्यत् सदसतः परम् । पञ्चादहं यदेतच्च योऽवशिष्येत सोप्यहम् || IV. ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि । तद्विद्यादात्मनो मायां यथाऽऽभासो यथा तमः ।। यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु । प्रविष्टान्यप्रविष्ठानि तथा तेषु न तेष्वहम् ।। एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनाऽऽत्मनः । अन्वयव्यतिरेकाभ्यां यत्स्यात्सर्वत्र सर्वदा ।। एवं नारायणोपज्ञमिदं पुराणं विज्ञानम् " अणोरणीयान् महतो महीयान् " इतिवत् अग्रे श्लोक चतुष्टयमाः सूक्ष्मतमं पश्चात् अष्टादशसहस्रश्लोकरूपेण वितस्तार । नारायण, ब्रह्मा, नारदः, वेदव्यासः, शुकश्च इत्येते भागवतसम्प्रदायप्रवर्तकाः पुरुषाः । विषयप्रयोजनाधिका सम्बन्धरूपमनुवन्ध चतुष्टयं निर्दिष्टमेवं द्वितीयश्लोकेन धर्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां वेद्यं वास्तव मत्र वस्तु शिवदं तापत्रयोन्मूलनम्। श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः सद्यो हृद्यवरुध्यतेऽत्र कृतिभिश्शुश्रूषभिस्तत्क्षणात् ।। अन्यदेव खलु वैशिष्ट्यमितर मोक्ष शास्त्रेभ्यः श्रीमद्भागवतस्य यस्य शुश्रूषा क्षण एव ज्ञान तपो योगयज्ञादिभिरितरैरूपायैर्दुरधिमम ईश्वर स्सुकृतिनां हृदये सद्यः समवरुध्यते व्रजालिन्देपूलूखले निबद्ध इव भगवान् । परीक्षित् प्रभृतयो बहवोऽत्र निदर्शनम् । वत्सापहरणलीलायां चतुर्मुखो ब्रह्मा एवं खलु विसिस्मये अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम् । यन्मित्रं परमानन्दं पूर्ण ब्रह्म सनातनम् ।। इदमपरमनितरसाधारणं वैलक्षण्यमस्य मोक्षदर्शनस्य ये नाम कामक्रोधादयः प्रकृतिजनिता विकाराः मोक्षपरिपन्थिनस्सम्भाव्यन्ते प्रायशः, तेऽपि पन्थानो निरूपिता गम्याधिगमाय यदि स्यात् तेषा मेकायतनं स्वयं भगवान् हरिः तथाहि - कीटः पेशस्कृता रुद्धः कुड्यायां तदनुस्मरन् । संरम्भभययोगेन विन्दते तत्सरूपताम् ।। Vएवं कृष्णे भगवति मायामनुजविग्रहे । वैरेण हतपाप्मानस्तमापुरनुचिन्तया । । कामात् द्वेषात् भयात्स्नेहात् यथा भक्त्येश्वरे मनः । आवेश्य तदघं हित्वा बहवस्सद्गतिं गताः । । गोप्यः कामाद्भयात् कंसः द्वेषाच्चैद्यादयो नृपाः । सम्बन्धादृष्णयः स्नेहाद्यूयं भक्त्या वयं विभो ।। (भाग-7-1-27-30) सर्ग, विसर्ग, स्थान, पोषण, ऊति, :, ईशानु कथा, निरोध, मुक्ति, आश्रय रूपैर्दशभि र्लक्षण Į स्समभिलक्षितमिदं महापुराणम् । तत्र- सर्गो नाम - आकाशादि महाभूतानां शब्दादि तन्मात्राणां द्विविधस्यापीन्द्रियग्रामस्य मनसश्च जन्मकथनम् (अयमेव कारणसर्गः सूक्ष्मसर्ग इति च व्यवह्रियते ) सोऽयं सर्ग प्रकारोऽत्र तृतीयस्कन्धे समभिवर्णितः । विसर्गो नाम - ब्रह्मणस्सर्गः स्थूलशरीर रचना (स्थूल सृष्टि) सोऽयं विसर्गप्रकारोऽत्र चतुर्थस्कन्धे निरूपितः । स्थानम् स्थितिरेव स्थानम् | ऋतेन सत्येन च जगतो व्यवस्थाकरणम्, तदत्र पञ्चमस्कन्धे निरूपितम् | FUE पोषणम् - ईश्वरानुग्रहेण प्रजानां परिपालनम् षष्टस्कन्धे । ऊतिः - " ऊतयः कर्मवासनाः " ता एव जगतो रचना हेतुः सोऽयं सप्तमे स्कन्धे समभिवर्णितः । मन्वन्तरम् - मनोः पन्थाः (मन्वन्तराणि) अष्टमस्कन्धे । ईशानुकथा: - सोमसूर्य वंशक्रमानुवर्णनं नवमस्कन्धे । 1 निरोधः - दुष्टानां विध्वंसः सोऽयं श्रीकृष्णावतारविषयः दशमस्कन्धे प्रदर्शितः । मुक्तिः - प्रकृतिगुणेभ्यो विमुक्तिः एकादशस्कन्धविषयः । आश्रयः आश्रय एव व्यपाश्रय इति च व्यवहियते । आभासश्च निरोधश्च यतश्चाध्यवसीयते । स आश्रयः परंब्रह्म परमात्मेति शब्दयते ।। VI (भाग 2-10-7) तादृश आश्रयः परमात्मा “ श्रीकृष्णः शरणं मम” इति भक्त्या आत्मनिवेदनमेव आश्रयः सोऽयं द्वादशस्कन विषयः । एवमाश्रयभूतस्य परमात्मनो विभवावतारस्य श्रीकृष्णस्य जननादि कथाः, अवतारप्रयोजनभूतायाः दुष्टसंहाररूप निरोधलीलायाश्च समभिवर्णनं दशमस्कन्ध विपयः । सोऽयमध्यायनवतिप्रमितो दशमस्कन्धो मतत्रयव्याख्यय समलङ्कृतोऽधुना तिरुमल तिरुपतिदेवस्थानाधिकृतैः भागशः प्रकाश्यते । श्रीमद्भिः प्रामाणिकैः एन्. सि. वि. नरसिहाचार्यस्वामिभिरत्र श्रीमद्भागवतपरिष्करणरूप श्रीकार्ये विशिष्टाधिकृतैः व्याख्यात्रितय ममलङ्कृतस्य दशमस्कन्धस्य प्रथमद्वितीयभागौ परिष्कृतौ । अयन्तु तत्र तृतीयोभागः । अस्य मुद्रणप्रतिविलेखन, मुद्रणसंशोधन पर्यन्ते सकलेऽपि सम्पादनकार्यकलापे बाढमुपकृतवन्तश्चत्वारोऽपि वर्धिष्णवो विद्वांसः परिगणनामर्हन्ति । श्रीमान् एस्. वि. एस्. भट्टाचार्य:, श्रीमती एस. पूर्णवल्ली, श्रीमान् डा. एस्. दशरथः, श्रीमान् के. राजगोपालन्, अर्चावतार विलसनेन “ कलौ वेङ्कटनायकः" इति प्रसिद्ध्या निजतल्पनिर्विशेषायां शेषशैलाधित्यकायां सकल जगदनुग्रहणाय स्वलीलामातन्वानः प्रपन्न जनसन्निधिः कल्याणनिधिः श्रियःपतिः श्रीनिवासः श्रियमातनोतु निरन्तरायां निरन्तरं श्रीमद्भागवतव्यासङ्गिनां विदुषां तत्पर्यवेक्षकाणां श्रीकार्यनिर्वहणतत्पराणां सर्वेषामप्यधिकृतानाम् । इति सर्वं शिवम् । VII विदुषामनुचरः सम्पादकः । LIST OF ABBREVIATIONS (of the Edition of Srimad Bhagavata Mahapurana being referred to)
- A.
- B.
- G.
- H.
- J. Edited by Sri Krishna Sankara Sastri - contains about 30 commentaries - Printed in Devanagari Script at Ahmedabad, Gujarat. Printed in Devanagari Script at Brindavan - contains 9 commentaries. Contains text only - Printed at Gita Press, Ghorakhpur-in Devanagari Script. Contains Sridhara’s Commentary. Edited by Sri Hayagriva Sastry. Printed in Telugu Script at Madras. Contains Sridharacharya’s Commentary - Edited by Prof. J.L.Sastri - in Devanagari Script.
- M. Contains the commentary of Sri Vijaya Dhvaja Tirtha- printed in Devanagari Script Madhava Edition.
- Ma. Contains the commentary of Sri Vijaya Dhvaja Tirtha - Printed in Devanagari Script - Another Madhva Edition.
- T. Contains the commentary of Sri Veera Raghavacharya - Printed in Telugu Characters - Published by Sri Tridandi Srimannarayana Ramanuja Jeer Swami.
- V. Contains the commentary of Sridharacharaya - Printed at Vavilla Press, Madras in Telugu Script.
- W. Contains the commentary of Sri Veera Raghava Charya - Printed in Telugu characters - Published by the Maharaja of Wanaparti Samsthan, Andhra. LIST OF ABBREVIATIONS Commentaries
- श्रीध० श्रीधरस्वामिविरचिता भावार्थदीपिका
- वीर० श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका
- विज० श्रीविजध्यजतीर्थकृता पदरत्नावली VITI Texts cited in commentaries and their Abbreviations Abbreviation Name of the Book Name of the Book अथ शिखा उ . · अथर्वशिखोपनिषत् अद्वै . उ . अद्वैतोपनिषत् अध्यात्मे अभिधानम् अम. को . अमरकोशः अष्टा. अष्टाध्यायी अहिर्बुध्न्यसंहिता Abbreviation ब्र.सू. भ गी
भर. सं. भाग. ब्रह्मसूत्राणि ब्राह्मे भद्रिकायाम् भगवद्गीता भरद्वाजसंहिता भागवततन्त्रे आगम. प्रा. आप. श्री. सू ईशा.उ. उणा. सू. ऋकू. सं. ऐत. उ. कठ. उ. कुमार. स. आगमप्रामाण्यम् आपस्तम्ब क्षौत सूत्रम् आग्रेये ईशावास्योपनिषत् उणादिसूत्राणि उत्पलमाला ऋक् संहिता ऐतरेयोपनिषत् कठोपनिषत् कापिलेये कुमारसम्भवम् +
भारते. आनु . भारते. आरण्य भारते उद्योग भारते शान्ति मनुस्मृ. भागवतम् भविष्यत्पुराणे भारते अनुशासनिकपर्व भारते आरण्यपर्व भारते उद्योगपर्व भारते शान्तिपर्व मनुस्मृतिः महाकौर्मे माहात्म्ये कौषी. उ. क्रियायोगे गारुडे गोपालः छान्दो. उ. जित स्तो कौषीतक्युपनिषत् चाक्रायण श्रुतिः छान्दोग्योपनिषत् जितन्तास्तोत्रम् तत्वनिर्णये म. ना. महा. उ. उ. माण्डू .उ. मुण्ड.उ. मैत्रा उ. " याज्ञ. स्पृ. रामा. महानारयणोपनिषत् महोपनिषत् माण्डूक्योपनिषत् माध्यन्दिनश्रुतिः मुण्डकोपनिषत् मैत्रायण्युपनिषत् याज्ञवल्क्यस्मृतिः रामायणम् रुद्रः लक्ष्मीतन्त्रे वर. स्तवः वरदराजस्तवः तन्त्रभागवते वामने तैत्ति . आ. तैत्ति. उ. तैत्ति सं. तैत्तिरीय आरण्यकम् वाराहे तैत्तिरीयोपनिषत् वररुचिः + विष्णु ध.पु. विष्णु. पु. विष्णुधर्मोत्तरपुराणम् विष्णुपुराणम् नारदीये वे . नि . विष्वक्सेनसंहिता वेदनिघण्टुः निरा . उ. 1 नृ. उ. ता.उ. } Ma पु. सू. प्रश्न. उ. बृह. उ. ་ तैत्तिरीयसंहिता दत्तः निरालम्बोपनिषत् निरुक्तम् नृसिंह उत्तरतापिन्युपनिषत् पञ्चतन्त्रे परमसंहिता पाञ्चरात्रे पाद्मपुराणम् पुरुषसूक्तम् प्रकाशिकायाम् प्रश्नोपनिषत् बृहदारण्यकोपनिषत् ब्रह्मतर्फे ब्रह्मवैवते शार्ग पद्ध..
श्वेता. उ. सुबा . उ. सुभा. सूर्य . उ.
- हला. को
- शब्दनिर्णये
- शार्त्रघरपद्धतिः शिशुपालवधम् श्वेताश्वतरोपनिषत् सुबालोपनिषत्
- सुभाषितरत्नभाण्डागारम् सूर्योपनिषत् स्कान्दे
- षाड्गुण्ये हरिवंशे
- हलायुधकोशः
- हेमचन्द्रः
- IX
- श्रीमद्भागवतमहापुराणदशमस्कन्धस्थानां
- एकषष्टितमारब्धानां नवतितमपर्यन्तानां अध्यायानां
- विषयानुक्रमणी-
- केषानिरुद्ध समागमः, अनिरुद्धस्य बन्धनं च
- श्रीकृष्णबाणासुर सङ्ग्रामः, तत्र माहेश्वरज्वरेण महेश्वरेण च कृता भगवत्स्तुतिः ।
- अध्याय
- विषयः
- संख्या
- ६१.
- श्रीकृष्ण सन्ततीनां वर्णनम्, अनिरुद्ध विवाहे रुक्मिणो वधश्च |
- ६.२.
- ६३.
- ६४.
- नृगस्योद्धारः ।
- ६५.
- ६६.
- ६७.
- ६८.
- ६८.
- ७०.
- ७१.
- ७२.
- ७३.
- ७४.
- बलभद्रस्य व्रजे गमनं, कालिन्दीकर्षणं च ।
- पौण्ड्रककाशिराजयोर्वधः, स्वप्रयुक्तेनाभिचाराग्निना सुदक्षिणस्य विनाशः, सुदर्शन तेजसा वारणाशीदहनं च ।
- रैवतके द्विविदवधः |
- साम्बविवाहः, बलरामेण हस्तिनापुरकर्षणं च ।
- देवर्षि नारदकर्तृकं भगवतो गृहचर्यादर्शनम् |
- श्रीकृष्णस्याह्निककृत्यवर्णनं युधिष्ठिरसन्देशमादाय नारदस्य जरासन्धकारानिबद्धनृपाणां सन्देशमादाय दूतस्य
- च आगमनम् ।
- उद्धवमन्त्रणया श्रीकृष्णस्य इन्द्रप्रस्थगमनम् ।
- राजसूयोपगमे पाण्डवानां दिग्विजयः, भीमेन जरासन्धवधश्च ।
- जरासन्धरुद्धानां राज्ञां कारागृहान्मोचनम् ।
- राजसूये भगवतोऽग्रपूजनं ततो रुष्टस्य दुर्वदतः शिशुपालस्य भगवत्कर्तृको वधश्च ।
- ७५. राजसूयान्तेऽवभृथस्नानमहोत्सवः, मयनिर्मितायां युधिष्ठिरसभायां दुर्योधनस्यावमाननं च ।
- ७६.
- शाल्वस्य यदुभिः सह युद्धम् ।
- ७७.
- भगवता सौभसहितस्य शाल्वस्य विनाशः ।
- ७८. दन्तवक्त्रविदूरथवधः, बलरामद्वारा सूतशिरश्छेदश्च ।७८.
- ८०.
- ८१.
- ८२.
- ८३.
- पल्वलवधः सूतहत्यामार्जनाय बलभद्रस्य तीर्थेषु भ्रमणं च ।
- सुदामोपाख्यानम् - पत्नीप्रेरणया सुदाम्नो भगवत्समीपे गमनं भगवत्कृतः तस्य सत्कारश्च ।
- सुदाम्नः स्वपुरीं प्रत्यागमनं तत्र भगवद्दत्तमैश्वर्यमुपलभ्य भगवद्वासल्यगुणगानम् ।
- कुरुक्षेत्रे सूर्योपरागपर्वणि यदुभिः सह कुरूणां नन्दादिगोपानां च समागमः |
- द्रौपदीं प्रति श्रीकृष्णपत्नीनां स्वस्वोद्वाहवृत्तान्तवर्णनम् ।
- ८४. ऋषिगणकृता भगवत्स्तुतिः वसुदेवयज्ञोत्सवः बन्धूनां प्रस्थापनादिकं च ।
- ८५.
- ८६.
- ८७.
- ८८.
- दर्द.
- १०.
- !
- वसुदेवमुखेन भगवत्तत्त्वप्रतिपादनं भगवता देवकीप्रार्थनया तदीयमृतपुत्राणामानयनं च ।
- सुभद्राहरणं, श्रीकृष्णस्य मिथिलागमनं तत्र बहुलाश्वश्रुतदेवयोः सद्मनि सकृदेव प्रवेशः ।
- वदस्तुतिः
- ;
- शिवाच्युतयोः स्वभाववैलक्षण्यं वटुरूपेण विष्णुना शम्भोर्वृकासुरभयाद्रक्षणं च ।
- भृगुकर्तृकं त्रिदेवपरीक्षणं तत्र विष्णोः श्रेष्ठ्यं पार्थेन सह महाकालपुरं गत्वा भगवता ब्राह्मणस्य मृतपुत्राणामानयनं च श्रीकृष्णलीलानां संक्षेपतोऽनुवर्णनं तन्महिषीणां तस्मिन्ननुरागाधिक्यं यदुवंशीयानामसंख्येयत्व प्रतिपादनं च
- XI
- श्रीमद्भागवतमहापुराणदशमस्कन्धस्थानां
- एकषष्टितमारब्धानां नवतितमपर्यन्तानां अध्यायानां अध्यायार्थसङ्ग्रहश्लोकाः
- एकषष्टितमे शौरः पुत्रपौत्रादि सन्ततिः । अनिरुद्धविवाहे च रुक्मिणो रामतो वधः || अष्टाधिकशतद्व्यष्टसहस्त्रस्त्रीसमुद्भवान् । कोटिशः पुत्रपौत्रादीन् हरिदरैरयोजयत् ॥ ६१ ॥
- द्विषष्टितमे प्रोक्तमनिरुद्धस्य रोधनम् । कन्यया रममाणस्य बाणेन बहुबाहुना ॥ ६२ ॥
- त्रियुक् षष्टितमे चाथ बाणयादवसङ्गरे । स्तुतिज्वरणेश्वरेण बाणबाहुभिदो हरेः || श्रीकृष्ण श्रीहरं जित्वा बाणबाहूनथाच्छिनत् । चतुर्बाहुं विमुञ्चेमं देवदेवदयानिधे || इति सम्प्रार्थितस्तेन रुद्रेण प्रीतमानसः । प्रह्लादाय वरो दत्तः पुरावध्योऽसुरो मया || चत्वारोऽस्य भुजाश्लिष्टा भविष्यत्यजरामरः । पार्षदोऽयं भवतु ते हरेत्युक्त्वा ससर्ज तम् || ६३ ॥
- चतुष्षष्टितमे कृष्णो नृगं शापादमोचयत् । ब्रह्मस्वहरिदोषोक्त्या राज्ञो दृप्तानशिक्षयत् ॥ विभूति भोगभाग्यादिमदोद्धतमनोरथान् । अन्वशासद्यदून् कृष्णः नृगोद्धारप्रसङ्गतः || ६४ ॥
- पञ्चषष्टितमे रामश्चक्रे गोकुलमागतः । रममाणस्तु गोपीभिः कालिन्द्याः कर्षणं मदात् || रामस्य चरितं चित्रं कालिन्द्याकर्षणादिं यत् । पौंड्रकान्तादि कृष्णस्य पृथगुक्तं ततः परम् ॥ ६५ ॥
- षड्युक् षष्टितमे काशीं गत्वाऽहन् पौण्ड्रकं हरिः । तन्मित्रं च ततो वृत्तं सुदक्षिणमथादिशत् || ६६ ||
- सप्तषष्टितमे रामो गिरौ रैवतके मदात् । स्वैरं युवतिभिः क्रीडन्नवधीविधं बलः || ६७ ||
- अष्टषष्टितमे साम्बे निबद्धे कौरवैर्युधि । तद्विमोक्षाय रामेण द्विजाह्वय विकर्षणम् || ६८ ॥
- एकोनसप्ततितमे गार्हस्थ्यं प्रतिमन्दिरम् | कृष्णस्य नारदो दृष्ट्वा विस्मितोऽगात्ततः स्तुवन् ॥ ६६ ॥
- ततस्तु सप्ततितमे कृष्णस्याह्निककर्मणि । दूतनारदयोः कार्ये मन्त्रि मन्त्र विचारणम् || जगन्मङ्गलचारित्रमाह्निकं जगदीशितुः । नारदेन क्वचित् किञ्चित् दृष्टमाह यथाक्रमम् ॥ ७० ॥
- अथैक सप्ततितमे ह्युद्धवस्य तु मन्त्रतः । इन्द्रप्रस्थं गते कृष्णे पार्थानां परमोत्सवः || राजसूयमिषं कृत्वा भीमदुर्योधनादिषु । कलिमुत्पाद्य तद्वारा भूभारमहरत्प्रभुः ॥ ७१ ॥
- ततो द्विसप्ततितमे राज्ञा कार्ये निवेदिते । दुर्जयं मागधं बुद्धा भीमेनाघातयद्धरिः || ७२ ||
- ततस्त्रिसप्ततितमे मोचयित्वा नृपान् हरिः । राजार्हभोगैस्स्वान्देशान् प्रस्थाप्य पुनराहरत् || अत्युन्नद्धजरासन्धवधात्तद्रुद्धभूपतीन् । विमोक्ष्य कृपया कृष्णो निजरूपमदर्शयत् || ७३ ॥
- चतुर्युक् सप्ततितमे राजसूयक्रियाद्विजैः । अग्रपूजाप्रसङ्गेन चैद्यघातादि वर्ण्यते ॥ राजसूयमुखे हत्वा जरासन्धं तदन्तरे । चैद्यं तदन्ते कुर्वन्तं बीजं कलिमिवावपत् ॥ ७४
- ॥
- पञ्चयुकसप्ततितमे यज्ञावभृथसम्भ्रमः | सुयोधनस्य चाक्षन्त्या मानभङ्गी दृशिक्रमात् ।। ७५ ।
- ततषट् सप्ततितमे वृष्णिसाल्व महामृथे । घुमा प्रहारेण रणात्प्रद्युम्न निर्गमः || सम्पाद्य धर्मराजस्य राजसूय महोदयम् । निहत्य सौभराजादीनथोपारमदच्युतः || ७६ ||
- सप्तयुक् सप्ततितमे नानामायाविचक्षणः । कृष्णेनागत्य साल्वस्तु हतस्सौभं च चूर्णितम् ||७७||
- ततोऽष्टसप्ततितमे दन्तवक्त विडूरथौ । हत्वा हरिः पुरे रेमे रामस्सूतं ततोऽवधीत् ॥ ७८ ॥
- ऊनाशीतितमे रामः पल्वलं द्विजतुष्टये । निहत्य तीर्थस्नानाद्यैस्सूतहत्यामपानुदत् ॥ ७६ ॥
- तथाऽशीतितमे कृष्णश्श्रीदामानं गृहागतम् | सम्पूज्यापृच्छदर्थेप्सुं गुरुवासकथां मुदा ॥ ८० ॥ एकाशीतितमे सख्युर्जग्ध्वा पृथुकतण्डुलान् | श्रियं निर्मितवानिन्द्रदुर्लभां तु तदाश्रमे ॥ ८१ ॥
- यशीतितम आगत्य कुरुक्षेत्रं रविग्रहे । वृष्टीन् दृष्ट्वा मुदा भूपाश्चक्रुः कृष्णकथा मिथः ॥ श्रीकाम सुहृदे कृष्णः प्रकल्प्येन्द्रपदं भुवि । नन्दादिसुहृदानन्द कुरुक्षेत्रं जगाम सः ॥ ८२ ॥
- व्यशीतितम एवं च स्त्रीणां कृष्णकथोत्सवे | द्रौपद्य कृष्णभार्याभिरुक्तास्स्वस्वकरग्रहाः || ८३ ॥
- चतुर्भिरधिकेऽशीतितमे मुनिसमागमे । वसुदेवमुखोत्साहवन्धुप्रस्थापनादिकम् ॥ ८४ ॥
- पञ्चाशीतितमे रामकृष्णौ सम्प्रार्थितौ स्तुतौ । पित्रे ज्ञानमथोमात्रे मृतान्पुत्रानयच्छताम् || नन्दयित्वा कुरुक्षेत्रे यात्रायां सुहृदो वहून् । तत्त्वज्ञानं ततः पित्रोरादिशन्मृतसूनुभिः || ८५ ॥
- ।
- षडशीतितमे दम्भात्सुभद्रामर्जुनोऽहरत् । गत्वा च मिथिला कृष्णो नृपविप्रावनन्दयत् ॥ पित्रोस्स्वज्ञानमादिश्य सुभद्रामर्जुनाय च । जगाम मिथिलां कृष्णस्सभक्तप्रियकृत्ततः ॥ ८६ ||
- सप्ताशीतितमे नारायणनारदवादतः । वेदैस्तुतिर्गुणालम्बा निर्गुणा च तथोच्यते ॥ ८७ ॥
- अष्टाशीतितमे विष्णुभक्तः कैवल्यमश्नुते । ततोऽर्वाग्देवभक्तस्तु विभूतिमिति वर्ण्यते ॥ ८८ ॥
- नवाशीतितमे देवः को महानिति संशये परीक्ष्यविष्णोरुत्कर्षं मुनिभ्योऽवर्णयद्भृगुः || मृतपुत्रं समादाय विप्रोऽरोदीद्धरेः पुरः । अर्जुनेन प्रतिज्ञातं विप्र पुत्रस्य रक्षणम् ॥ शिशावदर्शनं प्राप्ते फल्गुनेऽग्निसमीपगे । सार्जुनो हरिरानाय्य वैकुण्ठात्तत्सुतार्पणम् ॥ ८६ ॥
- चरमे तु पुनः प्रोक्ता कृष्णलीला समासतः ।
- यदुवंशप्रसूतानामानन्त्यं च सकारणम् ॥ ६० ॥
- XIII
- श्रीमद्भागवतपाठविधिः
- स्नातः शुचिर्भूत्वा प्राणा नायम्य त्रिराचम्य च मङ्गलपाठपूर्वकं भगवन्तं प्रणमेत् । तदनु सञ्चितै: षोडशोपचारै मनिसोपचारैर्वा व्यासं शुकं वासुदेवं श्रीमद्भागवतग्रन्थं च सादरं सविनयं सभक्तिभावं सम्पूजयेत् । तत: पाठारम्भात् प्राक् ‘ओं नमो भगवते वासुदेवाय’ इति द्वादशाक्षरमन्त्रम् ‘ओं क्लीं कृष्णाय गोविन्दाय गोपीजनवल्लभाय स्वाहा’ इति गोपालमन्त्रं वाऽष्टोत्तरशतवारं जपेत् । पश्चादेवं विनियुञ्जीत -
- विनियोगः
- ओं अस्य श्रीमद्भागवताख्यस्तोत्रमन्त्रस्य नारद ऋषिः, बृहती छन्दः, श्रीकृष्णः परमात्मा देवता, बह्म बीजम् भक्ति: शक्ति:, ज्ञानवैराग्ये कीलकम् मम श्रीमद्भगवत्प्रसादसिद्धयर्थं पाठे विनियोगः ।
- ऋष्यादिन्यासः
- 5
- ,
- ‘नारदर्षये नम: शिरसि। ‘बृहतीच्छन्दसे नमः ’ मुखे । ‘श्रीकृष्णपरमात्मदेवतायै नमः हृदि । ‘ब्रह्मबीजाय नमः’ गुह्ये | ‘भक्तिशक्तये नमः’ पादयोः | ‘ज्ञानवैराग्यकीलकाय नमः’ नाभौ । श्रीमद्भगवत्प्रसादसिद्ध्यर्थकपाठविनियोगाय नमः सर्वाङ्गि । द्वादशाक्षरमन्तेण हृदयाद्यङ्गन्यासं करन्यासं च कुर्यात् । अथवाऽधोऽङ्कितरीत्याऽङ्गन्यासकरन्यासौ विदध्यात् -
- अङ्गन्यासः
- ओं क्लां हृदयाय नमः | ओं क्लीं शिरसे स्वाहा । ओं लूँ शिखायै वषट् । ओं हैं कवचाय हुम् । ओं क्लों नेत्रत्रयाय वौषट् । ओं क्लः अस्त्राय फट् ।
- करन्यासः
- ओं क्लां अड्गुष्ठाभ्यां नमः । ओं क्लीं तर्जनीभ्यां नमः । ओं क्लं मध्यमाभ्यां नमः । ओं क् अनामिकाभ्यां नमः । ओं कों कनिष्ठिकाभ्यां नमः । ओं क्लः करतलकरपृष्ठाभ्यां नमः ।
- अथ ध्यानम्
- कस्तूरीतिलकं ललाटफलके वक्षःस्थले कौस्तुभं नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम् । सर्वाने हरिचन्दनं च कलयन् कण्ठे च मुक्तावलिं गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ अस्ति स्वस्तरुणीकराग्रविगलत्कल्पप्रसूनाप्लुतं वस्तु प्रस्तुतवेणुनादलहरीनिर्वाणनिर्व्याकुलम् । मस्तस्रस्तनिबद्धनीविविलसद्रोपीसहस्रावृतं हस्तन्यस्तनतापवर्ग मखिलोदारं किशोराकृति ॥
- इत्येवं ध्यात्वा पाठमारभेत ।
- श्रीमद्भागवतसप्ताहपारायणस्य दैनन्दिनविश्रामस्थलानि निम्नाङ्कितपद्येषु निरूपितानि
- मनुकर्दमसंवादपर्यन्तं प्रथमेऽहनि । भरताख्यानपर्यन्तं द्वितीयेऽहनि वाचयेत् ॥ तृतीये दिवसे कुर्यात् सप्तमस्कन्धपूरणम् । कृष्णाविर्भावपर्यन्तं चतुर्थे दिवसे वदेत् ॥ रुक्मिण्युद्वाहपर्यन्तं पञ्चमेऽहनि शस्यते । श्रीहंसाख्यानपर्यन्तं षष्ठेऽहनि वदेत्सुधीः ॥ सप्तमे तु दिने कुर्यात् पूर्ति भागवतस्य वै। एवं निर्विघ्नतासिद्धि र्विपर्यय इतोऽन्यथा ॥
- XIV-
- श्रीमद्भागवतमहापुराणम्
- ओं नमो भगवते वासुदेवाय
- दशमः स्कन्धः
- एकषष्टितमोऽध्यायः
- भगवतः पोडशसहस्त्र महिषीसम्मोहन वर्णनम् ( विजयध्वजरीत्या पट्सप्ततितमोऽध्यायः)
- श्रीशुक उवाच
- एकैकशस्ताः कृष्णस्य पुत्रान्दश दशावलाः । अजीजनन्ननवमान् पितुः सर्वात्मसम्पदा ॥ १ ॥
- गृहानपगं वीक्ष्य राजपुत्र्योऽच्युतं स्थितम् ।
- 1 2
- प्रेष्ठं न्यमंसत स्वं स्वं न तत्तत्वविदः स्त्रियः || २ ||
- चार्वव्जकोश वदनायत बाहुनेत्र सप्रेम हासरसवीक्षित वल्गुजल्यैः ।
- सम्मोहिता भगवतो न मनो विजेतुं स्वैर्विभ्रमैः समशकन्वनिता विभूम्नः || ३ ||
- 3
- स्मायावलोकलवदर्शित भावहारि भ्रूमण्डल प्रहित सौरतमन्त्रशौण्डैः ।
- पल्यस्तु षोडश सहस्त्र मनङ्गवाणै र्यस्येन्द्रियं विमथितुं करणैर्न शेकु :
- 11 8 11
- ★ इत्थं रमापतिमवाप्य पतिं स्त्रियस्ता ब्रह्मादयोऽपि न विदुः पदवीं यदीयाम् ।
- भेजुर्मुदाऽविरत मेधितयाऽनुराग हासावलोकनवसङ्गम लालसाद्यम् || ५ |
- ० या: स्वीप्सितं स्वभवनेष्वधिरूढमुचै र्लक्ष्म्येकधाम सरसप्लुतवीक्षणेन । ऐक्षन्सतामपि पतिञ्च सतीः कटाक्षैः स्थूणान्तरेण नवसङ्गम लज्जयैव ॥
- 1- - 1 M.Ma आत्मनोऽमंसतप्रेष्ठं : w. प्रेष्ठं न्यमंसतात्मानं 2. K. W. अत 3. K. W : स्मेराव
- ★ This verse is not found in M.Ma edns. O̟ This extra verse is found in M.Ma edns only.
- 110-61-6-10
- श्रीमद्भागवतम्
- ★ प्रत्युद्गमासन वरार्हण पादशीच ताम्वूल विश्रमण वीजन गन्धमाल्यैः ।
- केशप्रसारे शयनस्नपनोपहारैः दासीशता अपि विभोर्विदधुः स्म दास्यम् || ६ ||
- रामागृहे विहरतः पुरतः कराभ्यां बद्धेक्षणाः स्वदयितस्य मुदा हसन्त्यः | गौत्रान्तराण्यभिदधुर्न तु पूरुषस्य क्लेशावहान्यपि तदङ्गजभङ्गभीताः ||
- अष्टमहिषी पुत्र संख्या नामानुवर्णनम् तासां या दशपुत्राणां कृष्णस्त्रीणां पुरोदिताः । अष्टौ महिष्यस्तत्पुत्रान्प्रद्युम्नादीन् गृणामि ते ॥ ७ ॥ चारुदष्णः सुदष्णश्च चारूदहश्च वीर्यवान् । सुचारुश्चारुगुप्तश्च भद्रचारुस्तथापरः || ८ || 8 चारुचन्द्रो विचारुश्च चारुश्च दशमो हरेः । प्रद्युम्नप्रमुखा जाता रुक्मिण्यां नावमाः पितुः ॥ ९ ॥ भानुः सुभानुः स्वर्भानुः प्रभानुर्भानुमांस्तथा । चन्द्रभानुर्बृहद्भानु रतिभानु स्तथाऽष्टमः || १० ||
★ This verse is not found in M. Ma edns 1.K. T. W. 2. K. W. ‘हार्ये: This verse is not found in G.J.K.W. edns. 3. B. M. Ma गात्रा’ 4. B. M. Ma. ‘पि’ 5. M.Ma गृणन्ति तान् 6. MI.V. ‘व° 7. K.M.Ma. W. ‘द्रोऽति’ 8. K.M.Ma. W. ‘मान् 9. MI.V. °नू रवि ; K.W. नू रति श्रीध० प्रत्युद्गमेति । किन्तु प्रत्युद्गमादिभि र्विभोस्तस्य दास्यं नित्यं विदधुरिति । प्रौढभावेऽपि नवसङ्गमाद्यभिधानमगतसारत्वेनौत्सुक्येन च तथा प्रतीतेः । तेषामेव श्लोकानां प्रस्तावान्तरे पुनः पुनः आवृत्तिरिति सौन्दर्यात् ||६|| प्रासङ्गिकमुक्त्वा प्रस्तुतमाह तासामिति । दश दश पुत्रा यासां तासां मध्येऽष्टौ महिष्यो याः प्रागुक्तास्त त्पुत्रानिति ॥७-१०॥ व्याख्याraaविशिष्टम 10-61-11-15 वीर० किन्तु प्रत्युद्गमादिभिः विभोग्नस्य दास्यं विधुरिति प्रभावेऽपि नवमङ्गमाद्यभिधानमगत सारत्वे नौत्सुक्येन च तथा प्रतीतेः एतेषामेव श्लोकानां प्रस्तावान्तरे पुनः पुनरावृत्तिरपि सौन्दर्यात् || ६ || 3 प्रासङ्गिकमुक्त्वा प्रकृतमाह तासामिति । दश दश पुत्रा यासां तासां कृष्णस्य स्त्रीणां मध्य या अष्टो रुक्मिण्यादयः पूर्वं कथितास्तासां पुत्रान् प्रद्युम्नादीन् तुभ्यं कथयामि ॥ ७ ॥ चारुदेष्ण इति । प्रद्युम्नः प्रमुख आढिर्येषा मिति तद्गुणसंविज्ञानवहुव्रीहिः । तं दश पितुर्हररनवमा स्तुल्या रुक्मिण्याः पुत्रा इति शेषः । प्रद्युम्नव्यतिरिक्तान् नवपुत्रान्निर्दिशति चारुदेष्ण इति । वीर्यवानिति चामदेह विशेषणम् ||८, ९ ।। अथ सत्यभामासुतानाह - भानुरिति । भान्वादयो दश सत्यभामायारसुता इत्यन्वयः || १० || विज० सुरतादन्यत्र काले तासां लीला विशेषमाह - रामा इति । रामाः स्त्रियः गृहे विहरतः स्वदयितस्य कराभ्यां पुरतो बह्वेक्षणाः मुदा रोमाञ्चहेतुहर्षेण हसन्त्यः साट्टहास ( कुर्वन्त्यः) निजपूरुपस्य निजभर्तुः क्लेशावहानि क्लेशाकराण्यपि गात्रान्तराणि विषयेभ्यः स्पर्शयोग्येभ्यो गात्रेभ्येऽन्यत् गात्राणि अपिदधुः वस्त्रादिना पिहितानि चक्रुरित्यन्वयः । कीदृश्यः ? तस्याङ्गजस्याऽश्लेषलक्षणकामस्य भङ्गे, भीता अपीति || ६ || इदानीं तासां पृथक् पृथक् पुत्रान्वक्तु मुपक्रमते तासामिति । दश दश पुत्रा यासां ताः दशपुत्राः तासां तासां कृष्णस्त्रीणां मध्ये याः पुरोदिताः पूर्वोक्ताः अष्टौ महिष्यः तासां तान्पुत्रान् प्रद्युम्नादीन् गृणन्ति तत्रत्या इति शेषः || ७ || प्रद्युम्नादन्ये किं नामान इति तत्राह चारुदेष्ण इत्यादिना ॥ ८९ ॥ 1- एवं क्रमेण सत्यभामादि सुताननुक्रामति भानुरित्यादिना । एकः शत्रुः चन्द्रस्य स्वर्भानू राहुरिव अपरः लोकस्य भानुः सूर्य इव स्वः स्वर्गपुरे स्थितः || १० ॥ 1–1 B.M. Omit श्रीभानुः प्रतिभानुश्च सत्यभामात्मजा दश । साम्ब: सुमित्रः पुरुजिच्छतजिच्च सहस्रजित् ॥ ११ ॥ 5 10-61-11-15 श्रीमद्भागवतम् विजयश्चिन्नकेतुश्च वसुमान् द्रविणः क्रतुः । जाम्बवत्याः सुता ह्येते साम्बाद्याः पितृसन्निभाः || १२ | भानुश्चन्द्रोऽश्वसेनश्च चित्रगुर्वेगवान्वृषः । 5 आमः शङ्कुर्वसुः श्रीमान् कुन्तिर्नाग्नजितेः सुताः || १३ || 6 श्रुतिः कविर्वृषो वीरः सुवाहुर्भद्र एकलः । 7 शान्तिर्दर्श: पूर्णमासः कालिन्द्याः सोमकोऽवरः || १४ ॥ 8 प्रघोषो गात्रवान्सिंहो वलः प्रबल ऊर्ध्वगः । मायाः सुता महाशक्तिः सह ओजोऽपराजितः ॥ १५ ॥ 1.MI.V कीर्ति 2. B.G.J. °ड 3. B.G.J.M.Ma MI.V सम्मता: 4. B.G.J वीर° 5. K. W. धृति ; M.Ma. MI.V कृति 6. B.G.J. M. Ma.MI.V श्रुत: 7. M.Ma स्य: 8. K.W. प्रजङ्घो 9. M. Ma सिद्धी 10. B.G.J. M. Ma पुत्रा 11. MI.v. ‘हस्तेजोऽ° । श्रीध० भानुरिति । श्रीमानिति वसोः कुन्तेर्वा विशेषणम् ।। ११-१३ ।। श्रुत इति । भद्रो नाम एकल एकः । सोमकोऽवरः कनीयान् । एते कालिन्द्याः सुता इति ॥ १४ प्रघोष इति । माझ्या लक्ष्मणायाः || १५ ॥ बीर जाम्बवतीसुतानाह साम्ब इति । एते साम्बादयः पितृतुल्याः जाम्बवत्यास्सुताः । नाग्नजितीसुतानाह भानुरिति । श्रीमानिति वसोः धृतेर्वा विशेषणम् ॥ ११-१३।। कालिन्द्यास्सुतानाह श्रुतिरिति । भद्रस्यैव एकल इति नामान्तरं सोमकोऽवरः तेषां सर्वेषां कनीयान् एते दश कालिन्द्यास्सुता इति शेषः || १४ || } अथ लक्ष्मणायास्सुतानांह-प्रजङ्घ इति । माद्र्याः लक्ष्मणायाः सुताः प्रजङ्घादय इत्यन्वयः || १५ || विज० नाग्नजिते : नग्नजित्पुत्र्याः नीलायाः ।। ११-१३ ॥ वृषविशेषणां वीर इति । अपरः सोमकोऽपि कालिन्द्यास्सुतः || १४ || मान्याः लक्ष्मणायाः ||१५ 1. व्याख्यानत्रावशिष्टम 2- 2 वृको हर्षोऽनिलो गृध्रो वर्धनोन्नाद एव च । 3 4 महांशः पवनो वह्निर्मित्रविन्दात्मजाः क्षुधिः || १६ || सङ्ग्रामजित्सेनः शूरः प्रहरणोऽरिजित् । 5 जयः सुभद्रा भद्राया वाम आयुश्च सत्यकः || १७ | 6 दीतिमांस्ताम्रपत्राद्या रोहिण्यास्ततया हरेः । प्रद्युम्नाच्चानिरुद्धो भूडुक्मवत्यां महाबलः || १८ || पत्र्यां तु रुक्मिणो राजन्नान्मा भोजकटे पुरे । एतषां पुत्रपौत्राश्च बभूवुः कोटिशो नृप । मातरः कृष्णजातानां सहस्राणि च पोडश ॥ १९ ॥ 10-61-16-20 राजावाच कथं रुक्म्यरिपुत्राय प्रादाद्दुहितरं युधि । कृष्णेन परिभूतस्तं हन्तुं रन्ध्रं प्रतीक्षते । एतदाख्याहि मे ब्रह्मन् द्विपोर्वैवाहिकं मिथः || २० 1 - - 1 K.MI.v.Wवृर्को ह्यर्कोऽनिलो गृध्रो : M. Ma वृकोऽर्हकोऽनिलो नीलो 2–2K.M. Ma. W बहनोऽन्नाद एव च ; MI.v. बन्नो नाथ एव च । 3. G.J.K.M.Ma.MI.V.W. महाश: 4. G.J.MI.V. पा° 5. MI.V. यज्ञः । 6. B.G.J. ‘तप्ता 7. B.G.J. MI.V. विइन् । श्रीध० वृक इति । क्षुधिश्च दशमः । एते मित्रविन्दात्मजाः || १६ || सङ्ग्रामजिदिति । सङ्ग्रामजित्प्रमुखाः सत्यकान्ता भद्रायाः सुताः । शैब्याऽपिनाम सैव || १७ || दीप्तिमानिति । रोहिण्याः सुतानामुक्तिरन्यासामुपलक्षणार्थम् || १८ || पुत्रामिति । एतेषामपि अन्येषामपि श्रीकृष्णपुत्राणां शतसंख्यस्त्रीषु पुत्राः पौत्राश्च कोटिशो बभूवुः । तत्र हेतुत्वेन श्रीकृष्णपतीनां बाहुल्यमनुस्मारयति । मातरः कृष्णजातानामिति । चशब्देनाधिकाश्चेत्युक्तम् ||१८ ॥ 7 10-61-21-25 श्रीमद्भागवतम् कथमिति । यः कृष्णं हन्तुं रन्ध्रं प्रतीक्षते स कथं प्रादादिति । वैवाहिकं विवाहनिमित्तम् || २० || वीro मित्रविन्दायास्सुतानाह - वृक इति । क्षुधिः दशमः एते मित्रविन्दात्मजाः ।। १६ ।। अथ भद्रायास्सुतानाह - सङ्ग्रामजिदिति । भद्राया इत्यस्याः । सुता इति शेषः । एवमन्यासामपि षोडशसहस्र पत्नीनां दश दश पुत्राः तथैव || १७ || रोहिण्यास्सुतानामुक्तिरन्यासामपि सुतप्रदर्शनार्थम् - दीप्तिमानिति । हरेराश्रितार्तिहरस्य बलभद्रस्य (?) रोहिण्याश्च जाताः पुत्राः इत्यर्थः । अथ विवक्षिष्यमाण कथाविषयक पिपृच्छिषामुत्पादयन् भगवतः पौत्रादीनाह - प्रद्युम्नादिति द्वाभ्याम् ||१८|| हे राजन् ! नाम्ना भोजकटमिति प्रसिध्दे पुरे वसत इति शेषः । तस्य रुक्मिणः पुत्र्यां रुक्मवत्याख्यायां भार्यायां प्रद्युम्नादनिरुध्दो बभूव । एतेषां प्रद्युम्नव्यतिरिक्तानां कृष्णपुत्राणामपि पुत्राः पौत्राश्च कोटिशो बभूवुः, तत्र हेतुत्वेन श्रीकृष्णपत्नीनां बाहुल्यमनुस्मारयति मातर इति । कृष्णजातानां मातरः षोडशसहस्राणि चशब्दात् ततोऽप्याधिक्यं सूच्यते || १९|| रुक्मिणः पुत्र्यामित्युक्तम्, तत्र पृच्छति राजा कथमिति । अरेः कृष्णस्य पुत्राय प्रद्युम्नाय कथं दुहितरं ददौ, किञ्च स हि रुक्मी युद्धे कृष्णेन परिभूतोऽवमानितः तं कृष्णं हन्तुं रन्ध्रमन्तरं प्रतीक्षते स कथं प्रादादिति भावः । हे विद्वन् ! द्विषोः कृष्णरुक्मिणोः मिथो यद्वैवाहिकं विवाहनिमित्त मेतन्मह्यमाख्याहि || २० | ,
- K. omits पुत्राय विज० रोहिण्याः भद्रायाः || १६-१८ ॥ भोजकटे पुरे स्थितस्य रुक्मिणः पुत्र्याम् । एतेषां मातरः कृष्णभार्याणां षोडशसहस्राणि || १९|| अरे कृष्णस्य पुत्राय प्रद्युम्नाय तं कृष्णं रन्ध्रमवसरम् । द्विषोः शत्रुभूतयोः वैवाहिकी विवाहसम्बन्धिनीम् ||२०|| अनागतमतीतं च वर्तमानमतीन्द्रियम् ।. विप्रकृष्टं व्यवहितं सम्यक् पश्यन्ति योगिनः ॥ २१ ॥व्याख्यायविशिष्टम श्रीशुक उवाच
- वृतस्वयंवरे सांक्षादोऽयुतस्तया । राज्ञः समेतान्निर्जित्य जहारैकरथो युधि * ॥ २२ ॥ यद्यप्यनुस्मरन्वैरं रुक्मी कृष्णावमानितः । व्यतरद्भागिनेयाय सुतां कुर्वन्स्वसुः प्रियम् ॥ २३ ॥ ★ तदेवानुस्मरन्वैरं रुक्मी कृष्णावमानितः । तोपयामास तपसा श्रीशैलनिलयं हरम् ||1|| तपसाऽऽराधितो रुद्रो रुक्मिणं वरदर्षभः । वरेण च्छन्दयामास स च वव्रे दृढं धनुः || 2 || अजेयं शत्रुसङ्घानामच्छेद्यं त्रिदशैरपि । तथेति कार्मुकं दत्वा वाक्यं चोवाच शङ्करः || 3 || यदा विरुध्यसे विष्णौ तदेतत्कार्मुकं नृप । हित्वा तदा त्वां मामेव प्रतिपत्स्यति नान्यथा || 4 || 1 इत्युक्त्वा कार्मुकं दत्वा शङ्करो न व्यदृश्यत । सोपि लब्धवरो राजा प्राप्य भोजकटं पुरम् ||5|| तेन चापेन सकलान्नृपान्प्रख्यात पौरुषान् । वशे चकार सङ्ग्रामे रुक्मी कृष्णमृते नृप ॥ 6 ॥ विरोद्धुं वासुदेवेन रुक्मी नैवाकरोन्मनः । धनुर्लोभान्महाराज न मैत्रीमप्यकल्मषाम् || 7 || यद्यप्यनुस्मरन्वैरं गिरिशस्य स्मरन्वचः ॥ 8 ॥ अनिरुद्ध रुक्मवत्यां तस्यां जज्ञे महारथः || 9 || जहार यं चित्रलेखा बाणपुत्र्या प्रचोदिता | सहस्रबाहुर्बाणश्च यत्कृते द्विभुजोऽभवत् || 10 || 9 10-61-21-25 10-61-21-25 श्रीमद्भागवतम् रुक्मिण्यास्तनयां राजन्कृतवर्मसुतो बली । उपयेमे विशालाक्षः कन्यां चारुमतीं किल । । २४ । । अनिरुद्ध विवाहे बलरामकृत रुक्मिवध कथारम्भः :- दौहित्रायानिरुद्धाय पौत्री रुक्म्यददाद्धरेः । रोचनां वध्दवैरोऽपि स्वसुः प्रियचिकीर्षया । जानन्नधर्म’ तद्योगं स्नेहपाशानुबन्धनः ।। २५ ।।
- अयं श्लोकः विजयध्वजीय पाठानुसारेण ३० तम श्लोकत्वेन दृश्यते । ★ ‘तदेवानुस्मरन्वैर’ इत्यारभ्य ‘यत्कृतं द्विभुजोऽभवत्’ पर्यन्तं दश श्लोकाः विजयध्वजपा दृश्यन्ते । अन्येषु प्रकाशेपु नास्ति । 1. B.G.J.K.MI.V.W. तद्यनं श्रीध० रुक्मिणोऽभिप्रायं कथं जानीम इति चेदत आह- अनागतमिति । अतीन्द्रियमस्मदादीन्द्रियागोचरम् । विप्रकृष्टं दूरस्थम् । व्यवहितं कुड्याद्यन्तरितम् || २१ || वृत इति । तत्रोत्तरम् - स्वयंवरे रुक्मवत्या वृतस्सन् राज्ञो निर्जित्य जहारेति || २२ || यद्यपीति । यद्यपि श्रीकृष्णावमानितस्तथापि वैर मनुस्मरन्नपि व्यतरत्प्रादात् अन्वमोदतेत्यर्थः || २३ || सर्वासामपि एकैका कन्या तत्सर्वविवाहोपलक्षणार्थं ज्येष्ठकन्याविवाहमाह - रुक्मिण्या इति ॥ २४ ॥ दौहित्रायेति । यौनं विवाहः । तद्यौनमधर्मं जानन्निति । “द्विषदन्नं न भोक्तव्यं द्विषन्तं नैव भोजयेत्” (भार 5-409 1PR14PPP 4-2162 PR) इति लोक विरोधात् । “अस्वर्ग्यं लोकविद्विष्टं धर्ममप्याचरेन्न तु” इति निषेधाच्चेत्यर्थः ॥ २५ ॥ 1 - - 1 MI.V इत्यादि श्लोक विचारात् ॥ वीर० न जानामीति मा वोच इत्याह- अनागतमिति । अतीन्द्रियमस्मदादीन्द्रियागोचरं विप्रकृष्टं दूरस्थं व्यवहितमीषदन्तरितं चेत्येतत्सर्वं योगिनो भवन्तः सम्यक् यथावत्पश्यन्ति साक्षात्कुर्वन्ति अतो जानास्येवेति भावः । । २१ । । एतदेव स्पष्टयितुं तावत्स्वयंवरे तद्दुहिता प्रद्युम्नेन हतेत्याह - वृत इति । एक एव रथो यस्य सः असहायः प्रद्युम्नः स्वयंवरे तथा रुक्मवत्या वृतः, स्वयं च तस्यामनुरागयुक्तः समेतान् युयुत्सया प्राप्तान् राज्ञो नृपान् युद्धे निर्जित्य तां जहार || २२ || 10 व्याख्यानववविशिष्टम् 10-61-21-25 } इत्थमापृष्टः प्राह श्रीशुकः यद्यपीति । यद्यपि रुक्मी कृष्णेनावमानितः तथापि वैरमनुस्मरन्नपि स्वसुः रुक्मिण्याः प्रियं कुर्वन् “लक्षणहेत्वोः " ( अष्ट 3-2-126 ) इति शत्रादेशः कर्तुमित्यर्थः । व्यतरत् ददौ अन्वमोदतेति भावः । न त्वाहूय कन्यां ददौ, अपि तु स्वयंवरे प्रद्युम्नेन हृतामन्त्रमोदतेत्युत्तरमभिप्रेतम् || २३ || रुक्मितनयाप्रमङ्गात् किं भगवतोऽपि दुहितरम्सन्ति ? यदि सन्ति तर्हि कस्यां कस्यां भार्यायां कति कति कन्या अजीजनदिति राजो बुभुत्सां शमयन्नाह रुक्मिण्या इति । तनयामित्येक वचनेनान्यासामप्येकैकैव कन्येति दर्शितम्, चारुमतीं नाम कन्यां कृतवर्मणः सुतः उपयेमे || २४ || न केवलं रुक्मी प्रद्युम्नगृहीतां स्वसुता मेवान्वमोदत अपि तु प्रद्युम्नसुतायानिरुध्दाय स्वदौहित्राय स्वपौत्रीमपि भगिनीप्रियचिकीर्षया ददावित्याह दौहित्रायेति । हरेरिति तस्य पौत्रायेति शेषः । रोचनां नाम पौत्रीं ददावित्यर्थः । न केवलं बद्धवैरोऽप्येव अपि तु तद्यौनमधर्म्यं जानन्नपि युमिश्रणे, योनिर्मिश्रणं वैवाहिकसम्बन्धः, तत्प्रयुक्तं भोजनप्रतिभोजनादिकं तदधर्म्यम् अस्वर्ग्यं लोकविरुद्धं जानन्नित्यर्थः । “द्विषदन्नं न भोक्तव्यं द्विषन्तं नैव भोजयेत्” (भारतं 5-409-1 Pr 14 App 4-2162) Pr इति शास्त्रादिति भावः । एवम्भूतोऽप्यददात्, तत्र हेतुं वदन् विशिनष्टि - स्नेहपाशेन स्वसरि यः स्नेह एव पाशस्तेनानुबध्यत इति तथा, अत एव तस्याः प्रियं कर्तुमिच्छया ददावित्यर्थः ॥ २५ ॥ 1.B मुनिः विज० अतीतकथा नेदानीं वक्तुं शक्येति नेत्याह- अनागतमिति । विप्रकृष्टं दूरस्थं व्यवहितं मूर्तद्रव्यान्तरितम् ॥ २१ ॥ अनङ्गश्चेत् किमवलोक्य वृत इत्यत उक्तम् अयुत इति || २२ || अर्धाङ्गीकारेण परिहरति-यद्यपीति । व्यतरत् दत्तवान् । भागिनेयाय सहोदर्याः पुत्रायेति सूचितम्, प्रियम् इष्टं, स्पष्टं तदेव आष्टे कुर्वन्निति । इदं दाने कारणम् || २३ || ननु ततः परं वैरं मुक्तवान् किं न ततोऽधिकमभूत् कथमत्राह - तदेवेति । श्रीशैलनिलयं श्रीपर्वतवासिनं मल्लिकार्जुन नामानमित्यर्थः || 1 || छन्दयामास अभीष्टं दत्तवान् । “वशाभिप्राययोश्छन्दः” वैज ‘को’ 6-1-24 इति ॥ 2 ॥ शत्रुसङ्घानां मनसेति शेषः । अजेयाच्छेद्यत्वे तथाssस्तामित्युक्त्वा तस्य कृष्णभक्तिं दर्शयितुं वक्ति वाक्यं चेति || 3-6 11 SMA 11 10-61-26-30 श्रीमद्भागवतम् तर्हि बन्धुमैत्री निर्दुष्टात्माऽकार्षीत् किं नेत्याह- मैत्रीमिति । अपि तु बन्धु कृत्याकरणेन कल्मष मकरोत् । 17 मैत्र्यकरणे विरोधाकारणे च निमित्तमाह यदीति ॥ 8,9 ॥ यमनिरुद्धम् || 10 | कृतवर्मणः सुतः पुत्रः || २५ || रुक्मी स्वदौहित्राय हरेः पौत्राय अनिरुद्धाय इति शेषः स्वपौत्रीमदात् ॥ २६ ॥ ★This is taken as 30th sloka commentary in M. Ma. Mb Editions Commentaries for extra verses. तस्मिन्नभ्युदये राजन् रुक्मिणी रामकेशवैौ । परं भोजकटं जग्मुः प्रद्युम्नाद्यास्तथाऽपरै ॥ २६ ॥ तस्मिन्निर्वृत्त उद्वाहे कालिङ्गप्रमुखा नृपाः । दृप्तास्ते रुक्मिणं प्रोचुर्बलमक्षै विनिर्जय || २७ || 2 अनक्षज्ञो ह्ययं राजन्नपि तद्व्यसनं महत् । इत्युक्तो बलमाहूय तेनाक्षै रुक्म्यदीव्यत ॥ २८ ॥ शतं सहस्रमयुतं रामस्तत्राददे पणम् । तं तु रुक्म्यजयत्तत्र कालिङ्ग: प्राहसद्बलम् || दन्तान्संदर्शयन्नुच्चैर्नामृष्यत्तद्धलायुधः ॥ २९ ॥ ततो लक्षं रुक्म्यगृह्यादग्लहं तत्राजयद्वलः || जितवानहमित्याह रुक्मी कैतवमाश्रितः ॥ ३० ॥ 1- -1.B.G.J. M. Ma, MI. v. साम्बप्रद्युम्नकादय: | Ma ‘सनी महान् श्रीध० लोकविरुद्धाचरणफलं वक्तुमाह- तस्मिन्निति || २६, २७ अनक्षज्ञ इति । अदीव्यत् क्रीडितवान् ॥ २८, २६ ॥ 12 व्याख्यानत्रयविशिष्टम् तत इति । निष्काणां लक्षं ग्लहं पणं कृतवान् | कैतवं कपटम् || ३० ॥ 10-61-31-35 वीर० लोकविरुद्धाचरणफलं वक्तुमाह तस्मिन्निति । तस्मिन्नभ्युदये अनिरुद्धविवाहोत्सवरूप निमित्तं ||२६||
तस्मिन्नति । तस्मिन्नुट्टा निर्वृत्ते जाते सति ये कलिङ्गप्रमुखास्ते राजानः रुक्मिणं प्रोचुः किमिति ? बलं वलभद्रम् अक्षैः देवनाक्षैः तद्वयापरैः द्यूतैरिति यावत्, हे राजन् ! रुक्मिन्! अर्थ बलरामः अनक्षज्ञः, द्यूतानभिज्ञः, अपि तथापि तद्व्यसनं द्यूतव्यसनं महदस्य वर्तत इति ॥ २७ ॥ इत्थमुक्तो रुक्मी वलभद्रमाहूय तेन सह अक्षैः अदीव्यत क्रीडितवान् ||२८|| शतमिति । निष्काणामित्यादिः । तत्र द्यूते रामः तावन्निष्काणां शतं ततः सहस्रं ततोऽयुतं च पणं जित्वा स्वीकृतवान् । पुनस्तं राममपि रुक्मी जितवान् । तदा वलं रामं रामः तद्धसनं नाः मृष्यत् न सेहे ॥ २९ ॥ दन्तान् सन्दर्शयन् प्राहसत् अपहसितवान्, ततो रुक्मी लक्षं ग्लहं पणमाददे, तं च बल: अजयत् कैतवं वञ्चनमाश्रितो रुक्मी अहं जितवानित्याह || ३० || 1–1B Omits विज० तस्मिन्नभ्युदये अनिरुद्धविषये विवाहे प्रवृत्ते सति || २६, २७ ॥ बलं बलभद्रं तद्व्यसनी द्यूतक्रियापरः || २८ || पराजये पण ग्लहम् । कलिङ्गः दन्तवक्त्रः || २९ || त्वां जितवान् तानशिक्षत । अग्रे इति भावः || ३० ॥ मयुना क्षुभितः श्रीमान्समुद्र इव पर्वणि । 2 जात्यारुणाक्षोऽतिरुषा न्यर्बुदं ग्लहमाददे || ३१ || तं चापि जितवान्रामो धर्मेण च्छलमाश्रितः 1 रुक्मी जितं मयाऽत्रेमे वदन्तु प्राश्निका इति ॥ ३२ ॥ ★ तथेत्याह कलिङ्गोपि दन्तान्सन्दर्श्य सीरिणः । ततः कोपपरीतात्मा तूष्णीमासीद्धलायुधः ॥ अथाब्रवीन्नभोवाणी बलेनैव जितो ग्लहः । धर्मतो वचनेनैव रुक्मी वदति वै मृषा ॥ ३३ ॥ 4 1310-61-31-35 श्रीमद्भागवतम् तामनादृत्य वैदर्भी दुष्टराजन्यचोदितः । सङ्कर्षणं परिहसन्वभाषे कालचोदितः || ३४ || नैवाक्षकोविदा यूयं गोपाला वनगोचराः । अक्षैर्दीव्यन्ति राजानो बाणैश्च न भवादृशाः ॥ ३५ ॥ 1 K. W. जाता 2. K. W. पूर्ववत् 3. K. W. °न्ति ★ This extra verse is found in B. M. Ma editions only. 4. B. G. J. M. Ma. MI.V तदाऽ° 5. K. W. वञ्चनेनैवं श्रीध० मन्युनेति । न्यर्बुदं दशकोटी: ग्लहं पणं क्षुभितो राम आददे || ३१ ॥ तमिति । छलमाश्रितो रुक्मी मया जितमित्याह || ३२-३५ || बीर० मन्युनेति । यथा पर्वणि समुद्रः तन्मन्युना क्षुभितोऽत एव जाते अरुणे अक्षिणी यस्य तथाभूतो रामः रुषा पूर्ववल्लक्षं ग्लहमाददे || ३१ || तं रुक्मिणं च धर्मेणैव अजयच्च रुक्मी तु छलमाश्रितः मया जितम् । अत्रास्मिन्विषये प्राश्निकाः प्रष्टव्याः कालिङ्गादयो वदन्ति, मया जितमित्येव वदन्ति, अतस्ते प्रष्टव्या इत्याहेत्यर्थः || ३२ ।। अथेति । धर्मतो बलेन रामेणैव ग्लहो जितः, रुक्मी तु वञ्चनेनैवं वदति, अतः तदुक्तिः मृषेत्यशरीरवाणी प्राहेत्यर्थः || ३३ || तां नभोवाणी मनादृत्य दुष्टराजन्यैः कालिङ्गादिभिश्चोदितो वैदर्भः रुक्मी कालचोदितोऽत एव परिहसन् बभाषे || ३४ || भाषणमेवाह - नैवेति । नाक्षकोविदा न द्यूतकुशलाः, तत्र हेतुं वदन् विशिनष्टि - गोपाला वनगोचराश्चेति । राजान एवाक्षैर्बाणैश्च दीव्यन्ति, न तु भवादृशाः पशुपालकाः || ३५ ||
- K. omits प्रष्टव्याः विज० अर्बुदं दशकोटिधनम् || ३१, ३२ || आकाशसरस्वती किमाहेति तत्राह बलेनेति ॥ ३३ ॥ 14 तामाकाशवाणीम् || ३४. ३५ ॥ व्याख्यानत्रयविशिष्टम 10-61-36-40 रुक्मिणैवमधिक्षिप्तो राजभिश्चापहासितः । 3- क्रुद्धस्त्वष्टपदेनेने जघ्ने तं नृम्णसंसदि || ३६ || कलिङ्गराजं तरसा गृहीत्वा दशमे पदे । दन्तानपातयत्क्रुद्धो योऽह सद्विवृतैर्द्विजैः || ३७ || अन्ये निर्भिन्नवाहूरु शिरसो रुधिरोक्षिताः । राजानो दुदुवुर्भीता बलेन परिघार्दिताः ||३८|| 5 निहते रुक्मिणि श्याले नाब्रवीत्साध्वसाधु वा । रुक्मिणीबलयो राजन्स्नेहभङ्गभयाद्धरिः ||३९|| 7 8 ततोऽनिरुद्धं सह सूर्यया वरं रथं समारोप्य ययुः कुशस्थलीम् 9 रामादयो भोजकटाद्दशार्हाः सिद्धाखिलार्था मधुसूदनाश्रयाः ||४० इति श्रीमदागवते महापुराणे श्रीवैयासिक्यां अष्टादशसाहस्त्रयां श्रीहयग्रीव बह्मविद्यायां पारमहंस्यां संहितायां दशमस्कन्धे एकषष्टितमोऽध्यायः || ६१ ||
- B.G.J.M.Ma श्चो° 2–2B.G.J.K.V.W. क्रुद्धः परिधमुद्यम्य 3- - 3M Ma जघानोद्दाह पर्वणि ; K. W. जघ्ने तं नृपसंसदि 4. M. Ma ‘हो’ 5. K. W. स्याले 6. K. W. रे: 7: M. Ma अथो 8. M. Ma भार्यया 9. K.M. Ma. W. ‘ईका श्रीध० रुक्मिणेति। नृम्णसंसदि । मंग्ङलसभायाम् || ३६, ३६ ॥ तत इति । सूर्यया नवोढया । सिद्धा अखिला अर्था अभ्युदयशत्रुवधादयो येषां ते ॥ ५० ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तरार्धे श्रीधरस्वामिविरचितायां भावार्थदीपिकायां व्याख्यायां एकषष्टितमोऽध्यायः ॥ ६१ ॥
- MI. v शोभन 15 10-61-36-40 श्रीमद्भागवतम् वीर० रुक्मिणेति । रुक्मिणैवमधिक्षिप्तो रामः हे नृप । संसदि सभायां नृपाणां संसदि वा तं जघ्ने || ३६ || कलिङ्गराजं तु तरसा प्रसह्य दशमे पदे पादविन्यासे गृहीत्वा क्रुद्धस्सन् दन्तान् अपातयत् भग्नानकरोदित्यर्थः । तत्र हेतुं वदन् विशिनष्टि यः कलिङ्गः विवृतैः प्रकाशितै: द्विजैः दन्तैः अहसत्; ततो दन्तानेवापातयदित्यर्थः || ३७ || अन्ये तु राजानः बलेन कर्त्रा परिघेण साधनेनार्दिताः ताडिताः अत एव निर्भिन्नानि बाह्वादीनि येषां ते अत एव रुधिरेणक्षिताः सिक्ताः भीताश्च दुद्रुवुः पलायितवन्तः || ३८ || निहत इति । हरेः कृष्णस्य स्याले रुक्मिणि निहते सति साध्वसाध्विति वा नाब्रवीत् कुतः ? बलयोः (?) रामकृष्णयोर्विषये यः स्नेहस्तस्य भङ्गभयात् बलयोरित्यत्र द्विवचन बलेन कृष्णपरिग्रहः । हरिरिति प्रथमान्त पाठे स्याले रुक्मिणि निहते सति हरिः भगवान् रुक्मिणीबलयोः रुक्मिणी बलरामयोः स्नेहभङ्ग भयात् साध्वसाधु वा नाब्रवीदित्यर्थः || ३९ ॥ 2 तत इति। ततो रामादयो दशार्हकाः सूर्यया नवोढया सह अनिरुद्धं श्रेष्ठं रथम् आरोप्य आरोहयित्वेत्यर्थः । मधुसूदन आश्रयो योषां ते, अत एव सिद्धाः सकलाः अर्थाः प्रयोजनानि येषां ते । कुशस्थलीं द्वारकां प्रति येयुः जग्मुः ||४०|| इति श्रीमद्भागवते दशमस्कन्थे उत्तरार्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां 1 - - 1 K.T.W. आरोह्येत्यर्थः । 2. K. T. W. Omit ययुः व्याख्यायां एकषष्टितमोऽध्यायः || ६१ || विज० अष्टपदेन अक्षफलकेन ।। ३६-३८ । हरेः श्याले रुक्मिणि निहते सति || ३९ ॥ भार्यया सह अनिरुद्धं वरं रथमारोप्य रामादयो दशार्हकाः सिद्धाखिलार्थाः सम्पन्नसमस्ताभीष्टाः । तत्र हेतु: मधुसूदनेति ॥ ४० ॥ इति श्रीमद्भागवते महापुराणे पारमहस्यां संहितायां श्रीविजयध्वजतीर्थ विरचितायां पदरत्नावल्यां टीकायां दशमस्कन्धे उत्तरार्धे एकषष्टितमोऽध्यायः ॥ ६१ ॥ (विजयध्वजरीत्या षट्सप्ततितमोऽध्यायः । ) 16 द्विषष्टितमोऽध्यायः (अध्यायेऽस्मिन् विजयध्वजीयव्याख्या नास्ति) राजावाच ★ बाणस्य तनयामूषामुपयेमे यदूत्तमः । तत्र युद्धमभूद्धोरं हरिशङ्करयोर्महत् । एतत्सर्वं महायोगिन् समाख्यातुं त्वमर्हसि || १ || श्रीशुक उवाच वाणः पुत्रशतज्येष्ठो बलेरासीन्महात्मनः । 1-
- अदायि मेदिनी येन वामनाय महात्मने ॥ २॥ तस्यैौरसः सुतो बाणः शिवभक्तिरतः सदा । मान्यो वदान्यो धीमांश्च सत्यसन्धो दृढव्रतः ॥३॥ शोणिताख्ये पुरे रम्ये स राज्य मकरोत्पुरा । तस्य शम्भोः प्रसादेन किङ्करा इव तेऽमराः || सहस्रबाहु र्वाद्येन ताण्डवेऽतोषयन्मृडम् ॥४॥ भगवान् सर्व भूतेशः शरण्यो भक्तवत्सलः । 2 वरेण च्छन्दयामास स तं वव्रे पुराधिपम् ||५|| This verse is not found in MI & V editions. Five half verses begining with अदायि and ending with तेऽमराः are not found in MI & V edns. 1–1 B.G.J.MI.v येन वामनरूपाय हरयेऽदायि मेदिनी । 2. K. T. W. सच श्रीधरस्वामि विरचिता भावार्थदीपिका द्वियुक् षष्टितमे प्रोक्तमनिरुद्धस्य रोधनम् । कन्यया रममाणस्य बाणेन बहुबाहुना || ★ अनिरुध्दोद्वहेऽन्यस्मिन् बाणयादव संयुगे । श्रीकृष्णः श्रीहरं जित्वा बाणबाहूनथाच्छिनत् ।। १-४ ।। 17 10-62-1-5 पुराधिपम् पुरपालकम् || ५ || ★ This verse is not found in Ml. Vedns. श्रीमद्भागवतम् श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका अथानिरुद्धविवाहानन्तरं तदीयमेव विवाहान्तरं समासतः श्रुतपूर्वं विस्तरबुभुत्सया पृच्छतिराजा बाणस्येति । उषां उषानाम तनयां यदूत्तमोऽनिरुद्धः तत्र निमित्ते हरिशङ्करयोः कृष्णशिवयोः महद्धोरं युद्धमभूदित्येतत्सर्वं मह्यम्, आख्यातुमर्हसि || १ | आचष्टे बाण इत्यादिना, बलेः पुत्राणां शतस्य ज्येष्ठः बाणो नामासीत् । कोऽसौ बलिरित्यत आह । येन बलिना मेदिनी भूमि रदायि दत्ता || २ || बाणं विशिनष्टि - तस्येति । तस्य बले रौरसः उरसा निर्मितः सुतः सत्ये सन्धा अभिसन्धिर्वस्य, धृतं रुद्रोपासनात्मकं व्रतं येन सः || ३ || शोणिताख्य इति । स बाणः तस्य बाणस्य शम्भोः प्रसादेन वरेण हेतुना, अमरा देवाः किङ्करा इव, किं बहुनेत्याह सहस्रबाहुरिति । सहस्रं बाहवो यस्य स बाणः “सहस्र बाहुवाद्येनेति”, समस्तपाठे तु सहस्र बाहुभिः यद्वाद्यं वादनं तेन मृडं रुद्रं ताण्डवे नृत्ये अतोषयत् । मृडे ताण्डवं कुर्वति सति सहस्रबाहुभिः पञ्चशतवाद्यानि वादयन् तमतोषयदित्यर्थः || ४ || इत्थं तोषितः स भगवान् रुद्रः तं बाणं वरेण, अध्ययनेन वसतीतिवत् तृतीया । वरार्थं छन्दयामास चोदयामास बाणस्तं रुद्रं पुराधिपं पुरपालकं वव्रे त्वं मत्पुरी पालयन्नास्वेति वव्रे इत्यर्थः ॥ ५ ॥
- B. K. ह. प्रसङ्गात् 2–2B. Omits श्रीविजयध्वजतीर्थ कृता पदरत्नावली स एकदाsse गिरिशं पार्श्वस्थं वीक्ष्य दुर्मदः । किरीटेनार्कवर्णेन संस्पृशंस्तत्पदाम्बुजम् ||६|| 18व्याख्यानत्रयविशिष्टम् नमस्ये त्वां महादेव लोकानां गुरुमीश्वरम् । पुंसामपूर्णकामानां कामपूरामराङ्घ्रिपम् ॥ ७ ॥ दोस्सहस्त्रं त्वया दत्तं वरं भाराय मेऽभवत् । त्रिलोक्यां प्रतियोध्दारं न लभे त्वदृते समम् ॥८॥ कण्डूत्या निभृतैर्दोर्भिः युयुत्सुर्दिग्गजानहम् । अभ्ययां चूर्णयन्नद्रीन् भीतास्तेऽपि प्रदुद्रुवुः ||९|| तच्छ्रुत्वा भगवान् क्रुद्धः केतुस्ते भज्यते यदा । वो भवेन्मूढ संयुगो मत्समेन ते ॥ १० ॥ 10-62-6-10 There is no commentary of Vijayadwaja to this Chapter 1. B.G.J.K.T.W. वीर्य 2. B.G.J.MI.V. आद्या या श्रीध० नमस्य इति । कामान् पूरयतीति कामपूरः स चासौ अमराङ्घ्रिपः कल्पतरुः तं त्वा ॥ ६७ ॥ कण्डूयेति । हे आद्य निभृतैः भरितैः दोर्भिः अद्रीन् चूर्णयन् आयां आगच्छम् ||८-१० || वीर० स इति । स बाणः वीर्येण दुष्टो मदो यस्य सः, अर्क इव वर्णो यस्य तेन किरीटेन तस्य रुद्रस्य पादाम्बुजं स्पृशन् गिरिशमुवाच || ६॥ 1 उक्तमेवाह - नमस्य इति । हे महादेव ! त्वां नमस्करोमि । कथम्भूतं न पूर्णः कामो येषां तेषां पुंसां कामान्पूरयतीति तथा स चासौ अमराङ्घ्रिपः कल्पतरुः तम् ||७|| त्वया दत्तं भुज सहस्रं केवलं मम भाराय भारार्थमेवाभवत् त्वदृते त्वां विना मया प्रतियोध्दारं तुल्यं पुरुषं न पश्यामि मदिष्टदैवेन त्वया तु समेनापि न योत्यामीति भावः ||८ ॥ कण्डूत्येति । निभृतैः भरितैः भुजैः योध्दुमिच्छुः अद्रींश्चूर्णयन् दिग्गजान् अभ्ययां अभिद्रुतवानस्मि तेऽपि दिग्गजा अपि दुद्रुवुः ||९ ॥ तदिति । तद्वाणवचः श्रुत्वा भगवान् रुद्रः प्राहेति शेषः । उक्तिमेवाह - केतुरिति । तव केतुः ध्वजो यदा भज्यते स्वयमेव भग्नः पतेदित्यर्थः । तदा हे मूढ ! तव दर्पं हन्तीति तथाभूतः भवेत् सम्भवेत् तेन अमत्समेनेति छेदः नाहं समो यस्य सः तेन मत्तोप्यधिकेन त्वद्दर्पघ्नेन संयुगश्च भवेत् || १० || 19 10-62-11-15 श्रीमद्भागवतम् इत्युक्तः कुमतिर्हृष्टस्वगृहं प्राविशन्नृप । प्रतीक्षन् गिरिशादेशं स्ववीर्यनशनं कुधीः ॥ ११ ॥ उषापरिणय कथा तस्योषा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम् । कन्याऽलभत कान्तेन प्रागदृष्ट श्रुतेन सा ॥ १२ ॥ 2 सा तत्र तमपश्यन्ती क्वासि कान्तेति वादिनी । सखीनां मध्य उत्तस्थौ विह्वला व्रीडिता भृशम् ||१३ बाणस्य मन्त्री कुम्भाण्ड श्चित्रलेखा च तत्सुता । सख्यपृच्छत्सखीं चोष कौतूहलसमन्विता ॥ १४ ॥ 4 wh कान्तं मृगसे सुभु कीदृशस्ते मनोरथः । हस्त ग्राहं न तेऽद्यापि राजपुत्रयुपलक्षये ॥ १५ ॥
- K. T. W. भ्रं° 2. K. क्वासीति 3-3B.G.J. खीमुषां 4-4 B.G.J. कं त्वं मृगयसे सुभ्रूः श्रीध० इतीति । स्ववीर्यनशनं नाशकं केतुभङ्गं प्रतीक्षमाणः || ११ || श्री महेशादिष्टसङ्ग्रामस्य प्रसङ्गमाह - तस्येति प्राद्युम्निना अनिरुध्देन तत्रापि स्वप्ने ||१२|| सेति । तं कान्तं अपश्यन्ती सा उत्तस्थौ || १३ ॥ ततः किं वृत्तं तदाह - बाणस्येति || १४ || कान्तमिति । हस्तग्राहं भर्तारम् || १५ ||
- Ml.v. कृतं arosa | नृप! कुबुध्दिः बाणः स्ववीर्यं भ्रंशयतीति तथा तं गिरीशस्यादेशं केतुभङ्गात्मकं प्रतीक्षमाणो गृहान् प्राविशत् || ११ ॥ 20 व्याख्यानत्रयविशिष्टम् 10-62-16-20 एवं स्थिते रुद्रादिष्ट सङ्ग्राम प्रसङ्गमाह तस्येत्यादिना । तस्य वाणस्य दुहिता उषा नाम कन्या प्रागदृष्टः अश्रुतश्च तेन प्राद्युम्निना अनिरुध्देन सह रतिं लेभे || १२ || सेति । सा स्वप्नोथिता उपा तं कान्तमपश्यन्ती क्वासि क्वासीत्येवं वदन्ती तत्तदा नितरां व्रीडिता लज्जिता च || १३ || ततः किमासीत्तत्राह - बाणस्येति । तस्य कुम्भाण्डस्य सुता चित्रलेखा इदमन्वर्थं नाम सा कौतूहलेन युक्ता सखी’ उषां अपृच्छत् || १४ || प्रश्नमेवाह - कान्तमिति । हे सभ्रु ! मनोरथविषयः कीदृश: ? हे राजपुत्रि ! ते तव हस्तग्रहं हस्तं गृह्णतीति तथा तं भर्तारं अद्यापि नोपलक्षये इत्थंत्वेन न निश्चिनोमीत्यर्थः || १५ || उषावाच दृष्टः कश्चिन्नरःस्वप्ने श्यामः कमललोचनः । पीतवासाबृहद्वाहुर्योषितां हृदयङ्गमः ॥ १६ ॥ तमहं मृगये कान्तं पाययित्वाऽधरं मधु । क्वापि यात स्पृहयती क्षित्वा मां व्यसनार्णवे || १७ | चित्रलेखोवाच व्यसनं तेऽपकर्षामि त्रिलोक्यां यदि भाव्यते तमानेष्ये नरं यस्ते मनोहर्ता तमादिश ॥ १८ ॥ इत्युक्त्वा देवगन्धर्व सिध्दचारणपन्नगान् । 1 दैत्यान् विद्याधरान् यक्षान् मनुजांश्च यथालिखत् ॥१९ मनुजेषु च सा वृष्णीन् शूर मानकदुन्दुभिम् । व्यलिखद्रामकृष्णौ च प्रद्युम्नं वीक्ष्य लज्जिता ॥ २० ॥
- B.G.J.MI.v वृजिनार्णवे 2. K. T. W. °से 21222223 10-62-21-25 श्रीमद्भागवतम् श्रीध० इतीति । स्वप्ने त्वया दृष्ट एषां मध्ये को वा भवेदिति । देवादीन् यथावत् पटे आलिखत् ।। १६-१९ ।। मनुजेष्विति । प्रद्युम्नं लिखितं वीक्ष्य श्वशुरोऽयमिति लज्जिता || २० || वीर० एवमुक्ता प्राहोषा दृष्टमिति । हृदयङ्गमः मनोहरः || १६ || तमिति । मृगये विचिनोमि स्पृहयतीं कांक्षन्तीं मां दुःखार्णवे क्षिप्त्वा क्वापि नूनं यातः || १७ || 1 इत्येवमुक्ता प्राह चित्रलेखा व्यसनमिति । तव व्यसनं दुःखं अपनयामि, कथं त्वया यदि त्रिलोक्यां कश्चिद्भाव्यते अयमेवेति निश्चीयते तर्हि तं नरं पुरुषमानेष्ये, अतो यस्ते मनोहर्ता तं प्रति मां आदिश आज्ञापय || १८ || इतीति । इत्थमुक्त्वा देवादीन् पटे यथावत् अलिखत् ||१९|| यदा च मनुष्येष्वपि वृष्णीन् तत्रापि सुरादीनलिखत् तदा प्रद्युम्नं वीक्ष्य लज्जिता पुत्रतुल्यरूपत्वादिति भावः || २० ॥ अनिरुध्दं विलिखितं वीक्ष्योषाऽवाङ्मुखी हिया । सोसावसाविति प्राह स्मयमाना महीपते ॥ २१ ॥ चित्रलेखा तमाज्ञाय पौत्रं कृष्णस्य योगिनी | aat विहायसा राजन् द्वारकां कृष्णपालिताम् ॥ २२ ॥ तत्र सुप्तं सुपर्यङ्के प्राद्युम्निं योगमास्थिता । गृहीत्वा शोणितपुरं सख्यै प्रियमदर्शयत् || २३ || सा च तं सुन्दरवरं विलोक्य मुदितानना । 3 दुष्प्रेक्षे स्वगृहे पुम्भी रेमे प्राद्युम्निना समम् ॥ २४ ॥ परार्थ्यवासस्त्रक गन्ध धूपदीपासनादिभिः । पानभोजन भक्ष्यैश्च वाक्यैश्शुश्रूषयार्चितः ॥ २५ ॥
- MI. T.V.W. स्थिता 2. K. T. W. माश्रिता 3. K. T. W. सह श्रीध० अनिरुध्द्धमिति । अनिरुध्दं विलिखितं वीक्ष्य उषा अवाङ्मुखी बभूव ॥ २१, २२ ॥ 22 10-62-26-30 तत्रेति । शोणितपुरं नीत्वा || २३ || सेति । पुम्भिर्दुष्प्रेक्ष्ये प्रेक्षितु मशक्ये || २४ || परार्थ्येति । स च परार्थैरमूल्यैः वासत्र गन्धादिभिः शुश्रूषणपूर्वकं अर्चितम्मन् || २५ || वीर० ततः अनिरुध्द मवलोक्य हिया लज्जया अवाङ्मुखी वभूव । स स्वप्नदृष्टः असावेव असावेवेति प्राह हे महीपते! || २१ || तमुषया निश्चितं कृष्णस्य पौत्रं अनिरुद्धं विज्ञाय योगिनी वैहायसगमनान्तर्धान पूर्णगमनाद्यावहयोगशालिनी आकाशमार्गेण द्वारकां ययौ ॥ २२ ॥ तत्र द्वारकायां शोभने पर्यङ्के सुप्तं प्राद्युम्निं अनिरुध्दं गृहीत्वा शोणितपुरमागत्येति शेषः । सख्यै उषाये ||२३|| सा चेति । सा उषा पुम्भिरितरैः प्रेक्षितुमशक्ये स्वगृहे प्राद्युम्निना सह अनिरुध्देन समं रेमे || २४ || परार्थ्येति । परार्थैः वासःप्रभृतिभिः शुश्रूषया अर्चितो बहुमतः सोऽनिरुद्धः || २५ || गूढः कन्यापुरे शश्वत् प्रवृध्दस्नेहया तया । नाहर्गणान् स बुबुधे ह्यषयापहृतेन्द्रियः ||२६|| तां तथा यदुवीरेण भुज्यमानां हतव्रताम् । हेतुभि र्लक्षयाञ्चक्रुः आप्रीतां दुरवच्छदैः || २७ ॥ भटा औवेदयाञ्चक्रे राजंस्ते दुहितुर्बयम् । विचेष्टितं लक्षयामः कन्यायाः कुलदूषणम् ॥ २८ ॥ अनपायिभिरस्माभिः गुप्तायास्वगृहे प्रभो । 7 कन्याया दूषणं पुम्भिः दुष्प्रेक्ष्याया न विद्महे ॥ २९ ॥ ततः प्रव्यथितो बाणो दुहितुश्श्रुत दूषणः । त्वरितः कन्यकागारं प्राप्तोऽद्राक्षीद्यहम् ॥ ३० ॥
- K. T. W. चान्तःपुरे 2. K. T. W. अढ° 3. B.G.J. उ° 4. K.T. W. दूषितां 5-5 K. T.W. निवेदयामासू 6. B.G.J. श्च 7. B.G.J. क्षा 2310-62-31-35 श्रीमद्भागवतम् श्रीध० गूढ इति । तया उषया अपहृतेन्द्रियः अहर्गणान् दिवससमूहान् न बुबुधे || २६ || तामिति । प्रीतां अतिहृष्टां दुरवच्छदैः आच्छादयितुमशक्यैः ||२७|| भटा इति । विचेष्टितं विरुध्दाचरणम् ||२८|| ’ अनपायिभिरिति । अनपायिभिः अपायः अपसर्परणं प्रमादो वा तद्रहितैः । पाठान्तरे दुष्प्रेष्यायाः दुष्टा प्रेष्या सखी यस्याः तस्याः । पुम्भिः दूषणं कुतो वेति न जानीम इति ॥ २९, ३० ॥ 1–1 BJ. omit वीर० उषाया गृहे गूढः शश्वन्नित्यं प्रवृध्दः स्नेहो यस्यास्तया उषयाऽपहृतं इन्द्रियं मनो यस्य सः, अहर्गणान् न बुधे न ज्ञातवान् || २६ ॥ तामिति । यदुवीरेणानिरुध्देन भुज्यमानमत एव क्षतं विहतं व्रतं कन्याया विहतं यस्यास्तथाभूतां वीक्ष्य दुरवच्छदैः छादयितुमशक्यैः हेतुभिः चिह्नः दूषितां लक्षयाञ्चक्रुः ॥ २७ ॥ भटा इति । तत स्ते राज्ञे बाणाय आवेदयाञ्चक्रुः । आवेदनप्रकारमेवाह - ‘राजन्नित्यादिना’ ‘न विद्महे’ इत्यन्तेन । हे राजन्! कुलं दूषयतीति तथा तच्चेष्टितं लक्षयामः ॥ २८ ॥ अनपायिभिः अनुसरद्भिः अप्रमादैः अस्माभिः स्वगृहे गुप्ताया अपि दूषणं न विद्महे ॥ २९ ॥ तत इति । दुहितुः यत् दूषणं तच्छ्रुतं येन स बाणः अत एव प्रव्यथितः त्वरायुक्तः कन्यकागृहं प्राप्य यदूद्वहं अनिरुद्धं ददर्श || ३० ॥ कामात्मजातं भुवनैकसुन्दरं श्यामं पिशङ्गाम्बर मम्बुजेक्षणम् । बृहद्भुजं कुण्डलकुन्तलत्विषा स्मितावलोकेन च मण्डिताननम् ॥ ३१ ॥ दीव्यन्तमक्षैः प्रिययाभिनृम्णया तदङ्गसङ्गस्तनकुङ्कुमां स्स्रजम् । बाह्वोर्दधानं मधुमल्लिकाश्रितां तस्याग्र आसीनमवेक्ष्य विस्मितः ॥ ३२ ॥ स तं प्रविष्टं वृतमाततायिभिः भुजैः सहस्त्रै रवलोक्य माधवः । उद्यम्य मौर्यं परिघं व्यवस्थितो यथान्तको दण्डधरो जिघांसया || ३३ ॥ 24 व्याख्याraaविशिष्टम् जिघृक्षया तान् परितः प्रसर्पनः शुनो यथा सुकर यूथपोऽहनत् । ते हन्यमाना भवनाद्विनिर्गता निर्भिन्नमूर्धोरुभुजाः प्रदुद्रुवुः || ३४ || तं नागपाशैः वलिनन्दनो वली जन्तं स्वसैन्यं कुपितो बबन्ध ह । उषा भृशं शोकविषादविह्वला बद्धं निशाम्याश्रुकलाक्ष्यरोदीत् ॥ ३५ ॥ इति श्रीमद्भागवत महापुराणं श्रीवैयासिक्यां अष्टादशसाहस्यां श्रीrefreeह्मविद्यायां पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे द्विषष्टितमोऽध्यायः ॥ ६२॥ 10-62-31-35
- B.G.J. ‘त्मजं तं 2. B.G.J. MI.V. °म° 3. B.G.J.K.T.W. भटैरनेकै: 4. T.W. वि° : B.G.J. क्ष्यरीदिपीत 5. K.T.V.W. क्ष्यरोदीत. श्रीध० कामात्मजातमिति । कामस्यात्मनो देहात् जातम् || ३१ || दीव्यन्तमिति । अभिनृम्णया सर्वमङ्गलया । तस्या अग्ङसङ्गेन स्तनकुङ्कुमं यस्यां स्रजि तां बाह्वोर्मध्ये बक्षसि दधानं मधुमल्लिकाः वसन्तभवा मल्लिकाः तदाश्रिताम् । तस्याग्र इत्याः सन्धिः तस्या अग्र इत्यर्थः || ३२ ॥ स इति । आततायिभिः उद्यतशस्त्रैः माधवः अनिरुध्दः, मौर्वं मुरुः लोहविशेषः तन्निर्मितम् ।। ३३-३४॥ तमिति । शोकविषादाभ्यां विह्वला विवशा अश्रूणां कलाः बिन्दवः ययोस्ते अक्षिणी यस्यास्सा ||३५|| इति श्रीमद्भागवते दशमस्कन्धे उत्तराधे श्रीधरस्वामि विरचितायां भावार्थदीपिकायां व्याख्यायां द्विषष्टितमोऽध्यायः ॥ ६२ ॥
- B.J. अवशा वीर० कथम्भतम् ? कामस्य प्रद्युम्नस्य आत्मनो देहाज्जातम् । अत एव भुवनैकसुन्दरं कुण्डलयोः कुन्तलानां च त्विषा स्मितयुक्तेन अवलोकेन च मण्डितं आननं यस्य तम् || ३१ || अभिनृम्णया सर्वतो मङ्गलया प्रियया सह अक्षैर्दिव्यन्तं क्रीडन्तं तस्या अङ्गसङ्गेन स्तनकुङ्कुमं यस्यां मधुमल्लिकाः वसन्तभवमल्लिकाः ताभिः आश्रितां त्रजं बाह्वोर्मध्ये वक्षसि दधानं तस्याग्रेपुरतः अत्र सन्धिरार्ष: । आलक्ष्य अवलोक्य विस्मितो बभूव ॥ ३२ ॥ 7 25 155 10-62-31-35 रामद्भागवतम् स इत्यादि सार्धमेकान्वयि । स माधवो मधुवंशप्रभवोऽनिरुद्धः, अत एव आततायिभिः उद्यतायुधैः भटैः परिवृतं तं बाणमवलोक्य यथा दण्डधरोऽन्तकः तद्वत् । जिघांसया तत्र व्यवस्थितं लोहमयं परिघमुद्यम्य ग्रहीतु मिच्छया परितः परिसर्पतः तानाततायिनः अहह्नत् जघान । यथा सूकराणां यूथं पातीति तथा सूकरश्रेष्ठः शुनो हन्ति तद्वत् । त इति, ते आततायिनः निर्भिन्नाः मूर्धादयो येषां ते । अत एव गृहात् निर्गताः दुद्रुवुः ।। ३३,३४ ॥ तमिति । बली बलवान्, बलि नन्दनो वाणः स्वसैन्यं जन्तं अनिरुद्धं कुपितो नागपाशैः बबन्ध ह । शोकविषादाभ्यां बाह्याभ्यन्तर दुःखाभ्यां विह्वला अवशा अश्रूणां कला विन्दवो ययो स्ते अक्षिणी यस्याः सा रुरोद || ३५ ॥ इति श्रीमद्भागवतं दशमस्कन्धे उत्तरार्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां द्विषष्टितमोऽध्यायः ॥ ६२ ॥
- B. प्रसर्पतः 26 त्रिषष्टितमोऽध्यायः (अध्यायेऽस्मिन् विजयध्वजीय व्याख्या नास्ति) : बाणासुर युद्धकथारम्भः :- श्रीशुक उवाच अपश्यतां चानिरुद्धं तद्वन्धूनां च भारत । चत्वारो वार्षिका मासा व्यतीयुरनुशोचताम् ॥ १ ॥ नारदात्तदुपाकर्ण्य वार्ता बद्धस्य कर्म च । प्रययुश्शोणितपुरं वृष्णयः कृष्णपालिताः || २ || प्रद्युम्नो युयुधानश्च गदरसाम्वोऽथ सारणः । नन्दोपनन्द भद्राद्या रामकृष्णानुवर्तिनः || ३ || अक्षौहिणीभिर्द्वादशभिः समेतास्सर्वतोदिशम् । रुरुधुर्बाणनगरं समन्तात्सात्त्वतर्षभाः ॥ ४ ॥ भज्यमान पुरोद्यान प्राकाराट्टालगोपुरम् । 2 प्रेक्षमाणो रुषाऽऽविष्टः तुल्यसैन्योऽभिनिर्ययौ || ५ ||
- B.G.J. देवताः 2. K. T. W. विनिर्ययौ । श्रीधरस्वामिविरचिता भावार्थदीपिका त्रियुकषष्टितमे नाथ बाणयादवसङ्गरे । स्तुतिर्ज्वरेण रुद्रेण बाणबाहुभिदो हरे: || 1 अनिरुध्दोद्वहेन्यस्मिन् बाणयादवसंयुगे । श्रीकृष्णः श्रीहरं जित्वा बाणबाहूनथाच्छिनत् ॥ नारदादिति । तत्ततः कर्म च युद्धादिकम् ॥ १,२ ॥ प्रद्युम्न इति । रामकृष्णानुवर्तिन इति तौ पुरतो निर्गतावित्यर्थः || ३ || 27 10-63-6-10 श्रीमद्भागवतम् अक्षौहिणीभिरिति । सर्वतो दिशमित्यस्य उत्तरेणान्वयः || ४ || भज्यमानेति । भज्यमानानि पुरोद्यानानि द्वन्द्वैकवद्भावः, अट्टालाः प्राकारादुपरि अत्युन्नतस्थानानि, अभिनिर्ययौ बाणः || ५ || 1 - - 1 B.J. Omit श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका अथानिरुद्धादर्शनजव्यथानां क्रमेण नारदाच्छुत तद्वार्तानां प्राप्तशोणितपुराणां यदूनां बाणेन सह संग्रामं वर्णयति त्रिषष्टितमेन - अपश्यतामिति । अनिरुद्धमपश्यतां तस्य अनिरुद्धस्य बन्धूनां अनुशोचतां सतां वार्षिकाः आषाढाद्याश्विनान्ताः चत्वारो मासाः व्यतीयुः अतिक्रान्ताः || १ || नारदादिति । बद्धस्यानिरुद्धस्य वार्तां बन्धनात्पूर्वं तस्य कर्म च श्रुत्वा कृष्णेन पालिताः कृष्णसहिता इत्यर्थः, वृष्णयो यादवाः || २ || वृष्णिप्रधानानाह - प्रद्युम्न इति । एते सर्वे रामकृष्णावनुवर्तन्त इति तथा भूताः ययुः || ३ || अक्षौहिणीभिरिति । समेताः सहिताः || ४ ॥ } भज्यमानेति । भज्यमानानां पुरादीनां द्वन्द्वैकवद्भावौ यद्वा बहुव्रीहिरेव । पुरमिति विशेष्याध्याहारः । रुषा आविष्टो व्याप्तो बाणः । तुल्यसैन्यः द्वादशाक्षौहिणीसैन्ययुक्तः विनिर्गतः, पुरादिति शेषः, अट्टालाः प्राकारादुपरितनानि उन्नतस्थानानि ||५|| अस्मिन्नध्याये विजयध्वजीय व्याख्यानं नास्ति । बाणार्थे 2 भगवान् रुद्रः ससुतः प्रमथैर्वृतः । आरुह्य नन्दिवृषभं युयुधे रामकृष्णयोः || ६ || आसीत्सुतुमुलं युद्धमद्भुतं रोमहर्षणम् । कृष्णशङ्करयोः राजन् प्रद्युम्नगुहयोरपि ||७|| कुम्भाण्डकूपकर्णाभ्यां बलेन सह संयुगः । साम्बस्य बाणपुत्रेण बाणेन सह सात्यकेः ॥ ८ ॥ 28व्याख्arnaafafrष्टम् ब्रह्मावस्सुरावाशा सुनवासद्धचारणाः । गन्धर्वाप्सरसो यक्षा विमानष्टुमागमन् ॥९॥ शङ्करानुचरान् शौरिः भूतप्रेतान् सगुह्यकान् । ढाकिनीयातुधानांश्च यक्षरक्षो विनायकान् ॥ १० ॥ 10-63-11-15
- K.MI.T.V.W. बाणार्थ 2. B.G.J.MI.V. : 3–3BG.J. मेवालान म श्रीध० वाणार्थमिति । सुतः स्कन्दः तत्सहितैः । प्रमथगणैः रामकृष्णाभ्यां युयुधे ॥ ६-१० ।। वीर० बाणार्थमिति । वाणस्य सहायार्थं ससुतः स्कन्देन सहितः नन्दिनाम वृषभमारुह्य रामकृष्णाभ्यां युयुधे आयुध्यत || ६ || आसीदिति । तुमुलं सङ्कुलं रोमहर्षणं शृण्वतां पश्यतां च रोमोदमावहम् कस्य केन सहेत्यत आह कृष्णशङ्करयोरिति सार्धेन । हे राजन्! बलेन वलभद्रेण सह || ७ || ब्रह्मादय इति । सिद्धचारणानां इतरेतरयोगद्वन्द्वः, तदा गन्धर्वादयोऽपि आगमन् आजग्मुः ||८,९ ॥ शङ्करानुचरानिति । शौरिः कृष्णः शाख्यात् धनुषः च्युतैः तीक्ष्णमग्रं येषां तैः शरैः भूतादीन् शङ्करस्यानुचरान् द्रावयामासेति सम्बन्धः || १० || 1.B.K. 31° भूतमातृपिशाचांश्च कूष्माण्डान् ब्रह्मराक्षसान् । द्रावयामास तीक्ष्णाग्रैश्शरैः शार्ङ्गधनुश्च्युतैः ॥ ११ ॥ पृथग्विधानि प्रायुङ्क्त पिनाक्यस्त्राणि शार्ङ्गिणे । प्रत्यस्त्रैश्शमयामास शार्ङ्गपाणि रविस्मितः ॥ १२ ॥ ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम् । आग्नेयस्य च पार्जन्यं नैजं पाशुपतस्य च ॥ १३ ॥ 29 10-63-16-20 श्रीमद्भागवतम् मोहयित्वाऽथ गिरिशं जृम्भणास्त्रेण जृम्भितम् । बाणस्य पृतनां शौरिर्जघाना सिगदेषुभिः || १४ | स्कन्दः प्रद्युम्नबाणौघैरर्द्यमानस्समन्ततः । असृग्विमुञ्चन् गात्रेभ्यश्शिखिनाऽपाक्रमद्रणात् || १५ ॥
- B.G.J.K. प्रेत 2. Ml. v ताडया 3. K. T. W. णि श्रीध० प्रत्यस्त्राण्येवाह बह्मास्त्रस्येति । नैजं नारायणास्त्रम् ||११-१४ ॥ स्कन्द इति । शिखिना मयूरेण वाहनेन || १५ || वीर० पृथग्विधानीति । पिनाकी रुद्रः शार्ङ्गिणि कृष्णे पृथग्विधानि नानाविधान्यस्त्राणि प्रयुक्तवान्, शार्ङ्गपाणिः कृष्णः अविस्मित एव तानि प्रत्यस्त्रैः शमयामास ॥ ११,१२ ॥ तदेवाह ब्रह्मास्त्रस्येति । नैजं नारायणास्त्रं शामकं प्रायुङ्क्तेत्यर्थः || १३ || मोहयित्वेति । जृम्भणाख्येनास्त्रेण गिरिशं जृम्भितं जृम्भणयुक्तं यथा तथा मोहयित्वा || १४ || स्कन्द इति । स्कन्दः षण्मुखः, असृग् रुधिरं विमुञ्चन् शिखिना मयूरवाहनेन सह रणस्थानात् प्राद्रवत् ||१५|| कुम्भाण्डः कूपकर्णश्च पेततुर्मुसलार्दितौ । दुदुवुस्तदनीकानि हतनाथानि सर्वतः || १६ || विशीर्यमाणं स्वबलं दृष्ट्वा बाणोऽत्यमर्षणः । कृष्णमभ्यद्रवत्संख्ये रथी हित्वैव सात्यकिम् || १७ ॥ धनूंष्याकृष्य युगपत् बाणः पञ्चशतानि वै । एकैकस्मिन् शरौ द्वौ द्वौ सन्दधे रणकोविदः ॥ १८ ॥ तानि चिच्छेद भगवान् धनूंषि युगपद्धरिः । सारथिं रथमश्वांश्च हत्वा शङ्खमपूरयत् ||१९| 30
- K. T. W. “मर्पित arreraaafafशष्टम तन्माता कोटरा नाम नग्ना मुक्तशिरोरुहा । पुरोऽवतस्थे कृष्णस्य पुत्रप्राणरिरक्षया ॥ २० ॥ श्रीध० कुम्भाण्ड इति । तयोरनीकानि हताः नाथाः येषां तानि ॥ १६-२८ ॥ 1- -1 B.J. हतौ नाथौ 10-63-21-25 वीर० कुम्भाण्ड इति । मुसलेन बलभद्रप्रयुक्तेन अर्दितौ पेततुः हतौ नाथौ येषां तानि तयोरनीकानि सर्वतो १६ विशीर्यमाणमिति । विशीर्यमाणं हन्यमानं दृष्ट्वा अतीव न मृष्यतीति तथा सवाणस्सात्यकिं प्रतियोध्दारं हित्वा अनादृत्य सङ्ख्ये युद्धे रथी सन् कृष्णमभ्यद्रवत् || १७ || धनूंषीति । रणे दुष्टो मदो यस्य स बाणः एकैकस्मिन् धनुषि द्वौ द्वौ शरौ सन्दधे तानि संहितमात्रशराण्येव, न तु प्रयुक्तबाणानि, धनूंषि चिच्छेद, सायकैरिति शेषः । ततः सारथिरथाश्वान् हत्वा नाशयित्वा शङ्खं पाञ्चजन्यमपूरयत् ॥ १८, १९ ॥ } तन्मातेति । तस्य बाणस्य माता कोटरा नाम नग्ना, मुक्ता वित्रस्ताः केशाः यस्यास्तथाभूता च पुत्रस्य प्राणान् रक्षितुमिच्छया । कृष्णस्य पुरतः उपतस्थे अवस्थितवती || २० || ततस्तिर्यखो नग्नामनिरीक्षन् गदाग्रजः । बाणश्च तावद्विरथ छिन्नधन्वाऽविशत्पुरम् ॥ २१ ॥ विद्राविते भूतगणे ज्वरस्तु त्रिशिरास्त्रिपात् । महादेव प्रयुक्तोऽसौ घोररूपो विभीषणः || ★ अभ्यधावत दाशार्ह दहन्निव दिशो दश ॥ २२ ॥ आविर्बभूव पुरतस्समरे शार्ङ्गधन्वनः । अथ नारायणो देवस्तं दृष्ट्वा व्यसृजज्वरम् || २३ ॥ 31 10-63-26-30 श्रीमद्भागवतम् माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ । माहेश्वरः समाक्रन्दत् वैष्णवेन बलार्दितः || २४ अलब्धाऽभयमन्यत्र भीतो माहेश्वरो ज्वरः । शरणार्थी हृषीकेशं तुष्टाव प्रयताञ्जलिः || २५ || ★ This half verse is not found in Ml. v editions. 1. K. T. W. पद्यत । This half verse is not found in G.J. editions श्रीध० तत इति । अनिरीक्षमाणः तिर्यखो बभूवेति || २१, २२ ॥ आविर्बभूवेति । ज्वरस्तु योध्दुमभ्यधावदिति नारायणश्शीतज्वरमसृजत् ।। २३.२५ ।। वीर० तत इति। नग्नामनीक्षमाणः तिर्यङ्गुखो बभूव, तावत् तदन्तरं लब्ध्वेत्यर्थः || २१ || विद्रावित इति । भूतगणे विद्राविते पलायिते सति शङ्करेण प्रयुक्तः घोरं रूपं यस्य सः, विशेषेण भीषयतीति तथा त्रीणि शिरांसि यस्य त्रयः पादा यस्य सः, तापज्वरः दश दिशो दहन्निव दाशार्हं कृष्णमभ्यपद्यत अभ्याजगाम || २२|| 1 समरे शार्ङ्गधन्वनः कृष्णस्याग्रे आविर्बभूव च अथेति । देवः कृष्णः तं ज्वरं दृष्ट्वा, ज्वरं वैष्णवं शीतज्वरं व्यसृजत् प्रायुङ्क || २३ || माहेश्वरो वैष्णवश्चेत्युभौ ययुधाते युद्धं कृतवन्तौ तदा वैष्णवेन ज्वरेण कर्त्रा बलेन साधनेनार्दितः विहतः माहेश्वरो ज्वरः समाक्रन्दत् रुरोद || २४ || अलब्ध्वेति । अन्यत्र अन्यतः अभयमलब्ध्वा अत एव नितरां भीतः शरणं रक्षितारं तदुपायं वा । अर्थयत इति तथा बद्धाञ्जलिः, कृष्णं तुष्टाव ॥ २५ ॥ माहेश्वर ज्वर उवाच नमामि त्वाऽनन्तशक्तिं परेशं सर्वात्मानं केवलं ज्ञप्तिमात्रम् । विश्वोत्पत्तिस्थान संरोधहेतुं यत्तद्ब्रह्म ब्रह्म लिङ्गं प्रशान्तम् ॥ २६ ॥ 32 व्याख्याraafafशष्टम कालो देवं कर्मजीवस्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकारः । तत्संधातो बीजरोह प्रवाहस्त्वन्मायैषा तन्निषेधं प्रपद्ये ||२७|| नानाभावलीलयैवोपपनैः देवान् साधून लोकमेतून विभर्षि । हंस्युन्मार्गान् हिंसया वर्तमानान् जन्मैतत्ते भारहाराय भूमेः ॥ २८ ॥ तप्तोऽहं ते तेजसा दुस्सहेन शान्तोग्रेणात्युल्वणेन ज्वरेण । तावत्तापो देहिनां तेऽङ्गिमूलं नो सेवेरन् यावदाशानुबद्धाः ॥ २९ ॥ श्रीभगवानुवाच त्रिशिरस्ते प्रसन्नोऽहं व्येतु ते मज्वराद्भयम् । यो नौ स्मरति संवादं तस्य त्वन्न भवेद्भयम् ॥ ३० ॥ 10-63-26-30
- K. स्वेच्छया 2. B.G.J. ‘नोऽस्मि श्रीध० आत्मानं परमशक्तं मन्यमानः श्रीकृष्णं तापयितुं प्रवृत्तः स्वयमेव तप्तस्सन् तं परमेश्वरं ज्ञात्वा स्तुवन् नमस्करोति नमामीति । त्वा त्वां अनन्तशक्तिं नमामि कुतः परेषां ब्रह्मादीनां ईशं तत्र हेतुः सर्वात्मानं सर्वस्य आत्मानं चेतयितारं, तत्कुतः केवलं शुद्धं ज्ञप्तिमात्रं चैतन्यघनं तदेवं सर्वचेतयितृत्वेन परमेश्वरत्वमुक्तं, किञ्च विश्वसृष्ट्यादि हेतुत्वादपीत्याह - विश्वोत्पत्तीति, नन्वेवम्भूतं ब्रह्मप्रसिद्धं नाहमिति चेत् तत्राह यत्तद्ब्रह्मेति । यद्ब्रह्म तदेव त्वमित्यर्थः । किं तद्ब्रह्म इत्यत आह - ब्रह्मलिङ्गं ब्रह्मणा वेदेन लिङ्ग्यते द्योत्यत इति, तत्कुतः प्रशान्तं सर्वविक्रियारहितत्वात् न साक्षात् वाच्यमिति भावः || २६ || 1 किञ्च यत्सविशेषं वस्तु तत्र वयं प्रभवामः त्वयि तु सर्वविशेषातीते न कस्यापि प्रभुत्वं किन्तु त्वमेव सर्वप्रभुरिति ज्ञप्तिमात्रत्वं विवृण्वन् स्तौति काल इति । कालः क्षोभकः कर्म निमित्तं, तदेव फलाभिमुखमभिव्यक्तं दैवं स्वभावः तत्संस्कारः जीवः तद्वान् । द्रव्यं भूतसूक्ष्माणि क्षेत्रं प्रकृतिः प्राणः सूत्रं आत्मा अहङ्कारः विकार एकादशेन्द्रियाणि महाभूतानि चेति षोडशकः तत्संघातो लिङ्गदेहः एतस्य च बीजरोहप्रवाह: रोहोङ्करः देहाद्वीजरूपं कर्म ततोङ्कुररूपो देहः ततः पुनरेवमिति प्रवाहः एषा त्वन्माया तस्या निषेधः अपोहो यस्मिन्निति तं त्वां निषेधावधिभूतं प्रपद्ये भज इति ॥ २७ ॥ 3310-63-26-30 } ननु देवकीतनयस्य कथमेवम्भूतत्वं तत्राह नानाभावैरिति । सर्वोपाधि विनिर्मुक्त एव त्वं यथा लीलया स्वीकृतैः मत्स्याद्यवतारैः देव विभर्षि पालयसि तदर्थं लोकसेतून् वर्णाश्रमधर्मान् तदर्थं तदनुष्ठातॄन् साधून् । तदङ्गत्वेन उन्मार्गान् दैत्यादीन् हंसि संहरसि । एवमेतदपि तव जन्मभूमेर्भारहरणाय । लीलावतारोऽयं न कस्यापि त्वं तनय इत्यर्थः || २८ ॥ अतः अज्ञानतस्त्वदभिभवे प्रवृत्तं मां तप्तं रक्षेत्याशयेनाह - तप्त इति । तेजसा त्वत्सृष्टेन ज्वरेण, शान्तोग्रेण शीतज्वरेण परसन्तापकस्य युक्त एव ताप इति चेदत आह तावदिति । त्वत्सेवायां प्रवृत्तानामनुचित इति भावः ||२९|| त्रिशिर इति । हे त्रिशिरः ! व्येतु अपयातु मदाज्ञापालकस्सन् सुखं विचरका सा आज्ञा ? तामाह - य इति । नौ आवयो रिमं संवादं यः स्मरति तस्य त्वत् त्वत्तः भयं न भवेत् त्वया भयं नोत्पादनीयं इत्यर्थः || ३० ॥ 1 वीर० स्तुतिमेवाह - नमामीति चतुर्भिः । तावत्स्वरक्षणोपयुक्त परत्त्वविशिष्टं स्तौति द्वाभ्यां परेशं त्वां नमामि परेषां ब्रह्मादीनामपीशं नियन्तारं किं प्राकृत राजादिवत् नेत्याह - सर्वात्मानमिति । सर्वेषां बह्मादीनां आत्मानं अन्तः प्रविश्य धारकत्वेन नियन्तारमित्यर्थः । कथमणुस्वरूप ब्रह्मादि जीववर्गान्तः प्रवेश इत्यतो विशिनष्टि केवलं निरवयवं ज्ञानमात्रस्वरूपं साजात्यादन्तःप्रवेशोपपत्ति रिति भावः । मात्रशब्देन क्वचिदपि जाड्यराहित्यं विवक्षितं, ननु परेशस्तर्हि कोऽसौ जगत्कर्तेत्यत्र त्वमेवेति वक्तुं कारणत्वोपयुक्त सर्वशक्तित्वादि गुणयोगमाह अनन्तशक्तीति । कारणत्वमाह विश्वोत्पत्तीति । स्थानं स्थितिः विश्वस्योत्पत्त्यादि हेतुमित्यर्थः । ममैवंविधत्वे किं प्रमाणमत आह ब्रह्मलिङ्गं वेदप्रमाणकम् ननूक्तविधं ब्रह्म न त्वहं तत्राह यत्तद्वह्मेति । यद्वेदान्तप्रसिद्धं ब्रह्म तदभिन्नं त्वां नन्वहमपि कदाचित् शोचामि । नेत्याह प्रशान्तं अशनायापिपासाशोकमोहजरामृत्युरूपोर्मिषट्ङ्करहितम् ||२६|| 1 कालकर्मस्वभावादीनामेव जगद्धेतुत्वं न ममेत्यत आह- काल इति । दैवं कालाद्यभिमानि देवता । कर्म जीवादृष्टं, स्वभावः जडत्वाऽजडत्वपरिणामित्वादि तत्तद्वस्तु स्वभावः, द्रव्यं पृथिव्यादि भूतपञ्चकं, क्षेत्रं पृथिव्याद्युत्पत्तिभूमिः प्रकृतिः प्राणः पञ्चवृत्तिः प्राणः, आत्मा मतिः, विकारः अवस्थाभेदः, तत्सङ्घातश्शरीरं, बीजरोहप्रवाहः कार्यकारणप्रवाहः, एषा एतत्सर्वं त्वन्माया त्वत्सङ्कल्परूप ज्ञानाधीनमित्यर्थः । एषेति सर्वनामत्वात्पर्यायेणोद्देश्य विधेयलिङ्ग भांक्त्वात् प्रतिनिर्दिश्यमानमायापेक्षया स्त्रीलिङ्ग निर्देशः । तं त्वां निषेधं नेति नेतीति प्रकृति प्राकृत समस्त वस्तु गत प्रकारो यस्मिन्निषिध्यते तं त्वा प्रपद्ये इत्यर्थः । निषेधं इत्यत्र अधिकरणे घञ् || २७ || 34 व्याख्यrnaafafशिष्टम 2 10-63-31-35 ननूक्तविधः परेशोऽय एवं अहं तु यदुष्वन्यतम इत्यत आह नानाभावैरिति । लीलयैव हेतुभृतया उपपन्नैः अन्यथा त्वय्यकर्मवश्ये तेषामनुपपन्नत्वादिति भावः । तैभर्वि प्रकारभूतैः मत्स्यावतारः इति यावत् । धर्मसेतून् धर्ममर्यादाश्च विभर्षि पुष्णासि उन्मार्गान् उत्पथान् हंसि नाशयसि उन्मर्गा नित्यस्यैव विवरणं हिंसया वर्तमानानिति । यथा मत्स्यकूर्मादिजन्म तद्वदेतदपि तव जन्म अवतारः भूमेः भारहाराय भारापनयनार्थम् । अनेन वासल्य सौशील्य सौलभ्यादीनि सूचितानि ||२८|| इत्थं शरण्यत्वमाविष्कृत्य स्वकीयां आर्तिं आवेदयति तप्त इति । तावच्छान्ते नाप्यन्ततः उग्रेणोल्वणेन दारुणेन अत एव सोढुमशक्येन त्वत्तेजसा उपबृंहितेन ज्वरेणाहं तप्तः । ततो मां प्रपन्नं पाहीति भावः परसन्तापकस्य युक्त एव ताप इत्यत आह- तावदिति । यावदाशया रक्षकान्तरसम्भावनाशयाऽनुबद्धाः तवाऽङ्गिमूलं न सेवेरन् तावदेव देहिनां तापः, सेवायां प्रवृत्तानां तु अनुचित इति भावः ||२९|| । । इत्थं संस्तुतः शरण्यां भगवान् तमनुगृह्णन् आह त्रिशिर इति । हे त्रिशिरः ! ते तुभ्यं अहं प्रसन्नः तव मज्वराद्भयं व्येतु व्यपैतु यः पुमान् आवयोरिमं संवादं स्मरति तस्य त्वत् त्वत्तः भयं न भवेत् तं त्वं मा भीषय इत्यर्थः || ३० ||
- W. परतत्त्व 2. B. K. स्वेच्छया 3. B. adds तस्य 4. K. T. W. omit दारुणेन । इत्युक्तोऽच्युत मानम्य गतो माहेश्वरो ज्वरः । बाणस्तु रथमारूढः प्रागाद्योत्स्यन् जनार्दनम् ॥ ३१ ॥ ततो बाहुसहस्रेण नानायुधधरो बली । मुमोच परमक्रुद्धो बाणांश्चक्रायुधे नृप ||३२|| 5 तस्यास्यतोऽस्त्राण्यसकृच्चक्रेण क्षुरनेमिना । चिच्छेद भगवान् बाहून् शाखा इव वनस्पतेः ॥ ३३ ॥ बाहुषु च्छिद्यमानेषु बाणस्य भगवान् भवः । भक्तानुकम्प्युपव्रज्य चक्रायुधमभाषत ॥ ३४ ॥ 35 10-63-36-40 श्रीमद्भागवतम् श्रीरुद्र उवाच त्वं हि ब्रह्म परं ज्योतिः गूढं ब्रह्मणि वाङ्ये । यं पश्यन्त्वमलात्मान आकाशमिव केवलम् || ३५ ॥ 1.T.W. प्रायात् 2. B.G.J.K.T.W. सुर: 3. K. T. W. परिघं 4. K. T.W. वाण° 5. K. ‘णि स° ।
श्रीध० भक्तसंरक्षणार्थ’ श्रीरुद्रो भगवन्तं स्तौति त्वमिति । अयमर्थः त्वां अज्ञात्वा अयमयुध्यतेति न चित्रं यतस्त्वं वाङ्ये ब्रह्मण्यपि गूढं ब्रह्म अभिधानाविषयत्वात् । कुतः परं ज्योतिः ज्योतिषामपि प्रकाशकत्वात् अविषयः कथं तर्हि प्रतीतिः अत आह-यमिति । अमलात्मनां स्वतः प्रकाशसे इत्यर्थः || ३१-३५ ॥ वीर० इतीति । आनम्य प्रणम्य योत्स्यन् योद्धुं जनार्दनं कृष्णं प्रागात् अभ्यापतत् || ३१ || तत इति । नानाविधान्यायुधानि धरतीति तथा । सोऽसुरो बाणः क्रुद्धो हे नृप ! चक्रायुधे कृष्णे परिघं मुमोच प्रायुङ्कः || ३२ || तस्येति । अस्यतः क्षिपतः प्रयुञ्जानस्येति यावत् तस्य बाणस्यास्त्राणि बाहूंश्च सकृद्युगपत् क्षुरस्येव नेमिर्यस्य तेन चक्रेण सुदर्शनेन चिच्छेद वनस्पतेः वृक्षस्य शाखा इव ||३३|| बाहुष्विति । च्छिद्यमानेषु सत्सु भगवान्भवो रुद्रः भक्तानुकम्पी, हेतुगर्भमिदं तत्त्वादभाषत ॥ ३४ ॥ भाषणमेवाह - त्वं हीत्यादिभिर्द्वादशभिः । केवलं वेदान्तैकवेद्यं योगपरिशुद्धमनोग्राह्यं त्वत्स्वरूप स्वभावादिकं कथमयं जानीयादित्यभिप्रयन् स्तौति त्वं हीति । वाङ्ये ब्रह्मणि वेदे उपनिषदीति यावत् । गूढं यत्परं ब्रह्म तत् त्वम् । किन्तद्ब्रह्मस्वरूपमत आह ज्योतिरिति । स्वप्रकाशं ज्ञानस्वरूपमित्यर्थः, अमलात्मानः योगविशुद्धान्तःकरणाः यं पश्यन्ति स त्वमिति सम्बन्धः । अथ शरण्यत्वोपयुक्तकल्याणगुणान्विवक्षुः तावत् दृष्टान्तमुखेन निर्दोषत्वमाह, आकाशमिव केवलं निरस्तनिखिलदोषम् || ३५ ॥
- B. परिशु नाभि र्नभो ऽग्नि र्मुख मम्बु रेतो द्यौश्शीर्ष माशा श्रुति रवि रुर्वी । चन्द्रो मनो यस्य दृगर्क आत्मा ह्यहं समुद्रो जठरं भुजेन्द्रः ॥ ३६ ॥ 36 careeraaafafशष्टम् रोमाणि यस्योपधयोऽस्वाहाः केशा विरिञ्चो धिषणा विसर्गः । प्रजापतिर्हृदयं यस्य धर्मस्स वै भवान् पुरुषो लोककल्पः || ३७ || तवावतारोऽयमकुण्ठधामन् धर्मस्य गुत्यै जगतो भवाय । वयं च सर्वे भवतानुभाविता विभावयामो भुवनानि सप्त ॥ ३८ ॥ त्वमेक आद्यः पुरुषोऽद्वितीयस्तुर्यस्वदृग्धेतु रहेतुरीशः । प्रतीयसेऽथापि यथाविकारं स्वमायया सर्वगुण प्रसिद्ध्यै ॥ ३९ ॥ यथैव सूर्यः पिहितस्स्वयं घनैःछायां च रूपाणि च सञ्चकास्ति । एवं गुणेनापिहितो गुणांस्त्वमात्मप्रदीपो गुणिनश्च भूमन् ॥ ४० ॥ 1-1 B.G.J. सूर्योऽ पिहितश्छायया स्वया ; K. T. W ‘सूर्योऽपिहित स्वच्छायया 10-63-36-40 श्री आस्तां तावन्निर्गुणस्य तव ज्ञानं, लीलयाधिष्ठितस्त्वया यो विराडिग्रहः सोऽपि न ज्ञायते उदुम्बुरफलान्तर्वर्ति मशकैरिवोदुम्बरफलमित्याशयेन विराद्रूपं स्तौति - द्वाभ्यां नाभिरिति । यस्य नभ आदयो नाभ्याद्यवयवाः स भवान् लोककल्पः पुरुष इत्युत्तरेणान्वयः । नभो यस्य नाभिः, अग्निर्यस्य मुखं अम्बुरेतः, द्यौः शीर्ष, आशाः दिशः, श्रुतिः श्रवणेन्द्रियं, उर्वी अङ्घ्रिः, चन्द्रो मनः, अर्को दृक्, अहं शिवः, आत्मा अहङ्कारः, समुद्रो जठरं इन्द्रो भुजा, बाहु: इन्द्रादयो लोकपालाः बाहव इत्यर्थः || ३६ || रोमाणीति । ओषधयो रोमाणि यच्छब्दस्यावृत्तिः स्पष्टतार्था अम्बुवाहाः केशाः विरिञ्चो धिषणा बुद्धिः प्रजापतिः विसर्गो मेढ्रं धर्मो हृदयम् । लोकैः कल्प्यते उपकल्प्यत इति लोककल्पः || ३७ ॥ ननु प्रादेशिकशरीरस्य कथं नभोनाभित्वादि इत्यत आह तवेति । हे अकुण्ठधामन् ! अप्रच्युतस्वरूपभवाय अभ्युदयाय, न केवलमेतावत्, किन्तु अस्मदनुग्रहार्थमपीत्याह वयं चेति, सर्वे लोकपाला वयं त्वया पालिताः सप्तापि भुवनानि पालयाम इति ||३८|| ननु यदि विभावयितारो यूयं विभाव्यानि भुवनानि च सन्ति तर्हि कथमुक्तं त्वं हि ब्रह्मेति । न हि ब्रह्मत्वे मम सजातीय विजातीयभेदः सम्भवतीत्यत आह- त्वमिति । एकः सजातीयभेदरहितः कुतः, आद्यः पुरुषः पुरुषाणाम् अवस्थात्रयवतामाद्यः प्रकृतिभूतः पुरुषः कुतः तुर्यः शुद्ध इत्यर्थः । तदपि कुतः ? स्वदृकं स्वप्रकाशज्ञानरूपः 37 10-63-36-40 श्रीमद्भागवतम् शुद्धादेव ह्यपाधियोगाजीवा जायन्ते । “यथाऽग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येव मेवास्मादात्मानस्सर्व एवात्मानो व्युच्चरन्ति” (बृह० उ० 2-1-26) इति श्रुतेः । अतः सजातीयरहितः किञ्च अद्वितीयः विजातीयरहितः, तदपि कुतः हेतुस्सर्वस्य तथा स्वयं अहेतुरीशश्चेति । कथं तर्हि प्रतिशरीरं जीवभेदः प्रतीयते । अतआह - प्रतीयस इति । सर्वगुणप्रसिद्ध्यै सर्वविषयप्रकाशनाय || ३९ || तर्हि किमहमेवं संसारीत्युच्यते ? नहि नहीति सदृष्टान्तमाह-यथेति । हे भूमन् । स्वया छायया मेघलक्षणया परदृष्ट्या पिहितः छादितोऽपि सूर्यः छायां मेघं च रूपाणि च भवनान्तरितान् घटादीनपि सञ्चकास्ति प्रकाशयति । एवंगुणेनाऽहङ्कारेण स्वकार्येण जीवाऽऽवरकेण तद्दृष्ट्या पिहितोऽपि गुणान् सत्त्वादीन् उपाधीन् गुणिनश्च उपहितान् जीवानपि चकास्ति | आत्मप्रदीपः स्वप्रकाशः अतः सर्वसाक्षिणस्तव न संसार इत्यर्थः || ४० ॥
- B.J. 3TQ | वीर० न हि शरीरमात्मनोऽप्रियम् अतस्त्वच्छरीरभूत कृत्स्नजगदन्तर्गतोऽयं मूर्खोऽपि तवानुकम्प्य एवेत्यभिप्रयन् विराड्रूपत्वेन स्तौति - नाभिरिति द्वाभ्याम् | नभोऽग्न्यम्बुबुदिक् पृथिव्यो यथाक्रमं तव नाभिमुखरेतश्शिरश्श्रेत्रपादाः, चन्द्रो मन इति कार्यकारणभावेन सामानाधिकरण्यम्। “चन्द्रमा मनसो जात:” (पु. सू. 1-6 ) इति श्रुतेः । भगवन् मानसात् प्रसूतस्य चन्द्रस्य सर्वदेहि मनोऽभिमानदेवतात्वाच्च । एवं दृगर्क इत्यपि “चक्षोस्सूर्योऽजायत” (पु. सू. 1-6) इति श्रुतेः । दृगभिमानि देवतात्वाच्च यस्य तवेति सर्वत्र योज्यम् । अहं रुद्रः, आत्मा अन्तःकरणभेदोऽहङ्कारः । अत्रापि पूर्ववदेव सामानाधिकरण्यं द्रष्टव्यम् । समुद्रः जठरं कुक्षिः, भुजात्मकः " इन्द्रः इन्द्रादयस्तव भुजा इत्यर्थः । यच्छब्दानां स वै भवानित्यनेन सम्बन्धः || ३६ || | रोमाणीति । ओषधयो यस्य रोमाणि, अम्बुवाहाः मेघाः केशाः, विरिञ्चो धिषणा बुद्धि:, प्रजापतिः विसर्गः मेढ्रं, धर्मो हृदयं, स वै भवान् । इत्थं लोकैः कल्प्यते अवयवत्वेनेति लोककल्पः || ३७ || नन्वेवमप्ययं दुरात्मा निग्राह्य एवेति चेत् । यद्यप्येवं तथाप्यधुना शरणं गतोऽनुग्राह्य एव युक्तं चैतत् । तवावतारस्य प्रपन्नलोकाभ्युदय हेतुत्वादित्यभिप्रयन्नाह तवेति । हे अकुण्ठधामन् !’ तेजस्स्वभावेति यावत् अवतारदशायामप्यप्रच्युत सार्वज्ञ्य सर्वशक्त्यादि स्वभावे त्यर्थः । जगतः प्रपन्नलोकस्य भवायाऽभ्युदयाय, अभवायेति वा च्छेदः । अभवाय भवप्रयुक्त तापत्रयनिवृत्तये इत्यर्थः । अनुग्राह्यश्चेत् तर्हि त्वमेवैनमनुगृह्णीष्व इत्यत आह- वयमिति । सर्वे वयं लोकपालास्तावत् त्वया सृष्टाः अनु ततः भाविताः पालिताः सप्त भुवनानि विभावयामः पालयामः । वयं त्वत्परतन्त्रा इति भावः || ३८ || 38Eareeraaafafrष्टम् 10-63-36-40 आकाशमिव केवलमिति निरस्तनिखिलोपत्वमुक्तम्। विराट्शरीरका चोक्त्या सर्वान्तरात्मत्वं फलितं. तवावतारोऽयमित्यनेन निरुपाधिकरक्षकत्व वात्सल्यसौशील्यादिकं आविष्कृतं. अथ परत्वोपयुक्त कारणत्वादि कमाह - त्वमेक इति । त्वमस्य जगतो हेतुः कारणं किं चतुर्मुखादिवत् नेत्याह- अहेतुरिति । स्वयं कारणान्तर रहितः, किं निमित्तकारणं, नेत्याह एक इति । अविभक्तनाम रूपसूक्ष्मचिदचिद्विशिष्टत्वेन एकत्व व्यपदेशार्हः, आद्यः पुरुषः जगदुपादान कारणभूत पुरुषश्चेत्यर्थः । किमुपादानकारणमेव नेत्याह अद्वितीय इति । अधिष्ठात्रन्तररहितः निमित्तकारणं चेत्यर्थः । अत एव प्रकृति पुरुष विलक्षण इत्याह स्वदृक् तुर्यश्चेति स्वदृक् स्वयं प्रकाशज्ञान स्वरूपः, अनेन प्रकृति वैलक्षण्यमुक्तम् । तुर्यः जाग्रत्स्वप्न सुषुप्ति रूपावस्थात्रय सम्बन्धरहितः, अनेन जीववैलक्षण्यमुक्तं, आकाशमिव केवलमित्यनेन च निर्विकारत्व मुक्तं, एक आद्यः पुरुष इत्यनेन विकाराश्रयत्व रूपोपादानत्वं, कथमेतदुभयं मिथो विरुद्धमेकस्मिन्नुपपद्यते इत्याशङ्कय परिहरति प्रतीयस इति । यद्यपीदं परस्परविरुद्ध मथापि सर्वगुणप्रसिद्ध्यै सर्वेषां गुणानां स्वापृथक् सिद्ध विशेषणानां प्रकृतिपुरुषादीनां प्रसिद्ध्यै देवमनुष्यत्वाद्याकार सिध्दये स्वमायया आत्मीय सङ्कल्पेन यथाविकारं, प्रकृतिपुरुषगत स्वरूपान्यथाभाव स्वभावान्यथाभावरूप विकारानुगुणं प्रतीयसे । तत्तदन्तरात्मतया तत्तन्नामरूप निर्वाहकत्वेन प्रतीयसे प्रमीयसे, वेदान्तजन्य प्रमाविषयो भवसीत्यर्थः, अस्मिन्विषये वेदान्तानामेव प्रामाण्यमिति भावः || ३९ || सर्वगुणेत्यनेन प्रकृतिसम्बन्धस्सूचितः । तर्हि जीवस्येव प्रकृत्या तिरोहितस्य यथाविकारमन्तरात्मतया प्रकाशो न स्यादित्याशङ्कां दृष्टान्तेन निराकरोति यथैवेति । अपिहित इति च्छेदः । दाष्टन्तिके गुणेन अपिहित इति दर्शनात्, अन्यथा उपध्मानीयप्रसङ्गाच्च । अपिहित इति नञ् समासः नतु ‘वष्टिवारिरिति वचनविहिताकारलोपाभावपक्षे रूपम् । स्वया स्वप्रकाश्यया च्छायया मेघादिरूपया | अपिहितोऽतिरोहित स्वरूपस्वभाव एव सन् । नहि मेघादिना सूर्यतत्प्रभयोस्तिरोधिः, मेघादीन् भित्त्वा तदन्तर्बहिश्च प्रसरणात् । अन्यथा तद्व्यवहितरूपाग्रहणप्रसङ्गात्, यथैवम्भूतः सूर्य: छायां मेघादीन् रूपाणि तद्व्यवहितानि रूपाणि च सञ्चकास्ति सम्यक्प्रकाशयति । एवं हे भूमन् । गुणेन सत्त्वादिगुणेन गुणमयप्रकृत्येति यावत् । अपिहितः अतिरोहित स्वरूपस्वभाव एव त्वम् । गुणान् प्रकृति तत्कार्यगत धर्मान्गुणिनः प्रकृत्यादींश्च प्रकाशयसि आत्मप्रदीपः स्वप्रकाशश्च यद्यपि दृष्टान्ते छायासूर्ययोः न सम्बन्धः मिथस्तयोः विप्रकृष्टत्वात् । दान्तिके त्वपृथक्सिद्ध विशेषण विशेष्य भावसम्बन्ध इति दृष्टान्तो विषमः, तथापि विप्रकृष्टस्येव अपृथक्सिद्धाया अपि प्रकृतेः तिरोधायकत्वमन्य प्रकाश्यत्वं तिरोधानप्रतीतेः भ्रमरूपत्वं च इत्येतदेव दृष्टान्ताभिप्रेतम् ॥ ४० ॥
- BK, add धाम 39 10-63-41-46 श्रीमद्भागवतम् यन्मायामोहितधियः पुत्रदारगृहादिषु । उन्मज्जन्ति निमज्जन्ति प्रसक्ता वृजिनार्णवे ॥ ४१ ॥ देवदत्तमिमं लया नृलोकमजितेन्द्रियः । यो नाद्रियेत त्वत्पाद सशोच्यो ह्यात्मवञ्चकः ॥ ४२ ॥ यस्त्वां विसृजते मर्त्य आत्मानं प्रियमीश्वरम् । विपर्ययेन्द्रियार्थार्थं विषमित्यमृतं त्यजन् ||४३|| अहं ब्रह्मा च विबुधा मुनयश्चामलाशयाः । सर्वात्मना प्रपन्नास्त्वां आत्मानं प्रेष्ठमीश्वरम् ||४४ ॥ 2 तं त्वा जगत्स्थित्युदयान्तहेतुं समं प्रशान्तं सुहृदात्म दैवम् । अनन्यमेकं जगदात्मकेतं भवापवर्गीय भजाम देव || ४५ || अयं ममेष्टो दयितोऽनुवर्ती मयाऽभयं दत्तममुष्यदेव । सम्पाद्यतां तद्भवतः प्रसादो यथा हि ते दैत्यपतौ प्रसादः || ४६ || 1 - - 1 K.T.W °त 2. K. T. W. नायकम् श्रीध० किञ्च मायाश्रयस्यान्यान् मोहयतस्तव कुतः संसृतिरिति आशयेनाह - यदिति । पुत्रादिषु प्रसक्ताः वृजिनार्णवे दुःखसागरे उन्मज्जन्ति देवादियोनिषु, निमज्जन्ति स्थावरादियोनिषु । तदुक्तं वायवीये- “विपर्ययश्च भवति ब्रह्मत्वस्थावरत्वयोः " ||४१ || एवं जीवेश्वर व्यवस्थां निरूप्येदानीं अभजन्तं निन्दति - द्वाभ्यां देवेति । देवेन त्वया कर्माध्यक्षेण दत्तं नृदेहमिमं लब्ध्वापीति ॥ ४२ ॥ शोच्यत्वे हेतुः य इति । विपर्ययाः विपरीताः अनात्माऽप्रियाऽनीश्वराः ये इन्द्रियार्थाः पुत्रादयस्तदर्थम् || ४३ ॥ अहमन्ये च शुद्धमनसस्त्वामेव भक्त्या प्रपन्ना इत्याह- अहमिति ॥ ४४ ॥ भगवतो भजनीयत्वे हेतून् वदन् तद्भक्तिं प्रार्थयते - तमिति । समत्वे हेतुः - प्रशान्तमिति । सुसेव्यत्वमाह - सुहृदात्मदैवं सुहृद् बुद्धि प्रवर्तकत्वात् आत्मा च सर्वात्मकत्वात् एवम्भूतं दैवं ईश्वरं त्वाम् । न चान्यो भजनीयोऽस्तीत्याह- अनन्यमेकं समानासमानजातीयरहितम् । तत्कुतः ? जगतामात्मनां च केतमधिष्ठानम् || ४५ || 40 व्याख्यानaaविशिष्टम् स्वयं भक्तिमाशास्य स्वभक्तस्याभीष्ट माशास्ते - अयमिति दैत्यपतौ प्रह्लाद || ४६ || 10-63-41-46 वीर० न केवलमयमेवाज्ञः किन्तु सर्वेऽपि त्वन्मायामोहितत्वादित्यभिप्रयन्नाह यन्मायेति । यस्य तव मायया मोहिता धीर्येषां ते पुत्रादिषु संक्ताः वृजिनार्णवे दुःखार्णवे उन्मज्जन्ति उल्लवन्ते पुनर्निमञ्जन्ति च || ४१ || ननु मोहयन् वृजिनार्णवे पातयंश्चाहं किं निर्घृणः नेत्याह- देवदत्तमिति । देवेन निरवधिक कृपावता त्वया दत्तं त्वदाराधनोपयुक्त’ त्वन्मायातरणसाधनं चेमं मनुष्यदेहं लवाऽपि अजितेन्द्रियः इन्द्रियपरवशस्सन यः पुमान् त्वच्चरणौ नाद्रियेत न सेवेत स शोच्यः, अहो किमस्य दौर्भाग्यमित्येवं शोचनीयः । कुत: ? हि यस्मात् अयमात्मवञ्चकः आत्मापहारी - ‘योन्यथा सन्त मत्मानमन्यथा प्रतिपद्यते, किं तेन न कृतं पापं चोरेणात्मापहारिणा (भार० 1-68-26) इति वचनार्थोऽत्रानुसन्धेयः । स्वदोषेणैव स्वयं दुःख्यतीति न तव दोषप्रसङ्ग इति भावः || ४२ || इतोऽपि शोच्य हत्याह यस्त्वामिति । स्वयं मरणशीलस्सन् आत्मानं प्रियं ईश्वरं च त्वां विसृजते त्यजति न सेवते किन्तु विपर्ययेषु अनात्मस्वप्रियेष्वनीश्वरेषु इन्द्रियार्थेषु शब्दादिषु आर्त दीनः अमृतमपि त्वां अमृततुल्यां त्वत्सेवा वा विषबुद्ध्या त्यजन् आस्ते स शोच्य इति सम्बन्धः || ४३ || यतस्त्वत्सेवाऽमृततुल्या अत एव वयं त्वामेव प्रपन्ना इत्याह- अहमिति । अहं रुद्रः त्वामेवोक्तविधं सर्वभावेन उपायोपेयभावेन शरणं गताः || ४४ || न केवलमात्मत्वानुगुण गुणमात्रयुक्तमेव त्वां प्रपन्नाः किन्तु शरण्यत्वोपयुक्ता संख्येय गुणान्तरयुक्तं चेत्यभिप्रयन्नाह - तमिति । हे देव! तमुक्तविधं किञ्च जगदुत्पत्तिस्थिति कारणम् । समं वैषम्यरहितं प्रशान्तं ऊर्मिषटुरहितं भजतामपि शान्त्यावहं च सुहृच्चासावात्म नायकश्च तं अनन्यं स्वतुल्य सेव्यान्तररहितं एकं स्वाधिक प्रपदनीयान्तर रहितं आत्मकेतं आत्मनां अस्माकं केतं आश्रयमाधारमिति यावत् । आत्मैव केतं यस्य तमिति वा स्वे महिम्नि प्रतिष्ठितः’ (छान्दो 0उ07-24-1) इति श्रुतेः । भवाभ्युदयायैहिकसुखाय अपवर्गाय मोक्षाय च भजामः || ४५ || प्रकृति विज्ञापयति- अयमिति । अयं बाणः मे त्वां प्रपन्नस्य मम इष्टो भक्तः । अनेन मम मद्भक्त भक्तेषु प्रीतिरभ्यधिका भवेत् इति भगवद्वचनं स्मारितम् । अत एव दयितः प्रियः अनुवर्तत इति । तथा च हे देव! अमुष्य बाणस्य मया अभयम् दत्तम् किमत इत्यत आह तन्मया दत्तमभयं सम्पाद्यतां सफलीक्रियतां अयमेव भवतोऽनुग्रहः । यथा हि ते त्वया दैत्यपतौ प्रह्लादे प्रसादः कृत इति शेषः । त्वद्वंशजं न हनिष्यामीति प्रह्लादमनुगृहीतवानित्यर्थः || ४६ ||
- B. आसक्ताः 41 10-63-47-50 श्रीमद्भागवतम् श्रीभगवानुवाच यदात्थ भगवंस्त्वं नः करवाम प्रियं तव । भवतो यद्व्यवसितं तन्मे साध्वनुमोदितम् ||४७ | अवध्योऽयं ममाप्येष वैरोचनि सुतोऽसुरः । प्रादाय वरो दत्तो न वध्यो मे तवान्वयः ||४८ दर्पोपशमनायास्य प्रवृक्णा बाहवो मया । सूदितं च बलं भूरि यच्च भारायितं भुवः || ४९ | चत्वारोऽस्य भुजाश्शिष्टा भविष्यन्त्यजरामराः । पार्षदमुख्यो भवतो न कुतश्चिद्भयोऽसुरः ||५० |
- MI.V. °ता 2. K.MI.T.V.W ‘या’ 3. K.T. W. 4. K. T.W. नाशितं श्रीध० अवध्य इति । वैरोचनि बलिर्मद्भक्तः तत्सुतत्वादयमवध्यस्तावत् किञ्च प्रह्लादायेति अन्वयो वंशः ॥ ४७, ४८ ॥ तर्हि किमत्येवं कृतं तत्राह दर्पोपशमनायेति ॥ ४६ ॥ अनुगृह्णाति - चत्वार इति ॥ ५० ॥ वीरo इत्थं संस्तुतः प्रसन्नः प्राह भगवान् - यदात्थेति । हे भगवन्! रुद्रा नः अस्मान्प्रति यदात्थ अवोचः यच्च तव प्रियं तन्नोऽस्माकमपि अतः तत् करवाम भवता यन्निश्चितमेतत्प्राणसंरक्षणात्मकं तन्मयाऽप्यनुमोदितम् ||४७ || वैरोचनिसुत इति हेतुगर्भं तत्त्वादवध्यः, तत्रापि हेत्वन्तरमाह - प्रह्लादायेति । अन्वयः वंशजः || ४८ ॥ तर्हि किमर्थं बाहूनच्छिनः तत्राह - दर्प इति । प्रवृक्णाश्छिन्नाः किमर्थम्? बहुसैन्यं हतवानसीत्यत आह- नाशितमिति । भूभारापनयनार्थमिति भावः || ४९ ॥ रुद्रमुखेन बाणमनुगृह्णाति चत्वार इति । अस्य बाणस्य चत्वारः भुजाः शिष्टाः आज्ञप्ताः अनुगृह्य अवशेषिता इत्यर्थः । अयं जरामरणरहितः भविष्यतीति न कुतश्चित् भयं यस्य तथाभूतश्च भविष्यतीति सम्बन्धः || ५० ॥ 1 42 Araraafarergम् इति लवाऽभयं कृष्णं प्रणम्य शिरसाऽसुरः । प्राद्युम्निं रथमारोप्य सध्या तमुपानयत् ॥ ५१ ॥ अक्षौहिण्या परिवृतं सुवाससमलङ्कनम् । सपत्नीकं पुरस्कृत्य ययौ रुद्रानुमोदितः || ५२ ॥ स्वराजधानीं समलङ्कृतां ध्वजैस्मतोरणे भूषितमार्गचत्वराम् । विवेश शङ्खानक दुन्दुभिस्वनैरभ्युद्यतः पौरसुहृद्विजातिभिः || ५३ य एतत्कृष्णविजयं शङ्करेण च संयुगम् । संस्मरेत्प्रातरुत्थाय न तस्य स्यात्पराजयः ॥ ५४ ॥ इति श्रीमद्भागवत महापुराणे श्रीवैयासिक्यां अष्टादशसाहस्यां श्रीnaaraaraद्यायां पारमहंस्यां संहितायां स्कन्धे उत्तरार्धे त्रिपष्टितमोऽध्यायः || ६३ ॥ 10-63-51-54
- K. सह 2. K. समानयत् : T. W. समुपानयत् 3. B.G.J. सः 4. B.G.J.K. T. W. रुक्षितमा 5. B.G.J एवं कृ श्रीध० इतीति । सहवध्वा उषया कान्तया सह ॥ ५१ ॥ अक्षौहिण्येति । रुद्रानुमोदित इति तदभिप्रेतस्यैव बाणभुजभङ्गस्य कृतत्वात् ॥ ५२ ॥ । स्वेति । पौरादिभिरभ्युद्यत अभिमुखमागत्य सत्कृतः ।। ५३, ५४ ॥ इति श्रीमद्भागवते दशमस्कन्धे श्रीधरस्वामिविरचितायां भावार्थदीपिकायां व्याख्यायां त्रिषष्टितमोऽध्यायः || ६३ || वीर० इतीति । अभयमिति च्छेदः । वध्वा उषया सह प्राद्युम्निमनिरुद्धं समानयत् द्वारकां प्रापयामासेत्यर्थः ॥ ५१ ॥ तदेवाह - अक्षौहिण्येति । शोभने वाससी यस्य तं, पल्या सहितं अनिरुद्धं पुरस्कृत्य पुरतो गमयन् रुद्रानुमोदितः स्वयमप्यनुययौ || ५२ ॥ 4310-63-51-54 श्रीमद्भागवतम् सइति । स वाणः कृष्णो वा । अन्यतरसहितोऽन्यतरो वा । पौरादिभिः अभ्युद्यतः अभिमुखमागत्य सत्कृतः शङ्खादिध्वनिभिः राजधानीं द्वारकां विवेश । कथम्भूतम् ? उक्षिताः सिक्ताः मार्गाः वीथयः, चत्वराण्यङ्गणानि च यस्यां ताम् ||५३ || उक्तकथासु संस्मरणफलमाह - य इति । यः पुमान् संस्मरेदिति श्रवणाख्यानादीनामप्युपलक्षणम् । तस्य स्मरतः पराजयो न स्यात् ॥ ५४ ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तरार्धे श्री वीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां त्रिषष्टितमोऽध्यायः || ६३ || 44 चतुष्षष्टितमोऽध्यायः (विजयध्वजरीत्या सप्ताशीतितमोऽध्यायः) नृगापाख्यानम् :- श्रीशुक उवाच ★ एकदोपवनं राजञ्जग्मुर्यदुकुमारकाः । विहर्तुं साम् प्रद्युम्न चारुभानु गवादः ॥ १ ॥ क्रीडित्वा सुचिरं तत्र विचिन्वन्तः पिपासिताः । स्थितं निरुदके कूपे ददृशुः सत्त्वमद्भुतम् ||२|| कृकलासं गिरिनिभं वीक्ष्य विस्मितमानसाः । तस्य चोद्धरणे यतं चक्रुरते कृपयान्विताः || ३ || चार्मभिस्तान्तवैः पाशैर्वद्धा पतितमर्भकाः । नाशक्नुवन्समुद्धर्तुं कृष्णायाऽऽचख्युरुत्सुकाः ॥ ४ ॥ 5 dearerstarrer भगवान्विश्वभावनः वीक्ष्योहार वामेन तं करेण स लीलया ॥ ५ ॥ ★ श्रीविजयध्वजीय पाठानुसारेण सप्ताशीतितमाध्यायस्य त्रयोदशश्लोकादारभ्य अयमध्यायः दृश्यते । 1. B, G,J, MI, V जलं 2. M, Ma चेतस: 3. B, G,J चर्मजै’ ;M,Ma चर्मभि° 4. BG.J ‘स्तं तथा 5. BG.J तत्रागत्या’ श्रीधरस्वामिविरचिता भावार्थदीपिका चतुष्षष्टितमे कृष्णो नृगं पापादमोचयत् । ब्रह्मस्वहारि दोषोक्त्या राज्ञो दृप्तानशिक्षयत् || विभूतिभाग्यभोगादि मदोन्नद्धमनोरथान् । अन्वशासद्यदून्कृष्णो नृगोद्धारप्रसङ्गतः || क्रीडित्वेति । पिपासिताः तृषिता जलं विचिन्वन्तः । सत्त्वं जीवम् ॥ १२ ॥ कृकलासमिति । तं च कृकलासं वीक्ष्य || ३ || 45 10-64-6-15 श्रीमद्भागवतम् चर्मजैरिति । चार्मभिः चर्ममयैः पाशैः तान्तवैः तन्तुमयैश्च ॥ ४, ५ ॥
- BJ चर्मजैः श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका अथ दत्तापहारप्रयुक्तदुरितनिमित्त कृकलासजन्मनो नृगस्य तज्जन्मविमोचनात्मकं भगवच्चेष्टितमनुवर्णयति चतुष्षष्टितमेन - एकदेत्यादिना । तावदुपोद्घातमाह - हे राजन् ! साम्बादयो यदुकुमारकाः ||१||
! क्रीडित्वेति । तत्रोपवने पिपासिताः तृषिताः जलमन्वेषयन्तः क्वचिन्निरुदके निर्जले कूपे महदुन्नतं अभ्द्भुतं च सत्त्वं जन्तुं ददृशुः || २ | कृकलासं नाम गिरिनिभं गिरितुल्यं विस्मितं चेतो येषां ते तस्य कृकलासस्योद्धरणे निमित्ते यलं च चक्रुः ||३|| चार्मभिरिति । चर्ममयैः तन्तुमयैश्च पाशैः रज्जुभिः बद्धा पतितं तमुद्धर्तुं न प्रबभूवुः || ४ || तत्रेति । विश्वं भावयति अभ्यधिकं करोतीति तथा वामेन करेण लीलयैव तमुज्जहार बहि निष्कासितवान् ||५|| श्रीविजयध्वजतीर्थकृता पदरत्नावली विचिन्वन्तः अन्वेषणं कुर्वन्तः सत्त्वं प्राणिनम् ॥ १२ ॥ कृकं लासयति नर्त्तयतीति कृकलासः, ‘शिरः प्राग्रं कृकं विदुः’ इति च ॥ ३-५ ॥ स उत्तमश्लोककराभिमृष्टो विहाय सद्यः कृकलासरूपम् । सन्तप्त चामीकर चारुवर्णः स्वर्ग्यदुतालङ्करणाम्बरस्त्रक् ॥ ६ ॥ ★ भूत्वा मुकुन्दस्य पदारविन्दं ननाम मूर्ध्ना पतितो धरण्याम् || 2- पप्रच्छ विव्दानपि तन्निदानं जनेषु विख्यापयितुं मुकुन्दः । 3 कस्त्वं महाभाग वरेण्यरूपो देवोत्तमं त्वां गणयामि नूनम् ॥ ७ ॥ 46 10-64-6-15 दशामिमां वा कतमेन कर्मणा सम्प्रापितोऽस्य नवहः सुभद्र । 7 आत्मानमाख्याहि विवित्सतां नो यन्मन्यमे नः क्षममत्र वक्तुम् ॥८॥ श्रीशुक उवाच इति स राजा संपृष्टः कृष्णेनाऽनन्तमूर्तिना । 9 माधवं प्रणिपत्याह किरीटेनार्कवर्चसा ॥९॥ नृग उवाच नृगी नाम नरेन्द्रोऽहमिक्ष्वाकुतनयः प्रभो । 10 दानिष्वाख्यायमानेषु यदि ते कर्णमस्पृशम् ||१०|| किं न तेऽविदितं नाथ सर्वभूतात्मसाक्षिणः । कालोनाव्याहतदृशो वक्ष्येऽथापि तवाज्ञया || ११ || 11 यावत्यः सिकता भूमौ यावत्यो दिवि तारकाः । यावत्यो वर्षधाराश्च तावतीरददां च गाः ॥ १२ ॥ 12 पयस्विनीस्तरुणीः शीलरूप गुणोपपन्नाः कपिला हेमशृङ्गाः । 13 14 15 न्यायार्जिता रौप्यखुराः सवत्सा दुकूलमाल्याभरणा ददावहम् ॥ १३ ॥ स्वलङ्कृतेभ्यो गुणशीलवद्भ्यः सीदत्कुटुम्बेभ्य ऋतव्रतेभ्यः । तपः श्रुतब्रह्मवदान्यसद्भ्यः प्रादां युवभ्यो द्विजपुङ्गवेभ्यः ॥ १४ ॥ गोभूहिरण्यायतनाश्वहस्तिनः कन्याः सदासीस्तिलरूप्यशय्याः । 16 वासांसि रत्नानि परिच्छदान्रथा निष्टं च यज्ञैश्चरितं च पूर्तम् || १५ || 1- -1 M, Ma स्वर्गोचिता ★ This additional half verse is found in M, Ma only. 2–2K, MI, T, V, W तस्य दानं ;M, Ma तस्य कर्म 3. M, Ma add श्रीभगवानुवाच 4. K, T, MI, V, W म5–5K, T, M, Ma, W तोह्यतदर्हः ; MI, Vतोऽसि तदर्ह : 6. K. सुदीतिः ;MI.V. सुप्रभ: 7. M, Ma, W °सेऽङ्गो MI, V से तत् 8. K, MI, T, V, W9. K, T, W मानुष: : M, Ma प्रतीतः 10. K, MI, T, V, W ने 11. B, G, JM, Ma, MI, Vभूमेः 12. B, G, J, M, Ma ङ्गी: 13. B, G, J, K, T, W रू 14. B, G, J, M, Ma माला 15. K, T, W ददाम्यहम् ; MI. V स्त्वदामहम् 16. M, Ma पूर्ते: 47 10-64-6-15 श्रीमद्भागवतम् श्रीध० स इति । सन्तप्तं चामीकरं सुवर्णं तच्चारु वर्णो यस्य सः । अद्भुता अलङ्करणाम्बराजो यस्य सः । स्वर्गी देवो बभूवेति ॥ ६, ७ ॥ दशामिति । यद्यदि । क्षमं योग्यम् ||८, ९ ॥ नृग इति । यदि ते कर्णमस्पृशमित्यसन्देहे सन्देहवचनं यदि वेदाः प्रमाणं स्युः स्यामित्यर्थः || १० | T कर्णपथं नूनं प्राप्तः किञ्च किं न्विति। सर्वेषां भूतानामात्मनो बुध्देः साक्षिणस्तेऽविदितं किं नु न किञ्चित ||१२ १३ || स्वलङ्कृतेभ्य इति । ऋतव्रतेभ्योऽदम्भाचारेभ्यः । तपसा श्रुताः प्रख्याताश्च ते ब्रह्माणि वदान्या अत्युदारा अध्यापनशीलाश्च ते सन्तश्च तेभ्यः || १४ | गोभूहिरण्येति । पूर्तं वापीकूपादि । चरितं कृतम् || १५ ||
- 8, J Omit चारु वीर० स इति । स उद्धृतः उत्तमश्लोकस्य करणाभिमृष्ट इति हेतुगर्भमिदम् । सन्तप्तं चामीकरं सुवर्णं तद्वर्णो यस्य सः । अभ्ता अलङ्करणादयो यस्य सः । स्वर्गी देवो वभूव || ६ || पप्रच्छेति । तस्य कृकलासस्य जन्मनो निदानं कारणं जानन्नपि मुकुन्दः तज्जनेषु ख्यापयितुं प्रसिद्धीकर्तुं पप्रच्छ। प्रश्नमेवाह-कस्त्वमिति । हे महाभाग ! वयं तु त्वां देवोत्तमं देवश्रेष्ठं गणयाम || ७ || कतमेन केन वा कर्मणा इमां कृकलासत्वरूपां दशाम् अवस्थां प्रापितोऽसि तत्र हेतुः - अतदर्हा एतदवस्थानही शोभना दीप्तिः यस्य सः, आत्मानमिति । विवित्सतां वेत्तुमिच्छतां नोऽस्मभ्यम् आत्मानमाख्याहि यत् यदि तद्वक्तुं क्षमं योग्यं तर्ह्याख्याहीति सम्बन्धः ||८|| इतीति । आनन्दमूर्तिना हृद्यमूर्तिना सम्पृष्टो राजा मानुष इति च पूर्वजन्माभिप्रायेणोक्तम्, अर्कस्येव वर्णो यस्य तत् तेन किरीटेन नमस्कृत्याऽऽह ||९|| उक्तिमेवाह - नृग इत्यादिना इत्युक्त्वा तमित्यतः प्राक्तनेन । अहं नृगो नाम नरेन्द्रः राजश्रेष्ठः, हे प्रभो! 48व्याख्याraafafशष्टम् 10-64-8-15 दानवाख्यायमानषु दानप्रशंसासु वक्तव्याग्वित्यथः । दानपु दानशालषु वा या नव कणमशासत्यसन्दह सन्दहवचन यदि वेदाः प्रमाणं स्युः इतिवत् कर्णपथं नृतं प्राप्तः स्यामित्यर्थः || १० || किञ्च किन्विति । ते त्वया न विदितं किन्नु विदितमेवेत्यर्थः । तत्र हेतुत्वेन विशिनष्टि सर्वभूतानामात्मनो वृध्देः साक्षिणः साक्षाद्रष्टुः कालेनाव्याहता अविप्लुता दृक् ज्ञानं यस्य तस्य अथापि यद्यप्येवं तथापि वक्ष्ये ॥ ११॥ यावत्य इति । सिकतादयो यावत्यस्तावतीः धेनुः अदां दत्तवानस्मि मया दत्तानां गवां सङ्ख्या न विद्यत इत्यर्थः || १२ || wa ता एव विशिनष्टि पयस्विनीरिति । अत्र भूम्नि मत्वर्थीयः, शीलादिभिर्युक्ताः कपिलवर्णाः हेमस्वर्णालङ्कारः शृङ्गयोर्यासां ताः, न्यायतः सम्पादिताः रौप्यं रजतालङ्कारः खुरेषु यासां ताः वत्सैस्सहिताः दुकूलादीनां द्वन्द्वः, ततो मत्वर्थीयोऽच् ददामि अदामित्यर्थः || १३ || अथ सत्पात्राणि विशिनष्टि - स्वलक्ङ्कृतेभ्य इति । सीदन् ल्किश्यन् कुटुम्बों येषां तेभ्यः ऋतव्रतेभ्यः अदम्भाचारेभ्यः तपसा श्रुताः प्रख्याताः ते ब्रह्मणि वदान्याः ब्रह्मवादिनः ते च ते सन्तः तेभ्यः, वदान्यवद्भ्यः इति पाठे तप आदिविशिष्टेभ्यः एवंविधेभ्यो ब्राह्मणोत्तमेभ्योऽदाम् || १४ || 2 न केवलं गा एवादाम्, अन्यानपीत्याह - गोभ्विति । पुनर्गोग्रहणमितरापेक्षया तद्भूयस्त्वाभिप्रायकं, गवादीनामितरेतरयोगद्वन्द्वः, तत्रायतनानि गृहाः, दासीभिस्सहिताः कन्याः, तिलादीनां द्वन्द्वः तत्र रूप्यं रजतं, परिच्छदान् गृहोपकरणानि, न केवलं प्रादामेव, किन्तु, यज्ञैरिष्टं च पूर्तं स्मार्तं कर्म चरितं कृतं च || १५ ॥ 1
- Badds ध्रुवं 2.8 अन्यदपी विज० विवित्सतां ज्ञातुकामानां यद्यदि ।। ६-६ ॥ तव कर्णमस्पृशं तर्हि ज्ञातुं योग्य इत्यर्थः || १० ॥ अन्यथापि ज्ञातुं शक्य इत्याह- किं त्विति ॥ ११ ॥ सिकतारजांसि अददास्म अददाम् ‘दा दाने’ इति धातुः । सुडागमश्छान्दसः || १२-१५॥ 49 10-64-16-20 श्रीमद्भागवतम् कस्यचिद्द्विज मुख्यस्य भ्रष्टा गौर्मम गोधने । सम्पृक्ताऽविदुषा सा च मया दत्ता द्विजातये || १६ | तां नीयमानां तत्स्वामी दृष्ट्वोवाच ममेति तम् । ममेति प्रतिग्राह्याह नृगो मे दत्तवानिति ॥ १७ ॥ विप्रौ विवदमानौ मामूचतुः स्वार्थसाधकौ । भवान्दाताऽपहर्तेति तच्छ्रुत्वा मेऽभवद्धमः ॥ १८ ॥ 2 अनुनीतावुभौ विप्रो धर्मकृच्छ्रगतेन वै । गवां लक्षं प्रगृह्णीतां दास्याम्येषा प्रदीयताम् ||१९|| भवन्तावनुगृह्णीतां किङ्करस्याऽविजानतः । 5 6 समुध्दरतं मां कृच्छ्रात्पतन्तं निरयेऽशुचौ ॥ २० ॥ 1.MI.v गृह्या° 2. K,M,Ma, T, Wच्छं 3. M,Ma, MI, T, V, W मे 4. B, G, J, K, MI, T, V, W प्रकृष्टानां 5. G, K, M, Ma, T, W°रत 6. MI, V शुभे । श्रीध० एवं वर्तमानस्य मम सङ्कटं किञ्चिदापन्नं शृण्वित्याह- कस्यचिदिति । द्विजमुख्यस्य प्रतिग्रहनिवृत्तस्य । सम्पृक्ता मिलिता । अविदुषा ब्राह्मणस्येयमित्यजानता ॥ १६, १७ ॥ विप्राविति । प्रतिग्राहिणोक्तम् - दातेति । स्वामिनोक्तमपहर्तेति । अभवद्भमः, व्याकुलोऽभवमित्यर्थः || १८ | अनुनीताविति । तदोभावपि प्रत्येकमनुनीतौ प्रार्थितौ । कथं तदाह - गवामिति सार्धेन ॥ १९, २० ॥
- MI. v मिश्रिता बीर० एवं वर्तमानस्य मम किञ्चित्सङ्कटमापन्नं शृण्वित्याह - कस्यचिदिति । द्विजमुख्यस्य गां प्रतिगृहीतवतो. गौभ्रष्टा बलात् तदस्ताद्विमोचिता सती मम गोधने सम्पृक्ता मिलिता सा च अविदुषा पूर्वमेव कस्मैचित् दत्ता इत्येवमजानता मया द्विजातये अन्यस्मै ब्राह्मणाय दत्ता || १६ || 50 व्याख्यानत्रपावशिष्टस 10-64-21-26 तामिति । तामन्यस्मै दत्तां गां दृष्ट्रा तस्याः गोः स्वामी पूर्वप्रतिगृहीतां तांगां मम मदीयेत्याह प्रतिग्राही पश्चात्प्रतिग्रहीता मदीयैव अधुनैव मां नृगो दत्तवानित्याह || १७ || विप्राविति । भवान् दाता ततोऽपहर्ता चेत्येवसूचतुः । यतस्तौ स्वार्थसाधक स्वार्थपरी, अत एवसूचतुरित्यर्थः । तद्विप्रयोः वचश्श्रुत्वा ममापि भ्रमी जातः || १८ | तदा धर्मकृच्छ्रं धर्मसङ्कटं प्राप्तेन मया अनुनीती उपच्छन्दितौ अनुनयनप्रकारमेवाह - गवामिति सार्धेन । प्रकृष्टानां श्रेष्ठानां गवां लक्षमन्यतरस्मै प्रदीयतां युवयोरन्यतरेणेत्यर्थः || १९ ॥ किञ्च भवन्ताविति । किङ्करस्य मम कर्मणः शेषत्वविवक्षयेयं पष्ठी किङ्करं मामनुगृह्णीतामित्यर्थः । तत्र हेतुत्वेन विशिनष्टि - अविजानत इति । कृच्छ्राद्धर्मसङ्कटादशुचौ निरये पतन्तं मां समुद्धरतेति पूजार्थं बहुवचनम् ॥ २० ॥ विज० भ्रष्टा अभ्यस्तदेशं विहाय अन्यदेशङ्गता । संसृष्टा सङ्कलिता अविदुषा अजानता ॥ १६ ॥ तस्याः गो: स्वामी पूर्वतनो नाथः अन्यः प्रतिग्रहीता ममेति प्रतिगृह्याब्रवीत् ॥ १७ ॥ विवदमानौ विप्रतिपद्यमानौ ‘भासनोपसम्भाषाज्ञानयलविमत्युपमन्त्रणेषु वद’ (अष्टा० 1-3-47 ) इत्यत: आत्मनेपदम्, भ्रमः संभ्रमः ||१८-२० ॥ नाहं प्रतीच्छे वै राजन्नित्युक्त्वा स्वाम्यपाक्रमत् ! नान्यद्रवामप्ययुत मिच्छामीत्यपरो ययौ || २१ | ★ तैतश्च कालयोगेन मृतः परममायया ।
- देव दैववशान्नीतस्तद्वदामि तवाऽग्रतः ॥२२॥ एतस्मिन्नन्तरे याम्यैर्दूतैर्नीतो यमक्षयम् । यमेन पृष्टस्तत्राहं देव देव जगत्पते ॥ २३ ॥ पूर्वं त्वमशुभं भुङ्क्षे उताहो नृपते शुभम् । 3 नान्तं दानस्य धर्मस्य पश्य लोकांच भास्वतः || २४ ॥ 51 10-64-21-26 श्रीमद्भागवतम् पूर्वं देवाशुभं भुञ्ज इति प्राह पतेति सः । तावदद्राक्षमात्मानं कृकलासं पतन्प्रभो ॥ २५ ॥ ब्रह्मण्यस्य वदान्यस्य तव दासस्य केशव । 5 स्मृतिर्नाद्यापि विध्वस्ता भवत्सन्दर्शनार्थिनः || २६ ॥ 1M, Ma नान्यां ★ This verse is not found in G, J, MI, Vedas. This half-verse is not found in M, Ma Edns. 3. K, MI, T, V, W भवतः 4- -4 B, G, J, K, MI, T, V, W पश्ये लोकस्य 5. M, Ma तव स श्रीध० नेति । अपरः प्रतिग्राही । दुराग्रहो यल्लक्षं त्वयोक्तमन्यदपि गवामयुतं यदि तदपीमां विहाय नेच्छामीत्युक्त्वा गां यत्त्वा ययौ इत्यर्थः ॥ २१ ॥ एतस्मिन्नन्तर इति । इतः पूर्वं पापाभावान्नेतुमसमर्था इति भावः || २३ || पूर्वमिति । उताहो इत्येकं पदम् । अभवा पूर्वं शुभमिति । नान्तमिति यमस्य स्वस्य वा वाक्यम् । पश्ये पश्यामि || २४ || ब्राह्मणस्येति । हे देव! यम । पूर्वमशुभं भुञ्ज इति मयोक्ते, स यमः पतेति प्राह || २५, २६ ।। वीर० एवमुक्तयोस्तयोरन्यतरः गोस्वामी हे राजन् ! अहं गवां लक्षमपि न प्रतीच्छे न प्रतिगृह्णामि, किन्तु दत्तामेव नयामीत्युक्त्वा अपाक्रमत् ययौ । तथा अपरोऽपि प्रतिग्राही दुराग्रहः यल्लक्षं त्वया प्रतिश्रुतम्, अन्यदपि गवामयुतं दत्तं यदि तथाप्येनां विहाय नेच्छामीत्युक्त्वा गां त्यक्त्वा ययावित्यर्थः || २१ || तत इति । हे परमा मायया परमस्य तव मायया वा हेतुभूतेन सङ्कल्पेन कालयोगेन निमित्तेन मृतः हे देव! दैववशाददृष्टवशात् यत्र नीताः तत्तवाग्रतो वदामि || २२ || एतस्मिन्निति। हे देवदेव! जगत्पते ! एतस्मिन्नन्तरे इतः पूर्वं पापाभावात् नेतुमसमर्थैरिति भावः । याम्यैः यमसम्बन्धिभिः यमसदनं प्रापितः तत्र यमसदने यमेनाहं पृष्टश्च ॥ २३ ॥ प्रश्नमेवाह - पूर्वमिति । किं पूर्वम् अशुभं पापफलं भुङ्क्षे, उताहो किं वा शुभं पुण्यफलं भोक्ष्यसे, भवतो दानस्य यो लोकः लोक्यत इति लोकः फलं तस्य भास्वतः प्रकाशमानस्य उपस्थितस्य इति यावत्, अन्तम् अवधि न पश्यामि ॥ २४ ॥ 52 चाख्यानत्रवविशिष्टम 10-64-27-31 पूर्वमेवाशुभं पापफलं भुजे तस्यान्पीयस्त्वादिति भावः । इति स्योक्ते पत निरये इति शेषः । इतीत्थं स यमः मां प्राह तावदिति । तावत्तदैव हे प्रभो! पतन् अहमात्मानं कृकलासमद्राक्षं दृष्टवानस्मि || २५ || ब्रह्मण्यस्येति । हे केशव! ब्रह्मण्यस्येत्यादि विशेषण चतुष्टयं पूर्वजन्मस्मृत्यनपाये हेतुतयोपात्तं ब्रह्मणि ब्राह्मणकुले साधुः ब्रह्मण्यः ||२६||
- B मक्षमैरिति विज० अपाक्रमत् अपगतवान् || २१ || याम्यैः यमस्य विद्यमानैः || २२ || भुङ्क्ष्व भोसे || २३ ॥ तव दानस्य धर्मस्य अन्तं नास्ति तज्जन्यलोकान् पश्य इत्युक्तोऽहं प्राक् अशुभं भुजे इत्युक्ते स यमः तर्हि पतेति मां प्राह || २४-२६ ॥ ★ स त्वं कथंमम विभोऽक्षिपयः परात्मा योगेश्वरैः श्रुतिदृशाऽमलहृद्विभाव्यः । साक्षादधोक्षज उरुव्यसनान्धबुध्देः स्यान्मेऽनुदृश्य इह यस्य भवापवर्गः ॥ २७ ॥ देव देव जगन्नाथ गोविन्द ! पुरुषोत्तम! नारायण हृषीकेश पुण्यश्लोकाच्युताव्यय ॥ २८ ॥ 3 अनुजानीहि मां कृष्ण यान्तं देवगतिं प्रभो । यत्र क्वापि सतश्चेतो भूयान्मे त्वत्पदास्पदम् ॥ २९ ॥ नमस्ते सर्वभावाय ब्रह्मणेऽनन्तशक्तये । कृष्णाय वासुदेवाय योगानां पतये नमः ||३०|| इत्युक्त्वा तं परिक्रम्य पादौ स्पृष्ट्वा स्वमौलिना । अनुज्ञातो विमानाग्ग्र मारुहत्पश्यतां नृणाम् ॥ ३१ ॥ ★ This verse is not found in M, Ma Edns. 1. K, T W °क्षिगत ; MI, V°क्षपथः 2. K, T W शान्तेऽनुदृश्य ; MI V स्यादेव दृश्य 3. K M, Ma, T, W यातुं 4. M, Ma गोपानां 5310-64-27-31 श्रीमद्भागवतम् श्रीधo दुर्घटेन श्रीकृष्णदर्शनेन विस्मितस्सन्, आत्मनो भाग्यमभिनन्दति स त्वमिति । हे विभो! स त्वं ममाक्षिपथो लोचनगोचरस्सन् कथं साक्षात्प्रत्यक्षोऽसीत्यर्थः । किमत्राश्चर्यं तदाह पर आत्मा । अत एव योगेश्वरैरपि श्रुतिदृशा उपनिषच्चक्षुषाऽमले हृदि विभाव्यः चिन्त्यः । यतोऽधोक्षजः । अक्षजमैन्द्रियकज्ञानं तदधोऽर्वागेव यस्मात्सः । यस्येह भवापवर्गो भवेत् तस्य भवान्ननुदृश्यः स्यात् । उरुव्यसनेन कृकलासंत्वभवेन दुःखेनान्धवृध्देस्तु ममैतच्चित्रमित्यर्थः ||२७| उद्रिक्तभक्तिर्बहुधा सम्बोधयन्नाह देव देवेति ||२८|| अनुज्ञापयति अनुजानीहीति । देवलोकेऽपि सतो वर्तमानस्यात्मनो मनसः सन्निधिंप्रार्थयते । यत्र क्वापीति । त्वत्पदमास्पदं विषयो यस्य तथाभूतं भूयादिति || २९ ॥ यास्यन्नमस्यति - नम इति। सर्वभावाय सर्वस्य भावो जन्म येन तस्मै । ब्रह्मणे कर्तृत्वेऽप्यविकाराय । कुतः ? अनन्तशक्तये, अनन्ता मायाख्या शक्तिर्यस्य तस्मै । वासुदेवाय सर्वभूताश्रयायेत्युपादानत्वमुक्तम् | श्रीकृष्णाय सदानन्द रूपायेति पुरुषार्थत्वमुक्तम् । ‘कृषिर्भूवाचकश्शब्दो णश्च निर्वृतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते । भारत’ (5-68-5) इति स्मृतेः । किञ्च योगानामिष्टपूर्वादिकर्मणां पतये फलदात्रे । अयं भावः एवम्भूतं त्वां विहाय गन्तुमनिच्छुरपि गमिष्यामि त्वद्दत्तकर्मफलभोगायेति ॥ ३०, ३१ ॥
- B, J अभवदुः° 2. MI, Vomit कर्म वीर अलभ्यलाभेनाधुना कृतार्थोभूवमित्याह - सत्वमिति । हे विभो। सः यस्याहं सन्दर्शनार्थी सत्वं कथं ममाक्षिपथं गतः लोचनगोचरः, कथमित्यनेन दौर्लक्ष्यं सूचितं, तत्र हेतुत्वेन विशिनष्टि - परमात्मा न हि परमात्मा केवलं मांस चक्षुषा वीक्ष्य इति भावः । किञ्च योगेश्वरैः श्रुतिदृशा उपनिषच्चक्षुर्द्वारेण निर्मले हृदये विभाव्यः केवलं चिन्त्यः, यद्यप्येवमथापि हे अधोक्षजा अभक्तेन्द्रियजन्यज्ञानाविषयः यस्य भवापवर्गः संसारनाशः तस्योरुणा व्यसनेनान्धा बुध्दिर्यस्य तथाभूतस्यापि शान्ते सति हृदये त्वं दृश्य एवेत्यर्थः ॥ २७ ॥ हर्षातिशयेन बहुधा सम्बोधयन् किञ्चित्प्रार्थयमान श्चानुज्ञां पृच्छति - देव देवेति द्वाभ्याम् । देवगतिं स्वर्गलोकं प्रति यातुं गन्तुमुद्यतं मामनुजानीहि आज्ञापय, यत्र क्वापि सतो वर्तमानस्य मम चेतः त्वत्पदास्पदं त्वत्पदारविन्दसंश्रयं भूयात् तथाऽनुगृहीष्वेत्यर्थः ।। २८, २९ ।। 54 यास्यन्नमस्करात
व्याख्यानत्रयावाराष्ट्रम् 10-64-32-37 नमस्त इति । न तुभ्य सवभावाव सर्वः भावः पार्था यस्य शरीरत्वनति स तथा तस्मे तत्र हेतुः ब्रह्मणे स्वरूपेण गुणैश्च निरतिशयवृहत्त्वाय अनन्तारशक्तयः कार्योपयुक्ताऽपृथक्मिद्धप्रकृतिपुरुपकाल सार्वञ्य सर्वशक्तित्वादयो यस्य तस्मै । योगानां पतये निर्वाहकाय || ३० || इतीति । स्वमौलिना स्वकिरीटेन विमानानं विमानश्रेष्टम् आरुरोह नृणां पश्यतां सताम् || ३१ ॥
- K. दौर्लभ्यं विजo देवगतिं स्वर्गम् ||२७|| यत्र क्वापि योनिविशेषे सतः सम्भवतः ॥ २९ ॥ सर्वभावाय सम्पूर्णैश्वर्याय सर्वोत्पादनकर्त्रे वा । अखण्डलीलयेति वा ॥ ३०,३१ कृष्णः परिजनं प्राह भगवान्देवकीसुतः । ब्रह्मण्यदेवो धर्मात्मा राजन्याननुशिक्षयन् ॥ ३२ ॥ दुर्जरं बत ब्रह्मस्वं भुक्तमग्नेर्मनागपि । तेजीयसोऽपि किमुत राज्ञामीश्वरमानिनाम् ॥ ३३ ॥ नाऽहं हालाहलं मन्ये विषं यस्य प्रतिक्रिया । ब्रह्मस्वं हि विषं प्रोक्तं नाऽस्य प्रतिविधिर्भुवि ॥ ३४ ॥ हिनस्ति विषमत्तारं बह्निरद्भिः प्रशाम्यति । कुलं समूलं दहति ब्रह्मस्वारणिपावकः || ३५ ॥ ब्रह्मस्वं दुरनुज्ञातं भुक्कं हन्ति त्रिपूरुषम् । 2 3 प्रसह्य तु बलाद्भुक्तं दश पूर्वान्दशापरान् ॥ ३६ ॥ राजानो राजलक्ष्म्यान्धा नात्मपातं विचक्षते । निरयं येऽभिमन्यन्ते ब्रह्मस्वं साधुबालिशाः || ३७ ॥
- K, M, Ma, T, W-अग्नि 2. M, Ma ह्याति 3. K. T, W ‘क्ष्म्या च ;M, Ma क्ष्म्याश्च 4. M, Ma निरये । 55 10-64-32-37 श्रीमद्भrrare श्रीध० दुर्जरमिति । मनागीपदपि भुक्तं सदग्नेरग्निसदृशस्य तेजीयसोऽतितेजस्विनोऽपि दुर्जरम् || ३२-३४ ।। किञ्च विषादपि घोरमित्याह - हिनस्तीति । संसर्गि संसर्गेण मारकत्वादग्नितुल्यता स्यात्, तदपि नेत्याह - वह्नि
रिति। अपि च समूलमिति वह्निर्मूलान्यवशेपयति, ब्रह्मस्वलक्षणारणिजः पापपावकस्तु कुलं तदपि समूलमिति || ३५ || ब्रह्मस्वमिति । दुरनुज्ञातं यथावदननुज्ञातम् । त्रिपूरुपं कुलं स्वं पुत्रं पौत्रं च । प्रसह्य हठात् । बलाद्राजाद्याश्रयतः || ३६ || राजान इति । ये ब्रह्मस्वमभिमन्यन्ते इच्छन्ति ते निरयमेवाभिमन्यन्ते । अतो बालिशा अज्ञा आत्मपातं न विचक्षत इति || ३७ ॥ वीर० कृष्ण इति । ब्रह्मण्यदेवो धर्मात्मेति च हेतुगर्भम् । तत्त्वात् राजन्याननुशिक्षयन् इत्यत्र ’ लक्षणहेत्वोः ( अष्टा 3-2-126) इति शत्रादेशः, अनुशिक्षयितुमित्यर्थः । परिजनं परितो विद्यमानं प्रति आह || ३२ ॥ उक्तिमेवाह - दुर्जरमित्यादिना एतद्विश्राव्येत्यतः प्राक्तनेन । बतेत्याश्चर्ये । ब्रह्मस्वं मनागीषदपि भुक्तं सत् अग्नेरग्निसदृशस्य अतितेजस्विनोऽपि दुर्जरं दुःखेनापि न जीर्यतीति तथा, किं वक्तव्यम् ईश्वरम्मैन्यानां राज्ञां दुर्जरमिति ॥ ३३ ॥ किञ्च नाहमिति । हालाहलं न विषं मन्ये, कुतः ? यस्य हालाहलस्य प्रतिक्रिया प्रतीकारः वर्तत इति शेषः । किन्तु ब्रह्मस्वमेव विषं प्रोक्तम् हि यस्मादस्य ब्रह्मस्वस्य भूमौ प्रतिक्रिया नास्ति || ३४ || किञ्च हिनस्तीति । विषं तु अत्तारं भक्षयितारमेव हन्ति, अग्निस्तु अद्भिर्जलैः प्रशाम्यति, अनेन संसर्गि संसर्गेण मारकत्वादग्नितुल्यता स्यात् इत्येतदपि नास्तीत्युक्तम् । अपि च समूलमिति वह्निर्हि मूलान्यवशेषयति, ब्रह्मस्वलक्षण: अरणिजः पावकस्तु कुलं तदपि समूलं दहति ||३५|| किञ्च ब्रह्मस्वमिति । दुरनुज्ञातं सम्यगननुज्ञातं सत् भुक्तं स्वं पुत्रं पौत्रं चेति त्रीन् पुरुषान् दहति, बलात् राजाद्यांश्रयबलात् प्रसह्य बलात्कृत्य भुक्तं तु दश पूर्वान् पितृपितामहादीन् हन्ति, नरके पातयति अपरान् पुत्रपौत्रादीन् दश नाशयति || ३६ || 56 व्याख्याraafafशष्टम 10-64-38-45 तर्हि राजानः किमिति ब्रह्मम्यं भुञ्जत इत्यत्राह
राजान इति । ये राजानः साधु यथा तथा ब्रह्मस्वमभिमन्यन्ते आकान्ति, ते राज्यलक्ष्म्या अन्धा इति शेषः । आत्मा पतत्यस्मिन्निति तथा तन्निरयं न प्रचक्षते न प्रतीक्षन्ते न विचारयन्ति, अतस्ते केवलं वालिशाः मृढाः ||३७||
- B मन्यमानानां 2. B. कृत्या विज० परिजनं परित उपासमानं जनम् ||३२|| अग्नेरपि दुर्जर जीर्णीकर्तुमशक्यं मनागल्पमपि किं पुनरन्यस्येत्यर्थः || ३३ || प्रतिनिधिः प्रतिक्रिया नास्ति || ३४ ॥ ब्रह्मस्वाख्यारणिजन्यपावकः || ३५ || दुरनुज्ञातम् अनुज्ञां विना भुक्तम्, अननुज्ञातं वा प्रसह्य अविचार्य || ३६ || राजलक्ष्म्या राजश्रियः पातं निरये आत्मपातं च न प्रचक्षते न पश्यन्ति । ये ब्रह्मस्वं साधु मन्यन्ते ते बालिशाः || ३७ ॥ श्रीशुक उवाच गृह्णन्ति यावतः पांसून क्रेन्दतामश्रुविन्दवः । विप्राणां हृतवृत्तीनां वदान्यानां कुटुम्बिनाम् ||३८|| । राजानो राजकुल्याश्च तावतोऽब्दान्निरङ्कुशाः । कुम्भीपाकेषु पच्यन्ते ब्रह्मदायापहारिणः ||३९|| 5 स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेच्च यः । षष्टिर्वर्षसहस्राणि विष्ठायां जायते कृमिः || ४० ॥ न मे ब्रह्मधनं भूयाद्यं दृद्ध्वाऽल्पायुषो नृपाः । 10 पराजिताश्च्युता राज्याद्भवन्त्युद्वेगिनो हि ये ॥ ४१ ॥ 57 10-64-38-45 11 श्रीमद्भागवतम् विप्रं कृतागसमपि मैव ह्यत मामकाः । प्रन्तं बहु शपन्तं वा नमस्कुरुत नित्यशः ॥ ४२ ॥ यथाऽहं प्रणमे विप्राननुकालं समाहितः । 12 तथा नमत यूवं च योऽन्यथा मे स दण्डभाक् ॥ ४३ ॥ ब्राह्मणार्थो ह्यपहृतो हर्तारं पातयत्यधः । अजानन्तमपि ह्येनं नृगं ब्राह्मणगौरिव ॥ ४४ ॥ 13 14 एवं विश्राव्य भगवान्मुकुन्दो द्वारकौकसः । 15 पावनः सर्वलोकानां विवेश निजमन्दिरम् ||४५ ॥ ★ इति श्रीमद्भागवते महापुराणे श्रीवैयासिक्यां अष्टादशसाहस्त्र्यां श्रीहयग्रीवब्रह्मविद्यायां पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे चतुष्षष्टितमोऽध्यायः ॥ ६४ ॥ ★ The following extra verses belong to Vijayadhvaja are found in M, Ma edns in between 37 & 38 slokas. सद्भिः समागमो राजन् कदाचिन्नाफलो भवेत् । विमुक्तो नरकाद्राजा नृग: साधु समागमात् ॥ साधूनां दर्शनं स्पर्शं कीर्तनं स्मरणं तथा । तीर्थानामिव पुण्यानां सर्वमेव हि पावनम् || एतच्छ्रुत्वा त्वया सन्तः सदोपास्याः परन्तप । ब्रह्मस्वं नैव हर्तव्यं यदीच्छसि पराङ्गतिम् ॥ 1. K. M, Ma, MI, T. V. W रुदता 2. K, M, Ma, Ml, T, V, W वित्ताना 3. M, Ma तावन्तों 4-4K, T, W कुम्भीपाकेन प’ ;M, Ma नरके तु बि° 5. K, M, Ma, MI, T, V, W°त 6. MI, Vमा
- M. Ma °द्यजग्ध्वा 8. B, G, J नरा: 9. K, M, Ma, T, W स्थानात् 10 B, G, J ‘जिनोऽहय: :M, Ma जिता नृपा: ; K, T, W जिनो वयम् 11. B, G, J, K, M, Ma नैव 12. M, Ma ‘आन्सर्वं 13. K, T, W एतत् 14. MI, V°रका प्रजाः 15. K. T, W भूतानां श्रीध० अपि च गृह्णन्तीति ॥ ३८-४० ॥ नेति । गृध्दा अभिकाङक्ष्य || ४१, ४२ ॥ यथेति । प्रणमे नमामि ॥ ४३ ॥ न केवलमर्थवादविभीषिकेयं किन्तु प्रत्यक्षमित्याह ब्राह्मणार्थ इति ॥ ४४, ४५ ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तरार्धे श्रीधरस्वामिविरचितायां भावार्थदीपिकाय व्याख्यायां चतुष्षष्टितमोऽध्यायः ॥ ६४ ॥ 58व्याख्यानववावाराष्ट्रम 10-64-38-45 वीर० गृहगन्तीत्यादि श्लोकद्वयमेकान्वयम् । हृतं वित्तं येषां तेषाम् अत एव वनां विप्राणाम् अश्रुविन्दवः यावतः पांसून गृह्णन्ति आर्द्रान्कुर्वन्ति तावतोऽदान्वत्सरात् कुम्भीपाकेन निरयण पच्यन्ते ब्रह्मदायापहारिणः ब्रह्मस्वापहारिणः निरङ्कुशा दुर्निवाराः राजादिविशेषणमिदं द्वयम् ||३८, ३९ || स्वदत्तामिति । ब्रह्मवृत्तिं ब्राह्मणस्याजीविकाम् ||४०|| ब्रह्मस्वं न मां स्पृशेदित्याशास्ते नम इति । विपर्ययेऽनर्थमाह यदिति । याधनं गृद्धा अभिकाङ्क्ष्य अल्पायुषः पराजिताश्च राज्याद्वष्टाश्च भवन्ति, अतो वयमुजिनः भीतिमन्तो भवेम ||४१ || विप्रमिति । मामका यदि यूयं मदीयास्तर्हि कृतापराधमपि विप्रं नैव द्रुह्यत, आर्यत्वात् क्रुधदुहं (अष्टा 1-4-37) इति चतुर्थ्यभावः, किन्तु बहु यथा तथा शपन्तमपि नित्यं नमस्कुरुत || ४२ ॥ इदमेव स्वदृष्टान्तेन द्रढयति यथेति । अनुकालं त्रिसन्ध्यं प्रणमे नमस्करोमि, योऽन्यथा न नमेत् स दण्डभाक् मे मत्तः || ४३ || न केवलमर्थवाद इति बिभीषिकेयम्, किन्तु प्रत्यक्षमित्याह - ब्राह्मणार्थ इति । ब्राह्मणार्थो विप्रधनं हर्तारम् अधो नरके पातयति, यथा अजानन्तमेनं नृगं ब्राह्मणस्य गौरपातयत् तद्वत् अजानन्तमपीत्यनेन किमु वक्तव्यं जानन्तं पातयतीति कैमुत्यन्यायोऽभिप्रेतः || ४४ ॥ एतदिति । द्वारकौकसः प्रति एतत् उक्तं श्रावयित्वा तत्र हेतुः - सर्वलोकानां पावनः || ४५ || इति श्रीमद्भागवते दशमस्कन्धे उत्तरार्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां चतुष्षष्टितमोऽध्यायः || ६४ || विजo स्वं जग्ध्वाऽल्पायुषो भवन्ति ॥ ३८-४१ ॥ द्रुह्यत द्रोहं न कुरुत || ४२-४४॥ सर्वलोकानां पावनः शुध्दिकर्ता ||४५ || इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां श्रीविजयध्वजतीर्थविरचितायां पदरत्नावल्यां टीकायां दशमस्कन्धे उत्तरार्धे चतुष्षष्टितमोऽध्यायः ॥ ६४ ॥ (विजयध्वजरीत्या सप्ताशीतितमोऽध्यायः ॥ ८७ ॥ ) 59 पञ्चषष्टितमोऽध्यायः (विजयध्वजरीत्या अष्टाशीतितमोऽध्यायः) बलरामस्य पुनर्नन्दव्रजागमनकथा श्रीशुक उवाच बलभद्रः कुरुश्रेष्ठ भगवान्रथमास्थितः । रुत्कण्ठः प्रययौ नन्दगोकुलम् || १ || परिष्वक्तश्चिरोत्कण्ठै गोपैर्गोपीभिरेव च । रामोऽभिवाद्य पितरावाशीर्भिरभिनन्दितः || २ ॥ चिरं नः पाहि दाशार्ह सानुजो जगदीश्वर । इत्यारोप्याङ्कमालिङ्गय नेत्रैः सिषिचतुर्बलम् ||३|| 3 गोपवृध्दांश्च विधि वद्यविष्ठैरभिवन्दितः । यथावयो यथासख्यं यथासम्बन्धमात्मनः ॥ ४ ॥ समुपेत्याऽथ गोपालान् हास्यहस्तग्रहादिभिः । विश्रान्तं सुखमासीनं पप्रच्छुः पर्युपागताः ॥ ५ ॥
- K.T.W. श्रितः 2. B.G.J. रः 3. B.G.J.K. M.Ma. T W °र्जलैः 4-4M. Ma. T.W. द्यविष्ठैरभिवादित: MI. V द्यभिवन्द्याभिवादितः 5. M. Maत मु° 6. M.Ma. MI.V. °ला: हास्य 7. M. Ma. ‘पासिताः । श्रीधरस्वामिविरचिता भावार्थदीपिका पञ्चषष्टितमे राम श्चक्रे गोकुल मागतः । रममाणस्तु गोपीभिः कालिन्द्याः कर्षणं मदात् || रामस्य चरितं चित्रं कालिन्द्याकर्षणादि यत् । पौण्ड्रकान्तादि कृष्णस्य पृथगुक्तं ततः परम् || १ || परिष्वक्त इति । आशीर्भिरभिनन्दितो बभूव ॥ २ ॥ 60 तदाह - चिरमिति ॥ ३ ॥ 10-65-1-5 गोपवृद्धानिति । गोपवृध्दांश्च विधिवदभिवन्द्य यविष्टैरभिवन्दितो वभूवन्यर्थः । अपि च यथावय इति || ४ || समुपेत्येति । ते सर्वे स्वेषु यादवेषु तं राममनामयमारोग्यं पप्रच्छुः । ते च तेन पृष्टा इति ||५||
- BJ. रु गतः श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका अथ प्रत्येकं रामकृष्णयोश्चेष्टितानि वर्णयति वलभद्र इति । हे कुरुश्रेष्ठ! सुहृद्दिदृक्षुरिति समस्तं पदम् । सुहृदो वन्धून द्रष्टुमिच्छुः, तत्र हेतुरुत्कण्ठः प्रेमयुतः तद्विषयाभिलापयुक्तो वा || १ || परिष्वक्त इति । अलिङ्गितः पितरौ यशोदानन्दगोपौ अभिवाद्य प्रणम्य ताभ्यामाशीर्भिरभिनन्दितश्च ॥ २ ॥ तदेवाह - चिरमिति । हे दाशाही हे जगदीश्वर इदं सम्वोधनद्वयं हेतुगर्भम् । जगदीश्वरत्वा स्वाश्रितसंरक्षणार्थं दाशार्हेष्ववतीर्णत्वाच्च मानुजस्त्वं नोऽस्मान् चिरं पाहिं चिरमात्मरक्षाप्रार्थनेनैव तयोर्दीर्घायुष्ट्वादिकं सर्व प्रार्थितप्रायमेव तेन विना तदनुपपत्तरित्याशयेन चिरं पाहीत्युक्तम् इतीति । आदिश्याऽऽशास्य नेत्रैः नेत्रजैर्जलैः हर्पजलै स्मिषिचतुः स्नपयामासतुः गोपवृद्धानिति । ततो गोपवृद्धांश्चाभिवाद्येति शेषः । यविष्ठैः न्यूनवयस्कैः अभिवन्दितः किञ्च यथावय इति । अथ ततो हास्यादिभिः आदिशब्देन आलिङ्गनादि सङ्ग्रहः । आत्मनः स्वस्य वयस्सख्यसम्बन्धानुरूपम् || ४ || गोपान् समुपेत्य उपविवेशेति शेषः || ५ ||
- T. W. ‘नयैव श्रीविजयध्वजतीर्थकृता पदरत्नावली भगवच्छिक्षितकेशाविष्टस्य शेषावतारस्य बलभद्रस्य हरिमाहात्म्याविनाभूतं माहात्म्यं वर्णय त्यनेन प्रारिप्सितेनाऽ ध्यायत्रयेण । तत्र प्रथमे यमुनामदहरणलक्षणं विक्रमं वक्तुं बलस्य गोकुलगमनं वक्ति । द्वितीये द्विविदवधलक्षणं, तृतीये कौरव गर्वनिर्वापणार्थं तत्पुराकर्षणलक्षणं वक्तुं दुर्योधनसुताहरणं वक्ति ॥ १ 61 10-65-6-10 पितरौ यशोदानन्दौ गोपौ ||२|| श्रीमद्भागवतम् इति समाप्ताभिवादनादिकर्माणं तं राममङ्कमारोप्य नेत्रैश्चक्षुर्नाडीनिर्गतैः नेत्रं नाड्यांतरो मूले’ (वैज. को. 6-3-17 ) इति यादवः || ३ || यविष्ठैः कनिष्ठैः || ४ ॥ हास्येन मन्दस्मितेन, हस्तग्रहण, आदिशब्देन परिरम्भणादिकं गृह्यते ॥ ५ ॥ ! पृष्टाश्चानामयं स्वेषु प्रेमगद्गदया गिरा । कृष्णे कमलपत्राक्षे सन्न्यस्ताखिलराधसः || ६ || कचिनो बान्धवा राम सर्वे कुशलमासते । कच्चित्स्मरथ नो राम यूयं दारसुतान्विताः || ७ || दिष्ट्या कंसो हतः पापो दिष्ट्या मुक्ताः सुहृज्जनाः । निहत्य निर्जित्य रिपून्दिष्ट्या दुर्गं समाश्रिताः ||८|| गोप्यो हसन्त्यः पप्रच्छू रामसन्दर्शनादृताः । कच्चिदास्ते सुखं कृष्णः पुरस्त्रीजनवल्लभः || ९ || 2 कच्चित्स्मरति वा बन्धून्पितरं मातरं च नः । ★ अप्यसौ मातरं द्रष्टुं सुकृदप्यागमिष्यति || अपि वा स्मरतेऽस्माकमनुसेवां महाभुजः || १० || 1- -1 K. T. W. पृष्ट्वा च अनामयं स्वेषु M. Ma पृष्टश्चाकथयत्स्वेषु ; MI.V पृष्टाश्चनामयं प्रीताः 2. B.G.J. K.M. Ma. T. W. स: ★ This extra half verse is found in B.G.J. editions only. श्रीध० पृष्टाश्चेति । कृष्णे कृष्णप्राप्त्यर्थं सन्यस्ताखिलराधस स्त्यक्तसर्वविषयाः ।। ६-८ ।। 1 गोप्य इति । रामस्य सन्दर्शनेनादृताः सादराः || ९, १० ॥ 1 - - 1 MI.V. Omit 62 व्याख्याननरावााश्रम् 10-65-11-15 वीर० पृष्टाश्चेति । अनामयमारोग्यं पृष्ट्वा कमलपत्राक्षे कृष्णणं सन्यस्ताः सम्यङ्गनिहिताः अखिलाः सकला राधसः बुद्धयो यैस्ते कृष्णैकप्रवणचित्ता इत्यर्थः । प्रेम्णा या गिरा परिपप्रच्छुः || ६ || प्रश्नमेवाह - कच्चिदित्यादिना ! हेराम | नोऽस्माकं सर्वे बान्धवाः कुशल नासते कच्चिद्दाररसुतैरन्विताः, इदं विस्मृत्यभावसूचकं विशेषणम् । यूयं नोऽस्मान् स्मरथ कच्चित् ? || ७ || दिष्ट्येत्यानन्दे, अयमस्माकमानन्द इत्यर्थः । सुहृञ्जनाः वसुदेवदेवक्यादयः मुक्ताः कंसनिर्वन्धात् मोचिताः. कांश्चिद्रिपून्निहत्य कांश्चिन्निर्जित्य च दुर्गं जलदुर्गं द्वारकामित्यर्थः ||८|| गोप्य इति । रामस्य सन्दर्शने पुनः पुनर्वीक्षणे आढताः पप्रच्छुः प्रश्नमेवाह - कच्चिदास्त इति । पुरस्त्रीजनवल्लभ इत्यनेन ग्राम्यस्त्रीष्वात्मसु तस्य प्रीत्यभावो हेतुगर्भितः || ९ || स कृष्णः पितरं नन्दं मातरं यशोदां च स्मरति कच्चित् ? अपि वेति । अस्माकमनुसेवामनुवर्तनं स्मरते किं वा? न स्मरत्येवेति भावः || १० || विज० सन्यस्ताखिलराधसः समर्पित समस्तसम्पदः ||६-८ || रामसन्दर्शनेनादृताः जातबहुमानाः || ९ || अस्माकमनुसेवां स्मरते न वा || १० || मातरं पितरं भ्रातॄन्पतीन्पुत्रान्स्वसृरपि । यदर्थे जहिम दाशार्ह दुस्त्यजान्स्वजनान्प्रभो || ११ || ता नः सद्यः परित्यज्य गतः सञ्छिन्नसौहृदः । कथं नु तादृशं स्त्रीभिर्न श्रद्धीयेत भाषितम् ॥ १२ ॥ 2 3- कथं नु गृहन्त्यनवस्थितात्मनो बैंचः कृतघ्नस्य बुधाः पुरस्त्रियः । गृह्णन्ति वै चित्रकथस्य सुन्दरस्मितावलोकोच्छ्वसितस्मरातुराः ॥ १३ ॥ किं नस्तत्कथया गोप्यः कथाः कथयतापराः । यात्यस्माभिर्विना कालो यदि तस्य तथैव नः ॥ १४ ॥ 6310-65-11-15 श्रीमद्भागवतम् इति प्रहसितं शौरेर्जल्पितं चारु वीक्षितम् । गतिं प्रेमपरिष्वङ्गं स्मरन्त्यो रुरुदुः स्त्रियः || १५ ॥
- K. MI. T. V. W अत्याक्ष्म : M. Ma. हिन्म 2. K. T. W. बाच: 3–3M. Ma सुधा प° 4. M. Ma कृष्णस्य श्रीध० ता इति । तर्हि तद्गमने युष्माभिः प्रतिबन्धः किं न कृतः तद्वाक्यविश्वासादिति चेत्, ननु विश्वास: किमिति कृतस्तत्राहुः कथंन्विति । वक्तृवहुत्वान्नानाविधानि वाक्यानि ॥ ११, १२ ॥
तत्रान्या ऊचुः कथं नु गृह्णन्तीति । अन्या ऊचुः - गृह्णन्ति वा इति । चित्रकथस्य चित्रकथाकथनकोविदस्य । किञ्च सुन्दरं स्मितं यस्मिंस्तेनावलोकेनोऽछ्वसितः क्षुभितो यः स्मरस्तेनातुराः || १३ || तत्रान्या ऊचुः - किं न इति । कालस्तावत्तस्य चास्माकं च यात्येव । किन्तु तस्य सुखेन, अस्माकं तु दुःखे- नेत्येतावानेव विशेष इति ध्वनितम् || १४, १५ ॥ 1 बीर० एतदेव स्पष्टयितुं तस्य सौहार्दाभावमाहुः - मातरमिति सार्धेन । हे दाशार्ह ! हे प्रभो ! मात्रादीनन्यांश्च स्वजनान् यदर्थे यन्निमित्तम् अत्याक्ष्म त्यक्तवत्यः ताः नोऽस्मान् सद्य एव परित्यज्य गतः अत एव सञ्छिन्नं सौहृदं येन तथाभूतः तर्हि तद्गमने युष्माभिः प्रतिबन्धः किं न कृतः, तद्वाक्यविश्वासादिति चेत् विश्वासः किमिति कृतः, तत्राऽऽहुः - कथं न्विति अर्धेन । तादृशमित्यनेन वञ्चनशीलत्वं विवक्षितम् । स्त्रीभिरित्यनेन मौढ्यमभिप्रेतम् । कथं न श्रद्धीयेत न विश्वस्येत अज्ञत्वाद्विश्वसितवत्यस्मेति भावः ।। ११,१२ ॥ वक्तृबहुत्वान्नानाविधानि वाक्यानि तत्रान्या ऊचुः - कथमिति । अनवस्थितः चञ्चलः आत्मा मनो यस्य तस्य कृतघ्नस्य च कथन्नु बुधाः कुशलाः पुरस्त्रियो गृह्णन्ति विश्वसन्ति । अन्या ऊचुः - गृह्णन्ति वा इति । विचित्राः कथाः भाषणानि यस्य तस्य हेतुगर्भमिदम् । भाषणेनैव व्यामोहयितुरित्यर्थ: । सुन्दरं स्मितं यस्मिन् तेन अवलोकनेन उच्छ्वसित उद्दीपितो यः स्मरः कामः तेनातुराः आकुलाः, इदमपि हेतुगर्भम् । तत्वात्ताः गृह्णन्ति, वै इति निश्चये || १३ ॥ अपरा ऊचुः - किं न इति । हे गोप्यः । तस्य कथया वार्तया नोऽस्माकं किं को वा पुरुषार्थः, अतोऽन्याः कथाः कथयत, तस्य श्रीकृष्णस्यास्माभिर्विना यदि कालो याति, तर्हि तथैव नोऽस्माकमपि यात्येव, किन्तु तस्य सुखेन अस्माकं तु दुःखेनेत्येतावानेव विशेष इत्यनेन ध्वनितम् || १४ || इतीति । प्रेम्णा परिष्वङ्गमालिङ्गनं च स्मरन्त्यः || १५ || 64 10-65-16-20 विज० यस्य कृष्णस्यार्थे दृढम्नेहनिमित्त मात्रादीन् स्वजनात हिन्म अत्यादम छान्दसप्रयोगः || ११ || स्त्रीभिस्तादृशं गुडजिह्विकालक्षणं भाषितं कथं नु न श्रीयेन श्रयमेवेत्यर्थः ॥ १२॥ अस्मदन्यानैव श्रधत इत्याहुः कथमिति परस्त्रियः अस्मदन्यस्त्रियः, अन्यत्र उत्तमस्त्रियः, अनवस्थितात्मनः चञ्चलमनसः अन्यत्र सङ्गरहितस्य कृतघ्नस्य अनुपकारिणः, अन्यत्रकारिणः विनाशिनः कृष्णस्य पुमधीनस्य अन्यत्र पूर्णानन्दस्य सुधावचः कथं नु गृह्णन्ति अन्यत्र सुधा कथं न गृह्णन्ति सार्थमेव गृह्णन्तीत्यर्थः । वैचित्रा नानाविधाः कथाः वाक्यप्रवन्धा यस्य स तथा तस्य उभयत्र समं कीदृश्यः सुन्दरस्मिता लोकेन उच्छ्वसितेन उद्धतेन स्मरेण आतुराः अन्यत्र निरन्तरस्मरणपरवत्यः || १३ || हरये प्रेम्णा कम्पन्त्यो मिथो जल्पन्ति किं न इति । हे गोप्य अपराः कथाः कथयत तस्य कृष्णस्य कथया किं नः प्रयोजनम् ? तस्य कृष्णस्य यद्यस्माभिर्विना कालो याति । तथा तर्हि तेन विना नः कालोऽपि यातीत्यन्वयः || १४ || शुकः स्त्रीणां धैर्यशिथिलं वचनं वज्रधारोपममिति लोकसिद्धमित्याशयेनाह - इतीति । इत्थमुक्त्वा शौरे: कृष्णस्य प्रहसितादि च स्मरन्त्यो रुरुदुरित्यन्वयः || १५ || सङ्कर्षणस्ताः कृष्णस्य सन्देशैर्हृदयङ्गमैः । सान्त्वयामास भगवान्नानानुनय कोविदः || १६ ॥ द्वौ मासौ तत्र चावात्सीन्मधु माधवमेव च । रामः क्षपासु भगवान्गोपीनां रतिमावहन् ॥ १७ ॥ पूर्णचन्द्रकलामृष्टे कौमुदीगन्धवायुना । यमुनोपवने रेमे सेविते स्त्रीगणैर्वृतः ॥ १८ ॥ 2 वरुणप्रेषिता देवी वारुणी वृक्षकोटरात् । पतन्ती तद्वनं सर्वं स्वगन्धेनाध्यवासयत् ||१९|| तं गन्धं मधुधाराया वायुनोपहृतं बलः । आघ्रायोपगतस्तत्र ललनाभिः समं पपौ || २० ॥
- T. W. मुद° 2. MI. V. ‘रि’ 3. M. Ma सौरभेना° 4. K.M. Ma. T. W. पपौ समम् 65 10-65-21-26 श्रीमद्भागवतम् श्रीधo सङ्कर्षण इति । नानाविधेष्वनुनयेपु कोविदः || १६ || द्वाविति । मधुं चैत्रम् | माधवं वैशाखम् । गोपीनां रतिमिति श्रीकृष्ण क्रीडासमयेऽनुपन्नानामतिबालानां अन्यासामित्यभियुक्त प्रसिद्धिः || १७ || पूर्णेति । पूर्णचन्द्रस्य कलाभिः मरीचिभिरामृष्टे उज्वलिते । कौमुदीगन्धवायुना कुमुद्वतीनां गन्धसहितेन सेविते । यद्वा कौमुदीशब्देन तद्विकासितानि कुमुदानि लक्ष्यन्ते कुमुदगन्धवायुनेत्यर्थः || १८ || वरुणेति । वारुणी सुधया सहोत्पन्ना मदिरा || १९, २० ॥ वीर० सङ्घर्षण इति । नानाविधेषु अनुनयेषु सान्त्वनेषु कोविदो निपुणः ताः गोपी: सान्त्वयामास || १६ || द्वाविति । मधुं चैत्रं माधवं वैशाखं चेत्येतौ द्वौ मासाववात्सीदुषितवान् । अत्यन्तसंयोगे द्वितीया, कथम्भूतस्सन्? तासु मधुमाधवयोस्सम्बन्धिनीषु क्षपासु रात्रिषु गोपीनां पूर्वं स्वपरिगृहीतगोपीनां व्रजान्निष्क्रमणान्तरमुत्पन्नानां वा रतिमनुरागमावहन् उद्रेचयन् || १७ || किञ्च पूर्णेति । पूर्णचन्द्रस्य कलाभिः मरीचिभिः आमृष्टे उज्ज्वले कौमुदीगन्धवायुना कुमुद्वतीनां गन्धवातेन सेविते। यद्वा कौमुदीशब्देन तद्विकासितानि कुमुदानि लक्ष्यन्ते, कुमुदगन्धवायुनेत्यर्थः यमुनायाः उपवने स्त्रीसमूहैः परिवृतो रेमे क्रीडितवान् ||१८|| वरुणेति । वारुणी सुधया सह उत्पन्ना मदिरा, सा च वरुणप्रेरिता सती इदमेव तस्यां वारुणीशब्दप्रवृत्तौ निमित्तम् । वृक्षकोटरादापतन्ती अधस्स्रवन्ती स्वगन्धेन तद्वनमध्यवासयत् परिमलयाञ्चकारेत्यर्थः || १९ ॥ } तमिति । तं वायुनोपहृतं घ्राणं प्रत्यानीतं मधुधारायाः गन्धमाघ्राय तत्रागतो बलो रामः स्त्रीभिस्सह पपौ पीतवान् ||२०|| विज० मधुं माधवं वसन्तर्तुम् || १६, १७ ॥ कौमुदी कुमुद्वती तस्याः गन्धेन संपृक्तेन वायुना सेविते ॥ १८ ॥ अध्यवासयत् - संस्कारोपेतमकरोत् । १९,२० ॥ ★ उपगीयमान उद्गधन्वनिताशोभिमण्डले । 2 3- 3 रेमे करे यूथेषु माहेन्द्र इव वारणः || २१ || 66 Careereadfdfशष्टम नेदुर्दन्दुभयो व्योम्नि ववृषुः कुसुमैर्मुदा । । गन्धर्वा मुनयो रामं तद्वोर्वैरीडिंर मुदा ॥ २२ ॥ उपगीयमानचरितो बनिताभिर्हलायुधः । वनेषु व्यचरत्क्षी दललोचनः ॥ २३ ॥ 10-65-21-26 स्रग्व्येककुण्डलो मत्तो वैजयन्त्या च मालया । विस्मितमुखाम्भोजं स्वेदप्रालेयभूषितम् ॥ २४ ॥ स चाऽऽजुहाव यमुनाज्ञ्जल क्रीडार्थमीश्वरः । निजं वाक्यमनादृत्य मत्त इत्यापगां बलः || अनागतां हलाग्रेण कुपितो विचकर्ष ह || २५ || पापे त्वं मामविज्ञाय यन्नायासि मयाऽऽहुता । नेष्ये त्वां लाङ्गलाग्रेण शतधा कामचारिणीम् ॥ २६ ॥ ★ This verse is not found in G J. M. Ma. editions. 1. MI. V. रेजे 2. MI. V शो 3- -3B. न्द्रो वारणो यथा 4-4 M. Ma माहेन्द्र इव वारणः
- M. Ma. शुभैक° 6. B. G. J. K. MI. T. V. W. आ° 7. M. Ma. T. W. निज श्रीध० उपगीयमानेति । क्षीबो मत्तः || २१, २२ ॥ स्रग्वीति । स्वेद एव प्रालेयं हिमं तेन भूषितम् || २३, २४ ॥ स इति । मत्तोऽयमित्यनादृत्य अनागतामापगां नदीम् ||२५|| पापे इति । आहुता आहूता यत् यस्मान्नागच्छसि तस्मात् । नेष्ये गमयिष्यामि ||२६|| बीर० वनितानां शोभिनि मण्डले उपगीयमानः स्वयं चोद्गायन् रेमे, यथा करेणूनां इभीनां यूथेषु माहेन्द्रो वारणो गजः ऐरावतः, तद्वत् ॥ २१ ॥ नेदुरिति । ववृषुः देवा इत्यध्याहारः, मुदा हर्षेण तस्य रामस्य वीर्यैः वीर्यप्रकाशकैः वचोभिरीडिरे तुष्टुवुः || २२ || 67 भ्रामद्भागवतम् 10-65-27-34 • इत्थमुपगीयमानानि चरितानि यस्य सः । क्षीवो मत्तः, मदेन विह्वले चञ्चले लोचने यस्य सः वनिताभिस्सह वनेषु चचार || २३ || तमेव विशिनष्टि - स्रग्वीति । त्रगस्यास्तीति तथा एकं कुण्डलं यस्य सः । वनमालया अलङ्कत इति शेषः । स्वेद एव प्रालेयं हिमं तेन भूषितं स्मितयुक्तं मुखाम्भोजं विभ्राणः || २४|| तस्यैव चरित्रान्तरमाह - स इत्यादिना । ईश्वरः प्रभुः स राम: यमुनां आजुहाव आहूतवान् । ततो मत्तोऽयमित्यात्मवाक्यमनादृत्यानागतामापगां यमुनां कुपितो बलरामः हलाग्रेण विचकर्ष आकृष्टवान् । हेति विस्मये || २५ ॥ पापे इति । आहुतेति च्छेदः, हे पापे । यद्यतो मया त्वमाहूता मामवज्ञाय अवहेल्य नागताऽसि, अतस्त्वां स्वैरचारिणी शतधा नेष्यामि शतकुल्यावतीं करिष्ये || २६ || बिज० ईडिरे तुष्टुवुः || २१,२२ ॥ क्षीबः मद्यपानमत्तः || २३ || स्वेदप्रालेयेन धर्महिमजलेन भूषितम् || २४, २५ ॥ हे पापे ! आहुता आहूता || २६ || एवं निर्भत्सिता भीता यमुना यदुनन्दनम् । उवाच चकिता वाचं पतिता पादयोर्नृप ॥ २७ ॥ राम राम महाबाहो न जाने तव विक्रमम् । यस्यैकांशेन विधृता जगती जगतः पते ॥ २८ ॥ परं भावं भगवतो भगवन्मामजानतीम् । मोक्तुमर्हसि विश्वात्मन्प्रपन्नां भक्तवत्सला ॥ २९ ॥ ततो व्यमुञ्चद्यमुनां याचितो भगवान्बलः । विजगाह जलं स्त्रीभिः करेणुभिरिवेभराट् ||३०| 68व्याख्याraafafशिष्टम कामं विहृत्य मलिला तीर्णावासिनाम्बरे । 2 भूषणानि महार्हाणि ददौ कान्तिः शुभां त्रजम् ॥ ३१ ॥ वसित्वा वाससी नीले मालामामुच्य काञ्चनाम् रेजे स्वतो लिप्तो माहेन्द्र इव वारणः || ३२ || अद्यापि दृश्यते राजन् यमुनाऽऽकृष्टवर्त्मना । बलस्यानन्तवीर्यस्य वीर्यं सूचयतीव हि ॥ ३३ ॥ एवं सर्वा निशा याता एकेव रमतो व्रजे । रामस्याक्षिप्तचित्तस्य माधुर्यैर्व्रजयोषिताम् ॥ ३४ ॥ इति श्रीमद्भागवते महापुराणे श्रीवैयासिक्यां अष्टादशसाहस्त्र्यां श्रीग्री ब्रह्मविद्यायां पारमहंस्यां संहितायां उत्तरार्धे पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥
- M. Ma ‘त्वा 2. M. Ma विचित्राणि 3–3K. M. Ma. T. W कान्तिमतीं 4. M. Ma माधाय 5. M. Ma ‘तस्ताभिः श्रीध० एवमिति । चकिता कम्पिता || २७ ॥ रामेति । एकांशेन शेषाख्येन ॥ २८, २९ ॥ तत इति । विजगाहे अवगाहनं कृतवान् ॥ ३० ॥ 10-65-27-34 काममिति । उत्तीर्णाय निर्गतायासिताम्बरादीनि कान्तिर्ददौ । कान्तिः लक्ष्मीः । यथोक्तं वैष्णवे (पुराणे) “वरुणहिता चास्मै मालामम्लान पङ्कजाम् । समुद्राभे तथा वस्त्रे नीले लक्ष्मी रयच्छत || ” (विष्णु.पु. 5-25-16 ) इति । हरिवंशे च बलं प्रति लक्ष्मीवाक्यम् - “जातरूपमयं चैकं कुण्डलं वज्रभूषणम् । आदिपद्मं च पद्माख्यं दिव्यं श्रवणभूषणम् || देवेमां प्रतिगणीष्व पौराणीं भूषणक्रियाम् ||” इत्यादि ॥ ३१ ॥ वसित्वेति । वसित्वा परिधाय, आमुच्य कण्ठे निधाय । चन्दनादिभिरालिप्तः || ३२, ३३ ॥ एवमिति । एकेव एकैव निशा यथा तथा । माधुर्यैः विलासैः || ३४ ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तरार्धे श्रीधरस्वामिविरचितायां भावार्थदीपिकायां व्याख्यायां पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥ 69 10-65-27-34 श्रीमद्भागवतम् वीर० इत्येवं निर्भर्सिता अत एव भीता यमुना तथैव कर्तुं अयं प्रभुरिति शङ्किता हे नृप। पादयोः पतित्वा यदुनन्दनं रामं प्रति उवाच ॥ २७ ॥ वाचमेवाऽऽह - रामेति द्वाभ्याम् । तव विक्रमं महिमानं न जाने अपारत्वादिति भावः । तदेव स्पष्टयितुमाह- यस्येति। हे जगतां पते ! षष्ट्यन्त पाठे तस्य यस्य एकांशेन सहस्रतममूर्धैकदेशेन जगती पृथ्वी विधृता विशेषेण धृता, तस्य तवेति सम्बन्धः ॥ २८ ॥ भगवतस्तव परं निरवधिकं भावं प्रभावं हे भगवन् ! अजानतीम् अधुना प्रपन्नां च मां मोक्तुमर्हसि, तदुपयुक्तं सम्बोधयति भक्तवत्सलेति । मुञ्चेत्यस्य यथापूर्वं गमयेत्यर्थः ॥ २९ ॥ 1 तत इति। बलो रामः इत्थं याचितः तां यमुनां व्यमुञ्चत् । ततः स्त्रीभिस्सह जलं विजगाहे च यथा करेणुभिस्सह इभराट् ऐरावतः तद्वत् ॥ ३० ॥ 2- काममिति । कामं यथेच्छं विहृत्योत्तीर्णाय निर्गताय रामाय असिताम्बरे नीलाम्बरे महार्हाणि अनार्घाणि भूषणानि कान्तिमतीमम्लानश्रियं त्रजं मालां च ददौ, यमुनेति कर्तृपदाध्याहारः । यत्तु “ वरुणग्रहितां चास्मै मालामम्लानपङ्कजाम् | समुद्राभे तथा वस्त्रे नीले लक्ष्मीरयच्छत” (विष्णु. पु. 5-25-16) इति वैष्णवं वचनम् । तत्रापि लक्ष्मीः दर्शनीयरूपा मूर्तिधरा यमुनेति व्याख्येयम् || ३१ ॥ वसित्वेति । वसित्वा परिधाय काञ्चनीं स्वर्णमयीं मालामामुच्य आबध्य कण्ठे निधाय काञ्चनी माला मित्यनुक्त भूषणोपलक्षणम् । इत्थं सुष्ठु अलङ्कृतः स्त्रीभिस्सह रेजे यथा माहेन्द्रो वारणस्तद्वत् || ३२ || हलेन कृष्टा यमुनेत्येतदसम्भावितं मन्वानस्य राज्ञस्संशयनिराचिकीर्षयाऽऽह - अद्यापीति । हे राजन् ! अनन्तं वीर्यं यस्य तस्य बलस्य रामस्य वीर्यं सूचयती “लक्षणहेत्वोः " (अष्टा 3-2-126) इति शत्रन्तात् ङीप्, सूचयितुमित्यर्थः । आकृष्टवर्त्मना हलाकृष्टमार्गेण यमुना स्यन्दमानेति शेषः || ३३ || एवमिति । आक्षिप्तं रिरंसाप्रवणं चित्तं यस्य तस्य व्रजे रमतो रामस्य माधुर्यै: विलासैस्सर्वा निशाः रात्रयः योषितामेकेव निशा याताः, एकनिशाप्राया बभूवुरित्यर्थः || ३४ || इति श्रीमद्भागवते दशमस्कन्धे उत्तरार्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां पञ्चषष्टितमोऽध्यायः || ६५ || 70 Careeraaafafireम् 10-65-27-34 विज० भावमभिप्रायं माहात्म्यं वा ॥ २७-३०॥ असिताम्बरे नीलवस्त्रे ददौ यमुनेति शेषः ॥ ३१.३२ ।। आकृष्टेन वर्त्मना मार्गेण दृश्यते ॥ ३३ ॥ एका निशेव व्रजस्त्रीणां माधुर्यैः सौन्दर्यैः कर्णरम्यवचनैः आक्षिप्तमाकृष्टं चित्तं यस्य स तथा तस्य || ३४ || इति श्रीमद्भागवने महापुराणेारहस्यां संहितायां eferreranate faरचितायां परत्नावत्यां टीकायां Free उत्तरार्धे पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥ (विजयध्वजरीत्या अष्टाशीतितमोऽध्यायः) 71 षट्षष्टितमोऽध्यायः (श्रीकृष्णकृत पौण्ड्रककाशिराज बधादि कथारम्भः) श्रीशुक उवाच नन्द व्रजं गते रामे करूशाधिपतिर्नृप । वासुदेवोऽहमित्यज्ञो दूतं कृष्णाय प्राहिणोत् || १ || 2 त्वं वासुदेवो भगवानवतीर्णो जगत्पतिः । इति प्रस्तोभितो बालैर्मेने स्वात्मानमच्युतम् ||२ || दूतं च प्राहिणोन्मन्दः कृष्णायाव्यक्तवर्त्मने । द्वारकायां यथा बालो नृपो बालकृतोद्यमः || ३ || 5 3 दूतस्तु द्वारकामेत्य सभायामास्थितं प्रभुम् । कृष्णं कमलपत्राक्षं राजसन्देशमब्रवीत् ||४ || 6- 6 कारूश उवाच वासुदेवोऽवतीर्णोऽह मेक एव न चापरः । भूतानामनुकम्पार्थं त्वन्तु मिथ्याभिधां त्यज || ५ ||
- B.G.J.T.W. °षा 2, B.G.J. ‘न आ° 3. K. ‘लैःकृ 4. B.G.J.K. MI. V. ‘तोऽबुधः । 5. K.T. W. स्तद्दवा 6-6 B.G.J. K.T.Womit श्रीधरस्वामि विरचिता भावार्थदीपिका षड्युक् षष्टितमे काशीं गत्वाहन् पौण्ड्रकं हरिः । तन्मित्रं च ततो वृत्तं सुदक्षिणवधादिकम् || त्वमिति । प्रस्तोभितः स्तुत्या प्रोत्साहितः बालैः अज्ञैः ॥ १२ ॥ दूतमिति । बालकृतो नृपः बालैः नृपत्वेन क्रीडायां परिकल्पितः ॥ ३-५ ॥ श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका अथ कृष्णचरितं पौण्ड्रकवधकाशी पुरदहनात्मक मनुवर्णयति नन्दव्रज मित्यादिना । हे नृप। करूषाणां देशानां 72 व्याख्याnaafवशिष्टम् 10-66-6-10 अधिपतिः अहमेव वासुदेव इत्यभिमन्यमानः अत एव अज्ञः श्रीकृष्णाय दृतं प्राहिणात् प्रपयामास । दूतमुखेन वक्ष्यमाणं वच: प्राहिणोदित्यर्थः || १ || तदेवाह - त्वमिति । इतीत्थं बालैः अज्ञैः त्वं प्रस्तोभितः स्तुत्या सुधा प्रोत्साहित: अहन्तु आत्मानमेवाच्युतं वासुदेवं मेने मनवै ॥ २ ॥ दूतमिति । अस्यैतद्वक्तुमित्यादि - न व्यक्तं वर्त्म याथास्यं यस्य तस्मै, किं वक्तु मित्यत आह द्वारकायामिति । । बालैः अज्ञैः यथा बालः क्रीडायां नृपः कृतः नृपत्वेन कल्प्यते तथा त्वमप्यबुधेऽज्ञो द्वारकायां नृपत्वेन कल्पितः इत्यतः त्वं वासुदेव इति पूर्वोक्तं च वक्तुमित्यर्थः ॥ ३ ॥ दूत इति । तत् ततः राजसन्देशं राज्ञः पौण्ड्रकस्य सन्देशम् || ४ || तदेवाह - वासुदेव इति । न चापरः न त्वं वासुदेव इति भावः, किन्तु त्वं भूतानां स्वसम्बन्धविषयभूतानाम् अनुकम्पार्थं मिथ्या वासुदेवः । अतस्तामभिधामाख्यां त्यज ||५|| श्रीविजयध्वजतीर्थ कृता पदरत्नावली अयमध्यायस्य कथाभागः, एकोनषष्टितमाध्यायानन्तरं, योजनीये विजयध्वजीय अधिकपाठे पञ्चमाध्यायत्वेन दृश्यते || 1 यानि त्वमस्मचिह्नानि मौढ्याद्विभभीतवत् । त्यक्त्वै हि मां त्वं शरणं नो चेहेहि ममाहवम् || ६ || 2 3 श्रीशुक उवाच विकत्थनं तदाकर्ण्य पौण्ड्रकस्याल्पमेधसः । उग्रसेनादयस्तभ्या उच्चकै जहसुस्तदा ॥ ७ ॥ उवाच दूतं भगवान् परिहास कथामनु । उत्त्क्ष्ये मूढ चिह्नानि यैस्त्वमेवं विकत्थसे ॥ ८ ॥
5 मुखं यदापिधायाज्ञ कङ्कगृध्रवटैर्वृतः । शयिष्यसे हतस्तत्र भविता शरणं शूनाम् ॥ ९ ॥ 7310-66-6-10 श्रीमद्भागवतम् इति दूतस्तदाऽऽक्षेपं स्वामिने सर्वमाहरत् । कृष्णोऽपि रथमास्थाय काशीमुपजगाम ह || १० 1–1 B.G.J. K.T.W. र्षि सात्वत ! 2. B.G.J. omit बि 3. B.G.J. तदुपा° 4. B.G.J.K.T.W तदपि 5. K. ML. T.V.W. ‘लै’ 6. K. MI. T.V.W. ‘मा’ श्रीध० उवाचेति । हे मूढा उत्स्रक्ष्ये त्वयि प्रक्षेप्स्यामि यै स्सह त्वमेवं विकत्थसे तेष्वपीत्यर्थः । यद्वा यैः कृत्रिमैस्सुदर्शनादिभिः त्वमेवं श्लाघसे तानुस्रक्ष्ये त्याजयिष्यामि इत्यर्थः || ६-८॥ मां शरणं एहीत्यस्योरारं भवितासि || ९ || मुखमिति । वटाः कङ्कादिवत् पक्षि विशेषाः । तत्र तदा शुनां शरणमाश्रयो इतीति । काशीमिति । पौण्ड्रकस्यापि तदा मित्रपुरे अवस्थानात् || १० | वीर० यानीति । हे सात्वत ! अस्मदसाधारणानि यानि चिह्नानि शङ्खचक्रादीनि त्वं मौढ्याद्विभर्षितानि त्यक्त्वा मां शरणमेह्यागच्छ नो चेच्छरणं नाभ्येषि तर्हि आहवं युद्धं देहि युध्यस्वेत्यर्थः || ६ || विकत्थनमिति । ततोक्त मल्पबुध्देः पौण्ड्रकस्य विकत्थनमाकर्ण्य सभ्यास्सभायां स्थिताः जहसुः हसितवन्तः ॥ ७ ॥ उवाचेति । परिहास कथामनुं उग्रसेनादीनां परिहासकथनानन्तरं प्राह तदेवाह उत्स्रक्ष्य इति । हे मूढ ! चिह्नानि त्वया धृतानि । उत्स्त्रक्ष्ये त्याजयिष्यामि । तत्र हेतुत्वेन विशिनष्टि यैश्चिह्नः त्वमेवं विकत्थसे ||८|| मां शरणं एहीत्यस्योत्तरमाह मुखमिति । हे अज्ञ ! तत् येनेत्थं विकत्थितं तन्मुखमपिधाय आच्छाद्य कङ्कादिभिः वृतः शयिष्यसे बलाः कङ्कादिवत् पक्षिविशेषाः । ततस्तत्र शयनस्थले भवान् शुनां शरणं भविता भविष्यति, मया हतं शयितं च त्वां श्वसृगालादयः खादिष्यन्तीति भावः || ९ || इतीति । आक्षेपमधिक्षेपं स्वामिने पौण्ड्रकाय समाहरत् आगत्य न्यवेदयत् इत्यर्थः । कृष्णोऽपीति । रथमास्थाय अधिष्ठाय काशीमुपजगाम तत्समीपमुपजगामेत्यर्थः ॥ १० ॥ पौण्ड्रकोपि तदुद्योगमुपलभ्य महारथः अक्षौहिणीभिः सहितौ निश्चक्राम पुराहुतम् ॥ ११ ॥ 74 10-66-11-15 तस्य काशिपतिर्मित्रं पाणिग्राहोज्यान्नृप । अक्षौहिणीभिस्तिसृभिरपश्यत्पौण्ड्रकं हरिः || १२ | शङ्खार्यसिगदाशाङ्ग श्रीवत्साद्युपलक्षितम् । विभ्राणं कौस्तुभमणि वनमालाविभूषितम् || १३ || कौशेय वाससी पीते वसानं गरुडध्वजम् । अमूल्य मौल्याभरणं स्फुरन्मकर कुण्डलम् || १४ || दृष्ट्वा तमात्मनस्तुल्यं वेषं कृत्रिममाश्रितम् । यथा नटं रङ्गगतं विजहास भृशं हरिः ॥ १५ ॥ 1–1 B.G.J. MI. V. °भ्यां संयुक्तों 2. K. T. W. हि 3. K. T. MI. T.V.W. ‘ना तुल्यं श्रीध० तस्येति । पार्ष्णिग्राहः पृष्टप्रान्त रक्षण तत्परैः || ११-१३ ॥ कौशेयेति । गरुडः कृत्रिमः ध्वजे यस्य तं, अमूल्यं अनर्घ मौल्याभरणं किरीटं यस्य तम् ॥ १४, १५॥ 1–1 B.J. पृष्ठतो रक्षकः । वीर० पौण्ड्रकोपीति । तस्य कृष्णस्योद्योग मुपगम्य उपलभ्य ज्ञात्वा द्रुतं शीघ्रं पुरात् कारूषपुरात् निश्चक्राम या पौंड्रकस्य तदा मित्रपुरेऽवस्थानात् काशीपुरादित्यर्थः || ११ || तस्येति । तस्य पौण्ड्रकस्य मित्रं सखा काशीपतिः काशिराजः पार्ष्णिग्राहः पृष्ठतो रक्षकः सहायभूतस्सन् तिसृभिः अक्षौहिणीभिः सह अन्वयात् अनुजगाम । तदा हरिः कृष्णः पौण्ड्रकं ददर्श ॥ १२ ॥ कथम्भूतम् ? शङ्खादिभिः उपालक्षितं तत्र अरि अरयुक्तं चक्रं कौस्तुभमणिं विभ्राणं वनमालया विराजितम् ॥ १३ ॥ पीते पिशड़े कौशेयवस्त्रे, वसानं परिदधानं गरुडः कृत्रिमो ध्वजे यस्य, अमूल्य मनर्घं मौल्याभरणं यस्य, स्फुरन्ती मकराकारे कुण्डले यस्य ॥ १४ ॥ आत्मना कृष्णेन तुल्यो वेषो यस्य तं, अथापि कृत्रिमं वेषमास्थितमाश्रितं तत्र दृष्टान्तः । यथा नटं रङ्गगतमिति, रङ्गे नृत्यस्थले गतं नटमिव स्थितमित्यर्थः । तमेवंविधं दृष्ट्वा हरिर्भृशं प्रहसितवान् || १५ || 75 10-66-26-30 श्रीमद्भागवतम् एवमिति । ससखं सकाशिराजं मत्सरिणं शत्रु पौण्ड्रकं हत्वा सिद्धैर्गीयमाना कथैवामृतं यस्य स हरिः द्वारकां विवेश || २३ || सइति । सपौण्ड्रकः भगवतः श्रीकृष्णस्य ध्यानेन ध्वस्तान्यखिलानि बन्धनानि कर्मबन्धनानि यस्य सः, हेतु गर्भमिदं तथा हरेः कृष्णस्य रूपं रूपतुल्यं स्वरूपं स्ववेषं बिभ्राण इत्यपि तत्त्वात्तन्मयः तदीय वेषप्रचुरो बभूव । साधर्म्यं गत इत्यर्थः । शिरच्छेदेन दोषस्य प्रायश्चित्तं कृतम् । अत भगवद्ध्यानस्य फलं तत्साधर्म्यं लब्धमिति भावः || २४|| शिर इति । प्रथमं किमिदमिति पश्चात् सकुण्डलत्वात् शिर इति, ततः कस्येदं मुखमिति संशिश्यिरे संशयं चक्रुः ||२५||
- K.T.W. omit Fq° राज्ञः काशीपते र्ज्ञात्वा महिष्यः पुत्र बान्धवाः । पौराश्च हा हता राजन्नाथ नाथेति प्रारुदन् ॥ २६ ॥ सुदक्षिणस्तस्य सुतः कृत्वा संस्थाविधिं पितुः । निहत्य पितृहन्तारं यास्याम्यपचितिं पितुः ||२७|| इत्यात्मनाभिसन्धाय सोपाध्यायो महेश्वरम् । सुदक्षिणोऽर्चयामास परमेण समाधिना ॥ २८ ॥ प्रीतोऽविमुक्ते भगवान् तस्मै वरमदाद्भवः । पितृहन्तृवधोपायं स वव्रे वैरमीप्सितम् ॥ २९ ॥ 3- 3 रुद्र उवाच सुदक्षिणाग्निं परिचर ब्राह्मणैरसह ऋत्विजम् । अभिचार विधानेन स चाग्निः प्रमथै वृतः || साधयिष्यति सङ्कल्पमब्रह्मण्ये प्रयोजितः ||३०||
- MI. v. चा° 2–2K. परमेश्वरम् ; MI. V. वरमीशितुः । 3- 3B.G.J. omit 4. B.G.J. दक्षिणा ; K. T.W. त्वं दक्षिणा 5. B.G.J. ‘स्सममृ’; K. T. W. “स्सम्यगृ 78 व्याख्यानत्रयविशिष्टम श्रीध० सुदक्षिण इति | संस्थाविधि उत्तरक्रियां, अपचितिं निष्कृतिम् || २६, २७ ॥ इतीति । आत्मना अभिसन्धाय बुद्ध्या अध्यवस्य सुदक्षिणः अत्युदारः ||२८|| प्रीत इति । वरमदात् वृणीष्वेत्युक्तवान् इत्यर्थः ||२९|| 10-66-31-35 सुदक्षिणेति । ऋत्विजं ऋत्विज मिव स्वनियोगकारिणं " यज्ञस्य देवमृत्विजम्” (तैत्ति, मं 4-3-13-3b) इति श्रुतेः । अब्रह्मण्ये प्रयोजित इति, कृष्णे प्रयोजितो विपरीतो भविष्यतीति सूचितम् || ३० || वीर० राज्ञ इति । ततः क्रमेण काशिपतेः राज्ञ एवेदं शिरः इति ज्ञात्वा निश्चित्य महिष्यस्तस्य भार्याः पुत्रादयश्चेत्थं रुरुदुः || २६ || सुदक्षिण इति । तस्य काशिराजस्य सुदक्षिणो नाम पुत्र आसीदिति वाक्यान्तरं स च सुदक्षिणः पितुः संस्थाविधिमुत्तरक्रियां कृत्वा मत्पितृहन्तारं हत्वा पितुः अपचितिं ऋणापनयनात्मिकां निष्कृतिं यास्यामि ||२७|| इतीत्थं अभिसन्धाय उपाध्यायेन सहितः परमेण समाधिना ध्यानयोगेन महेश्वरं रुद्रं आराधयामासेति सम्बन्धः || २८ || प्रीत इति । सुदक्षिणः प्रसन्नं परमेश्वरं रुद्रं प्रति वधोपायमेव वरं वव्रे " शास्त्र दृष्ट्यातूपदेशो वामदेववत्” (ब्र. सू. 1-1-30) इति न्यायेन महेश्वरं परमेश्वरमिति च मुनिप्रयोगः, प्रीत इति विविक्ते एकान्ते प्रीतः प्रसन्नो रुद्रः तस्मै वरं ददौ || २९ ॥ वरमेवाह - सुदक्षिणाग्निमिति । सम्यक् ऋत्विजो यस्य तं दक्षिणाग्निमभिचारहोमेन परिचर आराधय, स च परिचरितोग्निः प्रमथैः परिवृतः अब्रह्मण्ये प्रयुक्तः सङ्कल्पं त्वदभिसन्धिं साधयिष्यति । ब्रह्मण्ये प्रयोजितस्तु स्वयमेव हन्यत इति भावः ॥ ३० ॥ इत्यादिष्ट स्तथा चक्रे कृष्णायाभिचरन् व्रती ॥ ३१ ॥ ततोऽग्निरुत्थितः कुण्डान्मूर्तिमानति भीषणः । तप्तताम्र शिखाश्मश्रु रङ्गारोगारिलोचनः || ३२ || दंष्ट्रोग्र भ्रुकुटीदण्डं कठोरास्य स्स्वजिह्वया । 3 आलिहन् सृक्वणी नग्नो विधुन्वन् त्रिशिखं ज्वलन् ||३३|| 79 10-66-36-40 श्रीमद्भागवतम् 5 पद्भ्यां तालप्रमाणाभ्यां कम्पयन्नवनीतम् । सोभ्यधावतो भूतैः द्वारकां प्रदहन् दिशः ।। ३४ ।। तमाभिचारदहनमायान्तं द्वारकौकसः । विलोक्य तत्रसुस्सर्वे वनदाहे यथा मृगाः ।। ३५ ।।
- K. T. W. कुधी: 2. K. T. W. 3. B.G.J. °क्ति K. °क्वि° 4. B. T. W. ₹ 5. K. T. W. धरणी’ श्रीध० इतीति । अभिचरन् अभिचारं कुर्वन् व्रती गृहीतनियमः || ३१ || तत इति । तप्तं ताम्रमिव शिखाः श्मश्रूणि च यस्य सः | अङ्गारोद्गारीणि लोचनानि यस्य सः || ३२ ॥ दंष्ट्रेति । दंष्ट्राभिः उग्रैः भ्रुकुटी दण्डैश्च कठोरं क्रूरमास्यं यस्य सः, त्रिशिखं त्रिशूलम् ||३३|| पद्भ्यामिति । दिशः प्रदहन् || ३४, ३५ ॥ वीर० इतीति । इतीत्थं आदिष्टः कुबुद्धिः सुदक्षिणः, तथा यथोक्तं कृष्णाय अभिचरन् द्रुह्यन् चक्रे ॥ ३१ ॥ तत इति । कथम्भूतः अग्निः ? मूर्तिमान् विग्रहधारी अतिदारुणः तप्तं यत् ताम्रं तद्वच्छिखा श्मश्रूणि च यस्य अङ्गारोद्गारिणी लोचने यस्य, दंष्ट्राभि रुग्रैश्च भ्रुकुटी दन्तैः कठोरं आस्यं यस्य सः, सृक्विणीमुत्तरोष्ठो देश मालिहन् आस्वादयमानस्तिस्रः शिखाः यस्य तं शूलं धुन्चन् कम्पयन् || ३२, ३३ ॥ पद्भ्यामिति । सोऽग्निः भूतैः प्रमथैः वृतः || ३४ ॥ तमिति । आयान्तं आगच्छन्तं विलोक्य तत्रसुः वनदाहे सति यथा मृगास्त्रस्यन्ति तद्वत् || ३५ ||
- B. adds क्रूरं अक्षैस्सभायां क्रीडन्तं भगवन्तं भयातुराः । त्राहि त्राहि त्रिलोकेश वह्नेः प्रदहतः पुरम् || ३६ ॥ श्रुत्वा तज्जन वैक्लव्यं दृष्ट्वा स्वानाञ्च साध्वसम् । शरण्यस्सम्प्रहस्याह माभैष्टे त्यवितास्म्यहम् || ३७ ॥ सर्वस्यान्तर्बहिस्साक्षी कृत्यां माहेश्वरीं विभुः । विज्ञाय तद्विघातार्थं पार्श्वस्थं चक्रमादिशत् ॥ ३८ ॥ 80व्याख्यानत्रयविशिष्टम् तत्सूर्यकोटिप्रतिमं सुदर्शनं जाज्वल्यमानं प्रलयानल प्रभम् । 10-66-36-40 स्वतेजसा खं ककुभोऽथ रोदसी चक्रं मुकुन्दास्त्रमथाग्नि मार्दयत् ॥ ३९ ॥ 2 3- कृत्यानलः प्रतिहतस्सरथाङ्ग पाणे रस्त्रीजसा स नृप भग्न मुखोऽनिवृत्तः । वाराणसी प्रतिसमेत्य सुदक्षिणं तं सर्त्विग्जनं समदहत्स्वकृतोऽभिचारः || ४० ||
- MI. V. °म° 2. K.T.W. स्तत्तेजसा 3-3K.MI.T.V.Wनृप विभग्न श्रीध० अक्षैरिति । त्राहि त्राहीत्याहुरिति शेषः || ३६ || श्रुत्वेति । अहमवितास्मि रक्षिष्यामि ।। ३७, ३८ || तदिति । रोदसी च प्रकाशयदिति शेषः, यद्वा स्वतेजसा खादीन् प्रति जाज्वल्यमानं अत्यर्थं प्रकाशमानित्यर्थः । आर्दयत् अपीडयत् ||३९|| अर्दितोऽग्निर्यत्कृतवान् तदाह कृत्यानल इति । सहर्त्विग्भिः जनैश्च वर्तमानं अभिचर्यते मार्यते अनेनेत्यभि चारः । कृत्यानलः ॥ ४० ॥ वीर० अक्षैरिति । पुरं द्वारकां प्रदहतो वह्नेस्सकाशात् अस्मान् त्राहीत्याहुरिति शेषः || ३६ ||
श्रुत्वेति । तज्जनानां वैक्लव्यमधैर्यं श्रुत्वा स्वानां साध्वसं भयं दृष्ट्वा प्रहस्योवाच तदेवाह शरण्योहम् अविता चास्मि, भयं माकुरुत दुष्टजनात्संसाराच्च सम्भवद्भयं वो न विद्यत इति ॥ ३७ ॥ सर्वस्येति । सर्वस्य लोकस्यान्तर्बहिश्च साक्षाद्दष्ट्रा हेतुगर्भ मिदम् । अतो माहेश्वरी कृत्यां विज्ञाय तद्विघातार्थं कृत्यानाशनार्थं पार्श्वस्थं चक्रं सुदर्शनमाज्ञापयामास ||३८|| तदिति । तद्भगवता आदिष्टं चक्रं कर्तृ अग्निं आर्दयत्, चक्रं कथम्भूतम् ? सूर्याणां कोटि प्रतिमा तुला यस्य तत् । सुदर्शनाख्यं अतिशयेन ज्वलत् प्रलयाग्ने रिव प्रभा यस्य तत् । स्वेतजसा खं अन्तरिक्षं रोदसी द्यावापृथिव्यौ ककुभो दिशश्च प्रकाशयदिति शेषः मुकुन्दस्यैव असाधारणमस्त्रम् ||३९|| अर्दितस्सन् किमकरोदित्यत आह - कृत्यानल इति । रथाङ्गपाणे तेन प्रसिध्देन तेजसा तेजःप्रचुरेण सुदर्शनेन भग्नं मुखं यस्य स प्रतिहतश्च अत एव निवृत्तः सः प्रसिध्दः कृत्यानलो, हे नृप । वाराणसीं प्रत्यागत्य स्वेन कृतः अभिचारो येन तं ऋत्विग्जनैः सहितं प्रथमान्तपाठे ऋत्विग्भिः जनैश्च वर्तमानं अभिचरति मारयतीति तथा स कृत्यानलः तं सुदक्षिणमदहत् ||४०|| , 81 10-66-41-43 श्रीमद्भागवतम् चक्रन्तु विष्णो स्तदनुप्रविष्टं वाराणसी साट्ट सभालयापणाम् । 1 सगोपुराट्टालक कोष्ठ सङ्कुला सकोश हस्त्यश्वरथान्नशालाम् ॥ ४१ ॥ 2 दग्ध्वा वाराणसीं सर्वां विष्णोश्चक्रं सुदर्शनम् । भूयः पार्श्वमुपातिष्ठत्कृष्णस्या क्लिष्ट कर्मणः || ४२ ॥ 3 य एनं श्रावयेन्मर्त्य उत्तम श्लोक विक्रमम् । 5 समाहितोऽनु श्रुणुयात् सर्वपापैः प्रमुच्यते ॥ ४३ ॥ ॥ इति श्रीमद्भागवते महापुराणे श्रीवैयासिक्यां अष्टादशसाहस्यां श्रीहयग्रीवब्रह्मविद्यायां पारमहंस्यायां संहितायां दशमस्कन्धे उत्तरार्धे षट् षष्टितमोऽध्यायः || ६६ ॥
- MI. V. गोष्ठगोकुलां 2. K. MI. T.V. W. विष्णुच’ 3. G. K.MI.T.V.W. ‘तच्छा° 4. K. चेष्टितम् 5. B.G.J. MI. V. ‘वा श्रु श्रीध० चक्रमिति । अट्टादि सहितां, अट्टाः मञ्चाः ।। ४१-४३ ।। इति श्रीमद्भागवते दशमस्कन्धे उत्तरार्धे ‘श्रीधरस्वामि विरचितायां भावार्थदीपिकायां . व्याख्यायां षट् षष्टितमोऽध्यायः ॥ ६६ ॥ वीरo किञ्च चक्रमिति । तद्विष्णोश्चक्रं वाराणसीं अनु कृत्यानल मनुसृत्य प्रविष्टं सत् अदहदिति पूर्वेण सम्बन्धः । कथम्भूताम् ? अट्टादिभिः सहितां तत्र सभालयाः सभा गृहाणि, सभा आलयाश्चेति वा । अट्टालकाः उपरितन प्रदेशाः, गोपुरादि सहितैः गोकुलैः सङ्कुलां व्याप्तां कोशादीनां शालाभिस्सहितां, तत्र कोशो धनम् ||४१ || दग्ध्वेति । भूयः पुनः अक्लिष्ट कर्मणः उदारचेष्टितस्य श्रीकृष्णस्य पार्श्वं उपातिष्ठत् पार्श्व समीपे तस्थावित्यर्थः || ४२ ॥
उक्तकथाश्रवणादि फलमाह य इति । यः पुमान् एतदुत्तमश्लोकस्य चेष्टितं मर्त्यान्प्रति श्रावयेत् यद्वा समाहितः श्रुणुया सर्वैः पापैः मुक्तो भवेत् ॥ ४३ ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तरार्धे श्री वीरराघव विदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां षट् षष्टितमोऽध्यायः ॥ ६६ ॥
- K. T. W. कोठै: 82 सप्तषष्टितमोऽध्यायः ( विजयध्वजरीत्या एकोननवतितमोऽध्यायः) ( बलरामकृत द्विविदवध कथा ) राजावाच भूयोऽहं श्रोतुमिच्छामि रामस्याद्भुतकर्मणः । अनन्तस्याप्रमेयस्य यदन्यत्कृतवान् विभुः ॥ १ ॥ श्रीशुक उवाच नरकस्य सखा कश्चित् द्विविदो नाम वानरः । सुग्रीवसचिवस्सोऽथ भ्राता मैन्दस्य वीर्यवान् ॥ २ ॥ सख्युरसोपचितिं कुर्वन् वानरो राष्ट्रविप्लवम् । पुरग्रामाकरान् घोषानदहद्वह्निमुत्सृजन् ॥ ३ ॥ क्वचित्सशैलानुत्पाट्य तैर्देशान् समचूर्णयत् । 2 आनर्तान् सुतरामेव यत्रास्तेमित्रहा हरिः || ४ || क्वचित्समुद्रमध्यस्थो दोर्भ्यामुत्क्षिप्य तज्जलम् । 5 देशान्नागायुतप्राणो वेलाकूलानमञ्जयत् ॥ ५ ॥
- B.G.J.M.Ma प्रभुः 2. K.T.W. °वं ;M. Ma °त्य 3. M. Ma शत्रुहा 4. K.M.Ma. T.W. °मुद्धृत्य 5. K.MI.T.V.W. कूले न्यम श्रीधरस्वामि विरचिता भावार्थदीपिका सप्तषष्टितमे रामो गिरौ रैवतके मदात् । स्वैरं युवतिभिः क्रीडन् अवधीत् द्विविदं खलम् || 2 कालिन्दी विदारणानन्तरं रामचरितं द्विविदवधादि सङ्गतमपि अनुक्त्वा तत्पूर्वभावित्वेन पौण्ड्रकवधादिकं निरूप्येदानीं तदेव प्रस्तौति - भूय इति । रामचरित श्रवणेच्छायां अद्भुत कर्मत्वं हेतुः तत्र च अनन्तत्वं तत्राप्यप्रमेयत्वमिति ॥ १ ॥ 83 10-67-1-5 श्रीमद्भागवतम् नरकस्येति । नरकस्य सखेति हरिणावैरे कारणं सुग्रीव सचिव इति तस्य मन्त्रवलं, मैन्दस्य भ्रातेति रामायणे अतिप्रसिद्धत्वेन वीर्याधिक्यमुक्तमिति || २ || सख्युरिति । सख्युर्नरकस्य अपचितिं आनृण्यं राष्ट्रस्य विप्लवो नाशो यथा भवति तथा पुरादीनदहदिति || ३ || किञ्च क्वचिदिति । कदाचित् सः द्विविदः मित्रहा मित्रं सखायं नरकासुरं हन्तीति मित्रहा हरिः श्रीकृष्णः || ४ || क्वचिदिति । तस्य समुद्रस्य जलं बाहुभ्यां उत्क्षिप्य वेलायाः कूले वर्तमानान् देशान् न्यमज्जयत् प्लावयामासेति ||५|| 1: MI.V. बल: 2. BJ. Omit कं 3–3B. J. 4–4 B.J. Omit. श्रीवीरराघव विदुषा लिखिता भागवतचन्द्रचन्द्रिका 1 एवमन्तरागर्भिणीति न्यायेन श्रुतकृष्णचरित्रः पुनर्बलभद्र चेष्टितबुभुत्सया पृच्छति राजा भूय इति । अद्भुतं कर्म चेष्टितं यस्य तस्यानन्तस्य अनन्तावताररूपस्य अप्रमेयस्य अपारमहिम्नो रामस्य चेष्टितं श्रोतुमिच्छामि किं पूर्वोक्तं नेत्याह यदन्यदिति । विभुः रामः यदन्यत् कृतवान् तच्चेष्टितम् || १ || द्विविदवधात्मकं कर्माख्यातुं तावद्विविदस्य दुश्चेष्टितमाचष्टे नरकस्येत्यादिना । द्विविदो नाम कश्चिद्वानरः स च नरकस्य सखा सुग्रीवस्य सचिवो मन्त्री मैन्दस्य भ्राता च वीर्यवांश्चेति रामायणादौ प्रसिद्ध इति तात्पर्यम् ||२|| 1 सख्युरिति । सः द्विविदः सख्युर्नरकस्यापचितिमानृण्यं कुर्वन् लक्षणहेत्वो:, (अष्टा. 3-2-126 ) इति शता कर्तुं राष्ट्रस्य विप्लवो नाशो यथा तथा पुरादीन् वह्निमुत्सृजन् ददाह || ३ || क्वचिदिति । स द्विविदः तैरुत्पाटितैः शैलैः देशान् तत्राप्यानर्तान् सुतरामचूर्णयत् । तत्र हेतुत्वेन तान्विशिनष्टि- यत्र येष्वानर्तेषु मित्रहा नरकघ्नो हरिरास्ते || ४ || क्वचिदिति । दोर्भ्यां बाहुभ्यां तत्सामुद्रं जलं उद्धृत्योत्क्षिप्य वेलायाः कूले वर्तमानान् देशानमज्जयत् । तत्र हेतुत्वेन तं विशिनष्टि, नागायुतप्राणः नागानां गजानां अयुतस्य दशसहस्त्रस्य प्राणो बलं यस्य सः || ५ ||
- B. चरित्र 84 व्याख्यायविशिष्टम श्रीविजयध्वजतीर्थकृता पदरत्नावली अनन्तस्य शेषस्य एन विष्णुना प्रमेयस्य ज्ञेयस्य ॥ १.२ ॥ सख्युर्नरकस्य अपचितिं निष्कृतिम् ॥ ३४ ॥ 10-67-6-10 वेलया समुद्रजलाभिवृद्ध्याकूलान् नीचभूमी: समुद्रतीर निकटवर्ति देशान् अनाशयदित्यर्थः || ५ || आश्रमानृषिमुख्यानां कृत्वा भग्नवनस्पतीन् । अदूषयच्छकृन्मूत्रैरग्नीन् वैतानिकान् खलः ||६|| पुरुषान् योषितो दृप्तः क्ष्माभृद्दोणी गुहासु सः । निक्षिप्य चाप्यधाच्छृङ्गैः पेशस्कारीव कीटकम् || ७ || 2- 3 एवं देशान् विप्रकुर्वन् दूषयंश्य कुलस्त्रियः । श्रुत्वा सुललितं गीतं गिरिं रैवतकं ययौ || ८ || तत्रापश्यद्यदुपतिं रामं पुष्करमालिनम् । सुदर्शनीय सर्वाङ्गं ललनायूथमध्यगम् ||९|| गायन्तं वारुणीं पीत्वा मदविह्वललोचनम् । विभ्राजमानं वपुषा प्रभिन्नमिव वारणम् ॥ १० ॥
- B.G.J. च्छैलैः 2–2M. Ma तं देशं 3. M.Ma वै धर्षयंश्च 4. M. Ma मदिरां श्रीध० आश्रमानिति । आश्रमस्थान् वनस्पतीन् भुङ्कत्वा आहवनीयाद्यग्निषु मूत्रादि कृतवानित्यर्थः ॥ ६ ॥ पुरुषानिति । अप्यधात् पिदधे पेशकारी भ्रमरः || ७-९ ।। गायन्तमिति । प्रभिन्नं मत्तम् ॥ १० ॥ वीर० आश्रमानिति। ऋषिमुख्यानां आश्रयभूतान् वनस्पतीन् भस्मसात्कृत्वा दग्ध्वेत्यर्थः । भग्नवनस्पतीनिति पाठे भग्नाः वनस्पतयो येषु तथाभूतान् कृत्वा शकृन्मूत्रैः मलमूत्रैः वैतानिकान् यज्ञीयान् आहवनीयादीन् अग्नीन् अदूषयत् यतः स खलः दुरात्मा || ६ || 8510-67-11-15 श्रीमद्भागवतम् पुरुषानिति । दुष्टो द्विविदो गिरेः कन्दरेषु गुहासु च निक्षिप्य शृङ्गैः गिरिशृङ्गैः अप्यधात् पिहितवान् पेशस्कारी भ्रमरकीटमिव ॥ ७ ॥ एवमिति । विप्रकुर्वन् पीडयन् तत्र तत्र कुलस्त्री: दूषयंश्च सुललितं मधुरं गीतं श्रुत्वा रैवतकं पर्वतं ययौ ॥ ८ ॥ तत्रेति । तत्र रैवतकोपवने पुष्करमाला पद्ममालास्यास्तीति तथा व्रीह्यादित्वान्मत्वर्थीय इनिः सुष्ठु दर्शनीयानि सर्वाण्यङ्गानि यस्य तं योषित्समूहमध्यगतं वारुणीं मदिरां पीत्वा मदेन विह्वले घूर्णिते लोचने यस्य तं प्रभिन्नं मत्तं वारण मैरावतमिव स्थितं राममपश्यदिति सम्बन्धः ॥९,१० ॥
- K.T.W. स्वकृ’ विज० वैतानिकान्यज्ञ सम्बन्धिनः || ६ || क्ष्माभृद्दोणीम् गुहासु पर्वतनितम्बगुहासु ॥ ७-९ ॥ प्रभिन्नं मदजल स्राविणम् || १० || दुष्टश्शाखामृगश्शाखामारूढः कम्पयन् द्रुमान् । चक्रे किलकिलाशब्दमात्मानं सम्प्रदर्शयन् ॥ ११ ॥ तस्य धाष्टर्यं कपेर्वीक्ष्य तरुण्यो जाति (त) चापलाः । हास्यप्रिया विजहसुर्बलदेव परिग्रहाः ॥ १२ ॥ ता हेलयामास कपिर्भूक्षेपैस्संमुखादिभिः । 1- दर्शयन् स्वगुदं तासां रामस्य च निरीक्षतः || १३ || तं ग्राणां प्राहरत्कुद्धो बलः प्रहरतां वरः । स वञ्चयित्वा ग्रावाणं मदिराकलशं कपिः । 2 गृहीत्वा हेलयामास धूर्तस्तं कोपयन् हंसन् || १४ || 3 4 5- निर्भिद्य कलशं दृष्टो वासांस्यास्फालयम् । कदर्थीकृत्य बलवान् विप्रचक्रे मदोद्धतः ॥ १५ ॥ 1- - 1 M. Ma सन्दर्शयन् गुदं 2. M. Ma भृशम् 3 - - 3M Ma भृशं निर्भिद्य 4. K. दृप्त: : 5-5 M. Ma वासांस्याकृष्य योषिताम् । 86 व्याख्यानत्रयविशिष्टम् श्रीध० तस्येति । जात्या स्वभावेनैव चापलं यासां ताः ॥ ११,१२ ॥ ता इति । हेलयामास अवजज्ञे निरीक्षतः निरीक्षमाणस्य तमनादृत्येत्यर्थः ॥ १३,१४ ॥ 10-67-16-20 निर्भिद्येति । आस्फालयत् योषितां वासांस्याकृष्य पाटितवान् । विप्रचक्रे एवमपकृतवान् || १५ || वीर० दुष्ट इति । दुष्टश्चासौ शाखामृगश्च शाखामृग इत्यनेन स्वभावत एव दौष्ट्यं व्यज्यते दुष्ट इत्यनेन तत्रापि किल किलेत्यनुकरणं आत्मानं स्वशरीरं दर्शयन् चक्रे || ११ || तस्येति । तस्य द्विविदस्य धाष्टर्यं दौष्ट्यं प्रागल्भ्यं दृष्ट्वा जात्या स्वभावेनैव चापलं यासां, हास्यं प्रियं यासां ताः । परिगृह्यन्ते इति परिग्रहाः, बलदेवस्य परिग्रहाः तत्परिगृहीता इत्यर्थः । हेतुगर्भाण्येतानि अतो विजहसुः प्रहसितवत्यः || १२ ॥ ता इति । कपिः द्विविदः भ्रूविक्षेपैः सम्मुखागमनादिभिः आदिशब्देन दन्तप्रदर्शनादि सङ्ग्रहः स्वगुदं तासां दर्शयन् । रामस्य पश्यतस्स त एव ताः हेलयामास अवजज्ञे || १३ || तमिति । ग्राव्णा पाषाणेन तं कपिं प्राहरत् सः कपिः तं रामं कोपयन् हसंश्च हेलयामास अवमतवान् । किञ्च निर्भिद्येति दृप्तो गर्वितः कलशं मंदिरापत्रं निर्भिद्य योषितां वासस्याकृष्यात्मानं प्रापितवान् मदेनोद्धतो बलवांश्च कपिरेवं बलं रामं कदर्थीकृत्य तुच्छीकृत्य विप्रचक्रे अपचकार ॥। १४, १५ ।। 1–1 T.W. Omit विज० कपिजति चापलं दृष्ट्रा ॥ ११,१२ ॥ हेलयामास अवज्ञाताश्चक्रे समुखादिभिः पुरः स्थित्यादिभिः ।। १३-१५ || 1- 1 तस्याविनये तं तस्याविनयं दृष्ट्वा देशांश्च तदुपद्रुतान् । क्रुद्धो मुसलमाद (ध) त हलं चारिजिघांसया ॥ १६ ॥ 2 द्विविदोपि महावीर्य स्सालमुत्पाट्य पाणिना । अभ्येत्य तरसा तेन बलं मूर्धन्यताडयत् ॥ १७ ॥ तं तु सङ्कर्षणो मूर्ध्नि पतन्तमचलो यथा । प्रति जग्राह भगवान् सुनन्देनाहनंच्च तम् ॥ १८ ॥ 87 10-67-16-20 श्रीमद्भागवतम् मुसलाहतमस्तिष्को बिरेजे रक्तधारया । 7 गिरिर्यथा गैरिकया प्रहारं नानुचिन्तयन् ॥ १९ ॥ पुनरन्यं समुत्क्षिप्य कृत्वा निष्पत्रमोजसा । तेनाहनत् सुसङ्क्रुद्धस्तं बलश्शतधाच्छिनत् ॥ २० ॥ 1- - 1 M. Ma तस्याप्यविनयं 2- - 2B.G.J. शालमुद्यम्य ; M. Ma शैलमुत्पाट्य 3. M. Ma लं रुपा 4. B.G.J. बलवान् 5. M. Ma मुसलेना’ 6. K.T.W. नद्धरिम् 7. M. Ma न्वचिन्तयत् 8. M. Ma समुत्पाट्य । 9. M. Ma धारुजत् श्रीध० द्विविद इति । सालं वृक्षम् || १६, १७ ॥ 1- 1 तमिति । सुनन्देन मुसलेन अहनत् अहन्नित्यर्थः तं वानरम् ||१८|| मुसलेति । मस्तिष्कं मस्तके अवयवविशेषः । गैरिकया लोहितधातुना नानुचिन्तयन् अगणयन् ॥ १९,२०|| 1–1 B. Omit वीर तमिति । तं कपिं तस्याविनयं धाष्टर्यं तेनोपद्रुतान् । देशांश्चावलोक्य क्रुद्धो रामः हलं मुसलं चाददे || १६ ॥ द्विविदोऽपीति । महद्वीर्यं यस्य सः । द्विविदोऽपि सालवृक्षं उत्पाट्य बलमूर्धनि राममूर्धनि तेन सालेनाताडयत् || १७ || 1- तमिति । पतन्तं तं सालं प्रतिजग्राह गृहीतवान् । तत्प्रहारमङ्गीकृतवान् इत्यर्थः । यथा पर्वतस्तद्वत् । ततस्सुनन्देन मुसलेन हरिं कपिमहनत् ताडयामास || १८ || मुसलेति । मुसलेनाहतो मस्तिष्को मस्तकावयवविशेषो यस्य सः, अत एव रक्तधारया रेजे यथा गिरिगैरिकधारया राजते तत् । ततः तं प्रहारमननुचिन्तयन् पुनरन्यं सालमोजसा बलेनोत्पाट्य पर्णरहितं कृत्वा तेन सालेनाहनत् तं सालं बलो रामः शतधा चिच्छेद ।।१९,२० ॥ 1–1 W. Omits विज० गैरिकया गिरिधातु रसधारया || १६-२० ।। 1 ततोऽन्यं तरुमुत्पाट्य जने तं शतधाच्छिनत् ॥ २१ ॥ 2 एवं युध्यन् भगवता भग्ने भग्ने पुनः पुनः । आकृष्य सर्वतो वृक्षान्निर्वृक्षमकरोद्वनम् ॥ २२ ॥ 88 व्याख्यानत्रयावशिष्टम् ततोऽमुञ्चच्छिला वर्षं बलस्योपर्यमर्पितः । तत्सर्वं चूर्णयामास लीलया मुसलायुधः || २३ || 3 स बाहू तालसङ्काशी मुष्टीकृत्य कपीश्वरः । आसाद्य रोहिणीपुत्रं ताभ्यां वक्षस्यरूरुजत् ॥ २४ ॥ 5 यादवेन्द्रोऽपि तं दोर्भ्यां त्यक्त्वा मुसलाङ्गला । 6- 6 जन्नावभ्यर्दयत्कुद्धः सोपतद्रुधिरं वमन् ॥ २५ ॥
चकम्पे तेन पतता सटङ्कस्सवनस्पतिः । 8 पर्वतः कुरुशार्दूल वायुना नौरिवाम्भसि ॥ २६ ॥ जयशब्दो नमश्शब्दः साधु साध्विति चाम्बरे । सुरसिद्धमुनीन्द्राणामासीत्कुसुम वर्षिणाम् ||२७|| एवं निहत्य द्विविदं जगद्व्यतिकरावहम् । संस्तूयमानो भगवान् जनैरस्वपुरमाविशत् ॥ २८ ॥ इति श्रीमद्भागवते महापुराणे श्रीवैयसिक्यां अष्टादशसाहस्त्रां श्रीहयग्रीव ब्रह्मविद्यायां पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे सप्तषष्टितमोऽध्यायः || ६७ || 10-67-21-28 1- -1 B.G.J. ततोऽन्येन रुषा जने तञ्चापि श; M. Ma. MI.V ततोऽन्यमुत्पाट्य जघ्ने तञ्चापि श 2. MI.V तस्मिन् 3. K. MIT.V.WV. स्व 4. K.M.Ma. T.V.W. दोर्भ्यां 5. B.G.J. ले 6- -6K.T.W. वभ्यार्द्रयत्नु M. Ma ‘वताडयत्कु 7-7 K.M. Ma T. W. सकण्टक व 8. M. Ma नृप श्रीध० स्वेति । अरूरुजत् ताडयामास ।। २१-२४ ॥ 1- 1 यादवेन्द्र इति। यादवेन्द्रः सङ्कर्षणः क्रुद्धस्सन् जत्रौ कण्ठबाहुमूले || २५ || चकम्पइति । टङ्काः सतोयविवराणि तत्सहितः || २६, २७ ॥ एवमिति । जगतो व्यतिकरं नाशमावहतीति तथा तम् || २८ || इति श्रीमद्भागवते दशमस्कन्धे उत्तरार्धे श्रीधरस्वामि विरचितायां भावार्थदीपिकायां व्याख्यायां सप्तषष्टितमोऽध्यायः || ६७ || 1–1 MI.V. Omit 10-67-21-28 श्रीमद्भागवतम् वीर० ततोऽन्य प्रयुक्तं तथा चिच्छेद || २१ || एवमिति । प्रयुक्ते साले भग्ने सति सर्वतो वृक्षानाकृष्य तद्वनं वृक्षरहितं चकार || २२ || तत इति । बलस्य रामस्योपरि तच्छिलाजालम् सर्वम् || २३ || स्वबाहू इति । ताभ्यां मुष्टीकृताभ्यां बाहुभ्यां अरूरुजत् अताडयत् || २४|| यादवेन्द्रो रामोऽपि मुसललाङ्गलौ त्यक्त्वा दोर्भ्यामेव तं कपिं जत्रौ कण्ठबाहुमूले अभ्यर्दयत् अताडयत् । स कपी रुधिरं वमन् उद्गिरन् पपात || २५ || चकम्प इति । पतता तेन द्विविदेन कण्टकादिसहितो गिरिश्चकम्पे चचाल । हे कुरुशार्दूल! यथा वायुना नौरम्भसि कम्पते तद्वत् ||२६|| जयशब्दः कुसुमानि वर्षन्तीति तथा तेषां सुरादीनां यथायोग्यं जयशब्दादिरासीत् ||२७|| एवमिति । जगतो व्यतिकरं नाशमावहत्यापादयतीति तथाभूतं द्विविदमेवं निहत्य जनै स्संस्तूयमानो भगवान् रामः स्वपुरं द्वारकां प्रविवेश ॥ २८ ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तरार्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां सप्तषष्टितमोऽध्यायः ॥ ६७ ॥ विज० अरूरुजत् चूर्णयामास ।। २१-२४ ।। सकण्टकाः वनस्पतयो यस्मिन् स तथा || २६ || जगतो व्यतिकरं नाशमावहति करोतीति जगद्व्यतिकरावहस्तम् ।।२७,२८ ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तराधे विजयध्वजतीर्थविरचितायां पदरलावल्यां टीकायां सप्तषष्टितमोऽध्यायः ॥ ६७ ॥ (विजयध्वजरीत्या एकोन नवतितमोऽध्यायः)
- M. Ma अरुजत् 90अष्टषष्टितमोऽध्यायः (विजयध्वजरीत्या नवतितमोऽध्यायः) बलरामकृत हास्तिनपुराकर्षणादि घट्टः श्रीशुक उवाच दुर्योधनसुतां राजन् लक्ष्मणां समितिञ्जयः । 1- 1 स्वयंवरस्थामहरत् साम्बो जाम्बवती सुतः || १ || 2 कौरवाः कुपिता ऊचु दुर्विनीतोऽय मर्भकः । कदर्थीकृत्य नः कन्या मकामा महर इलात् ॥ २ ॥ 3 वनीतैनं दुर्विनीतं किं करिष्यन्ति वृष्णयः । येऽस्मत्प्रसादोपचितां दत्तां नो भुञ्जते महीम् || ३ || निगृहीतं सुतं श्रुत्वा यद्येप्यन्तीह वृष्णयः । 5 भग्नदर्पाः शमं यान्ति शीर्णदन्ता इवाहयः ॥४॥ 1- - 1 T. W. स्वयंवरं जहांरेक: 2. M. Ma कुरव: 3. B.G.J. ‘तेमं 4. K. T. W. प्रतापोप 5-5 B.G.J.K.MI.T.V.W. प्राणा इव सुसंयता: श्रीधरस्वामिविरचिता भावार्थदीपिका अष्टषष्टितमे साम्बे निबद्धे कौरवै र्युधि । तद्विमोक्षाय रामेण गजाह्वयविकर्षणम् || रामचरित्रान्तरं निरूपयितु माह- दुर्योधनसुतामिति । समितिञ्जयः सङ्ग्रामजित् ॥ १,२ ॥ बध्नीतेति । नोऽस्माकं मही मस्माभि दत्ताम् । न ते भूपतय इति भावः || ३ || निगृहीतमिति । यान्ति यास्यन्ति । प्राणा इन्द्रियाणीव | सुसंयताः प्राणायामादिभि मिताः || ४ | 91 10-68-1-4 श्रीमद्भागवतम् श्रीवीरराघव विदुषा लिखिता भागवतचन्द्रचन्द्रिका रामस्यैव चेष्टितान्तर मनुवर्णयितु मुपोद्घातमाह अष्टषष्टितमेन दुर्योधनसुता मित्यादिना । समितौ सङ्ग्रामे जयतीति तथा। समिति श्शत्रुः तं जयतीति वा । स जाम्बवत्यास्सुतः । साम्बो लक्ष्मणां नाम दुर्योधनस्य सुतां स्वयंवरस्थां हृतवान् || १ || कौरवा इति । उक्तिमेवाऽऽह - दुर्विनीत इत्यादिना सुसंयता इत्यन्तेन । नोऽस्मान् कदर्थीकृत्य तुच्छीकृत्य बलात् अकामयमानामपि कन्या महरत् || २ || अत एव दुर्विनीतं मूर्ख बध्नीत बन्धयत । वृष्णयः किं करिष्यन्ति, न किमपीत्यर्थः । तत्र हेतुः य इति । ये वृष्णयः अस्माकं प्रतापेन पराक्रमेण उपचिता मेधितां समृध्दामिति यावत् । नोऽस्माभिर्दत्ताञ्च महीं भुञ्जते अनुभवन्ति । तेन भूपतयो बभूवुरिति भावः || ३ || निगृहीतमिति । निगृहीतं बद्धं सुतं शृत्वा यदि वृष्णयः आगमिष्यन्ति, तर्हि भग्नो दर्पो गर्वो येषां ते तथाभूताः, शमं शान्तिं यास्यन्ति । सुसंयताः प्राणायामादिभि: दमिताः प्राणाः इन्द्रियाणीव || ४ ||
- B. Omits *TaŤ श्रीविजयध्वजतीर्थकृता पदरत्नावली समिति शब्देन सङ्गरसभे गृह्येते । उभे अपि शस्त्रेण वाचा जयतीति समितिञ्जयः खश्प्रत्ययो मुमागमोऽनुस्वारः “समितिः सङ्गतिसभयोः " (हला. को. 5-35 ) इत्यभिधानम् || १ || अकामां कुमारकामविधुराम् ||२|| अस्मत्प्रसादेनोपचिताः संवर्धिताः, अत एव नो महीं भुञ्जते, दत्ताम्, अस्माभिरिति शेषः || ३ || निगृहीतं बध्दं, शीर्णदन्ताः भग्नदन्ताः || ४ || इति कर्ण श्शलो भूरि र्यज्ञकेतु स्सुयोधनः । ★ सुदुश्शासन गान्धारौ दुर्मन्त्रैकान्तशीलिनौ || 92 व्याख्यानत्रयविशिष्टम् एतेऽतिक्रम्य विदुरं गान्धारीञ्च यशस्विनीम् । साम्बमारेभिरे बद्धुं कुरुवृध्दैरसङ्गतः ॥५॥ 3 दुष्ट्वाऽनुधावतस्साम्बो धार्तराष्ट्रान् महारथान् । प्रगृह्य रुचिरं चापं तस्थौ सिंह इवैकलः ॥ ६ ॥ तं ते जिघृक्षवः क्रुध्दा स्तिष्ठ तिष्ठेति भाषिणः । 5- 5 आसाद्य धन्विनो बाणैः कर्णाग्रण्यः समाकिरन् ॥ ७ ॥ सोऽतिविद्धः कुरुश्रेष्ठ कुरुभि र्यदुनन्दनः । 7- 7 8- 8 नाऽसृष्य तदचिन्त्याऽर्भः सिंहः क्षुद्रमृगैरिव ॥ ८ ॥ 10-68-5-8 1- - 1 M.Ma इति कर्णं समालोक्य भूरिश्रवसुयोधनौ । ★ These two extra half verses are found in M and Ma editions only. 2–2 B.G.J.K.MI.T.V.W. ‘वृद्धानुमोदिताः 3. B.G.J. थः । 4. K.M.Ma. T. W. वादिन: 5-5 M. Ma कर्णमुख्य: 6. B.G.J. S° K. T.W. भि° 7- 7 M.Ma तत्परिभवं 8- -8 M. Ma. T.V. दण्डाहत इवोरगः श्रीध० इतीति । कुरुवृध्दो भीष्मः तेनाऽनुमोदिताः तत्सहिताः षडेते इत्यर्थः || ५ || 1- 1 दृष्टुति | एकलः एकः || ६॥ तमिति । कर्णोऽग्रणी येषां ते || ७ || 2- 2 स इति । नाऽमृष्यत् असहत् अचिन्त्यस्य भगवतोऽर्भोऽर्भकः अचिन्त्यश्चाऽसावर्भश्चेति वा || ८ || 1 - - 1 BJ. Omit 2–2 MIV, Omit वीर० इतीत्थं निश्चित्य कर्णादयः कुरुवृध्दैः धृतराष्ट्रादिभिः अनुमोदिताः साम्बं बध्दु मारेभिरे आरब्धवन्तः || ५ || दृष्ट्वेति। अनुधावतः पृष्ठतः आगन्तॄन् दृष्ट्वा एकलोऽसहायः सिंह इव तस्थौ || ६ || तमिति । ते धार्तराष्ट्राः तं साम्बं जिघृक्षवः ग्रहीतुमिच्छवः कर्णः अग्रणीः पुरतो नायको योषां तथाभूताः आसाद्य समीपमेत्य वा समाकिरन् पिदधुः ॥ ७ ॥ 93 10-68-9-12 श्रीमद्भागवतम् स इति । हे कुरुश्रेष्ठ! कुरुभिरभितो विध्दस्ताडितः स यदुनन्दनः साम्ब: अचिन्त्यस्य भगवतोऽर्भः अर्भकः हेतुगर्भमिदम् । अतस्तद्वेधनं नाऽमृष्यत् न सेहे । तत्र दृष्टान्त: - क्षुद्रमृगै विद्धः सिंह इव ||८||
- K.W. Omit erf विज० एते इत्यवलोक्य साम्वं बध्दु मारेभिरे । असङ्गताः विनाभूताः || ५ ॥ एकलः अपुरुषद्वितीयः || ६ || जिघृक्षवः ग्रहीतुकामाः ॥ ७८ ॥ विस्फूर्ज्य रुचिरं चापं सर्वान् विव्याध सायकैः । 3- 3 कर्णादीन् षड्रथान् बीर स्तावद्भिर्युगपत्पृथक् ॥ ९ ॥ चतुर्भिश्चतुरो वाहान् एकैकेन च सारथीन् । रथिनश्च महेष्वासां स्तस्य तत्तेऽभ्यपूजयन् ॥ १० ॥ तं तु ते विरथं चक्रुश्चत्वारश्चतुरो हयान् । एकस्तु सारथिं जघ्ने चिच्छेदाऽन्यश्शरासनम् ॥ ११ ॥ तं तथा विरथं चक्रुः कृच्छ्रेण कुरवो युधि । कुमारं गृह्य कन्याञ्च स्वपुरं जयिनोऽविशन् ॥ १२ ॥
- Ma. MI.V विस्फार्य 2–2K. M. Ma. T. W. सुमहच्चापं 3-3 M. Ma सहयाग्रण्यां° MI.V. षड्रथान् वीक्ष्य 4. K.M.Ma. MI.T.V.W. सा° श्रीध० तत्प्रपञ्चयति चतुर्भिरिति । चतुर्भिश्चतुर इत्यत्र वीप्साऽनुसन्धेया । तत्कर्म ते सम्मानितवन्तः ॥ ९-११ ॥
तमिति । स्वस्य दुर्योधनस्य कन्याञ्च, नीत्वेति शेषः || १२ || वीर० विस्फूर्ज्येति । आरोपितज्यं चापं विस्फूर्ज्य वज्रनिर्घोषवत् ध्वनयित्वा वीर स्साम्बः कर्णादीन् पूर्वोक्तान् षट् संख्याकान् तावतो रथांश्च तावद्भिस्सायकैः बाणैः युगपत्पृथक् प्रत्येकं विव्याध || ९ || 94 व्याख्यानत्रयावाशष्टम 10-68-13-16 तथा चतुर्भिश्चतुर्भिः सायकैः चतुरो वाहान् अश्वान् एकैकेन वाणेन सारथीच विव्याध । रथिनश्चेति तं रथिनः कर्णादयः तस्य साम्वस्य तत्कर्म अपूजयन्नभ्यनन्दन् ||१०|| 1- तमिति । ते कर्णादयस्तं साम्वं विरथं चक्रुः । तदेवाह - चत्वार इति । आजघ्नुरिति वचनपरिणामेन चत्वार 1 इत्यस्य सम्वन्धः । तमिति । एवं युध्दे तं साम्वं कृच्छ्रेण प्रवासेन विरथीकृत्य जयिनः प्रातजयाः कुमारं साम्बं स्वकन्यां स्वस्य दुर्योधनस्य कन्याञ्च, आदायेति शेषः । पुरं हास्तिनपुरं, आविशन् ॥ ११.१२ ॥ 1–1 W Omits विजी हयानामग्रण्यं अग्रणीभवं कर्म तेन सह वर्तन्त इति सहायागण्या स्तान् यावन्तः तावद्भिश्शरैः || ९ || एतदेव विवृणोति चतुर्भिरिति । साम्वस्य तत्कर्म सन्दृश्य कुरवः किमकुर्वन् ? अत्राऽऽह - महेष्वासा इति ||१०|| अत्र साम्वस्य पराजयो नास्तीति भावेनाऽऽह चत्वार इति ॥ ११ ॥ गृह्य गृहीत्वा जयिनी जेतुकामा एव न तु लब्धजया इति तात्पर्यार्थः || १२ ॥ तच्छ्रुत्वा नारदेनोक्तं राजन् सञ्जातमन्यवः । कुरून्प्रत्युद्यमं चक्रु रुग्रसेन प्रचोदिताः || १३ || मान्त्वयित्वा तु तान्रामः संक्रुध्यान् वृष्णिपुङ्गवान् । 3 नैच्छत्कुरूणां वृष्णीनां कलि कलिमलापहः ॥ १४ ॥ जगाम हास्तिनपुरं रथेनादित्यवर्चसा । ब्राह्मणैः कुलवृध्देश्च वृतश्चन्द्र इव ग्रहः || १५ || गत्वा गजाह्वयं रामो वाह्योपवन मास्थितः । 5- 5 उध्दवं प्रेषयामास धृतराष्ट्रं बुभुत्सया || १६ || 1.B.G.J.K.MI.T.V.W. सन्न 2. MI. V. ‘व: 3- -3 M. Ma कलहशङ्कितः 4. K.M. Ma.MI.T.V.W. माश्रित: 5-5 K. T. W. राजन तेपां मुख्या :M.Ma. धृतराष्ट्राय शान्तये 9510-68-17-20 श्रीमद्भागवतम् श्रीध० सान्त्वयित्वेति । यतः कलिं नैच्छत्, अतस्सान्त्वयित्वा जगामेति ।। १३-१५।। वेति । धृतराष्ट्रं प्रति बुभुत्सयेति, अभिप्रायजिज्ञासयेत्यर्थः || १६ || वीर० तदिति । हे राजन् नारदोक्त्या तद्वृत्तान्तं शृत्वा सञ्जातो मन्यु र्येषां ते उग्रसेनप्रचोदिताश्च यदवः J कुरून्प्रत्युद्यमं प्रति चिकीर्षां चक्रुः || १३ || सान्त्वयित्वेति । सन्नध्दान् गन्तु मायत्तानाशु सान्त्वयित्वा रामः कुरूणां वृष्णीनाञ्च मिथः कलिं कलहं नैच्छत् यत स्स कलिमलं कलहात्मकं मल मपहन्तीति तथा || १४ | किन्तु आदित्यस्यैव वर्चो यस्य तेन रथेन गमनसाधनेन ग्रह गुरुशुक्रादिभिः चन्द्र इव ब्राह्मणादिभिः परिवृतो हास्तिनपुरं जगाम ॥ १५ ॥ गत्वेति । गजाह्वयं हास्तिनपुरम् । हे राजन्, तेषां कुरूणां बुभुत्सया अभिप्रायजिज्ञासया उद्धवं प्रेपयामास || १६ ||
- / T. W. Omit यदवः विज० नारदांक्तेन नारदवचनेन || १३ || कलिम् विरोधम् १४, १५॥ सोऽभिवन्द्याम्बिकापुत्रं भीष्मं द्रोणञ्च बाह्निकम् । दुर्योधनञ्च विधिवत् राम मागत मब्रवीत् ॥ १७ ॥ तेऽतिप्रीता रसमाकर्ण्य प्राप्तं रामं सुहृत्तमम् । तमर्चयित्वाऽभिययुः सर्वे मङ्गलपाणयः वः ॥ १८ ॥ तं सङ्गम्य यथान्यायं गा मर्घ्यञ्च न्यवेदयन् । तेषां ये तत्प्रभावज्ञाः प्रणेमुश्शिरसा बलम् ॥ १९ ॥ 2 बन्धून् कुशलिनः दृष्ट्वा पृष्ट्वा शिव मनामयम् । परस्पर मथो रामो बभाषे ऽविक्लवं वचः ॥ २० ॥
- K.M.Ma. पि 2. B.G.J.K.M.Ma.T.W. शृत्वा 96 व्याख्यानन्त्रवविशिष्टम् श्रीध० स इति । विधिवदभिवन्द्य || १७ || त इति । तमुध्दवमर्चयित्वा सत्कृत्य, मङ्गलपाणयः उपायनहस्ताः || १८ तमिति । वृध्दा अपि प्रणेमुः || १९,२० ॥
- M.V. वाद्य 10-68-21-24 वीर० स इति । उध्दवः अम्बिकायाः पुत्रं भीष्मं बाह्लीकेन सहितं दुर्योधनञ्च विधिवदभिवन्द्य ||१७|| तेऽपीति । तेऽपि भीष्मादयोऽपि राम मागतं शृत्वा प्रीताः तमुध्दवं सुहृद्भिर्वृत मर्चयित्वा सर्वे मङ्गलद्रव्याणि पाणिषु येषां तथाभूताः राम मभिजग्मुः || १८ || तमिति । तं रामं यथान्यायं स्वस्ववयःस्थानाद्यनुरूपमालिङ्गनादिभिः आलिय सम्यक् गां धेनु मर्घ्यञ्च तस्मै न्यवेदयन् । तेषां मध्ये ये तत्प्रभावज्ञाः रामप्रभावविदस्ते बलं रामं शिरसा प्रणेमुः || १९|| बन्धूनिति । रामः परस्परं बन्धून् कुशलिनः शृत्वा अनामय मारोग्यं शिवं शुभञ्च पृष्ट्वा च । अविक्लब मिति छेद: । अदीनं वचो बभाषे || २० ॥ विज० परस्परं शिवं सुख मनामय मारोग्यम् अविक्लबम् धाष्टर्ययुक्तम् || १७-२० ।। उग्रसेनः क्षितीशेशो यद्व आज्ञापयत्प्रभुः 1 1 तदव्यग्रधियः श्रुत्वा कुरुध्वं मा विलम्बितम् ॥ २१ ॥ यं बहवस्त्वेकं जित्वाऽधर्मेण धार्मिकम् । 3- 3 अबध्नीताऽथ तन्मृष्ये बन्धूना मैक्यकाम्यया || २२ ॥ 4 श्रीशुक उवाच वीर्यशौर्यबलोन्नध्द मात्मशक्ति समं वचः । कुरवो बलदेवस्य निशम्योचुः प्रकोपिताः || २३ | 97 10-68-21-24 श्रीमद्भागवतम् अहो महच्चित्र मिदं कालगत्या दुरत्ययम् । आरुरुक्षत्युपान द्वै शिरो मॅकुटसेवितम् ॥ २४ ॥ 1.MI.T.V.W. ध्वमपि 2. K. तत् 3- -3M. Ma मिष्टकाम्यया 4-4 B.G.J.M. Ma Omit 5 -5 B.G.J.M.Ma मुकुटसेवितम् ; K मकुटभूषितम् श्रीध० यदिति । यद्यूयमिति उग्रसेनवाक्यं मृष्ये सहे, अथाऽऽह तमानीय, समर्पयतेति शेषः ।। २१,२२ ॥ वीर्येति । वीर्यं प्रभावः, शौर्यमुत्साहो, बलं सत्त्वं, तैः उन्नध्दम् उच्छृङ्खलं कथम्? आत्मनः शक्तेः सम मनुरूपम् ||२३|| अहो इति । उपानत्पादरक्षा शिर आरोढुमिच्छति हीना अपि अस्मान् आज्ञापयन्तीत्यर्थः || २४ || वीर० तदेवाऽऽह - उग्रसेन इति द्वाभ्याम् । तदाज्ञापित मव्यग्रधियः अवहितचित्तास्सन्तः श्रुत्वा कुरुध्वं, तन्मा विलम्बितम् इणन्तमिदं मा विलम्बितव्य मित्यर्थः || २१ || किञ्च यदीति । एक मसहायं धार्मिकञ्च बालं बहवो यूयम् अधर्मेण जित्वा अबध्नीत बध्दवन्त इति यत्तदहं मृष्ये सोढवानस्मि । कुतः ? बन्धूना मैक्यकाम्यया मिथ रसौहार्द कामनया अथाऽऽशु तमानीय, समर्पयतेति शेषः ॥ २२ ॥ । वीर्येति । वीर्यं युध्दे ग्लान्यभावः, शौर्य तत्र स्वगृह इव प्रवेशसामर्थ्यं, बलं धारणसामर्थ्यं एभिरुन्नध्द मृच्छृङ्खलं बलदेवस्य वचो निशम्याऽऽकर्ण्य कुरवः प्रकोपिताः प्रोचुः || २३ || उक्तिमेवाह - अहो इति षड्भिः । (दुरन्तया) दुरत्ययया दुरतिक्रमणीयया कालगत्या अहो महदिदं चित्रं जातम् । किन्तदित्यत आह- आरुरुक्षतीति । उपानत् पादरक्षा मकुटेन भूषितं शिरो मूर्धानमारोदु मिच्छति । उपानत्स्थानीया यदवः किरीटालङ्कृत शिरःस्थानीयान् अस्मान् आज्ञापयन्तीत्येतत् अतिचित्रमिति भावः || २४ ॥ 1–1W न विलम्बि विज० अधर्मेण अबध्नीत बन्धन मकार्ष्ट । मृष्ये सहेयम् || २१-२३ ॥ आरुरुक्षति आरोढु मिच्छति || २४ || 98 1 2 व्याख्यानत्रयविशिष्टम् एते यौन सम्बध्दाः सह शय्यासनाशनाः । वृष्णय स्तुल्यतां नीता अस्मद्दत्तनृपासनाः || २५ ॥ चामरव्यजने शङ्ख मातपत्रञ्च पाण्डुरम् । किरीटमासनं शय्यां भुञ्जन्त्यस्मदुपेक्षया ||२६|| 4 अलं यदूनां नरदेवलाञ्छनै र्दातुः प्रतीपैः फणिनामिवामृतम् । 5 astrत्प्रसादोपचिता हि यादवा आज्ञापयन्त्यद्य गतत्रपा बत ॥ २७ ॥ कथमिन्द्रोऽपि कुरुभि र्भीष्मद्रोणार्जुनादिभिः । 6 अदत्तमेवरुन्धीत सिंहग्रस्त मिवोरणः || २८ ॥ 10-68-25-28
- M.Ma °य 2. K.M.Ma. T.W. सम्बन्धाः 3. K. पड° 4-4 M.Ma दातृप्रतीपैः फणिनामिवामृतैः ; MI.V. दातुः प्रतीपाचरितोदतात्मनाम् 5.K.MI.T.V.W. न: प्र 6- - 6K.T.W मुपयुञ्जीत 7. M. Ma ‘स्त इवो’ श्रीध० अस्यैव प्रपञ्चः एत इति चतुर्भिः । यौनेन पृथाया विवाहेन || २५ | किञ्च चामरेति । भुञ्जन्त्युपभुञ्जते इत्यर्थः । अस्मदुपेक्षया अस्माक मनाग्रहेण अस्माकमनुग्रहेणेति यावत् || २६ || अलमिति । अतः परं तान्यपहरिष्याम इत्यर्थः || २७ || कथमिति । अवरुन्धीत स्वीकुर्यात्, उरणो मेषः || २८ || वीर० एतदेव प्रपञ्चयति चतुर्भिः । एते वृष्णयः यौनेन पृथाविवाहेन सम्बध्दाः सम्बन्धिनः । सम्बन्धशब्दोऽत्र अर्शाद्यजन्तः अतः सहाऽस्माभिः सह शय्यासनभोजनानि येषां ते अस्माभिर्दत्तं नृपासनं येषां ते, अत एव तुल्यतामस्माभिः साम्यं प्रापिताः, वस्तुतो न समा इति भावः || २५ ॥ किञ्च । चामरेति । अस्मदुपेक्षया हेतुभूतया चामरादीन् भुञ्जते उपयुञ्जत इत्यर्थः । तत्रासनं नृपासनम् ||२६|| अलमिति । यदूनां नरदेवलाञ्छनैः चामरिदिभिरलम् । अतः परं तान्यपहरिष्याम इति भावः । तत्र हेतुत्वेन तानि विशिषन्ति दातुः प्रतीपैरिति दातृणामस्माकमेव प्रतीपैः प्रतिकूलैः । तत्र दृष्टान्तः- फणिना मिवामृतमिति । सर्पाणां पोषणाय यद्दत्तममृतं क्षीरं दातुरेव प्रतीपं तद्वत् । एतदैव दान्तिकेऽनुगमयति य इति । ये यादवाः 99 10-68-29-32 श्रीमद्भागवतम् अस्मदनुग्रहेणोपचिता एधिताः, नोऽस्मानेव अधुना आज्ञापयन्ति । अहो बतं एते निर्लज्जाः खलु । यद्वा गतत्रपा सन्तः आज्ञापयन्ति बतेत्याश्चर्ये || २७ || कथमिति । इन्द्रोऽपि भीष्मादिभिः कुरुभिः अदत्तं कथमुपयुञ्जीत सिंहग्रस्त मुरण मेष इव ॥ २८ ॥ 1
- B. ‘तेति नि ;K. ‘त ते नि विज० यौनेयेन योनिनिमित्तेन सम्बन्धो येषां ते तथा । ततः किमत्राऽऽह सह इति ॥ २५ ॥
अस्मद्दतेत्युक्तं विवृणोति चामरेति । मह्यं महनीय मासनं भुञ्जन्ति भजन्ति । अन्योपद्रवमन्तरेण रक्षन्ति । “भुजोऽनवने” (अष्टा० 1-3-66) इति पाणिनिः || २६ ॥ दातॄणा मस्माकं प्रतींपै विरोधिभिः दत्तै रमृतैः क्षीरादि रसैः विषात्मना परिणतैः दातॄणां मरणप्रदत्वेन प्रतींपैः ||२७|| अवरुन्धीत प्राप्नोति । सिंहग्रस्त उरणः अविर्यथा कवलं न गृह्णाति । सिंहग्रस्तमितिपाठे कबल मादातुं न शक्तः ||२८|| श्रीशुक उवाच जन्मबन्धुनियोन्नध्द मदा स्ते भरतर्षभ ! आश्राव्य रामं दुर्वाच्य मसभ्याः पुरमा विशन् ॥ २९ ॥ 3- 3 दृष्ट्वा कुरूणां दौशील्यं श्रुत्वाऽवाच्यानि चाऽच्युतः । अवोचत्कोपसंरब्धो दुष्प्रेक्ष्यः प्रहसन्मुहुः || ३० ॥ 4 नूनं नाना मदोन्नद्धाः शान्तिं नेच्छन्त्यसाधवः । 5 तेषां हि प्रशमो दण्डः पशूनां लगुडो यथा ॥ ३१ ॥ अहो यदून् सुसंरब्धान् कृष्णञ्च कुपितं शनैः । सान्त्वयित्वाऽहमेतेषां शम मिच्छन्निहाऽऽगतः || ३२ ||
- K. श्रियालब्ध 2- - 2 M. Ma ‘क्यै रटव्यां पुर आ° 3-3 M.Ma वच्यातिवाच्यताम् 4. M.Ma नामम° 5. M.Ma लकुटः 100व्याख्यानत्रयविशिष्टम श्रीध० जन्मेति । जन्मना बन्धुभिश्चेपलक्षितया श्रिया उन्नध्दः असभ्याः दुर्जनाः || २९, ३० || 10-68-33-36 मदो येषां ते, दुर्वाच्यं परुषं वाक्यं ; नूनमिति । नाना धनाभिजनादिमदैरुन्नध्दा स्तेषां दण्ड एव प्रशमः प्रकर्षेण शमयतीति तथा यथा लगुडो दण्डः || ३१, ३२ ॥ वीर० जन्मेति । हे भरतर्षभ । अभिजनबन्धुसम्पद्भिः लब्धः मदो येषां ते । अत एव असभ्याः कुरवः इत्थं रामं प्रति दुर्वाच्यं परुषं वाक्यं श्रावयित्वा पुरं हास्तिनं विविशुः || २९ || दृष्टेति । दौशील्यं दौर्जन्यं दृष्ट्वाच्यानि वचांसि श्रुत्वा अच्युतः स्वासाधारणकल्याण गुणजातान्न च्यवते इत्यच्युतो रामः कोपेन संरक्तोऽत एव दुष्प्रेक्ष्यः पुनः पुनः प्रहसन्नुवाच || ३० || उक्तिमेवाऽऽह नूनमिति । नाना धनादिमदैः उन्नध्दा असाधवो दुरात्मान एते नूनं शान्तिं नेच्छन्ति । अत स्तेषां दण्ड एवं प्रशमः शान्तिकरः, यथा पशूनां उत्तानां लगुडो यष्टिविशेषः, तद्वत् ॥ ३१ ॥ अहो इति । सुसंरब्धान् क्रुदान् हरिं कृष्णञ्च सान्त्वयित्वा शमं शान्तिपूर्वकं सन्धिं इच्छन् इहाऽऽगतोऽस्मि ॥ ३२ ॥
- B.K. संरब्धः विज० अटव्या मुपवने स्थितं रामम् | ॥ २९ ॥ वाच्यातिवाच्यता मपवादातिशयिता मपवादताम् ||३०|| प्रशमः शान्तिकरः लकुटः यष्टिः || ३१, ३२ ॥ त इमे मन्दमतयः कलहाभिरताः खलाः । 2- 2 3 मा मवज्ञाय मुहुः दुर्भाषां मानिनोऽब्रुवन् ॥ ३३ ॥ नोग्रसेनः किल विभुः भोजवृष्ण्यन्धकेश्वरः । शक्रादयो लोकपाला यस्याऽऽदेशानुवर्तिनः || ३४ ॥ सुधर्माssक्रम्यते येन पारिजातोऽमराङ्घ्रिपः आनीय भुज्यते सोऽसौ न किलाध्यासनार्हणः ॥ ३५ ॥ 101 10-68-37-40 श्रीमद्भागवतम् यस्य पादयुगं साक्षाच्छ्रीरुपास्तेऽ खिलेश्वरी । न नाऽर्हति किल श्रीशो नरदेवपरिच्छदान् ॥ ३६ ॥
- M. Ma °ति° 2–2K.M. Ma. T. W. तस्मात् तं मामवज्ञाय 3.B.G.J.K.MI.T.V.W°घान् 4. MI.V. आहृत्य 5. M.Ma क श्रीध० त इति । दुर्भाषान् अवाच्यशब्दान् ||३३|| दुर्भाषणमनुस्मरति षड्भिः - नोग्रसेन इति । विभुराज्ञापयितुं समर्थः || ३४ || अहो धृष्टा श्रीकृष्णमप्यधिक्षिपन्तीति कुपित आह - सुधर्मेत्यादिभिस्त्रिभिः || ३५, ३६ ॥ वीर० त इम इति । खला मूर्खश्च मामवज्ञाय अवहेल्य मानिनो दुरहङ्कारिणो दुर्भाषान् दुर्वाक्यान्यूचुः || ३३ ॥
दुर्भाषणमेवानुस्मरति नेति । उग्रसेनो विभुर्न प्रभुः किलेति काकुः । काक्वा सूचितमनुशयमेव व्यञ्जयितुं विशिनष्टि - भोजवृष्ण्यन्धकेश्वरः इति । एवमग्रेऽपि इन्द्रादयो यस्य यदुराजस्य आज्ञानुवर्तिनः किल । पूर्ववद्विशिनष्टि लोकपाला इति || ३४ ॥ सुधर्मेति । सुधर्मा नाम सभा येनाऽऽक्रम्यते अधिष्ठीयते सोऽसौ कृष्णः सिंहासनार्हो न किल || ३५ ||
पुनस्तमेव विशिषन्नेतदेवाऽऽह यस्येति द्वाभ्याम् । अखिलानां ब्रह्मादीनां ईश्वरी श्री लक्ष्मीः, साक्षाद्यस्य पादयुग्मं उपास्ते सोऽसौ भगवान् श्रियःपतिर्नरदेवचिह्नानि नार्हति किल । त्रीश इति पाठे त्रिलोकेशः || || विज० सोऽसौ कृष्णः || ३३-३६|| यस्याङ्घ्रिपङ्कजरजोऽखिललोकपालः मौल्युत्तमैर्धृतमुपासिततीर्थतीर्थम् । 2 ब्रह्मा भवोऽहमपि यस्य कलाः कलायाः श्रद्धामहे सुचिरमस्य नृपासनं क्व? || ३७ ॥ 4 5- भुञ्जते कुरुभिर्दत्तं भूखडं किल 5 वृष्णयः उपानहः किल वयं स्वयन्तु कुरवश्शिरः || ३८ || अहो ऐश्वर्यमत्तानां मत्तानामिव मानिनाम् । असम्बन्धागिरो रूक्षाः कस्सहेताऽनुशासिता ॥ ३९ ॥ 102 व्याख्यानत्रयविशिष्टम 10-68-37-40 अद्य निष्कौरवी पृथ्वीं करिष्यामीत्यमर्षितः । गृहीत्वा हलमुत्तस्थौ दहन्निव जगत्त्रयम् ॥ ४० ॥ 1, B.G.J.MI.V. लैঃ2. M.Ma कलांशा 3-3B.G.J.K.MI.T.V.Wश्रीश्चोद्वहेम 4. M.Ma. T.W. भुज्यते 5. M.Ma. T. W. वृष्णिभिः किल 6. K. T. W. ‘वां श्रीro यस्येति । मयुत्तमै मौलियुक्तै रुत्तमाङ्गैः उत्तमैर्मौलिभिरिति वा । उपासितानि तीर्थानि यै योगिभि तेषामपि तीर्थम् । यद्वा, उपासितं सर्वैः सेवितं तीर्थं गङ्गा तस्याः तीर्थं तीर्थत्वनिमित्तम् । किञ्च ब्रह्मा भवः श्रीश्चाऽहमपि उहेम । कथम्भूता वयम् ? यस्य कलाया अंशस्य कला अंशा || ३७, ३८ ।। अहो इति । मत्तानामिव मद्यादिना रूक्षाः परुषाः । अनुशासिता स्वयं दण्डधरस्सन् || ३९, ४० ॥ वीर० यस्येति । अखिलैर्लोकपालैः कर्तृभिः, मौल्युत्तमैः मौलियुक्तैः उत्तमैः उत्तमाङ्गैः शिरोभिः यम्यारिजोधृतम् । कथम्भूतम् ? उपासिततीर्थ तीर्थम् । उपासितानि तीर्थानि गङ्गादीनि यैर्योगिभिः तेषामपि तीर्थं पावनम् । यद्वा, उपासितगुरूणां सतामपि पावनम् उपासितानां गङ्गादितीर्थानामपि पावनं वा । यस्य कलायाः कला अशांशभृताः अहमनन्तः श्रीलक्ष्मीः, उद्वहेम बिभृम । अरिज इत्यनुषज्यते । अस्यैवम्भूतस्य नृपासनं क्व कथं वा तदधिकारः इति काकुः || ३७ || भुञ्जत इति । भुञ्जते किल || ३८ || } अहो इति । मत्तानां मद्यादिना प्रमत्तानां मानिनां स्वैरिणामिव एषामैश्वर्येण मत्तानामसम्बद्धाः रूक्षाः परुषाश्च गिरः को वा अनुशासिता दण्डयितुं समर्थश्चेत्सहेत? || ३९ ॥ अतोऽद्य भूमिं निष्कौरवां करिष्यामीत्यभिसन्धायेति शेषः । अतिक्रुद्धो जगत्त्रयं दहन्निव हलं गृहीत्वा उदतिष्ठत् ||४०|| विज० श्रद्धामहे आकाङ्क्षामहे । सर्वैरुपासितं निषेवितं तीर्थं भागीरथी, अस्या अपि तीर्थं शुद्धिकरम् अस्य कृष्णस्य || ३७, ३८ ॥ अनुशासिता शिक्षाकरः || ३९, ४० ॥ 103 10-68-41-44 श्रीमद्भागवतम् लाङ्गलाग्रेण नगरमुद्विदार्य गजाह्वयम् । विचकर्ष स गङ्गायां प्रहरिष्यन्नमर्षितः || ४१ || जलयानमिवाऽऽघूर्णं गङ्गायां नगरं पतत् । आकृष्यमाणमालोक्य कौरवा जातसम्भ्रमाः || ४२ ॥ तमेव शरणं जग्मुः सकुटुम्बा जिजीविषवः । सलक्ष्मणं पुरस्कृत्य साम्बं प्राज्ञ्जलयोऽब्रुवन् ॥ ४३ ॥ ॥ राम रामाऽखिलाधार प्रभावं न विदाम ते मूढानां नः कुबुद्धीनां क्षन्तुमर्हस्यतिक्रमम् ॥ ४४ ॥
- B.G.J. यः प्रभुम् 2. M.Ma ‘महे 3-3M.Ma
- K.M.Ma MI.T.V. W. स्यधीश्वर श्रीध० लाङ्गलेति । लाङ्गलाण दक्षिणतः प्राकारमूले निखातेन उद्विदार्य उत्पाट्य ॥ ४१, ४२ ॥ तमिति । जिजीविषवः इत्यक्षराधिक्यं सोढव्यम् ॥ ४३ ॥ रामेति । मूढानां प्रभावानभिज्ञानाम् अतिक्रममपराधम् ॥ ४४ ॥ 1–1 MI.V. Omit वीर० लाङ्गलाग्रेणेति । स रामः गजाह्वयं नगरमुद्विदार्य दक्षिणतः प्राकारमूले निखातेनोत्पाट्य गङ्गायां प्रहरिष्यन् पातयितुमित्यर्थः । विचकर्ष आकृष्टवान् । यतोऽमर्षितः || ४१ || जलयानमिवेति । आकृष्यमाण मत एव जलयानं प्लवमिव आघूर्णं भ्रमत् गङ्गायां पतच्च नगरमालोक्य जातः सम्भ्रमः सम्यग्भ्रमः कम्पो येषां ते || ४२ ॥ जिजीविषवः जीवितुमिच्छवः कुटुम्बै स्सहिताः तं राममेव शरणं जग्मुः ययुः । सलक्ष्मणं लक्ष्मणया सहितं साम्बं पुरस्कृत्य पुरतो निधाय बद्धाञ्जलयः प्रोचुश्च || ४३ || उक्तमेवाऽऽह - राम रामेति पञ्चभिः । कुबुद्धीनां नोऽस्माकमपराधमिति शेषः || ४४ ॥ 104 व्याख्यानत्रयविशिष्टम् विजo- कुटुम्बीनामिति दीर्घश्छान्दसः || ४१-४४ ॥ 1- स्थित्युत्पत्ति लयानां त्वमेको हेतु निराश्रयः । 3 लोकान् क्रीडनकानीश वहतस्ते वदन्ति हि ॥ ४५ ॥ त्वमेव मूर्ती मनन्तलीलया भूमण्डलं बिभर्षि सहस्रमूर्धन् । अन्ते च यः स्वात्मनिरुद्धविश्वः शेषेऽद्वितीयः परिशिष्यमाणः || ४६ ॥ कोपस्तेऽखिल शिक्षार्थं न द्वेषान्न च मत्सरात् । बिभ्रतो भगवन्सत्त्वं स्थितिपालनतत्परै ! ॥ ४७ ॥ नमस्ते सर्वभूतात्मन् सर्वशक्तिधराऽव्यय । विश्व कर्मन्नमस्तेऽस्तु त्वां वयं शरणं गताः ॥ ४८ ॥ 10-68-45-48 1–1 B.G.J.K.MI.T.V. W. त्यप्ययानां 2. K. T.W. ‘जा’ 3. B.G.J.K.MI.T.V.W क्रीडत’ 4. K.MI.T.V.W. बल’ 5. B.J.M.Ma र श्री० त्वमिति । शेषे शयनङ्करोषि शेषपर्यङ्के परिशिष्यमाणो यः स च त्वमेवेति वा ॥ ४५, ४६ ॥ 1 अस्मासु कोपश्च तवाऽयमुचित एवेत्याहुः - कोपस्ते इति । स्थितिपालने तत्परस्तात्पर्यवान् कोपः, पाठान्तरे सम्बोधनम् || ४७ || नम इति । विश्वं कर्म कृत्यं यस्य स त्वमिति सम्बोधनम् ||४८ ||
- MI.V. क्षिति वीरo स्थितीति । अप्ययः प्रलयः । तेषां त्वमेक एव हेतुराधारतयेति भावः । कस्तर्हि मम हेतुस्तत्राहु:- निजाश्रयः इति। निज आत्मा आधारो यस्य सः । हे ईश ! क्रीडत स्ते तवेति क्रीडनकान् क्रीडोपकरणभूतान् वदन्ति त्वद्याथात्म्यविदः || ४५ ॥ । त्वमेको हेतुरित्येतदेव प्रपञ्चयति - त्वमिति । हे अनन्ता मूर्ध्नत्यस्य सहस्रेत्यादिः सहस्रमूर्धा त्वमेक एवेदं कृत्स्नं भूमण्डलं मूर्ध्नि लीलयेव बिभर्षि । अन्ते प्रलये स्वात्मनि रुद्धं लीनं विश्वं यस्य सः । अत एव अवशिष्यमाणः, अत एव चाऽद्वितीयः, समाभ्यधिकरहितः शषे शयिष्यसे । परमात्मदृष्ट्येदमुक्तम् ||४६ || 10510-68-49-52 श्रीमद्भागवतम् कोप इति । हे क्षितिपालनतत्पर! हे भगवन्! हे बल ! सत्वं शुद्धसत्वमयं शरीरं बिभ्रतस्तव कोपः केवलं शिक्षार्थमेव न तु द्वेषात्, नाऽपि मत्सराच्च । द्वेषोऽप्रीतिः । मत्सरः कौटिल्यम् ||४७ || शरण्यत्वोपयुक्त गुणैः सम्बोधयन्तः शरणं व्रजन्ति । सर्वभूतात्मन्नित्यनेन सार्वज्ञ्यं, सर्वशक्तिधरेत्यनेन सर्वशक्तित्वम्, अव्ययेत्यनेन रागद्वेषादिविकारराहित्यम् अत एव सर्वसुहृत्त्वम्, विश्वकर्मन्नित्यनेन परत्वञ्चोक्तं भवति । क्रियते इति कर्म कार्यं विश्वं यस्य कार्यं तथाभूतेत्यर्थः । सर्वमिदं परमात्मदृष्ट्योक्तम् ॥ ४८ ॥ विज० क्रीडनकान् क्रीडासाधनानि || ४५ || अन्ते जगत्संहारे परिशिष्यमाणोऽद्वितीयः शेषे || ४६ ॥ जगद्विभ्रतस्ते कोपोऽखिलशिक्षार्थं सत्त्वं स्थित्यादि तत्परः सद्भिरत्र हलधरे यथोचितं ग्राह्यम् । अनुचितमन्तर्यामि | विषयमिति तात्पर्य मवगन्तव्यम् । विश्वस्य प्रपञ्चस्य अनुग्रहार्थं कर्म विक्रमलक्षणो व्यापारो यस्य स तथा । तस्य सम्बुद्धिः हे विश्वकर्मन्! ॥ ४७, ४८ ॥ श्रीशुक उवाच 2- 2 एवं प्रपन्नैः संविग्नै र्वेपमानै हलायुधः । 3- 3 प्रसादितस्सुप्रसन्ना मा भैष्टेत्यभयं ददौ ॥ ४९ ॥ दुर्योधनः पारिबर्हं कुञ्जरान् षष्टिहायनान् । 5- 5 ददौ च द्वादशशतान्य युतानि तुरङ्गमान् ॥ ५० ॥ रथानां षट्सहस्राणि रौक्माणां सूर्यवर्चसाम् । दासीनां निष्ककण्ठीनां सहस्रं दुहितृवत्सलः ॥ ५१ ॥ प्रतिगृह्य तु तत्सर्वं भगवान्सात्त्वतर्षभः । 7 ससुतः सस्नुषः प्रायात्सुहृद्भिरभिनन्दितः || ५२ ॥ 1- -1 M.Ma MI.V. Omit 2–2 नायनैर्बल 3- -3 K. प्रसन्नोसौ M.Ma. T.W. सम्प्रसन्नो 4 MI.V. षा 5-5 K. द्विशतसाहस्रं नि. M,Ma द्विदशसाहस्रान् नि° MI.T.V.W ददौ द्वादश साहस्रं नि° 6. G. K.T.W. प्रागात्सु ; 7. M. Ma ‘व’ 106 व्याख्यानविशिष्टम् 10-68-53-54 श्रीध० एवमिति । वेपमानमयनं पुरं येषां तैः || ४९ || दुर्योधन इति । तुरङ्गमांश्च द्वादशायुतानि ॥ ५०, ५१ ।। प्रतिगृह्येति । सुहृद्भिः कौरवैः || ५२ ॥ वीर० एवमिति । संविग्नैर्भीतैः अत एव कम्पमानैः, अत एव प्रपन्नैः प्रसादितः प्रसन्नश्चाऽसौ हलायुधः रामः भयं माकार्येत्येवमभयं ददौ || ४६ || दुर्योधन इति । पारिवर्हमुपायनम् ददाविति सम्बन्धः । तदेव प्रपञ्चयति द्वितीयान्तैः । षष्टिः हायनानि वत्सरा येषां तान् द्विशतञ्च साहस्रञ्च तयोस्समाहारः तावतो गजान् ददौ । द्वादशसाहस्त्रमिति पाठान्तरे तु स्पष्टोऽर्थः । तुरङ्गमांश्च द्वादश नियुतानि ददौ ॥ ५० ॥ । रथानामिति । रौक्माणां स्वर्णालङ्कृतानां सूर्यस्येव वर्चो येषां तेषां रथानाम् । निष्कं पत (द) काख्यं भूषणं कण्ठे यासां तासां दासीनां सहस्रं ददौ । तत्र हेतुः दुहितृवत्सल इति || ५१ ॥ प्रतिगृह्येति । तत्सर्वमुपायनं प्रतिगृह्य सात्त्वतर्षभो रामः सतेन स्नुषया च सहितः सुहृद्भिः कौरवैरभिनन्दितो ययौ ॥ ५२ ॥ विज० संविग्नर्भयसङ्घातैः वेपमानानां कम्पमानानां अङ्गोपाङ्गानाम् अयनैराश्रयैः ॥ ४९, ५० ॥ रौक्माणि हेमचितान्याभरणानि एषां सन्तीति रौक्मिणस्तेषाम् ॥ ५१, ५२ ॥ 1 ततः प्रविष्टः स्वपुरं हलायुधः समेत्य बन्धूननुरक्तचेतसः । शशंस सर्वं यदुपुङ्गवानां मध्ये सभायां कुरुषु स्वचेष्टितम् ॥ ५३ ॥ अद्याऽपि वः पुरं ह्येतत्सूचयद्रामविक्रमम् ।
समुन्नतं दक्षिणतो गङ्गायां ननु दृश्यते ॥ ५४ ॥ इति श्रीमद्भागवते महापुराणे श्रीवैयासिक्यां अष्टादश साहस्त्रयां श्रीहयग्रीव ब्रह्मविद्यायां पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे अष्टषष्टितमोऽध्यायः ॥ ६८॥
- K.M.Ma. T. W. °री 2. B.G.J. ‘यामनु’ 107 10-68-53-54 श्रीमद्भागवतम् श्रीध० तत इति । मध्ये सभायाम् सभामध्ये ॥ ५३, ५४ ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तरार्धे श्रीधरस्वामि विरचितायां भावार्थदीपिकायां व्याख्यायां अष्टषष्टितमोऽध्यायः ॥ ६८ ॥ वीर० तत इति । स्वपुरीं द्वारकाम् अनुरक्तं चेतो येषां तान् बन्धून् यदून् समेत्य यदुपुङ्गवानां मध्ये सभाया सभाया मध्ये यत् कुरुषु स्वचेष्टितं तत्सर्वं शशंस कथयामास || ५३ || यान गङ्गायां पुरपातनं तदसम्भावितं मन्वानं राजानं प्रत्याह मुनिः:- अद्यापीति । वो युष्माकं पुरं हास्तिनं रामपराक्रमं सूचयद्वर्तते । तत्र लिङ्गमाह समुन्नतमिति । गङ्गायां दक्षिणतः समुन्नतं सत् दृश्यते ननु ॥ ५४ ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तरार्धे श्री वीरराघव विदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां अष्टषष्टितमोऽध्यायः ॥ ६८ ॥ विज० रामविक्रमो जलरेखावन्नश्वरो न, किन्तु सर्व चक्षुर्विषय इत्याह- अद्यापीति । रामविक्रमं सूचयत् गङ्गायां दक्षिणतः समुन्नतं दृश्यत इत्यन्वयः || ५३, ५४ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां श्रीविजयध्वजतीर्थ विरचितायां पदरलावल्यां टीकायां दशमस्कन्धे उत्तरार्धे अष्टषष्टितमोऽध्यायः ॥ ६८ ॥ श्रीविजयध्वजतीर्थरीत्या नवतितमोऽध्यायः ॥ ९० ॥ 108
- B.G.J.M.Ma तत् एकोनसप्ततितमोऽध्यायः (विजयध्वजरीत्या सप्तसप्ततितमोऽध्यायः) श्रीकृष्णंप्रति नारदागमनम् श्रीशुक उवाच नरकं निहतं श्रुत्वा तथोद्वाहं च योषिताम् । कृष्णेनैकेन बह्वीनां तं दिदृक्षुः स्म नारदः || १ || चित्रं वतैतदेवेन वपुषा युगपत्पृथक् । गृहेषु यष्टसाहस्रं स्त्रिय एक उदावहत ॥ २ ॥ इत्युत्सुको द्वारवतीं देवर्षिर्द्रष्टुमागमत् । पुष्पितोपवनाराम द्विजालिकुलनादिताम् ||३|| उत्फुल्लेन्दीवराम्भोज कतारकुमुदोत्पलैः । छुरितेषु सरस्सूच्चैः कूजितां हंससारसैः || ४ || प्रासादलक्षैर्नवभिर्जुष्टां स्फाटिकराजतैः । महामरकतप्रख्यैः स्वर्णरत्नपरिच्छदैः || ५ || श्रीधरस्वामिविरचिता भावार्थदीपिका एकोनसप्ततितमे गार्हस्थ्यं प्रतिमन्दिरम् | कृष्णस्य नारदो दृष्ट्वा विस्मितोऽगात्ततः स्तुवन् || १ || दिदृक्षामभिनयेनाह - चित्रमिति । द्व्यष्ट सहस्त्र स्त्री: उदावहत् परिणीतवान् || २ || इतीति । तां द्वारवती मनुवर्णयति - पुष्पितेति सार्धत्रयेण । पुष्पितेषूपवनेषु आरामेषूद्यानेषु च द्विजानामलीनां च कुलानि तैर्नादिताम् || ३ ॥ 109 10-69-1-5 उत्फुल्लेति । छुरितेषु व्याप्तेषु || ४ || श्रीमद्भागवतम् प्रासादेति । महामरकतैः प्रख्यायन्ते प्रकाशन्त इति तथा तैः । स्वर्णरत्नमयाः परिच्छदाः परिकरा येषु तैः || ५ ||
- MI.V. साहस्रं श्रीवीरराघव विदुषा लिखिता भागवतचन्द्रचन्द्रिका अथैको भगवानष्टाधिक (शत) षोडश सहस्रपत्नीभिस्सह कथं रमत इति दिदृक्षयाऽऽगताय नारदाय प्रदर्शितं भगवतश्चेष्टित मनुवर्णयति नरकमित्यादिना । एकेन कृष्णेन सह कर्त्रा वा बह्वीनां योषितां विवाहं च श्रुत्वा नारदस्तं कृष्णं दिदृक्षुरासीदिति शेषः अत्र उद्वाहशब्देन तत्पूर्वक क्रीडा च विवक्षिता || १ || दिदृक्षामेवाभिनयति - चित्रमिति । एतच्चित्रं बत अतिचित्रमित्यर्थः । किं तत् ? यदेकेन वपुषा विग्रहेण युगपदेव पृथगृहेषु बहुषु गृहेषु योषित्समान सङ्ख्याक गृहेष्वित्यर्थः द्व्यष्टसाहस्त्रं षोडश सहस्रसङ्ख्याकाः स्त्रियः स्त्रीः एक उपयेमे इत्येतत् || 1 इतीति । इत्थं द्रष्टुमुत्सुको देवर्षिनारदः द्वारकां ययौ । सार्धत्रयेण तामेव वर्णयति - पुष्पितेति । पुष्पितेषूपवनेष्वारामेषु उद्यानवनेषु च द्विजानां पक्षिणाम् अलीनां च कुलैर्नादिताम् ॥ ३ ॥ उत्फुल्लैरिन्दीवरादिभिः छुरितेषु व्याप्तेषु सरस्सु हंसैस्सारैश्च उच्चैर्नादिताम् ॥ ४ ॥ नवभिः प्रासादानां लक्षैर्जुष्टां युक्तामित्यर्थः । कथम्भूतैः ? स्फटिकमयैः रजतमयैश्च महामरकतस्येन्द्रनीलस्य स्वर्णश्रेष्ठस्य रत्नानां च तन्मयाः, परिच्छदाः उपकरणानि येषु तैः । महामरकत प्रख्यैः इति पाठे महामरकतैः प्रख्यान्ति प्रकाशन्ते इति तथा तैः स्वर्णरत्नमयाः येषु तैः || ५ ||
- K. Omits तन्मयाः श्रीविजयध्वजतीर्थकृता पदरत्नावली नरकं निहतं श्रुत्वा तथा एकेन कृष्णेन बह्वीनां योषितां च उद्वाहं श्रुत्वा नारदः तद्वृत्तिं दिदृक्षु रभूदित्यन्वयः || १ 110ततः किमिति तत्राह व्याख्यानत्रवविशिष्टम् 10-69-6-10 चित्रमिति । एकः एकेन वपुषा पृथक् गृहेषु यष्टसाहस्रं स्त्रिय एकस्मिन्मुहूर्ते उदावहदिति यत्तदिदं विचित्रमाश्चर्यमिति च || २ || सन्तोषादुत्सुको भूत्वा देवर्षिः कृष्णचेष्टितं द्रष्टुं द्वारवतीमागमदित्यन्वयः । कीदृशम् ? द्वारवती नाम पुरं पुष्पिता उपवनारामा यस्मिंस्तत् द्विजानामलीनां पक्षिणां कुलेन नादितम् । || ३ || उत्फुल्लेन्दीवरादिभिः छुरितेषु मिश्रितेषु सरस्सु हंसादिभिरुच्चैः प्लुतस्वरेण कूजितं यद्वा सामान्यत उक्तं नारदागमनं विशिनष्टिं - पुष्पितेत्यादिना । प्रथमतो द्विजादिनादितं पुष्पितोपवनारामं प्राप | पश्चादुत्फुल्लेन्दीवरादिभिः छुरितेषु सरस्सु हंसादिभिः उच्चैः कूजितं स्थलमाप ||४|| ततः पश्चाल्फाटिकराजतैः स्फटिकादिनिर्मितैः नवभिः नूतनैः प्रासादलक्षणैः (क्षै!) जुष्टं स्थलमाप महामरकतप्रख्यैः इन्द्रनीलविहितसोपानैः स्वर्णरत्नानि सुवर्ण श्रेष्ठानि परिच्छदा येषां तानि यथा अत्युत्तम सुवर्णजल विचित्रितानीत्यर्थः तः ॥ ५ ॥
- B. स्थल विभक्तरथ्या पथचत्वरापणैः शालासभाभी रुचिरां सुरालयैः । संसिक्त मार्गाङ्गण वीथिदेहली पतत्पताकाध्वजवारिता तपाम् || ६ तस्यामन्तः पुरं श्रीमदर्चितं सर्वधिष्ण्यपैः । हरेः स्वकौशलं यत्र त्वष्ट्रा कार्त्स्न्येन दर्शितम् ॥ ७ ॥ तत्र षोडशभिः सद्म सहस्त्रैः समलङ्कृतम् । विवेकतमं शौरे: पत्नीनां भवनं महत् ॥ ८ ॥ विष्टब्धं विद्रुमस्तम्भैर्वैदूर्य फलकोत्तमैः । 2- 2 इन्द्रनीलमयैः जालैः स्तम्भैर्मरकतोत्तमैः || ९ || वितानैर्निर्मितैस्त्वष्ट्रा मुक्तादामविलम्बिभिः । दान्तैरासनपर्यङ्कर्मण्युत्तम परिष्कृतैः ॥ १० ॥
- M. Ma गेहिनी T. W. गेहली 2–2B.G.J. कुड्यैर्जगत्या चाहतत्विषा ; M. Ma कुड्यै जलैर्मरकतोत्तमै: ; MI.v. कुड्यै र्जगत्या चाहितत्विषा 111 10-69-6-10 श्रीमद्भागवतम् श्रीध० विभक्तेति । पतन्त्यः प्रचलन्त्यः पताका येषु तैर्ध्वजैर्वारित आतपो यस्यां ताम् || ६ || तस्यामिति । तस्यां द्वारकायाम् । सर्वैर्धिष्ण्यपैर्लोकपालैरर्चितम् । षोडशभिः सद्मसहस्त्रैः समलङ्कतं हरेरन्तः पुरं विवेश । तत्र च तस्य शौरे: पत्नीनां भवनेष्वेकतमं विवेशेत्यन्वयः । यत्र च स्वकौशलं त्वष्ट्रा दर्शितमित्यन्तः पुरभवनयोर्विशेषणम् II ७, ८ ॥ 1- -1 तदनुवर्णयति चतुर्भिः - विष्टब्धमिति । विद्रुमस्तम्भैर्विष्टब्धं विधृतम् । वैदूर्यमयानि फलकोत्तमानि स्तम्भाश्रयणानि छादनानि तैरिन्द्रनीलमयैः कुड्यादिभिश्चोपलक्षितम् जगत्या भूमिकया चेन्द्रनीलमणिमय्या । न हता विड् यस्यास्तया || ९ || वितानैरिति । मुक्तादाम्नां विलम्बा विविधानि लम्बनानि विद्यन्ते येषु तैः । मण्युत्तमैः परिष्कृतैर्भूषितैः || १० || 1- - 1 MI.V आहिता co बीर0 किञ्च विभक्तेति । विभक्तैः रथ्या पथादिभिः शालादिस्सभाभि स्सुराणां देवता प्रतिमानाम् आलयैश्च रुचिरा शोभमानां रथ्यापथाः राजवीथयः संसिक्ताः मार्गादयो यस्यां तां पतन्तीभिः चलन्तीभिः पताकादिभिः ध्वजैश्य वारित आतपो यस्यां ताम् || ६ || तस्यामिति । तस्यां द्वारकायाम् अन्तःपुरं तत्रापि शौरेरेकतमं भवनं गृहं विवेशेति सम्बन्धः, अन्तःपुरं विशिनष्टि - श्रीमद्धोग्य भोगोपकरणादि समृद्धिमत् सर्वैः धिष्ण्यपैः लोकाधिपतिभिः अर्चितं बहुमतं, किं बहुना ? यत्र यस्मिन्नन्तः पुरे हरेः हरये त्वष्ट्रा स्वकौशलं स्वशिल्पनैपुण्यं कार्त्स्न्येन प्रदर्शितम्, किञ्च षोडशभिः शौरे: पत्नीनां गृहसहस्रैस्समलङ्कृतम् ॥ ७, ८॥ पुरं भवनं चैव (वं?) विशिनष्टि - विष्टब्धमिति चतुर्भिः विद्रुमस्तम्भैः वैडूर्यमयानि फलकोत्तमानि स्तम्भाश्रयाणि च्छादनानि तैश्च विष्टब्धं प्रतिबद्धम् इन्द्रनीलमयैः जालैः गवाक्षैः मरकतमयैः उत्तमैश्च स्तम्भै विष्टब्धं त्वष्ट्रा विश्वकर्मणा निर्मिर्तैः मुक्तादामानि विलम्बयन्तीति तथा तैः वितानैः उल्लोचैः दान्तैः निर्मलैः मणिश्रेष्ठालङ्कृतैश्च आसनैः पर्यङ्कैश्च उपलक्षितमिति शेषः । अलङ्कृतमित्युपरिष्टात्संबन्धो वा ॥ ९, १० || विज० किञ्च विभक्तैः विभक्त रथ्यापथैः रथ मार्गैश्चत्वरैरापणैश्च शोभितां ततःपरं शालाभिः सभाभिरतिरुचिरां सुरालयैः देवगृहैश्च मनोरमां गोमयचन्दनोदकादिना संसिक्ता मार्गाश्च अङ्गणानि च वीथयश्च गृहपति पुरोमार्गाश्च संसिक्तमार्गाङ्गण वीथयः ताश्च गेहानि चास्याः सन्तीति संसिक्तमार्गङ्गण वीथिगेहिनी तां, पतन्त्यः विवरणावरणे 112 व्याख्याraefafशष्टम 10-69-11-15 कुर्वन्त्यः पताका येषां ते पतत्पताकाः ते च ध्वजाः पतत्पताकाध्वजास्तैः वारितस्तम्भित आतपो यत्र सा तथा ताम् । एवं विधायां तस्यां कुशस्थल्यामन्तर्भागे हरेः पुरं सर्वसम्पदापूर्ण स्थानमस्तीति शेषः । सर्वधिष्ण्यपैः समस्तैः ब्रह्मादिभिरर्चितं धिष्ण्यं गृहं मध्यगृहपतिर्बह्मा परितः पतय इन्द्रादयः यत्र पुरे त्वष्ट्रा विश्वकर्मणा ||६, ७ || ततः परितः कृष्णस्य पत्नीनां षोडशभिः सद्मसहस्रैः गृहसहस्त्रैः सन्दर्शनीयतया अलङ्कृतं भवनानामेकतमं भवनम् ||८|| कीदृशम् तद्गृहम्? अत्राह-विष्टब्धमिति । मूले अग्रे च फलकोत्तमानि येषां ते तथा तैः जालैः गवाक्षैः || ९ || मुक्तादामविलम्बिभिः अवलम्बमान मौक्तिकमालैः दान्तैः गजदन्तनिर्मितैः || १० || 1–1 B. M. Ma प्रकाशेषु स्वीकृतोऽयं पाठः अनन्वितः । दासीभिर्निष्ककण्ठीभिः सुवासोभिरलङ्कृतम् । पुम्भिः सकञ्चुकोष्णीष सुवस्त्रमणिकुण्डलैः ॥ ११ ॥ 1 रत्नप्रदीपनिकरद्युतिभिर्निरस्त ध्वान्तं विचित्रबलभीषु शिखण्डिनोऽङ्ग । नृत्यन्ति यत्र विहितागुरु धूपमक्षै निर्यान्तमीक्ष्य धनबुद्धय उन्नदन्तः ॥१२॥ तस्मिन्समानगुणरूपवयस्सुवेष दासीसहस्त्रयुतयाऽनुसवं गृहिण्या | विप्रो ददर्श चमरव्यजनेन रुक्म दण्डेन सात्वतपतिं परिवीजयन्त्या ॥ १३ ॥ तं सन्निरीक्ष्य भगवान्सहसोत्थितः श्री पर्यङ्कतः सकलधर्म भृतां वरिष्ठः । आनम्य पादयुगलं शिरसा किरीट जुष्टेन साज्ञ्जलिरवीविशदासने स्वे ॥ १४ ॥ तस्यावनिज्य चरणौ तदपः स्वमूर्ध्नाऽबिज्जगद्गुरुतरोऽपि सतां पतिर्हि । ब्रह्मण्यदेव इतियगुणनाम युक्तं तस्यैव यच्चरण शौचमशेष तीर्थम् ॥ १५ ॥
- T. W. : 2. K. T. W. 3. M. Ma ‘त’ 4. MI.V. ‘गम्य 5. MI. T.V. W. ‘गले श्रीध० रति । ईक्ष्यसमीक्ष्य । घनो मेघोऽयमिति बुद्धिर्येषां ते || ११ १२ ॥ 1 113 10-69-11-15 श्रीमद्भागवतम् तस्मिन्निति । अनुसवं सर्वकालम् । आत्मना समानानि गुणरूपवयांसि सुवेषोऽलङ्काराश्च यस्य तेन दासीसहस्त्रेण युतया गृहिण्या सह || १३ || तमिति । श्रियो रुक्मिण्याः पर्यङ्कतः । अवीविशदुपवेशयामास || १४ || 1 तस्येति। अबिभ्रत् दधारेत्यर्थः । बिभ्रदिति शत्रन्तं वा । तदा संपूज्याभिभाष्य च प्राहेत्युत्तरेणान्वयः । कथम्भूतः ? यस्य चरणशौचं गङ्गा अशेषतीर्थं सः । अत एव जगद्गुरुतरोऽपि सतां धर्मभृतां पतित्वादेवमकरोदित्यर्थः । सतां पतित्वे हेतु: - ब्रह्मण्यदेव इति यद्गुणकृतं नाम तस्यैव, यतो युक्तं समञ्जसमतस्तद्धर्मप्रवर्तना यैव माचरणमित्यर्थः ||१५|| वीर० शोभनानि वासांसि याभिः ताभिर्दासीभिः शोभनानि कञ्चुकादीनि येषां तैः पुम्भिश्चालङ्कृतम् ॥११॥ रत्नप्रदीपानां ये निकरारसमूहाः तेषां द्युतिभिः निरस्तं तमो यस्मिन् तत् । किञ्च यत्रान्तःपुरे भवने च वलभीषु स्तम्भाग्र प्रसारित वक्रदारुविशेषेषु शिखण्डिनो मयूराः गवाक्षमार्गेः निर्यान्तं विहितं कृतम् अगरुधूपं वीक्ष्य घनो नीलाम्बुदोऽयमिति बुद्धिर्येषां तथाभूताः अतएव उन्नदन्तः उच्यैर्नदन्तः नृत्यन्ति, तथाभूतं च ॥ १२ ॥ तस्मिन्निति । तस्मिन्नेव भवने गृहिण्या भार्यया रुक्मिण्येति भावः । समं सहितमित्यर्थः । सात्वत पतिं श्रीकृष्णं विप्रो नारदो ददर्श । कथम्भूतया ? अनुसवं सर्वकालम् आत्मना समानानि गुणरूपवयांसि सुवेषः अलङ्कारश्च यस्य तेन दासीनां सहस्रेण युतया रुक्मिण्या रुक्ममयो दण्डो यस्य तेन चामरव्यजनेन वीजयन्त्या च ॥ १३ ॥ तमिति । तं दृष्टवन्तं नारदं सम्यक् निरीक्ष्य भगवान् श्रियः रुक्मिण्याः पर्यङ्का दाशूत्थितः तदिष्टदैवतभूतः किमित्युत्थित इत्यतो विशिनष्टि सकलधर्मभृतां वरिष्ठः धर्मात्मभिः महत्स्वेवं वर्तितव्यमिति प्रदर्शनार्थमिति भावः । अत एव किरीटालङ्कृतेन शिरसा तस्य पादयुगलं प्रणम्य अञ्जलिना सहितः स्वकीये आसने अवीविशदुपवेशयामास इत्यर्थः || १४ || तस्येति । स भगवान् जगतां साधुजनानां गुरुतरोऽपि परमगुरुरपिं हि यतस्तां पतिरपि तस्य नारदस्य चरणाववनिज्य प्रक्षाल्य तपः अवनेजनजलानि मूर्ध्नि बिभ्रत् बिभ्राण: आसेति शेषः । दधारेत्यर्थः अबिभ्रदिति वाच्छेदः । अबिभ्रत् अबिभ्रत् दधारेत्यर्थ । युक्तं चैतदित्याह - ब्रह्मण्येति । ब्रह्मणि ब्राह्मणकुले साधवो ब्रह्मण्याः तेषां देव इति यगुणनाम अन्वर्थं नाम तस्यैव यतो भगवत एवासाधारणमित्यर्थः । अतः युक्तं ब्रह्मण्यदेवत्वाद्विप्राजिलधारणमित्येतदुचितमेवेत्यर्थः । अन्यथा तु न घटत इत्यभिप्रयन्विशिनष्टि - यच्चरणशौचं यस्य भगवतः चरणसम्बन्धाच्छौचं पवित्रता यस्य तथाभूतम् । अशेषं गङ्गादितीर्थम्, तस्यैवं विधस्योक्तादेव हेतोस्तदुचितमित्यर्थः || १५ ||
- B. T.w. Omit विहितं 114 व्याख्याraaविशिष्टम् 10-69-16-20 बिज० अक्षैर्गवाक्षैः निर्यातं निर्गतं विहितागुरुचूर्णं धूपं दृष्ट्रा शिखण्डिनो मयूराः ।। ११. १२ ।। चामरव्यजनेन चामराख्यव्यजनेन तस्मिन्भवने अविवेश उपविष्टः ।। १३, १४ ।। भो परीक्षित् । नैतच्चित्रमित्याह ब्रह्मण्यदेव इतीति । यस्य चरणशौच जलमशेपांस्तीर्थयति शुद्धान्करोतीति अशेषतीर्थम् यद्वाऽशेषाणि तीर्थानि यस्मिंस्तत् तस्य हरेः ब्रह्मण्यदेव इति यत्तगुणनाम तस्यैव युक्तमित्यवधारयेत्यर्थः || १५ || संपूज्य देवऋषिवर्यमृषिः पुराणो नारायणो नरसखो विधिनोदितेन । 李 2 वाण्याभिभाष्य मितयाऽमृत जुष्टया तं प्राह प्रभो भगवते करवाम किं ते || १६ | नारद उवाच 3 नैवाद्भुतं त्वयि विभोऽखिललोकनाथे मैत्रीं जनेषु दधतश्च दमं खलानाम् 5- 5 निश्श्रेयसाय जगतां स्थितिरक्षणाभ्यां स्वैरावतार उरुगाय विदाम सुष्ठु || १७ ||
दृष्टं तवाङ्घ्रियुगलं जनतापवर्गं ब्रह्मादिभिर्हृदि विचिन्त्यमगाध बोध म् । संसारकूपपतितोत्तरणावलम्बं ध्यायंश्चराम्यनुगृहाण यथा स्मृतिः स्यात् || १८ || ततोऽन्यदाविशद्देहं कृष्णपल्याः स नारदः । योगेश्वरेश्वरस्याङ्ग योगमायाविवित्सया ||१९|| 7 atara traft प्रियया चोध्दवेन च । पूजितः परया भक्त्या प्रत्युत्थानासनादिभिः ॥ २० ॥
- B.G.J. मिष्टया ; M. Ma कल्पया 2. B.G.J. हे किम् । 3. B.G.J. K.MI. T.V.W. मैत्री 4-4 B.G.J.K.MI.T.V.W. सकलेषु दमः 5- -5B.G.J. ‘य हि जगत्स्थि’ : K. MI. T.V. W. ‘य जगतः स्थि° 6. B.G.J. M. Ma. MI. V. : 7. M. Ma मक्षभिः श्रीध० सम्पूज्येति । अभिभाप्य दिष्ट्यात्र त्वदागमनमित्यादि प्रियमुक्त्वा ||१६|| भगवता स्वस्यार्हणमन मन्यमानस्तत्सम्भावयन्नाह - नैवेति । सर्वमित्रत्वादेवमर्हणं न तु मम गौरवात् । तर्हि कथं कंसादिष्वमैत्री तत्राह - खलानां दमश्च नैवाद्भुतमिति । कुतः ? जगतः स्थितिर्धारणं रक्षणं पालनं ताभ्यां सह 11510-69-16-20 श्रीमद्भागवतम् तस्य निश्श्रेयसाय तवायं स्वेच्छावतार इति वयं सुष्ठु सम्यक् विदाम विद्मः । अतः खलदमः साधु सम्माननं च युक्तमिति भावः || १७ ॥ यदुक्तं प्रभो किं करवामेति तत्राह - दृष्टमिति । भक्तजनताया अपवर्गरूपम् । किञ्च अतिदुर्लभतया ब्रह्मादिभिर्योगेश्वरैरपि हृदि विचिन्त्यम् । किञ्च संसारकूपे पतितानामुत्तरणायावलम्बमाश्रयम् । एवम्भूतं तवाङ्घ्रियुगलं मया दृष्टम् अतः कृतकृत्योऽस्मि तथापि त्वत्स्मृतिर्यथा स्यात् तथा अनुगृहाण । ततः तद्ध्यायन्नेव नित्यं चरामीति ॥ १८, १९ ॥ 1- दीव्यन्तमिति । अक्षैर्दीव्यन्तमित्यादौ ददर्शेति ज्ञातव्यम् ॥ २० ॥ 1 - - 1 MI. V. तस्यस्मृति
1 वीro संपूज्येति । नरस्य सखा नारायणः पुराण ऋषिरपि उक्तादेव हेतोः देवऋषिवर्यं नारदं शास्त्रोक्तेन विधिना संपूज्य अमृतेन जुष्टया अमृतवर्षिण्येत्यर्थः । मितया च अल्पाक्षरया वाण्या अभिभाष्य सम्बोध्य प्राह, उक्तिमेवाह - प्रभो ! भगवते । करवाम किं ते, हे प्रभो भगवते तुभ्यं किङ्करवाम किङ्करा वयमित्यर्थः । किमिष्टं किं यत्किञ्चिदिष्टमस्ति तत्करवामेति वा || १६ || करवामेति वा, ◄ इत्थमुक्तः प्राह नारदः - नैवेति द्वाभ्याम् । तावदात्मार्हणमनर्हणं मन्यमानस्तत्सम्भावयन्नाह - नैवेति । सर्वेषु जनेषु विषयभूतेषु मैत्रीत्येतल्लोकनाथे त्वयि नैव चित्रं सर्वं मित्रत्वादेवमर्हणं न तु गौरवादिति भावः कथं तर्हि कंसादिष्वमैत्री तत्राह - दम इत्यादि । खलानां दमश्च नेवाद्भुतमिति भावः । कुतः ? हि यस्मात् उरुगाय जगतः स्थितिः धारणं रक्षणं पालनं ताभ्याम्, चतुर्थ्यन्तमिदम् । निश्श्रेयसाय मोक्षप्रदानाय च ताभ्यां सह मोक्षप्रदानायेति वा । स्वैरावतारः स्वेच्छावतारः इति वयं सुष्ठु सम्यक् विद्मः, अतः खलदमः साधुसम्माननं च युक्तमिति भावः || १७ || 2 यदुक्तं प्रभो भगवते करवाम किं ते इति, तत्राऽऽह - दृष्टमिति । तावत्तवाति युगलं दृष्टं मयेति शेषः । कथम्भूतम्? जनतायाः प्रपन्नजनसमूहस्य अपवर्गम् अपवर्गसाधनं फलभूतं वा किञ्चातिदुर्लभतया बह्मादिभिर्योगीश्वरैरपि हृदि विचिन्त्यम् अगाध बोधो विज्ञानं यस्मात्तथाभूतं संसारकूपे पतितानाम् उत्तरणाय अवलम्बमाश्रयम् एवम्भूतं दृष्टा कृतार्थोऽस्मीति भावः । अतस्तदेव ध्यायन् चरामि । किन्तु तद्विषया स्मृतिर्यथास्यात्, तथा अनुगृहाण || १८ || तत इति । सः नारदः अन्यत् कृष्णपल्याः गृहमविशत् किं कर्तुमिच्छया ? अङ्ग । हे राजन्! योगीश्वरेश्वरस्य भगवतो योगमायामाश्चर्यशक्तिं वेत्तुमिच्छया || १९|| 116 व्याख्याtaraशिष्टम 10-69-21-30 दीव्यन्तमिति । तत्रापि गृहे प्रिययोध्दवेन च सह अक्षैः देवनाक्षैः दीव्यन्तं क्रीडन्तं ददर्शेति शेषः । असौ नारदः प्रत्युत्थानादिभिरुत्कृष्टया भक्त्या तत्पूर्वकं पूजितः || २० || 1- - 1 K.T.W. Omit 2. B. स्वमनीषितं तत् प्रार्थयते विज० शास्त्रोदितेन विधिना संपूज्य || १६ || तत्र नारदः प्रतिवक्ति नेति । त्वयि अद्भुतं नैव मानादिदानमिति शेषः । विदाम || १७ ||
रावतारः स्वच्छावतार इति सुष्ठु अद्य दृष्टं तवाङ्घ्रियुगलं ध्यायश्चरामि । यथा स्मृतिः स्यात् तथाऽनुगृहाण || १८, १९ ॥ अक्षभिः अक्षैः दीव्यन्तं देवनक्रियां कुर्वन्तम् ॥ २० ॥ पृष्टश्चाविदुषेवासौ कदाऽऽयातो भवानिति । क्रियते किं नु पूर्णानामपूर्णेरस्मदादिभिः || २१ || अथापि ब्रूहि नो ब्रह्मञ्जन्मैतच्छोभनं कुरु । स तु विस्मित उत्थाय तूष्णीमन्यदगागृहम् ||२२|| तत्राप्याचष्ट गोविन्दं लालयन्तं शिशून् सुतान् । ततोऽन्यस्मिन्गृहेऽपश्यन्मज्जनाय कृतोद्यमम् ॥ २३ ॥ जुह्वन्तं च वितानाग्नीन्यजन्तं पञ्चभिर्मुखैः ॥ भोजयन्तं द्विजान्क्वापि भुञ्जानमवशेषितम् ॥ २४ ॥ क्वापि सन्ध्यामुपासीनं जपन्तं ब्रह्म वाग्यतम् । एकत्र चासि चर्मभ्यां चरन्तैमसिवर्त्मसु ॥ २५ ॥ अश्वैर्गजैरथैः क्वापि विचरन्तं गदाग्रजम् । क्वचिच्छयानं पर्यङ्के स्तूयमानं च वन्दिभिः ॥ २६ ॥ मन्त्रयन्त्रं च कस्मिंचिन्मन्त्रिभिश्चोध्दवादिभिः । जलक्रीडास्तं क्वापि वारमुख्याऽबलावृतम् || २७ ॥ 117 10-69-21-30 श्रीमद्भागवतम् कुत्रचिद्विजमुख्येभ्यो ददतं गाः स्वलङ्कृताः ताः । इतिहास पुराणानि शृण्वन्तं मङ्गलानि च ॥ २८ ॥ हसन्तं हास्यकथया कदाचित्प्रियया गृहे । क्वापि धर्मं सेवमानमर्थकामौ च कुत्रचित् ॥ २९ ॥ 2 ध्यायन्तमेक मात्मानं पुरुषं प्रकृतेः परम् । शुश्रूषन्तं गुरून्क्वापि कामैर्भोगैः सपर्यया ॥ ३० ॥
- M. Ma. न्तं शिष्यवर्त्मसु 2. B.G.J. ‘मासीन श्रीध० जुह्वन्तमिति । वितानाग्नीन् आहवनीयादीनग्नीन् पञ्चभिर्मखैः महायज्ञैः यजन्तम् || २१-३० ।। वीर० अविदुषा अजानतेव भगवता पृष्टश्च, प्रश्नमेवाह - कदेत्यादिना कुर्वित्यन्तेन । इति शब्दः कुर्वित्यनन्तरं योज्यः, इति पृष्टश्चेत्यन्वयः । आयात इति च्छेदः । अपूर्णैः आगन्तुक पूर्तिरहितैः स्वत एव परिपूर्णैः अवाप्तसमस्तकामैरिति यावत्, तैरप्यस्मदादिभिः पूर्णानां युष्माकं किंक्रियते, निरपेक्षत्वात्किमपि न क्रियत एवेति भावः || २१ || यद्यप्येवमथापि हे ब्रह्मन् ! ब्रूहि ममैतज्जन्म शोभनं कुरु, सफलं कुर्वित्यर्थः । भागवतकैर्यमकुर्वतः शरीरमशुभमिति भावः । सत्त्विति - सतु नारदो विस्मितः तष्णीमुत्थायान्यदपि गृहमाजगाम ॥ २२ ॥ तत्रापि गृहे गोविन्दं आचष्ट ददर्श, कथम्भूतम् ? लालयन्तम् उपच्छन्दयन्तम्, तत इति - मज्जनाय स्नानाय कृतः उद्यमो यत्नो येन तथाभूतम् || २३ || जुह्वन्तमित्यादि द्वितीयान्तानां कृचिदित्यादिः, ददर्शेत्यन्तः, वितानाग्नीन् यज्ञियान् आहवनीयाद्यग्नीन् पञ्चभिर्मखैः महायज्ञैः, अवशेषितं परिवेषणावशेषितम् ॥ २४ ॥ क्वचिद्वह्म स्वात्मानं जपन्तम् अवलोकयन्तमित्यर्थः । ब्रह्म प्रणवं वा, यद्वा ब्रह्म वेदं जपन्तं ’ वेदमेव जपेन्नित्यम् इति शास्त्रात्, क्वचित् वाग्यतं मौनीभूतम्, एकस्मिन् क्वचित् असिचर्मभ्यां खङ्गखेटाभ्यां सह असिवर्त्मसु खड़भ्रामणगतिषु चरन्तं गदाग्रजं कृष्णं क्वचिच्छयानमिति वन्दिभिः स्तुतिपाठकैः स्तूयमानं च ॥ २५, २६ ॥ क्वचिदुद्धवादिभिः मन्त्रयन्त्रं वारमुख्याभिर्गणिका श्रेष्ठाभिरबलाभिः स्त्रीभिः परिवृतम् ||२७|| 118 व्याख्यानत्रयविशिष्टम् सुष्वलङ्कृताः गाः धेनूः ददतं प्रयच्छन्तं मङ्गलानि मङ्गलस्तुतीश्च शृण्वन्तम् ॥ २८ ॥ कदाचित्क्वचि प्रियया सह हास्यकथया हसन्तम् ||२९|| 10-69-31-35 प्रकृते: “भूमिरापोनलो वायुः” (भ.गी. 7-4) इत्यादि श्लोकद्वयोक्तप्रकृतिद्वयात् परं विलक्षणं परमपुरुषभूतं स्वात्मानं ध्यायन्तं अनुभवन्तं सपर्यया पूजया च गुरून् शुश्रूषन्तं परिचरन्तम् ॥ ३० ॥ 1–1K.T.W. Omit विज० अविदुषेव पूर्वं गृहे नारदागमनमजानतेव हरिणा भवान् कदाव्यात इत्यसौ नारदः पृष्टः || २१-२३ ॥ क्वापि गृहे ब्राह्मणदत्तावशेषितमन्नम् ||२४|| असिचर्मभ्यां शिष्यवर्त्मसु चरन्तं शिष्यान् शिक्षयन्तम् ॥ २५, २६ ॥ वारमुख्याभिरबलभिरावृतं वेष्टितम् ||२७|| ददतमिति पाठः । ददन्तामिति पाठे दद दान इत्यस्य धातोः शत्रादेशः ॥ २८-३० ॥ कुर्वन्तं विग्रहं कैश्चित्सन्धिं चान्यत्र केशवम् । कुत्रापि सह रामेण चिन्तयन्तं सतां शिवम् ॥ ३१ ॥ पुत्राणां दुहितॄणां च काले विध्युपयपनम् । दारैवरैस्तत्सदृशैः कल्पयन्तं विभूतिभिः || ३२ ॥ प्रस्थापनोपानयनैरपत्यानां महोत्सवान् । वीक्ष्य योगेश्वरेशस्य येषां लोका विसिस्मिरे ॥ ३३ ॥ यजन्तं सकलान्देवान्क्वचित्क्रतुभिरूर्जितैः । 3 पूर्तयन्तं क्वचिद्धर्मं कूपारामालयादिभिः ||३४|| चरन्तं मृगयां क्वापि हयमारुह्य सैन्धवम् । जन्तं तीर्थे पशून्मेध्यान्परीतं यदुपुङ्गवैः ॥ ३५ ॥ M. Ma. ‘नायनम् 2. B.G.J. ‘क्वापि क° 3. B.G.J. ‘भमठा’ 4. B.G.J. MI. V. तत: 119 10-69-31-35 श्रीमद्भागवतम् श्रीध० पुत्राणामिति । काले तत्तत्समये विधिना उपयापनं प्रापणं विवाहमित्यर्थः । कल्पयन्तं घटयन्तम् । विभूतिभिः विभवैः || ३१, ३२ ॥ प्रस्थापनेति । प्रस्थापनं दुहितृ जामात्रादीनां स्वगृहात्तगृहं प्रति नयनम् । उपानयनं तत्तगृहात्पुनरानयनम् । तैर्महोत्सावान्कल्पयन्तम्। योगेश्वरेशस्य तेषामपत्यानां महोत्सवान्वीक्ष्य लोकाः सर्वे विसिस्मिरे विस्मयं चक्रुः । तथाभूतान् कल्पयन्तम् ।। ३३-३५॥ वीर० कैश्चिद्विग्रहं विरोधं कुर्वन्तम् अन्यत्र गृहे सन्धिं कुर्वन्तं केशवं सतां साधूनां शिवं योगक्षेमं चिन्तयन्तम् ||३१|| पुत्राणामिति । काले तत्तत्समये पुत्राणां तत्सदृशैदरिः दुहितृणां तु तत्सदृशैर्वरैश्च विधिना शास्त्रोक्तेन उपयापनं प्रापणं विवाहमित्यर्थः । तद्विभवैः कल्पयन्तं घटयन्तम् || ३२ || प्रस्थापनेति । प्रस्थापनं दुहितृस्नुषाजामात्रादीनां स्वगृहात्तगृहं प्रति नयनं तगृहात् पुनरानयन मुपानयनं तैः अपत्यानां पुत्राणां दुहितॄणां च महोत्सवान् कल्पयन्तम्, तान्विशिनष्टि - योगेश्वरेशस्य भगवतः येषाम् अपत्यादीनां महोत्सवान् वीक्ष्य लोकास्सर्वे विसिस्मिरे विस्मयं चक्रुः । तथाभूतान् उत्सवादीन् कल्पयन्तमिति सम्बन्धः || ३३ || स्वकलान् स्वांशभूतान् देवान् इन्द्रादीन् ऊर्जितैः बहुदक्षिणैः क्रतुभिः यजन्तं कूपादिनिर्माणैः धर्मं पूर्तयन्तं पूर्तं स्मार्तं धर्मं कुर्वन्तमित्यर्थः । पूर्त शब्दात् तत्करोति’ इति णिजन्तात् छता सविशेषणानां वृत्तिर्न " इत्यादि निषेधस्य विशेष्यविषयत्वादत्र पूर्तस्य धर्मं प्रति विशेषणत्वात् सापेक्षस्यापि नामधातुवृत्तिरवगन्तव्या ॥ ३४ ॥ सैन्धवं सिन्धुदेशोद्भवं हयमश्वमारुह्य मृगयां चरन्तं मेध्यान् यागार्हान् पशून् विशसन्तं क्वचित् यदुश्रेष्ठैः परिवृतम् ||३५|| बिज० काले प्राप्ते विध्युक्त प्रकारेण उपानयनं उपनयनं स्वगृहं प्रत्यानयनं ब्राह्मणी का (क) रणं कल्पयन्तं पुत्राणां दारैः सह दुहितृणां वरैस्सह योगं कल्पयन्तम् ॥ ३१, ३२ ॥ प्रस्थापनं परगृहं प्रति दुहितृ प्रेषणम् उपनयनं स्वगृहं प्रत्यानयनं येषामिति षष्ठी द्वितीयार्थे । लोकाः यानि कर्माणि वीक्ष्य विसिस्मिरे तानि कुर्वन्तं कर्मणामाचरणं वीक्ष्येति वा ॥ ३३ ॥ कूपादिभिः पूर्तयन्तं पूर्वाख्यधर्ममाचरन्तम् || ३४ || सैन्धवं सिन्धु देशभवं, तीर्थे शास्त्रे विहितान्पात्रे प्राप्ते वा यज्ञे वा ॥ ३५ ॥ 120व्याख्यानत्रयविशिष्टम् 2 अव्यक्तलिङ्गं प्रकृतिष्वन्तःपुर चरादिषु । 3 क्वचिच्चरन्तं योगेशं तत्तद्भाव वुभुत्सवा ॥ ३६ ॥ अथोवाच हृषीकेशं नारदः प्रहसन्निव । 5 योगमायोदयं वीक्ष्य मानुषीमीयुषो रतिम् ॥ ३७ ॥ 6- 6 नारद उवाच 8 विदाम योगमायां ते दुर्दर्शामपि योगिनाम् । 9 योगेश्वरात्मन्निर्भातां भवत्पादनिषेवया || ३८ | अनुजानीहि मां देव लोकांस्ते यशसाऽऽप्लुतान् । 10 पर्यटामि तवोद्गायँ ल्लीलां भुवनपावनी ||३९|| श्रीभगवानुवाच 11 12 ब्रह्मन्धर्मस्य वक्ताहं कर्ता तदनुमोदिता । 13- 13 तच्छिक्षयँल्लोक मिममास्थितः पुत्र | मा खिदः ॥ ४० ॥ 10-69-36-40 1 - - 1 M. Ma. लिङ्गप्रकृतिमन्तः 2. B.G.J. गृहा’ 3. MI. V. देहेषु 4. M. Ma “या बलं 5. B.G.J.K.MI. T.V.W. गतिम् 6- -6 B.G.J.MI.V. Omit
- B.G.J. °यास्ते 8. B.G.J. मायि’ 9. B.G.J. ‘ताः 10. B.G.J.K.M.Ma नीम् 11. M.Ma°म° 12. M.Ma त: 13–13M.Ma शिक्षयैस्तं लोक श्रीध० अव्यक्तलिङ्गमिति । अव्यक्तलिङ्गं वेषान्तरेण च्छन्नम् ॥ ३६, ३७ ॥ विदाम इति । हे योगेश्वर! आत्मन् आत्मनि मम मनसि तव स्वरूपे वा निर्माताः प्रतीतास्तव योगमायाः केवलं विदाम विद्मः न त त्वत्पारमार्थ्यमिति भावः ||३८|| तु त्वन्मानुष्यनाट्येन मुह्यामि अतो मां प्रस्थापयेत्याह- अनुजानीहीति ||३९|| ब्रह्मन्निति । तत्तस्माल्लोकं शिक्षयन् इमं धर्म मास्थितो न तु तत्त्वतः । हे पुत्र ! मा खिदः मोहं मा प्राप्नुहीति ॥ ४० ॥ 121 10-69-41-45 श्रीमद्भागवतम् वीर० प्रकृतिषु अमात्यादिषु अन्तःपुर चरादिषु तत्तदभिप्रायं बोद्धुमिच्छया अव्यक्तं वेषान्तरेण च्छन्नं लिङ्ग स्वासाधारण चिह्न यस्य तं चरन्तं ददर्श || ३६ || अथेति । मानुषीं गतिं चेष्टां तनुं वा ईयुषः प्राप्तवतः परिगृहीतवत इति यावत् तस्य भगवतः योगमायोदयम् आश्चर्यशक्तिवैभवमवलोक्य प्रहसन्निव प्राह, अचिन्त्यविविध विचित्रशक्तावस्मिन् नैतच्चित्रमितीवशब्दाभिप्रायः || ३७ ॥ उक्तिमेवाह - विदाम इति द्वाभ्याम् । हे योगेश्वर! योगिनां दुर्दर्शामपि ते तव योगमायाम् आश्चर्यशक्तिं भवत्पादनिषेवाप्रभावेन आत्मन् आत्मनि मनसि निर्भातां नितरां भातां विदामः जानीमः || ३८ || किन्तु हे देव! मामनुजानीहि आज्ञापय, तव यशसा व्याप्तान् लोकान् भुवनपावनीं तव लीलामुद्रायन् परितश्चरामि ||३९|| इत्थमुक्तः प्राह भगवान् - ब्रह्मन्निति । हे ब्रह्मन् ! वक्ता उपदेष्टा तद्धर्मोपदेश तदनुष्ठान तदनुमोदनादिकं शिक्षयन् शिक्षयितुं जनान् प्रतीति शेषः । इमं लोकं मनुष्य देहमास्थितः परिगृहीतवानस्मि । प्राकृतचेष्टामनुवर्ते इति भावः । अतो हे पुत्र ! माखिदः स्वयमीश्वरोप्यधुनाप्राकृतो बभूवेत्येवं विधं मोहं न प्राप्नुहीत्यर्थः || ४० || विज० अव्यक्त लिङ्गप्रकृतिम् अस्पष्टलक्षण स्वभावं, तेषां तेषां भावानां पदार्थानां बुभुत्सया स्वभाव जिज्ञासया || ३६ ॥ मानुषीं रतिं मनुष्यक्रीडाम् ||३७|| आत्मनि हृदये निर्भातस्य प्रकाशितस्य भवतः पादयोर्निषेवया || ३८ || आप्लुतानिति पाठे यशसा तीर्थेन स्नातानीत्यर्थः ॥ ३९ ॥ लोकानुकारि चरितदर्शनेन नारदस्य अन्यथाज्ञानं निवारयन्निति तत्त्वमुपदिशति - ब्रह्मन्निति । इमं लोकमास्थितः अस्मिन्लोके स्थितः तं धर्मकर्तारम् अनुमोदकः अनुज्ञाता ||४०|| श्रीशुक उवाच इत्याचरन्तं सद्धर्मानादिष्टा गृहमेधिनाम् । 2 तमेव सर्वदेहेषु सन्तमेकं ददर्श ह ! ॥ ४१ ॥ कृष्णस्यानन्तवीर्यस्य योगमायामहोदयम् । 3 मुहुर्दृष्ट्वा मुनिरभूद्विस्मितो जातकौतुकः ॥ ४२ ॥ } 122 व्याख्यानत्रयविशिष्टम् इत्यर्थकामधर्मेषु कृष्णेनावहितात्मना । सम्यक् सभाजितः प्रीतस्तमेवानुस्मरन्ययौ ॥ ४३ ॥ एवं मनुष्यपदवी मनुवर्तमानो नारायणोऽखिलभवाय गृहीतशक्तिः । रेमेऽङ्गः । षोडश सहस्त्र बराङ्गनानां सव्रीडसौहृदनिरीक्षण हासजुष्टः ॥ ४४ ॥ यानीह विश्वविलयोद्भव वृत्तिहेतुः कर्माण्यनन्य विषयाणि हरिश्चकार । 6 10-69-41-45 यस्तानि गायति शृणोत्यनुमोदते वा भक्तिर्भवेद्भगवति ह्यपवर्गमार्गे ॥ ४५ ॥ इति श्रीमद्भागवते महापुराणे श्रीवैयासिक्यां अष्टादशसाहस्यां श्रीहयग्रीव ब्रह्मविद्यायां पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे एकोनसप्ततितमोऽध्यायः || ६९ || 1–1 B.G.J. ‘न्पावनान्गृह ; T. W. प्रदिष्टान्गृह ; M. Ma न्याक्सृष्टान्गृह 2. B.G.J. M.Ma में° 3. B.G.J.K.M.Ma ऋषि: 4. B.G.J. K.MI. T.V.W. ‘न श्रद्धि 5. M. Ma च 6. B.G.J.K.M.Ma. T. W. यस्त्वङ्ग श्रीध० इतीति । इत्येवमनुगृहीतः तमेकमेव सन्तं ददर्शेति ॥ ४१ ॥ कृष्णस्येति | मुहुमुहुर्दृष्ट्वा जातकौतुको मुनिर्विस्मितोऽभूदिति ॥ ४२ ॥ इतीति । श्रद्धितः श्रद्धया युक्त आत्मा यस्य तेन ॥ ४३ ॥ नारददृष्टां श्रीकृष्णलीलां निगमयति एवमिति । अखिलस्य भवाय उद्भवाय गृहीताः शक्तयो नानामूर्तयो येन सः। सव्रीडं च तत्सौहृदं च तेन निरीक्षणं हासश्च ताभ्यां जुष्टः || ४४ || यानीति । अनन्यविषयान्यसाधारणानि । अपवर्गमार्गे मोक्षप्रदे || ४५ ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तरार्धे श्रीधरस्वामि विरचितायां भावार्थदीपिकायां व्याख्यायां एकोनसप्ततितमोऽध्यायः ॥ ६९ ॥ 123 10-69-41-45 श्रीमद्भागवतम् बीर० कदाचित् मोहसम्भावनामपि निवर्तयितुं भगवता प्रदर्शितं सार्वत्म्यं ददर्श, विस्मितश्च बभूव मुनिरित्याह- इतीति द्वाभ्याम् । गृहमेधिनामादिष्टान् विहितान् धर्मानेवमाचरन्तं तदैव पुनस्सर्वदेहेषु एकरूपेण आत्मतया सन्तं वर्तमानं ददर्श ॥ ४१ ॥ कृष्णस्येति । अनन्तवीर्यस्य अपरिच्छिन्न कल्याणगुणस्य कृष्णस्वाश्चर्यशक्तेर्माहात्म्यं वैभवम् उत्सुकस्सन् मुहुर्मुहुः दृष्ट्वा ॠषिर्नारदो विस्मितो बभूव ॥ ४२ ॥ इतीति । अर्थादिषु श्रद्धितः लोकशिक्षार्थं सञ्जात श्रद्धः आत्मा मनो यस्य तेन कृष्णेन सभाजितो बहुमतः प्रीतश्च तं कृष्णमेवानुस्मरन् ययौ || ४३ || नारदाय दर्शितं योगमायोदयं निगमयति एवमिति । स्वयं नारायणस्सन् अखिलानां भवायाभ्युदयाय गृहीता उपात्ता शक्तिः दिव्यतनुः येन सः मनुष्यचेष्टामनु वर्तमानः अङ्ग ! हे राजन् ! सव्रीडं च तत्सौहृदं च तेन निरीक्षणं हासश्च ताभ्यां जुष्टः || ४४ || उक्तविध भगवच्चेष्टित गानादिफलमाह - यानीति । विश्वस्य विलयः प्रलयः उद्भवः उत्पत्तिः वृत्तिः स्थितिः आसां हेतुः हरिः यानि ईदृशेष्ववतारेषु इह लोके वा अनन्यसाधारणानि कर्माणि चकार, तानि अङ्ग हे राजन् । यः पुमान् गायति, तस्यापवर्गमार्गे मोक्षप्रापके, ‘अमृतस्यैष सेतुः (मुण्ड उ. 2-2-5) इति श्रुतेर्मार्गशब्द: प्रापकपरः, भगवति भक्तिर्भवेत् ॥ ४५ ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तरार्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां एकोनसप्ततितमोऽध्यायः ॥ ६९ ॥ विज० उपसंहरति इतीति । इतिशब्द आदिवचनः ॥ ४१, ४२ || इत्यर्थधर्मकामेषु अवहितात्मना कृष्णेन ॥ ४३, ४४ ॥ 124 व्याख्यानत्रयविशिष्टम् 10-69-41-45 साक्षान्मोक्षहेतुत्वात् भगवच्चरितमिदं बुभूषुभिरभ्यसनीयं आश्वसनीयं न तु विटवृत्तवदुपेक्षणीय मिति भावेनाह - यानीति । अङ्ग ! विष्णुरात ! विश्वविलयोद्भव वृत्तिषु हेतुः हरिः यानि अनन्यविषयाणि कर्माणि चकार यस्तु तानि गायति शृणोति अनुजानीति वा, स तस्य पुंसोपवर्गमार्गे भक्तिर्भवति हि यस्मात् तस्मादवश्यं मुमुक्षुणा सेव्यानीति || ४५ || इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां श्रीविजयध्वजतीर्थविरचितायां पदरलावल्यां टीकायां दशमस्कन्धे उत्तरार्धे एकोनसप्ततितमोऽध्यायः ॥ ६९ ॥ (विजयध्वजरीत्या सप्तसप्ततितमोऽध्यायः) 125सप्ततितमोऽध्यायः (विजयध्वजरीत्या अष्टसप्ततितमोऽध्यायः) श्रीशुक उवाच अथोषस्युपवृत्तायां कुक्कुटान् कूजतोऽशपन् । गृहीतकण्ठ्यः पतिभिः माधव्यो विरहातुराः || १ | वयस्यरूरवन् कृष्णं बोधयन्तीव वन्दिनः । 1 गायत्स्वलिष्वनिद्राणि मन्दारवनवायुभिः || २ || 2 मुहूर्तं तं तु वैदर्भी नामृष्यदतिशोभनम् । परिरम्भण विश्लेषात् प्रियबाह्वन्तरं गता || ३ || ब्राह्मे मुहूर्त उत्थाय वार्युपस्पृश्य माधवः । दध्यौ प्रसन्नकरण आत्मानं तमसः परम् ||४ | 3 4 5 एकं स्वयं ज्योति रनन्यमव्ययं स्वसंस्थया नित्यनिवृत्तकल्मषम् । 6 7 ब्रह्माख्यमस्योद्भवनादि हेतुभिः स्वशक्तिभि र्लक्षितभावनिर्वृतिम् ॥५॥ 1- - 1 K. T. W. ध्वनिद्रेषु M. Ma ष्वभद्रेषु 2. M.Ma. T. W. °पि 3. M. Ma परं 4. K. M. Ma मद्वयं 5. B.G.J. K.M. Ma. T. W. रस्त 5. B.G.J. K. ‘नाश
- M. Ma लक्षणैः श्रीधरस्वामि विरचिता भावर्थदीपिका ततस्तु सप्ततितमे कृष्णस्याह्निककर्मणि । दूतनारदयो कार्ये मन्त्रि मन्त्र विचारणम् || जगन्मङ्गलचारित्र माह्निकं जगदीशितुः । नारदेन क्वचित्किञ्चित् दृष्टमाह यथाक्रमम् || अथेति । “इत्यर्थकामधर्मेषु कृष्णेन श्रदितात्मना” (भाग0 10-69-43 ) इति प्रस्तुतस्य श्रीकृष्णस्याह्निकस्याधिकारे अथशब्दः उपवृत्तायां आसन्नायां पतिभिः श्रीकृष्णैः माधव्यो माधवस्य भार्याः वयांसीति । वन्दिन इव श्रीकृष्णं बोधयन्ति सन्ति वयांसि पक्षिणः अरूरवन् अतिशयेनाकूजन् मन्दारवनवायुभिः गायत्सु अलिषु अनिद्राणि निद्रारहितानि वयांसि || १, २ ॥ 126 2- 2 3- व्याख्यानत्रयविशिष्टम् 10-70-1-5 मुहूर्तमिति । वैदर्भीत्युपलक्षणं अन्यासामपि परिरम्भण विश्लेषात् तं मुहूर्तं पर्यालोच्य || ३, ४ ॥ एकमिति । एकं अखण्डं तत्र हेतु: अनन्यं निरुपाधिं अतएव अव्ययं नित्यं स्वयं ज्योतिः तत्र हेतुः नित्यं निवृत्तं कल्मषं अविद्या यस्मात्तं उपलक्षणमाह अस्येति । विश्वस्य लक्षितः भावश्चासौ निर्वृतिश्च । भावसत्ता निर्वृतिरानन्दः तथाहि गुणक्षोभात्पूर्वं सत्तामात्रं यः स देवसौम्येदमग्र आसीत् (छान्दो. उ. 6-2-1) इत्यादि श्रुतेः । स एवानन्दश्च “विज्ञानमानन्दम्” (बृह.उ. 3-9-28) इत्यादि श्रुतेः तं सदानन्दमित्यर्थः || ५ ||
- B. J. कार्य 2- - 2 MI. V. Omit 3–3BJ. Omit 4. BJ. Omit मुहूर्त 5. BJ. ‘ष्ट्रे हे’ श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका अथ भगवतो दिनचर्यात्मकं चेष्टित मनुवर्णयन् मगधविरुध्दराजसंदेशाहर्तृ संवेदित वृत्तान्त युधिष्टिराभिप्रायाभिज्ञ नारद निवेदित तद्वृत्तान्तान्यतरनिश्चिचीपाप्रयुक्तं उध्दवोद्देश्यकं भगवत्प्रश्नमाह अथेत्यादिना, अथ ननु हे राजन् ! यद्वाऽनाथशब्दो भगवद्दिनचर्या प्रस्तावद्योतकः अथ भगवद्दिनचर्या प्रारभ्यत इत्यर्थः । उषसि प्रभातवेलायां उपवृत्तायां आसन्नायां सत्यां पतिभिः कृष्णैः गृहीताः कण्ठाः यासां ताः माधव्यः श्रीकृष्णस्य स्त्रियः विरहेण भाविना आतुराः कूजतः शब्दायमानान् कुक्कटानशपन् || १ ॥ वयांसीति । वन्दिन इव श्रीकृष्णं बोधयन्ति सन्ति वयांसि पक्षिणः मन्दारवनवायुभिः अनिद्रेष्वलिषु गायत्सु सत्सु अरूरवन् पुनः पुनरकूजन् || २ || मुहूर्तमिति । प्रियस्य बाोरन्तरं गता वैदर्भीत्यन्यासामप्युपलक्षणं परिरम्भ विश्लेषाध्देतोः तं मुहूर्तमतिशोभनमपि नामृष्यन्नसे असमीचीनममन्यतेत्यर्थः || ३ || ब्राह्म इति । वारि शुद्धं जलं उपस्पृश्य आचम्य प्रसन्नानि करणानीन्द्रियाणि यस्य सः । तमसः प्रकृतेः परं विलक्षणमात्मानं दध्यौ ध्यातवान् स्वात्मावलोकनपरो बभूवेत्यर्थः || ४ || 1- कोऽसौ तमसः पर आत्मा ? तं विशिनष्टि - एकमिति । एकं समाभ्यधिकरहितं जीवस्तु विपरीत इति भावः । स्वयंज्योतिः स्वयंप्रकाशस्वरूपं अनन्यं न विद्यत अन्यदशरीरभूतं वस्तु यस्य तं अद्वयं जात्यादि कल्पना रहितं स्वामिन्संस्था सम्यगविकृतत्वेनावस्थितिस्तया नित्यं निरस्तं प्रतिक्षिप्तं कल्मषं पुण्यपापात्मकं हेयं यस्य तं ब्रह्मेत्याख्या } 127 10-70-1-5 ५ श्रीमद्भागवतम् 2 “बृहति बृंहयती” इति निरुक्ता यस्य तं अस्य जगतः उत्पत्ति नाश हेतुभिः स्वशक्तिभिः उद्भवनाशग्रहणं स्थितेरप्युपलक्षणम् | शक्तिरपृथक्सिध्दविशेषणं ततश्च उत्पत्तिकारणत्व लयकारणत्व रूपैः धर्मैरित्यर्थः। भावस्सत्ता सा च मान सम्बन्धार्हत्वरूपा भावशब्दश्चात्र धर्मिपरः । लक्षितो भावः सत्ताविशिष्टं स्वरूपं निर्वृतिरानन्दात्मकं यस्य तथाभूतं अत्रास्येत्यादिना भावेत्यन्तेन प्रकृतेः परस्यात्मनो लक्षणमभिप्रेतं जगज्जन्मादिकारणत्वं हि ब्रह्मणो लक्षणं निर्वृतिपदेनानन्दवाचिना सत्यं ज्ञान मनन्तं विज्ञानमानन्दम् ( ब्रुह.उ. 3-9-28 ) इति स्वरूपशोधक वाक्यार्थः स्मारितः । अत्र कोऽसौ प्रकृतेः पर आत्मेत्यतो ब्रह्माख्य मित्युक्तं, ब्रह्मशब्दस्यानेकार्थसाधारण्या त्किन्तद्वह्मेत्यपेक्षायां अस्येत्यादिना जगत्कारणत्वं लक्षितमितिकारणत्वं चिदचिद्विशिष्टगतमिति विशेष्यभूत ब्रह्मस्वरूप जिज्ञासायां निर्वृतिपदं प्रयुक्तं जगत्कारणत्वस्य हिरण्यगभदिरिव सुकृत विशेषप्रयुक्तत्व शङ्काव्युदासाय स्वसंस्थया नित्य निरस्त कल्मष मित्युक्तम् । कारणत्वप्रयुक्त विकाराश्रयत्व शङ्काव्युदासायाव्ययमिति । अधिष्टान्त्रन्तर शङ्काव्युदासायैकमिति कारणत्व प्रयुक्त कार्यानन्यत्वं वक्तुं अनन्य मित्युक्तमिति द्रष्टव्यं सच्छब्दापरपर्याय भावशब्देनोक्तार्थे वेदान्तानां प्रमापकत्वं सूचितम् || ५ | 1- -1 T. W. Omit 2. B. K. add स्थितिकारणत्व श्रीविजयध्वजतीर्थकृता पदरत्नावली राज्ञां दैनन्दिन नित्यनियम प्रकारं कथयत्यस्मिन् अध्याये । तत्रादौ माधवीनां ग्राम्यधर्म लौल्यातिशयं कथयति अथेत्यादिना || १ || वयांसि कोकिलादीनि वन्दिनः कृष्णं बोधयन्तीवोपतस्थुः नित्योद्बुध्दत्वादिवेति । मन्दारवनवायुभिः पारिजातवनवायुभिः सह || २ || तं मुहूर्तोपलक्षितकालं प्रियस्य कृष्णस्य बाह्वन्तरं वृक्षस्स्थलम् || ३ || नित्यप्रसन्नान्तः करणः आत्मानं स्वमेव ॥ ४ ॥ इतरवस्तुभ्यः आत्मानं व्यावर्तयति एकमिति । एकं मुख्यं स्वरूपभेदशून्यं वा । आदित्यादि ज्योतिभ्यः परं विलक्षणं परंज्योतिरूपं सम्पद्येति श्रुतिः । अनन्यं अन्याधीनस्वभावरहितं अन्यः स्वतन्त्रो यस्मात् स तथा तं वा । 128 व्याख्याraafविशिष्टम् 10-70-6-10 अद्वयं असदृशं स्वसंस्थया स्व व्यवस्थया स्वमहिम्ना स्वाकारेण वा । नित्यनिरस्तदीपं किं तस्य नामधेयमत्राह- ब्रह्माख्यमिति । स्वलक्षणैः स्वरूपलक्षणैः व्यावर्तक धर्मैः अस्य जगतः उद्भवनादि हेतुभिः सृष्ट्यादि हेतुभिः लक्षिता भाव निर्वृतिःस्वरूपानन्दो यस्य स तथा तम् । यदेष आकाश आनन्दो न स्यात् (तैत्ति उ. 2-7 ) इति श्रुतेः || ५ || अथाप्लुतोऽम्भस्यमले यथाविधि क्रियाकलापं परिधाय वाससी । चकार सन्ध्योपगमादिसत्तमो हुतानलो ब्रह्म जजाप वाग्यतः || ६ || उपस्थायार्कमुद्यन्तं तर्पयित्वात्मनः कलाः । देवान् ऋषीन् पितॄन् वृध्दान् विप्रानभ्यर्च्य चात्मवान् ||७|| धेनूनां रुक्मशृङ्गाणां साध्वीनां मौक्तिकस्रजाम् । पयस्विनीनां गृष्टीनां सवत्सानां सुवाससाम् ||८|| ददौ रौप्य खुराग्राणां क्षौमाजिन तिलैस्सह । 2- 2 अलङ्कृतेभ्यो विप्रेभ्यो द्वन्द्व द्वन्द्व दिने दिने || ९ || गोविप्र देवतावृध्दान् गुरून्भूतानि सर्वशः । 3 नमस्कृत्वात्मसम्भूती र्मङ्गलानि समस्पृशत् ॥ १० ॥
- B.G.J.M.Ma ङ्गी 2–2G.J.M.Ma बद्धं बहूं : B. बद्धं ; K. T. W. पद्मं पद्मं 3. B.G.J.K.T.W. त्या श्रीध० अथेति । आप्लुतः स्नातः सन्ध्यायाः उपगमः उपासनं आदिर्यथाभवति तथा क्रियाकलापं चकार काण्वत्वादुदयात्पूर्वमेव हुतानलः ब्रह्मगायत्रीं जजाप || ६ || उपस्थायेति । कलाः अंशान् देवान् ऋषीन् पितॄंश्च तर्पयित्वा ॥ ७ ॥ धेनुनामिति । गृष्टीनां प्रथम प्रसूतानाम् ||८|| 1- 1 ददाविति । महासंख्यायुक्त सङ्घाभिधानम् । द्वन्द्वशो यत्र ब्राह्मणा गा विभेजिर इत्युक्ते द्वन्द्वमिति । “हिरण्येन” परिवृतान् कृष्णान् शुक्लदतो मृगान् मष्करे भरतोऽददाच्छंतं द्वन्द्वानि सप्त च (ऐत ब्रा 8-23-3a) इति श्रुत्युक्तानि सप्तोत्तर शतं द्वन्द्वान्येकीकृत्य पुराणे चतुर्दश लक्षत्वेन गणितानि - यथोक्तं भरतमेवाधिकृत्य नवमस्कन्धे 129 10-70-6-10 श्रीमद्भागवतम् “मृगान् शुक्लदतः कृष्णान्सुवर्णेन परिष्कृतान्, अदात्कर्मणि मष्णारेनियुतानि चतुर्दश” ( भाग 9-20-28) इति । ततश्चेयं द्वन्द्वसंख्या श्लोकेन सङ्गृह्यते । चतुर्दशानां लक्षाणां सप्ताधिक शतांशक: द्वन्द्वं चतुरशीत्यग्र सहस्त्राणि त्रयोदशेति। दिने दिने प्रतिदिन प्रतिगृहं चेति, बध्वं, बध्वमिति च पाठान्तरम् ||९|| गोविप्रेति । आत्मसम्भूती: स्वविभूतीः मङ्गलानि कपिलादीनि || १० || 1- -1 B.J. Omit 2- -2 B.J. Omit वीर० अथेति । अथ सत्तमो भगवान् अम्भसि आप्लुतः स्नातः वाससी परिधाय क्रियाकलापं चकारेति सम्बन्धः कोऽसौ क्रियाकलापं चकारेति सम्बन्धः कोऽसौ क्रियाकलाप इत्यतस्तं प्रपञ्चयति सन्ध्येत्यादिना यत्सन्ध्योपगमादि क्रियाकलापमित्यर्थः सन्ध्योपगमः सन्ध्योपासनं आदि शब्दसङ्गृह्णीतानाह हुतानल इत्यादिना । हुतः अनलः आहवनीयो येन सः, वाग्यतः वाचं यच्छतीति तथा मौनी भूत्वेत्यर्थ: । ब्रह्म गायत्रीम् ||६|| उपस्थायेत्यादि श्लोकत्रयमेकान्वयम् । आत्मनः स्वस्य कलाः अंशभूतान् देवादीन् तर्पयित्वा वृध्दान् कुलवृध्दान् विप्रांश्च आत्मवान् श्रध्दायुक्तस्सन् अभ्यर्च्य दिने दिने अलङ्कृतेभ्यो विप्रेभ्यः क्षौमकृष्णाजिन तिलैः सह धेनूनां पद्मं पद्मं ददौ । पद्ममिति महासंख्यायुक्त संघाभिधानं कथम्भूतानां रुक्मं स्वर्णालङ्कारः शृङ्गयोः यासां मौक्तिकानां स्रजो यासां बहुक्षीराणां गृष्टीनां प्रथमप्रसूतानां शोभनो वत्सो यासां शोभनं वासो यासां तासां रौप्यं रजतालङ्कारः खुराग्रेषु यासां तासाम् ।। ७-९ ।। गोविति । गवादीनां द्वन्द्वः तत्र वृध्दा: कुलवृध्दाः तानात्मनः स्वस्य सम्भूतीः विभूति भूतान् नमस्कृत्य मङ्गलानि कपिलादीनि मङ्गलद्रव्याणि समस्पृशत् ॥ १० ॥ विज० सन्ध्योपगमादि सन्ध्योपासनादिकं क्रियाकलापं चकार । ब्रह्म जजाप । नियतस्वाध्यायाध्ययनं कृतवान् गायत्री वा जप्तवान् ॥ ६ ॥ . स आत्मनः कलाः स्वसन्निधानविशेषोपेतान् आत्मवान् स्वाधीनप्रयत्नः स्वाधीनमना वा ॥ ७ ॥ साध्वीनां पादबन्धनादि क्रियानपेक्षाणां गृष्टीनां प्रथम प्रसूतानाम् । ||८|| ब ब द्वयं द्वयं एकैकस्मै विप्राय || ९ || 130व्याख्यानत्रयविशिष्टम 10-70-11-15 गोविप्रदेवताः वयोवृध्दांश्च गुरुभूतान्यश्वत्थादीनि नमस्कृत्य एतत्सर्वं कीदृश मंत्राह आत्मेति । आत्मनः सम्भूतिं सन्निधेः प्रतिमां मङ्गलानि तिलादीनि ॥ १० ॥ आत्मानं भूषयामास नरलोक विभूषणम् । वासोभिर्भूषणैः स्वीयैः दिव्यगनुलेपनैः || ११ || अवेक्ष्याऽऽज्यं तथाssदर्श गोवृषद्विज देवताः । 1 कामांश्च सर्ववर्णानां पौरान्तःपुर वासिनाम् । 2- प्रदाप्य प्रकृतीः कामैः प्रतोष्य प्रत्यनन्दत ॥ १२ ॥ संविभज्याग्रतो विप्रान् त्रक्ताम्बूलानुलेपनैः । 3- 3 सुहृदः प्रकृतीर्दारान् प्रायुङ्क च ततः स्वयम् ॥ १३ ॥ तावत्सूत उपानीय स्यन्दनं परमाद्भुतम् । सुग्रीवा हयैर्युक्तं प्रणम्यावस्थितोऽग्रतः || १४ || गृहीत्वा पाणिना पाणि सारथे रथमारुहत् । सात्यक्युद्धव संयुक्तः पूर्वादिमिव भास्करः || १५ ॥
- B.G.J.K.T. W. चारिणाम् 2–2M Ma प्रादात् कामान् पृथक् कामै: : MI.V. प्रादाय प्राकृतैः कामैः 3-3B.G.J.K.MI.T.V.W. ‘नुपायुङ्कत ततः 4–4 B.G.J.MI.V. सारथेस्तमथारुहत् : K. T. W. सारथे रथमाविशत् श्रीध० आत्मानमिति । नरलोकस्य विभूषणरूपमात्मानं स्वीयैः पीताम्बर कौस्तुभादिभिः ||११|| अवेक्ष्येति । कामानभिलषितानर्थान् ॥ १२ ॥ संविभज्येति । विप्रान् स्त्रगादिभिः संविभज्य तेभ्यस्तानि दत्वेत्यर्थः । उपायुङ्कत भोगार्थमग्रहीत् ॥ १३, १४ ॥ गृहीत्वेति । पाणि कृताञ्जलिं गृहीत्वा || १५ || 131 10-70-16-20 श्रीमद्भागवतम् वीर० आत्मानमिति । नरलोकस्य भूषणरूपमात्मानं कौस्तुभपीताम्बरादिभिः भूषयामास || ११ || कामानभिलषितार्थान् प्रदाप्य प्रकृतीः अमात्यादीन् प्रतोष्य तोषयित्वा प्रतिनन्दितवान् || १२ || संविभज्येति । अग्रतः पुरतः उपवेशितानिति शेषः विप्रान् स्त्रगादिभिः संविभज्य सम्यग्विभागेन प्रीणयित्वा आज्यादीन् अवलोक्य तत्रादर्शो दर्पणं सुहृदो मित्राणि दारान् पत्नीश्च उपायुङ्कत यथायोग्य मन्ववर्ततेत्यर्थः || १३ || तावदिति । सुग्रीवाद्यैः आदिशब्देन मेघपुष्पबलाहकसङ्ग्रहः तैरश्वैर्युक्तं स्यन्दनं रथमानीय प्रणम्य अग्रतः अवर्तस्थे || १४ || गृहीत्वेति । सारथेः पाणि स्वपाणिना गृहीत्वा पूर्वाद्रि मुदयाद्रि भास्करस्सूर्य इव आरुरोह || १५ ||
- B. तस्थौ विज० नरलोकस्य मुक्तामुक्तस्य भूषणं अलङ्कारभूतम् ||११|| आदर्श दर्पणं गवादींश्च प्रेक्ष्य देवताः प्रतिष्ठिताः कामिनामर्थिनां कामान् काम्यान् पदार्थान् किं बहुना सर्वान्कामैः पृथक् पृथक् प्रतोष्य सन्तोषं जनयित्वा स्वयमपि प्रत्यनन्दत सन्तुष्टोऽभूदित्यन्वयः || १२ || द्रव्यसंविभागक्रममाह - संविभज्येति । विप्रदीनुद्दिश्य स्त्रगादिभिः तृतीया च द्वितीयार्थे प्रायुङ्कत स्वयं स्वीचकार || १३ || तावत्तदा ।। १४, १५॥ ईप्सितोऽन्तःपुरस्त्रीणां स ब्रीड प्रेम वीक्षितैः । 2 कृच्छाद्विसृष्टो निरगाज्जातहासो हरन्मनः ॥ १६ ॥ ★ एवं ससर्वदाराणां गृहेभ्यो भगवान्विभुः । नानारूपो विनिर्गत्य एकरूपरसभां ययौ ॥ १७ ॥ सुधर्माख्यां सभां सर्वेर्वृष्णिभिः परिवारितः । प्राविशद्यन्निविष्टानां न सन्त्यङ्गषडूर्मयः || १८ || 3 अथोपविष्टः परमासने विभु र्वभौ स्वभासा ककुभोऽवभासयन् । वृतो नृसिंहै र्यदुभिर्यदूत्तमो यथोडुराजो दिवि तारकागणैः ॥ १९ ॥ 132 व्याख्यानत्रयविशिष्टम् तत्रोपमन्त्रिणो राजन्नानाहास्यरसै विभुम् । 5 उपतस्थुर्नटाचार्याः नर्तक्यस्ताण्डवैः पृथक् ॥ २० ॥ 10-70-16-20
- B.G.J.K.MI.T.V.W. ‘क्षि° 2. K.MI.T.V.W. सोsह★ This verse is found only in Ml.vedns. and it is commented by Sridhara Swami 3. B.G.J.K.M.Ma.T. W. तत्रो° 4. M.Ma तत्राऽथम° 5. M.Ma समम् श्री० ईक्षित इति । स व्रीडप्रेमवीक्षितैः ईक्षितः क्षणं स्थितः ताभिरेव वीक्षितैः कृच्छ्रात् विसृष्टो निरगादिति ॥ १६ ॥ एवमिति । एवं सर्वगृहेभ्यः पृथक् पृथक् निर्गत्त्य अनन्तरं एक एव सन् || १७ || सुधर्मेति । सुधर्मां प्राविशत् यन्निविष्टानां यत्र प्रविष्टानाम् || १८ || अथेति । नृसिंहैः नृषुश्रेष्ठैः नृसिंह इति पाठे कृष्ण एव || १९ || तत्रेति । उपमन्त्रिणः परिहासकाः पृथक् पृथक् स्वस्वसमुदायैः || २० || aro ईक्षितइति । व्रीडा प्रेमभ्यां युक्तैः वीक्षितैः ईक्ष्यमाणः ताभिस्तैरेव वीक्षितैः कृच्छ्रात्कथञ्चिद्विसृष्टस्तासां मनो हरन् सञ्जातः हासौ यस्य तथाभूतो निर्जगाम ॥ १६, १७ ॥ सुधर्मामिति । तां विशिनष्टि यद्यत्र सभायामुपविष्टानां षडूर्मयः अशनाया पिपासाशोकमोहजरामृत्यवो न सन्ति तथा भूतामित्यर्थः || १८ || तत्रेति । तत्र सुधर्मायां स्वभासा स्वदीया ककुभो दिशः भासयन्, नृसिंहैः नरश्रेष्ठैः यदुभिः परिवृतः बभौ यथा दिवि आकाशे नक्षत्रगणैश्चन्द्रो भाति तद्वत् ||१९|| तत्रेति । तत्र तदा हे राजन्, उपमन्त्रिणः परिहासकाः हास्यरसैः विभुं श्रीकृष्णमुपतस्थुः तथा पृथक् स्व स्व समुदायै र्नटाचार्यास्ताण्डवादिभिः ॥ २० ॥ विज० स्त्रीणां मनः ।। १६, १७ ॥ यन्नविष्टानां यत्र सभायामुपविष्टानां अशनपानादि षडूर्मयो न सन्ति न बाधन्ते || १८ || नृसिंहैः पुरुषश्रेष्ठैः || १९ ॥ 133 10-70-21-25 श्रीमद्भागवतम् नानाविधैः हास्यैः हसनविषयैः रसैः रागजनकवचनैः ॥ २० ॥ मृदङ्गवीणामुरजवेणु तालदर स्वनैः । ननृतुर्जगुस्तुष्टुवुश्च सूत मागधवन्दिनः || २१ || तंत्रस्थाः ब्राह्मणाः केचिदासीना ब्रह्मवादिनः । पूर्वेषां पुण्य यशसां राज्ञां चाकथयन्कथाः || २२ ॥ तत्रैकः पुरुषो राजन्नागतो पूर्वदर्शनः । विज्ञापितो भगवते प्रतीहारैः प्रवेशितः || २३ ॥ स नमस्कृत्य कृष्णाय परेशाय कृताञ्जलिः । राज्ञामावेदय दुःखं जरासन्धनिरोधजम् ||२४|| 2 येतु दिग्विजये तस्य सन्नतिं न युयुर्नृपाः । प्रसह्य रुध्दास्ते नासन्नयुते द्वे गिरिव्रजे || २५ ||
- B.G.J.MI.V. तत्राहुः 2. B.G.J.K.MI.T.V.W. च श्रीध० मृदङ्गेति । मृदङ्गादयः प्रसिध्दाः दरः शङ्खः सूतादयः तुष्टुवुः || २१ ॥ तत्रेति । ब्राह्मणाः ब्रह्म वेदं आहुः मन्त्रान् व्याचख्युरित्यर्थः वादिनः वचनचतुराः || २२, २३ ॥ स इति । स पुरुष: जरासन्धेन यो निरोधः तत्प्रभवं राज्ञां दुःखमावेदयत् ॥ २४ ॥ य इति । गिरिवजे तत्संज्ञके दुर्गे रुध्दाः आसन् तेषां च दुःखमावेदयदित्यन्वयः || २५ ||
- B. वदन ; . वादन वीरo मृदङ्गादयः प्रसिध्दाः पाठकाः || २१ || तेषां स्वनैः ननृतुः जगुश्च सूतादयस्तुष्टुवुः तत्र मागधा: वंशावली 134 व्याख्यानत्रयविशिष्टम् तत्रस्थाः सभायां स्थिताः पुण्यं यशो येषां तेषां पूर्वेषां राज्ञां कथाः कथयामासुः || २२ || 2 10-70-26-30 एवमाह्निक मनुवर्णितम् । अथ जरासन्धनिरुध्द राजसंदेशहरागमनं प्रस्तौति - तन्त्रेति । इत्थं नीयमानदिनानां एकस्मिन् दिने । हे राजन्! अपूर्वदर्शनः न पूर्वं दर्शनं यस्य सः यः कश्चित् पुरुषः आगतः, प्रतिहारैः द्वारपालैर्भगवते विज्ञापितः ततः प्रवेशितश्च || २३ || स इति । आगतः कृताञ्जलिः बध्दोऽञ्जलिर्येन सः जरासन्धेन, यो निरोधः तत्प्रभवं राज्ञां दुःखं, आवेदयत् ॥ २४ ॥ ये चेति तस्य जरासन्धस्य दिग्विजये ये नृपाः सन्नतिं नम्रतां न प्रापुः ते द्वे अयुते नृपाः गिरिव्रजसंज्ञिके, दुर्गे तेन जरासन्धेन बलात् निरुध्दा आसन् तेषां राज्ञामिति पूर्वेण सम्बन्धः || २५ ॥ ||
- B. K. add एकोऽसहायः 2. B. K. Omit यः विजo नटादयो ननृतुः, सूतादयो जगुः || २१ ||
गानानन्तरं कः प्रसङ्ग इत्यत्राह तत्रस्था इति । ष्ठा गतिनिवृत्तिवाचिना शयित्वमुपतिष्ठत्वं वा सूच्यते । अत्र । । तयोः को विवक्ष्यते इत्यत उक्तं आसीना इति || २२ || तंत्र तस्यां अवस्थायाम् || २३ || जरासन्धेन कृतोपरोधो निरोधः तस्माज्जातम् || २४ ॥ गिरिव्रजे नगरे || २५ ॥ 1- 1 राजान ऊचुः कृष्ण कृष्णाप्रमेयात्मन्प्रपन्नभय भञ्जन । 2 वयं त्वां शरणं यामो भवभीताः पृथग्धियः || २६ || लोको विकर्म निरतः कुशले प्रमत्तः कर्मण्ययं त्वदुदिते भवदर्चने स्वे । यस्तावदस्य बलवानिह जीविताशां सद्यश्छन्नत्त्यनिमिषाय नमोऽस्तु तस्मै ॥ २७ ॥ 4 कालो भवान् जगदिदैँ कलयाऽवतीर्ण स्सद्रक्षणाय खलनिग्रहणाय चाद्यः । कश्चित्त्वदीयमतियातिनिदेशमीश किं वा जनस्स्वकृतमृच्छति तन्न विद्मः ॥ २८ ॥ 135श्रीमद्भागवतम् स्वप्नायितं नृपसुखं परतन्त्रमीश शश्वद्भयेन मृतकेन धुरं वहामः । 5 6 हित्वा यदात्मनि सुखं तदनीहलभ्यं क्लिश्यामहेऽतिकृपणास्तव माययेह ॥ २९ ॥ तन्नो भवान् प्रणतशोक हराङ्घ्रियुग्मो बध्दान्चियुङ्क्ष्व मगधाह्वय कर्मपाशात् । 7 यो भूभुजोऽयुतमतङ्गज वीर्यमेको बिभ्रदुरोध भवने मृगराडिवाऽवीः ||३०|| 1–1 B.G.J. Omit. 2. K.MI.V. ‘थग्दृशः 3–3B.G.J. लोके भवान् जगदिन: ; MI.V. लोके भवान् भगवत: : K. T. W. लोके त्वमीश जगत: 4. B.G.J.MI.V. चाऽन्यः 5. B.G.J.K.T. W. त° 6. B.G.J.K.MI.T.V.W. त्व° 7. MI.V. वाऽजान् । श्रीध० कृष्णकृष्णेति षट् श्लोकैः राज्ञां विज्ञप्तिः तत्र प्रथमेन शरणाश्रयणं त्रिभिर्भयानुवादः द्वाभ्यां प्रार्थनमिति कृष्णेति पृथक् दर्शिनः || २६ || लोकस्य भवभयं विवृण्वन्तो नमन्ति लोक इति विकर्म निषिध्दं काम्यं च तस्मिन्नितरां रतः तस्मात् स्वे कुशले धर्मे भवतः अर्चने त्वया उदिते उक्ते पाञ्चरात्रे सामान्यतश्च गीतासु – ‘यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्’ (भ.गी. 9- 27 ) इत्यादि । प्रमत्तः अनवहितः यावदयं लोकस्तावदेवास्य लोकस्य यः सद्यो जीविताशां भिनत्ति तस्मै तुभ्यं अनिमिषाय कालात्मने नम इति ||२७|| सेयं लोकस्य गतिः वयं तु त्वद्भक्ताः अतोऽस्माकं कुत एतद्दुःखमापन्नमित्याश्चर्येणाहुः लोक इति । भो ईश ईश्वरं सद्रक्षणार्थ मवतीर्णोऽसि चेत् तथाप्यस्माकं दुःखं स्यात् चेत् तर्हि किमन्यः कश्चिज्जरासन्धादि स्त्वदाज्ञामतिलङ्घयति । किञ्च त्वया रक्ष्यमाणोऽपि जनः स्वकर्मजं दुःखं प्राप्नोत्येवेति न विद्मः न चैतदुभयमपि युक्तमिति भावः || २८ || किं दुःखं तदाहुः स्वप्नायितमिति स्वप्नवज्जातं नृपसुखं नृपोचितं सुखं यतः परतन्त्रं विषयसाध्यं किञ्च सम्प्रति शश्वद्भयं यस्मिन् तेन मृततुल्येनशरीरेण धुरं पुत्रदारादिचिन्तारूपभरं केवलं वहामः अहो कष्टं नः ये वयमितः पूर्वमेव निष्कामास्सन्तस्त्वां नाश्रिता इत्याहुः हित्वेति तत् त्वत्तः यत् अनीहैः निष्कामैः लभ्यं आत्मनि स्वतस्सिध्दं सुखं तत् हित्वा क्लिश्यामः || २९ ||
4 त्वन्मायाकृतं कर्मबन्धं त्वमेव निवर्तयेति प्रार्थयन्ते तदिति । वियुङङ्क्ष्व मोचय । मगधो जरासन्धः तत्संज्ञिकात् कर्म पाशात् ननु भवद्भिरेव विक्रम्य ततो निर्गम्यतामिति चेदत आहुः - य इति । य एक एव अयुतमतङ्गजानां वीर्यं बिभ्रत्सन् स्वभवने भूभुजोऽस्मान् रुरोध मृगराट् सिंहः अजान् मेषानिव || ३० || 5 6- 6 1–1 B.G.J. Omit. उक्ते 2–2. MI.V. Omit 3. B. J. चिन्तां के° 4. B.4. Omit. य 5. B.J. Omit. मृगराट् 6- -6 B. J. मेषीरिव । 136 व्याख्याraafafशष्टम 10-70-26-30 वीर० तेषां विज्ञप्तिमेवाह पभिः तावच्चरण्य त्वोपयुक्त गुणविशिष्टं सम्बोधयन्त शरणं व्रजन्ति कृष्णकृष्णेति । कृषिर्भूवाचकश्शव्द (भारत 5-68-5 ) इत्यादिना निरुक्तेन कृष्ण शब्देन निम्नोन्नतानादरेण सर्वलोकानन्दकरत्वम्, अत एव वैषम्य नैर्घुण्यादिराहित्यं च विवक्षितं अप्रमेयात्मन्नपरिच्छेद्य स्वरूप अनेनारमदन्तरात्मतया अस्मद्दुःखं जानास्येवेति विवक्षितम् । अत एव सर्वज्ञत्वं च । प्रपन्न भयभञ्जनेत्यनेन वात्सल्यं विवक्षितं त्वां शरणं रक्षणोपाय यामः व्रजामः, अध्यव स्यामः यातिरत्र गत्यर्थः । प्रावण्यस्य गतिपूर्वकत्वात् गत्यर्थानां बुद्ध्यर्थत्वात् । कार्पण्यद्योतनायात्मनो विशिषन्ति भवभीताः भवशब्दोत्र सांसरिकमरणदुःखपरः भवाद्भीताः पृथक्दृशः पृथग्दर्शिनः भिन्नमतयः अज्ञास्त द्भयनिवर्तनोपायानभिज्ञा इति यावत् || २६ ॥ प्रपन्नभयभञ्जनेत्यनेन अप्रपन्नजनमरणभयाभञ्जनत्वं सूचितम् । तदेव विवृण्वन्तः प्रणमन्ति - लोक इति । तृतीये स्कन्धे ब्रह्मस्तुतौ पठितोप्ययं श्लोक विज्ञप्ति साम्यादर्थसौष्ठ वाच्चात्राऽपि पठ्यते । यो लोको जनः विकर्मणि विविधे कर्मणि वैषयिक सुखार्थे कर्मणीति यावत् निरतः त्वदुदिते पञ्चरात्र गीतादि मुखेन भवतोपदिष्टे भगवदाराधनात्मके कुशले श्रेयसाधने । स्वानुरूपे च शरणवरणादि रूपधर्मे यावत् प्रमत्तः अनवहितस्तावत्तस्य यो जीविताशां सद्यश्छिनत्ति तस्मै अनिमिषाय कालात्मने तुभ्यं नमोस्तु || २७ ॥ नह्येतावता लोकहिताचरणैक शीलस्य तव वैषम्य मस्तीत्याहुः लोक इति । भोजगत ईश्वर त्वं सतां रक्षणाय खलानां दुष्टानां विग्रहाय च कलया अंशेन बलभद्रेण सहावतीर्णः जगतः आद्यः आदौ भवः कारणभूत इति वा सम्बन्धः खलनिग्रहेण विना सद्रक्षणासम्भवात्तस्यापि तादर्थ्यात्केवल हितैककारित्वमिति भावः यद्वा खलानां निग्रहस्यापि तेषमन्ततो हितत्वे पर्यवसानात्सोपि हितमेवेति भावः तवं भूते सति मयि कुतः कश्चिद्दुख्यतीत्यत्र कारणद्वयं सम्भावयन्तोऽन्यन्नविद्म इत्याहुः हे ईश कश्चिज्जनस्त्वदीयं आज्ञां निदेशमतियाति अतिक्रामति किं वा स्वकृतं स्वकृतपापफलं प्राप्नोति तत् उभयव्यतिरिक्तं कारणान्तरं न विद्मः अन्यतरन्निश्चेतुं न शक्नुम इति वा कर्मानुगुणमीश्वरो नियच्छतीत्यविरोधः ॥ २८ ॥ प्रकृतं स्वदुःखं निवेदयिष्यन्तस्तावदधुनैव न क्लिश्यामः किन्तु सदापीत्यभिप्रयन्त आहुः स्वप्नायितमिति । हे ईश नृपसुखं यन्नृपाणां सुखं तत् स्वप्नायितं स्वानसुखतुल्यं क्षणिकमतितुच्छं चेत्यर्थः । तत्र हेतुत्वेन विशिषन्ति परतन्त्रमिति कर्मायत्तमित्यर्थः । अतोस्माकं बन्धनात्पूर्वमपि न सुखमिति भावः ननु कल्याणतरनृपदेह सम्बन्ध एव सुखरूप इत्यत आहुः शश्वदिति शश्वत्सदाभयममित्रेभ्यो यस्य तेन मृतकेन शव तुल्येन देहेन धुरं वहामः मृतकतुल्यशरीराख्य भारं वहाम इत्यर्थः मृतकेनेति कर्मणः कारणत्व विवक्षया तृतीया यद्वा लोके मृतकेनोह्यमानेन या धूर्भारः तादृशीं धुरं भारं वहाम इत्यर्थः । नहि शवं वहतां तत्सम्बन्धः सुखरूपः किन्तु भारापादकतया दुःखरूपयेव तथा नृपदेह 137 10-70-26-30 श्रीमद्भागवतम् सम्बन्धोपीति भावः अतो हे ईश त्वत् त्वत्तः त्वदनुग्रहादित्यर्थः यत् अनीहैः निष्कामैः लभ्यं आत्मनि त्वयि विषये सुखं तत् हित्वा अत एव नितरां कृपणास्तव माययामोहिता इति शेषः इहलोके क्लिश्याम ||२९|| प्रकृतमात्मदुःखं निवेदयन्तस्तन्निराकरणं प्रार्थयन्ते । तन्न इति । प्रणतानां शोकहरं अभियुग्मं यस्य तथाभूतेति सम्बोधनं तानुक्तविधानधुना बध्दांश्च नोऽस्मान् मगधाह्वयः जरासन्धव्याजरूपो यः कर्मपाशः तस्माद्वियुङङ्क्ष्व वियोज़य भवद्भिरेव विक्रम्य ततो निष्क्रम्यतामित्यतो मागधं विशिषन्ति य इति यः अयुत संख्यानां मतङ्गजानां वीर्यं बलमेक एव बिभ्राण: भूभुजोस्मान् सिंहः अवीः मेषीरिव भवने रुरोध निरुद्धवान् तथाभूत मागधाह्वय कर्म पाशादिति सम्बन्धः न वयं निर्गन्तुं शक्नुम इतिभावः ॥ ३० ॥
- B. क्षमा विज० पृथग्धियः यथार्थज्ञानशून्याः || २६ || अयतार्थज्ञानी किं करोति किञ्च तस्य फलमिति तत्राह - लोक इति । उक्तार्थोऽयम् ||२७|| भगवानत्र किमर्थमवतीर्ण इति तत्राह काल इति । चशब्दः एवार्थे समुच्चये वा । सतां रक्षणाय खलानां दुष्टानां निग्रहाय इदं जगत् अस्मिन् जगति कलयावतीर्णो भगवानिति किं वदन्ती एतद्वयं विनान्यत् कार्यं किं न किमपि कुतः कालः तत्तत् काले तत्तत्कार्यसाधन समर्थत्वात् कः खलः को वा सन्निति विशिनष्टि - कश्चिदिति । हे ईश | कश्चिज्जनः त्वदीयं निदेशमतियाति अतिक्रामति । सः खलः किं सुकृतमृच्छति, किं स्वित् त्वदीयं निदेशमतियाति लङ्घयति स असन्किं सुकृत मृच्छतीति वयं न विद्मः एकः सुखच्छेदकं लोकं एकः सुखकरं ऋच्छतीति भवान्वेत्तीति वाक्यार्थः । “अति स्यादधिकार्योक्तौ प्रशंसायामतिक्रमे” (वैज. को. 8-7-15) इति ॥ २८ ॥ स्वर्गादिसुखस्य निर्विषयत्वेन राज्य सुखात्परं न किमपि इति केषाञ्चित् प्रवादस्तत्राह स्वप्नायितमिति । स्वप्रायितं स्वप्नवत् क्षणिकं तदपि न स्वाधीनमित्याह परतन्त्रमिति । तत्र तन्नित्यमित्याशयश्च तन्मरणतयोपेतेन मृतकेन शवकल्पेन शरीरेण राज्यधुरं वहाम इत्यस्यान्यत्किं सुखमस्तीति तर्हि तध्दानौ बह्वायसात्क्लेशः स्यादिति तत्राह हित्वेति । यदनीह लभ्यं निवृत्तिमार्गस्थैः साध्यमात्मनि सुखं तद्धित्वा कृपणा वयं क्लिश्यामहे एवं विधं ज्ञानमस्तिचेत् किमिति क्लेश इत्यत उक्तं तवेति ॥ २९ ॥ किमिदानीमावश्यकं तद्वद किं बहुसिध्दानुवादेनेति तत्राह तन्न इति । वियुङ्क्ष्व वियोजय अयुतमतङ्गज वीर्यं अयुत गजपराक्रमं बिभ्रत् || ३० || 138 व्याख्यानत्रयविशिष्टम् यो वै त्वया द्विनवकृत्व उदात्त चक्र भग्नो मृधे खुलु भवन्तमनन्तवीर्यम् । 1- 1 2 जित्वा नृलोक निरतं सकृदृढदर्पो युष्मत्प्रजा रुजति नोऽजित तद्विदेहि ॥ ३१ ॥ 3- दूत उवाच उवाच इति मागध संरुद्धा भवद्दर्शन काङ्क्षिणः । प्रपन्नाः पादमूलं ते दीनानां शं विधीयताम् ॥ ३२ ॥ श्रीशुक उवाच राजदूते ब्रुवत्येवं देवर्षिः परमद्युतिः । बिभ्रत्पिङ्ग जटाभारं प्रादुरासीद्यथा रविः || ३३ ॥ तं दृष्टा भगवान् कृष्णः सर्वलोकेश्वरेश्वरः । ववन्द उत्थितश्शीर्ष्णा स सभ्यस्सानुगो मुदा ॥ ३४ ॥ सभाजयित्वा विधिवत्कृतासन परिग्रहम् । बभाषे सूनृतैर्वाक्यै श्रद्धया तर्पयन्मुनिम् ॥ ३५ ॥ 10-70-31-35 1- - 1 M.Ma क्षिपतिचाऽशुच 2. K. T. W. शं विदेहि 3- -3B.K. M. Ma. MI. T.V.W. Omit ★ Here K.T.W. reads an extra verse as follows:- प्रियस्य तस्य कृष्णस्य गायन् कर्मणि जन्म च । कृष्णं सङ्घांश्च लोकांश्च द्रावयन् रमयन् भृशम् ॥ The same verse appears in M. Ma as follows गायन् गिरन् मधुरया प्रिय कर्माणि जन्म च । द्रावयन्नव संङ्घाश्च लोकान्निरमयन् भृशम् || 4. M. Ma मधुरै श्रीध० किञ्च युष्मदीया वयमिति अस्मानधिकं बाधत इत्याहुः - य इति हे उदात्त चक्र उद्यत सुदर्शन यो वै द्विनवकृत्वः अष्टादश वारान् त्वया सहमृधे वर्तमाने तत्र सप्तदशकृत्त्वः त्वया खलु भग्नः पराजितः पश्चादनन्त वीर्यमपि नृलोकनिरतं नरशरीरविनोदं भगवन्तं भवन्तं सकृज्जित्वा ऊढदर्पः प्राप्तगर्वः युष्मत्प्रजाः नः अस्मान् रुजति पीडयति, तत् तत्र यत् युक्तं कार्यं तद्विधेहि जरासन्धपीडां निवारयेत्यभिप्रायः || ३१ || दूत आह इतीति ॥ ३२-३५॥ 1- - 1 BJ इत्यर्थः 1- 1 139 10-70-36-40 श्रीमद्भागवतम् वीर० किञ्च भवदीया वयमित्यस्मान् भृशं बाधत इत्याहुः यो वा इति । भो उदात्त चक्र ! उद्यतसुदर्शन! द्विनवकृत्वः अष्टादशवांर त्वया सह मृधे युध्दे प्रवृत्ते सति तत्र सप्तदशकत्वो भग्नः पराजितः खलु पश्चादनन्तं वीर्यं यस्य तमपि नृलोकनिरतं मनुष्यचेष्टामनुवर्तमान मित्यर्थः । हेतुगर्भमिदम् । अतः त्वां सकृज्जित्वा प्राप्तदर्पः युष्मत्प्रजाः भवदीयान्नोऽस्मान् रुजति पीडयति, अतः शं सुखं विधेहि कुरु || ३१ || इतीति । श्लोको दूतवचनम् । दीनानां तेषां राज्ञां शं विधीयतां क्रियताम् || ३२ || अथ नारदागमनादिकं प्रस्तौति राजदूत इत्यादिना । राज्ञां दूते ब्रुवति सति परमा द्युतिर्यस्य सः बिभ्र द्विभ्राणः प्रियस्य भगवतः कर्माणि जन्म चगायन् तं कृष्णं संघान् सभ्यसंघांश्च प्रावयन् आर्द्रचित्तान् कुर्वन् भृशमितरलोकान् रमयंश्च आविरासीदिति सम्बन्धः || ३३ ॥ तमिति । तं नारदं मृदा हर्षेण ववन्दे || ३४ ॥ सभाजयित्वेति । यथाविधि सभाजयित्वा पूजयित्वा कृत आसनपरिग्रहो येन तं मुनिं श्रध्दया मधुरैः वाक्यैश्च तर्पयन् बभाषे || ३५ ॥ विज० उदात्तं उन्नतं चक्रं सैन्यं यस्य स उदात्तचक्रः, आशु च आश्वेव तस्य प्रतिक्रियाम् || ३१ - ३५॥ अपिस्विदद्य लोकानां त्रयाणामकुतोभयम् । ननु भूयान्भगवतो लोकान्पर्यटतो गुणः || ३६ || नहि तेऽविदितं किञ्चित् लोकेष्वीश्वर कर्तृषु । अथ पृच्छामहे युष्मान् पाण्डवानां चिकीर्षितम् || ३७ ॥ नारद उवाच दृष्टा मया ते बहुलादुरत्यया माया विभो विश्वसृजश्च मायिनः । 3 भूतेषु भूमं श्चरतस्वशक्तिभिः वह्नेरिव च्छन्नरुचो न मेऽद्भुतम् ||३८|| तवेहितं कोऽर्हति साधु वेदितुं स्वमाययेदं सृजतो नियच्छतः । 5 यद्विद्यमानात्मतयाऽवसीयते तस्मै नमस्ते स्वविलक्षणात्मने ॥ ३९ ॥ 140व्याख्यानत्रवविशिष्टस् जीवस्य यस्सरतो विमोक्षणं न जानतोऽनर्थ वहाच्छरीरतः । 8- 8 लीलावतारैः स्वयशः प्रदीपकं प्राज्वालयत्त्वां तमहं प्रपद्ये ॥ ४० ॥ 10-70-36-40
- B.G.J,K.M.Ma.T.W. शो 2. M.Ma शश्वच्च 3-3M. Ma योऽविद्ययानात्म 4. B.G.J. MI.V. ‘वभासने 5. M.Ma यत्स’ 6. M. Ma जायते 7- 7 M. Ma प्रज्वालये: त्वं तदहं श्रीधo अपीति । भूयान् महान् गुणो लाभो यदस्माकं सर्वलोक वृत्तान्त ज्ञानमिति || ३६ || नेति । ईश्वरः कर्ता येषां तेषु || ३७ || एवमविदुषेव भगवता सर्वज्ञेन जरासन्धवधार्थमेव पाण्डव चिकीर्षितं पृष्टो नारदो मायेयमिति ज्ञात्वाऽऽह त्रिभिः दृष्टा इति । विश्वसृजश्च ब्रह्मणोपि मायिनो मोहकस्य तं स्वशक्तिभिः विद्यादिर्भूतेष्वन्तर्यामितया चरतो वर्तमानस्य यद्यहं भूतेषु वर्ते तर्हि भूतानि मां किं न पश्यन्ति तत्राह - वह्नेरिव च्छन्नरुच इति स्वशक्तिभिरेव च्छन्ना रुक् प्रकाशो यस्य तस्य अतस्तवेदं प्रश्नादि न मेऽद्भुतम् ||३८|| तवेति इदं जगत् कथंभूतं असदेव यत्तव मायया विद्यमानात्मतया अवभासते तज्जगत्सृजतः किन्तु केवलं ते तुभ्यं नमः तदेव शक्यमित्याह तस्मै नम इति कुतः स्वेन रूपेण सर्वतो विलक्षणात्मने अचिन्त्याय इत्यर्थः || ३९ || नन्वेवं भूतस्य किं माया चेष्टितैरित्यत आह जीवस्येति । अविद्या तमसा आवृतत्त्वेन अनर्थप्रापकात् शरीरात्संसरतः । तेनैव तमसा तस्माच्छरीराद्विमोक्षणोपायं अजानतः प्राज्वालयत् प्रदीपितवान् । तं त्वां यशःश्रवणादिभिः जीवस्य मोक्षार्थमित्यर्थः || ४० ॥ 1- - 1 BJ. अयमस्माकं वीर० तदेवाह - अपिस्विदिति द्वाभ्याम् | अधुना लोकानां अकुतो भयं नकुतश्चिदपि भयं तत्रापि अपिस्वित् अभयं कच्चिदितीष्टप्रश्नः । ननु हे ब्रह्मन् । लोकान्पर्यटतो भगवत स्त्वत्तः अस्माकमयं भूयान् महान् गुणः लाभः यत्सर्व लोक वृत्तान्तज्ञानमिति वाक्यशेषः || ३६ || नन्विति । ईश्वर कर्तृषु स्वकर्तृकेषु लोकेषु किञ्चिदपि तवाविदितं न, किन्तु सर्वं विदितमवेत्यर्थः । अथातः युष्मान् प्रति पृच्छामहे ||३७|| 141 10-70-36-40 श्रीमद्भागवतम् इत्थं सर्वज्ञेनाप्यविदुपेव जरासन्धवधार्थमेव पाण्डवचिकीर्षितं पृष्टो नारदः केवलमिदं जनव्यामोहनमिति ज्ञात्वा आह - दृष्टेति त्रिभिः । हे विभो ! हे भूमन् ! स्वशक्तितः सर्वज्ञत्वादि स्वशक्तिभिरेव सहभूतेष्वन्तरात्मतया चरतस्तव । अनेन पाण्डवादि चिकीर्षितं तव विदितमेवेत्यभिप्रेतम् । विश्वसृजो ब्रह्मणोऽपि मायिनः व्यामोहकस्य तव पाण्डवानां चिकीर्षितं पृच्छाम इत्येतत् दुरतिक्रमणीया माया मया दृष्टा व्यामोहनमात्रमेतदिति निश्चितमित्यर्थः । बहुशो दुरत्ययेत्यनेन त्वत्प्रपन्नैः स्वत्त्ययैवेति सूचितम् । यद्वा बहुशो दृष्टेति सम्बन्धः । यथा मह्यं योगमायोदयः प्रदर्शितः तद्वदयं प्रश्नोऽपीति भावः । ननु भूतेषु चरामि तैः किं न दृश्य इत्यतो विशिनष्टि - भस्मना वह्नेरिति । वह्नेः च्छन्नाः गूढाः स्वप्रकाशो यस्य तवेति सम्बन्धः अतस्तवेदं प्रश्नादिकं मम नाद्भुतम् इत्यर्थः || ३८ || । पाण्डव वृत्तान्त प्रश्न व्याजेन मागध जिघांसैवाभि प्रेतेत्यपि न निश्चेतुं शक्नुम इत्यभिप्रयन्नाह - तवेति । ईहित मभिप्रेतं साधु यथावद्वैदितुं कोवाऽर्हति नकोपीत्यर्थः । तत्र हेतुत्वेन तं विशिनष्टि - स्वमायया स्वसङ्कल्पेन इदं जगत्सृजतः नियच्छतोऽन्तरात्मतया प्रशासितुश्च तवेति सम्बन्धः । त्वत्सृज्यस्त्वन्नियाम्यश्च अयं जनः कथं वक्तुमर्हतीति भावः । किन्तु यद्विद्यमानात्मतया यस्मिन् त्वयि विद्यमान आत्मा भावो अभिप्राय इति यावत्, तत्त्वेन अवसीयते निश्चीयते मयेति शेषः । यस्य तवायमेवाभिप्राय इति मया निश्चीयत इत्यर्थः । स्वेन स्वसाधारणस्वभावेन सर्वस्माद्विलक्षण आत्मा स्वरूपं यस्य तस्मै तुभ्यं नमः केवलं नमस्करोमि नत्त्वीहितं निश्चेतुं शक्नोमीतिभावः || ३९ ॥ यद्यप्येवम्, अथापि त्वदवतारः केवलं साधुपरित्राणाय दुष्कृद्विनाशाय च इत्येतत्तु निश्चिनोमीत्यभिप्रयन् प्रपद्यते जीवस्येति । यो भवान् संसरतः अनर्थवहात् दुःखावहाच्छरीरान्मोक्षणं मोक्षणोपाय मजानतश्च जीवस्य स्वयश एव प्रदीपस्तं लीलावतारैः प्राज्वालयन् सन्दीपितवान्, तं त्वामहं शरणं प्रपद्ये मुक्त्युपाय मजानतः संसरतो जीवस्य यथाऽन्ध तमसावृतघटपटादी न जानतः तज्ज्ञानोपाय भूत प्रदीप प्रज्वलनं तद्वत् शृण्वतोऽनुस्मरतः कथयतश्च मुक्त्युपायभूतं यशो विस्तृतवानित्यर्थः ||४०|| 1- - 1 B यथा तथा तद्वे विज० अद्य त्रयाणां लोकानां अकुतोभयं अपिस्वित् कुतोपि भयं नास्ति हि । लोक कुशलाकुशल जिज्ञासया पर्यटतो भवतो महान् गुणो भवतीत्याह - नन्विति || ३६ || पक्षिवत्पर्यटताऽज्ञेन मया किं प्रयोजनमत्राह न हीति । ईश्वरः कर्ता येषां ते तथा तेषु अथ तस्मात् ||३७|| मायामाहात्म्यानि मायिनः नित्याव्याहतमाहात्म्यस्य दारुषु च्छन्नरुचः वेद्मे रुच इव तवरुचोत्यद्भुता अचिन्त्याः || ३८ ॥ 142 व्याख्यानत्रयविशिष्टम 10-70-41-45
A य व रुचो मथनादिना व्यज्यन्ते, न तथा तव रुच इति भावेनाह तवेति । कुतो निर्वेदनमिति तत्राह इति । यो भवानविद्ययाऽज्ञानेनात्मतया अस्वामितया अवसीयते निश्चीयते शरीरिभिरिति शेषः इति यदतो वेदनं दुःशकमित्यर्थः तर्हि तत्सत्यं किं नेत्याह - स्वेति । स्वतो विलक्षण स्वरूपाय तस्मात्स्वामित्वमेव सत्यमिति । तत्र अज्ञानमेव कारणमित्यर्थः । स्वरूपतो विरुद्ध लक्षण स्वामिने कदात्यनुपहत स्वामिन इत्यर्थः इति वा || ३९ || अज्ञानं मां कदापि न स्पृशेत् प्रत्युत ज्ञानमेव नित्यं प्रज्वलितं भूयादिति प्रार्थयते जीवस्येति । अज्ञानतः संसरतो जीवस्यानर्थवहाच्छरीरतो विमोक्षणं न जायत इति यत् तस्मात् एतदेह हानाय लीलावतारैः त्वं वयशः प्रदीपकं ज्ञानं प्रज्वालयेस्तदर्थमहं शरणं प्रपद्ये इत्यन्वयः । अनेन लीलावतार विषया ज्ञानं दूरीकृत्य तत्त्वज्ञानमेव विकसितं कुरु इत्युक्तं भवति ॥ ४० ॥ 李 अथाप्याश्रावये ब्रह्मन् नरलोक विडम्बनम् । राज्ञः पैतृष्वसे यस्य भक्तस्य च चिकीर्षितम् ॥ ४१ ॥ यक्ष्यते त्वां मखेन्द्रेण राजसूयेन पाण्डवः । 3- 3 नृपतिः पारमेष्ट्येऽप्सु तद्भवाननुमोदताम् ॥४२॥ 4- तस्मिन् देवक्रतुवरे भवन्तं वै
सुरादयः 1 दिदृक्षवरसमेष्यन्ति राजानश्च यशस्विनः || ४३ || 5 श्रवणात्कीर्तनाद्वयानात्पूयन्तेऽन्त्यावसायिनः । 6 तव ब्रह्म मयस्येश किमु तेक्षाभिमर्शिनः ॥ ४४ ॥ यस्यामलं दिवि यशः प्रथितं रसायां 7- भूमौ च ते भुवनमङ्गलदिग्वितानम् । मन्दाकिनीति दिवि भोगवतीति चाधो 7 गङ्गेति चेह चरणाम्बु पुनाति विश्वम् ॥ ४५ ॥
- M.Ma देव 2. B.G.J.K.T.W. ति 3- -3B.G.J.MI.V. पारमेष्ट्यकामो नृपति ; M. Ma नृपतिः पारमेष्ट्येन 4- 4K.T.WOmit 5. B.G.J. K.T.W. ‘ऽन्तेव’ ; MI. V. ’s न्ताव° 6. MI.V. तत्र 7.7M. Ma अमल यशोऽथ दिशान्वितांनम् । मन्दाकिनी च तव पादरजो बहोर्मिः श्रीमत्पदास्पद गताऽथ 143 10-70-41-45 श्रीमद्भागवतम् श्रीro अथेति । आश्रवये श्रावयिष्यामि नरलोकविडम्बनं ब्रह्मत्वां ब्रह्मन्निति पाठेऽपि हे ब्रह्मन् परमात्मन् नरलोकानुकारिणं त्वां श्रावयिष्यामीति ॥ ४१, ४२ ॥ न चात्रैवानुमोदनं कार्यं किन्तु तत्रागन्तव्यमित्याशयेनाह - तस्मिन्निति ॥ ४३ ॥
|| तत्रागताश्च सर्वे त्वद्दर्शनादिना पूता भविष्यन्तीत्याह श्रवणादिति। अन्तावसायिनः श्वपचा अपि ब्रह्ममयस्य वेदमूर्तेः ईक्षा च अभिमर्शश्च स्पर्शनं ते विद्येते येषां ते ॥ ४४ ॥ कैमुत्त्यमतिशयेनाह - यस्येति । हे भुवनानां मङ्गलरूप दिवि पाताले भूमौ च प्रथितम् । यस्य यशः विश्वं पुनाति कथम्भूतं प्रथितं दिग्वितानन्दिशां भुवनानां वितानवदलङ्करणं तथा चरणाम्बु च प्रथितं पुनाति । कथं तत्प्रथितं दिवि मन्दाकिनीति अथश्च भोगवतीति इह च भूमौ गङ्गेति तस्य तव आगमनात्सर्वं पवित्रं मङ्गलं च भविष्यतीति भावः ॥ ४५ ॥ वीर० अथापीति । यद्यप्येवमथापि नरलोकं विडम्बयत्यनुवर्तत इति तथा तं त्वां प्रति राज्ञो युधिष्ठिरस्य चिकीर्षितं श्रावये ॥ ४१ ॥ किं तदित्यत आह यक्ष्यतीति । पाण्डवो युधिष्ठिरः राजसूयाख्येन मुखश्रेष्ठेन त्वा माराधयिष्यति तत्तदभिप्रेतं भवाननुमोदतां त्वया निर्वर्त्यतामित्यर्थः अतः तत्र गम्यतामिति भावः, तद्व्याजेन शिशुपालादि वधोऽपि भविष्यतीत्यभिप्रयन्नाह - दिदृक्षव इति । यशश्विनः प्रसिद्धा राजानश्चैद्यादयो दिदृक्षवो राजसूयमिति शेषः । समेष्यन्ति, आगमिष्यन्ति ॥ ४२, ४३ ॥ ! तत किमिति आह - श्रवणादिति । अन्तेवसायिनः चण्डालादयोऽपि साक्षात् परब्रह्म भूतस्य तव नामश्रवणादि भिरपि काम क्रोध भयादि कृतैः पूयन्ते किमुत अक्ष्णा अभिमृशन्ति विषयीकुर्वन्तीति तथा ते शिशुपालादयः पूयन्त इति किमु वक्तव्यम् | त्वां पश्यन्तो हठाच मुक्ता भवन्तीति भावः ॥ ४४ ॥ कैमुत्त्यनयेन भङ्ग्यन्तरेणाह- यस्येति । हे भुवनानां मङ्गलरूप दिवि पाताले भूमौ च प्रथितं प्रख्यातं यस्य तव यशो विश्वं पुनाति। कथं प्रथितं दिग्वितानं दिशां वितानं उल्लोचवदलङ्करणं तथा चरणाम्बु पुनाति प्रथितं कथै प्रथितम् ? दिवि मन्दाकिनीति, अधः पाताले भोगवतीति इहलोके गङ्गेति च || ४५ ||
- K. चः तद्वद 2–2 B.Omits 144 व्याख्यानत्रवायाशष्टम 10-70-46-48 विज० यतः त्वत्प्रसादादस्मदादेर्विज्ञानं तत्र किंचिदपि विज्ञाप्यं न पश्यामि अथापि तथापि अशेष पुरुपार्थ प्राप्तौ भगवद्भक्तेः मुख्य हेतुत्वेऽपि नर देवानां विडम्बनं यज्ञकरणम् ॥ ४१ ॥ पारमेष्ठ्येन उत्तमकल्पेन ब्रह्मपदप्राप्ति हेतुना वा ॥ ४२, ४३ ॥ अन्त्यावसायिनः अन्त्यजातयोऽपि ईक्षा दर्शनमभिमर्शनं स्पर्शनादि लक्षणं चैषां इतीक्षाभिमर्शिनः || ४४ || 1 उक्तिमेव स्फोरयति - यस्येति । हे अमल यशः । मङ्गलकर्त्तन ! यस्य तवाथ कल्याणमत एवामलं निर्दोषं यशः विश्वं पुनाति । ननु मितत्वे यशसो विश्वपुनानत्वं कथमित्यत उक्तं दिवीत्यादि घटान्तर दीपवत् अस्पष्टस्यापि कथं इत्यत उक्तम् - दिशां वितानमिति । दिशामन्तेषु विशेषेण ताना विस्तारो यस्य तत्तथा । तथापि न चोरवदित्याह - प्रथितमिति । अथ जन्मप्रभृति श्रीमत्पादलक्षणास्पदं गता तव पादरजो बहोर्मिर्मंदाकिनी च विश्व पुनाति अतः तव माहात्मयं किं वक्ष्यामीत्यतो नमो नम इत्युपरमामीति वाक्यार्थः || ४५ || 1- श्रीशुक उवाच 2 ★ तत्र त्येष्वात्मपक्षेषु विगृह्णत्सु जिगीषया । वाचः पेशैः स्मयन् भृत्यमुद्धवं प्राह केशवः || ४६ ॥ 3- 3 श्रीभगवानुवाच त्वं हि न परमं चक्षुरसुहृन्मन्त्रार्थ तत्त्ववित् । 4 5 अथात्र ब्रह्यनुष्ठेयं श्रद्दया करवाम तत् ॥ ४७ ॥ 6 श्रीशुक उवाच इत्युपामन्त्रितो भर्त्रा सर्वज्ञेनापि मुग्धवत् । 7 निदेशं शिरसाssधाय उद्धवः प्रत्यभाषत ॥ ४८ ॥ इति श्रीमद्भागवते महापुराणे श्रीवैयासिक्यां अष्टादश साहस्यां श्रीहयग्रीव ब्रह्मविद्यायां पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे सप्ततितमोऽध्यायः ॥ ७० ॥ ★ इत आरभ्य त्रयः श्लोका: M. Ma प्रकाशेषु न दृश्यन्ते । 1-1BG.J. लेष्वात्मपक्षेष्व ; MI. V. तेष्यात्मनः पक्षेष्व 2. B. ‘ण’ 3- -3K. MI, T.V.W. Omit 4. K. अतो: BJ तथा 5. B.G.J.K. T. W. श्रद्धध्मः 6- -6B.G.J. MI.V: Omit 7. MI. V. सन्देशं 14510-70-46-48 श्रीमद्भागवतम् श्रीध० तत्रेति । तत्रैवं नारदेनोक्त तेषु तत्र वर्तमानेष्वात्मीय पक्षेषु यादवेषु जरासन्धस्य जिगीषया अगृह्णत्सु अननुमन्यमानेषु सत्सु वाचः पेशैः पेशल वाग्भिरित्यर्थः || ४६ || त्वमिति । चक्षुष्ट्रे हेतुः - मन्त्रार्थानां मन्त्र साध्यानां अर्थानां तत्त्ववित् परिपाकवेदिता ॥ ४७, ४८ || इति श्रीमद्भागवते दशमस्कन्धे उत्तरार्धे श्रीधरस्वामि विरचितायां भावार्थदीपिकायां व्याख्यायां सप्ततितमोऽध्यायः ॥ ७० ॥
1 वीर० तत्रत्येष्विति। इत्थं श्रुत राजवृत्तान्त युधिष्ठिर वृत्तान्तेषु सभास्येष्वात्मपक्षेषु यदुषु जिगीषया प्रगृणत्सु मागधजिगीषा मुत्पादयितुं प्रगृणत्सु तावन्मागधं प्रत्येव गन्तव्यमित्येवं वदत्सु सत्स्वित्यर्थः । वाचः पेशैः मृदुवचोभिः उध्दवं प्राह || ४६ ॥ तदेवाह-त्वं हीति । हि यस्मात् त्वं नोऽस्माकं चक्षुस्तत्स्थानीय इत्यर्थः । सुहृत् मन्त्रार्थानामालोचन साध्यानां अर्थानां तत्त्वं याथात्म्यम् वेत्तीति तथा च अतोऽत्राधुना यदनुष्ठेयं कर्तव्यं यत् तद्ब्रूहि तत् भवदुपदिष्टं कर्तव्यमर्थं श्रम विश्वसिमः करवामं च || ४७ || इतीति । इत्थं सर्वज्ञेनापि भर्त्रा भगवता मुग्धवदज्ञेनेव । उपामन्त्रितः मन्त्रार्थं प्रचोदितः उद्धवः सन्देशमाज्ञां शिरसा आधाय ऊवा प्रत्यभाषत प्रत्युत्तरं ददावित्यर्थः || ४८ || इति श्रीमद्भागवते दशमस्कन्धे उत्तरार्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां सप्ततितमोऽध्यायः ॥ ७० ॥ 1 - - 1 K. मन्त्रेषु 146 एक सप्ततितमोऽध्यायः (विजयध्वजरीत्या एकोनाशीतितमोऽध्यायः) श्रीशुक उवाच इत्युदीरितमाकर्ण्य देवर्षेरुद्धवोऽब्रवीत् । सभ्यानां मतमाज्ञाय कृष्णस्य च महामतिः ॥ १ ॥ उध्दव उवाच यदुक्तमृषिणा देव साचिव्यं यक्ष्यतस्त्वया । 1 कार्यं पैतृष्वसेयस्य रक्षा च शरणैषिणाम् || २ || 2- 2 यष्टव्यं राजसूयेन दिक् चक्र जयिना विभो । ★ पूर्वं गन्तव्यमस्माभिः इन्द्रप्रस्थ मितः प्रभो ॥ तत्रैव तदनुज्ञातस्तदर्थं जहि मागधम् । 3 4- 5 ततो जरासन्ध वध उभयार्थो मतो हि नः ॥३॥ अस्माकं च महानर्थो ह्यनेनैव भविष्यति । 7 यशश्च तव गोविन्द राज्ञो बन्धाद्विमुञ्चतः ॥ ४ ॥ सवै दुर्विषहो राजा नागायुतसमो बले । 9- .9
बलिनामपि चान्येषां भीमं समबलं विना ॥ ५ ॥ ५
- B. J. ‘त्रे 2–2K.T. W. दिशश्च ★ These Two half verses begining with पूर्वं and ending with मागधम् are found only in KTW editions
- B.G.J.M.Ma. T. W. अतो 4- 4 B.G.J.K.T. W. सुतजय: सुतवध: ;M.Ma. 5. B.G.J. मम ; K.M.Ma. T. W. हि मे 16. B.G.J.K.M.Ma. T. W. ‘ह्येनैव
- B.G.J. बध्दान्चि, 8. M. Ma 0च्यतः 9-9K.T. W. भीममुग्र M. Ma भीमसेन’ 147 10-71-1-5 राज्ञां श्रीमद्भागवतम् श्रीधरस्वामि विरचिता भावार्थदीपिका अथैक सप्ततितमे द्धवस्य तु मन्त्रतः । इन्द्रप्रस्थं गते कृष्णे पार्थानां परमोत्सवः || राजसूयमिषं कृत्वा भीमदुर्योधनादिषु । कलिमुत्पाद्य तद्वारा भूभार महरत्प्रभुः || इतीति । देवर्षेर्मतं राजसूय गमनं सभ्यानां मतं राज रक्षा | कृष्णस्य तु उभयम् || १ || यदिति । यक्ष्यतः यागं करिष्यतः पैतृष्वसेयस्य पितृष्वसुः पुत्रस्य साचिव्यं साहाय्यं तच्च कार्यं तथा शरणार्थिनां रक्षा च कार्या ॥ २ ॥ तत्र प्रथम राजसूयार्थं गन्तव्यं ततो राज रक्षा च कर्तव्येत्याह अष्टभिः श्लोकैः यष्टव्यमिति । ततः दिग्विजयहेतोः उभयार्थः राजसूयार्थः शरणागतराजरक्षणार्थश्च ॥ ३, ४ ॥ अत्युत्सुकतया सद्य एव जरासन्धं हन्तुमिच्छतो यादवानालक्ष्याह स इति । अन्येषां ततो बलिनामपि यद्यपि सम बल एव भीमः तथापि तं विना भीमादेव तस्य मृत्युर्विहित इति भावः || ५ || श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका न, आत्मपक्षवत् भगवदभिप्रायानभिज्ञः प्राह । किन्तु तदभिप्रायं जानन्नेव प्रत्यभाषतेत्याह इतीति । तावत्सभ्यानां मतम् । जरासन्ध वधार्थमेव गन्तव्यमित्येवंविधमभिमतं ज्ञात्वा ततः कृष्णस्य मतं राजसूय याजनार्थमेव गन्तव्यमित्येवं मतं ज्ञात्वा प्राह तत्र हेतुत्वेन विशिनष्टि महती श्रेष्ठा सूक्ष्मा मतिर्यस्य सः || १ || The उक्तमेवाह यदित्यादिना । ऋषिणा नारदेन यदुक्तं यागं करिष्यतः पैतृष्वसेयस्य पितृष्वसुः पुत्रस्य साचिव्यं साहाय्यं कर्तव्यमिति तदपि कार्यं कर्तव्यमेव तथा शरणार्थिनां राज्ञां च रक्षा कर्तव्या || २ || तत्र तावत् राजसूयार्थं गन्तव्यं ततो राजरक्षा कर्तव्येत्याह यष्टव्यमित्याद्यष्टभिः । दिशश्च जयिना चशब्देन यक्ष्यमाणेन चेत्यस्य सङ्ग्रहः तेन युधिष्ठिरेण कर्त्रा राजसूयेन यष्टव्यं तावत् तत्साचिव्यमेव कार्यमिति भावः । दिशश्च जयिनेत्यनेन राजसूयस्य दिग्विजयपूर्वकत्वं तद्दशायामेव राज रक्षा च कृता भवतीत्युभयमभिप्रेतम् । पूर्वं प्रथम - मस्माभिः इतो द्वारकातः इन्द्रप्रस्थं प्रति गन्तव्यम् । दिशश्च जयिनेत्यनेनाभिप्रेतं विशदयति तत्रैवेति । तत्र इन्द्रप्रस्थे युधिष्ठिरेणानुज्ञात एव तदर्थं युधिष्ठिरप्रयोजनाय मागधं जहि घातय ततो दिग्विजय हेतोः जरासुतजयः उभयार्थः राजसूयार्थः शरणागत रक्षार्थश्चेति मया मतः बुद्धः || ३ || 148 व्याख्यानत्रयविशिष्टम् अनेनैव राजसूयार्थ गमनेनैव महान् सर्वोपि सिषाधयिषतोऽर्थो भविष्यति । हे विमुञ्चतः विमोचयतः तव यशश्च भविष्यति || ४ || 10-71-6-10 दा राज्ञो नृपान् बन्धात् अत्युत्सुकतया प्रथममेव जरासन्धेन सह युयुत्सून् यदून् आलक्ष्याह स वा इति । स वै जरासुतः गजानां अयुतेन तुल्यं बलं यस्य सः, उग्रं बलं यस्य तं भीमं विना अन्येषामपि बलिनां दुःखेनापि सोढुमशक्यः भीमादेव तस्य मृत्युर्विहित इति भावः || ५ ||
- B. जयार्थ श्रीविजयध्वजतीर्थकृता पदरत्नावली एकान्तभक्तानां भक्त्यातिशयजननाय हरेः बन्धुकृत्याचरण लक्षण माहात्म्यं कथयति । तत्रादौ कृष्णकटाक्ष सूचित तत्कार्य विशेष उध्दवः स्वां नीतिं वक्ति इतीति ॥ | १ || तद्भवाननुमोदतामिति देवर्षिणा यदुक्तं तस्यायमभिप्रायः हे देव! त्वया यक्ष्यतः यागं करिष्यतः पैतृष्वसे यस्य युधिष्ठिरस्य साचिव्यं साहाय्यं कार्यं कर्तव्यमिति किं च शरणैषिणां राज्ञां रक्षा च कार्या || २ || कार्यद्वयसाधनोपायं वक्ति यष्टव्यमिति । तेन राज्ञा राजसूयेन यज्ञेन यष्टव्यं न ऋष्यादिनेव यागमात्रेण तथापीत्थं कृतेन भाव्यमित्याह दिक् चक्रेति । दिग्मण्डलं जितवता तत्रामृत्वा जरासन्धः करं न ददातीति यदतो जरासुतवध उभयेषामर्थः प्रयोजनम् || ३ || युधिष्ठिर कार्यं सिद्धवत् कृत्वा स्वकार्यमभिष्टौति अस्माकमिति । एतेन जरासन्धवधेन विमुच्यतः विमोचयतः || ४ || दुर्बलैः दुर्विषहोऽस्तु बलिनां सुविषह इत्यत उक्तं बलिनामिति । तर्हदं दुःखसाध्यं नेत्याह भीमसेनेति ॥ ५ ॥ द्वैरथे स तु जेतव्यो ने शताक्षौहिणी युतः । संतु ब्रह्मण्योऽभ्यर्थितो विप्रैर्न प्रत्याख्याति कर्हिचित् || ६ || ब्रह्मवेषधरो गत्वा तं भिक्षेत वृकोदरः । 5 हनिष्यति न सन्देहो द्वैरथे तव सन्निधौ ॥ ७ ॥ .149 10-71-6-10 रामद्भागवतम् निमित्तं परमीशस्य विश्वसर्ग निरोधयोः । हिरण्य गर्भश्शर्वश्च कालस्यारूपिण स्तव ॥ ८ ॥ गायन्ति ते विशद कर्मगृहेषु देव्यो राज्ञां स्वशत्रुवधमात्म विमोक्षणं च । गोप्यश्च कुंजरपते जनकात्मजायाः पित्रोश्च लब्ध शरणा मुनयो वयञ्च ॥ ९ जरासन्धवधः कृष्ण भूर्यर्थायोपकल्प्यते । 8 प्रायः पाकविपाकेन तब चाभिमतः क्रतुः || १० ||
- K. T. W. न तु, 2. B.G.J. मा शता’ ; K. T. W. न तथा 3. K. T. W. शतैः । 4. M.Ma भूत्वा 5. K.T.W. ‘थं 6. M. Ma °त मात्रमी’ 7. M. Ma ‘ख्या’
- K. T. W. कर्म : M. Ma काल श्रीध० ननु स्वबलसाम्येऽपि सेना बलं तस्याधिकमिति चेदत आह द्वैरथ इति । द्वैरथे द्वन्द्व युध्दे शतेनाक्षौहिणीभिर्युतो हि न जेतव्य इत्यर्थः । नन्वसौ स्वसैन्यमेव युद्धाय नियुञ्जीत कुंतस्तेन द्वैरथमिति तत्राह - ब्रह्मण्य इति । न प्रत्याख्याति न निराकरोति ॥ ६ ॥ ब्रह्मेति । भिक्षेत द्वन्द्वयुद्धं याचतां तथापि समबलत्वात् साम्यमेव स्यादत आह तव सन्निधाविति ॥ ७ ॥ ननु अकिञ्चित्कुर्वतो मम सन्निधानात् किं स्यात् अत आह- निमित्तमिति । अयमर्थः यथा तव अरूपस्य कालात्मनः विश्वसर्गे निमित्तं केवलं हिरण्यगर्भः तथा शर्वश्च तन्निरोधे तदा त्वमेव सन्निधिमात्रेण हन्ता भीमसेनो निमित्तमात्रमिति ॥८॥ A अतोऽनेनोपायेन त्वया शीघ्रं हन्तव्य इत्याशयेनाह गायन्तीति । जरासन्ध निरुद्धानां राज्ञां देव्यः पल्यः । ते विशदं कर्म स्वगृहेषु बालक लालनादौ गायन्ति । किं तत्कर्म ? स्वशत्रोः जरासन्धस्य वधं, आत्मनां पतीनां विमोक्षणं च । वत्स! मा रोदी: श्रीकृष्ण एवं करिष्यातीति अत्र दृष्टान्ता गोप्यश्चेत्यादयः । यथा गोप्यः शङ्खचूडवधं स्वमोक्षं च गायन्ति अवतारान्तरगतं च कुञ्जरपतेः नक्रात् । जनकात्मजायाः रावणात् पित्रोश्च कंस गृहात् मोक्षं, अत एवम्भूतानां तासां कृपया त्वया तथैव कर्तव्यमिति भावः ||९|| किञ्च जरासन्ध वध इति । भूर्यर्थायेति । ततः शिशुपालवधादयोऽपि सुखसाध्या भविष्यन्तीति भावः । एतच्च सर्वं भविष्यत्येवेति सम्भावयन्नाह Jute प्राय इति । पच्यत इति पाकः कर्म तस्य विपाकः फलं तेन राज्ञां 150व्याख्यानत्रयविशिष्टम् 10-71-6-10 पुण्यविपाकेन | पापविपाकेनेति पाठान्तरे जरासन्धादीनां पापविपाकेनेति । तेनायं क्रतुस्तवाभिप्रेतः तत्र गते त्वयि सर्वं भविष्यतीत्यर्थः || १० ||
- B. J. धृतानां वीर० किञ्च द्वैरथेनेति । द्वैरथेन द्वन्द्वयुद्धेनैव स जेतव्यः, न तथा अक्षौहिणीनां शतैरपि, नन्वपरिमित सैन्यपरिवृतेन सह भीमस्य कथं द्वन्द्वयुद्धं भविष्यतीत्यत आह ब्रह्मण्य इति । सत्त्वित्यनुषज्जते स जरासन्धः ब्रह्मण्यः । अतो विप्रैः याचितो न प्रत्याख्याति || ६ || } ततः किमत आह- ब्रह्मवेषधरः वृकोदरः भीमः विप्रवेषं दधत् गत्वा तं जरासुतं भिक्षेत, द्वन्द्वयुद्धमिति शेषः । ततोऽपि किमत आह हनिष्यतीति । द्वैरथं द्वन्द्वयोधिनं मागधं हनिष्यति सोप्यतिबलस्तं कथं 1 हनिष्यतीत्यत उक्तं तव सन्निधाविति । तव सान्निध्यप्रभावाद्धनिष्यति इति भावः || ७ || 2 नन्वकिञ्चित् कुर्वतो मम सन्निधिना किं स्यादत आह - निमित्तमिति विश्वस्य सर्ग निरोधयोः उत्पत्तिप्रलययोः त्वं परं निमित्तंआदिकारणं अतो भीमरूपेण त्वमेव हनिष्यसीति भावः । यद्यहं परं निमित्तं किं तर्ह्यवान्तरं निमित्तमत आह हिरण्यगर्भ इति । कालस्य कालशरीरकस्य अरूपिण: प्राकृतरूप रहितस्य सर्वत्रष्टुः सर्व संहर्तुश्च तव हिरण्यगर्भः । शर्वश्च तवेत्यंशांशि भावसम्बन्धे षष्टी । विश्वसर्ग निरोधयोः, अवान्तरकारणमिति शेषः ||८|| कोऽसौ तद्वधादस्माकं लाभः तत्राह गायन्तीति । राज्ञां मगधरुद्धानां देव्यः पल्यः स्वगृहेषु बालकलालनादौ स्वशत्रोः जरासन्धस्य वधं आत्मनां आत्मवज्जीवन हेतुभूतानां पतीनां विमोक्षणं च इत्येवं विधं तव विशदं निर्मलं कर्म चेष्टितं गायन्ति गास्यन्ति । तत्र दृष्टन्त माह - गोप्यश्चेति । अस्य यथेत्यादिभिः यथा गोप्यः शङ्खचूडवधं स्वमोक्षणं च गायन्ति । यथा च अवतारान्तरगतं नक्रात्कुञ्जरपतेर्गजेन्द्रस्य विमोक्षणं यथा वा रावणात् जनकात्मजायाः विमोक्षणं, “यथा च पित्रोः देवकीवसुदेवयोः कंसाद्विमोक्षणं”, लब्धशरणाः प्रपन्नाः मुनयः अस्मदादयश्च गायन्ति तद्वदित्यर्थः ||९|| 1 किञ्च जरासन्धबध इति । हे कृष्ण ! भूर्यर्थाय अनेक प्रयोजनाय कल्पते ततः चैद्यादयोऽपि सुखसाध्या भविष्यन्तीति भावः, ततश्च राजसूयार्थ गमनेनैव सर्वं सम्पस्त्यत इत्यभिप्रयन्नाह - प्राय इत्यादि । कर्मविपाकेन, । इत्यस्य राज्ञामित्यादिः विपच्यत इति विपाकः फलं प्रायशो जरासन्धनिरुद्धानां राज्ञां कर्मणः पुण्यस्य फलेन हेतुना । क्रतुः राजसूयस्तव च । चशब्दाद्युधिष्ठिरस्याप्यभिमतः, अतस्तावत् तत्रैव गन्तव्यमिति भावः ||१०||
- B. K. add भीम एव 2. B.K. ‘वादेव हनि’ 3. B. K. add न तु स्वबलप्रभावात् इति भावः । 151 10-71-11-15 श्रीमद्भागवतम् विज० द्वैरथे द्वन्द्वयुद्धे तत्रोपायमाह ब्रह्मण्य इति || ६ ||
“ तीक्ष्णश्चैव प्रचण्डश्च वृको नामानलो मतः । स पाण्डवस्य जठरे तेन भीमो वृकोदरः” इति हनन निश्चये को हेतुरित्यत उक्तं तवेति । त्वया सह गन्तव्यं तदर्थमित्यर्थः || ७ || तत्कुत इति तत्राह निमित्तमात्रमिति । काल इत्याख्या रूपं संज्ञारूपमस्यास्तीति कालाख्यरूपी तस्य ||८|| हे कृष्ण ! तत्रेदं कर्म लोकक्षेम करमिति भावेनाह गायन्तीति । राज्ञां देव्यः महिष्यः चशब्दाद्देव्यः गृहेषु ते तव इदं कर्म गायन्ति । इदमिति किं तत्राह स्वशव्विति । आत्मनः स्वामिनो निरोधात् मोक्षणं कथं गायन्ति इत्यतो लुप्तोपमामाह गोप्य इति । चशब्दो यथा वचनः गोप्यः यथा कुञ्जरपतेः गजेन्द्रस्य नक्राद्विमोक्षणं नक्राख्यवधञ्च । यद्वा कुवलयापीडस्य आत्मविमोक्षणं शरीरवियोगलक्षणं मरणं, चाणूरादिस्वशत्रुवधं च जनकात्मजायाः सीतायाः रावण बन्धाद्विमोक्षणं रावणाख्य शत्रुवधञ्च मुनयो वाल्मीक्यादयः वयं च तथा पित्रोः देवकी वसुदेवयोः कंसविहित श्रृङ्खलायाः विमोक्षणं, कंसाख्य शत्रुवधं गायामस्तथेत्यर्थः । देव्यो देवस्त्रियो गृहेषु विमानेषु स्थित्वा मोक्षणमित्यादि वा || ९ || किं बहुनोक्तेनायं जरासन्धवधो अनेक प्रयोजनोपेत इत्याह - जरासन्धेति । भूभारहरणार्थ त्वेनावतीर्णत्वात् तत्र कालान्तरे दुर्योधनादि भारावरोपण हेतुत्वेनाभिमतः क्रतुरित्याह प्राय इति || १० || श्रीशुक उवाच इत्युद्धवबचो राजन् सर्वतो भद्रमच्युतम् । 2 देवर्षिर्यदुवृद्धाश्च कृष्णश्च प्रत्यपूजयन् ॥ ११ ॥ अथादिशत्प्रयाणाय भगवान् देवकीसुतः । भृत्यान् दारुकजैत्रादीन् अनुज्ञाप्य गुरून् विभुः ॥ १२॥ 3- -3 4- -4 निर्गमय्या वरोधान् स्वान् ससुतान् सपरिच्छदान् । 5 सङ्कर्षण मनुज्ञाप्य यदुराजं च शत्रुहन् । 8 7 सूतोपनीतं स्वरथं आरुहद्गरुडध्वजः ॥ १३ ॥ पुरो रथद्विपभटसादि नायकैः करालया परिवृत आत्मसेनया । 9- 9 मृदङ्ग भेर्यानकशङ्खगोमुखैः, प्रघोष घोषत् ककुभो निराक्रमत् ॥ १४ ॥ 152 व्याख्यानत्रयविशिष्टम् 10-71-11-15 10- 10 प्रियाश्च काञ्चन शिविकाभिरच्युतं, सहात्मजाः पतिमनु सुव्रता ययुः बराम्बराभरण विलेपनस्त्रजस्सुसंवृता नृभिरसि चर्मपाणिभिः || १५ ||
- K.M.Ma.T.W. °तः 2. K. M. Ma T. W. रामश्च 3- -3 M.Ma स निर्गम्या 4-4 M.Ma ‘तू स्वात्, 5. M. Ma शत्रुहा, 6. K. T. W. आरोह 7. B.G.J.K.M.Ma.T.W.°जम्. 8. B.G.J.K.M.Ma. T. W. ततो 9-9M.Ma सङ्घुष्टया वै; B.J. प्रघोष घोषित : G. प्रघोष घोषित: ; T. W. प्रघोष घोषा: 10- - 10 B.G.J.MI.V. तृवाजि काञ्चन; K.T.W. स्ववाजि काञ्चन श्रीध० इतीति । अच्युतं उपपत्त्या दृढं यदुवृध्दा इत्यनेन अनिरुध्दादयस्तथा नापूजयन्निति सूचितम् || ११ || अथेति । अनुज्ञाप्य अनुज्ञां प्रार्थ्य, गुरून् वसुदेवादीन् || १२ || निर्गमय्येति । अवरोधान् दारान् निर्गमय्य प्रयाणं कारयित्वा || १३ || 1 पुर इति । भटाः पदातयः सादिनः अश्वारोहाः रथादि नायकैः करालया तीव्रया आत्मसेनया परिवृतो निराक्रमत् निरगात् पुरस्काशात मृदङ्गादिभिः वाद्यैः प्रघोषेण घोषितायाः ककुभः || १४ || नृवाजीति । नरयानैः अथैः काञ्चनशिविकाभिश्च अच्युतं पतिमनुययुः । सुव्रताः पतिव्रताः वराण्यम्बरादीनि यासां ताः || १५ ॥
- B. J. कुतरस वीर० इतीति । सर्वतः भद्रं शुभावहं उद्धवस्य वचः श्रुत्वा अच्युतादयस्सर्वे प्रत्यपूजयन् अन्वमोदन्त || ११ || अथेति । दारुकः जैत्र एवादिः येषां तान् भृत्यान् आदिशत् आज्ञापयामास । गुरून् वसुदेवादीन् प्रति अनुज्ञाप्य अनुज्ञां प्रार्थ्य निर्गमय्येत्युत्तरेण सम्बन्धः || १२ || निर्गमय्येति । सुतैस्सहितान् परिच्छदैः परिकरैः सहितान् स्वान् अवरोधान् दारान् निर्गमय्य पुराद्बहिः गमयित्वा, हे शत्रुहन् ! सूतेनोपनीतमानीतम् रथमारुरोह || १३ ॥ तत इति । द्विपाः गजाः, भटाः पदातयः सादिनः अश्वारूढाः तेषां नायकैः करालया परभयङ्करया स्वस्य सेनया परिवृतः मृदङ्गादिभिः वाद्यैः यः प्रघोषः तेन घोषिताः ककुभः कुर्वन्नित्यध्याहारः । निराक्रमत् निष्क्रान्तवान् । प्रघोष घोषीति पाठे दिशः मृदङ्गादिभिः यो घोषः तेन घोषयन् || १४ || 153 10-71-16-20 श्रीमद्भागवतम् स्ववाजीति । सुव्रताः पतिव्रताः वैदर्भ्यादयः पतिमच्युतं यान्तं स्वस्ववाजिकाञ्चनशिविकादिभिः अनुययुः । कथम्भूताः ? असि चर्मणी खड्ड़खेटौ पाण्योरेषां तैः नृभिः भृत्यैः संवृताः वराः श्रेष्ठाः अम्वरादयो यासां ताः || १५ || विज० सर्वतो भद्रं सर्वप्रकारेण भद्रम् ||११-१३॥ ततः किमभूदिति तत्राह तत इति । ककुभः दिशः संघुष्टया संघोषयन्त्या || १४ || प्रियाश्चाच्युतं पतिं अनुययुः । वस्त्रैः सुसंवृताः असि चर्मपाणिभिः नृभिः परिवृताः || १५ || नरोष्ट्र गोमहिषखराश्वतर्य नः करेणुभिः परिजनवारयोषितः । 2 स्वलङ्कताः कटकुटिकम्बलाम्बरा घुपस्करा ययुरधियज्य सर्वशः ॥१६॥ बलं बृहध्वज पट छत्र चामरैः वरायुधाभरण किरीट वर्मभिः । दिवांशुभिस्तुमुलरवं बभौ खेर्यथार्णवः क्षुभिततिमिङ्गिलोर्मिभिः || १७ ॥ 3 अथो मुनिर्यदुपतिना सभाजितः प्रणम्य तं हृदि निरगाद्विहायसा । निशम्य तद्व्यवसितमाहृतार्हणो मुकुन्द सन्दर्शन निर्वृतेन्द्रियः || १८ || 5- 5 राजदूतमुवाचेदं भगवान् प्रीणयन् गिरा । मा भैष्ट दूत भद्रं वो घातयिष्यामि मागधम् ||१९|| 6 इत्युक्तः प्रस्थितो दूतो यथावदवदन्नृपान् ! 7 तेऽपि सन्दर्शनं शौरे: प्रत्यैक्षन्त मुमुक्षवः ॥ २० ॥
- M.Ma पट 2. B.G.J. °तः ॥ 3. B.G.J. MI.V. विदधट्टि ; M.Ma निदधद्धि 4. MI.V. निशाम्य, 5- -5K. T. W. देवकीसुत: ; M. Ma प्रेमयागिरा 6. K. T. W. प्रहित: 7. B.G.J. MI.V. ‘क्षन् यन्मु श्रीध० नरेति । नरोष्ट्रादिभिः यानैः अश्वतरी गर्दभाभ्यां अश्वाजाता, अनः शकटं, करेणुर्गजी, परिजन- योषितो वारयोषितश्च कटकुटयः उशीरादि तृण निर्मित गृहाः कम्बलाम्बरादयश्च । उपस्कराः कुड्यादिरूपा यासां ताः, अधियुज्य बलीवर्दादिषु तानुपस्करान् दृढं सन्नह्य || १६ || वलमिति । खेरंशुभिश्च तद्वलं दिवा बभौ । कथम्भूतम् ? तुमुलरवं आकुलस्वनं क्षुभितैः तिमिङ्गलैः ऊर्मिभिः || १७ || 154 व्याख्यानत्रवविशिष्टम अथो इति । मुनिर्नारदो विहायसा ययाविति शेषः || १८ || राजेति । मा भैष्टेति बहुत्वं राजाभिप्रायेण || १९|| इतीति । प्रत्यैक्षन् प्रत्यैक्षन्त । यत् यस्मात् मुमुक्षवः || २० || 10-71-1620 वीर० नरेति । तथा परिजनयोषितः वारयोषितश्च कटकुड्यादयः उपस्कराः कुटीशिविरादि साधनभूताः यामां ताः । अधियुज्य बलीवर्दादिषु उपस्करान् दृढं सन्नह्य नरादिभिः यानैः ययुरिति सम्बन्धः, तत्र नरो नरवाह्यं, यानं गर्दभ्यां अश्वाजाता अश्वतरी, अनश्शकटं करेणुर्गजी, कटकुटयः उशीरादि तृणनिर्मिताः गृहाः || १६ || ! वलमिति । तद्बलं ध्वजादिभिः दिवा बभाविति सम्बन्धः । कथम्भूतम् ? तुमुलो रवस्स्वनो यस्मिन् तत् यथा रवेः सूर्यस्यांशुभिः क्षुभिता तिमिङ्गिलादयः तैः ये महान्तः ऊर्मयः तैः अर्णवो भाति तद्वत् || १७ || अथ इति । यदुपतिना कृष्णेन सभाजितो बहुमतो मुनिर्नारदः तं हृदि प्रणम्य मनसा प्रणम्येत्यर्थः । तस्य कृष्णस्य व्यवसितं वचो निशम्य आहृतं समर्पितमर्हणं यस्य मुकुन्दस्य सन्दर्शनेन निर्वृतानि सुखितानि इन्द्रियाणि यस्य सः । विहायसा आकाशमार्गेण निरगाद्ययौ || १८ || राजेति । भगवान् राजदूतं उवाच । उक्तिमेवाह मा भैष्टेति ||१९|| । । इतीति । प्रहितः प्रेषितः नृपान् प्रति यथावत् भगवदुक्तं सर्वं अवदत् उवाच । तेऽपि नृपा अपि शौरे: दर्शनं प्रतीक्षितवन्तः । कथम्भूताः ? मुमुक्षवः मागधबन्धनादिति शेषः || २० || विज० ततो बहिः नरोष्ट्रादिभिः परिवृताः परिजनयुत वारयोषितश्च पटकुटयः वस्त्रनिर्मितमन्दिराणि पटकुटि कम्बलाम्बराणि आदिर्येषां ते तथा । ते च उपस्कराः परिकरा येषां ते तथा । अधियुज्य संयुज्य आरोग्य वा || १६ || रवे: अंशुभिः दिवा दिनं यथा भाति बृहध्वज पटादे रुदाहरणमिदं, क्षुभिततिमिङ्गिलोर्मिभिः अर्णवो यथेति । नरोष्ट्रादेर्निदर्शनम् || १७ ॥ हरेर्व्यवसितं निश्चितं निशम्यागात् || १८ || प्रेम स्नेहं यातीति प्रेमया सोमपाशब्दवद्रूपं नेयम् || १९, २० ॥ 15510-71-21-25 श्रीमद्भागवतम् आनर्त सौवीरर्कुरून् तीर्त्वा विनशनं हरिः । गिरीनदीरितीयाय पुर ग्राम ब्रजाकरान् || २१ | ततो दृषद्वती तीर्त्वा मुकुन्दोऽथ सरस्वतीम् । 3 पञ्चालानथ मत्स्यांश्च शक्रप्रस्थमुपागमत् ॥ २२ ॥ तमुपागतमाकर्ण्य प्रीतो दुर्दर्शनं नृणाम् । अजातशत्रुर्निरगात्सोपाध्यायरसुहृद्वृतः ||२३|| गीत वादित्र घोषेण ब्रह्मघोषेण भूयसा । 1 5- 5 अभ्ययात्स हृषीकेशं प्राणाः प्राणमिवागतम् || २४ ॥ दृष्ट्रा विनिहृदयः कृष्णं स्नेहेन पाण्डवः । 6 चिराद्दृष्टं प्रियतमं सस्वजे स पुनः पुनः || २५ ||
- B.G.J.K. मरून् 2. K.T.W. वृ° 3. M.Ma. MI.V. पा° 4. B.G.J.M.Ma ‘मथा’ 5-5K.T.W. प्रत्ययात्स’ ; M.Ma अभ्यगात्स° 6. B.G.J. ‘जेऽथ ; M.Ma.MI.T.V.W. जे स्म । 1 2 श्रीध० आनर्तेति । आनर्तादयो मार्गस्थ देशाः तान् तीर्त्वा अतिक्रम्य विनशनं कुरुक्षेत्रं गिरीन् रैवतकादीन् अतीयाय अतिक्रम्य ययौ || २१ || तत इति । शक्रप्रस्थं इन्द्रप्रस्थम् || २२ २३ ॥ गीतेति । प्राणाः इन्द्रियाणि प्राणं मुख्यं प्राणमिव || २४|| दृष्वेति । सस्वजे परिरेभे ||२५||
- B.J. Omit गिरीन् 2. B. J. Omit रैवतकादीन् वीर० आनर्तेति । आनर्तादयो मार्गस्था देशाः । तान् तीर्त्वा अतिक्रम्य विनशनं कुरुक्षेत्रमतीयाय अतिचक्राम ॥ २१ ॥ दृषद्वती नदीं तथा सरस्वतीं च तीर्त्वा मत्स्यांश्च देशानतिक्रम्य शक्रप्रस्थमिन्द्रप्रस्थमुप समीपं जगाम । तत्र पुरं प्राकारयुक्तं ग्रामस्तद्रहितः व्रजः अभीराणामावासः आकरः खनिः मत्स्यांश्चेत्यनन्तर मनुषक्तस्य तीर्वेत्यस्यातिक्रम्य इत्यर्थः योग्यत्वात् ॥ २२ ॥ 156 व्याख्यानत्रर्यावशिष्टम् 10-71-26-30 तमिति । नृणां दुर्लभं दर्शनं यस्य तं कृष्णमागतं श्रुत्वा अजातशत्रु र्युधिष्ठिरः निरगात् पुरादिति शेषः || २३ ॥ गीतेति । वादित्राणि वाद्यानि तद्घोषेण ब्रह्मघोषेण च स युधिष्ठिरः कृष्णमभ्यगात् प्राणः इन्द्रियगणः आग प्राणं पञ्चवृत्तिप्राणमिवेत्याभिमुख्ये दृष्टान्तः || २४ ॥ दृष्टेति । कृष्णे यः स्नेहः तेन विक्लिन्नं आर्द्र हृदयं यस्य सः सस्वजे || २५ ॥
- K.T.W. वृ° 2. B.K. add अभिमुखं जगाम । विज० विनशनं कुरुक्षेत्रं आकरं रत्नाद्युत्पत्ति स्थानम् || २१ || दृषद्वती चक्रनदीम् || २२-२५ ।। दोर्भ्यां परिष्वज्य स्मार्मलालयं मुकुन्दगात्रं नृपतिर्हताशुभः । लेभे परां निर्वृतिमश्रुलोचनो हृष्यत्तनुर्विस्मृत लोक विभ्रमः ||२६|| 2 तं मातुलेयं परिरभ्य निर्वृतो भीमस्स्मयन् प्रेमजलाकुलेन्द्रियः । यमौ किरीटी च सुहृत्तमं मुदा प्रवृद्धबाष्याः परिरेभिरेऽच्युतम् ॥ २७ ॥ ★ युधिष्ठिरस्य भीमस्य कृत्वा पादाभिवन्दनम् । 3 अर्जुनेन परिष्वक्तो यमाभ्यां चाभिवादितः ||२८|| ब्राह्मणेभ्यो नमस्कृत्य वृद्धेभ्यश्च यथार्हतः । 4 मानितो मानयामास कुरुसृजय केकयान् ॥ २९ ॥ सूतमागध गन्धर्वा वन्दिनश्चोपमन्त्रिणः । 5 मृदङ्गशङ्खपटह बीणा पणव वेणुभिः । ब्राह्मणाश्चारविन्दाक्षं तुष्टुवुर्ननृतुर्जगुः ||३०||
- M. Ma °लयालय 2. B.G.J. ‘बा’ ★ This half verse is not found in B.G.J. M. Ma edns. 3. B.G.J. भ्यामभिवादित: ; MI.v. ‘भ्यामभिवन्दितः
- M-Ma नो 5. B.G.J. गोमुखैः 157 10-71-31-35 श्रीमद्भागवतम् श्रीध० दोर्भ्यामिति । रमायाः अमलं निर्दोषं आलयं विस्मृतो लोक विभ्रमः लोक व्यवहारो येन सः || २६. २७ ॥ युधिष्ठिरस्येति । अर्जुनेन समत्त्वात् परिष्वक्त एव केवलं यमाभ्यां नकुलसहदेवाभ्यां अभिवन्दितः नमस्कृतश्चेति ।। २८-३० ।। 1–1 B.J. Omit. 2. MI. V. व्यापारो वीर० दोर्भ्यामिति । रमायाः अमलं निर्दोषं आलयं मुकुन्दस्य गात्रं भुजाभ्यामालिङ्गय हतमशुभं यस्य सः । परां निर्वृतिमानन्दं प्राप । तदेव वक्तुं विशिनष्टि अश्रूण्यानन्दजानि लोचनयोर्यस्य । हृष्यन्ती उदञ्चित रोमा तनुर्यस्य | विस्मितः लोकविभ्रमो लोकव्यवहारो येन सः || २६ || तमिति । मातुलस्यापत्यं कृष्णं परिरभ्य प्रेमजलैः आनन्दाश्रुभिः आकुले व्याप्ते पिहिते इन्द्रिये लोचने यस्य सः। बभूवेति शेषः । यमौ नकुलसहदेवी, किरीटी अर्जुनश्च मुदा हर्षेण प्रवृद्धानि बाष्पाणि आनन्दाश्रूणि येषां ते । परिरेभिरे परिष्वक्तवन्तः || २७ ॥ अर्जुनेन केवलं परिष्वक्त एव समवयस्कत्त्वात् यमाभ्यां त्वभिवादितश्च । भगवान्ब्राह्मणेभ्यो वयोवृद्धेभ्यो । युधिष्ठिरादिभ्यः यथायोग्यं नमस्कृत्य स्वयं बहुमतः कुर्वादीन् बह्वमन्यत || २८, २९ ।। } सूतेति । सूतादयो ब्राह्मणाश्च मृदङ्गादिभिः तुष्टुवुः ननृतुः, जगुश्च । तत्र सूता मागधा:, ब्रह्मणाश्च उपमन्त्रिणश्च तुष्टुवुः । इतरे ननृतुर्जगुश्च । उपमन्त्रिणः परिहासकाः || ३० || 1—1 W. Omits विजo रमा श्रीरलयाभूः तयोरालयं श्रीधराश्रयमित्यर्थः । विस्मृतः लोके विद्यमानः विविधभ्रमो येन स तथा ||२६|| प्रेमजलेन आनन्दाश्रु जलेनऽऽकुले नेत्रेन्द्रिये यस्य स तथा ॥ २७, २८ ।। उप समीपे समेत्य मन्त्रणशीलाः ॥ २९, ३०॥ एवं सुहृद्भिः पर्यस्तः पुण्यश्लोक शिखामणिः । संस्तूयमानो भगवान् विवेशालङ्कतं पुरम् ||३१|| 158 व्याख्यानत्रयावशिष्टम् संसिक्त वर्त्म करिणां मदगन्धतोयैः चित्रध्वजैः कनकतोरण पूर्णकुम्भैः । 1 मृष्टात्मभिर्नरदुकूल विभूषण स्त्रक् गन्धैर्नृभिर्युवतिभिश्च विराजमानम् || ३२ || उद्दीप्तदीपबलिभिः प्रतिस जाल निर्यातधूप रुचिरं विलसत्पताकम् । मूर्धन्य हेम कलशै रजतोरुशृङ्गैः जुष्टं ददर्श भवनैः कुरु राजधाम ॥ ३३ ॥ प्राप्तं निशम्य नरलोचन पानपात्रम् औत्सुक्य विश्लथित केशदुकूलबन्धाः | सद्यो विसृज्य गृहकर्म पैतींश्च तल्पे द्रष्टुं ययुर्युक्तयश्च नरेन्द्रमार्गे || ३४ || तस्मिन् सुसङ्कुल इभाश्वरथद्विपद्भिः कृष्णं सभार्यमुपलभ्य गृहादिरूढाः । 3 नार्यो विकीर्य कुसुमैर्मनसोपगूह्य सुस्वागतं विदधुरुत्स्मय वीक्षितेन ॥ ३५ ॥
- M.Ma°र्वर 2. M.Ma पतीन् स्व° 3. M.Ma रुच्छ्रित श्रीध० संसिक्तेति । चित्रध्वजादिभिः विराजमानम् ॥ ३१, ३२ ॥ 10-71-31-35 उद्दीप्तेति । प्रतिसद्म उद्दीप्तैः दीपैः बलिभिः पुष्पादिप्रकरैश्च, जुष्टं जालेभ्यो गवाक्षेभ्यो निर्यातैर्धूपैः रुचिरं विलसन्त्यः पताकाः यस्मिन् तत् मूर्धन्याः मूर्ध्नि भवाः हेमकलशाः येषां तैः । रजतमयानि रूप्यमयानि, उरूणि स्थूलानि श्रृङ्गाणि कलशाधस्तनभूमिकाः येषां तैः भवनैर्जुष्टं कुरुराजस्य धाम पुरं ददर्श || ३३ || 1 2- प्राप्तमिति । नराणां लोचनानि तेषां पानस्य 1 सादर वीक्षणस्य पात्र विषयं किं पुनर्नारीणामित्यर्थः । औत्सुक्येन इष्टार्थोद्युक्तत्त्वेन विश्लथिताः स्त्रस्ताः केशदुकूलबन्धा यासां ताः || ३४ || 2 तस्मिन्निति । सुष्ठु स्वागतं तत्प्रश्नादिकं प्रियं उत्स्मय वीक्षितेनैव विदधुः || ३५ |
- MI.V. add सारसौन्दर्य 2–2BJ. Omit वीर० एवमिति । पर्यस्तः परिवृत्तः पुण्यश्लोकश्रेष्ठः पुरं इन्द्रप्रस्थं विवेश ॥ ३१ ॥ तद्विशिनष्टि - संसिक्त वर्मेति द्वयेन । करिणां मदगन्धजलैः संसिक्तानि वर्त्मनि पुरवीथयो यस्मिन् तत् । कनकतोरणैः पूर्णकुम्भैश्च मृष्टः स्नापितः आत्मा शरीरं यैः, नवाः दुकूलादयो येषां तैः नृभिः पुम्भिः तथा भूताभिः युवतिभिः स्त्रीभिश्च विराजमानम् ||३२|| 159 10-71-36-40 श्रीमद्भागवतम् किञ्च उद्दीप्तेति । प्रतिगृहमुद्दीप्तैः दीपैः बलिभिः पुष्पादिभिश्च जुष्टं जालेभ्यो गवाक्षेभ्यो निर्यातैः धूपैः रुचिरं विलसन्त्यः पताकाः यस्मिन् तत् । मूर्धन्याः मूर्धनि भवस्ते हेमकलशाः येषां तैः रजतमयान्युरूणि स्थूलानि श्रृङ्गाणि कलधौतस्तम्भ भूमिकाः येषां तैश्च गृहैः जुष्टं, एवम्भूतं कुरुराजधाम इन्द्रप्रस्थपुरं ददर्श ॥ ३३ ॥ प्राप्तमिति । नराणां लोचनानि तेषां पानस्य सादरवीक्षणस्य पात्रं विषयं किं पुनर्नारीणामित्यर्थः, तं कृष्णं प्राप्तमागतं श्रुत्वा युवतयः पौरस्त्रियः सद्य एव गृह व्यापारं तल्पे पर्यङ्के पतींश्च विसृज्य औसुक्या द्विश्लथिताः । केशानां दुकूलानां च बन्धाः ग्रन्थयो यासां ताः, द्रष्टुं नरेन्द्रमार्गं राजवीथीं ययुः || ३४ || तस्मिन्निति । गृहेषु प्रासादेष्वधिरूढाः युवतयः इभादिभिः चतुर्भिस्सेनाङ्गैस्सुसङ्कुले सङ्कीर्णे तस्मिन्नरेन्द्रमार्गे सभार्यं श्रीकृष्णमुपलभ्य दृष्ट्वा कुसुमैः विकीर्य मनसा उपगूह्यालिन्य स्मययुक्तवीक्षितेनैव सुस्वागतं स्वागत प्रश्नं विदधुश्चक्रुः तासामुत्स्मयवीक्षितं स्वागतप्रश्नं विदधदिवासेत्यर्थः || ३५ || विज० पर्यस्तः परिवृतः || ३१, ३२ || चन्दनाम्बु संसिक्त वर्त्म कुरुराजधाम ददर्शेत्यन्वयः । प्रतिसद्म प्रतिगृहम् ॥ ३३, ३४ ॥ उच्छ्रित वीक्षितेन सम निरीक्षणेन || ३५ || ऊचुस्त्रियः पथि निरीक्ष्य मुकुन्दपत्नी: तारा यथोडुपसहाः किमकार्यमूभिः । यच्चुक्षुषां पुरुषमौलिरुदारहास लीलावलोक कलयोत्सवमातनोति ॥ ३६ ॥ तत्र तत्रोपसङ्गम्य पौरा मङ्गलपाणयः । 2 चक्रुस्सपर्यं कृष्णाय श्रेणीमुख्या हतैनसः ॥ ३७ ॥ अन्तः पुरजनैः प्रीत्या मुकुन्दः फुल्ललोचनैः । संसम्भ्रमैरभ्युपेतः प्राविशद्राजमन्दिरम् ॥३८॥ पृथा विलोक्य भ्रात्रेयं कृष्णं त्रिभुवनेश्वरम् । प्रीतात्मोत्थाय पर्यङ्कात्सस्नुषा परिषस्वजे ||३९|| गोविन्दं गृहमानीय देव देवेश मादृतः । पूजायां नाविदत्कृत्यं प्रमोदोपहतो नृपः ॥ ४० ॥
- MI.V. ‘लया सुख 2. K. MI. V. ‘णि’ 160व्याख्यraaafeशिष्टम् श्रीध० ऊचुरिति । उडुपसहा: चन्द्रसहचरा इत्यर्थः । अमूभिः किं पुण्यमकारीति || ३६ || तत्रेति । श्रेण्यः एकशिल्पोपजीविनां संघाः तेषु मुख्याश्च ||३७|| अन्तः पुरेति। अभ्युपेतः अभिगमनेन सत्कृतः || ३८ || पृथेति । सस्नुषा द्रौपदी सहिता ॥ ३९ ॥ गोविन्दमिति । कृत्त्यं प्रकारविशेषं प्रमोदेन उपहतः अभिभूतः ||४०|| 10-71-36-40 वीर० ऊचुरिति । उडुपेन चन्द्रेण सहिताः ताराः इव स्थिताः कृष्णपत्नीः पथि निरीक्ष्य स्त्रियः प्रोचुः उक्तिमेवाह - किमित्यादिना । अमूभिः कृष्णपत्नीभिः किमकारि किं सुकृतमाचरितं तत्र हेतुत्वेन विशिषन्ति यद्यासां चक्षुषां पुरुषमौलिः पुरुषोत्तमः उदारो गम्भीरो यो हासस्तद्युक्तो लीलया अवलोकस्तस्य कलया लेशेनैव सुखं वितनोति तथाभूताभिरमूभिरिति सम्बन्धः || ३६ || तत्र तत्रेति । उपसङ्गम्य समीपमागत्य पौराः श्रेणयः एकशिल्पोपजीविनां सङ्घास्तेषु मुख्याश्च मङ्गलानि गन्धपुष्पताम्बूलादि शुभद्रव्याणि पाण्यो येषां ते कृष्णाय पूजां चक्रुः अतो हतं निरस्तमेनः पापं येषां तथाभूताः, बभूवुरिति शेषः || ३७ ॥ अन्तरिति । सम्भ्रमेण सहितैः अत एव फुल्ले विकसिते लोचने येषां तैः । अन्तःपुरजनैः अभ्युपेतः अभिसङ्गतः राजमन्दिरं प्रविवेश ||३८|| पृथेति । पृथा कुन्ती भ्रात्रेयं भ्रातृपुत्रं श्रीकृष्ण मवलोक्य प्रीतः आत्मा मनो यस्यास्सा पर्यङ्कात् उत्थाय स्नुषया द्रौपद्या सह परिषस्वजे आलिङ्गितवती || ३९ || गोविन्दमिति । देवानां देवो ब्रह्मा तस्याऽपीशं गोविन्दं गृहं प्रत्यानीय नृपो युधिष्ठिरः प्रमोदेन उपहतः अभिभूतः परवशेति यावत् । पूजायां कृत्यं क्रमविशेषं नाविदत् ॥ ४० ॥
- T. W. Omit पथि विज० उडुपसहा: उडुपेन चन्द्रेण सहिताः तारा: अमूभिः किं शुभमकारि || ३६ श्रेणी मुख्याः नगरप्रधानाः || ३७, ३८ ।। 161 10-71-41-46 भ्रात्रेऽयं भ्रातुः पुत्रम् ||३९, ४० श्रीमद्भागवतम् पितृष्वसुर्गुरुस्त्रीणां कृष्णचक्रेऽभिवादनम् । स्वयं च कृष्णया राजन् भगिन्या चाभिवादितः ॥ ४१ ॥ 2 श्वश्वा सञ्चोदिता कृष्णा कृष्णपत्नीस्सुवर्चशः । आनर्च रुक्मिणीं सत्यां भद्रां जाम्बवतीं तथा ॥ ४२ ॥ कालिन्दी मित्रविन्दां च शैब्यां नाग्नजितीं सतीम् । अन्याश्चाभ्यागतायास्ता वासस्रङ्गण्डनादिभिः ॥ ४३ ॥ सुखं निवासयामास धर्मराजो जनार्दनम् । ससैन्यं सानुगामात्यं सभार्यं च नवं नवम् ॥ ४४ ॥ तर्पयित्वा खाण्डवेन वह्निं फल्गुनसंयुतः । 3 मोचयित्वा मयं येन राज्ञे दिव्यासभाऽऽहृता ॥ ४५ ॥ उवास कतिचिन्मासान् राज्ञः प्रियचिकीर्षया । विहरन् रथमारुह्य फल्गुनेन बलैर्वृतः ॥ ४६ ॥ इति श्रीमद्भागवते महापुराणे श्रीवैयासिक्यां अष्टादशसाहस्यां श्रीहयग्रीव ब्रह्मविद्यायां पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे एकसप्ततितमोऽध्यायः ॥ ७१ ॥ 1, B.G.J. वन्दितः 2. B.G.J.K.T. W. श्च सर्वशः 3. B.G.J. भा कृता 4. B.G.J. M. Ma भटै ’ ; K. रथै श्रीध० पितृष्वसुरिति । गुरुस्त्रीणां च । कृष्णया द्रौपद्या, भगिन्या सुभद्रया ॥ ४१ ॥ श्वश्वेति । आनर्च अर्चितवती ॥ ४२ ॥ ! कालिन्दीमिति । अन्याश्च याः कृष्णपत्योऽभ्यागताः ता अपि ॥ ४३ ॥ सुखमिति । प्रत्यहं नवं नवं यथा भवति तथा सुखं निवासयामास || ४४ ॥ 162 व्याख्यानत्रयविशिष्टम् 10-71-41-46 कथम्भूतम् ? तर्पयित्वेति । यः प्रेम्णा नित्यं फल्गुनेन संयुतः अत एव तस्य सहायेन खाण्डवेन वह्नि तर्पयित्वा 1- 1 तत्र च मयं मोचयित्वा तं मयं प्रयुज्य युधिष्ठिराय दिव्या सभा कृता तं श्रीकृष्णं अनेन राज्ञः कृष्णोपकारानुस्मरणं, सभाया दिव्यत्वाद्यथा मनोरथं सर्वावकाश सम्पादनं च दर्शितमिति ॥ ४५, ४६ ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तरार्धे श्रीधरस्वामि विरचितायां भावार्थदीपिकायां व्याख्यायां एकसप्ततितमोऽध्यायः || ७१ || 1- -1 B. Omits वीर० पितृष्वसुरिति । श्रीकृष्णो भगवान् पितृष्वसुः पृथायाः गुरुस्त्रीणां च अभिवादनं चक्रे स्वयं कृष्णया द्रौपद्या भगिन्या सुभद्रया च अभिवादितश्च ॥ ४१ ॥ शश्वेति । शश्वा श्वशुरस्य स्त्रिया पृथया सञ्चोदिता कृष्णा द्रौपदी कृष्णस्य पत्नीः सर्वप्रकारैः आनर्च पूजितवती । कृष्णपत्नीरेव निर्दिशति रुक्मिणी मित्यादिना । शैब्यां लक्ष्मणां अन्याश्चेति एता अन्याश्चागताः स्त्रियः वस्त्रादिभिः आनर्चेति सम्बन्धः मण्डनमलङ्कारः || ४२, ४३ ॥ सुखमिति । प्रत्यहं नवं नवं यथाभवति तथा सुखं निवासयामास || ४४ || कथम्भूतम् ? यः प्रेम्णा नित्यं फल्गुनेन अर्जुनेन संयुतः अत एव तस्य साहाय्येन खाण्डवेनाग्निं प्रीणयित्वा तत्र मयं मोचयित्वा तं मयं प्रयुज्य राज्ञे युधिष्ठिराय । दिव्या सभा आहृता आनीता येन तथाभूतं जनार्दनमिति सम्बन्धः || ४५ || उवासेति । मासान्, अत्यन्त संयोगे द्वितीया । राज्ञो युधिष्ठरस्य प्रियं कर्तुमिच्छया फल्गुनेन सह रथमारुह्य रथैः परिवृतो विहरन्कतिचित् मासान् उवास उषितवान् ||४६ || इति श्रीमद्भागवते दशमस्कन्धे उत्तरार्धे श्रीवीरराघव विदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां एकसप्ततितमोऽध्यायः ॥ ७१ ॥ 163 10-71-41-46 बिज० भगिन्या सुभद्रया च || ४१ || श्वश्वा पृथया || ४२-४५ ।। श्रीमद्भागवतम् येन मयेन दिव्या सभा राज्ञा आहृता भगवदाज्ञया निर्माय दत्ता || ४६ || इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां विजयध्वजतीर्थविरचितायां पदरत्नावल्यां टीकायां दशमस्कन्धे उत्तरार्धे एकसप्ततितमोऽध्यायः ॥ ७१ ॥ (विजयध्वजरीत्या एकोनाशीतितमोऽध्यायः) 164 द्विसप्ततितमोऽध्यायः (विजयध्वजरीत्या अशीतितमोऽध्यायः) दिग्विजय जरासन्धवधादि कथा श्रीशुक उवाच एकदा तु सभा मध्ये आस्थितो मुनिभिर्वृतः । 1- ब्राह्मणैः क्षत्रियैर्वैश्यै भ्रातृभिश्च युधिष्ठिरः || १ || आचार्यैः कुलवृद्धैश्च ज्ञातिसम्बन्धबान्धवैः । 3 शृण्वतामेव चैतेषामाभाष्येद मुवाच ह ॥ २॥ युधिष्ठिर उवाच ऋतुराजेन गोविन्द राजसूयेन पावनीः । यक्ष्ये विभूतीर्भवतस्तत्सम्पादय नः प्रभो || ३ || 4 त्वत्पादुके अविरतं परि ये चरन्ति ध्यायन्त्यभद्रनशने सुधियो गृणन्ति । विन्दन्ति ते कमलनाभ भवापवर्ग माशासते यदि त आशिष ईश नान्ये ॥४॥ तद्देवदेव भवतश्चरणारविन्द सेवानुभावमिह पश्यतु लोक एषः । 6 ये त्वां भजन्ति न भजन्त्युत चोभयेषां निष्ठां प्रदर्शय विभो कुरुसृञ्जयानाम् || ५ || 1–1 M.Ma समन्वितः 2. B.G.J. M.MI. V. °न्धि 3. MI. V. °न° 4. K. T. W. शमने 5. B.G.J. शुचयो 6. B.G.J.M.Ma वो श्रीधरस्वामि विरचिता भावार्थदीपिका ततो द्विसप्ततितमे राज्ञा कार्ये निवेदिते । दुर्जयं मागधं बुदध्वा भीमेनाघातयद्धरिः || एकदेति । आस्थितः आसनमिति शेषः || १ ॥ 1 16510-72-1-5 श्रीमद्भागवतम् आचार्यैरिति । शृण्वतामेवेति । यत्प्रसन्नः कृष्णः करोति न तदन्यः कश्चिदपि कर्तुं समर्थ इति निश्चित्य सर्वानेव ताननादृत्य कृष्णमुवाचेत्यर्थः । आभाष्य भो भो कृष्ण ! भक्तवत्सल । इत्येवं सम्बोध्य || २ ॥ ऋतुराजेनेति । विभूतीरंशान् || ३ || एष चक्रवर्तिनां मनोरथः कथं त्वया क्रियत इति चेदत आह- त्वत्पादुके इति । परि ये चरन्तीति यच्छब्दव्यवधानमार्षम् । ये परिचरन्ति देहेन । ध्यायन्ति मनसा । अभद्रस्य नशने नाशके । गृणन्ति बाचा । ते भवस्यापवर्गं मोक्षं विन्दन्ति । यद्याशासते तर्ह्याशिषोऽपि त एव विन्दन्ति नान्ये चक्रवर्तिनोऽपि ॥ ४ ॥ भगवतो भक्तपक्षपातमाविष्कुर्वन्नाह तद्देवदेवेति । तत्तस्मात् पश्यतु साक्षात् । एवं निश्चितेऽपि ये कर्मादिप्रधानाः । केचित्कुरुसृञ्जयाः भगवद्भक्तिं न बहुमन्यन्ते, तेषां मोहनिवृत्तये ये त्वां भजन्ति यदि वा न भजन्ति तेषा मुभयेषां निष्ठा स्थिति प्रदर्शय प्रकटयेति ॥ ५ ॥ 3
- B.G. ‘ष्कारय’ 2. MI. V. ये 3. B.G.J. Omit प्रकटयेति श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका अथ जरासन्धवधात्मकं भगवतः चेष्टितं वक्तुं प्रस्तौति - एकदेति । तृतीयान्तानां वृत इत्यनेनान्वयः । एतेषां निप्रभृतीनां शृण्वतां सतां एवं आभाष्य सम्बोध्य, कृष्णमिति शेषः । इदं वक्ष्यमाणमुवाच ॥ १२ ॥ तदेवाह - ऋतुराजेनेत्यादि चतुर्भिः । पावनीस्तव विभूतीः विभूतिभूतान्देवान् यक्ष्ये आराधयिष्यामि, तत् मदभिप्रेतं यजनं नोऽस्माकं सम्पादय निर्वर्तय || ३ || नन्वयं चक्रवर्तिनां मनोरथः कथं त्वया क्रियत इत्यत आह- त्वत्पादुके इति । अभद्रं शमयतीति तथा ते तव पादुके ये जनाः परिचरन्ति देहेन, ध्यायन्ति मनसा, गृणन्ति वाचा ते शुचयः परिशुद्धान्तःकरणाः भवस्यापवर्ग नाशं मोक्षमिति यावत्, विन्दन्ति, हे ईश! हे कमलनाभा ते यद्याशिषः कामानाशंसते, तर्हि ता अपि विन्दन्ति, अन्ये परिचर्यादिरहिताश्चक्रवर्तिनोऽपि न विन्दन्तीत्यर्थः । अतो भक्तपक्षपातिनस्तव चरणारविन्दं समाश्रितानां नः सर्वमनोरथपूर्तिस्सुकरैवेति भावः || ४ || 3 166 व्याख्यानत्रयावाराष्ट्रम् 10-72-1-5 एतदेव निदर्शयेत्याह तदिति । तत्तस्मात् देवानामपि देव एप लोकस्तव भवतः चरणारविन्दसेवाप्रभावं पश्यतु, भवतश्चरणारविन्दसेवाप्रभावं दृष्ट्वा त्वत्पादुके इत्यादिनोक्तमर्थं निश्चिनोत्वित्यर्थः । तन्निश्चेतुं भक्तानामभक्तानां च स्थिति लोकस्य दर्शयेत्याह ये इति । कुरूणां सृञ्जयानां च मध्ये ये अस्मादादयस्त्वां न भजन्ति तेषामुभयेषां निष्ठां स्थिति प्रदर्शय अभ्युदय तदभावौ दर्शयेत्यर्थः || ५ ||
- K. T. W. ‘दिना 2. B. नाशकं 3. B. Omits अपि 4. B.T.W. Omit भवतः श्रीविजयध्वजतीर्थकृता पदरत्नावली राजसूय यज्ञार्थाय पाण्डवानां दिशां जयो जरासन्धवधश्च श्रीनारायणप्रसादायत्त इति तन्माहत्स्यत्वेन प्रतिपादयत्यस्मिन्नध्याये । तत्रादौ युधिष्ठिरः आगतं श्रीकृष्णं स्वचिकीर्षितं विज्ञापयति एकदेति || १ || आभाष्य अभिमुखीकृत्य एतेषां सर्वेषां श्रोत्रादीन्द्रियतृप्तिजनकं इदं वक्ष्यमाणं वचनमुवाच । हेत्यनेन कर्तव्यतां सूचयति || २ || पावनी: शुद्धिकरीः भवतः विभूती: सन्निधान विशेषस्थानेन्द्रादिदेवताः यष्टुकामः || ३ || तत्कार्यं भवदनुग्रहेनैतद्दुस्साधनमित्याह - त्वत्पादुकेति । अभद्रनशने अशुभ विध्वंसनसमर्थे परिचरन्ति नित्यं पूजयन्ति । " व्यवहिताश्च” (अष्टा° 1-4-82 ) इति छन्दसि व्यवधानेप्युपसर्गाणां क्रियायोगः सिद्धः “ प्रद्यान्वस्य महतो महनि" इत्यादौ, अनेन भागवतस्य वेदतुल्यत्वेनाध्येयत्वादौ तात्पर्यं दर्शयति । भवापवर्गं संसारत्यागं विन्दन्ति । ननु तर्हि नानेनाभीष्ट सिद्धिरिति तत्राह आशासत इति । यदि ते सेवकाः आशासते आशिष ऐहिकसिद्धीः कामयन्ते तर्हि ता अपि विन्दन्ति । अन्ये अनुपासकाः नोभयं विन्दन्तीति भयं विन्दन्तीति शेषः || ४ || यतो भवच्चरण सेवाफलमनुभवसिद्धम्, अतो लोकोपि प्रत्यक्षप्रमाणोऽस्य माहात्म्यं दृग्विषयं करोत्वित्याह तदिति । अपि कृष्णत्वमपि भजदभजतामुभयेषामपि जयलक्षणोत्कर्षं व्यवस्थापय इत्याह ये त्वामिति । ‘निष्ठोत्कर्षे व्यवस्थायां नाशेऽन्ते व्रतयज्ञयोः (वैज. को 6-2-21 ) इति यादवः । " अनुभावः प्रभावे स्यात्" (वैज. को. 8-1-8 ) इति ॥ ५ ॥
- B. ‘हेणैत 167 10-72-6-10 श्रीमद्भागवतम् न ब्रह्मणः स्वपरभेदमतिस्तवस्यात्सर्वात्मनः समदृशः स्वसुखानुभूतेः । संसेवतां सुरतरोरिव ते प्रसादः सेवाऽनुरूपमुदयो न विपर्ययोऽत्र || ६ || श्रीभगवानुवाच सम्यग्व्यवसितं राजन् भवता शत्रुकर्शन । कल्याणी येन ते कीर्तिर्लोकाननुभविष्यति || ७ || ऋषीणां पितृदेवानां सुहृदामपि नः प्रभो । सर्वेषामपि भूतानामीप्सितः क्रतुराड्यम् ||८|| विजित्य नृपतीन्सर्वान्कृत्वा च जगतीं वशे । संभृत्य सर्वसम्भारानाहरस्व महाक्रतुम् ||९|| ऐते ते भ्रातरो राजँल्लोकपालांशसम्भवाः । 5- 5 जितोऽस्म्यात्मवता तेऽहं दुर्जयो योऽकृतात्मभिः || १० ॥
- M. Ma. MI.V. रूप उ° 2. K. T. W. चरि° 3. M. Ma °मेव 4. K. T. W. निर्जित्य 5-5M. Ma वशेऽस्मि तव ताताहं श्रीध० ननु रागादिरहिते मयि कथमिदं वैषम्यं स्यात्तत्राह - नेति । स्वः पर इति भेदमतिस्तव न स्यादेव । कुतः ? ब्रह्मणो निरुपाधेः । किञ्च सर्वस्यात्मनोऽतः समदृशः । किञ्च स्वसुखानुभूतेः । अतो रागाद्यभावादिति भावः । तथापि संसेवमानानामेव त्वत्प्रसादो नान्येषाम् । तत्रापि सेवाऽनुरूपमुदयः फलं न त्वत्र विपर्ययोऽन्यथाभावः । यथा कल्पद्रुमस्य यागादिराहित्येऽपि सेवकेष्वेव फलजनकत्वं नान्येषु ||६|| सत्यं मद्भक्तानामेव कैवल्यादि नान्येषामित्यनुमोदमान आह सम्यगिति । शत्रुकर्शनेति सम्बोधयन्, सर्वराजविजयशक्तिं सम्भावयति अनुभविष्यति द्रक्ष्यति । सर्वलोकव्याप्ता भविष्यतीत्यर्थः ।। ७, ८ ॥ , 2 किमत्र मयाऽन्येन वा सम्पादनीयं तव तु सुकर एव राजसूय इत्याह- विजित्येति । जगतीं सर्वां पृथ्वीम् । सम्भारान् यज्ञोपस्करान् सम्भृत्य सम्पाद्य आहरस्व आहर अनुतिष्ठेत्यर्थः || ९ || 3 168 व्याख्यानत्रयावशिष्टम् 10-72-6-10 ननु नृपतिविजयादि कथं शक्यं स्यादत आह - एत इति । किञ्च आत्मवता जितेन्द्रियेण ते त्वयाऽहं च जितोऽस्मि वशीकृतोऽस्मि अकृतात्मभिरजितेन्द्रियैः || १० ||
- B. J. सञ्चारयति 2. MI. V. Omit द्रक्ष्यति 3. BJ Omit आहर
वीर० ननु वैषम्यनैर्घृण्यादिरहितं मां किमिति विषमकृत्ये चोदयसीत्यत आह-नेति । ब्रह्मणः हेयप्रत्यनीककल्याण गुणगणपरिपूर्णस्य तव स्वः पर इति च भेदमतिः न स्यात् यद्यपि नास्त्येव तत्र हेतुत्वेन विशिनष्टि सर्वात्मनः सर्वेषामन्तरात्मनः स्वशरीरेष्वेव केषुचिदवयवेषु स्वीयमतिः केषुचित्परकीयमतिः न दृष्टेति भावः । अत एव समदृशः समा दृक् स्वशरीरेषु सर्वेष्वात्मीयत्वबुद्धिर्यस्य तस्य किञ्च वैषम्यनिमित्तं रागद्वेपादिकं तदपि तव नास्तीत्यभिप्रयन् विशिनष्टि - स्वसुखानुभूतेरिति । स्वसुखस्य स्वासाधारणापरिच्छिन्नानन्दस्यानुभूतिः अनुभवी यस्य तस्य केवलं स्वानन्दजुषो न तु रागादिजुष इत्यर्थः । तथापि संसेवमानानामेव विषयभूतानां तव प्रसादोऽनुग्रहः, तत्रापि सेवानुरूपमेव उदयः फलं यथा, सुरतरोः कल्पद्रुमस्य संसेवमानेष्वेव फलप्रदत्वं न ह्येतावताऽत्र कल्पतरौ विपर्ययो वैपम्यमस्ति, तद्वत् || ६ || एवमुक्तस्तद्वचोऽनुमोदमानः प्राह श्रीभगवान् सम्यगिति पञ्चभिः । हे राजन् ! हे शत्रुकर्शन! सम्यग्व्यवसितं निश्चितम् कुतः ? एवं व्यवसितविधानेन कल्याणी तव कीर्तिः लोकाननुचरिष्यति व्याप्ता भविष्यतीत्यर्थः || ७ || ऋषीणामिति । पितॄणां देवानां च सुहृदां नोऽस्माकं किं बहुना सर्वेषामपि भूतानामयं क्रतुश्रेष्ठ ईप्सितः इष्टः ||८|| निर्जित्येति । जगतीं सर्वां पृथ्वीं वशे कृत्वा स्वाधीनां कृत्वेत्यर्थः । सर्वान् सम्भारान् यागार्थपदार्थान् सम्भृत्य सम्पाद्य महाक्रतुं राजसूयं आहरस्व अनुतिष्ठस्वेत्यर्थः || ९ || । कथमहं जेतुं प्रभुरित्यत आह एते इति । एते ते तव भ्रातरो भीमादयः लोकपालानां वाय्विन्द्रादीनां अंशसम्भवाः, अत एभिस्सर्वे नृपास्सुजया एवेति भावः । किञ्च अकृतात्मभिः अजितेन्द्रियैः दुःखेनापि जेतुं वशीकर्तुमशक्योऽहं आत्मवता मद्भक्तिप्रवणचित्तवता ते त्वया जितोऽस्मि वशीकृतोऽस्मि । अतः किं तव दुस्साधमिति भावः || २० ||
- T. W. Omit पञ्चभिः 2. B. Omits ते 2 169 10-72-11-15 श्रीमद्भागवतम् विज० सर्वसमस्य हरेः वैषम्यं मयाऽऽपाद्यत इति बिभ्यदिव परिहरति सर्वस्वामिनः ननु परा पूर्वेषां संख्या वृणक्तीत्यादि कथमित्यत्राह
नेति । ब्रह्मणः पूर्णस्य सर्वात्मनः समदृश इति । यथा वस्तुदर्शिनः स्वरूपसुखस्यानुभूतिरनुभवः पूर्णानन्दोऽहमिति यस्य स तथा तस्य अयमपि स्वपरबुद्ध्यभावे हेतुः नन्वसुराणां दुःखोदयः सुराणां सुखोदयः इत्ययं विशेषः कस्मादत्राह संसेवयेति । उदयतीत्युदयः । अतोऽत्र जगतिविपर्ययो न विषमो नोदेति ॥ ६ ॥ येन व्यवसितेन क्रतुराजेन अनुभविष्यति स त्वयाऽनुवर्त्यते ॥ ७ ॥ न केवलं तवाभीष्टोऽयमृष्यादीनां सर्वेषामपि हृदयङ्गम इत्याह - ऋषीणामिति ||८|| तत्रेत्थंभावमाह - विजित्येति । सर्वसम्भारान् संभृत्य सम्पाद्य आहरस्व कुरुष्व ||९|| साम्प्रतं सर्वजयो दुश्शको नेति भावेनाह एत इति । लोकपालांशैः सम्भवो येषां ते तथा, योऽहं अकृतात्मभिः अनुत्पादितमत्प्रसादैः || १० || न कश्चिन्मत्परं लोके तेजसा यशसा श्रिया । विभूतिभिर्वाऽभिभवेद्देवोऽपि किमु पार्थिवाः || ११ || 3 श्रीशुक उवाच निशम्य भगवद्गीतं प्रीतः फुल्लमुखाम्बुजः । भ्रातृन्दिग्विजयेऽयुक्त विष्णुतेजोपबृंहितान् ॥ १२ ॥ सहदेवं दक्षिणस्यामादिशत्सहसृञ्जयैः । दिशि प्रतीच्यां नकुलमुदीच्यां सव्यसाचिनम् । प्राच्यां वृकोदरं मत्स्यैः केकयैः सह मद्रकैः || १३ ॥ 5 6- 6 ते विजित्य नृपान्वीरान् आजहुर्दिग्भ्य ओजसा । अजातशत्रवे भूरि द्रविणं नृप यक्ष्यते ॥ १४ ॥ 170व्याख्यानत्रयविशिष्टम श्रुत्वाऽजितं जरासन्धं नृपतेर्ध्यायतो हरिः । आहोपायं तमेवाद्य उद्धवो यमुवाच ह ॥ १५ ॥
- M. Ma विभवैर्दे° 2. B.G.J. ‘व: । 3. M. Ma प्रीत्युत्कु° 4. M. Ma राजन् 5. B.G.J रा आ° 6-6 M. Ma °र्दिव्य मज्जसा 1- 10-72-11-15 श्रीध० आस्तां तावदेवम्भूतस्य तब परैरभिभवशङ्का अकिञ्चनमपि मत्परं कोऽपि नाभिभवितुं प्रभवतीत्याह- न कश्चिदिति । तेजसा प्रभावेण । विभूतिभिः सैन्यादिसामग्रीभिः || ११ | निशम्येति । आयुङ्क नियुक्तवान् । विष्णोस्तेजसोपबृंहितान् संवर्धितान् । तेजोपबृंहितानिति सन्धिराः || १२ || सहदेवमिति । नकुलादीनां मत्स्यादिभिः सहायैर्यथासंख्येन सम्वन्धः || १३ ॥ त इति । कथम्भूताय ? यक्ष्यते यागं करिष्यते || १४ || श्रुत्वेति । आद्यो हरिः श्रीकृष्णः || १५ ||
- MI. V. किञ्च कमपि वीर आस्तां तावदेवम्भूतस्य तव परैरभिभवशङ्का, यतोऽकिञ्चनमपि मत्परं कोऽपि नाभिभवितुं प्रभुरित्याह- न कश्चिदिति । मत्परं अहमेव परो यस्य तं मय्यासक्तचित्तमित्यर्थः । देवोऽपि तेजआदिभिः नाभिभवेत्, किमुत पार्थिवा नाभिभवेयुरिति, तत्र तेजः प्रभावः, श्रीः सम्पत्, विभूतयः सैन्यादिसमृद्धयः || ११ || निशम्येति । प्रीतः अत एव फुल्लं विकसितं मुखाम्बुजं यस्य सः । युधिष्ठिरः दिग्विजये निमित्ते विष्णोस्तेजसा उपबृंहितान् वर्धितान् भ्रातॄन् भीमादीन् प्रायुङ्क || १२ | 2 सहदेवमिति । सृञ्जयैस्सह दक्षिणस्यां दिश्यादिशत् आज्ञापयामास, सव्यसाचिनमर्जुनं वृकोदरं भीमं मत्स्यादि- भिरसह || १३ || तइति । हे नृप । यक्ष्यते यागं करिष्यमाणायाजातशत्रवे धर्मराजाय ते भ्रातरः भूरि बहु द्रविणं वित्तमाजहः हृत्य समर्पयामासुः ।। १४ ।। 171 10-72-16-20 श्रीमद्भागवतम् श्रुत्वेति । जरासन्धमजितं श्रुत्वा नृपतेर्युधिष्ठिरस्य ध्यायत श्चिन्तयतस्सतः हरिः ‘बलिनामपि चान्येषां भीमं समबलं विना ( भाग 10-71-5) इति प्राह तमेवोपायं प्राह || १५ 3 यमुपायमुद्धवो
- T. W. Omit तब 2. K. T. W. दिश्याज्ञा’ 3. B. आह विज० भवतो दुर्जयत्वेन किमस्माकमिति तत्राह - नेति । मत्परं मद्भक्तं विभूतिभिः उपस्करसम्पद्भिः || ११|| विष्णोस्तेजसा प्रभावेण उपबृंहितान् परिपूरितान् || १२, १३ ॥ यक्ष्यते यष्टुकामाय ॥ १४ ॥ अत्र दिग्विजये जरासन्धो जितो मारितो वेति तत्प्रसङ्गो नाकर्णित इति राज्ञो हार्दं शङ्कां परिहरन्निव दिग्विजयात् प्रागेव तद्वधो वृत्त इति नात्र प्रसक्त इति वृत्तं तद्धननमनुवदति श्रुत्वेति । ननु दिशां जयादनन्तरं तद्वधः किं न स्यात् यथास्थितमन्यथानूद्यते किमर्थमिति चेन्न, निर्णयग्रन्थविरोधात् । ननु पूर्वापराभावे किं प्रमाणम् ? किं प्रयोजनमिति चेदुच्यते “पूर्वाः कथाः परं ब्रूयुः पराः पूर्वं तथैव च । मोहनार्थाय दुष्टानां सर्वव्यत्यास इष्यते " || ( शब्दनिर्णये) इत्यादिवाक्यं किञ्च " जरासन्धं निहत्यैव पाण्डवैस्तु दिशो जिताः " ( मात्स्ये) इत्यादि स्पष्टवचनम् । भगवत एव जरासन्धमजितं श्रुत्वा तज्जयः कथमिति ध्यायतो युधिष्ठिरस्य उद्धवोऽयमुपायमुवाच तमाह हरिरित्यन्वयः || १५ || 1 भीमसेनोऽर्जुनः कृष्णो ब्रह्मलिङ्गधरास्त्रयः || जग्मुर्गिरिव्रजं तात बृहद्रथसुतो यतः ॥ १६ ॥ ते गत्वाऽऽतिथ्यवेलायां गृहेषु गृहमेधिनम् । 2 ब्रह्मण्यं समयाचन्त राजन्या ब्रह्मलिङ्गिनः ॥ १७ ॥ 3 राजन्विद्ध्यतिथीन् अस्मानर्थिनो गृहमागतान् । तन्नः प्रयच्छ भद्रं ते यद्वयं कामयामहे ॥ १८ ॥ किं दुर्मर्षं तितिक्षूणां किमकार्यमसाधुभिः । 5 किमदेयं वदान्यानां कः परः समदर्शिनाम् ॥ १९ ॥ 172 व्याख्याrत्रयविशिष्टम योऽनित्येन शरीरेण सतां गेयं यशो ध्रुवम् । 7 8 नाचिनोति स्वयंकल्यः स वाच्यः शोच्य एव सः ॥ २० ॥ 10-72-16-20
- K. M. Ma. Ml. V. ‘स्ततः 2. B.G.J. ‘चेरन्रा’ 3. B.G.J. प्राप्ता 4. B.G.J. MI.T.V.W. दूर 5. B.G.J.M.Ma किं न 6. K. MI. T.V. W.° 7. B.G.J, M. Ma ल्प: 8. K. T. W. हि || श्रीध० भीमसेन इति । ब्रह्मलिङ्गधरा ब्राह्मणलिङ्गधारिणः । यतो यत्र वृहद्रथसुतो जरासन्धः || १६ || ते इति। गृहेषु वर्तमानं समयाचन्त सम्यग्याचितवन्तः, प्रार्थयामासुः इत्यर्थः || १७, १८ || 3 2 नन्विदं कामयामह इति विशेषो निर्दिश्यताम्, अन्यथा यस्य स्वयंकल्पः पुत्रादेर्वियोगो दुस्सहः स कथं देयः,तथा राजमण्डनं किरीटाद्यदेयं यत्तद्भिक्षुभ्यः कथं देयं तथातिरम्यं रत्नाभरणादि पुत्रादियोग्यं कथं परस्मै देयमिति चेदत आहुः - किं दुर्मर्षमित्यादि । अत्र दृष्टान्तत्वेनार्थान्तरमाहुः - किमकार्यमिति । यथाऽसाधूनामकार्यं नास्ति तथा तितिक्षूणां दुर्मर्षं दुस्सहं नास्ति । वदानान्यानामप्युदाराणामदेयं दातुमयोग्यं नास्ति । समदर्शिनां शत्रुमित्रादीन् समं पश्यत परश्च नास्ति । अतः किं विशेषनिर्देशेनेत्यर्थः || ११ || 4 5- किञ्च अर्थिने धीरेण मुद्गलादिवत्प्राणा अपि न वञ्चनीया इत्याशयेनाहुः - योऽनित्येनेति । नाऽचिनोति न सम्पादयति स वाच्यः स निन्द्यः || २० |l 1–1 BJ चेरन् । सम्यगयाचन्तेत्यर्थः । 2. B. MI.V. Omit स्वयंकल्पः 3. BJ अथ 4-4 B.J. Omit 5-5 BJ Omit 6. BJ न चि° 1 वीर० भीमसेन इति। ब्रह्मरूपधरा विप्रवेषधराः त्रयः इन्द्रप्रस्थाद्गिरिव्रजं जग्मुः । हे तात! यतो यत्र बृहद्रथसुतो जरासन्ध आस्ते, तगिरिव्रजमिति सम्बन्धः || १६ | तमिति । ब्रह्मलिङ्गिनः विप्रवेषिणः राजन्याः भीमादयो गृहेषु वर्तमानं तं जरासन्ध मयाचन्त || १७ || याच्याप्रकारमेवाह - राजन्निति चतुर्भिः । गृहं प्रत्यागतानस्मानर्थिनो विद्धि जानीहि तत् नः अस्मभ्यं प्रयच्छ देहि, किं तत् ? यद्वयं कामयामहे ते तुभ्यं भद्रं मङ्गलम् अस्तु || १८ || 1 ननु यत्कामयामह इति सामान्यतो निर्दिष्टं न विशेषतः, तद्यदि दुस्सहमदेयं चेत् तत्कथं कामयध्वमित्यत 173 10-72-21-25 श्रीमद्भागवतम् ’ आहुः किमिति । दुर्मर्षं दुस्सहं किं न किमपीत्यर्थः । किमकार्यमसाधुभिः कः परः समदर्शिनामिति च दृष्टान्तार्थम् । यथा असाधूनामकार्यं नास्ति, तथा तितिक्षूणां दुर्मर्षं नास्ति, यथा समदर्शिनां सर्वं ब्रह्मात्मकं पश्यतां परोऽन्यः, अब्रह्मात्मकस्वतन्त्रपदार्थो नास्ति, तथा अत्युदाराणामदेयं नास्तीत्यर्थः । किं विशेषनिर्देशेनेति भावः । वदान्यानां अर्थिने देहोऽपि देय एव इत्यभिप्रेतम् ||१९|| तदेव सहेतुकं व्यञ्जयन्तो विपर्यये निन्द्यतामाहुः - य इति । सतामिति कर्तरि षष्ठी । सद्भिः गेयं ध्रुवं शाश्वतं यशो यस्स्वयं समर्थस्सन् न चिनोति न सम्पादयति, स वाच्यः निन्द्य एव । अत एव शोच्यः, अहो किमस्य दौर्भाग्यमिति कृपालुभिश्शोच्य इत्यर्थः || २० ||
- B.K. ततः 2. T.w. Omit चतुर्भिः विज० हेति सूचितमितिहासं स्पष्टयति - भीमसेन इत्यादिना । ब्रह्मलिङ्गधराः ब्राह्मणलक्षणानि विभ्राणाः यतो यत्र || १६ || आतिथ्यवेलायां आतिथ्यपूजासमये आदित्ये दिनमध्यं गाहमान इत्यर्थः || १७, १८ || दुर्मर्षं दुस्सहं, परः शत्रुः परोऽरि परमात्मनो:’ इति ||१९|| अचिनोति सञ्चिनोति उपार्जितं करोति वाच्यो निन्द्यः || २० ॥ हरिश्चन्द्रो रन्तिदेव उच्छवृत्तिः शिविर्बलिः । व्याधः कपोतो बहवो ह्यध्रुवेण ध्रुवं गताः ॥ २१ ॥ श्रीशुक उवाच स्वरैराकृतिभिस्तांस्तु प्रकोष्ठैर्ज्याऽहतैरपि । राजन्यबन्धून्विज्ञाय दृष्टपूर्वानचिन्तयत् ॥ २२ ॥ राजन्यबन्धवो ह्येते ब्रह्मलिङ्गानि बिभ्रति । ददामि भक्षितं तेभ्य आत्मानमपि दुस्त्यजम् ॥ २३ ॥ 174 2 व्याख्यानत्रयविशिष्टम् बनु श्रूयते कीर्तिर्वितता दिवकल्मषा । ऐश्वर्याभ्रंशितस्यापि विप्रव्याजेन विष्णुना || २४ ॥ श्रियं जिहीर्षतेन्द्रस्य विष्णवे द्विरूपिणे । जानन्नपि महीं प्रादाद्वार्यमाणोऽपि दैत्यराट् || २५ ॥ 10-72-21-25
- MI. V. कामितं 2. K. T. W. र्न काय स्वय चाण्डालता 2 श्री हरिश्चन्द्र इति । विश्वामित्रार्थानृण्याय हरिश्चन्द्रो भार्यात्मजादि सर्वं प्राप्तोऽप्यनिर्विण्णः सहायोध्यावासिभिर्जनैः स्वर्गं गतः । रन्तिदेवः सकुटुम्बोऽष्टचत्वारिंशदहान्यलब्धोदकोऽपि कथञ्चिल्लब्धान्नोदकाद्यर्थिभ्यो दत्वा ब्रह्मलोकं गतः । उञ्छवृत्तिः मुद्गलः षण्मासं सीदत्कुटुम्बोऽप्यातिथ्यदानेन ब्रह्मलोकं गतः । शिबिः शरणागतकपोत रक्षणाय स्वमांसं श्येनाय दत्वा दिवं गतः । बलिः सर्वस्वं ब्राह्मणवेषधारिणे वामनाय हरये दत्वा तमेव आत्मसाच्चकार । कपोतश्चातिथये व्याधाय कपोत्या सहात्ममांसं दत्वा विमानेन दिवं गतः। व्याधस्तयोः सत्त्वं वीक्ष्य स्वयमतिनिर्विण्णो महाप्रस्थाने वनाग्निनिर्दग्ध देहो निष्कल्मषो दिवमारुरोह । एवमन्ये च बहवोऽध्रुवेण शरीरेण ध्रुवं लोकं गता इति || २१ || 3 स्वरैरिति । ज्याहतैर्ज्याघातकिणाङ्कितैः दृष्टपूर्वान् द्रैपदी स्वयंवरादिषु ॥ २२, २३ ॥ बलेरिति । इन्द्रस्य श्रियं जिहीर्षता विप्रव्याजेन विष्णुना भ्रंशितस्यापि बलेः । नु अहो । नेति पाठे न श्रूयते किं, अपि तु श्रूयत इति ॥ २४ ॥ श्रियमिति । तं श्लाघते - विष्णवे इति । शुक्रेण वार्यमाणोऽपि । अत एव विष्णुरिति जानन्नपि || २५ ||
- MI.V. त्राऽऽनृ 2. B. ‘ब्यान्नोद’ 3. B. J. Omit वामनाय 4. BJ. Omit नि वीर० अनित्यशरीरेण नित्ययशस्सम्पादनं किं क्वचित्प्रसिद्धम् ? तत्राहुः - हरिश्चन्द्र इति । विश्वामित्रानृण्याय हरिश्चन्द्र भार्यात्मजादि सर्वं विक्रीय स्वयं चण्डालतां प्राप्तोऽपि अनिर्विण्णः सह अयोध्यावासिभिर्जनैः स्वर्गं गतः । रन्तिदेवस्सकुटुम्बोऽष्टचत्वारिंशदहान्यलब्धान्नोदकोऽपि कथञ्चिल्लब्धान्नोदकादि अर्थिभ्यो दत्वा ब्रह्मलोकं गतः, उञ्छवृत्तिः मुद्गलष्षण्मासं सीदत्कुटुम्बोऽप्यातिथ्यदानेन ब्रह्मलोकं गतः । शिबिः शरणागतकपोतरक्षणार्थं स्वमांसं 17510-72-26-30 श्रीमद्भागवतम् श्येनाय दत्वा दिवं गतः, बलिः विप्रवेषाय विष्णवे सर्वस्वं दत्वा तमेवात्मसाच्चकार । कपोतश्चातिथये व्याधाय कपोत्या सह आत्ममांसं दत्वा विमानेन दिवं गतः । व्याधस्तयोस्तत्त्वं वीक्ष्य स्वयमतिनिर्विण्णो महाप्रस्थाने वनाग्नि निर्दग्धदेहो निष्कल्मषो दिवमारुरोह, एवमन्ये च बहवोऽध्रुवेण शरीरेण ध्रुवं यशस्सञ्चितवन्तः || २१ || स्वरैरिति । इत्थमुक्त जरासुतः ज्याहतैः ज्याघातकिणाङ्कितैः प्रकोष्ठैः स्वरैर्लिङ्गैः आकृतिभिश्च तान् अर्थिनः राजन्यबन्धून् विज्ञाय अनुमाय दृष्टपूर्वान् पूर्वं द्रौपदीस्वयंवरादिषु दृष्टान्विज्ञाय अचिन्तयत् || २२ || चिन्ताप्रकारमेवाह - राजन्यबन्धव इति चतुर्भिः । ब्रह्मलिङ्गानि विप्रवेषान् बिभ्रति दधति तथापि एतेभ्यः दुस्त्यजमात्मानं देहमपि भिक्षितं याचितं ददामि || २३ || बलेरिति । इन्द्रस्येन्द्रार्थं श्रियं हर्तुमिच्छता विप्रव्याजेन विष्णुनैश्वर्याशितस्य त्याजितस्यापि बले र्वैरोचनस्य कीर्तिर्निर्दुष्टा दिक्षु व्याप्ता च न श्रूयते किम् सा अधुनाऽपि श्रूयत एवेत्यर्थः । तं श्लाघते - विष्णव इति । जानन्नपि वार्यमाणोऽपि, शुक्रेणेति शेषः। दैत्यराट् बलिः महीं प्रादात् ददौ । २४, २५ ॥
- T. W. Omit प्रादात् विज० अध्रुवेण शरीरेण ॥ २१-२३ ॥ श्रूयते किं श्रूयते ? एवं हीति योज्यं, इन्द्रस्य श्रियं बलाजिहीर्षता हर्तुकामेन विष्णुना ऐश्वर्याशितस्य || २४ वार्यमाणः, शुक्रेणेति शेषः || २५ || जीवता ब्राह्मणार्थाय कोन्वर्थः क्षत्रबन्धुना । देहेन पतमानेन नेहता विपुलं यशः || २६ || इत्युदारमतिः प्राह कृष्णार्जुन वृकोदरान् । हे विप्रा । क्रियतां कामो ददाम्यात्मशिरोऽपि वः ॥ २७ ॥ श्रीभगवानुवाच 2- युद्धं नो देहि राजेन्द्र द्वन्द्वशो यदि मन्यसे । युद्धार्थिनो वयं प्राप्ता राजन्या नान्नकाङ्क्षिणः || २८ ॥ 176 व्याख्याraaविशिष्टम असौ वृकोदरः पार्थस्तस्य भ्राताऽर्जुनो ह्ययम् । अनयोर्मातुलेयं मां कृष्णं जानीहि ते रिपुम् ||२९|| एवमावेदितो राजा जहासोच्चैः स्म मागधः । आह चामर्षितो मन्दा युद्धं तर्हि ददामि वः || ३० ॥ 10-72-26-30
- K. विमलं 2- - 2 MI.V. इन्हं त्वं 3. MI.V. नान्य’ श्रीध० जीवतेति । पतमानेन पतता क्षत्रबन्धुना देहेन ब्राह्मणार्थाय विपुलं यशो नेहता नेहमानेनासम्पादयता को न अर्थः । न कोऽपीत्यर्थः || २६ || नु इतीति । एवं निश्चित्याह हे विप्रा इति ॥ २७, २८ ।। राजन्यतामेव प्रपञ्चयति - असाविति ॥ १९, ३० ॥ वीर० जीवतेति । पतमानेन विनङ्क्ष्यता क्षत्रबन्धुना देहेन ब्राह्मणार्थाय विमलं विपुलमिति पाठान्तरम् । यशः कीर्तिं नेहता नेहमानेन असम्पादयता को न्वर्थः किं प्रयोजनं न किमपीत्यर्थः || २६ || इतीति । उक्तिमेवाह - हे विप्रा इति । वः युष्मभ्यम् आत्मनो मम शिरोऽपि ददामि ||२७|| इत्थमुक्तः प्राह श्रीभगवान् युद्धमिति । द्वन्द्वशो युद्धं द्वन्द्वयुद्धं देहि यदि मन्यसे इच्छसि तर्हि देहीति सम्बन्धः । वयं राजन्याः युद्धार्थिनः न त्वन्नकाङ्क्षिणो ब्राह्मणाः इत्यर्थः || २८ || 2 } असाविति। असौ पार्थः पृथायाः पुत्रः वृकोदरः भीमः तस्य वृकोदरस्य भ्राता (अयं अर्जुनः) अनयोः भीमार्जुनयोः मातुलस्यापत्यं मां कृष्णं तव रिपुं जानीहि ||२९|| 1 एवमिति । उच्चैर्जहास, अमर्षितः क्रुद्धः प्राह च उक्तिमेवाह - मन्दा इत्यादिना । हे मन्दा ! यदि यद्धं वाञ्छथ तर्हीत्यर्थः। वो युष्मभ्यं ददामि ||३०||
- B. Omits वृकोदरः 2. K. T. W. Omit भ्राता 3. K. T. W. Omit ददामि विज० यः क्षत्रबन्धुः पतमानेन देहेन विपुलं यशो नेहता नेहते नापादयति तेन ब्राह्मणार्थाय जीवता क्षत्रबन्धुना कोऽचर्थो भवति, न कोपीति विचिन्त्य ॥ २६, २७ ॥ 177 10-72-41-46 श्रीमद्भागवतम् सहदेवं तत्तनयं भगवान्भूतभावनः । अभ्यषिञ्चदमेयात्मा मँगधानां पतिं प्रभुः || मोचॅयामास राजन्यान्संरुद्धा मागधेन ये ॥ ४६ ॥ इति श्रीमद्भागवते महापुराणे श्रीवैयासिक्यां अष्टादशसाहस्त्रां श्रीहयग्रीव ब्रह्मविद्यायां पारमहंस्यां संहितायां उत्तरार्धे द्विसप्ततितमोऽध्यायः ॥ ७२ ॥
- M.Ma T. W. तन्गजः । ★ This half verse is not found in G.J.M.Ma MI.V. Edns. It is commented by veera raghava only. 2. M.Ma माग’
- M.Ma. MI.V 4. MI.V. स श्रीध० सञ्चिन्त्येति । विटपं शाखाम् । करेण विटपं गृहीत्वा हरिर्भीमस्य यथाहं विटपं पाटयामि तथा त्वमेनं विपाटयेति संज्ञया सङ्केतेनारिवधोपायं दर्शयामासेत्यर्थ: ।। ४१-४३ ।। एकपादेति । एकैकः पादादिः ययोः ते शकले ॥४४, ४५ ॥ दुर्वृत्तत्वादसौ हतो:, न तु राज्याभिलाषेणेति दर्शयन्नाह - सहदेवमिति || ४६ || इति श्रीमद्भागवते दशमस्कन्धे उत्तरार्धे श्रीधरस्वामि विरचितायां भावार्थदीपिकायां व्याख्यायां द्विसप्ततितमोऽध्यायः ॥ ७२ ॥ वीर० सञ्चिन्त्येति । विटपं शाखान् करे गृहीत्वा हरिर्भीमस्य यथा विटपं पाटयामि तथा त्वमेनं पाटयेति संज्ञया सङ्केतेन अरिवधोपायं दर्शयामासेत्यर्थः || ४१ ॥ तदिति । तत्साङ्केत्यं विदित्वा शत्रु जरासन्धम् ॥ ४२ ॥ 1 एकमिति । पदा पादेन आक्रम्य दृढमवष्टभ्य अन्यं पादं दोर्भ्यां हस्ताभ्यां प्रगृह्य महाराजश्शाखामिव गुदत आरभ्य पाटयामास विदारयामास || ४३ || एकेति । एकैकः पादादिर्ययोः तयोस्ते शकले ददृशुः || ४४ || 182 व्याख्यानत्रयविशिष्टम 10-72-41-46 हाहाकार इति । मगधेश्वरे निहते सति “जयाच्युतौ भीमं परिरभ्यालिड्य पूजयामासतुः वमन्येताम्, श्रीकृष्णेन परिरब्धः आलिङ्गितः हेतुगर्भमिदम् । विरुजः विगतग्लानिः बभूव || ४५ || दुर्वृत्तत्वादसौ मागधो हतः, न राज्याभिलाषणेति दर्शयन्नाह - सहदेवमिति । अमेयात्मा अपरिच्छेद्य स्वरूपस्वभावः भूतानि लोकान् भावयति अभ्युदयतीति तथा हेतुगर्भमिदम् । अतस्तत्तनयं जरासन्धतनयं सहदेवाख्यं मगधानां देशानां पतिमभ्यषिञ्चत् तेषामधिपतिं चकारेत्यर्थः । ततो मागधेन ये संरुद्धास्तान् राजन्यान्मोचयामास ||४६ || 3 4 इति श्रीमद्भागवते दशमस्कन्धे उत्तरार्धे श्री वीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां द्विसप्ततितमोऽध्यायः ॥ ७२ ॥ 1- - 1 T.W. Omit 2. T. W. add वि 3. T. W. Omit ये 4. B. सन्निरु° ; T.W. निरु विज० भीमस्यारिवधोपायं संज्ञया दर्शयामास । केयं संज्ञयेत्याह विटपमिति ॥ ४१-४६ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां श्रीविजयध्वजतीर्थविरचितायां पदरलावल्यां टीकायां दशमस्कन्धे उत्तरार्धे द्विसप्ततितमोऽध्यायः ॥ ७२ ॥ 183 त्रिसप्ततितमोऽध्यायः (विजयध्वजरीत्या एकाशीतितमोऽध्यायः) श्रीशुक उवाच अयुते द्वे शतान्यष्टौ लीलया युधि निर्जिताः । 1. 1 2 ते निर्गता गिरिद्रोण्यां मलिना मलवाससः ॥ १ ॥ क्षुत्क्षामाः शुष्कवदनाः संरोधपरिकशिताः । ददृशुस्ते घनश्यामं पीतकौशेयवाससम् ॥ २ ॥ श्रीवत्साङ्कं चतुर्बाहुं पद्मगर्भारुणेक्षणम् । चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम् ॥ ३ ॥ पद्महस्तं गदाशङ्ख रथाङ्गैरुपलक्षितम् । किरीटहारकटककटिसूत्राङ्गदान्वितम् ॥ ४ ॥ 5 भ्राजद्वरमणिग्रीवं निवीतं वनमालया । पिबन्त इव चक्षुर्थ्यां लिहन्त इव जिह्वया ॥ ५ ॥ 6- 8 जिघ्रन्त इव नासाभ्यां रम्भन्त इव बाहुभिः । प्रणेमुर्हतपाप्मानो मूर्धभिः पादयोर्हरेः ॥ ६ ॥ 1- - 1 M, Ma. विनिर्गता 2.M, Ma ‘नो 3-3 k,M, Ma, T,W पत्रनिभेक्षणम् ;MI, V पत्रायतेक्षणम् 4.B, G,J ‘चि 5.MI, V वीतञ्च 6- -6 M, Ma ईहन्त इव चेतसा श्रीधरस्वामिविरचिता भावार्थदीपिका ततस्त्रिसप्ततितमे मोचयित्वा नृपान्हरिः । राजार्हभोगैः स्वान्देशान् प्रस्थाप्य पुनरागमत् ॥ अत्युन्नद्धजरासन्धवधात्तद्रुद्धभूपतीन् । विमोक्ष्यकृपया कृष्णो निजरूपमदर्शयत् ॥ 184व्याख्यानत्रयविशिष्टम् 10-73-1-6 अयुत इति । ये निर्जिता जरासन्धेन निरुद्धाश्च गिरिद्रोण्यां ते ततो निर्गतास्सन्तो घनश्यामं ददृशुरित्युत्तरेणान्वयः ॥ १ ॥ क्षुधिति । क्षुधा क्षामाः कृशाः संरोधेन परिकर्शिताः क्लेशिताः ॥ २४ ॥ , भ्राजदिति भ्राजन् भ्राजमानो वरमणिः कौस्तुभो यया सा ग्रीवा यस्य तं निवीतं कण्ठलम्बितया व्याप्तं पिबन्त इव इत्यादीनां हरेः पादयोः प्रणेमुरित्युत्तरेणान्वयः ॥ ५ ॥ जिघ्रन्त इति । रम्भन्तः परिरम्भमाणा इव ॥ ६ ॥
- BJ वीतं श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका 1 2- 2 न केवलं मोचयामास, अपि च तैः संस्तुतस्तान् बहुमानयामास चेत्याह - त्रिसप्ततितमेन अयुते इत्यादिना । द्वे अयुते अष्टौ शतानि च ये राजन्या युद्धे जरासन्धेन लीलया अनायासेन निर्जिताः गिरिद्रोण्यां सन्निरुद्धाश्च ते ततो निर्गतास्सन्तः घन इव श्यामं श्रीकृष्णं ददृशुरित्युत्तरेणान्वयः । कथम्भूताः ? मलिनाः अभ्यङ्गोन्मर्दनस्नानाद्यभावात् मलानि मलिनानि वासांसि येषां ते ॥ १ ॥ क्षुधा क्षामाः कृशाः शुष्काणि वदनानि येषां ते संरोधेन परिकर्शिताः क्लेशिताः ॥ २ ॥ 3 कथम्भूतम् ? श्रीवत्सोऽङ्कश्चित्रं यस्य, चारु सुन्दरं प्रसन्नञ्च वदनं यस्य, स्फुरती मकराकारे कुण्डले यस्य, पद्मं रेखात्मकं हस्ते यस्य तं, तथा गदादिभिः उपलक्षिते स्वासाधारणैः धृतपद्मादिभिः चतुर्भिः बाहुभिः उपलक्षितं यथा किरिटादिभिराचितं युक्तम् ॥ ३, ४ ॥ भ्राजमानो वरमणि: कौस्तुभो ग्रीवायां यस्य तं वनमालया निवीतं कण्ठलम्बितया व्याप्तम् ॥ ५ ॥ पिबन्त इवेत्यादीनां हरेः पादयोः प्रणेमुरित्युत्तरेणान्वयः । चेतसा रम्भन्त इव परिरम्भमाण इव, हरन्त इवेति पाठान्तरम् । इत्थं तेषां भगवति प्रेमातिशयः प्रदर्शितः ॥ ६ ॥
- K.T. W. Omit सं 2–2 T. W. Omit 3. T. W. मलानि 4 4K.T.W. Omit 185 10-73-7-10 श्रीमद्भागवतम् श्रीविजयध्वजतीर्थकृता पदरत्नावली जरासन्धरोधादिलक्षणतपसा प्रसन्नो भगवान् यज्ज्ञानसाध्यं स्वरूपं दर्शितवान् तदुपासकानां भक्तयतिशय जननार्थ कृतमिति कृत्वा तन्माहात्म्यं कथयति अस्मिन्नध्याये । तत्रादौ तत्संख्यां निर्दिशति अयुतेति । गिरिद्रोण्यां निरुद्धाः ततो विनिर्गताः ॥ १-४ ॥ निवीतं पर्यासितम् ॥ ५ ॥ चेतसा आलिङ्गनार्थमीहन्तः चेष्टमाना इव ॥ ६ ॥ कृष्णसन्दर्शनाह्लादध्वस्तसंरोधनक्लमाः । प्रशशंसुर्हृषीकेशं गीर्भिः प्राञ्जलयो नृपाः ॥ ७ ॥ राजान ऊचुः नमस्ते देवदेवेश प्रपन्नार्तिहराव्यय । प्रपन्नान् पाहि नः कृष्ण निर्विण्णान् घोरसंसृतेः ॥ ८ ॥ 2 3 नैनं नाथाभ्यसूयामो मागधं मधुसूदन । 4 5 अनुग्रहो यद्भवतो राज्ञां राज्यच्युतिर्विभो ॥ ९ ॥ 6 राज्यैश्वर्यमदोन्नद्धो न श्रेयो विन्दते नृपः । 7 8 9 त्वन्मायामोहितोऽनित्या मन्यते सम्पदोऽचलाः ॥ १० ॥ www
- K. श्रमा: 1 2. M, Ma नैव 3. BG.J. ‘व’ 4. K.T. W. ‘ता 5.K.T. W. ‘ति: प्रभो 6. M,Ma ‘द्धा’ 7. M. Ma ‘ता:नि’ 8. M. Ma ‘ते’ 9. M,Ma ‘दश्चलाः श्री कृष्णेति । कृष्णसन्दर्शनाबादेन ध्वस्तः संरोधनक्लमो येषां ते ॥७॥ नमस्ते इति । संरोधाद्रक्षितान् अस्मान् । घोरायाः संसृतेरपि पाहि मोचय ॥८ ॥ ननु भवन्तो जरासन्धासूयाविष्टा इहामुत्र भोगासक्ताश्च कथं संसृतेर्मोचनीया इत्याशङ्क्य सम्प्रति न वयं तथाभूता इत्याहुः नैनमित्यष्टभिः । हे नाथ! वयमेनं नान्वसूयामः, अमुं दोषदृष्ट्या न पश्यामः कुत इत्यत आहुः अनुग्रह इति, यद्यस्मात् ॥९॥ 186 व्याख्यानत्रयविशिष्टम 10-73-11-16 एतदेव व्यतिरेकेणोपपादयन्ति राज्यैश्वर्येति । राज्येश्वर्याभ्यां सम्पदः मन्यते । यद्वा, अनित्यास्सतीरचलाः शाश्वतीर्मन्यते ॥ १० ॥ , उन्नधः उच्छृङ्गलो नित्या अचलाश्च
- B, J अन्वनु वीर० कृष्णसन्दर्शनाद्य आह्लादः तेन ध्वस्तः संरोधनर्जश्श्रमो येषां ते नृपा बद्धाञ्जलयः प्रशशंसुः तुष्टुवुः ॥ ७ ॥ 1 प्रशंसामेवाह - नमस्त इत्यादिभिः नवभिः । देवानां देवो ब्रह्मा, तस्यापीश, अनेन परत्वमुक्तम् । प्रपन्नार्ति हरेत्यनेन वात्सल्यम्। हे अव्यय, विकाररहितेत्यनेन रागद्वेषादिराहित्यं, समत्वं सर्वभूत सुहृत्वञ्च । कृष्णेत्यनेन भक्तानां सुखापादनायावतीर्णत्वम्। प्रपन्नान्नः पाहीत्यनेन गोप्तृत्ववरणम् । ननु भवन्तो बन्धाद्विमोचिताः सुख्यन्तु, किमर्थमधुना मां प्रपद्यन्ते, इत्यत आत्मनो विशिषन्ति, घोरसंसृतेः घोरायाः संसृतेः निर्विण्णाः, अतस्संसृतेरपि भवान् पातु इत्येतदर्थं प्रपन्ना इत्यर्थः ॥ ८ ॥ ननु भवन्तो जरासन्धासूयाविष्टाः विषयभोगलालसाश्च कथं संसृतेर्निर्विण्णाः, इत्याशङ्कय अधुना न वयं तथाभूता इत्याहु: - नैनमित्यष्टभिः । हे नाथ! हे मधुसूदन ! एनं मागधं नाभ्यसूयामः, अस्मिन्दोषान्नाविष्कुर्मः, किन्तु गुणानेवेति भावः । कुत इत्याहु:- अनुग्रह इति । हे विभो ! यत् यस्मात् राज्ञामस्माकं राज्याच्युतिः भ्रंशः भवताऽनुग्रहः जरासन्धमुखेन भवता कारितोऽनुग्रह एव इत्यर्थः ॥ ९॥ 4 कथं राज्यच्युतेरनुग्रहरूपता इत्यत आहुः - राज्येति । राज्यैश्वर्याभ्यां यो मदः, तेन उन्नद्धः उच्छृङ्खलः श्रेयो न विन्दते न लभते । किन्तु तव मायया मोहितः अनित्याश्चला अपि सम्पदः भोग्यभोगोपकरणादिसमृद्धी: अचला: शाश्वतीः मन्यते । एवं मन्यमानोऽन्ततः स्थावरतां यातीति भावः ॥ १० ॥ 5
- Bomits : 2. K. T, Nomit न: 3- -3. KT, W omit 4. B. omits भ्रंश: 5. K,T, W ए विज० राज्यच्युतिः कथमनुग्रहोऽभूदित्यत्राह - राज्येति । कुतो न विन्दते इति तत्राह - त्वन्मायामोहिता इति । चलाः क्षणिकाः सम्पदः, नित्याश्शश्वद्रूपा मन्यन्ते यत्तस्मात् ॥ ७-१० ॥ मृगतृष्णा यथा बाला मन्यन्त उदकाशयम् । एवं वैकारिकीं मायामयुक्ता वस्तु चक्षते ॥ ११ ॥ 187 10-73-11-16 श्रीमद्भागवतम् 2 वयं पुरा श्रीमदनष्टदृष्टयो जिगीषयाऽस्या इतरेतरस्पृधः । 3- नन्तः प्रजाः स्वा अतिनिर्घृणाः प्रभो मृत्युं पुरस्त्वाऽविगणय्य दुर्मदाः || १२ || त एव कृष्णाऽद्य गभीररंहसा दुरन्तवीर्येण विचालिताः श्रियः । 4 कालेन तन्वा भवतोऽनुकम्पया विनष्टदर्पाश्चरणौ स्मराम ते ॥ १३ ॥ 6 अँथो न राज्यं मृगतृष्णिरूपितं देहेन शश्वत् पतता रुजां भुवा । उपासितव्यं स्पृहयामहे विभो क्रियाफलं प्रेत्य च कर्णरोचनम् ॥ १४ ॥ तं नस्समादिशोपायं येन ते चरणाब्जयोः । स्मृतिर्यथा न विरमेदपि संसरतामिह ॥ १५ ॥ कृष्णाय वासुदेवाय हरये परमात्मने । प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ॥ १६ ॥
- M, Ma, M1, V बुद्ध’ 2. M, Ma ‘हीर्ष 3- -3 M, Ma मृत्युं परन्त्वामगणय्य ; K. T, W पुरस्तादविगणय्य 4. K. नमाम ते: M. Ma स्पराम हे 5. K, T, W अतो 6. M, Ma रजो 7. MI, V “स्व” श्रीध० किञ्च अवस्तु वस्तुतया पश्यन्तीत्याहुः मृगतृष्णामिति । वैकारिकी सृष्ट्यादि विकारापन्नां अयुक्ता अविवेकिनः ॥ ११ ॥ राज्यस्य योगवियोगयरनर्थावहत्वमस्मास्वेव दृष्टमित्याहुः- वयमिति द्वाभ्याम् । श्रीमदेन नष्ठा दृष्टियेषां ते अस्याः पृथिव्याः इतरेतरस्पृधः परस्परं स्पर्धमानाः पुरः पुरतः त्वा त्वां मृत्युमविगणय्य पुरा ये दुर्मदा वयम् ॥ १२ ॥ तइति । हे कृष्ण ! त एव वयमद्य विनष्टदर्पाः ते चरणौ स्मरामः स्मर्तुमाशास्महे । कथम्भूताः ? भवतः तन्वा मूर्त्या कालेन श्रियो विचलिता विभ्रंशिताः, अतो राज्यच्युतिः भवदनुग्रह एवेत्यर्थः ॥ १३ ॥ 5 अथो इति। अत एव अथोऽनन्तरं मृगतृष्णिकया रूपितं सदृशं राज्यं शश्वत्पतता प्रतिक्षणं क्षीयमाणेन तथा रुजां रोगाणां भुवा जन्मक्षेत्रेण देहेनोपासितव्यं सेव्यं न स्पृहयामहे, प्रेत्य परलोके च क्रियाफलं स्वर्गादिभोगमुपासितव्यं न स्पृहयामहे । कथम्भूतम् ? कर्णयोः रोचनं रुचिजनकमात्रं तत्र गतस्य स्पर्धाद्यनपगमेन सुखाभावादित्यर्थः ॥ १४ ॥ 188 व्याख्यानत्र्वविशिष्टम 10-73-11-16 यद्येवम्भूता यूयं तर्हि मम चरणी स्मरत, ततोऽनायासेन मुक्तिर्भावष्यतीति किं मदपेक्षयेति चंदत आहुः तं न इति । त्वच्चरणस्मृतिरपि त्वत्प्रसादफलमेवेत्यर्थः ॥ १५, १६ ॥ 1.MI, V शब्दादि) 2. BJ ‘रनर्थार्थाव’ 3. MI. V बुद्धि 4-431 मृगतृष्णिसदृर्श 5. MI. V भोज्य 2- वीर० त्वन्मायामोहितः शाश्वतीर्मन्यत इत्यंतदेव सदृष्टान्तमुपपादयन्ति मृगतृष्णामिति मृगतृष्णा मरीचिका । तामुदकाशयं जलाशयं नदीतटाकादरूपं मन्यन्ते । तथाऽयुक्ताः अविवेकिनो नृपाः वैकारिकी मायां सैक्चन्दनादि शब्दादिविकारात्मिकाँ प्रकृतिं वस्तु चक्षते। प्रकृतिपरिणामरूपभोग्यं नित्यं मन्यन्त इत्यर्थः । अतथाभृतायाः तथात्वावभासे दृष्टान्तः ॥ ११ ॥ तदेवं राज्यादियोगवियोगात् अनर्थावहत्वमुक्तं, तदेतदस्मास्वेत्र दृष्टमित्याहु: - वयमिति द्वाभ्याम् । अस्या भूमेः जिगीषया परस्परं स्पर्धमानाः अतिनिर्घृणाः नितरां निष्कृपाः वयं पुरस्तात् पुरोवर्तिनमित्यर्थः । मृत्युमविगणय्य प्रजाः घ्नन्तः पुरा ये दुर्मदाः ॥ १२ ॥ ते वयमद्य हे कृष्ण ! गम्भीरं रंहः वेगो यस्य दुरन्तमपारं वीर्यं प्रभावो यस्य तेन भवतः तन्वा शरीरभूतेन कालेन विचलिता भ्रंशिता श्रीर्येषां ते तथाभूताः भवतोऽनुकम्पया हेतुभूतया विनष्टो दर्पो येषां ते तव चरणी निरतिशय पुरुषार्थभूतौ नमाम नतिपूर्वकं शरण: प्राप्ताः स्मेत्यर्थः ॥ १३ ॥ 7- 7 अत इति। राज्यादियोगायोगयोः एवंविधत्वात् शश्वत्सदा रुजां रोगाणां भुवा उत्पत्तिस्थानभूतेन पतता पतिष्यमाणेन देहेन मृगतृष्णरूपितं मृगतृष्णात्वेन निरूपितं, तत्तुल्यमित्यर्थः । राज्यं नोपासितव्यं न सेवितव्यम् । अनेन आत्मनामैहिक विषयविरागः आविष्कृतः । तथा हे विभो ! कर्णयोः श्रोत्रयोरेव रोचनं प्रीत्यावहम् “अपामसोमममृता अभूमः स एवैनं भूतिं गमयति" (अथ. शिखा ३-२) इत्याद्यर्थवादैः श्रुतिसुखमात्रावहं न त्वनुभवदशायां पतनभयशङ्कास्पदत्वेन दुःखमिश्रत्वादिति भावः । प्रेत्य लोकान्तरं प्राप्य, अनुभूयेति शेषः । क्रियायाः श्रौतस्मार्तरूपायाः फलं स्वर्गादिरूपं न स्पृहयामहे ॥ १४ ॥ तर्हि किं स्पृहयध्वे ? इत्यत्र तदाविष्कुर्वन्तः तदनुगृहाणेति विज्ञापयन्ति तदिति । तत्तस्मात्सकलविषयविरक्त त्वात् नोऽस्माकं तम् इति च्छेदे तम् उपायं समादिश देहि । कोऽसौ ? येनोपायेन अस्माकमिह प्रकृतिमण्डले संसारतामपि यथा तव चरणाब्जयोर्विषयभूतयोः स्मृतिः न विरमेत्, न विच्छिन्ना भवति तथा अनुगृहाणेत्यर्थः ॥ १५ ॥ एवं स्वाभिप्रायमाविष्कृत्य तन्निष्पत्तिनिदानभगवत्प्रसादनोपायोऽञ्जलिरेवेत्येभिप्रयन्तः मन्त्रविशेषेण नमस्कुर्वन्ति - कृष्णायेति । प्रणतानां प्रणतिमात्रं कुर्वतां क्लेशं नाशयतीति तथा तस्मै ॥ १६ ॥
- K. अनित्या 2- - 2K, T, Womit 3–3 Komits 4.B omits रूपं 5. Bomits नित्यं 6. K,T, W °ष्यता 7-7 K,T, Womit 18910-73-17-22 श्रीमद्भागवतम् विज० एतमर्थं निदर्शयति - मृगतृष्णामिति । मृगतृष्णां अम्बरप्रदेशसंसृष्टदिवाकरकरनिकरं दृष्ट्वा उदकाशयं जलाधारं जलपूरमित्यर्थः । एवमयुक्ताः मनोयोगाकुशलाः अज्ञाः वैकारिकों विकारोपेतां अनित्यां मायां ‘गो अश्वर्माहमेत्याचक्षते’ इति श्रुतेर्महिमानं सम्पल्लक्षणं वस्तु प्रतिहतिरहितं नित्यं चक्षते पश्यन्ति ॥ ११ ॥ अस्याः जगत्याः ये वयं पुरः स्थितं मृत्युं त्वामगणय्य स्थिताः ॥ १२ ॥ ते च वयं कालेन श्रियो विचलिता अभूम । तत्तस्मात् भवतोऽनुकम्पया चरणौ स्मरामहे ॥ १३ ॥ रजोभुवा रजोगुणोत्पन्नेन शश्वत्पतता देहेन राज्यं नोपासितव्यमिति स्पृहयामहे । प्रेत्य यत्क्रियाफलं स्वर्गादिकं तदपि न कामयामहे । कीदृशं कर्णरोचनं श्रवणसुखजनकमापातरमणीयमित्यर्थः ॥ १४ ॥ येनोपायेन ॥ १५-१६ ॥ श्रीशुक उवाच संस्तूयमानो भगवान् राजभिर्मुक्तबन्धनैः । तानाह करुणस्तात शरण्यः श्लक्ष्णया गिरा ॥ १७ ॥ 1 श्रीभगवानुवाच अद्य प्रभृति वो भूपाः मय्यात्मन्यखिलेश्वरे । 2 सुदृढा जायते भक्तिर्बादमाशंसितं तथा ॥ १८ ॥ 3 दिष्ट्या व्यवसितं भूपा भवन्त ऋतभाषिणः । श्रियैश्वर्यमदोन्नाहं पश्य उन्मादकं नृणाम् ॥ १९ ॥ हैहयो नहुषो वेनो रावणो नरकोऽपरे । श्रीमदाभ्रंशिताः स्थानाद्देवदैत्यनरेश्वराः ॥ २० ॥ 4- भवन्त एतद्विज्ञाय देहाद्युत्पाद्यमन्तवत् । 5 मां यजन्तोऽध्वरैर्युक्ताः प्रजा धर्मेण रक्षथ ॥ २१ ॥ 190 व्याख्यानत्रयविशिष्टम् सन्तन्वन्तः प्रजातन्तून् सुखं दुःखं भवाभवो । प्राप्तं प्राप्तञ्च सेवन्तो मचित्ता विचरिष्यथ ॥ २२ ॥ 10-73-17-22 1- -1 M, Ma भूपाला: 2. B माशा° 3. K. T. W भूत’ 4-4 M, Ma सञ्चिन्तयत वि 5. MI.V भ श्रीध० संस्तूयमानेति । श्लक्ष्णया मञ्जुलया ॥ १७ ॥ अद्येति यथा भवद्भिराशंसितं तथा बाढं निश्चितं वो मयि भक्तिः जायते जायतामित्यर्थः ॥ १८ ॥ दिष्ट्येति । हे भूपा: ! मद्भजनमेव कर्तव्यमिति भवद्भिर्व्यवसितं सङ्कल्पितं दिष्ट्या भद्रं भवद्भिरुक्तञ्च सत्यमेवेत्याह- भवन्त इति । श्रीश्च ऐश्वर्यञ्च ताभ्यां मदस्तेन उन्नाहमुन्नहनम् उद्बन्धनं स्वैराचारमित्यर्थः । पश्ये पश्यामि ॥ १९ ॥ तदेवाह - हैहय इति । हैहयः कार्तवीर्यश्चक्रवर्ती नरेश्वरः पितुः कामधेनुहरणात् परशुरामेण सपुत्रो हतः । नहुषः देवेन्द्रतां प्राप्तः उन्मत्तः शचीसङ्गाय ब्राह्मणान् शिबिकां वाहयन् तैरेव ततो भ्रंशितोऽजगरत्वमवाप । वेनोऽप्युन्मत्तो ब्राह्मणानधिक्षिपन् तैरेव हुङ्कृतैर्हतः । रावणो राक्षसेश्वरः सीतामभिलषन् राघवेण हतः । नरको दैत्येश्वरोऽदितिकुण्डलाद्याहरणात् मयैव हतः । अपरेऽपि श्रीमदात् स्थानाभ्रंशिताः ॥ २० ॥ भवन्त इति । यदुत्पाद्यं देहादि तदन्तवत् । एवं विज्ञाय युक्ताः अप्रमत्ताः रक्षथ रक्षतेत्यर्थः ॥ २१ ॥ सन्तन्वन्त इति । प्रजातन्तून् पुत्रादिसन्ततीः प्राप्तं प्राप्तं समत्वेन सेवमानाः ॥ २२ ॥ 1.B, J omit उन्नहनं 2. MI, Vहुङ्कारै: वीर० संस्तूयमान इति । मुक्तं बन्धनं मागधकृतं यैः येषां वा तैः राजभिः संस्तुतः करुणः करुणायुक्तः अत एव शरण्यः श्लक्ष्णया मृव्या गिरा तान् राज्ञः प्राह ॥ १७ ॥ 1- 1 तदेवाह - अद्येति षड्भिः । आत्मनि अन्तः प्रविश्य धारके अखिलानामीश्वरे प्रशासितरि मयि वो युष्माकं अद्य प्रभृति सुदृढा भक्तिर्जायते भविष्यति। कथं यथा बाढं साधु यथा तथा आशंसितं समीहितं तथा सुदृढेति सम्बन्धः ॥ १८ ॥ तन्निश्चितमभिनन्दति - दिष्ट्येति । हे भूपाः । भूतं यथास्थितं तात्त्विकमिति यावत्, तद्भाषन्त इति तथा । तैर्भवद्भिः व्यवसितं निश्चितं तद्दिष्ट्या आनन्दस्सम्यगिति यावत् । तदेवोपपादयति श्रियैश्वर्याभ्यां यो मदोन्नाहः मदेनोद्बन्धनं उद्वृत्तिः तं नृणामुन्मादनं पश्ये पश्यामीत्यर्थः ॥ १९ ॥ 191 10-73-23-25 श्रीमद्भागवतम् तदेवाह - हैहय इति । हैहय: कार्तवीर्यः । नहुषः नरेश्वरश्चक्रवर्ती। एते श्रीमदाद्धेतोः स्थानात् राज्यात् भ्रंशिताः तावत् हैहयः पितुः कामधेनुहरणात् परशुरामेण सपुत्रो हतः । तथा नहुषो देवेन्द्रतां प्राप्तः उद्वृत्तः शचीसङ्गाय ब्राह्मणान् शिबिकां वाहयन् तैरेव ततो भ्रंशितः अजगरत्वमवाप । वेनोप्युन्मत्तो ब्राह्मणानधिक्षिपन् तैरेव हुङ्कृतैर्हतः । रावणो राक्षसेश्वरःसीतामभिलषन् राघवेण सङ्ग्रामे हतः । नरकोऽपि दैत्यश्च अदितेः कुण्डलाद्याहरणात् मयैव हतः । एवमपरेऽपि श्रीमदात् स्थानाद्भ्रंशिता इत्यर्थः ॥ २० ॥ 5 अतो भवन्तो यदुत्पाद्यं देहादि तदन्तवत् विज्ञाय युक्ताः अवहितचेतसः यज्ञैः मामाराधयन्तः धर्मेण प्रजाः रक्षथ रक्षन्तु इत्यर्थः । मध्यमपुरुष आर्षः ॥ २१ ॥ सन्तन्वन्त इति । प्रजातन्तून् पुत्रपौत्रादिसन्ततीः सन्तन्वन्तो विस्तारयन्तः भवः उत्पत्तिः, अभवः भवेतरः, तदन्यार्थोऽत्र नञ् मरणमित्यर्थः । सुखादिकं प्राप्तं प्राप्तं समत्वेन सेवन्तः सेवमानाः मयि विषयभूते चित्तं येषां ते विचरिष्यथ, कालं नयतेत्यर्थः ॥ २२ ॥ 1 - - 1 KI W “त्यादिना 2. K. T W °तुमाह 3. KT, Womit इत्यर्थ: 4. K, T, Womit संग्रामे 5. K. T, Womit अपि 6. Bomits सेवन्तः विज० बाढमभिमतमाशंसितम् आकाङ्क्षितञ्च जायते । ‘बाढन्त्वभिमते भृशे’ इति च ॥ १८ ॥ भवतां व्यवसितं दिष्ट्या मङ्गलं, तत्र हेतुः भवन्त इति । ऋतभाषिणः ब्रह्मवादिन: यथार्थवादिनो वा । अनुभावयति श्रियेति यूयं श्रियैश्वर्यमदानाम् उन्नाहमभिवृद्धिम्, उन्मादनं बुद्धिभ्रंशकरं पश्यत ॥ १९ ॥ कान् पश्याम इति तत्राह हैहयेति । ध्वंसिताः भ्रंशिताः ॥ २० ॥ W शिक्षयति सञ्चिन्तयतेति । उत्पाद्यम् उत्पत्तियोग्यम् अन्तवन्नाशवत् ॥ २१ ॥ भवाभवौ मङ्गलामङ्गले ॥ २२ ॥ उदासीनाश्च देहादावात्मारामा धृतव्रताः । मय्यावेश्य मनस्सम्यक् मामन्ते ब्रह्म यास्यथ ॥ २३ ॥ श्रीशुक उवाच इत्यादिश्य नृपान् कृष्णो भगवान् भुवनेश्वरः । तेषां न्ययुङ्क पुरुषान् स्त्रियो मज्जनकर्मणि ॥ २४ ॥ 192 व्याख्यास्त्रचावाराष्ट्रम् सपर्या कारयामास सहदेवेन भारत । नरदेवोचितैर्वस्त्रेभूषणैः स्रग्विलेपनैः ॥ २५ ॥ 10-73-26-28
- K, T, W “ड” श्रीध० उदासीना इति । मां ब्रह्म यास्यथ || २३ || इतीति । स्त्रियश्च स्त्रीश्च तेषां मज्जनकर्मणि अभ्यङ्गस्नानादौ न्ययुङ्ग ॥ २४,२५
- BJ omit स्त्रीश्च 1 वीर० देहादावित्यादिशब्देन तदनुबन्धिनां सङ्ग्रहः । उदासीना अहम्भ्रमतारहिताः इत्यर्थः । आत्मारामाः स्वात्मपरमात्म याथात्म्याबलोकनपराः मयि सम्यक् मन आवेश्य अन्ते प्रारब्धावसाने ब्रह्म परब्रह्मभूतं मां यास्यथ प्राप्स्यथ ॥ २३ ॥ इति इत्थम् आदिश्य अनुशिष्य तेषां नृपाणां मज्जनकर्मणि अभ्यङ्गस्नानादौ निमित्ते पुरुषान् स्त्रियः स्त्रीश्च न्ययुङ्कः ॥ २४ ॥ सपर्यामिति । हे भारत । सहदेवेन जरासन्धसुतेन प्रयोज्यकर्त्रा नरदेवानामहैः वस्त्रादिभिस्साधनैः सपर्यां कारयामास ॥ २५ ॥
- Bomits इत्यर्थः 2. T, Womit प्राप्स्यथ विज० आत्मारामत्वं विवृणोति मयीति ॥ २३-२५ ॥ 1.ML, V कृच्छ्रात् 2. K, I, W ‘णीय भोजयित्वा वरानेन सुस्नातान् समलङ्कृतान् । भोगैश्च विविधैर्युक्तांस्ताम्बूलाद्यैर्नृपोचितैः ॥ २६ ॥ ते पूजिता मुकुन्देन राजानो मृष्टकुण्डलाः । विरेजुर्मोचिताः क्लेशात् प्रावृडन्ते यथा ग्रहाः ॥ २७ ॥ रथान् सदश्वानारोप्य मणिकाञ्चनभूषितान् । 2 प्रीणय्य सूनृतैर्वाक्यैः स्वदेशान् प्रत्ययापयत् ॥ २८ ॥ 193 10-73-29-31 श्रीमद्भागवतम् श्रीध० भोजयित्वेति । सुस्नातान् सम्यगलङ्कृतान् भोगैश्च युक्तान् वरेणान्नेन भोजयित्वा पुनस्तेषां सपर्या सह देवेन कारयामास इति पूर्वेणान्वयः ॥ २६ ॥ त इति । ग्रहाश्चन्द्रादयो यथा ॥ २७ ॥ स्थानिति । प्रीणय्य नन्दयित्वा ॥ २८ ॥ 1- -1 B, J omit 2. Ml, V प्रीणीय 3. MI. V प्रीणयित्वा वीर० भोजयित्वेति । वरान्नेन श्रेष्ठान्नेन भुजि कर्मणोऽन्नस्य तत्कारणत्वविवक्षायां तृतीया । ततः पुनः ताम्बूला द्यैर्विविधैर्भोगैर्युक्तान् कारयामासेत्यनुषङ्गः ॥ २६ ॥ तइति । ते राजानस्सहदेवेन पूजिताः कृष्णेन क्लेशान्मोचिताः विरेजुः, यथा प्रावृडन्ते शरदि ग्रहाश्चन्द्रादयः तद्वत् ॥ २७ ॥ स्थानिति । सन्तः समीचीना अश्वाः येषान्तान् रथानारोप्य रथेषु उपवेश्य सूनृतैः मधुरैर्वाक्यैः । प्रीणीय हर्षयित्वा स्वस्वदेशान् प्रत्ययापयत् प्रस्थापयमास ॥ २८ ॥
- K,T, W ‘त्यर्थ: 1 विज० भोग: स्रक्चन्दनादिलक्षणैः धनैर्वा ॥ २६ ॥ ग्रहा आदित्यादयः || २७ ॥ प्रीणय्य प्रीतिं जनयित्वा ॥ २८ ॥ त एवं मोचिताः कृच्छ्रात् कृष्णेन सुमहात्मना । ययुस्तमेव ध्यायन्तः कृतानि च जगत्पतेः ॥ २९ ॥ जगदुः प्रकृतिभ्यस्ते महापुरुषचेष्टितम् । यथान्वशासद् भगवांस्तथा चक्रुरतन्द्रिताः ॥ ३० ॥ जरासन्धं घातयित्वा भीमसेनेन केशवः । पार्थाभ्यां संयुतः प्रायात् सहदेवेन पूजितः ॥ ३१ ॥ 194व्याख्यानत्रयविशिष्टम श्रीध० जगदुरिति । जगदुः ऊचुः ॥ २९ - ३१ ॥ 10-73-32-35 वीर० त इति । कृच्छ्रात् क्लेशान्मोचिताः तमेव श्रीकृष्णमेव । जगत्पतेः कृष्णस्य कृतानि चेष्टितानि च ध्यायन्तः जग्मुः ययुः ॥ २९ ॥
जगदुरिति । नृपाः महापुरुषस्य श्रीकृष्णस्य चेष्टितं प्रकृतिभ्योऽमात्यादिभ्यो जगदुः ऊचुः । यथा भगवान् अन्त्रशासत् अनुशिक्षितवान् तथा निरवद्याश्चक्रुः ॥ ३० ॥ जरासन्धमिति । भीमसेनेन प्रयोज्यकर्त्रा घातयित्वा सहदेवेन जरासन्धसुतेन पूजितः पार्थाभ्यां भीमार्जुनाभ्यां च संयुतः प्रायाद्ययौ ॥ ३१ ॥ विज० कृतानि कार्याणि ॥ २९ ॥ प्रकृतिभ्यः विश्वस्तभृत्येभ्यः ॥ ३०, ३१ ॥ 1- गत्वा ते खाण्डवप्रस्थं शङ्खान्दध्मुर्जितारयः । हर्षयन्तः स्वसुहृदो दुर्हृदाचासुखावहाः || ३२ || तच्छ्रुत्वा प्रीतमनस इन्द्रप्रस्थनिवासिनः । मेनिरे मागधं शान्तं राजा चाप्तमनोरथः ॥ ३३ ॥ 2 अभिवन्द्याऽथ राजानं भीमार्जुनजनार्दनाः । सर्वमाश्रावयाञ्चक्रुरात्मना यदनुष्ठितम् ॥ ३४ ॥ 3 निशम्य धर्मराजस्तु केशवेनानुकम्पितः । आनन्दाश्रुकला मुञ्चन् प्रेम्णा नोवाच किञ्चन ॥ ३५ ॥ इति श्रीमद्भागवते महापुराणे श्रीवैयासिक्यां अष्टादशसाहस्यां श्रीहयग्रीवब्रह्मविद्यायां पारमहंस्यां संहितायां दशमस्कन्धे उत्तराधे कृष्णाद्यागमने त्रिसप्ततितमोऽध्यायः ॥ ७३ ॥ 1- - 1 K,TW ते गत्वाऽखण्डल° 2. M, Ma, I, W वाद्या’ 3. B, G, J स्तत् 4. B, G, J कलां ; M, Ma, T, W कणान् 195 10-73-32-35 श्रीमद्भागवतम् श्रीध० गत्वेति । खाण्डवप्रस्थमिन्द्रप्रस्थम् ॥ ३२ ॥ तदिति । शान्तं मृतम् । आप्तमनोरथो बभूव ॥ ३३ - ३५ ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तराधे श्रीधरस्वामिविरचितायां भावार्थदीपिकायां व्याख्यायां त्रिसप्ततितमोऽध्यायः ॥ ७३ ॥ वीर०- त इति । ते कृष्ण भीमार्जुनाः आखण्डलप्रस्थम् इन्द्रप्रस्थम् गत्वा शङ्खान् दध्मुः ध्वनयामासुः । तत्र हेतुः जितोऽरिः शत्रुर्यैस्ते दुर्हृदाम् अमित्राणां असुखं दुःखमावहन्तीति तथा, सुहृदो मित्राणि हर्षयन्तश्च ॥ ३२ ॥ तदिति । तच्छङ्खध्वननं श्रुत्वा मागधं शान्तं हतं मेनिरे अमन्यन्त । राजा युधिष्ठिरस्तु आप्तः मनोरथो येन तथाभूतश्चाऽऽसीत् ॥ ३३ ॥ अपि च अभिवन्द्येति । आत्मना आत्मभिः यदनुष्ठितं कृतं तत्सर्वमाश्रावयामासुः ॥ ३४ ॥ निशम्येति। आनन्दाश्रूणां कलाः बिन्दून् मुञ्चन् किञ्चिदपि नोवाच, तूष्णीमासेत्यर्थः ॥ ३५ ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तराधे श्रीवीरराघवविदुषां लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां त्रिसप्ततितमोऽध्यायः ॥ ७३ ॥
- Bomits दध्मुः 2. K, T, W ‘श्रुकला: विज० खाण्डवप्रस्थम् इन्द्रप्रस्थम् । दुर्हृदां शत्रूणाम् ॥ ३२ ॥ शान्तं मृतम् । प्राप्तमनोरथः, अभूदिति शेषः ॥ ३३ - ३५ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां श्रीवीजयध्वजतीर्थविरचितायां पदरत्नावल्यां टीकायां दशमस्कन्धे उत्तरार्धे त्रिसप्ततितमोऽध्यायः ॥ ७३ ॥ (विजयध्वजरीत्या एकाशीतितमोऽध्यायः) 196 चतुस्सप्ततितमोऽध्यायः ( विजयध्वजरीत्या शीतितमोऽध्यायः) श्रीशुक उवाच एवं युधिष्ठिरो राजा जरासन्धवधं विभोः । कृष्णस्य चानुभावं तं श्रुत्वा प्रीतस्तमब्रवीत् ॥ १ ॥ 2- युधिष्ठिर उवाच 2 3 ये स्युत्रैलोक्यगुरवस्सर्वे लोकास्सहेश्वराः । वहन्ति दुर्लभं लब्ध्वा शिरसैवाऽनुशासनम् ॥ २ ॥ स भवानरविन्दाक्ष दीनानामीशैमानिनाम् । धत्तेऽनुशासनम् भूमन् तदत्यन्तविडम्बनम् ॥ ३ ॥ 5 न कस्याद्वितीयस्य ब्रह्मणः परमात्मनः । 6 कर्मभिर्वर्धते तेजो हसते वा यथा रवेः ॥ ४ ॥ 7 न च तेऽजितभक्तानां ममाऽहमिति माधव । त्वं तवेति च नानाधीः पशूनामिव वैकृता ॥ ५ ॥
8 श्रीशुक उवाच इत्युक्त्वा यज्ञिये काले वव्रे युक्तान् स ऋत्विजः । कृष्णानुमोदितः पार्थो ब्राह्मणान् ब्रह्मवादिनः ॥ ६ ॥
- K.T. W. धं प्रभो: | ; M.Ma. ‘धात् प्रभो। 2–2M. Ma यस्य त्रिलोक गुरवः सर्व 3. B.G.J.M.Ma ‘कमहे° 4-4 B.GJ. क्षो दीनानामीशः ; K. °६ जनानामीश: ; MI.V. ‘क्ष दीनानामिह 5. K. मेष्ठिनः । 6. B.G.J.MI.T.V.W. च 7. B.G.J वै 8-8 M. Ma omit 9. M.Ma. याज्ञिये 197 10-74-1-6 2- श्रीमद्भागवतम् श्रीधरस्वामिविरचिता भावार्थदीपिका चतुर्युक्सप्ततितमे राजसूयक्रियाद्विजैः । अग्रपूजाप्रसङ्गेन चैद्यधातादि वर्ण्यते ॥ राजसूयमुखे हत्वा जरासन्धं तदन्ते । चैद्यं तदन्ते कुर्वन्तं बीजं कलिमिवाऽवपत् ॥ कुरूणामन्तार्थं कुरूणामन्तो यस्मात् असौ कुर्वन्तः तं कलिं इत्यर्थः । एवमिति । कृष्णस्य चानुभावमिति चकारात्तस्य स्वाज्ञानुविधायित्वाञ्चाऽऽलक्ष्येत्यर्थः ॥ १ ॥ । 2 तदाह ये स्युरिति । ये त्रैलोक्यस्यापि गुरवः स्युः सनकादयः सर्वे च लोकाः लोकपालाश्च ते शिरसैव तवाऽनुशासनं वहन्ति दुर्लभं लब्ध्वेति भाग्ये नैतल्लब्धमिति बहुमानेनेत्यर्थः ॥ २ ॥ स इति। सभवान्परमेश्वरोऽस्माकमनुशासनं धत्ते तदत्यन्तविडम्बनमननुरूपमनुकरणं, स्वतेजोहानि प्रसङ्गात् इति तात्पर्यार्थः ॥ ३ ॥ अथवा तव पूर्णस्य आज्ञापनाज्ञाधारणाभ्यां न तेजसे हानिवृद्धी । अतः कृपया सर्वं सङ्गच्छत इत्याह - नेति । एकस्य अद्वितीयस्य समानासमानरहितस्य ब्रह्मणस्तवोभयं माया परमात्मन इति सर्वजीवनियन्तुस्तव नियाम्यत्वं सुतरां न वास्तवम्, अतः परानुग्रहाथैः एतैः कर्मभिः तव तेजो न वर्धते न च हसति, रवेः इव उदयास्तमयादि कर्मभिरित्यर्थः । तथा च श्रुतिः- “न कर्मणा वर्धते नो कनीयान् ” ( इतिहास उ. २०) इति ॥ ४ ॥ नन्वेवमप्यहं परमेश्वरो सर्वस्याज्ञापकः ममेदं नीचं कर्मायोग्यमिति मनसि कथं न भवेदत आह- न चेति । हे अजित ! तव भक्तानामेव तावदियं नानाधीर्भेदमतिः नास्ति यथा पशूनामज्ञानां वैकृता शरीरविषया, तव तु नास्तीति किम्पुनर्वक्तव्यमित्यर्थः ॥ ५ ॥ इतीति । यज्ञिये यज्ञोचिते वसन्तादिकाले युक्तानभियुक्तान् स युधिष्ठिरः ऋत्विजो होतृप्रमुखान् वव्रे वृतवान् ॥६॥
- B.J. 2–2 B.J.omit 3. B.J. omit लोका: 4-4BJ. ङ्गादित्यर्थ: । 5. MI.V. ‘ते 6. B. Jomit. श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका अथ राजसूययाजन शिशुपालवधात्मकं भगवच्चेष्टितमनुवर्णयति चतुस्सप्ततितमेन - एवमिति । युधिष्ठिरो राजा तं तं जरासन्धघातनात्मकं कृष्णस्यानुभावं प्रभावञ्च श्रुत्वा तं श्रीकृष्णमब्रवीत् ॥ १ ॥ 198 व्याख्यानत्रयविशिष्टम् 10-74-1-6 उक्तिमेवाह य इति चतुर्भिः। ये त्रैलोक्यस्याऽपि गुरवः स्युः सनकादयः, ये च सर्वे लोकाः जनास्तत्पालाश्च ते यस्यानुशासनं दुर्लभं लब्ध्वा भाग्यैरेव तल्लब्धमिति बहुमानेनेत्यर्थः । शिरसा वहन्ति ॥ २ ॥ स भवान् हे अरविन्दाक्ष! ईशमात्मानं मन्यन्त इति तथा तेषां जनानामनुशासनं धत्तं करोतीति यत्तदत्यन्तविडम्बनं मनुष्यचेष्टाभिनयमात्रमन्यथा सर्वनियन्तुः सङ्कल्पमात्रक्लृप्तजगदुत्पत्तिस्थितिलयस्य तवैतत् साक्षाच्छत्रुविजयादिरूपं कर्म न घटत इति भावः ॥ ३ ॥ ननु प्रभावातिशयार्थमेवाऽहमपीतरवत्तवानुशासनं दधे इत्यत आह- न हीति । एकस्याविभक्तनामरूपचिदचद्विशिष्ट- तया जगदुपादानकारणभूतस्यऽद्वितीयस्य निमित्तकारणस्य च ब्रह्मणस्तदुभयकारणत्वोपयुक्तस्वाभाविकसार्वज्ञ्य सर्वशक्तित्वादि कल्याणगुणबृहत्वशालिनः एवं लीलाविभूतिनायकत्वमुक्तम् । परमे नित्यविभूत्याख्ये तिष्ठतीति तथा । तस्य तव कर्मभिः प्राकृतशत्रुजयादिरूपैस्तेजःप्रभावो न वर्धते नाऽपि हसते च यथा रवेरुदयस्तमंयादिकर्मभिर्न वर्धते न क्षीयते च’ तद्वत् ॥४ ॥ उक्तमेव सहेतुकं कैमुत्यनयाभिप्रायेणाऽऽह न चेति । हे माधव ! हे अजित! ते तव भक्तानामेव पशूनामिव पशुतुल्यानां देहाभिमानिनामिव ममाऽऽहमिति त्वं तवेति च नानाधीः स्वदेहपरदेह तत्सम्बन्धिषु अनात्मभूतेषु अनात्मीयेषु आत्माभिमानात्मीयत्वाभिमानरूप नानाधी र्न चास्ति कुतः तद्धेतुक तेजोवृद्धि हासौ किं पुनस्तव तो न स्त इतीति भावः ॥ ५ ॥ इतीति । यज्ञिये यज्ञाहे वसन्तादिरूपकाले सपार्थो युधिष्ठिरः कृष्णेनाऽनुमोदितः युक्तानभियुक्तान् ब्रह्मवादिनः ब्राह्मणान् ऋत्विजो वृतवान् ॥ ६ ॥ 1.B.T.W. ‘त्परच श्रीविजयध्वजतीर्थकृता पदरत्नावली श्रोतृमनोहरं क्षमाजनकं वीरवीर्यवर्धनं हरेः समवृत्तिनिदर्शनं शिशुपालवधं निगदत्यस्मिन्नध्याये । तत्रादौ युधिष्ठिरो भगवन्तं स्तुत्वा तदनुज्ञया राजसूयप्रारम्भणं वक्ति एवमित्यादिना ॥ १ ॥ यस्य तव त्रिलोकगुरवः ब्रह्मादयः ॥ २ ॥ ईशमानिनाम् ईश्वरोऽहमहं भोगीत्याद्यभिमानवतां दीनानामात्मतत्त्वज्ञानाभावात् कोष्ठगत्या कृपणानां अनुशासनं दुर्मार्गप्रवृत्तित्यागेन सन्मार्गवर्तनम् ॥ ३ ॥ 19910-74-7-12 श्रीमद्भागवतम् प्रेक्षावत इत्र हरेः अनुशासनादि प्रवृत्तिः स्वप्रयोजनोद्देशपूर्विका इत्यकृतार्थत्वप्रसङ्ग इति तत्राह - न हीति । तेजः प्रभाव लक्षणा प्रभा। कर्मभिः शुभाशुभलक्षणैः । “न कर्मणा वर्धता नो कनीयान् " ( इतिहास उ. २०) इति श्रुतेः । एकस्यापि समाधिकसद्भावे तौ किं न स्यातामिति तत्राऽऽह अद्वितीयस्येति । अस्याऽपि परिच्छिन्नत्वे कथमिति मन्दाशङ्कां परिहरति- ब्रह्मण इति । बहिस्तस्थाऽस्तु अन्तः परिच्छिन्न इति तत्राह परमात्मन इति । आत्मनो जीवात्मपरत्वेन पूर्णत्वेन नीयमानस्य परमात्मन इत्यर्थः । रवेः प्रभा मन्दोष्णत्वादि विशेषः कालोपाधिको न स्वाभाविक इति भवत्येवं निदर्शनं, हरेस्तूक्तविशेषणसामर्थ्यात्सोऽपि नेत्यवगमयितव्यम् ॥ ४ ॥
हरेरद्वितीयत्वं किम्पुनर्न्यायेनाऽऽह - न चेति । हे अजित ! माधव ! लक्ष्मीपते ! ते तव भक्तानां पुत्रादौ ममेति देहादावहमिति देहान्तरे त्वमिति तदीयक्षेत्रादौ तवेति नानाधीर्नास्ति । चशब्दस्सर्वत्रेश्वरसत्तां पश्यतामित्यस्मिन्नर्थे वर्तते । कीदृशी नानाधीः ? यथा पशूनां संस्काररहितानां बुद्धिर्वैकृता विविधप्रकारा। स्वार्थे तद्धितः ॥ ५ ॥ याज्ञिये यज्ञकारणयोग्ये युक्तान्कल्पोक्तन्यायवेदिनः ॥ ६ ॥ द्वैपायनो भरद्वाजः सुमन्तुर्गोतमोऽसितः । वसिष्ठश्वनः कण्वो मैत्रेयः कवषस्त्रितः ॥ ७ ॥ विश्वामित्रो वामदेवः सुमतिर्जेमिनिः क्रतुः । पैल: पराशरो गर्गो वैशम्पायन एव च ॥ ८ ॥ 2 अथर्वा कश्यपो धौम्यो राम्रो भार्गव आसुरिः । वीतिहोत्रो मधुच्छन्दा वीरसेनोऽकृतव्रणः ॥ ९ ॥ उपहूतास्तथा चान्ये भीष्मद्रोणकृपादयः । धृतराष्ट्रस्सहसुतो विदुरश्च महामतिः ॥ १० ॥ ब्राह्मणाः क्षत्रियाः वैश्याः शूद्रा यज्ञदिदृक्षवः । तत्रेयुस्सर्वराजानो राज्ञां प्रकृतयो नृप ! ॥ ११ ॥ ततस्ते देवयजनं ब्राह्मणास्स्वर्णलाङ्गलैः । 5 कृष्ट्वा तत्र यथान्यायं दीक्षयाञ्चक्रिरे नृपम् ॥ १२ ॥
- K. T. W. अगस्त्यो 2. MI. V. दुर्वासा : 3. K. T. W. थैवान्ये 4. B.G.J. SSनायं ; MI.V. Ssनातं 200 व्याख्यानत्रयविशिष्टम् 10-74-13-18 श्रीध० तानाह द्वैपायन इति त्रिभिः ॥ ७८ ॥ अथर्वा इति । अकृतव्रणान्तानेतानृत्विगुपद्रष्टादिभेदेन वत्रे ॥ ९ ॥ उपहृता इति । अन्ये चोपहूता यज्ञदिदृक्षवः सर्वे च तत्रेयुरित्यन्वयः ॥ १०,११ ॥ तत इति । देवयजनं यज्ञभूमिं कृष्ट्वा कर्षणादिभिस्संशोध्य दीक्षयाञ्चक्रिरे दीक्षासंस्कारयुक्तमकुर्वन् ॥ १२ ॥
- BI omit सब च वीर तानेव निर्दिशति - द्वैपायन इति त्रिभिः । अकृतव्रणान्तान् एतान् ऋत्विगुपद्रष्टादिभेदेन वत्रे इति सम्बन्धः ॥ ७-९ ॥ उपहूता इति । अन्ये च द्रोणादयः उपहूतास्सन्तो यज्ञं द्रष्टुमिच्छवः तत्रेयुः आजग्मुरित्यन्वयः ॥ १०,११ ॥ तत इति । देवयजनं देवा इज्यन्तेऽस्मिन्निति तद्यज्ञभूमिं स्वर्णमयैर्लाङ्गलैः कृष्ट्वा कर्षणादिभिस्संशोध्य नृपं युधिष्ठिरं दीक्षयाञ्चक्रिरे दीक्षासंस्कारयुक्तमकुर्वन् ॥ १२ ॥ 1-1 B.omits विज० उपहूता मुनयः यथान्ये अनुपहूता अपि तत्राऽऽजग्मुः तत्र द्रोणादयोऽप्युपहूताः ॥ ७- ११ ॥ यत्र यज्ञकरणमभीष्टतमं तद्देवयजनं स्वर्णलाङ्गलैः ‘सुवर्णमयहलैः कृष्वोल्लिख्य संशोध्य शालां कृत्वा तत्र यथान्यायं नृपं दीक्षयाक्रुरित्यन्वयः ॥ १२ ॥ 1.M.Ma. add सुवर्णलाङ्गलैः हैमा : किलोपकरणा वरुणस्य यथापुरा । इन्द्रादयो लोकपाला विरिभवसंयुताः ॥ १३ ॥ 2 सगणास्सिद्धगन्धर्वविद्याधरमहोरगाः । मुनयो यक्षरक्षांसि खगकिन्नरचारणाः ॥ १४ ॥ 201 10-74-13-18 श्रीमद्भागवतम् राजानश्च समाहूता राजपत्यश्च सर्वशः । राजसूयं समीयुः स्म राज्ञः पाण्डुसुतस्य वै ॥ १५ ॥ मेनिरे कृष्णभक्तस्य सूपपन्नमविस्मिताः । अयाजयन् महाराजं याजका देववर्चसः ॥ राजसूयेन विधिवत्प्राचेतसमिवामराः || १६ || सौत्येऽहन्यवनीपालो याजकान्सदसस्पतीन् । 5 अपूजयन् महाभागान्यथावत् सुसमाहितः ॥ १७ ॥ 6 7 सदस्यग्रयार्हणार्हं वै विमृशन्तस्सभासदः । नाध्यगच्छन्ननैकान्त्या त्सहदेवस्तदाऽब्रवीत् ॥ १८ ॥ 1.K.T. W. ञ्चि 2.B.GJ. ‘र्वा वि’ 3. M.Ma. खगाः 4. BJ.MI.V. सुत्ये; M. Ma. सूत्ये 5.T. W. सुमहार्हणै: 6. B.GJ. स्या” 7. M. Ma.MI.V. ‘आ’ श्रीध० मा इति । उपकरणा उपस्काराः । वरुणस्य राजसूये यथा आसन्निति शेषः । किञ्च इन्द्रादयो देवगणाः ॥ १३,१४ ॥ राजानश्चेति। ये च राजादयः समाहूतास्तत्र समीयुः स्म ते सर्वे श्रीकृष्णभक्तस्य पाण्डुसुतस्य राज्ञः युधिष्ठिरस्य राजसूयमविस्मितास्सन्तः सूपपन्नं सुसम्पन्नं मेनिरे इत्यन्वयः याजकाः ऋत्विजः ॥ १५,१६ ॥ सौत्येति । सुत्येऽहनि सोमाभिषवदिने ॥ १७ ॥ सदसीति । अग्र्यार्हणमग्रपूजा, तस्यार्हं योग्यम् अनैकान्त्यात् योग्यानां बहुत्वेन एकस्यानिश्चयात् ॥ १८ ॥ 1.MI. Vomit युधिष्ठिरस्य 2. MI.V ‘ग्रा 1 वीर० स पुरा पूर्वकाले यथा वरुणस्य तद्वदस्यापि उपकरणा हैमाः हेममया आसन्निति शेषः । तृतीयान्तपाठे 2- 1 2 3- 3 हैमैर्यज्ञः प्रावर्ततेति शेषः । विरिञ्चिभवाभ्यां ब्रह्मरुद्राभ्यां संयुतां इन्द्रादयो देवगणाः ॥ १३ ॥ ये च समाहूताः राजानः तेषां पत्न्यश्च समीयुः स्मै ॥ १४ ॥
“सर्वे कृष्णभक्तस्य पाण्डुसुतस्य राज्ञः राजसूयं अविस्मितास्सन्तः सूपपन्नं सुसम्पन्नं मेनिरे इत्यन्वयः । अयाजयन्निति । देवानामिव 202 व्याख्यानaafafशष्टम 10-74-19-24 वच येषां ते याजका ऋत्विजः । अमराः देवाः प्रचेतसं वरुणमिव महाराजं युधिष्ठिरं यथाविधि राजसूयेनाऽयाजयन् ॥ १५,१६ ॥ सौत्य इति । सौत्येऽहनि सोमाभिषवदिने अवनीपालो युधिष्ठिरः अपूजयत् पूजयितुमुद्युक्तवानित्यर्थः ॥ १७ ॥ सदसीति । सदसि सभायाम् अग्रयार्हणार्ह अग्रपूजार्ह विमृशन्नपि नाध्यगच्छत् न निश्चितवान् । कुतः अनैकान्त्यात् योग्यानां बहुत्वेन एकस्याप्यविशेषात् । एवं सति तदा सह देवी माद्रीसुतः । सभासदः सभ्यानब्रवीत् ॥ १८ ॥
- B. omits हैमा: 2–2 B. omits 3-3K.T. W. omit 4. B.omits स्म 5-5 Bomits 6. Bomits अमरा: विज० वरुणस्य यज्ञे वरुणम् अनूक्तं समाहत्य तात्पर्यात्पुनरुक्तं करोति इन्द्रादय इति ॥ १३-१५ ॥ प्रचेतसं वरुणम् ॥ १६ ॥ सुत्ये सोमाभिषवसम्बन्धिनि अहनि पशुसंज्ञपनदिवसे वा ॥ १७ ॥ अग्रार्हणार्हमग्रपूजास्वीकारयोग्यं विमृशन्तः विचारयन्तः अनैकान्त्यात् नानाबुद्धित्वात् सर्वेषां गुणानामेकत्वा नियमाद्वा ॥ १८ ॥ 1- सहदेव उवाच अर्हति ह्यच्युतः श्रेष्ठ्यं भगवान् सात्त्वतां पतिः । एष वै देवतास्सर्वा देशकालधनादयः ॥ १९ ॥ यदात्मकमिदं विश्वं क्रतवश्च यदात्मकाः । अग्निराहुतयो मन्त्राः सांख्यं योगश्च यत्परः ॥ २० ॥ एक एवाद्वितीयोऽसावैतदात्म्यमिदं जगत् । आत्मनात्माश्रयः सभ्याः सृजत्यवति हन्त्यजः ॥ २१ ॥ 2 विविधानीहकर्माणि जनयन् यदपेक्षया । ईहते यदयं सर्वः श्रेयो धर्मादिलक्षणम् ॥ २२ ॥ 203 10-74-19-24 श्रीमद्भागवतम् तस्मात्कृष्णाय महते दीयतां परमार्हणम् । एवञ्चेत्सर्वभूतानामात्मनश्चार्हणं भवेत् ॥ २३ ॥ सर्वभूतात्मभूताय कृष्णायाऽनन्यदर्शिने । देयं दान्ताय पूर्णाय दत्तस्याऽऽनन्त्यमिच्छता ।। २४ ॥ 1- -1 B.G.J.M.Ma.MIT.V.W. omit 2. B.G.J. यदेवक्षया; M. Ma. ह्यनपेक्षया 3. K.M.Ma. T. W. सर्व 4. B.G.J.K.M.Ma. शान्ताय श्रीध० यदात्मकमिति । सांख्यं ज्ञानं योग उपासना ॥ १९,२० ॥ ननु सांख्यं केवलपरं योगः सविशेषणपरः कथमुभयो रेकपरत्वं तत्राह एक इति । एक एवाद्वितीयोऽसावतः सांख्यस्यैतत्परत्वं युक्तम् । विशेषणभूतस्य सर्वप्रपञ्चस्य तन्मयत्वात्सविशेषणविषयस्य योगस्यापि युक्तमद्वितीयपरत्वमित्याह- ऐतदात्म्यमिति। एष श्रीकृष्ण आत्मा यस्य तदेतदात्मा तस्य भावः ऐतदात्म्यम् । भवितव्ये च भाव निर्देशः " ऐतदात्म्यमिदं सर्वम् " ( छान्दो. उ. 6-8 - 7 ) इति श्रुतेः । अत्र हेतुः आत्मनेति । हे सभ्याः ! आत्माश्रयोऽन्यनिरपेक्षः स्वयमजः इदं जगत्सृजत्यवति रक्षति हन्ति संहरति चेति ॥ २१ ॥ 2 3 किञ्च विविधानीति । यस्यापेक्षयाऽनुग्रहेण विविधानि कर्माणि तपोयोगादीनि जनयन् कुर्वन् यद्यस्मात् अयं सर्वेऽपि जनो यदधीनानीत्यर्थः ॥ २२,२३ ॥ ननु आत्मना क्रियमाणं अर्हणं आत्मनः कथं स्यात् तत्राह - सर्वेति । सर्वभूतानामात्मभूताय अनन्यदर्शने निरस्त भेदमतये ॥ २४ ॥
- B. J. ‘तयंव 2. B. Jomit रक्षति 3. BJ omit संहरति 4. BJ ‘के 5-5 Bomits वीर तदेवाह अर्हतीति । श्रेष्ठ्यं श्रेष्ठस्य उचितमर्हणमिति । तत्र हेतुत्वेन विशिनष्टि सात्त्वतां ब्रह्मविदां पूर्वोक्तद्वैपा यनादीनां पतिः स्वामी । किञ्च, ‘एष वै सर्वा देवता:’ इत्यादि । एष भगवान् इज्याः सर्वदेवताः शरीरात्मभावनिबन्धनमिदं सामानाधिकरण्यं - “स आत्मा अङ्गानन्यादेवता: " ( तैत्ति. उ.1-5-1 ) इति श्रुतेरिति भावः । देशः ‘समे यजेत’ इत्युक्तविधः । कालो वसन्तादिः । धनानि यज्ञोपयुक्तानि । आदिशब्दो यजमानर्त्विगादि सङ्ग्राहकः ॥ १९ ॥ 204व्याख्यratefaशिष्टम 10-74-19-24 यदिति । देशादयो धनान्ता इत्येतद्विश्वं सर्वं यदात्मकं यो भगवान् आत्मा यस्य तथाभूतम् । क्रतवश्च साङ्ख्यं प्रत्यागात्मयाथात्म्यानुचिन्तनं, योगः परमात्मोपासना, तत्सर्वं स भगवान् परो निर्वाहको यस्य तथाभूतम् ॥ २० ॥
किम्बहुनेत्याह - एकेति । इदं चिदचिदात्मकं जगत् ऐतदात्म्यम् एष भगवानात्मा अन्तरात्मा यस्य तथाभूतम् । स्वार्थे ष्यञ् । ‘एक एवाऽद्वितीयोऽसौ ’ आसीदिति शेषः । “सदेवेदमग्र आसीत् " । (छान्दो. उ.6-2-1), एकमेवाद्वितीयम् ( छान्दो. उ.6-2-1 ) इतिवदयं निर्देशः । अविभक्तनामरूपचिदचिद्विशिष्टपरः एकशब्दः निमित्तान्तरव्युदासार्थः । अद्वितीय शब्दः एक इत्यनेन कार्यावस्थयोः एवम्भूतोऽसावात्मा स्वयमाश्रयः आधारो यस्य सः । आत्मनोपकरणभूतेन सर्वान्समष्टि व्यष्टिपदार्थान् सृजत्यवति रक्षति हन्ति संहरति । एवमप्यजः स्वशरीरभूतचिदचिद्गतोत्पत्यादिविकाररहितः। “ब्रह्मवनं ब्रह्म सवृक्ष आसीत्” (तैत्ति.ब्रा. 2-8-9-6 ) इति श्रुत्यर्थोऽत्रानुसन्धेयः ॥ २१ ॥ 2- एवम्भूतश्चेदसौ किमित्यस्मदादिवत् चेष्टते ? अत आह - विविधानीति । यदपेक्षया यस्य लोकापेक्षया अनुजिघृक्षया धर्मादिलक्षणं धर्मादिरूपम् आदिशब्दः काममोक्षसङ्ग्राहकः सर्वं श्रेयो जनयन् । लक्षणहेत्वोः इति शत्रादेशः । सम्पादयितुमित्यर्थः । विविधानि कर्माणि ईहते चेष्टते यत् यस्मात् एवं तस्मादित्युत्तरेण सम्बन्धः ॥ २२ ॥ तस्मादिति । महते सर्वोत्कृष्टाय कृष्णाय दीयतां क्रियतां एवञ्चेत्कृष्णाय दीयते चेत्, सर्वभूतानामात्मानो दातुश्चार्हणं बहुमानं कृतं भवेत्, सर्वान्तरात्मत्वादिति भावः ॥ २३ ॥ 3 एतदेव व्यञ्जयन् पुनर्हेतुतया विशिषन्नाह - सर्वभूतेति । सर्वभूतानामन्तरात्मभूताय अत एवानन्यदर्शिने अन्यत् स्वस्मात्पृथग्भूतं पश्यतीति अन्यदर्शी, ततो नञ् समासः तस्मै सर्वशरीरकायेत्यर्थः । इतरेत्वन्यदर्शिनः । न हि तेषामन्यतमाय दत्तमितरेभ्यो दत्तं भवतीति भावः । शान्ताय रागद्वेषादिरहिताय । इतरे त्वशान्ताः, न हि तेषां दत्तमन्यतमाय दत्तमितरे सहन्त इति भावः । पूर्णाय स्वभावतोऽवाप्तसमस्तकामाय नित्यसन्तोषिणे इति यावत् । न हि असन्तोषिणे दत्त मनन्तं भवतीति भावः । अतो दत्तस्य दानस्याऽ ऽनन्त्यं फलानन्त्यं इच्छता कामयमानेन उक्तविधाय कृष्णायैव देयम् ॥ २४ ॥
- Komits इज्या: 2 - 2 K. T. W. omit 3. K.T. W. omit दर्त्त विज० अच्युतः गुणतः स्वरूपतो वा न क्षीणः श्रेष्ठ्यं गुणज्येष्ठयोग्याग्रपूजनं “ गुणाः श्रुताः सुविरुद्धाश्च देवे सन्ति” इत्यादि श्रुतिवाक्यं हिना सूचयति । सात्वतः तन्त्रप्रणेतारः एतेषां पतिः स्वामी गतिश्च । इदञ्च प्रपूजायोग्यत्वे लिङ्गम्। “इन्द्रो वै सर्वेषां श्रेष्ठः “, " अग्निवै देवानां मुखम्” इत्यादेः इन्द्रादिषु सत्स्वस्य कथं सम्भवो भवतीति तत्राऽऽह एष वा इति । “यो देवानाम्” इति श्रुतिं वा इत्यनेन गृह्णाति अचेतनमपि तदधीन सत्ताकमित्याह देशेति ॥ १९ ॥ 205 10-74-25-30 श्रीमद्भागवतम् किम्बहुना, सर्वमपि तद्व्याप्तमित्याह यदात्मकमिति । तात्पर्यात्पुनरुक्तं करोति क्रतव इति । साङ्ख्यं यथार्थज्ञानं योगः कर्मलक्षणः यः परो विषयो यस्य स तथा ॥ २० ॥ उपसंहरति एक इति । एतदात्माधीनं हे सभ्याः ! ऐतदात्म्य विवरणमात्मेति, उक्तार्थसमर्थनं सृजतीत्यादि ॥ २१ ॥ फलहेतुत्वाच्चाऽयमेवाऽत्र योग्यतम इत्याह- यदयमिति ॥ २२ ॥ एतत्तृप्तौ सर्वं तृप्तं स्यादिति भावेनाह एवञ्चेति । स्वस्मादन्यस्य स्वातन्त्रं न पश्यतीति अनन्यदर्शी तस्मै देवैस्सह वर्तत इति सहदेवो देवव्रतोऽपि ग्राह्यः भारते तद्वचनादग्रपूजादानाद्युक्तेः ॥ २३,२४ ॥ 1- 1 श्रीशुक उवाच इत्युक्त्वा सहदेवोऽभूत्तूष्णीं कृष्णानुभाववित् । तच्छ्रुत्वा तुष्टुवुस्सर्वे साधु साध्विति सत्तमाः ॥ २५ ॥ 3 श्रुत्वा द्विजेरितं राजा ज्ञात्वा हार्दं सभासदाम् । समार्हयद्धृषीकेशं प्रीतः प्रणयविह्वलः ॥ २६ ॥ तत्पादाववनिज्याऽपश्शिरसा लोकपावनी: सभार्यस्सानुजामात्यः सकुटुम्बोऽवहन्मुदा ॥ २७ ॥ वासोभिः पीतकौशेयैः भूषणैश्च महाधनैः । 5 अर्हयित्वाऽश्रुपूर्णाक्षो नाऽशकत्समवेक्षितुम् ॥ २८ ॥ इत्थं सभाजितं वीक्ष्य सर्वे प्राञ्जलयो जनाः । 7 नमो जयेति नेमुस्तं निपेतुः पुष्पवृष्टयः ॥ २९ ॥ इत्थं निशम्य दमघोषसुतः स्वपीठादुत्थाय कृष्णगुणवर्णनजातमन्युः । उत्क्षिप्य बाहुमिदमाह सदस्यमर्षी संश्रावयन्भगवते परुषाण्यभीतः ॥ ३० ॥ 1- -1.B.G.J.K.MI.T.V.W. omit 2. M.Ma. 53. K. T. W. जात 4. K मार्च 5. MI.V. भूषयित्वा° 6. MI.V. नृपाः 7. M. Ma. खात्पेतुः 8. M. Ma. ‘भर्षात् श्रीध० इतीति । श्रीकृष्णानुभाववित् सहदेव इत्युक्त्वा तूष्णीमभूत् ॥ २५ ॥ 206 व्याख्यानत्रयविशिष्टम श्रुत्वेति । द्विजेरितं साधुसाध्विति घोषं श्रुत्वा हार्दमभिप्रायम् ॥ २६-३० ॥ , 10-74-31-36 वीर० कृष्णप्रभाववित् सहदेवस्तूष्णीं बभूव । तत्सहदेवोक्तं श्रुत्वा सर्वे सत्तमा द्वैपायनादयः साधु साध्विति तुष्टुवुः ॥ २५ ॥ । 1 श्रुत्वेति । द्विजेरितं साधु साध्विति घोषं श्रुत्वा सभासदां सभ्यानां जातं हार्दमभिप्रायं ज्ञात्वा चेति शेषः । यद्वा, जातमभिव्यक्तं हार्दमभिप्रायो यस्मात्तद्द्विजेरितं श्रुत्वेत्यर्थः । राजा युधिष्ठिरः प्रीतः प्रीतियुक्तः प्रणयेन स्नेहेन विह्वल: परवशः समार्चयत् ॥ २६ ॥ अर्चनप्रकारमेवाऽऽह द्वाभ्याम् - तत्पादाविति । तस्य भगवतः पादाववनिज्य प्रक्षाल्य लोकान्पावयन्ति पुनन्तीति तथा, ता अपः भार्यादिसहितः शिरसा वहन् ॥ २७ ॥ पीतैः कौशेयैश्च वासोभिर्महाधनैर्बहुमूल्यैरनयैरिति यावत् । भूषणैश्चार्हयित्वा अश्रुभिरानन्दाश्रुभिः पूर्णे अक्षिणी यस्य सः तं भगवन्तमवेक्षितुं ना लं न प्रबभूव ॥ २८ ॥ इत्थमिति । इत्येवं सभाजितं सम्पूजितं भगवन्तमवलोक्य नमो जयेति वदन्त इति शेषः । तं श्रीकृष्णं नेमुः नमश्चक्रुः ॥ २९ ॥ इत्थमेवम्भूतं श्रीकृष्णस्य गुणवर्णनं श्रुत्वा दमघोषसुतः शिशुपालः जातो मन्युर्यस्य सः स्वासनादुत्थाय बाहुमुत्क्षिप्य उद्धृत्य अमर्षी क्रुद्धोऽभीतश्च भगवते परुषाणि वचांसि संश्रावयन् संश्रावयितुं इदं वक्ष्यमाणमाह इत्यर्थः ॥ ३० ॥ विज० सत्तमाः सतां श्रेष्ठाः ॥ २५-३० ॥ ईशो दुरत्ययः काल इति सत्यवती श्रुतिः । वृद्धानामपि यद्बुद्धिर्बालवाक्यैर्विभिद्यते ॥ ३१ ॥ यूयं पात्रविद्रां श्रेष्ठा मा मन्ध्वं बालभाषितम् । सदसस्पतयस्सर्वे कृष्णो यत्सम्मतोऽर्हणे ॥ ३२ ॥ तपोविद्याव्रतधरान् ज्ञानविध्वस्तकल्मषान् । परमर्षीन् ब्रह्मनिष्ठान् लोकपालैश्च पूजितान् ॥ ३३ ॥ सदसस्पतीनतिक्रम्य गोपोऽयं कुलपांसनः । यथा काकः पुरोडाशं सपर्या कथमर्हति ॥ ३४ ॥ 207 10-74-31-36 श्रीमद्भागवतम् वर्णाश्रमकुलापेतः सर्वधर्मबहिष्कृतः । स्वैरवती गुणैर्हीनः सपर्या कथमर्हति ॥ ३५ ॥ 3 ययातिनैषां हि कुलं शप्तं सद्भिर्बहिष्कृतम् । 5 वृथा पानरतं मत्तं सपर्या कथमर्हति ॥ ३६ ॥
- B.G.J. “दस्प’ 2. K.M.Ma.MI.T.V.W. गोपाल: 3. K. T. W. च 4. M. Ma. विगर्हितम् । 5. K. T. W. 4 6. B.G.J.K.MI.V. शश्वत् ; r. W. मत्त: 1 श्रीध० यूयमिति । हे सदसस्पतयः, यूयं सर्वे बालस्य भाषितं मा मङ्क्ष्वं मा जानीत, मा गृह्णीत, किं तत् ? यद्यतः 2 कृष्णोऽर्हणे अग्रपूजायां सम्मतस्तत् ॥ ३१ - ३३ ॥ सदसस्पतीनिति । अस्यैव वास्तवोऽर्थः पूर्ववदुन्नेयः, गोपाल इति वेदपृथिव्यादि पालक इत्यर्थः । कुत्सितं वेदविपरीतं लपन्तीति कुलपाः पाषण्डाः तान् अंसते समाघातयतीति कुलपांसनः तथा सः अकाकः कञ्च अकञ्च काके सुखदुःखे ते न विद्यते यस्य सोऽकाकः आप्तकाम इत्यर्थः । स यथा आप्तकामो देवयोग्यं केवलं पुरोडाशमात्रं नार्हति, अपि तु सर्वस्वमपि तथाऽयं श्रीकृष्णोऽपि ब्रह्मर्षियोग्यं सपर्यामात्रं कथमर्हति, किन्तु स्वात्मसमर्पणमप्यर्हतीत्यर्थः ॥ ३४ ॥ वर्णेति । वर्णाश्रमकुलेभ्योऽपेतो ब्रह्मत्त्वात्। " अनाम गोत्रम्” इति श्रुतेः । अत एवाऽनधिकारित्वात् । सर्वैर्धर्मे र्बहिष्कृतः स्वैरवर्ती परमेश्वरत्वात्, अत एव निर्गुणस्तम आदिरहितः । एवम्भूतो जीवानां योग्यं तुच्छं सपर्यामात्रं कथमर्हतीत्यर्थः ॥ ३५ ॥ 1 ययातिनेति । अपि च कथं वर्णनीयो मादृशैः एषां यदूनां महिमा यस्मादेषां कुलं ययातिना शप्तमपि किं सद्भिर्बहिष्कृतमपि तु शिरसा धृतम्, किञ्च अस्मदादि कुलवत् किं वृथा पानरतम्, अपि तु अतिनियताचारमित्यर्थः । अहो यदूनामेव तावदीदृशं माहात्म्यम्, यदुकुलवृद्धस्य ययातेश्शापो न प्राभूदित्यादि । अयन्तु साक्षादीश्वरोऽतः सपर्यामात्रं कथमर्हतीत्यर्थः ॥ ३६ ॥ 5
- B.J. मन्यध्वं 2 MI.V. omit अग्रपूजायां 3. B. J. omit 7: 4. B.J. आत्म 5. MI.V. प्रादुर्भूयादि वीर तदेवाऽऽह ईश (इत्यादि) सप्तभिः । ईशः ब्रह्मादीनामपि प्रभुः कालो दुरत्ययः दुरतिक्रमणीयः इत्येवं विधा श्रुति: किंवदन्ती सत्यवत् यथार्था । कुतः ? यत् यस्मात् वृद्धानामपि बुद्धिः बालस्य सहदेवस्य वाक्यैः भिद्यते विपरीता क्रियते इत्यर्थः ॥ ३१ ॥ 208 व्याख्यानत्रयविशिष्टम 10-74-37-42 यूयमिति । हे सदसस्पतयः ! बालभाषितं मा मध्वम् मा गृह्णीत । किन्तत् यदर्हणे कृष्णसम्मत इति तत् ॥ ३२ ॥ तप इत्यादि । तपोऽनशनादि, विद्या शास्त्रजन्यं ज्ञानं, व्रतं कृच्छ्रादि, एतानि धरन्तीति तथा तान्, ज्ञानं परमात्मोपासनात्मकं, तेन विध्वस्तं कल्मषं पापं येषां तान्, ब्रह्मणि, परस्मिन् निष्ठा येषां तान् साक्षात्कृतब्रह्मस्वरूपान् इति यावत्। एवम्भूतान् परमर्षीनतिक्रम्य अनादृत्य कुलाधमोऽसौ गोपालः काकः पुरोडाशमिव सपय प्रति कथमर्हति ? | ३३, ३४ ॥ किञ्च । वर्णेति । वर्णादिभ्योऽपेतः भ्रष्ठः सर्वस्माद्वर्णादिप्रयुक्तधर्मात् बहिष्कृतश्च स्वैरं स्वच्छन्दं वर्तत इति तथा गुणैः निरवद्यैर्हीनो रहितः ॥ ३५ ॥ ययातिनेति । एषां यदूनां कुलं ययातिना तत्कूटस्थेन शप्तं सद्भिः कुलीनः बहिष्कृतञ्च शश्वत् सदा वृथा पापे रतं तत्परम् ॥ ३६ ॥
- B. इत्यर्थः 2. B. स्वेच्छं विज० “ ईशः कालो दुरत्ययः” इति श्रुतिः । सत्यवती अबाधितार्था । तदुपपादयति वृद्धानामिति ॥ ३१ ॥ मामन्ध्वम् । हे सर्वे सदसस्पतयः । किं बालभाषितं तदाह - कृष्ण इति ॥ ३२, ३३ ॥ अतिव्रज्यातिक्रम्य कुलकर्मणि एते इत्याह- गोप इति ॥ ३४ ॥ एतदेव विवृणोति वर्णेति ॥ ३५ ॥ यदोवंशे जातत्वात् कथं कुलाभाव इति । तत्राऽऽह ययातिनेति ॥ ३६ ॥
ब्रह्मर्षिसेवितान् देशान् हित्वा तत्ब्रह्मवर्चसम् । समुद्रं दुर्गमाश्रित्य बाधन्ते दस्यवः प्रजाः । ॥ ३७ ॥ * एवमादीन्यभद्राणि बभाषे नष्टमङ्गलः । नोवाच किञ्चिद्भगवान् यथा सिंहश्शिवारुतम् ॥ ३८ ॥ भगवन्निन्दनं श्रुत्वा दुस्सहं तत्सभासदः । कर्णौ पिधाय निर्जग्मुः शपन्तश्चेदिपं रुषा ॥ ३९ ॥ 20910-74-37-42 श्रीमद्भागवतम् निन्दां भगवतः श्रुण्वन् तत्परस्य जनस्य वा । ततो नापैति यस्सोऽपि यात्यधस्सुकृताच्च्युतः ॥ ४० ॥ ततः पाण्डुसुताः क्रुद्धा मत्स्याः केकयसृञ्जयाः । उदायुधास्समुत्तस्थुः शिशुपालजिघांसवः ॥ ४१ ॥ ततश्चैद्यस्त्वसम्भ्रान्तो जगृहे खड़चर्मणी । भर्त्सयन् कृष्णपक्षीयान् राज्ञस्सदसि भारत ! || ४२ ॥
- B.G.J.M.Ma.MI.V. ‘त्वैतेऽब्र° 2. M.Ma. सः । *MI.V. add श्रीशुक उवाच 3.K.T. W. ते स° 4. M.Ma. च 5. B.G.J.M.Ma.MI.V. मत्स्यकै 1 श्री ब्रह्मर्षिरिति । किञ्च ये राजानो । दुष्टानुच्चाटयन्ति, तदर्थं कीकटादि देशानप्याश्रयन्ति, एते तु ब्रह्मर्षिसेवितानेव देशानाश्रित्य अब्रह्मवर्चसं समुद्र दुर्गमपि हित्वा हापयित्वेत्यर्थः । बाधन्ते तथा याः दस्यवः प्रजाः ताश्च अयमर्थः- वेदतदर्थाभियोगो ब्रह्मवर्चसं, तदविरुद्धमब्रह्मवर्चसं समुद्रं, मुद्राऽत्र लिङ्ग तत्सहितं समुद्रं वेदविरुद्धलिङ्गधारिणं पाषण्डमित्यर्थः। तल्लिङ्गं त्याजयित्वा बाधन्ते दण्डयन्ति । कथम्भूतम् दुर्गम् ? धर्मवत्प्रतीतेरधर्मतया दुर्ज्ञेयमित्यर्थः । तथा दस्यवो दस्यूनपि प्रजावेषेण वर्तमानान् दण्डयन्ति। अतो यदुभ्योऽन्यः को नाम धार्मिकोऽस्तीति पारुष्यं तत्वार्थमेव ॥ ३७ ॥ एवमिति । शिवा फेरुः तस्या रुतं श्रुत्वा यथा सिंहो न किञ्चिद्भूते तद्वत् ॥ ३८-४२ ।।
- MI.V. omit अत्र 2. B.J. ‘ष्यन्तूक्तार्थ वीर० ब्रह्मर्षिसेवितार्यावर्तादीन् देशान् हित्वा तपोब्रह्मवर्चसञ्च त्यक्त्वा समुद्रं तन्मध्यस्थं दुर्गं निषिद्धञ्च देशमाश्रित्य दस्युवत् दुष्टसत्त्ववत् प्रजाः जनान् बाधन्ते ॥ ३७ ॥ एवमिति । नष्टं मङ्गलं यस्य सः, हेतुगर्भमिदम् । एवमादीन्यभद्राणि परुषाणि बभाषे । भगवांस्तु यथा सिंहः शिवा- रुतं, शिवा फेरुः तस्याः रुतं ध्वनिं श्रुत्वा तूष्णीमासीत्तथा किञ्चिदपि नोवाच, तूष्णीं बभूवेत्यर्थः ॥ ३८ ॥ भगवन्निन्दनमिति । कर्णौ पिधायऽऽच्छाद्य रुषा चेदिपं चैद्यं शिशुपालं शपन्तो जग्मुः ॥ ३९ ॥ कुतो विनिर्जग्मुरिति, अत्र अनिर्गमने प्रत्यवायमाह - निन्दामिति । तत्परस्य भगवत्परस्य च जनस्य निन्दां श्रुत्वा यो जनः पुमान् ततो नापेति न निर्गच्छति, सोऽपि श्रोताऽपि, अपि शब्दान्निन्दकोऽपि कादपि सुकृतात् च्युतः भष्टः अधः नरके पततीत्यर्थः ॥ ४० ॥ 210 व्याख्यानत्रयविशिष्टम् 10-74-43-48 ततः सभासदां निर्गमनानन्तरं मत्स्यादयश्च उत्थाय क्रुद्धाः शिशुपालं हन्तुमिच्छवः उदायुधाः उद्धृतान्यायुधानि यैस्ते, उत्तस्थुः ॥ ४१ ॥ । तत इति । असम्भ्रान्तोऽवहितः । हे भारत ! कृष्णपक्षीयान्राज्ञो भूपान् भर्त्सयन् खड्गखेटौ जग्राह ॥ ४२ ॥
- B. शब्द 2. T. W. omit क्रुद्धा: विज० अब्रह्मवर्चसः गायत्रीजपसम्बन्धतेजोरहिताः ब्रह्म वेदः तत्सम्बन्धवचोयुक्तान् देशान्वा । समुद्रमित्यादिना दाशसाम्यमापादयति ॥ ३७ ॥ शिवारुतम् सृगालशब्दितम् ॥ ३८,३९ ॥ कुतो निर्गमनमिति तत्राऽऽह - निन्दामिति ॥ ४०-४२ ॥ तावदुत्थाय भगवान् स्वान्निवार्य स्वयं रुषा । शिरः क्षुरान्तचक्रेण जहाराऽऽपततो रिपोः ॥ ४३ ॥ शब्द: कोलाहलोऽप्यासीच्छिशुपाले हते महान् । 3 तस्यानुयायिनो भूपादुद्रुवुर्जीवितैषिणः ॥ ४४ ॥ चैद्यदेहोत्थितं ज्योतिर्वासुदेवमुपाविशत् । पश्यतां सर्वभूतानामुल्केव भुवि खाच्च्युता ॥ ४५ ॥ जन्मत्रयानुगुणितवैरसंरब्धया धिया । 5 ध्यायंस्तन्मयतां यातो भावो हि भवकारणम् ॥ ४६ ॥ ऋत्विग्भ्यस्स सदस्येभ्यो दक्षिणां विपुला मदात् । सर्वान्संपूज्य विधिवचक्रेऽवभृथमेकराट् ॥ ४७ ॥ साधयित्वा क्रतुं राज्ञः कृष्णो योगेश्वरेश्वरः ।
7 उवास कतिचिन्मासान् सुहृद्विरभियाचितः ॥ ४८ ॥
- M.Ma.T.W. ता. 2. K.MI.V. ‘लो ह्या’ 3. M.Ma.. तत्राततायि 4. M.Ma. ‘हस्थि’ 5. MI.V. नीतः 6. K. T. W. °गी 7-7. M. Ma. हत्वा च चेदिपं तत्र विजहार यथा सुखम् ॥ 211 10-74-43-48 श्रीमद्भागवतम् श्रीध० तावदिति । तावदुत्थायेत्यस्य अयं अभिप्रायः, एष मत्पार्षदो मत्तुल्यबलः सर्वानेतान्हन्यात् । अतो मयैव शीघ्रं हन्तव्य इति तत्क्षणमेव उत्थाय शिरो जहारेति ॥ ४३-४५ ॥ नन्वेवं निन्दकस्य कथं वासुदेवे प्रवेश: ? तत्राह - जन्मत्रयेति । जन्मत्रयेऽनुगुणितमनुवर्तिनं यद्वैरं तेन संरब्धयाऽऽविष्टया तन्मयतां तत्स्वरूपतां यातः पुनः पार्षदो बभूवेत्यर्थः । अत्र हेतुः भावो हीति । भावो भावना अनुध्यानं भवस्य ध्येयाकारजन्मनः कारणं पेशस्कारिध्यानेन कीटादौ तथा दृष्टत्वादित्यर्थः ॥ ४६-४८ ॥ वीर० तावदिति । तावत् तत्क्षण मेव उत्थाय स्वान् स्वकीयान्निवार्य रुषा क्षुरस्येवान्तो धारा यस्य तेन चक्रेणऽऽपततो रिपोः शिरो जहार चिच्छेद ॥ ४३ ॥ शब्द इति । शिशुपाले हते सति महानुच्चैः कोलाहलः कलकलशब्दः आसीत् । तस्य चैद्यस्या नुयायायिनोऽनुवर्तिनो भूपाः जीवितेच्छवः दुद्रुवुः ॥ ४४ ॥ चैद्येति । सर्वभूतानां पश्यतां सतां खात् आकाशात् च्युता उल्का भुवीव चैद्यस्य देहादुत्थितं तेजो जीवात्मकं वासुदेवं श्रीकृष्णम् उपाविशत् तावत् प्रविश्य ततः तत् साधर्म्यमैवाप इत्यर्थः ॥ ४५ ॥ Amy तदेव व्यञ्जयन् कथं तन्निन्दकस्य तत्साधर्म्य प्राप्तिरिति शङ्काञ्च निराकुर्वन्नाह जन्मन्त्रय इति । जन्मत्रयेनानुगुणितमनुवर्तितं यद्वैरं तेन संरब्धया आविष्टया धिया ध्यायंस्तन्मयतां तत्प्रचुरतां तत्साधर्म्यमिति यावत् । यातः प्राप्तः पार्षदो बभूवेत्यर्थः । हि यस्मात् भावः चित्तवृत्तिः भवकारणं शुभाशुभ जन्मनो: निदानम् । अतः शुभाश्रयविषयो भावः शुभभव कारणं बभूवेत्यर्थः ॥ ४६ ॥ ऋत्विग्भ्य इति। एकराट् युधिष्ठिरः, सदसि भवाः सदस्याः तैः सहितेभ्यः ऋत्विग्भ्यैः विपुलां महतीं दक्षिणां ददौ । ततो विधिवदवभृथं नाम स्नानं चक्रे ॥ ४७ ॥ साधयित्वेति । राज्ञो युधिष्ठिरस्य क्रतुं राजसूयं साधयित्वा सुहृद्भिः पृथादिभिः याचितः प्रार्थितः कतिचिन्मासानुवास उषितवान् । मासानित्यत्यन्तसंयोगे द्वितीयां ॥ ४८ ॥
- KI. W. स्वपक्षीयानि 2. K. T. W. माप 3 - -3 T. W. omit विज० स्ववचनं सत्यं कर्तुं तावत्ततः पूर्वमेव कृष्णः क्षुरान्तचक्रेण क्षुरधारसुदर्शनेन रिपोः शिरो जहार इत्यन्वयः ॥ ४३, ४४ ॥ ज्योतिर्जयचैतन्यात्मकं खादाकाशात् च्युतोल्का. भुवीव ॥ ४५ ॥ 212 व्याख्यानत्रयविशिष्टम 10-74-49-54 जन्मत्रयेऽनुगुणितेन संवर्धितेन वैरेण शत्रुभावेन विशिष्टेन इतरेण ज्ञानेन संरब्धया समुद्रतया धिया ध्यायं स्तन्मयता द्वेषमयतां असुरो भगवत्प्रधानतां जयो यातः तथा हि भावो भक्तिभवकारणं माङ्गल्यकारणं भवति ॥ ४६ ॥ भगवतेऽग्रपूजासमर्पणेन युधिष्ठिरः कृतकृत्यः, किमुत ऋत्विगादिभ्योऽपि यथाविहितदक्षिणामदादिति तत्राऽऽह - ऋत्विग्भ्य इत्यादिना । एकराट् चक्रवर्ती ॥ ४७,४८ ॥
- ततोऽनुज्ञाप्य राजानमनिच्छन्तमपीश्वरः । ययौ सभार्यस्सामात्यः स्वपुरं देवकीसुतः ॥ ४९ ॥ ० वर्णितं तदुपाख्यानं मया ते बहुविस्तरम् । वैकुण्ठवासिनोर्जन्म विप्रशापात् पुनः पुनः ॥ ५० ॥ राजासूयावभृथ्येन स्नातो राजा युधिष्ठिरः । ब्रह्मक्षत्रसभामध्ये शुशुभे सुरराडिव ।। ५१ ।। राज्ञा सभाजितास्सर्वे सुरमानवखेचराः । कृष्णं क्रतुञ्च शंसन्तः स्वधामानि मुदा ययुः ।। ५२ ।। ★ दुर्योधनमृते पापं कलिं कुरुकुलामयम् । यो न सेहे श्रियं स्फीतां दृष्ट्वा पाण्डुसुतस्य ताम् ॥ ५३ ॥ य इदं कीर्तयेद्विष्णोः कर्म चैद्यवधादिकम् । राजमोक्षं वितानञ्च सर्वपापैः प्रमुच्यते ॥ ५४ ॥ इति श्रीमद्भागवते महापुराणे श्रीवैयासिक्यां अष्टादशसाहख्यां श्रीहयग्रीव ब्रह्मविद्यायां पारमहंस्यां संहितायां दशमस्कन्धे उत्तराधे चतुस्सप्ततितमोऽध्यायः ॥ ७४ ॥
- This verse is not found in M.Ma. Edns. only. O अयं श्लोक: M.Ma. प्रकाशेषु ‘भवकारणम्’ इति श्लोकादनन्तरं दृश्यते । 1. MI. V. देव’ अयं श्लोक: M. Ma. प्रकाशेषु न दृश्यते । 2. K. T. W. ‘ज्ञां 213 10-74-49-54 श्रीमद्भागवतम् श्रीध० ब्रह्मेति । सुरा मानवाः खेचराः प्रमथाश्च ॥ ४९-५२ ॥ दुर्योधनमिति। पापं धर्मद्विषम् । अत्र हेतुः कलिं कलेरंशं अत एव कुरुकुलस्याऽऽमयं व्याधिवत् नाशकम् ॥ ५३ ॥ य इति । वितानं यज्ञञ्च ॥ ५४ ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तराधे श्रीधरस्वामि विरचितायां भावार्थदीपिकायां व्याख्यायां चतुस्सप्ततितमोऽध्यायः ॥ ७४ ॥
- MI.V. धि’ ना 1- वीर० तत इति । ईश्वरो भगवान् स्वगमनमनिच्छन्तमपि राजानं युधिष्ठिरमनुज्ञाप्य राजानं प्रत्यनुज्ञां प्राप्येत्यर्थः । स्वपुरं द्वारकां प्रति ययौ ॥ ४९ ॥ जन्मत्रयानुगुणितवैरविस्तरबभुत्सुमालक्ष्याऽऽह - वर्णितमिति । वैकुण्ठवासिनोः जयविजययो: विप्राणां सनकादीनां शापाद्धेतोः पुनः पुनः जन्म तद्विषयं यदुपाख्यानं तन्मया तुभ्यं बहुविस्तरं यथा तथा वर्णितम् ॥ ५० ॥ राजसूयेति । राजसूयसम्बन्धिना अवभृथेन स्नातः सुरराडिन्द्र इव शुशुभे ॥ ५१ ॥ राज्ञेति । राज्ञा युधिष्ठिरेण सम्पूजिताः सर्वे सुरा मानवाः खेचरा अमराश्च शंसन्तः स्तुवन्तः मुदा हर्षेण स्वधामानि स्वस्थानानि प्रति ययुः ॥ ५२ ॥ किं सर्वे मुदा ययुः ? नेत्याह - दुर्योधनमिति । दुर्योधनमेकं विना सर्वे मुदा ययुः । तत्र हेतुत्वेन तं विशिनष्टि पायः अत एव कलिं धर्मद्विषं कुरुकुलस्याऽऽमयं रोगवन्नाशनिदानम् । किञ्च यो दुर्योधनः समृद्धां पाण्डुसुतस्य श्रियं सम्पदं दृष्ट्वा न सेहे न सोढवान् ॥ ५३ ॥ उपवर्णितोपाख्यानकीर्तनफलमाह य इति । राज्ञां जरासन्धबन्धीकृतानां मोक्षणं ततस्त्याजनं, वितानं यज्ञं च य कीर्तयेदनुवर्णयेत्सः सर्वैः पापैः प्रमुच्यते ॥ ५४ ॥ ‘इति श्रीमद्भागवते दशमस्कन्धे उत्तरार्धे श्रीवीर राघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां चतुस्सप्ततितमोऽध्यायः ॥ ७४ ॥ 1- -1 K.T.W. omit 2. K. T. W. omit प्रति 3. K. T. W. omit तं 4. B. omits यो 214arrearraefafशष्टम् विज० तयोरुपाख्यानं वैकुण्ठवासिनोर्जयविजययोः विप्रशापात् पुनः पुनः जन्म ॥ ५० ॥ 10-74-49-54 राजसूयावभृथविहितकर्मणा ब्रह्मणां विप्राणां क्षत्राणां मण्डलेश्वराणां सभामध्ये स्वराडिन्द्रः ॥ ५१-५३ ॥ बन्धुभूत शिशुपालवधलक्षणं हरेः कर्म न पुण्यसाधनं, किन्तु तद्विपरीतकारणमिति मन्दाशङ्कां परिहरन् फलमाह- इदमिति ॥ ५४ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां श्रीविजयध्वजतीर्थ विरचितायां पदरत्नावल्यां टीकायां दशमस्कन्धे उत्तरार्धे चतुस्सप्ततितमोऽध्यायः ॥ ७४ ॥ (विजयध्वजरीत्या व्यशीतितमोऽध्यायः) 215 पञ्चसप्ततितमोऽध्यायः (विजयध्वजरीत्या त्र्यशीतितमोध्यायः) राजोवाच अजातशत्रोस्तं दृष्ट्वा राजसूय महोदयम् । 1- ये सर्वे मुमुदिरे ब्रह्मन् नृ देवा ये समागताः ॥ १ ॥ दुर्योधनं वर्जयित्वा राजानेमृषयस्सुराः । इति श्रुतं नो भगवन्नात्र कारणमुच्यताम् ॥ २ ॥ 4- 4 श्रीशुक उवाच पितामहस्य ते यज्ञे राजसूये महात्मनः । बान्धवाः परिचर्यायां तस्यासन् प्रेमबन्धनाः ॥ ३ ॥ भीमो महानसाध्यक्षो धनाध्यक्षस्सुयोधनः । सहदेवस्तु पूजायां नकुलो द्रव्यसाधने ॥ ४ ॥ 5 सतां शुश्रूषणे जिष्णुः कृष्णः पादावने जने । परिवेषणे द्रुपदजः कर्णो दाने महामनाः ॥ ५ ॥ 1- - 1 M, Ma देवा ये च 2. B, G,J ‘नः सर्षय: ’ ; M, Ma ‘न: ऋषय’ 3. B, G, J, K, M, MA, T, W ‘वस्त’ 4-4B, G, J ऋषिरुवाच 5. B, G,J. गुरु श्रीधरस्वामिविरचिता भावार्थदीपिका पञ्चयुक्सप्ततितमे यज्ञावभृथसम्भ्रमः । सुयोधनस्य चाक्षान्त्या मानभङ्गो दृशि भ्रमात् ॥ दुर्योधनस्य एकस्यैव दुःखे कारणं प्रष्टुमुक्तमनुवदति अजातशत्रोरिति ॥ १ ॥ दुर्योधनमिति । इति श्रुतं त्वन्मुखादेवेत्यर्थः ॥ २ ॥ 216 व्याख्यानत्रयविशिष्टम् 10-75-1-5 दुर्योधनस्य असहनकारणत्वेन यागमहोत्सवमेव पुनः सिंहावलोकनेन निरूपयति- पितामहस्येत्यादिना ‘एकदान्तः पुरे तस्ये’ त्यतः प्राक्तनेन ग्रन्थेन, प्रेमबन्धनाः प्रेमयन्त्रिताः ॥ ३ ॥ } भीम इति । पूजायां सम्मानने द्रव्यसाधने नानावस्तुसम्पादने ॥ ४ ॥ 2 सतामिति । गुरूणां शुश्रूषणे चन्दनाऽऽलेपनादौ ॥ ५ ॥
- MI, V सम्माने 2. MI, Vomit गुरूणां श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका “दुर्योधनमृते पापम्” ( भाग. 10-74-53) इत्यस्यैव विस्तरबुभुत्सया प्रष्टुमुक्तमनुवदति राजा अजातशत्रोरिति द्वाभ्याम् । राजसूर्यस्य महोदयं महोत्सवं दृष्ट्वा मुमुदिरे सन्तुतुषुरिति नोऽस्माभिः श्रुतम् त्वन्मुखादेवेत्यर्थः । हे भगवन् ! तत्र दुर्योधनसन्तोषे कारणमुच्यताम् ॥ १,२ ॥ तद्वक्तुं प्रस्तौति - पितामहस्येति । ते तव पितामहस्य महात्मनो राज्ञो युधिष्ठिरस्य राजसूये तस्य राज्ञो बान्धवाः प्रेमबन्धनाः प्रेमयन्त्रिताः परिचर्यायामासन् परिचेरुरित्यर्थः ॥ ३ ॥ तदेव प्रपञ्चयति - भीम इति। महानसाध्यक्षः पाकशालाध्यक्षो बभूव । सुयोधनो दुर्योधनः धनाध्यक्ष आस, पूजायां सम्मानने सहदेवः, द्रव्यसाधने नानावस्तुसम्पादने नकुलोऽभवदित्यर्थः ॥ ४ ॥ जिष्णुरर्जुनः सतां शुश्रूषणे चन्दनलेपनादौ कृष्ण प्रादावनेजने पादप्रक्षालने, द्रुपदजः धृष्टद्युम्नः परिवेषणे भक्ष्यभोज्यादि विनियोगे कर्णस्तु दाने निरूपितः इति वचनपरिणामेन उत्तरत्र सम्बन्धः ॥ ५ ॥
- T, W. °य महोत्सवं 2. Bomits दुर्योधन: 3. T. Womit सहदेव : 4-4T, Womit श्रीविजयध्वजतीर्थ कृता पदरत्नावली अनेनान्तरातीताध्यायोक्तमेव प्रश्नपूर्वकं विस्तृत्य कथयति अजातशत्रोरित्यदिना ॥ १५ ॥ 217 10-75-6-10 श्रीमद्भागवतम् युयुधानो विकर्णश्च हार्दिक्य विदुरादयः । बाह्रीकपुत्रा भूर्याद्या ये च सन्तर्दनादयः ॥ ६ ॥ 2- 2 निरूपिता महायज्ञे नानाकर्मसु ते तदा । प्रवर्तन्ते स्म राजेन्द्र ! राज्ञः प्रियचिकीर्षवः ॥ ७ ॥ ऋत्विक्सदस्य बहुवित्सु सुहृत्तमेषु स्विष्टेषु सूनृत समर्हण दक्षिणाभिः । चैद्ये च साच्वतपतेश्चरणं प्रविष्टे चक्रस्ततस्त्ववभृथस्नपनं द्युनद्याम् ॥ ८ ॥ मृदङ्गः शङ्खपणवस्तूर्याश्छानकै गो मुखाः । वादित्राणि विचित्राणि नेदुरावभृर्थात्सवे ॥ ९ ॥ नर्तक्यो ननृतुर्हष्टा गायका यूथशो जगुः । वीणा वेणुतलोन्नादस्तेषां सदिवमस्पृशत् ॥ १० ॥
- B, G,J,M,Ma ‘क्यो 2- -2 M, Ma विशारदाः 3 M, Ma °या 4. M, Ma महार्हणा 5-5 B, GJ ‘व धुन्धुर्यानक ; K. T, W व दुन्दुभ्यानक’ ; M, Ma °व स तूर्यानक’ 6-6 M, Ma ‘रारान्महों’ श्रीध० निरूपिता इति । निरूपिताः नियुक्तास्सन्तः नानाकर्मसु प्रवर्तन्ते स्म ॥ ६,७ ॥ ऋत्विगिति । ऋत्विजश्च सदस्याश्च सभासदः बहुविदश्च ऋत्विजश्च तेषु स्विष्टेषु सम्यक् पूजितेषु सूनृतम् प्रियवाक् । समर्हणमलङ्कारादि दक्षिणाश्च प्रसिद्धाः ताभिः नद्यां गङ्गायाम् ॥ ८-१० ।।
- MI . V. omit प्रसिद्धाः वीर० युयुधानस्सत्यकिः तत्प्रभृतयः महायज्ञे नानाकर्मसु निरूपितास्सन्तः राज्ञो युधिष्ठिरस्य प्रियं कर्तुमिच्छवः यथा नियोगं प्रवर्तन्ते स्म प्रावर्तन्त ॥ ६, ७ ॥ ऋत्विगिति । ऋत्विजश्च सदस्याश्च बहुविदश्च तेषु सुहृत्तमेषु च सूनृतादिभिः स्विष्टेषु, सम्यक् पूजितेषु सत्सु तत्र सूनृत प्रियवाक्यं, अर्हणमलङ्कारादि, सात्वतपतेः श्रीकृष्णस्य चरणं प्रविष्टे सति च द्युनद्यां गङ्गायां अवभृथस्त्रपनं चक्रुः ॥ ८ ॥ 218 व्याख्यानत्रयविशिष्टम् 10-75-11-15 तदेव प्रपञ्चयितुं तावद्गङ्गां प्रति गमनारम्भं प्रस्तौति - मृदङ्गेति । अवभृथे अवभृथसम्वन्धिनि उत्सवे मृदङ्गादयः । अन्यानि वादित्राणि वाद्यानि च विचित्राणि नेदुः दध्वनुः ॥ ९ ॥ 1 } नर्तक्य इति । तेषां च तासां च तेषां “पुमान्स्त्रियां इत्येक शेषः " । गायकानां नर्तकीनां चेत्यर्थः । वीणादीनां नादः, यद्वा तेषां मृदङ्गादीनां वीणादीनां च स प्रसिद्धो नादः दिवमन्तरिक्षमस्पृशत् व्याप्तवान् ॥ १० ॥
- T, W व्याप्तम् । विज० ऋत्विजश्च सदस्याश्च बहुविदश्च ते तथा तेषु सुहृत्तमेषु स्विष्टेषु सुष्ठु पूजितेषु सत्सु ततः कालव्यवधानमन्तरेण ॥ ६-८॥ आराद्दूरे समीपे च ॥ ९, १० ॥ चित्रध्वजपताकाग्रैरिभेन्द्रस्यन्दनार्वभिः । स्वलङ्कृतैर्भटैः भूषा : निर्ययू रुक्ममालिनः ॥ ११ ॥ यदुसृञ्जयकाम्भोजकुरुकेकयकोसलाः । कम्पयन्तो भुवं सैन्यैर्यजमान पुरस्सरीः ।। १२ ।। सदस्यार्द्विजश्रेष्ठा ब्रह्मघोषेण भूयसा । देवर्षि पितृगन्धर्वास्तुष्टुवुः पुष्पवर्षिणः ॥ १३ ॥ स्वलङ्कृता नरा नार्यो गन्धस्त्रग्भूषणाम्बरैः । विलिम्पन्त्योऽभिषिञ्चन्त्यो विजहृर्विविधै रसैः ॥ १४ ॥ तैलगोरस गन्धोदहरिद्रासान्द्रकुङ्कुमैः । पुम्भिर्लिप्ता: प्रलिम्पन्त्यो विजहुवरयोषितः ॥ १५ ॥
- M. Ma ‘हौं’ 2. M, Ma ‘दि° 3. B, G, J, M, Ma ‘म्बो’ 4. M, Ma : 5. K.T.M.Ma W. तो 6. K.T.M, Ma. W न्तो श्रीध० चित्रेति । चित्राणि ध्वजपताकाग्राणि येषु तैः इभेन्द्रैः स्यन्दनैः अर्वभिः अश्वैर्भटैश्च एवं चतुरङ्गसैन्यैः निर्ययुः ॥ ११ ॥ यदुसृञ्जयेति । यजमानो युधिष्ठिरः पुरस्सरो येषां ते ॥ १२ ॥ 21910-75-16-20 श्रीमद्भागवतम् सदस्येति । सदस्या ऋत्विजः अन्ये च द्विजश्रेष्ठाः निर्ययुः ॥ १३ ॥ स्वलङ्कृता इति। किञ्च गन्धादिभिः स्वलङ्कृताः नरा नार्यश्च रैसैः मिथो विजहुः ॥ १४ ॥ रसानेवाह- तैलेति । किञ्च सान्द्रकुङ्कुमादिभिः पुम्भिर्लिप्तास्तान् प्रलिम्पन्त्यो वारयोषितश्च विजहुः ॥ १५ ॥
- B, J : 2, B, J omit रसैः 1 वीर० चित्रेति । रुक्ममालाः स्वर्णमालाः एषां सन्तीति तथा व्रीह्यादित्वात् मत्वर्थीय इनिः । ते भूपाः चित्राः ध्वजादयो येषां तैः इभेन्द्रादिभिः स्वलङ्कृतैः भटैश्च सह निर्जग्मुः ॥ ११ ॥ यद्विति। यजमानो युधिष्ठिरः पुरस्सरः पुरो यायी येषां ते यद्वादयः सैन्यैः भुवं कम्पयन्तो निर्ययुरिति पूर्वेण सम्बन्धः ॥ १२ ॥ सदस्येति । सदस्यादयो भूयसा ब्रह्मघोषेण निर्ययुः तदा देवादयः पुष्पवर्षिणः तुष्टुवुश्च ॥ १३ ॥ किञ्च गन्धादिभिः स्वलङ्कृताः नराः नार्यश्च विविधैः रसै विलिम्पन्तोऽभिषिञ्चन्तश्च मिथो विजहुः ॥ १४ ॥ रसानेवाह - तैलेति । पुम्भिः कर्तृभि: तैलादिभिः लिप्ता: वारयोषितः पुनस्तै विलिम्पन्त्यः विजहुः गोरसो दधिक्षीरादिः गन्धोदिकं चन्दनोदकम् ॥ १५ ॥ विज० र सैश्च हरिद्रादिराजलैः ॥ ११ - १४ ॥ एतदेवाह - तैलेत्यादिना ॥ १५ ॥ गुप्ता नृभिर्निरगमन्नुपलब्धमेतद्देव्यो यथा दिवि विमानवरैर्नृदेव्यः । ता मातुलेय सखिभिः परिसिच्यमान स्सव्रीडहासविकसद्वदना विरेजुः ॥ १६ ॥ ता देवरानुत सखीन् सिषिचुर्हतीभि: क्लिन्नाम्बरा विवृतगात्रकुचोरुमध्याः । औत्सुक्यमुक्तकबरच्यवमानमाल्याः क्षोभं दधुर्मलधियां रुचिरैविहारैः ॥ १७ ॥ स सम्राड्रथमारूढः सदश्वं रुक्ममालिनम् । व्यरोचत स्वपत्नीभिः क्रियाभिः क्रतुराडिव ॥ १८ ॥ 220 व्याख्यratefafशष्टम पत्नीसंयाजावभृथेश्चरित्वा ते तमृत्विजः । आचान्तं स्त्रापयाञ्चक्रुर्गङ्गायां सह कृष्णया ॥ १९ ॥ 5 देवदुन्दुभयोर्नेदुः नरदुन्दुभिभिस्सह । मुमुचुः पुष्पवर्षाणि देवर्षि पितृमानवाः || २० |
- MI, V किल 2. B, GJ, राज्य 3. M. Ma स्समेताः 4. MI. V ‘रुह्य 5.M, Ma दिवि 1 10-75-16-20 श्रीध० गुप्ता इति । नृभिर्गुप्ताः रथादियानैः नृदेव्यः राजपत्न्यो निरगमन् निर्गताः, एतदुपलब्धुं विमानवरैः देव्यां यथा, तद्वत् मातुलेयैस्सखिभिश्च परितः सिच्यमानाः सव्रीडेन हासेन विकसन्ति वदनानि यासां ताः ॥ १६ ॥ ता इति । देवरान् पतिभ्रातॄन् उत सखीन् सखीनपि दृतीभिः उदकनोदनचर्मयन्त्रैः सेचन पात्रैश्च, मलधियां कामिनाम् ॥ १७ ॥ 2 स इति । क्रियाभिः अङ्गक्रियाभिः क्रतुराट् सशरीरो राजसूय इव ॥ १८ ॥ 3 पत्नीति । पत्नीसंयाजाः यागविशेषाः अवभृथसम्बन्धि आवभृथ्यं च तैश्चरित्वा तान्यनुष्ठायेत्यर्थः ॥ १९, २० ॥
- B. J. निरगु: 2. MI, V अङ्गेष्टिभि: 3. B, J. ‘ज: 4. B, J. ष: वीर० गुप्ता इति । दिवि यथा विमान श्रेष्ठैः देव्यो देवपत्न्यः देवस्त्रियः तथा नृदेव्यः राज्ञां स्त्रियः नृभिः भटैः गुप्ताः रथादि यानैः एतदवभृथस्नपनमुपलब्धं द्रष्टुं निरगमन् निर्जग्मुः ताः नृदेव्यः मातुलेयैः सखिभिश्च सिच्यमानाः सव्रीडेन हासेन विकसन्ति वदनानि यासां ताः विरेजुः ॥ १६ ॥ ता इति । ताः नृदेव्यः हतीभिः उदकनोदनचर्मयन्त्रैः । देवरान् पतिभ्रातॄन् उत सखीन् सखीनपि सिषिचुः । स्वयं च सिक्ताः क्लिष्टानि सिक्तानि अम्बराणि यासां ताः, अत एव विवृतं व्यक्तं गात्रं शरीरम् । कुचौ ऊरू मध्यप्रदेशश्च यासां ताः, औत्सुक्यात् तत् प्रयुक्त जलक्रीडातिशयात् मुक्तेभ्यः श्लथेभ्यः कबरेभ्यः कैशबन्धेभ्यः च्यव मानानि गलन्ति माल्यानि पुष्पाणि यासां ताः, रुचिरैः विझरैः मलधियां कामिनां क्षोभं चित्तचाञ्चल्यं कामोद्रेकमिति यावत् दधुश्चक्रुः ॥ १७ ॥ } स इति। सन्तस्समीचीनाः अश्वाः यस्य रुक्ममाला अस्य सन्तीति तथा तं रथमारूढः सम्राड्युधिष्ठिरः क्रियाभिः अङ्गक्रियाभिः प्रयाजादिभिः क्रतुराट् राजसूय इव स्वपत्नीभिः व्यरोचत रराज ॥ १८ ॥ 221 10-75-21-25 श्रीमद्भागवतम् पत्नीति । पत्नीसंयाजाः यागविशेषाः अवभृथस्य सम्बन्धि आवभृथ्यं तच्च कर्म चरित्वा अनुष्ठाय ते ऋत्विजः तं सम्राजमाचान्तं कृताचमनं कृष्णया द्रौपद्या च सहितं स्नापयाञ्चक्रुः ॥ १९ ॥ देवदुन्दुभय इति । नराणां दुन्दुभिभिः समं सह देवानां दुन्दुभयो नेदुः, देवादयः पुष्पवर्षाणि मुमुचुः ॥ २० ॥
- K. T, Womit देवपल्य: 2–2 Bomits 3. K. T, Womit ते विज० नृदेव्यः राज्ञ्यः एतदुपालब्धुं चक्षुर्विषयं स्थलं निरगमन् इत्यन्वयः । देव्यः देवस्त्रियः मातुलेयैः सखिभिश्च ॥ १६ ॥ दृतीभिः जलसेचनपात्रैः मलधियां विषयाविष्टानां रुचिरैः भूषणैः समेताः ॥ १७, १८ ॥ पत्नी संयाजावभृथ्याख्येष्टिभिः चरित्वा कृत्वा ॥ १९, २० ॥ सस्नुस्तत्र ततस्सर्वे वर्णाश्रमयुता जनाः ।
- महापातक्यपि यतस्सद्यो मुच्येत किल्बिषात् ॥ २१ ॥ अथ राजाऽहते क्षौमे परिधाय स्वलङ्कृतः । ऋत्विक्सदस्य विप्रादीनानर्चाभरणाम्बरैः || २२ ॥ 2- बन्धुज्ञाति नृपान् मित्रसुहृदोऽन्यांश्च सर्वशः । अभीक्ष्णं पूजयामास नारायणपरो नृपः ॥ २३ ॥ 3 सर्वे जनासुररुचो मणिकुण्डलस्स्रगुष्णीषकञ्चकदुकूलमहार्घहारा: । नार्यश्च कुण्डलयुगालकबृन्दजुष्टवक्त्रश्रियः कनकमेखलया विरेजुः ॥ २४ ॥ अथर्त्विजो महाशीलाः सदस्या ब्रह्मवादिनः । 5 विप्रक्षत्रियविट्च्छूद्रा राजानो ये समागताः ॥ २५ ॥
- B. G. I. नरा: * This half verse is not found in M. Ma. Edns. 2–2K,M. Ma, T. W. बन्धून् ज्ञातीन् नृपान् मित्रान् 3. B. G. J. M. Ma. “”.,
- M. Ma. ‘शिक्षा::MI V. मान: 5. B.G.J. ब्रह्म 999 व्याख्यानत्रयावाशष्टम् श्रीध० अथेति । अहते नूतने आनर्च अर्चितवान् ॥ २१-२३ ॥ 10-75-26-30 सर्व इति । सुराणामिव रुक् कान्तिः येषां ते, मणिकुण्डलैः सहिताः स्रग्भूषादयो येषां ते कुण्डलयुगेन अलकबृन्देन च जुष्टा वक्त्रश्रीः यासां ताः ॥ २४-२५ ॥ वीर० सस्तुरिति । ततः स्त्रापनानन्तरं चातुर्वर्ण्य चातुराश्रम्य व्यवस्थयाऽव स्थितास्सर्वे जनाःसस्नुः स्नानं चक्रुः । तत्र कारणमाह- महापातकीति । यतः स्नानात् महा पातक्यापि किल्बिषात् ब्रह्महत्यादिपातकात् मुच्येत किंपुनरितरे पातकिनस्ततो मुच्येरन्निति कैमुत्यनयद्योतनार्थोऽपिशब्दः पापनिवृत्तये सस्नुरिति भावः ॥ २१॥ अथेति । राजा युधिष्ठिरः अहते नूतने क्षौमे दुकूले परिधायाभरणादिभिः ऋत्विगादीन् आनर्च अर्चितवान् ॥ २२ ॥ बन्धूनिति । मित्रानिति पुंस्त्वमार्षम् । तत् नृपानित्यस्य विशेषणम् । अभीक्ष्णं पुनः पुनः पूजयामास । तत्र हेतुत्वेन विशिनष्टि नारायणः परो यस्य स सर्वस्य नारायणात्मकत्व बुद्धियुक्त इत्यर्थः ॥ २३ ॥ सर्व इति । सर्वे जनाः नराः सुराणामिव ऋक्कान्तिर्येषां ते मणिकुण्डलादीनां द्वन्द्वः ततो मत्वर्थीयोऽच् मणि कुण्डलाभ्यां सहिताः स्रुगादयो येषामिति वा तथा भूताः विरेजुः । नार्यस्तु कुण्डलयुगेनालकबृन्देन च जुष्टा वक्त्रस्य श्रीर्यासां तथाभूताः कनकमेखलयोपलक्षिताश्च विरेजुः ॥ २४ ॥ अथेति । महच्छीलं सुस्वभावः सद्वृत्तिर्वा येषां ते ऋत्विगादयः पूजितास्सन्तः, हे नृप ! तमनुज्ञाप्य तदनुज्ञामु पादायेत्यर्थः । स्वधामानि स्वगृहाणि ययुः ॥ २५ ॥ विज० अहते अधौते ॥ २१-२५ ॥ देवर्षि पितृभूतानि लोकपालास्सहानुगाः । पूजितास्तमनुज्ञाप्य स्वधामानि ययुर्मुदा ॥ २६ ॥ हरिदासस्य राजर्षे राजसूयमहोदयम् । नैवातृष्यन् प्रशंसन्तः पिबन् मर्त्योऽमृतं यथा ॥ २७ ॥ ततो युधिष्ठिरो राजा सुहृत्सम्बन्धिबान्धवान् । 2 प्रेम्णा निवारयामास कृष्णं च त्यागकातरः ॥ २८ ॥ 223 10-75-31-35. श्रीमद्भागवतम् भगवानपि तत्राब्दं न्यवात्सीत्तत्प्रियङ्करः । 4 5 प्रस्थाप्य यदुवीरान्स्वान् साम्बादींश्च कुशस्थलीम् ॥ २९ ॥ इत्थं धर्मसुतो राजा मनोरथ महार्णवम् । 6 सुदुस्तरं समुत्तीर्य कृष्णेनासीद्गतज्वरः ॥ ३० ॥
- B. G. J, K. T. W नृप 1 2. B, G, J, M. Ma, MI, V ‘स’ 3. B, G, J, K, M, Ma T, W, ‘ङ्ग 4. B, G, J, M, Ma, MI, TV, W. रांच 5. K. T,W, ‘दीन्वै 6. M, Ma सुसमृद्धं श्रीध० इत्थमिति । गतज्वरः निश्चिन्तः आसीत् ॥ २६- ३० ॥ वीर हरिदासस्येति । राजसूयमहोत्सवं प्रशंसन्तो नातृप्यन् यथा मर्त्यः अमृतं पिबन्न तृप्यति तद्वत् ॥२६,२७॥ तत इति । सुहृदश्च सम्बन्धिनो ज्ञातींश्च बान्धवांश्च जिगमिषून् प्रेम्णा निवारयामास त्यागाद्विश्लेषात् कातरः प्रेम्णा च कृष्णं वारयामास ॥ २८ ॥ भगवानिति । तस्य युधिष्ठिरस्य प्रियङ्करः प्रियं चिकीर्षुरिति यावत् कुशस्थलीं द्वारकां प्रति साम्बादीन् यदुवीरान् प्रस्थाप्य प्रयाप्य स्वयं तत्रैव अन्यानि कतिचिद्दिनानि अवात्सीत् उषितवान् ॥ २९ ॥ इत्थमिति । सुदुस्तरं मनोरथं राजसूयचिकीर्षारूपं महार्णवं कृष्णेन कर्णधारस्थानीयेन समुत्तीर्य गतज्वरो निश्चिन्त आसीत् ॥ ३० ॥ विज० देवर्षिरिति ॥ २६-३० ॥ एकदान्तः पुरे तस्य वीक्ष्य दुर्योधनः श्रियम् । अतप्यद्राजसूयस्य महत्त्वं चाच्युतात्मनः ॥ ३१ ॥ 2 यस्मिन् नरेन्द्रदितिजेन्द्र सुरेन्द्रलक्ष्म्यः नानाविभान्ति किल विश्वसृजोपक्लृप्ताः । 3 ताभिः पतीन् द्रुपदराजसुतोपतस्थे यस्यां विषक्तहृदयः कुरुराडतप्यत् ॥ ३२ ॥ 224व्याख्यानत्रयावाशष्टम् 10-75-31-35 4 यस्मिंस्तदा मधुपतेर्महिषी सहस्रं श्रोणीभरेण शनकैः क्वणदङ्घ्रिशोभम् । 5 मध्ये सुचारुकुचकुङ्कुमशोणहारं श्रीमन्मुखं च चलकुण्डल कुन्तलाढ्यम् ॥ ३३ ॥ 6 सभायां मयकॢप्तायां क्वापि धर्मसुतोऽधिराट् वृतोऽनुजैर्बन्धुभिश्च कृष्णेनापि स्वचक्षुषा ॥ ३४ ॥ आसीनः काञ्चने साक्षादासने मघवानिव । पारमेष्ठ्यश्रिया जुष्टः स्तूयमानश्च वन्दिभिः ॥ ३५ ॥
- B.G.J. M. Ma °‘हि° 2. B.G.J MI.V ‘क्ष्मीर्ना 3. K.M.Ma. T. W ‘तिं 4. M. Ma ‘रिपो’ 5. B.G.J प्रचल ; K.T. W चपल 6. MI.V. विद्यायां 7. K.M. Ma. MI.V. विराट् । 1 2 श्रीध० एकदेति । अच्युते श्रीकृष्णे आत्मा मनः यस्य तस्य ॥ ३१ ॥ यस्मिन्निति । नरेन्द्रादीनां लक्ष्मीः लक्ष्म्यः विभूतयः, विक्ष्वसृजा मयेन उपक्लृप्ताः विरचिताः ताभिस्सह, कुरुराट् दुर्योधनः अतप्यत् ॥ ३२ ॥ यस्मिन्निति । महिषी सहस्रमिति बहुत्वोपलक्षणं, क्वणद्भिः अङ्घ्रिभिः शोभा यस्य, मध्ये सुचारु चारुमध्यमित्यर्थः । कुचकुङ्कमैः शोणा हाराः यस्य तत् । श्रीमन्ति मुखानि यस्य तत्, चलैः कुण्डलैः कुन्तलैश्च, आढ्यं सम्पन्नं, अशोभतेति शेषः ॥ ३३ ॥ सभायामिति । क्वापि कदाचित् स विरेज इति शेषः । स्वस्य चक्षुषा हिताहितज्ञापकेन ॥ ३४,३५ ॥
- B. Jomit श्रीकृष्णे 2. B. Jomit मन: 3. MI.Vomit सः वीर० एकदेति । अच्युते भगवती आत्मा मनो यस्य तस्य युधिष्ठिरस्यान्तःपुरे, श्रियं सम्पदं राजसूयस्य महत्वं च अवलोक्य दुर्योधनो अतप्यत् ॥ ३१ ॥ 1 2 श्रियमेव प्रपञ्चयन् तत्परितापमाह - यस्मिन्निति द्वाभ्याम् । यस्मिन्नन्तःपुरे विश्वसृजा विश्वकर्मणा उपकलृप्ताः रचिताः नानाविधाः नरेन्द्रादीनां लक्ष्म्यः भोग्यभोगेपकरणभोगस्थानादिलक्ष्म्यः भान्ति, द्रुपदराजसुता द्रौपदी ताभि: लक्ष्मीभिः पतिमुपतस्थे पर्यचरत् यस्यां द्रुपदराजसुतायां विषक्तं आसक्तं हृदयं यस्य सः, कुरुराट् दुर्योधनः अतप्यत् ॥ ३२ ॥ 225 10-75-36-44 श्रीमद्भागवतम् यस्मिन्निति । तदा दुर्योधनपरितापकाले यस्मिन्नन्तःपुरे यदुपतेः कृष्णस्य महिषीसहस्रं पत्नीसहस्रं, परितापावहत्वेनासेति शेषः । सहस्रमिति बहुत्वोपलक्षणम् । कथम्भूतम् ? श्रोणीभरेण नितम्बभरेण शनकैः क्वणद्भिः चरणाभरणध्वननपूर्वकं चलद्भिः अङ्घ्रिभिः शोभा यस्य तत् मध्ये सुचारु चारुमध्यमित्यर्थः । कुचकुङ्कमैः शोणाः हाराः यस्य तत्, श्रीमन्ति शोभायुक्तानि यस्य तत् । चपलैः कुण्डलैः कुन्तलैश्च आढ्यं सम्पन्नम् ॥३३॥ सभायामिति । क्वापि कदाचित् मयेन दत्तायां, मयविद्यायामिति पाठे विद्याप्रभावरचितायामित्यर्थः । स्वचक्षुषा हिताहितज्ञापकेन कृष्णेन परिवृतो, रेजे इति शेषः ॥ ३४ ॥ किञ्च आसीन इति । पारमेष्ठ्यश्रिया चतुर्मखसम्पत्सदृशा श्रिया जुष्टः सेवितः इन्द्र इव आसीनः उपविष्टवान् ॥ ३५ ॥
- B, आलोक्य 2. B पतीन् युधिष्ठिरादीन् 3. Badds रक्ता: 4. T, Womit शोभायुक्तानि विज० यस्मिन् पुरे विश्वसृजा कृष्णेन तस्मिन् ताभिः श्रीभिः सह द्रुपदराजसुता पतिमुपतस्थ इत्यन्वयः ॥ ३१-३३ ॥ स्वचक्षुषा स्वदृष्टिभूतेन ॥ ३४, ३५ ॥ ★ उपास्यमानो विप्रेन्द्रेः नानादेश समागतैः । दोधूयमानो धवलैर्वालव्यजनसङ्कुलैः ॥ रराज राजशार्दूल दिवि देवपतिर्यथा ॥ ३६ ॥ ★ 2 3 तत्र दुर्योधनो मानी सहितो भ्रातृभिर्नृप । 4 किरीटमाली न्यविशदसिहस्तः क्षिपन् रुषा ॥ ३७ ॥ 5 6- स्थलेऽप्यगृह्णाद्वस्त्रान्तं जलं मत्वा स्थलेऽपतत् । जले च स्थलवत् भ्रान्त्या मयमायाविमोहितः ॥ ३८ ॥
- आगच्छन्नेवमुर्वीशः पुरः पुष्करिणीं क्वचित् । विलोक्य स्फटिकां भूमिं मन्वानो न्यपतज्ञ्जले ॥ ३९ ॥ 7- जहास भीमस्तं दृष्ट्वा स्त्रियो नृपतयोऽपरे । निवार्यमाणा अप्यङ्ग राज्ञा कृष्णानुमोदिताः ॥ ४० ॥ 226 10-75-36-44 ★ अजातशत्रुराकर्ण्य वस्त्रस्त्रग्भूषणादिकम् । संप्रेष्याह्वापयामास साम्रा योगेश्वरेण च ॥ ४१ ॥ तदनादृत्य सत्कारं व्रीडावनतकन्धरः । जाज्वल्यमानहृदयो न जगाम तदन्तिकम् ॥ ४२ ॥ सव्रीडितोऽवाग्वदनो रुषा ज्वलन् निष्क्रम्य तूष्णीं प्रययौ गजाह्वयम् । हाहेति शब्दः सुमहानभूत्सतामजातशत्रुर्विमना इवाभवत् ॥ 8
9 बभूव तूष्णीं भगवान् भुवो भरं समुज्जिहीर्षु भ्रमति स्म यदृशा ॥ ४३ ॥ 10- 10 • एतत्तेऽभिहितं राजन् यत् पृष्टोऽहमिह त्वया । 11 सुयोधनस्य दौरात्म्यं राजसूये महाक्रतौ ॥ ४४ ॥ इति श्रीमद्भागवते महापुराणे श्रीवैयासिक्यां अष्टादशसाहस्यां श्रीहयग्रीवब्रह्मविद्यायां पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे पञ्चसप्ततितमोऽध्यायः ॥ ७५ ॥ 0 These three half verses are found only in M, Ma editions * अत्र विजयध्वजरीत्या व्यशीतितमोऽध्यायः समाप्तः । अत्र विजयध्वजरीत्या चतुरशीतितमोऽध्यायः प्रारभ्यते । * Here M, Ma add श्रीशुक उवाच 2. M, Ma राजा 3. M, Ma प्रिये: 4. K नृपान् 5. B, G, J, K, MI, I, V, W भ्य° 6- -6 M. Ma हरिनीलोपलाचिते । स्थलं पुष्करिणीं मत्वा सर्वे तं जहसुर्जनाः || A This additional verse is found in M, Ma edns only 7 - -7 M, Ma भूपाञ्च केचन * These two additional verses are found in M, Ma edns only 8, K, M. Ma T, W ° भूत्तदा अर्जा This half verse is not found in T, W editions 9–9 M, Ma जिहीर्षुरात्मेहितमात्मनि स्मरन् । ; MI V जिहीर्षुरेष भ्रमति स्म यद्दृशा । This verse is not found in M, Ma edns 10- - 10 MI.V. पृष्टोऽहमिति यत् 11. K. T, W दुर्यो श्रीध० तत्रेति । मानी साहङ्कारः किरीटं च माला च विद्येते यस्य सः, न्यविशत् विवेश क्षिपन् द्वार्स्थादीन् अपक्षिपन् ॥३६, ३७ ॥ स्थल इति। तत्र शुद्धान्ते स्थले वस्त्रान्तमभ्यगृह्णात् आकुञ्चितवान् । कुतः ? तस्मिन् स्थल एव भ्रान्त्या जलं मत्वा ज़ले च अपतत् कुतः स्थलवद्भ्रान्त्या ॥ ३८ - ४२ ॥ 227 10-75-36-44 श्रीमद्भागवतम् स इति । भुवो भरं भारं जिहीर्षुरिति अद्य सम्पादितेन कलहबीजेन कुरूणां संहारं करिष्यामीति मत्वा किञ्च यस्य दृशा दृष्टिमात्रेण दुर्योधनो भ्रमति स्म भ्रान्तिं प्राप मयमया तु निमित्तमात्रं सः भूभारहरणबीजं दुर्योधनस्य भ्रमं भीमादि हास्येन तस्य पराभवं च विधाय तूष्णीमासीदित्यर्थः ॥ ४३, ४४ ॥
- B. Jomit शुद्धान्ते 2. MI. Vomit मत्वा इति श्रीमद्भागवते दशमस्कन्धे उत्तराधे श्रीधरस्वामि विरचितायां भावार्थदीपिकायां व्याख्यायां पञ्चसप्ततितमोऽध्यायः ॥ ७५ ॥ वीर० तत्रेति। किरीटमाले अस्य स्त इति तथा मानी साहङ्कारः असिः खड्गो हस्ते यस्य सः । भ्रातृभिः दुश्शासनादिभिः परीतः परिवृतः नृपान् क्षिपन् निन्दन्, तत्र सभायां न्यविशत् विवेश । रुषेति पाठे द्वारपालान् क्षिपन्नित्यर्थः ॥ ३६, ३७ ॥ स्थल इति । शत्रूणां जलस्थलबुद्धि विपर्यासकारिणी सभामाविशन् दुर्योधनस्तावत्स्थले, जलभ्रान्त्येति शेषः । वस्त्रान्तमभ्यगृह्णात् उद्धृतवान् तथा क्वचित् स्थले जलं मत्वा न्यपतत्। तथा जले च स्थलवद्भ्रान्त्या न्यपतत् । जलविषयक ज्ञानस्य स्थलविषयकज्ञान सारूप्य ज्ञापनाय वत्करणम् । तदात्मिकया भ्रान्त्येत्यर्थः । भ्रान्तौ कारणं वदन् विशिनष्टि मयस्य मायया विमोहित इति ॥ ३८, ३९ ॥ जहासेति । तं एवम्भूतं दुर्योधनं दृष्ट्वा भीमः जहास हसितवान् । तथा अन्ये नृपाश्च राज्ञा युधिष्ठिरेण निवार्यमाणा अपि भगवता अनुमोदिताः तं पश्यतेत्येवं प्रबोधिताः जहसुः ॥ ४०-४२ ॥ सइति । स दुर्योधनः लज्जतोऽधोमुखः गजाह्वयं हास्तिनपुरं ययौ तदा सुमहानुच्चैः हा हा दुर्योधनोऽवमानित इति शेषः, इत्येवं विधः शब्दो बभूव विमना इव अभवत्, इवशब्दो अनतिरिक्तार्थकः ॥४३॥ प्रश्नस्योत्तरमुक्तं निगमयति एतदिति । हे राजन् ! यत् अहं त्वया पृष्टः तस्य एतदुत्तरं तुभ्यं इतीत्थं अभिहितं किं तत् ? यत् दुर्योधनस्य दौरात्म्यं युधिष्ठिर सम्पदमवलोकनज परितापरूपं दौर्जन्यम् ॥४४॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तराधे श्री वीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां पञ्चसप्ततितमोऽध्यायः ॥ ७५ ॥
- K. T. W. omit परीतः 228 10-75-36-44 विज० वालव्यजनसङ्कलैः चामर स्तिमित वायुभिः दोधूयमानः वीज्यमानः ॥ ३६ ॥ द्वित्रेष्वध्यायेषु शाल्ववधमाहात्म्यं कथयत । तत्रादौ भृभारहरण हेतु दुर्योधनस्य तेजः क्षति च वक्ति - तत्रेत्यादिना । तत्र सभायाम् ॥ ३७ ॥ " आचितं निचितं व्याप्तम्” (हला. को. 4-7 ) इति हलायुधः ॥ ३८ ॥ पुरः अग्रतः स्फटिकमणिनिबद्धाम् ॥ ३९-४४ ॥ योगेश्वरेण श्रीकृष्णेनानुज्ञातः साम्ना सान्त्ववचनेन ॥ आत्मना स्वेनैव ईहितं चेष्टितं आत्मनि मर्नास स्मरन्भद्रमिति शेषः, तत्र कथान्तरं वक्तुं तन्नारदागमनमाह तदेति ॥ उपेत्य नारदस्सर्वे सदस्यैरभिपूजितः । कृष्णेनाभ्यर्चितः सम्यगुपविष्टो नृपान्तिके ॥ उवाच धर्मराजस्तं प्रणिपत्य यथाविधि । भवान् सर्वत्र गो ब्रह्मन् सर्वकालेष्वसङ्गतः || नृपाणां शौर्ययुक्तानां सर्वमण्डल वासिनाम्। इदानीं कतमः शूरो नित्योद्योगेन वर्तते ॥ इति तेनोदितां वाणीमाकर्ण्य मुनिरब्रवीत् ॥ नारद उवाच । भग्नदर्पा नृपाः सर्वे कृष्णेनाप्रतिमौजसा । वसन्ति विषये स्वे स्वे नष्ट चेष्टागतश्रियः ॥ एक एव महोत्साहः क्षत्रियाणां दुराग्रही । जातः शाल्वेषु नृपतिः बहुपादातिवाहनः || भ्रातर्युपरते युद्धे विष्णुना लोक जिष्णुना । ब्रह्मदत्त सुते हंसे यमुनायां महात्मना ॥ कृष्ण द्विडेत्यराज्ञो सौरुक्म्यादीन्कुण्डिने पुरे । समाजं कारयामासश्चातुरानृण्य काङ्क्षया । शिशुपाल द्रुममुखैर्दन्तवक्त्रपुरस्सरैः । पराजितेषु संग्रामे जरासन्धादिषु प्रभो ॥ रुक्म्यादीन् राज्ञः समाजं सम्मेलनं आनृण्यं ऋणाभावकरणम् ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां श्रीविजयध्वजतीर्थविरचितायां टीकायां दशमस्कन्धे उत्तराधे पञ्चसप्ततितमोऽध्यायः ॥ ७५ ॥ (विजयध्वजतीर्थरीत्या व्यशीतितमोध्यायः) 229षट्सप्ततितमोऽध्यायः (विजयध्वजरीत्या पञ्चाशीतितमोऽध्यायः) श्रीशुक उवाच
- अथान्यदपि कृष्णस्य शृणु कर्माद्भुतं नृप । क्रीडा नरशरीरस्य यथा सौभपतिर्हतः ॥ १ ॥ शिशुपालसखस्साल्वो रुक्मिण्युद्वाह आगतः । यदुभिः निर्जितस्संख्ये जरासन्धादयस्तथा ॥ २ ॥ साल्वः प्रतिज्ञामकरोच्छृण्वतां सर्वभूभुजाम् । 2 3 अयादव करिष्ये क्ष्मां पौरुषं मम पश्यत ॥ ३ ॥ इति मूढः प्रतिज्ञाय देवं पशुपतिं प्रभुम् । 4 गते तस्मिन् बहून् वर्षान् प्रतीक्ष्य तदुपागमम् ॥ तदनन्तरजोऽमात्यैरभिषिक्तो नृपार्थिभिः । तपस्तप्त्वा स नृपतिर्देवं पशुपतिं प्रभुम् 5 आराधयामास नृपः पांसुमुष्टिं सकृद्ग्रसन् ॥ ४ ॥ G- संवत्सरान्ते भगवनाशु तोष उमापतिः । 7 8 वरेण च्छन्दयामास सात्वं शरणमागतम् ॥ ५ ॥
- These two verses are not found in M, Ma editions 1, MI, V तै: 2. K, MI, T, V, ङ्ग वां 3-3 M, Ma पश्यन्तु मम पौरुषम् 4-4 M, Ma तपसे प्राविशद्वनम् These three extra half verses are found in M, Ma editions 5. M, Ma बने 6-6 M, Ma सन्तुष्ठस्य 7. K, T, W, add स 8.K, T, W जाग श्रीधरस्वामि विरचिता भावार्थदीपिका ततः षट्सप्ततितमे वृष्णिसात्वमहामृधे घुमद्गदाप्रहारेण रणात्प्रद्युम्ननिर्गमः ॥ सम्पाद्य धर्मराजस्य राजसूयमहोदयम् निहत्य सौभराजादीनधोपारमदच्युतः ॥ २-३ ॥ 230 व्याख्यानत्रचविशिष्टम् इतीति । प्रत्यहंसकृत् । पांसुमुष्टिं एकां ग्रसन् भक्षयन् ॥ ४ ॥ 10-76-1-5 संवत्सरान्त इति । आशुतोषोऽपि भगवानुमापतिः श्रीकृष्ण विद्विषि साल्वं वरस्य वैफल्यं मन्यमानो न शीघ्रं प्रादुरभूत् । तस्यातिनिर्बन्धमालक्ष्य संवत्सरांते वरेण च्छन्दयामास इच्छां कारितवान् वरं वृणीष्वेत्युवाचेत्यर्थः ॥ ५ ॥ श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका अथ साल्व वधात्मकं भगवतश्चेष्टितमनुवर्णयतुं प्रस्तौति षट्सप्ततितमेन अथेति । क्रीडार्थं नरस्येव शरीरं यस्य तस्य कृष्णस्याद्भुतमन्यदपि चेष्टितं शृणु, किं तत् सौभपतिः सौभं नाम पुरं तस्य पतिस्साल्वो यथा येन प्रकारेण हतः तथा तस्य हननमित्यर्थः ॥ १ ॥ शिशुपालसख इति । यदा साल्वो रुक्मिणी विवाहे आगतः संख्ये ये निर्जितः जरासन्धादयश्च जिताः स तदा। सर्वभूतानां शृण्वतां सतां प्रतिज्ञामकरोदिति सम्बन्धः । प्रतिज्ञामेव दर्शयति - अयादवमिति यादवरहितानां क्ष्मां भूमिम् करिष्यामि मे पराक्रमं पश्यत ॥२,३ ॥ 3- इतीति । इत्थं प्रतिज्ञाय अतएव मूढः पशुपति रुद्रं आराधयामास । किं कुर्वन् ? प्रत्यहं सकृत् पांसुमुष्टि मेका ग्रसन् भक्षयन् आराधयामासेति सम्बन्धः ॥४ ॥ संवत्सरान्त इति । आशु तोषः ईषत् सन्तुष्टवान् भगवद्विद्वेषित्वादिति भावः वरेणेति हेत्वर्थे तृतीया वरार्थं च्छन्दयामास वरं वरयेतेत्युवाचेत्यर्थः ॥५॥
- B.J. ‘वी’ 2–2 T. W. omit 3-3 T. w. omit श्रीविजयध्वजतीर्थकृता पदरत्नावली शिशुपाल द्रुम दुर्मुखैः सह जरासन्धादिषु सत्सु ॥१- ४ ।। तस्य साल्वस्यानन्तरज अनुजः च्छन्दयामास तृप्तमकरोत् ॥५ ॥
- M. Ma शा 2. B. देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् । अभेद्यं कामगं वव्रे स यानं वृष्णिभीषणम् ॥६॥ 231 10-76-6-10 श्रीमद्भागवतम् तथेति गिरिशादिष्टो मयः परपुरञ्जयः । पुरं निर्माय साल्वाय प्रादात्सौभमयोमयम् ॥७॥ सलब्ध्वा कामगं यानं तमोधाम दुरासदम् । * आययौ स्वं जनपदं समग्र बलवाहनम् । इदानीं राजपुत्राणां स एवोद्योगवान् नृप ! ॥ इति धर्मसुतः श्रीमान् श्रुत्वा तन्नारदोदितम् । पार्श्वे भगवतः शौरेः शनैर्मुखमवैक्षत || निशम्य तद्वासुदेवो धैर्यसारो निराकुलः । किञ्चित्प्रहस्यास्तुनामेत्याह साहि महात्मता ॥ पूजयित्वा ऋषिं सम्यक् सूनृतैर्गीर्भिरच्युतः । चिराभिलषितः सोऽपि प्राप्तः साध्वित्यचिन्तयत् । उग्रसेनं यदुपतिं युयुधानञ्च माधवः । अक्रूरं कृतवर्माणमन्यांश्च यदुपुङ्गवान् ॥ प्रेषयामास रक्षायै द्वारवत्याः स्वसैनिकान् । * श्रीशुक उवाच तथा वसति गोविन्दे शक्रप्रस्थे महात्मनि । ससानुजे चैव नृपे कृतकृत्ये युधिष्ठिरे || आकर्ण्य शाल्वः संक्रुद्धो दमघोषसुतं हतम् । जरासन्धं च सुहृदं राजसूयं क्रतुं कृतम् ॥ ययौ द्वारवतीं साल्वो वैरं कृष्णकृतं स्मरन् ॥ ८ ॥ 232 3- व्याख्यानत्रयविशिष्टम् निरुध्य सेनया साल्वो महत्या भरतर्षभ । तमावसन्नन्तरिक्षे युयुधे भरतर्षभ । पुरीं बभञ्जोपवनान्युद्यानानि च सर्वशः ॥ ९ ॥ स गोपुराणि द्वाराणि प्रसादाट्टालतोलिका: । । विहारान् स विमानाग्र्यानिपेतुश्शस्त्रवृष्णयः ॥ १० ॥ 10-76-6-10 1 . B. G. J. M. Ma. Ml. V. ‘मयस्म’ * These extra verses beginning with आययौ स्व जनपदं and ending with राजसूयं क्रतुं कृतम् are found in M.Ma editions only. According to M. Ma. editions 84th chapter ends here and 85th chapter begins immediately. 2. B. G. J. K. M. MA. T. W. वृष्णि 3- 3 This half verse is not found in M, Ma. editions. This extra half verse is found in M.Ma editions only. श्रीध० तथेति । तथेति प्रतिज्ञाय गिरिशेनाधिष्ठो मयः अयस्मयं लोहमयं पुरं सौभसंज्ञं निर्माय रचयित्वा प्रादात् ॥ ६, ७ ॥ स इति । तमसोन्धकारस्य धाम आश्रयं अन्यैर्दुरासदं दुष्प्रापम्। स गोपुराणीति । प्रासादाः गृहाः आट्टालास्तदुपरिगृहाः तोलिकास्तत्पर्यन्त कुड्यानि ताः विहारान् क्रीडास्थानानि च स बभञ्ज, किञ्च विमानाग्र्यात्तस्मा च्छस्त्र वृष्ट्यादयः पेतुः ॥ ८-१० ॥ वीर० देवेति । स साल्वः यानं वव्रे वृतवान् कथम्भूतं देवादीनां भेत्तुमशक्यं कामं यथेष्टं गच्छतीति तथा तद्वृष्णीनां यदूनां भीषणं भयङ्करम् ॥६॥ तथेतीति । तथेत्यङ्गीकृत्य गिरिशेनादिष्टो मयः सौभं नाम अयोमयं लोहमयं पुरं निर्माय ददौ ॥७॥ सब्वेति । स साल्वः तमसोऽन्धकारस्य धामाश्रयं यानं लब्ध्वा अधिष्ठायेत्यर्थः वृष्णिकृतं वैरं स्मरन् द्वारवतीं ययौ ॥८ ॥ निरुध्येति । हे भरतर्षभ, पुरी द्वारवतीं निरुध्य उपवनादीन् बभञ्ज ॥ ९ ॥ तत्र अट्टालाः प्राकारोपरिगृहाः तोरणाः बहिर्द्वाराणि विहाराः क्रीडास्थानानि । किञ्च विमानाग्र्यात्तस्मात्सौभात् शस्त्र वृष्टयः शिलादयश्च निपेतुः ॥ १० ॥
- B. कृष्णस्य 233 10-76-11-15 श्रीमद्भागवतम् विज० अयस्मयं अयोमयं अयस्मयादीनि च्छन्दसीति पाणिनिः । नीलरश्मिपुञ्जात्मकत्वात् तमो धामेत्युच्यते ॥६७॥ सूनृतैः सूनृताभिः ॥ स्वसैनिकान् स्वसेनानायकान् ॥ तथा महोत्सवसमेतत्वेन शाल्वः संक्रुद्धोऽभूदिति शेषः ॥ आगत्य च अन्तरिक्षे तं विमानं आवसन् तस्मिन् विमाने स्थितः युयुधे इत्यन्वयः । संप्रहार प्रकारमाह पुरीमिति । अट्टालोऽट्टः तोलिकावीथिका गृह पतिमध्य पद्धतिरित्यर्थः ॥ ८-१० ॥ 2 शिलाद्रुमाचाशनयस्सर्वा आसारशर्कराः । प्रचण्डश्चक्रवातोऽभूद्रजसाच्छादिता दिशः ॥ ११ ॥ इत्यर्द्यमाना सौभेन कृष्णस्य नगरी भृशम् । नाभ्यपद्यत शं राजस्त्रिपुरेण यथा मही ॥ १२ ॥ 3 प्रद्युम्रो भगवान् वीक्ष्य बाध्यमाना निजा प्रजाः । माभेष्टेत्यभ्ययाद्वीरो रथारूढो महायशाः ॥ १३ ॥ 5 6 सात्यकिश्चारुधेष्णश्च साम्बोऽक्रूरस्सहानुजैः । हार्दिक्यो भानुविन्दश्च गदश्च शुकसारणी ॥ १४ ॥ अपरे च महेष्वासा रथयूथपयूथपाः । निर्ययुर्दशितागुप्ता रथेभाश्वपदादिभिः ॥ १५ ॥ 1.M.Ma शैला° 2.B.G.J.K.M.Ma.T. W. ‘सर्पा 3. M.Ma. मध्य° 4. B.G.J. M.Ma° धा° 5-5 M.Ma वाचः पित्रोरनुस्मरन्; K. MI. T. V. W. रथारूढो महारथ: 6. B. G. J. भुज: 7-7 M. Ma रथ नागाश्वपत्तिभिः ॥ श्रीध० शिला इति । आसारशर्कराः धारासम्पातवज्ज्वलोपलाः ॥ ११ ॥ इतीति । शं सुखं नाभ्यपद्यत ॥ १२-१५ ॥ वीर० तत्रासारो धारासम्पातः शर्कराः सूक्ष्मशिलाः प्रचण्डो निष्ठुरश्चक्रवातो बभूव दिशश्च रजसा रेणुनाच्छादिताः बभूवुः ॥ ११ ॥ 234व्याख्यानत्रयविशिष्टम् 10-76-16-20 इतीति। इत्थं सौभेन भृशं अर्द्यमाना पीड्यमाना कृष्णस्य नगरी द्वारका हे राजन् शं सुखं नाभ्यपद्यत न प्राप यथा त्रिपुरेण अर्द्यमानौ मही शं नाभ्यपद्यत तद्वत् ॥ १२ 5 प्रद्युम्न इति । भगवान् षड्गुणसम्पन्नः प्रद्युम्नः बाध्यमानाः पीड्यमाना: निजाः स्वकीयाः प्रजाः प्रेक्ष्य, इतीत्यनन्तर मुक्त्वेति शेषः अभ्ययादभ्यद्रवत् ॥ १३ ॥ तथा सात्यकि प्रभृतयोऽपरे च यदुवीराः महान्त इष्वासाः धनूंषि येषां ते रथयूथपानामपि यूथपाः दंशिताः क्वचिताः रथादिभिश्चतुर्भिरङ्गैरुप्ताश्च निर्ययुः द्वारकाया इति शेषः ॥ १४, १५ ॥
- B. धूलिताः 2. B. K. add यानेन 3–3. K. T. W. omit 4 - 4T. W. omit 5. T. W. व 6- -6 T. W. omit 7- -7 T. W. omit. विजo विहायस आकाशादासारो वेगवान् वर्षः तत्सहिताः शर्कराः क्षुद्र पाषाणाः चक्रवातो मण्डल वायुः ॥ १२ ॥ शं सुखम् ॥ १२-१५ ॥ ततः प्रववृते युद्धं साल्वाना यदुभिस्सह । यथासुराणां विबुधैस्तुमुलं रोमहर्षणम् ॥ १६ ॥ 1 ताश्च सौभपतेर्माया दिव्यास्त्रे रुक्मिणीसुतः । क्षणेन नाशयामास नैशं तम इवोष्णगुः ॥ १७ ॥ 3 विव्याध पञ्चविंशत्या स्वर्णपुङ्खैरयोमुखैः । साल्वस्य ध्वजनीपालं शरैस्सन्नत पर्वभिः ॥ १८ ॥ शतेनाताडयत्साल्वमेकैकेनास्य सैनिकान् । दशभिर्दशभिनेत्रून्वाहनानि त्रिभिस्त्रिभिः ॥ १९ ॥ तदद्भुतं महत्कर्म प्रद्युम्नस्य महात्मनः । दृष्ट्वा तं पूजयामासुस्सर्वे स्वपरसैनिकाः ॥ २० ॥
- M.Ma ताञ्च 2. M.Ma व्यां 3. M. Ma विव्याधद’ 235 10-76-16-20 श्रीमद्भागवतम् श्रीध० तत इति । तुमुलं व्याकुलं रोमहर्षणं रौद्रम् ॥ १६ ॥ ता इति । नैशं निशिभवं तमः उष्णगुः सूर्य इव ॥ १७ ॥ किञ्च विव्याधेति । स्वर्णमयानि पुंखानि पृष्टप्रान्तानि येषां तैः अयो लोहं तन्मयानि मुखान्यग्राणि येषां तैः ध्वजनीपालं सेनान्यं सन्नतानि निम्नानि पर्वाणि ग्रन्थयो येषां तैः ॥ १८ ॥ शतेनेति । सैनिकान् भटान् नेतृन् सारथीन् ॥ १९ ॥ 2 तदिति । स्वपरसैनिकाः स्वपरसेनयोर्वर्तमानास्सर्वे पूजयामासुः सम्मानितवन्तः ॥ २० ॥ 1- - 1 BJ omit वीर० तत इति । युद्धं प्रवृत्तमभूत् यथा विबुधैः देवैस्सह, असुराणां तद्वत् कथम्भूतं तुमुलं व्याकुलं रोमहर्षणं शृण्वतामपि रोमोद्गमकरम् ॥ १६ ॥ ताश्चेति । याः शस्त्रवृष्ट्यादयो माया स्ताः क्षणेन नाशयामास उष्णाः गावः किरणाः यस्य सः सूर्यो नैशं निशासम्बन्धि तमोऽन्धकारं नाशयति तद्वत् ॥ १७ ॥ विव्याधेति । स्वर्णमयाः पुङ्खाः पृष्टप्रान्ताः येषां तैः अयो लोहं तन्मयानि मुखान्यग्राणि येषां तैः सन्नतानि निमग्नानि पर्वाणि येषां तैः पञ्चविंशत्या शरैः साल्वस्य ध्वजनीपालं सेनान्यं विव्याथ ॥ १८ ॥ साल्वन्तु शतेन शराणामीति शेषः । अताडयत् सैनिकान्भटान् एकैकेन शरेणाताडयत् नेतॄनवान्तर सेनानायकान् सारथीन् वा दशभिर्दशभिः शरैः वाहनानि गजाश्वरथादीनि त्रिभिस्त्रिभिः शरैः अताडयत् ॥ १९ ॥ तदिति । तत्प्रद्युम्नविक्रमात्मकं महदतिकौशलं कर्म दृष्ट्वा स्वपरसेनयोः वर्तमानास्सर्वे तं प्रद्युम्नं पूजयामासुः बहुमेनिरे ॥ २० ॥
- B. बाणाना" विज० उष्णा गावो यस्य स उष्णगुः सूर्यः ॥ १६-१८ ॥ अस्य प्रद्युम्नस्य ॥ १९-२० ॥ 236 व्याख्यानत्रयीवाशष्टम् बहुरूपैकरूपं तद्दृश्यते न च दृश्यते । 2 मायामयं मयकृतं दुर्विभाव्यं परेरभूत् ॥ २१ ॥ क्वचिद्भूमौ कचिद्वयोनि गिरिमूर्ध्नि जले क्वचित् । अलातचक्रवत् भ्राम्यत्सौभं तद्दुरवस्थितम् ॥ २२ ॥ यत्र यत्रोपलक्ष्यत सौभस्सह सैनिकः । साल्वस्ततस्ततोऽमुञ्जन् शरान् सात्वतयूथपाः ॥ २३ ॥ 5 शरैरग्नयर्क संस्पर्शः आशीविषदुरासदैः ।
पीड्यमान पुरानीकस्साल्वोऽमुह्यत्परेरितैः ॥ २४ ॥ साल्वानीकपशस्त्रास्त्रैर्वृष्णिवीरा भृशार्दिताः । न तत्यजू रणं स्वं स्वं लोकद्वयजिगीषवः ॥ २५ ॥ 10-76-21-25 1–1 M.Ma मयमाया कृतं यानं 2. M.Ma जनै° 3-3 M.Ma क्वचित्सिन्धौ क्वचिद्विरौ । 4-4 M. Ma तस्य सौभस्य 5. M.Ma सङ्काशैः 6. T. W. पाट्य 7. B.G.J.K.M.Ma.T.W. स्त्रौघैः श्रीध० बहुरूपेति । कदाचित् बहुरूपं कदाचिदेकरूपं क्वचिदृश्यते कचिन्नदृश्यते एवं दुर्विभाव्यं दुर्वित मभूत् ॥ २१ ॥ किञ्च कचिदिति एवं तत् दुःखस्थितं अनवस्थतं च अभूत् ॥ २२-२३ ॥ शरैरिति । अग्निवद्दाहकः अर्कवत्संशोषकः युगपत् सर्वतस्संस्पर्शो येषां तैः आशीविषवदेकदेशस्पर्शमात्रेण मारकत्वाद्दुरासदैः दुस्सहैः पौट्यमानं पुरमनीकानि च यस्य सः परैर्यदुभिः ईरितैः मुक्तैः ॥ २४ ॥ साल्वेति । भृशार्दिता अपि स्वं स्वं रणं स्वां युद्ध भूमिम् ॥ २५ ॥ 1–1. MI. V. अतर्क्स 2. B. J. पीड्य वीर बिित । तन्मयकृतं सौभं क्वचिद्बहरूपं क्वचिच्चैकरूपं क्वचिच दृश्यते क्वचित्तु न दृश्यते एवं परैः दुर्विभाव्य मवितर्क्यमभवत् ॥ २१ ॥ 237 10-76-26-30 श्रीमद्भागवतम् किञ्च क्वचिदिति । एवं दुरवस्थितं अनवस्थितं च अभूत् ॥ २२ ॥ यत्रयत्रेति । उपलक्ष्येत दृश्येत सात्वत यूथपाः यदुवीराः || २३ || शरैरिति। अग्निवद्दाहको अर्कवत्संशोषकः युगपत् सर्वत संस्पर्शो येषां तैः आशीविषवदेकस्पर्शमात्रेण मारकत्वाद्दुरासदैः, दुस्सहै: परेरितैः यदुवीरप्रयुक्तैः शरैः पीड्यमानं पुरमनीकानि च यस्य सः साल्वोऽमुह्यत् मुमोह ॥ २४ ॥ साल्वेति । साल्वसैन्यपानां शस्त्रौघैः भृशं पीडिता अपि यदुवीराः स्वं स्वं रणं रणभूमिं न तत्यजुः न त्यक्तवन्तः तत्र हेतुत्वेन विशिनष्टि लोकत्रयमपि जेतुमिच्छवः ॥ २५ ॥
- T,W पाट्य विज० दुरवस्थितं नैकत्र स्थितमभूत् इति शेषः ॥ २१, २२ ॥ . तस्य सौभस्य सैनिकः सेनासहितः शाल्वः यत्रयत्रोपलक्ष्येत सात्वतयूथपाः ततश्शरानमुञ्चन्नित्यन्वयः ॥ २३ ॥ इति परैः शरैः प्रपीड्यमानः पुरस्थितानीकः ॥ २४ ॥ शाल्वस्यानीकपाः सेनानायकाः तेषां शस्त्राणामोघैः ॥ २५ ॥ साल्वामात्यो घुमान्नाम प्रद्युम्नं प्राक्प्रपीडितः । आसाद्य गदया मौर्व्या व्याहृत्य व्यनदद्वली || २६ ॥ 1 प्रद्युम्नं गदया शीर्ण वक्षस्थलमरिन्दमम् । अपोवाह रणात्सूतो धर्मविद्दारुकात्मजः ॥ २७ ॥ लब्धसंज्ञो मुहूर्तेन काष्णिस्सारथिमब्रवीत् । 2 अहो असाध्विदं सूत यद्रणान्मेऽवकर्षणम् ॥ २८ ॥ न यदूनां कुले जातश्श्रूयते रणविच्युतः । विनामत्कीबचित्तेन सूतेन प्राप्तकिल्बिषात् ॥ २९ ॥ 238 व्याख्यानत्रयविशिष्टम किन्नु वक्ष्येऽभिसङ्गम्य पितरी रामकेशवी । युद्धात् सम्यगपक्रान्तः पृष्टस्तत्रात्मनः क्षमम् ॥ ३० ॥ 10-76-26-30 .MI.V - तं द्युमद्रदया 2. B. G. J. K.M.Ma. T.W. Sपसर्पणम् 3. K. MI. T.V.W. कल्मषात् 4. K. M. Ma. MI. T.V.W. वदप 5. M. Ma ‘ना श्रीध० साल्वेति । मौर्व्या कार्ष्णायसमय्या व्याहृत्य प्रहत्य || २६ ॥ प्रद्युम्नमिति । तं प्रद्युम्नं अपोवाह अन्यतो निनाय ॥ २७,२८ ।। नेति । मत् मत्तो विना क्लीबं चित्तं यस्य तेन त्वया सूतेन ॥ २९ ॥ किन्त्विति । पितरौ रामकृष्णौ अभिसङ्गम्य तत्पार्श्वं गत्वा ताभ्यां पृष्टः स्वयोग्यं किं नु वक्ष्यामीति ॥ ३० ॥
- MI. V. केशवी वीर० साल्वामात्य इति । द्युमान्नाम घुमदाख्यः बली मौर्ष्या कार्ष्णायसमय्या गुर्वेति पाठान्तरम् । व्याहत्य प्रताड्य व्यनदत् ॥ २६ ॥ प्रद्युम्नमिति । गदया तत्प्रहारेण विशीर्णं वक्षस्थलं यस्य तं प्रद्युम्नं रणाद्रणस्थानादपोवाह अपसारयामास, तत्र हेतुत्वन सूतं विशिनष्टि ‘धर्मवित्, सूतः कृच्छ्रगतं रक्षेद्रथिनम् ’ ( भाग० 10-76-32 ) इत्येवं विध धर्मवित्त - दारुकस्य कृष्णसारथेः आत्मजश्च ॥ २७ ॥ लब्धसंज्ञ इति । तावन्मूर्च्छतः ततो मुहूर्तेन लब्धा संज्ञा चेतना येन सः काष्णिः प्रद्युम्नः सारथिं उवाच । उक्तिमेवाह अहो इति सार्थैः चतुर्भिः । हे सूत । इद मसाधुं किं तत् मम रणादपसर्पणमिति ॥ २८ ॥ कुतस्तस्य साधुत्वमत आह- नेति । यदूनां कुले जातः कोऽपि रणादिच्युतः पलायितो न श्रूयते किं पुनर्दृश्यत इति भावः क्लबमधृष्टं चित्तं यस्य तेन त्वया सूतेन हेतुना प्राप्तं कल्मषमयशो येन तस्मात् मत् मत्तः विना अन्यः कोऽपि रणविच्युतो न श्रूयत इति सम्बन्धः ॥ २९ ॥ किञ्च किन्विति । रामकेशवाभिसङ्गम्य तत्पार्श्वं गत्वेत्यर्थः, ताभ्यां पृष्टः न्याय्या द्युध्दादपक्रान्तः पलायितोऽहमात्मनः क्षमं येग्यं किन्नुवक्ष्यामि ॥ ३० ॥ 23910-76-31-33 श्रीमद्भागवतम् विज० “रथिनि प्राणसन्दिग्धे सारथीरथमाहरेत् । जीवयेद्युद्धतः साधु युद्धकर्म विशारदः” इति युद्धधर्मवित् ॥२६,२७ ॥ अपसर्पणं अपसरणम् ॥ २८ ॥ कुतोऽसाध्वित्यतस्तदाह - नेति मद्विना ॥ २९ ॥ धर्मसाधनाद्युद्धादपगतोऽहं पितृभ्यां पृष्टः तत्र पित्रोरात्मना मयाकृत मक्षमं किंनु कथंनु वक्ष्ये इत्यन्वयः ॥ ३० ॥ व्यक्तं मे कथयिष्यन्ति हसन्त्यो भ्रातृजामयः । क्लैब्यं कथं गतो वीर तथान्यैः कथ्यतां मृथे ॥ ३१ ॥ सूत उवाच धर्मं विजानता युष्मान् कृतमेतन्मया विभो । सूतः कृच्छ्रगतं रक्षेद्रथिनं सारथिं रथी ॥ ३२ ॥ एतद्विदित्वा तु भवान् मयाऽपोवाहितो रणात् । उपसृष्टः परेणेति मूर्च्छितो गदयाऽऽहतः ॥ ३३ ॥ इति श्रीमद्भागवते महापुराणे वैयाशिक्यां अष्टादशसाहस्त्रां श्रीहयग्रीव ब्रह्मविद्यायां पारमहंस्यां संहितायां दशमस्कन्धे उत्तराधे षट्सप्ततितमोऽध्यायः ॥ ७६ ॥ (विजयध्वजरीत्या पञ्चाशीतितमोऽध्यायः)
- B.G.J.K.MI.T.V.W. कथं 2. B.G.J.MI.V. तवा ;M.Ma सहा° 3-3 B.G.J.K.T. W. सारथिरुवाच । श्रीध० व्यक्तमिति । भ्रातृ जामयो भ्रातृभार्याः व्यक्तं निश्चितं यत्क्लैब्यं कथयिष्यति तत्कथनमनुकरोति - कथं कथमिति ॥ ३१ ॥ धर्ममिति । विभो ! हे समर्थ ! एतदपसर्पणं धर्ममाह - सूत इति ॥ ३२ ॥ 240 व्याख्यraaafafशष्टम 10-76-31-33 एतदिति । अपोवाहितः अपनीतः उपसृष्टः उपसर्ग पीडां प्राप्त इति कृत्वा । यतः परेण शत्रुणा गदया हतस्सन् मूर्च्छितो निस्संज्ञतां गतो भवानिति ॥ ३३ ॥ इति श्रीमद्भागवतं दशमस्कन्धे उत्तराधे श्रीधरस्वामिविरचितायां भावार्थदीपिकायां व्याख्यायां । षट् सप्ततितमोऽध्यायः ॥ ७६ ॥ वीरo किञ्च व्यक्तमिति । मे मम । भ्रातृजामयो भ्रातृभार्याः मृथे युद्धे प्राप्तं क्लैब्यं कथंकथमिति । हसन्त्यः कथयिष्यन्ति व्यक्तं नूनं हे वीर तथा अन्यैरपि कथं कथ्यतां सम्भावनायां लोट् ॥ ३१ ॥ इत्थमुक्तः प्राह सूतः - धर्ममिति । हे प्रभो धर्मं विजानतेति हेतुगर्भं, अतो मया एत दपसारणं कृतं कोऽसौ धर्म स्तत्राह सूत इति । कृच्छ्रगति विपत्तिं गतं रथिनं रक्षे द्रथीतु तथाभूतं सारथिमिति ॥ ३२ ॥ अस्त्वयं धर्मः किम्म याधुना प्राप्तं कृच्छं ? यतो मामपो हितवान् तत्राह एतदिति । परेण शत्रुणा कर्त्रा गदया आहतस्ताडितः उपसृष्टः पीडां पीडां प्राप्तः मूर्च्छितश्चेत्येत द्विदित्वा उपसृष्ट इति पादे परेणापहियेतेत्येतत् विदित्वेत्यर्थः मया भवान् रणादपोवाहितः ॥ ३३ ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तराधे श्री वीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां षट्सप्ततितमोऽध्यायः ॥ ७६ ॥ विज० किञ्चेदं दुःसहमित्याह - व्यक्तमिति । जामयः सहोदर्यः कथं कथयन्तीति तत्राह क्लैब्यमिति । हे वीर मृथे अन्यैः सह कथं क्लैब्यं गतः तत् कथ्यतामिति ॥ ३१ ॥ कोऽयं धर्म इति । तत्राह सूत इति ॥ ३२ ॥ उपस्पृष्टः उपद्रुतः ॥ ३३ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां श्रीविजयध्वजतीर्थविरचितायां पदरत्नावल्यां टीकायां दशमस्कन्धे उत्तराधे षट्सप्ततितमोऽध्यायः ॥ ७६ ॥ ( विजयध्वजरीत्या पञ्चाशीतितमोऽध्यायः ॥ ८५ ॥ ) 241 सप्तसप्ततितमोऽध्यायः (विजयध्वजरीत्या षडशीतितमोऽध्यायः) इति सूतोदितां वाणीमाकर्ण्य यदुनन्दनः । पुनरात्त प्रहरण: सूतमाह रणाङ्गणे ॥ १ ॥ 1- श्रीशुक उवाच स तूपस्पृश्य सलिलं दंशितो धृतकार्मुकः । नय मां द्युमतः पार्श्व वीरस्येत्याह सारथिम् ॥ २ ॥ 2 विधमन्तं स्वसैन्यानि द्युमन्तं रुक्मिणीसुतः । 3 प्रतिरुध्य प्रत्यविध्यन्नाराचैरष्टभिः स्मयन् ॥ ३ ॥ चतुर्भिश्चतुरो वाहान् सूतमेकेन चाहनत् । 4- 4 5 द्वाभ्यां धनुश्च केतुं च शरेणाऽन्येन वै शिरः ॥ ४ ॥ 6 गंदसात्यकि साम्बाद्या जघ्नुः सौभपतेर्बलम् 10 पेतुः समुद्रे सौभेयाः सर्वे सञ्छिन्नकन्धराः ॥ ५ ॥ 8 एवं यदूनां साल्वानां निघ्नतामितरेतरम् । 10 11- 11 युद्धं त्रिनवरात्रं तदभूत्तुमुलमुल्बणम् ॥ ६ ॥
- This verse is not found in G. J. K. MI. T. V. W. editions. 1-1 B. J. K. स उपस्पृश्य सलिलं ; M. Ma. पश्य सूत द्युमान् एष 2. M. Ma. आद्रवन्तं
- B. G. J.M. Ma. T. W. ‘हत्य : M1V ‘हृत्य 4-4 M. Ma. ‘च केतु: धनुषी 5. K. M. Ma. MI. T. V. W. घुमतोऽन्येन 6- -6 M. Ma. गदासात्यकिरक्रूर: साम्बश्च शुकसारणौ । A Here an additional half verse is found in M. Ma. editions as follows वसुदेवोग्रसेनौ च जघ्नुः सौभपतेर्बलम् 7-7 M. Ma. बहवः शाल्वेयाभिन्न’ 8. B. G. J. M. Ma. शा° 9 MI. V. जघ्नता 10. M. Ma. रणं 11– 11. M. Ma. तु तुमुलं रोमहर्षणम् । 242 व्याख्यratefafशष्टम् श्रीधरस्वामि विरचिता भावार्थदीपिका सप्तयुक्सप्ततितमे नानामायाविचक्षणः । कृष्णेनागत्य साल्वस्तु हतः सौभं च चूर्णितम् ॥ स इति । दंशितः सन्नद्धः ॥ १२ ॥ विधमन्तमिति । विधमन्तं क्षपयन्तम् । प्रतिहत्य प्रतिरुध्य ॥ ३ ॥ अष्टानां विनियोगमाह - चतुर्भिरिति ॥ ४ ॥ गदेति । सौभेयाः सौभस्थाः ॥ ५ ॥ 10-77-1-6 एवमिति । नवानां रात्रीणां समाहारो नवरात्रम् । त्रयाणां नवरात्राणां समाहारः त्रिणव रात्रम् । सप्तविंशति महोरात्राणीत्यर्थः । तुमुलमाकुलम् । उल्बणं घोरम् ॥ ६ ॥ श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका अथ पुनस्सन्नद्धेन प्रद्युम्न द्युमति हते सति यदुषु च युध्यमानेषु भगवानागत्य साल्वं जघानेत्याह सप्तसप्तति तमेन- स त्विति । स तु प्रद्युम्नः सलिलमुपस्पृश्य आचम्य मूर्च्छात उत्थितत्वादिति भावः, दंशितः सन्नद्धः धृतं कार्मुकं धनुः येन सः। सारथिमाह किमिति ? वीरस्य घुमतः पार्श्वं समीपं मां नय प्रापयेति ॥ १२ ॥ विधमन्तमिति । रुक्मिणीसुत इत्यस्य द्युमत्पार्श्वं गत इत्यादिः स्वसैन्यानि विधमन्तं ताडयन्तं द्युमन्तं प्रतिरुध्य सन्निरुध्य स्मयन् अनेनानायासस्सूच्यते, अष्टभिः शरैः प्रत्यविध्यत् प्रत्यताडयत् ॥ ३ ॥ तत्राष्टानां विनियोगमाह - चतुर्भिरिति । (चतुरो) वाहानश्वान् एकेन कार्मुकम् एकेन सूतं एकेन ध्वजमेकेन तु घुमतश्शिरोऽहनत् ॥ ४ ॥ गदेति । गदप्रभृतयः यदवः सौभपतेः बलं जघ्नुः । सोभेयाः सौभस्थाः सर्वे सञ्छिन्नाः कन्धरा येषां ते समुद्रे पेतुः पतितवन्तः ॥ ५ ॥ एवमिति । इतरेतरं परस्परं निघ्नतां सम्बन्धि तद्युद्धं त्रिनवरात्रमभूत् । नवानां रात्रीणां समाहारः नवरात्रं, त्रयाणां नवरात्राणां समाहारः त्रिनवरात्रं सप्तविंशत्यहोरात्राणि इत्यर्थः । तुमुलमाकुलम् उल्बणं घोरम् ॥ ६ ॥ 243 10-77-1-6 श्रीमद्भागवतम् श्रीविजयध्वजतीर्थकृता पदरत्नावली यदून्नन्दयतीति यदुनन्दनः । एष द्युमान् दंशितः रणाङ्गणे आस्ते इति शेषः । ततः किं तत्राह - नयेति ॥ १-५ त्रिनवरात्रम् सप्तविंशद्रात्रम् ॥ ६ ॥ अलक्षयद्दुशकुनान्घोरान् सङ्गामशंसिनः । अन्वीयमानः सामात्यैः पाण्डवैः निर्ययौ पुरात् ॥ क स गत्वा किञ्चिदध्वानं स्थापयित्वा पुरौकसः । पृथासुताननुज्ञाप्य प्रणतानश्रुलोचनान् ॥ ख ॥ सुवर्णशिबिकारूढे रवरोधवधूजनैः । गजाश्वरथपादाति सहस्त्रैरपि संयुतः । अन्वीत राज कटकः प्रतस्थे पश्चिमामुखः ॥ ग ॥ शाल्वोऽपि कुरुशार्दूल विमानेन खचारिणा । अपावृत्य रणाद्राष्ट्रं स्वमेवाभ्यर्दितो ययौ ॥ घ ॥ गच्छमानस्य शाल्वस्य साम्बोऽभिद्रुत्य पृष्ठतः । शाल्वामात्यं क्षेमधूर्ति बाणैर्निन्ये यमक्षयम् ॥ ङ ॥ सेनापतिं विविन्दाख्यं शाल्वस्याखिल वल्लभम् । निरुध्य पथि गच्छन्तं प्रद्युम्नः प्राहरच्छरैः ॥ च ॥ अखिलात्समस्त प्रकृति जनात् वल्लभं प्रियतम् ॥ प्रद्युम्ने नातिविद्धोऽसौ गृहीत्वा खङ्गचर्मणी । ससज्ज रौक्मिणेयेन तदभूद्रणमद्भुतम् ॥ छ ॥ ससज्ज सङ्गतः । मण्डलानि विचित्राणि चरितस्तस्य सङ्गरे । कृपाणेन यदुश्रेष्ठः शिरः कायादपाहरत् ॥ ज ॥ 244व्याख्यानत्रयविशिष्टम विभ्रमार्गा सा सेना हतप्रवर यूथपा । विदुद्राव यथाकामं प्राणत्राणपरायणा ॥ झ ॥ देवोऽपि द्वारकामेत्य वेगेन गरुडध्वजः । ददर्श नगरी भग्रप्रासादाट्टालगोपुरम् ॥ ञ ॥ विशीर्ण तोरणां रुग्ण तुङ्गसालप्रतोलिकाम् । विश्वस्तोपवनोद्यानां प्रस्तरापूर्णदीर्घिकाम् ॥ ८ ॥ 10-77-7-12 सालः प्राकारः “रथ्या प्रतोली विशिखा” (वैज. को 4-3-16) इति हलायुधः । प्रतोलिरेव प्रतोलिका | प्रस्तरापूर्ण दीर्घिकां, पाषाणपूरित परिखां गन्तुमिति शेषः ॥ निस्स्वाध्याय वषट्कारामालोक्य द्वारकां पुरीम् । आपृच्छत्कृतवर्माणं किमेतदिति दुर्मनाः ॥ ठ ॥ तेनोक्तं सर्वमाकर्ण्य शाल्वराज विचेष्टितम् । प्रतिजज्ञे यदुपतिः शृण्वतां सर्वसात्वताम् ॥ ड ॥ अनुद्रुत्य तमद्यैव सौभं हत्वा दुरात्मकम् । सौभं निपात्य जलधौ प्रवेक्ष्ये द्वारकामिति ॥ ढ ॥ सरथं शैब्यसुग्रीव मेघपुष्प वलाहकैः । युक्तं बहुप्रहरणमग्रवास्थित दारुकम् ॥ ण ॥ आरुह्य भगवान्विष्णुः गरुडध्वजमुत्तमम् । प्रययौ सौभपदवीं मनो मारुतरंहसा ॥ त ॥ तथा गत्वा सुदूरं तमम्भोधेः कुक्षिमाश्रितम् । ददर्श सौभं तन्मध्ये शाल्वं च समलङ्कृतम् ॥ थ ॥ इन्द्रप्रस्थगत कृष्ण आहूतो धर्मसूनुना । 3- राजसूयेऽथ निर्वृत्ते शिशुपाले च संस्थितै ॥ ७ ॥ 245 10-77-7-12 श्रीमद्भागवतम् 5- कुरुवृद्धानमनुज्ञाप्य मुनीश्च ससुतां पृथाम् । 6 6 निमित्तान्यतिघोराणि पश्यन्द्वारवतीं ययौ ॥ ८ ॥ ★ आह चाह मिहायात आर्यमिश्राभिसङ्गतः । राजन्याश्चैद्यपक्षीया नूनं हन्युः पुरीं मम ॥ ९ ॥ 8 वीक्ष्य तत्कदनं रामं निरूप्य पुररक्षणम् । सौभं च साल्वराजं च दारुकं प्राह केशवः ॥ १० ॥ रथं प्रापय में सूत साल्वस्यान्तिकमाशु वै । सम्भ्रमस्ते न कर्तव्यो मायावी सौभराडयम् ॥ ११ ॥ इत्युक्त श्चोदयामास रथमास्थाय दारुकः । विशन्तं ददृशुस्सर्वे स्वे परे चारुणानुजम् ॥ १२ ॥
- B. G. J. M. Ma. M1. V, °स्थं 2. K. T. W. च 3- -3 M. Ma. रणे हते 4. K. T. W. ‘नुपामन्त्र्य 5-5. M. Ma. ब्राह्मणैस्सह 6- -6 M. Ma. omit from 9th to 12th verses are not found in M. Ma. editions 7. B. GJ. MI. V. स्वानां 8. K. T. W. ‘णे श्रीध० परमतमुपन्यस्यति इन्द्रप्रस्थ गत इत्यादिना ॥ ७ ॥ h आह चेति । स्वगतमेव पथि चिन्ताविजृम्भित भाषणम् । आर्यमिश्राभिसङ्गतो बलभद्रसहितः ॥ ८९ ॥ वीक्ष्येति । दुर्निमित्तदर्शनाकुलचित्त एवं चिन्तयन् द्वारकामागत्य स्वानां कदनं वीक्ष्य, सौभं च शाल्वराजं च वीक्ष्य, रामं पुररक्षणं प्रति निरूप्य नियुज्य दारुकं प्राहेत्यन्वयः ॥ १० ॥ रथमिति । ते त्वया ॥ ११ ॥ इत्युक्त इति । आस्थाय सम्यगधिष्ठाय, अरुणानुजं ध्वजे वर्तमानं गरुडम् ॥ १२ ॥ वीर० अत्र कैश्चिदृषिभिरुक्तं दूषयितुमनुवदति शुकः - ‘इन्द्रप्रस्थगतः’ इत्यादिना ‘एवं वदन्ति राजर्षे ऋषयः’ इत्यतः प्राक्तनेन । धर्मसूनुना युधिष्ठिरेणाहूतः कृष्णः राजसूये संवृत्ते परिसमाप्ते सति शिशुपाले संस्थिते मृते च सति तत्रैव कतिचिद्दिनानि स्थितः ॥ ७ ॥ 246 व्याख्याtaafaशिष्टम 10-77-13-17 अतिघोराणि निमित्तानि पश्यन् कुरुवृद्धादीन् भीष्मादीन् ससुतां पृथां कुन्ती मुनीश्च आमन्त्र्य पृष्ट्वा द्वारावतीं ययौ । आह च इत्युत्तरेण सम्बन्धः 11 6 11 उक्तिमेवाह - आह चाहमित्यादिना । आर्यमिश्री बलभद्रः तेनाभिसङ्गतः सहितोऽहमिहागतः चैद्यपक्षीया राजन्या मम पुरीं हन्युः नाशयेयुः । अतोऽहं गमिष्यामीति शेषः ॥ ९ ॥ वीक्ष्येति । अस्यागमनानन्तरम् इत्यादिः स्वानां तत्कदनं युद्धसाभं साल्वं च वीक्ष्य रामं पुररक्षणम् प्रति निरूप्य नियुज्य दारुकं प्राहेत्यन्वयः ॥ १० ॥ उक्तिमेवाह - रथमिति । हे सूतः ! साल्वस्यान्तिकं प्रति आशु रथं प्रापय । तेन साल्वेन सह सङ्ग्रामः कर्तव्यः । अयं साल्वो मायावी सौभराट् च ॥ ११ ॥ इतीति । आस्थाय सम्यगधिष्ठाय चोदयामास गमयामास, अश्वानिति शेषः । विशन्तमिति अरुणस्यानुजो यस्मिन् तं गरुडध्वजं रथं विशन्तं रणभूमाविति शेषः । स्वे यदवः परे साल्वपक्षीयाश्च ददृशुः ॥ १२ ॥ विज० अस्मिन्नवसरे कृष्णागमनं वक्ति इन्द्रप्रस्थ इति ॥ ७-१२ ॥ साल्वश्च कृष्णमालोक्य हतप्रायबलेश्वरः । 1 प्राहरत्कृष्णसूताय शक्तिं भीमरवां मृधे ॥ १३ ॥ तामापतन्तीं नभसि महोल्कामिव रंहसा । भासयन्तीं दिशश्शौरिस्सायकैश्शतधाऽऽच्छिनत् ॥ १४ ॥ 3 । तं च षोडशभिर्बाणै विध्वा सौभं च खे भ्रमत् । अविध्यच्छरसंदोहैः खं सूर्य इव रश्मिभिः ॥ १५ ॥ 4- साल्वरशारैस्तु दोस्सव्यं सशार्ङ्ग शार्ङ्गधन्वनः । बिभेदन्यपतद्धस्ताच्छार्द्धमासीत्तदद्भुतम् ॥ १६ ॥ हाहाकारो महानासीद्भूतानां तत्र पश्यताम् । विनद्य सौभराडुरिदमाह जनार्दनम् ॥ १७ ॥ *
- MI. प्राहिणोत्कृ° 2. M. Ma भीमां दृढां 3. M.Ma खेचरम् 4- -4 M.Ma ‘इशौरेस्ततस्स 5. M.Ma द्यदूर्ना * The following extra verse is found in- M.Ma editions only - यत्त्वया युधि दुर्बुद्धे भ्रातरौ मे महाबलौ । निहतौ हंसडिभकौ यमुनायां दुरात्मना || 247 10-77-18-21 श्रीमद्भागवतम् श्रीध० साल्वश्चेति । हतप्रायस्य बलस्य सैन्यस्येश्वरः ॥ १३, १४ ॥ 2 1 तमिति । तं च साल्वम् । शरसन्दोहैः शरजालैः । खं सूर्य इव रश्मिभिरिति सुनीलत्व विपुलत्वादिभिः आकाशोपमा अचिन्त्यर्वगत्व बाहुल्यादिभिः शराणां रश्मिसादृश्यम् । अयत्नेनैव रश्मिवच्छरजालप्रसर णात्सूर्यतुल्यः श्रीकृष्ण इति ॥ १५ ॥ सौभस्य । साल्व इति । दोर्बाहुम् ॥ १६, १७ ॥
- ML.Vomit सैन्यस्य 2. B. J वेगबाहुः वीर० साल्व इति । हतप्रायस्य बलस्येश्वर: साल्वः युद्धे कृष्णमवलोक्य भीमो रवो ध्वनिः यस्यास्तां शक्तिं कृष्णस्य सूताय प्राहरत्प्रयुङ्क्तः ॥ १३ ॥ तामिति । रंहसा वेगेन नभस्यापतन्तीम् उल्कामिव सर्वाः दिशो भासयन्तीं तां शक्तिं शतधा चिच्छेद ॥ १४ ॥ तमिति । खे आकाशे भ्रमद्भ्राम्यमाणं सौभं तं सौभपतिं च विद्ध्वा खमाकाशं रश्मिभिस्सूर्य इव शरजालैः पुनः सौभमाविध्यत् । सुनीलत्वविपुलत्वादिभिः आकाशोपमा सौभस्य अचिन्त्यवेगत्वबाहुल्यादिभिः शराणां रश्मि सादृश्यं अयत्नेनैव रश्मिवत् शरजालप्रसारात् सूर्यतुल्यः श्रीकृष्ण इत्यवगन्तव्यम् ॥ १५ ॥ साल्व इति । शार्ङ्गधन्वनः कृष्णस्य शार्ङ्गं सहितं दोर्भुजं बिभेद विव्याध, हस्तात् शार्ङ्ग न्यपतत् । तदद्भुतमभूत् अभूतपूर्वत्वादिति भावः ॥ १६ ॥ अत एवाह हाहाकार इति । महानुच्चैः विनद्येति अस्य शार्ङ्गपातजसन्तोषातिशयादित्यादिः उच्चैः विनद्य इदं वक्ष्यमाणमाह ॥ १७ ॥ विज० सव्यं हस्तम् ॥ १३-१७ ॥ 1 यत्त्वया मूढ! नस्सख्युर्भार्या चापहतेक्षताम् । प्रमत्तस्स सभामध्ये त्वया व्यापादितस्सखा ॥ १८ ॥ ★ तं त्वाद्य निशितैर्बाणैरपराजितमानिनाम् । नयाम्यपुनरावृत्तं यदि तिष्ठेर्ममाग्रतः ॥ १९ ॥ 248 व्याख्यानत्रवविशिष्टम 4- श्रीभगवानुवाच 5- वृथा त्वं कत्थसे मन्द न पश्यस्यन्तिकेऽन्तकम् । 6- 8 पौरुषं दर्शयन्ति स्म शूरा न बहुभाषिणः ॥ २० ॥ इत्युक्त्वा गदया साल्वं भगवान्भीमवेगया | तताड जत्रौ संक्रुद्धस्स चकम्पे वमन्नसृक् ॥ २९ ॥ 10-77-18-21 1.M.Ma यद्भूयो 2–2 M.Ma ‘प्यपहता त्वया । 3- -3 M.Ma यच्च मन्द सभामध्ये दमघोषस्सुतस्सखा । ★ Here the following extra half verse is found in M.Ma editions only. व्यापादितः क्षत्रयाणां पश्यतां हतचेतसाम् Here the following extra verse is found in M. Ma only इति तेनोदितं वाणीमाकर्ण्य मधुसूदनः । प्राहादितो बाणगणैः पुनरात्त शरासनः 4-4 M. Ma omit 5-5 M. Ma यस्यास्त्यतिकौतुकम् 6- -6 M.Ma दर्शय त्वं नः शूराणां फल्गुभाषणम् 7. M.Ma संरब्ध: श्री० यदिति । सख्युः शिशुपालस्य ईक्षतामस्माकम् । प्रमत्तोऽनवहितः । व्यापादितः निहतः ॥ १७ ॥ तमिति । अपराजितोऽहमिति मानिनं मानवन्तम् । अपुनरावृत्तिं मृत्युम् । तिष्ठेः स्थास्यसि ॥ ११९ - २१ ॥ वीर तदेवाह - यदिति द्वाभ्याम् । यत् यस्मात् हे मूढ ! नोऽस्माकं सख्युश्चैद्यस्य भार्यात्वेन सङ्कल्पिता रुक्मिणी त्वया अस्माकमीक्षतां पश्यतां सताम् अपहता, तथा नस्सखा सभामध्ये व्यापादितः हतः, तत्र हेतुत्वेन सखायं विशिनष्टि- प्रमत्तः तदाऽनवहितः इत्यर्थः ॥ १८ ॥ तमिति । तुशब्दोऽत्र हेत्वर्थः । तस्मात्तं सख्युः भार्यापहर्तारं च अपराजितमात्मानं मन्यमानं त्वमपुनरावृत्तं मृत्युं नयामि, अतो युद्धे ममाग्रतास्तिष्ठ ॥ १९ ॥ इत्थमुक्तः प्राह श्रीभगवान् - वृथेति । हे मन्द ! विकत्थसे प्रगल्भं भाषसे, अन्तिके समनन्तरे प्राप्तं मृत्युं न पश्यसि नालोकयसीत्यर्थः । किञ्च शूराः केवलं पौरुषमेव दर्शयन्ति, न तु बहु यथा तथा भाषन्त इति ॥ २० ॥ इतीति । भीमो भयङ्करो वेगः यस्यास्तया गदया जत्रौ स्कन्धमूले तताड ताडयामास, स च साल्वः असृक् रुधिरं वमन् उद्गिरन् चकम्पे कम्पितवान् ॥ २१ ॥ विज० सख्युर्भार्या शिशुपालस्य संक्लृप्ता जाया रुक्मिणी ॥ १८ ॥ 24910-77-22-27 अपुनरावृत्तिं मरणं यमगृहं वा ॥ १९ ॥ श्रीमद्भागवतम् यस्य तवातिकौतुकमिति व्याख्यातं वीर्यं नास्ति स त्वं वृथा कत्थसे पौरुषम् अस्ति चेद्दर्शय शूराणाञ्च भाषणं फल्गुमितं वीर्य प्रकटनं बह्नित्यर्थः । यद्वा शूराणां पौरुषं दर्शय भाषणं फल्गु तुच्छं विकत्थन मित्यर्थः ॥ २०,२१ ॥ ★ गदायां सन्निवृत्तायां साल्वस्त्वन्तरधीयत । ततो मुहूर्त आगत्य पुरुषश्शिरसाऽच्युतम् ॥ देवक्या प्रहितोऽस्मीति नत्वा प्राह वचो रुदन् ॥ २२ ॥ कृष्ण कृष्ण महाबाहो पिता ते पितृवत्सल । बद्ध्वाऽपनीतस्साल्वेन सौनिकेन यथापशुः ॥ २३ ॥ निशम्य विप्रियं कृष्णो मानुषीं प्रकृतिं गतः । विमनस्को घृणी स्नेहाद्वभाषे प्राकृतो यथा ॥ २४ ॥ 2 कथं राममसभ्रान्तं जित्वाजेयं सुरासुरैः । साल्वेनाल्पीयसाऽऽनीतः पिता मे बलवान्विधिः ॥ २५ ॥ इति ब्रुवाणे गोविन्दे सौभराट् प्रत्युपस्थितः । 3 वसुदेवमिवानीय कृष्णं चेदमुवाच ह ॥ २६ ॥ एष ते जनिता नीतो यदर्थमिह जीवसि । वधिष्ये वीक्षतस्तेऽमुमीश त्पाहि बालिश ॥ २७ ॥ ★ From 22 to 27, 6 verses are not found in M. Ma editions 1. MI.V. प्रेषितोऽ° 2. MI. V. ‘मसम्मतं 3. B.G.J.सः 4. B.G.J.K.T. W. तातो श्रीध० निशम्येति । घृणी दयावान् ॥ २२-२६ ॥ एष इति । जनिता जनयिता । ईशश्चेच्छक्तश्चेत् ॥ २७ ॥ वीर० गदायामिति । सन्निवृत्तायां कृष्णेनापनीतायां सत्यामित्यर्थः । अन्तरधीयत अन्तर्हितवान् । ततः अन्तर्धानानन्तरं कश्चित्साल्वप्रेषितः पुरुष आगत्य अच्युतं शिरसा नत्वा प्रणम्य रुदन् वचो वाक्यं प्राह किमिति ? देवक्या प्रहित: प्रेषितोऽस्मीति ॥ २२ ॥ 250 व्याख्यानत्रयविशिष्टम् 10-77-28-33 किञ्च हे पितृवत्सल ! ते तव पिता वसुदेवः बद्ध्वा अपनीतः, यथा सौनिकेन पशुमारकेण पशुरुपनीयते, तद्वत् ॥ २३ ॥ निशम्येति । मानुषीं प्रकृतिं स्वभावम् अनुगतः प्राप्तः घृणी दयावान् अत एव विमनस्को दुःखितमनाः स्नेहा- त्पितृविषयकात् बभाषे यथा प्राकृतः पुरुषः, तद्वत् ॥ २४ ॥ भाषणमेवाह- कथमिति । सुरासुरैरपि जेतुमशक्यं तं प्रसिद्धं रामं कथं जित्वा क्षुद्रेण साल्वेन मम पिता आनीतः, विधिः दैवं बलवान् अहो ! ॥ २५ ॥ इति ब्रुवाणे सति वसुदेवमिवेति । इति इवशब्देन वस्तुतोऽवसुदेवमिति सूच्यते ॥ २६ ॥ उक्तिमेवाह एष इति । ते तव एष जनिता जनकः तातः
‘वृत्तये जनितेत्युक्तम् । यदर्थं किमर्थमित्यर्थः । ते तव वीक्षितः पश्यतस्सतः अमुं वसुदेवं वधिष्ये, हे बालिश ! मूढ ! ईशस्समर्थश्चेत् अमुं पाहि ॥ २७ ॥ विल् no commentary for this unit. 1- एवं निर्भर्त्स्य मायावी खनेनानकदुन्दुभेः । उत्कृत्य शिर आदाय खस्थं सौभं समाविशत् ॥ २८ ॥ 2- ततो मुहूर्तं प्रकृतावुपप्लुतः स्वबोध आस्ते स्वजनानुसङ्गतः । महानुभावस्तदबुध्यतासुरीं मायां स सात्वप्रहितां मयोदिताम् ॥ २९ ॥ 5 न तत्र दूतं न पितुः कलेबरं प्रबुद्ध आजौ समपश्यदच्युतः । 7 स्वानं यया चाम्ब रचारिणं रिपुं सौभस्थमालोक्य निहन्तुमुद्यतः ॥ ३० ॥ एवं वदन्ति राजर्षे ऋषयः केचनान्विताः । यत्स्ववाचो विरुध्येरन्ननूनं ते स्मरन्त्युत ॥ ३१ ॥ क शोकमोहौ स्नेहो वा भयं वायेऽज्ञसम्भवाः 8- 8 व चाखण्डितविज्ञान ज्ञानैश्वर्यस्य हाऽऽत्मनः ॥ ३२ ॥ · 251 10-77-28-33 श्रीमद्भागवतम् यत्पादसेवोर्जितयाऽऽत्मविद्यया हिन्वन्त्यनाद्यात्मविपर्ययग्रहम् । लभन्त आत्मीयमनन्तमैश्वरं कुतो नु मोहः परमस्य सद्गतेः ॥ ३३ ॥ 1- - 1. M. MA. ततः शाल्वः समुत्पत्त्य 2 -2 M. Ma. ‘हूर्तात् प्रकृतावुपस्थितः तत्रानुतिष्ठत्स्व 3. B. MI. V. षङ्गः ;T. W. षङ्गत: 4. B.G. J. प्रसृतां M. Ma. प्रकृतां 5. M. Ma. दैत्यं 6. M. Ma, तदर्प’ ; Ml. V. यदप 7. M.Ma. स्वप्ने 8-8 B. G. J. ‘र्यस्त्व खण्डित : M. Ma. ‘येश्वरोऽजित: ; MI. V. ‘र्यस्सुरेडित: 9 M. Ma. “वा” श्रीध० तत इति । स्वबोधः स्वतस्सिद्धज्ञानवानपि स्वजनस्त्रेहतः प्रकृतौ मनुष्य स्वभावे उपप्लुतो निमग्न आस्ते अतिष्ठत्। ततः तत्सर्वमासुरीं मायामबुध्यत् मायेयमिति ज्ञातवान् ॥ २८, २९ ॥ नेति । स्वाप्नं स्वप्नप्रपञ्चं यथा ॥ ३० ॥ एवं परमतमुपन्यस्तं निराकरोति - एवमिति । के च केचन नान्विता अनन्विताः पूर्वापरानुसन्धानरहिताः । तदाह यत्स्ववाच इति। तन्नानुस्मरन्तीत्यर्थः । अयमाभिप्रायः - न तावत् राजसूयार्थं, रामेण सह गतः श्रीकृष्णः सङ्कर्षणमनुज्ञाप्येति पूर्वमुक्तत्वात् ॥ ३१ ॥ असम्भावितं चेत्याह - व शोकमोहाविति । भयं वा दुर्निमित्तदर्शनकृतं, नूनं हन्युः पुरीं ममेति यदुक्तं - यच्च हस्ताच्छाई न्यपतदित्युक्तं, तद्भयं वा वेति । अज्ञेषु सम्भवो येषां ते । अखण्डितानि विज्ञानज्ञानैश्वर्याणि यस्य सः । तत्र विज्ञानं स्वरूपविषयम् । ज्ञानं बाह्यविषयम् ॥ ३२ ॥ यदिति । किञ्च यस्य पादसेवया ऊर्जिता पुष्कला या आत्मविद्या तया अनादितश्चासौ आत्मविपर्ययग्रहञ्च, अहं कृशः सुखी दुःखीत्यादि लक्षणस्तं हिन्वन्ति, नाशयन्ति सन्तः ऐश्वरं पदं च । तस्य सतां गतेः कुतो नु मोह इति । अतो नैतद्वचनं सत्यमित्यर्थः ॥ ३३ ॥ वीर० एवमिति । आनकदुन्दुभेः वसुदेवस्य शिर उत्कृत्य छित्वा आदाय खस्थम् आकाशे स्थितं सौभमाविशत् ॥ २८ ॥ तत इति । प्रकृतौ मानुषस्वभावे उपलते मग्नः स्वबोधः स्वासाधारणं सार्वज्ञ्यं यस्य सः । तत्र हेतुः - स्वजनानुसङ्गतः स्वजनासक्तः महानुभावः, हेतुगर्भमिदम् । तत्त्वात् स भगवान् मयोदितां साल्वं प्रति मयेनैवं कुर्वित्युपदिष्टामित्यर्थः । साल्वेन प्रेषिताम् आसुरीं मायाम् अबुध्यत ज्ञातवान् इत्यर्थः ॥ २९ ॥ 252 व्याख्यानत्रवविशिष्टम 10-77-28-33 ततः किं कृतवान् ? तदाह - नेति । यदेवं प्रबुद्धोऽबुध्यत य तत्र तदैव आजी युद्धाङ्गणे दूतं नापश्यत्, नापि पितुः कलेबरं, यथा स्वप्नादुद्बुद्धस्स्वाप्नमर्थं न पश्यति, तद्वत् । किन्तु अम्बरचारिणं सांभे स्थितं तं रिपुं साल्वमवलोक्य निहन्तुमुद्युक्तो बभूव ॥ ३० ॥ इत्थमुपन्यस्तं परमतं निराकरोति एवमिति । हे राजर्षे ! केचिदृषयः नान्विताः अनान्विताः पूर्वापरसन्धान रहिताः इत्यर्थः । इत्थं वदन्ति, तदेवाह यत्स्ववाच इति । स्ववाचो विरुध्येरन् विरोधं प्राप्नुयुरिति यत्, तन्नानुस्मरन्ति नानुसन्दधते, नूनं ध्रुवम्, अयमभिप्रायः न तावद्राजसूयार्थं रामेण सह आगतः श्रीकृष्णः ‘सङ्कर्षणमनुज्ञाप्य’ (भाग. 10-77-23) इति पूर्वमुक्तत्वात् न च इन्द्रप्रस्थं गते कृष्णे साल्वागमनं साल्वसङ्गामव्यासक्तेन मया युष्मद्द्यूतं न ज्ञातमिति काम्यकवनस्थान्पाण्डवान् सान्त्वयता कृष्णेनोक्तमिति व्यासोक्तेरिति ॥ ३१ ॥ असम्भावितं चैतदित्याह - क्व शोकमोहाविति । विमनस्कः इत्यनेनोक्ताः शोकाः ‘मानुषीं प्रकृतिं गतः ’ भाग. 10-77- 23 इत्यनेनोक्तो मोहश्च ‘घृणी स्नेहात्’ इत्यनेनोक्तः स्नेहः भयं वा दुर्निमित्त दर्शनजं ‘नूनं हन्युः पुरीं मम’ इत्युक्तं यच्च हस्ताच्छाङ्ग न्यपतदिति, तच्चाज्ञानसम्भवं न विद्यते ज्ञानं येषां तेषु सम्भवं सम्भवेत् । भयं वा क्वेत्येसम्भावना द्योत्यते तद्धेतुत्वेन भगवन्तं विशिनष्टि अखण्डितेति । ज्ञानविज्ञानशब्दौ प्रकारप्रकारिविषयज्ञानपरौ अखण्डिते ज्ञानविज्ञाने सर्वपदार्थ तद्याथात्म्यविषयके ऐश्वर्यं च यस्य तस्य ईश्वरस्य सर्वान्तर्यामिणः शोकादिः क्केति सम्बन्ध:, हेत्येवं विधस्य भगवतश्शोकादिकं वदतः प्रति विस्मयते ॥ ३२ ॥ शोकाद्यभावं कैमुत्यनयाभिप्रायेणाह - यत्पादेति । यस्य भगवतः पादयोः सेवया परिचर्यादिरूपसेवया श्रवणकीर्तनादि रूपया वा ऊर्जिता पुष्कला परिनिष्पन्नेति यावत् तया आत्मविद्यया आत्मनः तस्य परमात्मनः विद्यया उपासनया अनाद्यात्मविपर्ययग्रहं हिन्वन्ति अपनयन्ति अनादिश्चासावात्मनो विपर्ययः देहाद्विलक्षणस्यात्मनो देहतादात्म्यभ्रमः अस्वतन्त्रस्यात्मनः स्वातन्त्र्यभ्रमश्चेत्येवं विपर्ययः स एव ग्रहः पिशाचः तं किञ्चानन्तम् असङ्कुचितम् आत्मीयमैश्वर्यम् अपहतपाप्मत्वादिगुणाष्टकलक्षणं लभन्ते निरस्तनिश्शेषाज्ञानतत्कार्याः गुणाष्टकप्रादुर्भावरूपमुक्तिं लभन्त इत्यर्थः । सताङ्गतेः परमपुरुषस्य मोहः कुतोऽनु ? तत्पाद सेवकानामेव न मोहः, किं पुनस्तस्य मोहाभाव इति वक्तव्यमित्यर्थः ॥ ३३ ॥ विज० साल्वस्य शक्तिप्रकटनाय तन्मायाप्रकारमाह - तत इति ॥ २८ ॥
श्रीकृष्णः साल्वसृष्टां मायामवलोक्य किमकरोदत्राह तत इति । ततो वसुदेवशिरोहरणानन्तरं मुहूर्तकालं तत्र युद्धे अनुतिष्ठत् अन्वतिष्ठत् अन्ववर्तत । कीदृश: ? प्रकृतौ चिदानन्दघनस्वभावे उपस्थितोपि साल्वमायां जानन्नपि प्रकृतावृप प्रकृतिसमीपे स्थितः अजानन्निव पुनः किं चकारेति तत्राह ततो मुहूर्तान्महानुभावः अपरिमितप्रभावः स हरिः स्वजनस्य 253 10-77-28-33 श्रीमद्भागवतम् + स्वभक्तजनस्यानुकूलात्सङ्गतः वचनप्रसङ्गात् तद्वसुदेवशिरोहरणमबध्यत कथं तदत्राह आसुरी मिति । साल्वेन प्रकृतां प्रयुक्तां मूलबलमाह मय इति। मयेनासुररक्षणोदितामुपदिष्टामित्यर्थः । तदुक्तं ‘जानन् शाल्वकृतां मायामजानन्निव केशवः । अन्ववर्तत किञ्चत्’ (ब्रह्माण्डे) इति बुद्ध्वा किं कृतमत्राह प्रकृताविति, कृती च्छेदन इति धातोः बुद्ध्वा मायाः प्रकृतौ निर्मूलने सम्यक् स्थितोऽभूदिति शेषः । ततः ‘तामाहरद्विभुः’ इति वचनात् अज्ञानप्रकटनं कस्मादत्राह प्रकृताविति । प्रकृतिनिर्मित शरीरस्थत्वादसुरजनमोहनार्थत्वाच्च । “एवमेव तु सर्वत्र परमात्मा सनातनः । विश्च रुधिरस्रावी कथञ्चिदजयत्परम्” (ब्रह्माण्डे) “इत्यादि दर्शयेत् विष्णुर्मोहयान्मायया जगत्" (ब्रह्माण्डे) इति । चिदानन्दघनस्वभाव इत्येतत्कुत इति चेन्न । चिदानन्दघनस्यास्य कुतो वेधादिसद्गतेः सम्भवेत् (ब्रह्माण्डे) इत्यस्मात् स्वजनानुसङ्गत इतीदमपि सद्गतेः इति सिद्धम् । ‘यदचरस्तन्वावावृधनो बलानीन्द्र प्रब्रुवाणो जनेषु मायेत्सा ते, यानि युद्धान्याहुर्नाद्य शत्रुं ननु पुरा विवित्से’ इत्यादि श्रुति सिद्धोऽयमित्यर्थः । तथाहि हे इन्द्र ! तन्वावावृधानः स्वरूपेण भृशं वर्धमानस्त्वं बलानि वीर्याणि विक्रमलक्षणानि अचर: अकृतेति यत्स्वजनेषु प्रब्रुवाणः व्याकुर्वाणो’ वर्तसे इति शेषः । तस्मात् स्वभावरहस्यं स्वजना जानन्तीत्यर्थः साल्वादिशत्रुणा क्रियमाणानि यानि युद्धान्याहुः पुराणादौ एतानि त्वामुद्दिश्य सा मयोदिता माया इत् इन्द्रजाललक्षणैव त्वं पुरा प्रथमतो मुहूर्तं शत्रुसुखत्रोटनान्मायां न विवित्से न ज्ञातवानसि अद्याधुना विवित्से ननु पश्चात् सा सिद्धाऽभूदित्यर्थः ॥ २९ ॥ Į एतदेव स्पष्टयति नेति । अच्युतः ज्ञानच्युति रहितः तत्पितुः कलेबरं च नापश्यत् प्रबुद्धः मायामिति शेषः । आत्मा परमात्मा निदर्शयति स्वप्न इति । यथा स्वप्ने करितुरगादीन् पश्यति ततः प्रबुद्धः तान् पदार्थान्न पश्यति बद्ध्वा किं कृतमत्राह - अम्बरचारिणमिति ॥ ३० ॥ तद्दृष्टृणामृष्यादीनामपि ज्ञानलोपो नास्ति किं पुनः हरेरिति भावेनाह - एवमिति । कथं वदन्तीत्यत्राह - यतत्स्ववाच इति । स्वस्य स्वतन्त्रस्य हरेः वाचो वेदलक्षणा यन्मोहादिकं हरिविषयं प्रति विरुध्यन्ते विरोधवन्त्यो भवन्ति हरेर्मोहादिकं न सहन्त इत्यर्थः।“ अजस्यावक्र चेतसः " ( कठ. उ. 5. 1) इति श्रुतेः । नूनं तार्किका उपक्रमादिवेदतात्पर्यलिङ्गकोविदास्ते वैदिकाः तन्महादिकं स्मरन्ति नु किं नैव स्मरन्तीत्यर्थः । येषां स्ववाचो विरुध्यन्ते हरेमोहादिवादिन्यः । परस्परविरोधिन्यः स्युः ते शास्त्रप्रणेतारः, तादृशीर्वाचः स्मरन्ति पुराणादौ नैव इति वा ॥ ३१ ॥ प्रत्युत विपरीतमेव वदन्तीत्याह क्वेति । ये शोकादयोऽज्ञानतः सम्भवो येषां ते तथा ॥ ३२ ॥ तदेव द्रढयति यत्पादेति । आत्मविद्यया परमात्मज्ञानेन अनादिकालेन आत्मविपर्यायग्रहं मनसि स्थितमन्यथाज्ञानं हिन्वन्ति नाशयन्ति । न तावदेव, किन्तु हरितत्त्वं च जानन्तीत्याह - लभन्ते इति । आत्मीयमात्मनः परमात्मनो विद्यमानमनन्तमैश्वर्यमीश्वरत्वं लभन्ते जानन्ति । यद्वा स्वयोग्य मैश्वर्यरमीश्वरानु गृहीतमनन्तं मोक्षं लभन्ते प्राप्नुवन्ति ॥ ३३ ॥ 254व्याख्यानन्त्रयावाशष्टम इति तैरुदितां वाणीमाकर्ण्य कमलेक्षणः । ससौभं हन्तुमारेभे शाल्वं कुरु कुलोद्वह || ततो निशातमादाय चक्रं कृष्णः सुदर्शनम् । आग्नेयास्त्रेणाभिमन्त्र्य प्राहिणोत्सोभनाशनम् ॥ तन्नारायणहस्ताग्र्यान्मुक्तमाग्नेयमन्त्रितम् । जज्वालाऽब्रह्मसदनं ज्वालामालातिभीषणम् ॥ ततो वैमानिकास्सर्वे ते विहाय विहायसम् ॥ सुदर्शनोष्मणा तप्ता दुद्रुवुः सर्वतो दिशम् । तदर्कशतसङ्काशं सौभं भित्वा द्विधा पुरम् ॥ भूयो नारायणकरं प्राप भूपसुदर्शनम् । ततः समुद्रे न्यपतत्पुरं विच्छिन्नबन्धनम् ॥ गदापाणिर्दुराधर्षः शाल्वोऽपि प्रत्यदृश्यत || तां प्रेषयामास गदां कृष्णमुद्दिश्य दुर्मतिः ॥ ततो रथं दैत्यबलोपनीतं संस्थाय शाल्वो बहुशस्त्र सञ्चयम् अवाकिरत्कृष्णाशिरस्यनन्तैर्महायुधैश्च व्यनदद्धरिर्यथा ॥ तां गदां प्रेषितां तेन छित्वा बाणैस्त्रिधा हरिः । पाञ्चजन्यमुपाध्माय सिंहनादं व्यनीनदत् ॥ आब्रह्मसदनं ब्रह्मसदनं ब्रह्मलोक पर्यन्तम् ॥ सौभं नाम पुरम् ॥ अनन्तैः अनेकसङ्ख्यैः हरिः सिंहः ॥ तं शस्त्रपूगैः प्रहरन्तमोजसा साल्वं शरैश्शौरिरमोघविक्रमः । 1 विद्ध्वाऽच्छिनद्वर्मधनुश्शिरोमणि सौभं च शत्रोर्गदया रुरोज ह ॥ ३४ ॥ 255 10-77-34-38 10-77-34-38 श्रीमद्भागवतम् तत्कृष्णहस्तेरितया विचूर्णितं पपात तोये गदया सहस्रधा । विसृज्य तद्भूतलमास्थितो गदामुद्यम्य साल्वो ऽच्युतमभ्य गद्दुतम् ॥ ३५ ॥ 4 आधावत: संगदं तस्य बाहुं भल्लेन छित्वाऽथ रथाङ्गमद्भुतम् । वधाय साल्वस्य लयार्कसन्निभं बिभ्रद्वभौ सार्क इवोदयाचलः ॥ ३६ ॥ जहार तेनैव शिरस्सकुण्डलं किरीटयुक्तं पुरुमायिनो हरिः । वज्रेण वृत्रस्य यथा पुरन्दरो बभूव हाहेति वचस्तदा नृणाम् ॥ ३७ ॥ तस्मिन्निपतिते पापे सौभे च गदया हते । नेदुर्दुन्दुभयो राजन् दिवि देवगणेरिताः । सखीनामपचितिं कुर्वन्दन्तवक्त्रो रुषाऽभ्यगात् ॥ ३८ ॥
- K. T, W, यु° 2. M1. V. मादाय 3. MI. V. हरिम° 4. K. T. W. साङ्गदमस्य बा’ ; M. Ma. भीमगदस्य बा इति श्रीमद्भगवते महापुराणे श्रीवैय्यासिक्यां अष्टादश साहस्त्रयां श्रीहयग्रीवब्रह्मविद्यायां पारमहंस्या संहितायां दशमस्कन्धे उत्तराधे सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥ श्रीध० किं तर्हि सत्यं, तदाह तं शस्त्रपूगैरिति । वर्म कवचम् । रुरोज बभञ्ज ॥ ३४, ३५ ॥
आधावत इति । यार्क सन्निभं प्रलयकालीन सूर्यसदृशम् ॥ ३६, ३७ ॥ 1- 1 तस्मिन्निति । देवगणैरीरिता वादिताः । किञ्च सखीनामिति ॥ ३८ ॥ इति श्रीमद्भागते दशमस्कन्धे उत्तरार्धे श्रीधरस्वामिविरचितायां भावार्थदीपिकायां व्याख्यायां सप्तसप्ततितमो अध्यायः ॥ ७७ ॥ 1 - - 1. MI. V. omit 256 10-77-34-38 वीर० इत्थं परमते निरस्ते किं तर्हि तात्त्विकमित्यत आह - तमिति । शौरिरित्यस्येन्द्रप्रस्थादागत इत्यादिः यद्रा भगवतः शोकमोहादिप्रतिपादकमिव स्थितमनूदितं परमतमुद्धरति एवं वदन्तीति त्रिभिः। अन्विता युक्ता इति यावत् केचनेवं वदन्तीत्यर्थः । ननु निरस्तनिखिलदोषस्य भगवतोऽज्ञानशोकादि दोषान्वदन्तः कथमाभियुक्ता इत्यत आह- यदिति । यत् यस्मात् स्ववाच इति षष्ठ्यन्तं स्ववाचः “ वेदाहं समतीतानि वर्तमानानि चार्जुन" (भ.गी. 7-26) " तान्यहं वेद सर्वाणि" (भ.गी. 4-5) इति सार्वज्यविषय भगवद्वचसः ये विरुध्येरन् अज्ञानादयो दोषाः तान् ते ऋषयः नानुस्मरन्त्येव, किन्तु मनुष्य भावानुकारमात्र तात्पर्यकत्वेन, तथा ऊचुः इति भावः । त इति बहुवचनम्, सर्वाभिप्रायकम्, एवं च ‘मानुषीं प्रकृतिं गतः’ (भाग: 10-77-23) इत्यस्य प्रकृतिं स्वभावं गतोऽनुगतः अनुकुर्वन्नित्यर्थः । अन्यथा प्राकृतो यथेति दृष्टान्ता सङ्गतिः, हस्तात् शार्ङ्ग न्यपतदित्युक्तेरपि मनुष्य भावानुकारे तात्पर्यम् अन्यथा निरस्तनिखिलदोषस्य क्वावद्यसम्भावनापीत्यभिप्रायेणाह - क्क शोकेति द्वाभ्याम् । अनन्योः यथोक्त एवार्थः । अस्मिन्पक्षे आर्यमिश्राभि सङ्गत इत्यस्य अयमर्थः आर्यमिश्राः वृद्धाः भीष्मादयः तैः अभिसङ्गतः अभितः सङ्गतः सुखमासमिति । आर्यमिश्रेश्च सङ्गतः इति पाठान्तरमपि क्वचिदृश्यते । आर्येः मुनिभिः मिश्रः भवद्भिश्च सङ्गतः इत्यर्थः । न तु बलभद्रसहितत्वमनेनोच्यते । अस्मिन्पक्षे काम्यकवनस्थपाण्डवसान्त्वनमुपपन्न मेव, अन्यथा परमतं दूषयन् भगवान्बादरायणः स्ववचसो: पूर्वपरयोः विरोधं परम् तेनापादयितुमर्हति “ततो मुहूर्ते" (भा. 10-77-21) इत्यादेस्तु अयमर्थः - उपप्लुतः स्वबोध इत्यसमस्तं पदद्वयम् । स्वबोधः स्वः स्वभाविकः स्वासाधारणश्च बोधः सार्वज्ञ्यरूपो यस्य तथाभूतोऽपि प्रकृता वुपप्लुतो मग्नः प्रकृतिवश्याज्ञसंसारीव आस्ते आस इत्यर्थः । तत्र हेतुः - स्वजनान् यदून् अनुसङ्गतः अनुवर्तमानः स्वयमपि कश्चिद्यादव इवानुकुर्वन् इत्यर्थः । तत्ततोऽबुध्यत प्रबुद्धवानभूत् । नित्यसर्वज्ञोऽपि प्राकृतवत् क्रमेणाबुध्यतेति, किञ्च आद्यव्याख्याने इन्द्रप्रस्थाद्भगवदागमनस्यानुक्तत्वात्, ‘तं शस्त्र पूगैः’ इत्यादेः पूर्वग्रन्थसंदर्भवैघट्यं शौरिरित्यस्येन्द्रप्रस्थादागत इत्यादि पूर्णत्वे स्वारस्यमित्यवगन्तव्यमित्यलं विस्तरेण । अमोघोऽप्रतिहतो विक्रमो यस्य स शौरिः ओजसा बलेन शस्त्रजातैः प्रहरन्तं साल्वं शरैर्विद्ध्वा ताडयित्वा वर्म कवचं धनुश्च शिरोमणि च अच्छिनत्, सौभं तु गदया रुरोज बभञ्ज, हेत्याश्चर्ये ॥ ३४ ॥ तदिति । कृष्णहस्तेनेरितया प्रयुक्तया गदया सहस्रधा विचूर्णितं तत्सौभं तोये समुद्रजले पपात, ततस्साल्वः भूतलमास्थितः गदामुद्यम्य द्रुतं यथा तथा तं कृष्णम् अभ्यद्रवत् ॥ ३५ ॥ आधावत इति । अभ्यापततोऽस्य साल्वस्य अङ्गदेन सहितं बाहुं भल्लेन बाणविशेषेण छित्वा अथ साल्वस्य वधार्थं प्रलयतुल्यं रथाङ्गं चक्रं बिभ्राणो बभौ यथा सार्कः सूर्यसहित उदयाचलः तद्वत् ॥ ३६ ॥ , 257 10-77-34-38 श्रीमद्भागवतम् जहारेति । पुरुमायिनः बहुविध मायिन: साल्वस्य शिरः तेनैव चक्रेणैव जहार हतवान् ययेन्द्रो वज्रेण वृत्रस्य शिरः तद्वत् तदा नृणां हाहेति शब्दो बभूव ॥ ३७ ॥
अथ सानुजदन्तवक्त्र वधात्मकं हरेश्चेष्टितं वक्तुं तावत्प्रौस्तौति सार्धेन तस्मिन्निति । तस्मिन् साल्वे पतिते हते च सति सखीनां साल्वादीनां अपचितिं पारोक्ष्येणोपकृतिं कुर्वन् कर्तुमित्यर्थः । वर्णाधिक्य मार्षम् ॥ ३८ ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तराधे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥ विज० शिरोमणि किरीटं रुरोज बिभेद ह प्रसिद्धम् शतं सहस्रमयुतं नियुतं प्रयुतार्बुदे ‘न्यर्बुदं शङ्खवृन्दे च निखर्व खर्व मर्बुदम्’ (न्यर्बुदं बृन्दखर्वे च निखर्वं खर्व मम्बुजम् इति पाठ: वैज को 5-1-28 ) इति यादवः ॥ ३४-३६ ॥ पुरुमायिनः अनेकशतमायावतः ॥ ३७,३८ ॥ स्तूयमानो मुनिगणैः सूतमागध वन्दिभिः । आजगाम वृतस्सैन्यैः पुरीं द्वारवतीं हरिः ॥ सम्प्रविश्य पुरीं रम्यां पताखाखण्डमण्डिताम् । अलङ्कृतामलङ्कारैः सिक्तसम्मृष्ट चत्त्वरम् ॥ पूजितो यदुभिर्वृद्धैः पौरजानपदैस्तथा । रमयन्यष्टसाहस्त्र महिषी: प्रेमविह्वलाः || उवास देवकीपुत्रः सानन्दं कुरुनन्दन ॥ सानन्दं आनन्दसहितं इत्यर्थे विषयानन्दः न स्वरूपानन्द इत्यर्थः । स्यात् सोनुपपन्नः ‘विज्ञानम् आनन्दं ब्रह्म’ (बृह. उ 3-9-28 ) इति श्रुतेः ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां श्रीविजयध्वजतीर्थविरचितायां पदरत्नावल्यां टीकायां दशमस्कन्धे उत्तराधे सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥ (विजयध्वजरीत्या षडशीतितमोध्यायः ) 258 1- अष्टसप्ततितमोऽध्यायः (विजयध्वजरीत्या एकाधिकशततमोऽध्यायः) शिशुपालस्य साल्वस्य पौण्ड्रकस्याऽपि दुर्मतेः । परलोक गतानाञ्च कुर्वन्पारोक्ष्य सौहृदम् ॥ १ ॥ 3 एक: पदातिः सङ्गृद्धो गदापाणिः प्रकम्पयन् । 5 6 पद्भ्यां महीं महाराज महासत्त्वो अभ्यवर्तत ॥ २ तं तथाऽऽभान्त मालोक्य गदामादाय सत्वरः । 7 अवप्लुत्य रथात्कृष्णः सिन्धुं वेलेव प्रत्यधात् ॥ ३ ॥ गदामुद्यम्य कारूषो मुकुन्दं प्राह दुर्मदः । दिष्ट्या दिष्ट्या भवानद्य मम दृष्टिपथं गतः ॥ ४ ॥ 1–1M.Ma रुक्मिणः शिशुपासस्य पौण्ड्रकस्य च 2. B.GJ °ति: 3. M. Ma पदातिः पथि 4. M.Ma संरोद्धुं ; MI.V सन्नद्धो 5. B.G.J. पद्भ्यामिमा 6. B.G.J.M.Ma व्यदृश्य’त; MI.v अभ्यदृश्यत 7. M.Ma गात् 8. K.MI.V कारूशो; M.Ma कालिङ्गो 9. M.Ma कृष्ण श्रीधरस्वामि विरचिता भावार्थदीपिका ततोऽष्टसप्ततितमे दन्तवक्त्रविदूरथौ । हत्वा हरिः पुरे रेमे रामस्सूतं ततोऽवधीत् ॥ सखीनां अपचितिं कुर्वन्नित्युक्तं, तदेवाह - शिशुपालस्येति । पारोक्ष्य सौहृदं परोक्षे करणीयं सुहृत्कृत्यम् ॥१,२ ॥ तमिति । प्रत्यधात् प्रतिरुरोध || ३ || गदामिति । ‘मुकुन्दं प्राह दुर्मदः’ इत्यादे रधिक्षेप परता स्फुटैव । परमार्थस्तु दुर्मदो गतमदः प्राह मुकुन्दं तृतीये जन्मनि मुक्तिदानार्थमागतम्। अद्येति । जन्मत्रयेऽन्विष्यमाणोऽद्य ब्रह्मशापावसाने भवान्मम स्वामी दृष्टिपथं गतः प्राप्तः । एतद्दिष्ट्या, भद्रं भद्रम् | अतिहर्षे वीप्सा ॥ ४ ॥ 25910-78-1-4 श्रीमद्भागवतम् श्रीवीरराघवविदुषालिखिता भागवतचन्द्रचन्द्रिका सखीनामपचितिं कुर्वन्नित्युक्तं विस्तरेणाऽऽह - शिशुपालस्येत्यादिना । पारोक्ष्यसौहृदम् परोक्षेण कर्तव्यं सुहत्कृत्यं कुर्वन् “लक्षणहेत्वोः” [अष्टा 3-2-126 ] इति शत्रादेशः, कर्तुमित्यर्थः । व्यदृश्यत इत्युत्तरत्र सम्बन्धः । कथम्भूतः ? एकोऽसहायः गदा पाणौ यस्य सः । पद्भ्यां महीं प्रकम्पयन् महत्सत्त्वं बलं यस्य सः । हे महाराज ! ॥ १.२ ॥ तदा कृष्णः किमकरोत् तदाह तमिति । तं दन्तवक्त्रं अवलोक्य त्वरया सहितः सिन्धुं समुद्रं वेलेव प्रत्यधात् प्रतिरुरोध इत्यर्थः ॥ ३ ॥ गदामिति । कारूषो दन्तवक्त्रः प्राह । तदेवाऽऽह दिष्ट्येति । दिष्ट्या अयमानन्दो जात इत्यर्थः । कोऽसौ अद्यदृष्टिपथं भवान् प्राप्त इत्येषः ॥ ४ ॥
- K. कारूशो श्रीविजयध्वजतीर्थकृता पदरत्नावली उद्वापनस्नानहेतोर्यमुनातीरमागतम् । श्रुत्वा तूर्णं कलिङ्गेश दन्तवक्त्रस्सहानुजः ॥ क ॥ महत्या सेनया युक्तो गजानीकसमन्वितः । गच्छन्तं द्वारकां कृष्णं पथि रोद्धुं समाययौ ॥ ख ॥ सोऽभ्येत्य पथि गच्छन्तं वृतं यदुकुमारकैः । कान्ताषोडश साहस्र शिबिका परिवारितम् ॥ ग ॥ राजसङ्घानुगच्छन्तं महर्षिगणसेवितम् । ऋत्विक्पुरोहिताचार्य ब्राह्मणैश्च समन्वितम् ॥ दन्तवक्त्रोऽरुणन्मूढो मृगेन्द्रं जम्बुको यथा ॥ घ ॥ हरेरवशिष्ट भूभार दन्तवक्त्रविदूरथ वधलक्षणं यच्चरितं तत्कथयत्यस्मिन्नध्याये । तत्र तद्घटन प्रकारमाह उद्वापनेति उद्वापने स्नानहेतोः अवभृथस्नानहेतोः ॥ क ॥ अरुणत् रुरोध । जम्बुकः सृगालः ॥ ख - घ ॥ 260 श्राख्यानमात्रापाष्टम 10-78-5-8 पारोक्ष्यसौहदं मृतिलक्षणाप्रत्यक्षत्वेऽपि बन्धुना यत्कर्तव्यं सोहदं प्रेम तत् कुर्वन् कर्तुकामः ताच्छीलिकः शतृप्रत्ययः ॥ १२ ॥ वेला जलवृद्धिः । सिन्धुं नदीम् ॥ ३ ॥ कालिङ्गः कलिङ्गविषयनाथः ॥ ४ ॥
- त्वं मातुलेयो नः कृष्ण मित्रां जिघांससि । अतस्त्वां गदया मन्द हनिष्ये वज्रकल्पया ॥ ५ ॥ 2 तेनानृण्य मुपैम्यज्ञ मित्राणां मित्रवत्सलः । बन्धुरूपमरिं हत्वा व्याधिं देहचरं यथा ॥ ६ ॥ इतिलोकप्रवादोऽस्ति तेन दोषोऽपि नास्ति मे । एवं रूक्षैस्तुदन्वाक्यैः कृष्णं तोत्रैरिव द्विम् । गदयाऽ ताडयन्मूर्ध्नि सिंहद्व्यनद सः ॥ ७ ॥ गदयाऽभिहतेऽप्याजौ न चचाल यदूद्वहः । 5m 6 कृष्णोऽपि तमहं गुर्व्या कौमोदक्या स्तनान्तरे ॥ ८ ॥
- त्वामद्य द्वन्द्वयुद्धेन हनिष्याम्यविलम्बितम् । 1. M.Ma ध्रुक् पारदारिकः 2. B.G.J K.MI. T.V.W त° 3. M.Ma श्च वचनैः 4. M.Ma कृष्णं
- M.Ma तमः 6- -6 M. Ma गदया व्यहनत् श्री० किञ्च ! हे कृष्ण ! त्वमस्माकं मातुलेयो बन्धुः । एवमपि मित्रध्रुक् मित्राणि घातितवान् । माञ्च जिघांससि । तस्मादस्माकं त्वत्तो मृत्युः सनकाद्यनुग्रह प्राप्तो नूनं दुर्वारः । अतः त्वां एतावन्मात्रमहं याचे । किन्तदाह - हे अमन्द ! सर्वसहनसमर्थ! क्षात्रधर्मेण सेवितुं गदया त्वां हनिष्ये प्रहरिष्यामि तां एकवारं सहस्व इति । ननु वज्रतुल्या त्वद्वदां को वा सहेत नैवमित्याह अवज्रकल्पया उत्पलमालावत् अतिकोमलयेत्यर्यः ॥ ५ ॥ नन्वेवं हनने कः तव पुरुषार्थः तमाह तहीति । अज्ञ ! न विद्यते ज्ञो यस्मात् ‘, हे सर्वज्ञेत्यर्थः । परमार्थतः स्वामिन- मेतद्देह सम्बन्धेन बन्धुरूपमरिं ब्रह्मशापेन शत्रुत्वेन प्रतीतं त्वां हत्वा मित्राणामानृण्य मुपैष्यामि । विशेषेणाऽऽधीयते मनसि चिन्त्यत इति व्याधिः देहेऽन्तर्यामितया चरतीति तथा तम् । ईश्वरं हत्वा क्षात्रधर्मेणाराध्य हन्ते र्गत्यर्थस्य ज्ञानार्थत्वात् ज्ञात्वेति वा तेन यथा पित्रादीनामानृण्य मुपयन्ति तद्वदिति ॥ ६ ॥ 261 10-78-5-8 श्रीमद्भागवतम् रूक्षैरित्यादि प्रतीत्यभिप्रायेण, तोत्रैरङ्कशादिभिः ॥ ७८ ॥ 1 MI.V. add तस्य सम्बुद्धिः 2 MI.V. omit अरिं वीर० हे कृष्ण ! त्वमस्माकं मातुलेयः मातुलस्य पुत्रः, सहजमित्रमिति तात्पर्यम् । तथाऽपि मित्राण्येव द्रुह्यतीति तथा । माञ्च हन्तुमिच्छसि । यत एवम्भूतः ततः त्वां वज्रतुल्यया बृहत्या गदया हनिष्ये ताडयिष्यामित्यर्थः ॥ ५ ॥ तर्ह्येवञ्चेत् मित्रवत्सलोऽहं देहगतं व्याधिमिव मृत्युसंपादकं बन्धुरूपमरिं त्वां हत्वा मित्राणामानृण्यं ऋणाभावं प्राप्स्यामि ॥ ६ ॥ एवमिति । तोत्रैः अङ्कुशादिभिः द्विपं गजमिवेत्थं रूक्षैः परुषैः वाक्यैः कृष्णं तुदन् व्यथयन्निव मूर्ध्नि गदया अताडयत् ततः स दन्तवक्त्रः सिंहवत् व्यनदत् ॥ ७ ॥ गदयेति । यदूद्वहः कृष्णः आजौ युद्धे गदया ताडितोऽपि न चचाल । अपि तु कृष्णः तं दन्तवक्त्रं स्तनान्तरे स्तन मध्ये कौमोदक्या स्वगदया गाढं यथा तथा, अताडयदित्यनुषङ्गः ॥ ८ ॥
- B. तताड़ 21. B. क्याख्यया विज० मातुलो वसुदेवः तत्पुत्रः पारदारिकः परस्त्रीरतिसमुत्सुकः ॥ ५ ॥ विश्वासघाती बन्धुघ्नः सततं कलहप्रियः । पौण्ड्रकं मातुलेयं मे सङ्ख्ये सूदितवानसि । रुक्मी च शिशुपालश्च भ्रातरौ मे त्वया हतौ ॥ क ॥ भ्रातरौ मातृसोदरी पुत्रत्वेन ॥ क ॥ आनृण्यम् ऋणाभावम् । देहचरं देहगतम् ॥ ६ ॥ रूक्षैर्वचनैः, व्यथयित्वेति शेषः ॥ ७८ ॥ 76? पाख्यानत्रयविशिष्टम गदानिभिन्न हृदय उद्वमन् रुदिरं मुखात् 2 प्रसार्य केशबाह्वङ्गन् धरण्यां न्यपतद्व्यसुः ॥ ९ ॥ ततस्सूक्ष्मतरं ज्योतिः कृष्णमाविशदद्भुतम् । पश्यतां सर्वभूतानां यथा चैद्यवधे नृप ॥ १० ॥ ★ विदूरथस्तु तद्द्भ्राता भ्रातृशोकपरिप्लुतः । आगच्छदसिचर्मभ्यां उच्चसंस्तज्जिघांसया ॥ ११ ॥ तस्य चाऽऽपततः कृष्णश्चक्रेण क्षुरनेमिना । शिरो जहार राजेन्द्र ! सकिरीटं सकुण्डलम् ॥ १२ ॥ 10-78-9-12
- K.M. Ma.T.W. गाढं ;Ml. V. गाई 2–2 M. Ma. नि गतासु न्यपतत् भुवि 3. MI.V. मं 4. M.Ma. ‘द्यस्य सङ्गरे; MI.V. ‘द्यपतेर्नपः ! M. Ma. reads this भ्रातरं निहतं दृष्ट्वा दन्तवक्त्रं विदूरथः मूर्धितो भ्रातृशोकेनाऽप्यसि चर्म समाददे ॥ श्रीधरीय व्याख्या नास्ति । वीर एवं ताडितो निर्भिन्नं हृदयं यस्य सः । मुखा द्रुधिरम् उद्वमन् केशादीन् प्रसार्य व्यसुर्गतप्राणो धरण्यां न्यपतत् ॥९॥ ततो दन्तवक्त्र शरीरात् सूक्ष्म मणु स्वरूपं (परं) परित्यक्त प्रकृतिसम्बन्धं ज्योतिः स्वप्रकाशं जीवस्वरूपं श्रीकृष्णमविशत् । तावदाविश्य ततः तत्साधर्म्य युक्त: तत्पार्षदतां प्राप्त इत्यर्थः । यथा सर्वभूतानां पश्यतां सतां हे नृप ! चैद्यवधे कृते तद्देहादाविशत् तद्वदित्यर्थः। यद्यप्यात्म ज्योतिषः अतिसूक्ष्मत्वात् सर्वभूतैद्रष्टुमशक्यं अतीन्द्रियञ्च तथापि स्वस्य परमापुरुषत्वं तयोस्तु शापान्ते स्वस्मिन् प्रवेशश्च सर्वभूतेभ्यः प्रख्यापयितुमचिन्त्य शक्ति: भगवान् तथा प्रवेशयामासेति विभावयन्तु ॥ १० ॥ 2 विदूरथ इति । तस्य दन्तवक्त्रस्य भ्राता विदूरथः भ्रातृविषयकशोकेन परिप्लुतो व्याप्तः उद्दसन् तज्जिघांसया कृष्णं हन्तुमिच्छयाऽसिचर्मभ्यां खङ्गखेटाभ्यां युक्त इति शेषः । आगच्छदभ्यपतत् ॥ ११ ॥ तस्येति । क्षुरस्येव नेमिर्धारा यस्य तेन चक्रेण हे राजेन्द्र ! किरीटादि सहितमापततः तस्य विदूरथस्य शिरो जहार चिच्छेदेत्यर्थः ॥ १२ ॥
- B. तुं शक्तो भग° 2. T. W. omit परिप्लुतः 263 10-78-13-16 श्रीमद्भागवतम् विज० दन्तवक्त्र गतासुरः कृष्णं ध्वान्तापरपर्यायं तमोऽविशत् । अन्यस्तु द्वारपालः कृष्णम् उत्कृष्टानन्द रूप श्रीहरिम् ॥ १० ॥ सोऽवप्लुत्य रथात्तूर्णं विधुन्वन् खङ्गमुत्तमम् । अभिदुद्राव गोविन्दं पद्भ्या मुर्वी प्रकम्पयन् ॥ क ॥ तस्य बाणेन चिच्छेद खडुं यादवनन्दनः । ततो जग्राह निरतां शक्तिं घोरां विदूरथः ॥ ख ॥ तया प्रहर्तुं गोविंद मभिनिश्चित्य सङ्गरे । क्षणेनाभिससाराऽज्ञः चापमुक्तो यथाशरः ॥ ग ॥ असि युक्तं चर्म ॥ क ग ॥ विदूरथेति ॥ ११-१२ ॥ एवं सौभञ्च साल्वञ्च दन्तवक्त्रं सहानुजम् । हत्वा दुर्विषहानन्यानीडितः सुरमात्रैः ॥ १३ ॥ मुनिभिः सिद्धगन्धर्वै: विद्याधरमहोरगैः । अप्सरोभिः पितृगणै र्यक्षैः किन्नरचारणैः ॥ १४ ॥ 2 उद्गीयमानविजयः कुसुमैरभिवर्षितः । 3 वृतश्च विष्णुप्रवरैः विवेशालङ्कृतां पुरीम् ॥ १५ ॥ एवं योगेश्वरः कृष्णो भगवाञ्जगदीश्वरः । 5 ईयते पशुदृष्टीनां निर्जितो जयतीति सः ॥ १६ ॥
- B. G. J. नन्यै री° 2. B. G. J. M. Ma. MI. V. उपगीय 3. M. Ma. ‘तं 4. M. Ma. ‘वा न्देवकीसुत: 5. M. Ma. जीयते 1 श्रीध० एवं श्रीकृष्णे महाबलानपि लीलया जयत्येवेति कृत्वा स कचिज्जरासन्धादिभि र्निर्जित इति पशुदृष्टीनामीयते नित्यजये हेतवः भोगेश्वरो भगवान् जगदीश्वर इति ॥ ११-१६ ॥
- MI. V. विजये 264व्याख्यानaafवशिष्टम् 10-78-13-16 वीर० एवमिति । अन्यानपि दुर्विषहान् सोढुमशक्यान् शत्रून् सांभादीन् हत्वा सुरादिभि रीडितः उपगीयमानः विजयो यस्य सः । वृष्णिप्रवरैः यदूत्तमैः परिवृतश्च पुरीं द्वारकां विवेश ॥ १३ - १५ ॥ इत्थं सर्वत्र सर्वदा विजयिनो भगवतः क्वचित्पराजयं वदन्तो मूढा इत्याह- एवमिति । भगवान् षाड्गुण्यपूर्णः जगतः कृत्स्नस्येश्वरः प्रशासिता च अनेन पराजय सम्भावना दूरत एवाऽपास्तेति सूचितम् । निर्जितः, जरासन्धादिभिरिति शेषः । क्वचिच्च जयतीत्येवं पशुहाटीनां मूढानां ईयते प्रतीयते । निर्जितो जयति इति भ्रान्तिः । अजित एव जयतीत्यार्थः ॥ १६ ॥ 3
- K. T. W. omit सौभादीन् 2. T. W. omit सर्वदा 3. T. W. omit प्रतीयते । विज० पशुदृष्टीनां अज्ञजन बुद्धीनां पक्षे जयतीति ईयते ज्ञायते ॥ १३ - १६ ॥ एवं निहत्य समरे दन्तवक्त्र विदूरथौ । कालयामास तत्सैन्यं जगृहे वारणादिकम् ॥ क ॥ भूयः पुष्परथं दिव्यमारुह्य समलङ्कृतम् । सहितः सात्त्वतगणै: ईडितस्सुरमानवैः ॥ ख ॥ तस्य कर्माण्युदाराणि पुण्यश्लोकस्य भारत ! शक्यन्ते कथितुं नैव वर्षाणामयुतैरपि ॥ ग ॥ एवमारभ्य राक्षस्याः पूतनायाः परन्तप ! भूभारभूतानसुरान् जघानमधुसूदनः ॥ घ ॥ कालयामास द्रावयामास वारणादिकम् इत्यत्र गजाश्वरथादिकं गृह्यते ॥ क ॥ पुष्परथम् विवाहयोग्य रथम् ॥ ख ॥ ब्रह्माद्यन्यतमेनाऽपि तत्कर्मसमाप्तिं कर्तुं न शक्यते किं पुनर्मयेति भावेनाऽऽह तस्येति ॥ ग ॥ स्कन्धमारभ्य यद्दैत्यहननं तदादितः उपसंहरति एवमिति ॥ घ ॥ अत्र विजयध्वजरीत्या एकाधिकशततमोऽध्यायः समाप्यते । 265 10-78-13-16 श्रीमद्भागवतम् राजोवाच
- अष्टादशाक्षौहिणीनां तावद्भिर्मायया दिनैः । व्यापादनं येन कृतं तस्मै विश्वात्मने नमः ॥ ङ ॥ श्रृण्वतो मे कथास्तस्य चरितानि च सङ्घशः । वैक्लव्यं विस्मयो भीतिर्वर्धते मे पुनः पुनः ॥ च ॥ मन्ये प्रायेण पाप्मानं जीर्णं मम दुरत्ययम् । इन्द्रियाणि प्रबुद्धानि प्रसन्नञ्च मनोभृशम् ॥ छ ॥ क्षुत्तृष्णे च प्रशान्ते मे आत्मा चाऽऽनन्द निर्भरः । प्रसादात्तव धर्मज्ञ कृतार्थोऽहमिहाऽभवम् ॥ जं ॥ अपि च श्रोतुमिच्छामि किञ्चिदर्थं तपोधन । युध्यतस्सुहृदो दृष्ट्वा निवारितुमशक्नुवन् । तीर्थं स्नातुं गतो रामः किञ्चकार तपोधन ! ॥ झ ॥
- विजयध्वजरीत्या षण्णवतितमोध्यायः आरभ्यते । सितकेशावेशिनो बलभद्रस्य चरितं कृष्णमाहात्म्यानु स्यूतमेव, अतस्तदपि पुरुषार्थोपयोगिभवतीत्यनेन अध्याय द्वयेन निरूपयति । तत्रादौ श्रुतकृष्णवैभवो विस्मितमना राजा भगवन्तं नमति अष्टादशेति । मायया महिम्ना व्यपादनं निधनं विश्वात्मने सर्वान्तर्यामिणे ॥ ङ ॥
हरिकथाश्रवणस्य प्रत्यक्षफलमाह - शृण्वत इति । वैकुव्यं पारवश्यं कथाश्रवणतात्पर्यम्, विस्मयः स्मयभावः, भीतिः विहिताकरणे प्रत्यवाय बुद्धिः ॥ च ॥ प्रबुद्धामि प्रफुल्लानि, स्वविषय इति शेषः ॥ छ ॥ आत्मा भोगायतनं, आनन्दनिर्भर: पूर्णानन्दः ॥ ज ॥ कृतार्थश्चेत्तूष्णीम्भवेति तत्राऽह - अपि चेति । किञ्चिदित्यव्ययं शब्दतोल्प मर्थतो महान्तमित्यतो वा व्यत्ययः ॥ झ ॥ 266 व्याख्यानत्रयविशिष्टम् || बलरामकृत तीर्थयात्रा सूतवधादि कथारम्भः ॥ श्रुत्वा युद्धोद्यमं रामः कुरूणां सह पाण्डवैः । तीर्थाभिषेकव्याजेन मध्यस्थः प्रययौ किल ॥ १७ ॥ 2 स्नात्वा प्रभासे सन्तर्प्य देवर्षिपितृमानवान् । 3 सरस्वतीं प्रतिस्त्रोतां ययौ ब्राह्मणसंवृतः ॥ १८ ॥ पृथूदकं बिन्दुसरस्त्रिकूटं सुदर्शनम् । विशालं ब्रह्म तीर्थश्च चक्रं प्राचीं सरस्वतीम् ॥ १९ ॥ यमुनामनुयान्येव गङ्गामनु च भारत ! जगाम नैमिषं यत्र ऋषयस्समासते ॥ २० ॥ तमागतमभिप्रेत्य मुनयो दीर्घसत्रिणः । 6 अभिनन्द्य यथान्यायं प्रणम्योत्थाय चाऽर्चयन् ॥ २१ ॥ सोऽचितस्सपरीवारः कृतासनपरिग्रहः । 7- 7 रोमहर्षणमासीनं महर्षेशिष्यमै ॥ २२ ॥ 10-78-17-22 1–1 It is nat found in M. Ma. Edns. 2. M. Ma. सं 3. B. G. J. M. Ma. ‘स्रोतं 4. MI. V. मधू° 5. B. G. J. M. Ma. स्त्रितकूपं ; MI. V. स्त्रिणकूपं 6. M. Ma. `बन्द्या; M]. V. ‘गम्य 7-7 M. Ma. शिष्यमैक्षन्महामुनेः 1 श्रीध० ★ विदूरथान्त मामथ्य पूतनादि दनो: कुलम् | कृष्णस्तूपारमन्नाराद्रामोऽहन् सूतपल्वलौ ॥ तत्प्रसङ्गमाह श्रुत्वेति ॥ १७ ॥
2 3 स्नात्वेति । प्रतिस्रोतां प्रतिलोमम् ॥ १८ ॥ पृथूदकमिति । सुदर्शनं तीर्थं, चक्रं चक्रतीर्थम् ॥ १९ ॥ यमुनामिति । यमुनामनु यानि तीर्थानि गङ्गा मनु च यानि तानि सर्वाणि गत्वा नैमिशमरण्यं जगाम ॥ २० ॥ तमिति । अभप्रेत्य श्रीराम इति ज्ञात्वा ॥ २१ ॥ 267 10-78-23-28 स इति । महर्षेर्व्यासस्य ॥ २२ ॥ श्रीमद्भागवतम् ★ श्रीधरीयोऽयं श्लोक: 1. MI. V. उन्मथ्य 2. B. J स्रोतं 3. B. J. लोमम् । वीर० अथ पुनः कानिचिद्बलभद्रचेष्टितानि अनुवर्णयति श्रुत्वेत्यादिना यावदेकोनाशीति तमाध्याय समाप्ति ’ । कुरूणां पाण्डवैः सह युद्धोद्यमं युद्धाय यत्नं श्रुत्वा मध्यस्थः उभयेषामपि बान्धवताऽविशेषात् उभयमध्यस्थः तटस्थ इति यावत् । हेतुगर्भमिदम् । अतः पुण्यतीर्थस्नान यात्राव्याजेन प्रययौ ॥ १७ ॥ स्नात्वेति । प्रति प्रत्यक् स्रोतः प्रवाहो यस्यास्तां सरस्वतीं प्रत्यक्सरस्वतीं ययौ इत्यर्थः ॥ १८ ॥ ततः पृथूदकादीनि तीर्थविशेषाणि ययाविति सम्बन्धः । तत्र चक्रं चक्रतीर्थं प्राचीं सरस्वतीं त्रिवेणीमित्यर्थः ॥ १९ ॥ ततो यमुनामनु यानि तीर्थानि गङ्गामनु च यानि तीर्थानि तानि सर्वाणि सादरं यथा तथा । नारदमिति पाठे तदाख्यं तीर्थं, नैमिशञ्च जगामेति सम्बन्धः । नैमिशं विशिनष्टि यत्रेति । यत्र नैमिशे ऋषयः शौनकादयः सत्रमासतेऽनुतिष्ठन्ति ॥ २० ॥ तत्र यदभूत्तदेवाऽऽह - तमित्यादिना । तं बलभद्रमागतमभिप्रेत्य दृट्वेत्यर्थः । दीर्घं सहस्रसमं सनमेषामस्तीति तथा ते मुनयः यथान्यायमभिनन्द्याऽर्चयन्नचितवन्तः ॥ २१ ॥ स इति । कृतशासनपरिग्रहो येन सः रामः रोमहर्षणमैक्षतेति सम्बन्धः । कथम्भूतम् ? आसीनम् उपविष्टं महर्षेर्बादरायणस्य शिष्यम् ॥ २२ ॥
- K. T. W. omit अभिनन्द्य 2. T. W. महामुने विज० भोजनादिना मानवसन्तर्पणं, प्रतिस्रोतं प्रवाहाभिमुखम् ॥ १७, १८ ॥ पृथूदकं नाम तीर्थं त्रितस्य मुनेः कूपं विशलमप्येकं तीर्थम् ॥ १९, २० ॥ अभिप्रेत्य अभिगम्य ॥ २१, २२ ॥
अप्रत्युत्थायिनं सूत मकृत प्रहृणाञ्जलिम् । अध्यासीनञ्च तान्विप्रां श्चुकोपोद्वीक्ष्य माधवः ॥ २३ ॥ 268 2 व्याख्artaviafeम कस्मादसाविमान् विप्रानध्यास्ते प्रतिलोमजः । धर्मपालां स्तथैवाऽस्मान् वधमर्हति दुर्मतिः ॥ २४ ॥ ऋषेर्भगवतो भूत्वा शिळे धीत्य बहूनि च । सेतिहासपुराणानि धर्मशास्त्राणि सर्वशः ॥ २५ ॥ अदान्तस्याऽविनीतस्य वृथा पण्डितमानिनः । 3 न गुणाय भवन्त्यस्य नटस्येवाऽजितात्मनः ॥ २६ ॥ एतदर्थो हि लोकेस्मिन्नवतारो मया कृतः । arr हि धर्मध्वजिनः ते हि पातकिनोऽधिकाः । २७ ।। एतावदुक्त्वा भगवत्रिवृत्तोऽसद्वधादपि । भावित्वा तं कुशाग्रेण करस्थेनाऽहनत्प्रभुः ॥ २८ ॥ 1–1M. Ma. प्रत्यवस्थायिनं 2.1. यस्मा 3. B. G. J. K. MI. T. V. W. न्ति स्म 4. B. G. 3. मे श्रीध० अप्रत्युत्थायिनमिति । सूतं प्रतिलोमजं न कृतं प्रह्वणमञ्जलिश्च येन प्युच्चैरासीनमित्यर्थः ॥ २३, २४ ॥ अजानन्नध्यास्त इति चेत्, नैवमित्यह ऋषेरिति ॥ २५ ॥ 10-78-23-28 तम् अध्यासीनञ्च तान् तेभ्योऽ ननु बहुज्ञः कथमेवं केः कुर्यात् ? तत्राह - अदान्तस्येति । गुणाय ङथो चितानुष्ठानाय ॥ २६ ॥ नैनु, विप्रानध्यास्तान् अन्यद्वा किञ्चित्करोतु किन्तवेति चेत् तत्राह - एतदर्थ इति । धर्मध्वजिनः उत्तम लिङ्गधारिणः ॥ २७ ॥ एतावदिति । भावित्वादिति । न हि भवितव्यं केनापि परिहर्तुं शक्यते इत्यर्थः । अहनत् अहन् ॥ २८ ॥
- B. J. omit कः 2. B. J. omit ननु 3. MI. V. अत्राऽऽह 4. MIV. हतवान् वीर० अप्रत्युत्थायिनं प्रत्युत्थानमकृतवन्तं तं सूतं प्रतिलोमजं न कृतं प्रह्वणं प्रणामोऽञ्जलिश्च येन तम् । तान् विप्रान् अध्यासीनं विप्रेभ्योऽप्युच्चासनासीनमित्यर्थः । माधवो रामश्रुकोप सकोपं प्राहेत्यर्थः ॥ २३ ॥ 26910-78-23-28 श्रीमद्भागवतम् तदेवाऽऽह कस्मादिति चतुर्भिः । विप्रान् अध्यास्ते, विप्रेषूच्चैरासनमधितिष्ठतीत्यर्थः । प्रतिलोमज इत्यनेन तदनर्हत्वाविष्कारः । तथा धर्मं पालयन्तीति तथा। तानस्मानप्यध्यास्ते, अतोऽयं दुर्मतिर्वधमर्हति ॥ २४ ॥ अजानत्रध्यास्त इत्यत आह ऋषेरिति । ऋषेर्भगवतो बादरायणस्य शिष्यो भूत्वा बहूनि इतिहासादीनि सर्वशः कात्स्र्त्स्न्येन अधीत्य च ॥ २५ ॥ अदान्तस्य दमविनयादि रहितस्य वृथा पण्डितमात्मानं मन्यमानस्य गुणाय न भवन्ति । इतिहासाद्यध्ययना- दीनीति शेषः । किन्तु दोषायैवेति भावः । अदान्तस्य इत्यादि विशेषणैः, नास्याज्ञानकृतमध्यासनाधिष्ठानम्, अपि तु अहङ्कारप्रयुक्तमिति सूच्यते ॥ २६ ॥ विप्रानध्यास्ताम्, अन्यद्वा करोतु, किं तवेप्यत आह, एतदर्थ इति । कोऽसावर्थः ? धर्मध्वजिनः उत्तमवेषधारिणो मे वध्या इत्येषः कुतः ? हि यस्मात् ते धर्मध्वजिनः अधिकाः पातकिनः । अतो दुष्कृद्विविनाशार्थं अवतीर्णेन मयैवंविधाः अवश्यं वध्या इत्यर्थः ॥ २७ ॥ एतावदिति । असतां वधान् निवृत्तोऽपि भगवान् रामः भावित्वाद्भवितव्यस्य केनाऽप्यपरिहार्यत्वात्तं रोमहर्षणं कुशाग्रेण अहनत् ॥ २८ ॥
- K. T. W. सर्वतः 2. K. T. W. omit मे 1 विज० प्रत्यवस्थायिनम् आभिमुख्येन स्थितम्। प्रह्वणं नमनम् । तान्विप्रानध्यासीनं तेषां मध्ये उच्चासने स्थितं, माधवो मधुकुलोद्भवः ॥ २३ ॥ प्रतिलोमज: विपरीतजन्मा । अस्मानिति द्वितीया पञ्चम्यर्थे ॥ २४ ॥ सेतिहासपुराणान्यधीत्य सुदुष्टस्य प्रतिजन्मनः ॥ २५ ॥ गुणाय पुण्यफलदानलक्षणाय न भवन्ति ॥ २६ ॥ एतदर्थः दुष्ट निग्रहार्थः ॥ २७ ॥ असद्वधानिवृत्तोऽपि मरणस्यावश्यं भावित्वात् ॥ २८ ॥ 270 व्याख्यानत्रयविशिष्टम हाहेति वादिनस्सर्वे मुनयः खिन्नमानसाः । ऊचुस्सङ्कर्षणं देव मधर्मस्ते कृतः प्रभो ॥ २९ ॥ अस्य ब्रह्मासनं दत्तमस्माभिर्यदुनन्दन । आयुश्चात्माऽक्लमं तावद्यावत्सत्रं समाप्यते ॥ ३० ॥ 3 अजनतेवाऽऽचरितः त्वया ब्रह्मवधो यथा । योगेश्वरस्य भवतो नाम्नायोऽपि नियामकः ॥ ३१ ॥ यदेतद्ब्रह्महत्यायाः पावनं लोकपावन! चरिष्यति भवान् लोकसङ्ग्रहोऽनन्यचोदितः ॥ ३२ ॥
- M. Ma. ऋषय: 2. M. Ma. ‘श्चास्याक्षयं 3. K. T. W. ‘तेवा’ 4. K. T. W. ‘हो नान्य’ : Ml. V. M. Ma. ‘हे नान्य’ : MI. V. ‘हे नान्य श्रीध० हाहेति । ते त्वया ॥ २९ ॥ 10-78-29-32 अधार्मिक प्रतिलोमजवधः कोऽयमधर्म इति चे त्तत्राहुः - अस्येति । पुराणप्रवचनाय आत्मनः शरीरस्य नास्ति क्लमो यस्मिन् तदायुश्च दत्तमिति ॥ ३० ॥ 1 अजानतेति । ब्रह्मवधेऽपि किं ममेश्वरस्येति चेत् । सत्यमेव । तथाऽपि प्रायश्चित्तं कर्तव्यमित्याशयेनाऽऽहु:- योगेश्वरस्येति सार्धेन । आम्नायो " ब्राह्मणो न हन्तव्यः " इत्यादि लक्षणः ॥ ३१ ॥ यदीति । तथाऽप्येतस्याः ब्रह्महत्यायाः पावनं प्रायश्चित्तं, हे लोकपावन ! अनन्यचोदितः स्वयमेव भवान्यदि करिष्यति तर्हि लोकसङ्ग्रहो भविष्यति, नान्यथेति ॥ ३२ ॥ वीर० हाहेति । खिन्नं मानसं येषां ते ऊचुः । उक्तिमेवाऽऽह - अधर्म इत्यादिना सपादत्रयेण । ते त्वया अधर्मः कृतः ॥ २९ ॥ अधार्मिक प्रतिलोमज वधः कोऽयमधर्मः ? इत्यत आह- अस्येति सार्धेन । हे यदुनन्दन ! अस्य रोमहर्षणस्य अस्माभिर्ब्रह्मासनं यावत् यावताकालेन सत्रं समाप्यते तावदात्मनो देहस्य न क्लमः श्रमो यस्मिन् तदायुश्च दत्तम्। पुराण वक्त्रे ब्राह्मणय देयं यस्मान्न प्रत्युत्थायिते तद्ब्रह्मासनमित्यर्थः ॥ ३० ॥ *271 10-78-33-36 श्रीमद्भागवतम् अजानतेति । अतस्त्वयाऽजानतैव आचरितं कृतं यथा ब्रह्मवधः ब्रह्महत्या तद्वत् । ब्रह्महत्यासदृशं पापं कृतमित्यर्थः । ननु ब्रह्मवधादपि किं ममेश्वरस्येत्यत आहुः - योगेश्वरस्येतिसार्धेन । यद्यपि योगेश्वरस्य अवद्याऽस्पर्शोपयुक्त योगनिर्वाहकश्य अकर्मवस्यं तव ‘ब्राह्मणो न हन्तव्यः – इत्यादिलक्षण आम्नायोऽपि न नियामकः यद्यापि त्वं न विधिवस्य इत्यर्थः ॥ ३१ ॥ तथापि हे लोकपावन ! ब्रह्महत्यायाः पावनं प्रायश्चित्तं चरिष्यति, चरतु अनुतिष्ठत्वित्यर्थः । किमर्थमित्यताऽऽहुः- नान्यैश्चोदितः । स्वयमेव यदि भवांश्चरिष्यति तर्हि लोकसङ्ग्रहः स्यादित्यर्थः । ’ यद्यदाचरति श्रेष्ठ : ’ (भ.गी. ३-२१) इत्युक्तरीत्या लोकाननुशिक्षितुं चरेति भावः ॥ ३२ ॥ विज० ब्रह्मासनं ब्राह्मणमध्ये ब्राह्मणयोग्यासनम् ॥ २९, ३० ॥
अस्य निधनं त्वया अजानतेव यद्वा अजानता वा ब्राह्मणवधसमानदोषोऽयमित्यशयेनाह - ब्रह्मेति । भवत आम्नायो विधिनिषेध शासि शास्त्रं नियामकं इदं कुरु, नेदमिति नियन्ता नास्ति । कुत इत्यत्राऽऽह योगेश्वरस्येति ॥ ३१ ॥ विध्यागोचरत्वा दृषयः स्वहार्दं विज्ञापयन्ति यदीति । यदि भवान् त्वं ब्रह्महत्यायाः एतत्पावनं शुद्धि लक्षणं परिहारं चरिष्यति, तर्हि लोकसङ्ग्रहं करिष्यति । कुतोऽत्राऽऽह नेति ॥ ३२ ॥ 1. 1 श्रीभगवानुवाच चरिष्ये वधनिर्वेशं लोकानुग्रहकाम्यया । नियमः प्रथमे कल्पे यावान् स तु विधीयताम् ॥ ३३ ॥ 3 दीर्घमायुर्बतैतस्य सत्वमिन्द्रियमेव च । आशासितं यत्तद्भूत साधये योगमायया ॥ ३४ ॥ 5 ऋषय ऊचुः अस्त्रस्य तव वीर्यस्य मृत्योरस्माकमेव च । यथा भवेद्वचस्सत्यं तथा राम विधीयताम् ॥ ३५ ॥ 1 272 10-78-33-36 6- 6 श्रीभगवानुवाच आत्मा वै पुत्र उत्पन्न इति वेदानुशासनम् । तस्मादस्य भवेद्वक्ता आयुरिन्द्रियसत्त्ववान् ॥ ३६ ॥ I–1 K.T. W. श्रीराम उवाच : M. Ma. बलभद्र उवाच 2. B.GJ. करिष्ये 3. K. T. W. किलैतस्य : M. Ma. व्रतं तस्य 4. M. Ma. यद्यदूत : T. W. यद्युगपत् 5. K. T. W. शस्त्रस्य 6- -6. K.MI.T.V.W. राम उवाच M. Ma बलभद्र उवाच 7. M. Ma वीर्यवान् श्रीध० चरिष्य इति । वधस्य निर्वेशं प्रायश्चित्तम्। प्रथमेकल्पे मुख्यपक्षे विधीयतामुपदिश्यताम् ॥ ३३ ॥ दीर्घमिति । किञ्च । बत हे मुनयः । एतस्य दीर्घमायुः सत्त्वं बलमिन्द्रियं तत्पाटवञ्च यद्भवद्भिराशासितमपेक्षितं तन्नो ब्रूत सर्वम् ॥ ३४ ॥ अस्त्रस्येति । अत्रादीनां सत्यता यथा भवेदस्माकञ्च वचस्सत्यं यथाभवेत्तथा विधीयतामित्यर्थः ॥ ३५ ॥ तथा सम्पादयन्नाह आत्मेति । " अङ्गादङ्गात् सम्भवसि हृदयादधिजायसे” (बृह. उ. 6-4-9) “ आत्मा वै पुत्र नामासि ” ( कौषी. उ.2-11) “स जीव शरदः शतम् " ( कौषी. उ. 2-10 ) इत्यादि वेदानुशासनम् वेदवचनम् । तस्मादस्य रोमहर्षणस्य पुत्रः उग्रश्रवाः भवतां पुराणप्रवक्ता भवेत् स च आयुरादिमांश्च भवेत् । अतः साक्षादजीवनात् अस्त्रस्य मृत्योश्च सव्यता पुत्ररूपेण चायुरादिसिद्धे युष्मद्वचनस्यापि सत्यता स्यादिति भावः ॥ ३६ ॥
- B. J. कल्पे 2. MI.V. तद्भूतं वीर० एवमुक्तः प्राह रामः चरिष्य इति द्वाभ्याम् । लोकानुग्रहकाम्यया लोकानुग्रहजिघृक्षया वधस्य निर्वेशं प्रायश्चित्तं चरिष्ये प्रथमे कल्पे मुख्यपक्षे यावान्नियमः स तु विधीयताम् मुख्यप्रायश्चित्तमुपदिश्यतामित्यर्थः ॥ ३३ ॥ किञ्च । दीर्घमिति । अस्य रोमहर्षणस्य दीर्घमायुः, सत्त्वं, बलं, इन्द्रियं इन्द्रियपाटवात्मकम् अन्यच्च यद्भवद्भिराशासितम् अपेक्षितं तत्सर्वं ब्रूत, योगमायया आश्चर्यशक्त्या अहं तत्सर्वं साधये ॥ ३४ ॥ इत्थमुक्ताः प्राहुर्मुनयः अस्त्रस्येति । अस्त्रस्य त्वत्प्रयुक्त कुशाग्ररूपस्य तव वीर्यस्य च मृत्योः रोमहर्षणमरणस्य च यथा सत्यत्वं यथा चास्माकं वचः:- यावत् सत्त्रं त्वं दीर्घायुष्मान् पुराणवक्ता भवेत्येवंविधं वचः सत्यं भवेत्तथा हे राम ! विधीयतां क्रियतामित्यर्थः ॥ ३५ ॥ 273 10-78-37-40 श्रीमद्भागवतम् अस्त्रादीनां सत्यत्वं सम्पादयन्प्राह रामः - ( बृह. 36-4-9) आत्मा वा इति । " अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे" ” ( बृह . उ 6-4-9 ) " आत्मा वै पुत्र नामाऽसि " ( कौषी. उ.2-11 ) " सजीव शरदः शतम् " ( कौष. उ.2-11 ) इत्यादि वेदानुशासनम् वेदवाक्यम्। तस्मादस्य पुत्रः उग्रश्रवाः भवतां पुराणवक्ता भवेत्, आयुरादिमांश्च भवेत् इत्यर्थः । अतः साक्षात् रोमहर्षणस्याऽऽ जीवनादस्त्रस्य मृत्योश्च सत्यता पुत्ररूपेण च आयुरादि सिद्धेः भवद्वचनस्यापि सत्यता स्यादिति भावः ॥ ३६ ॥
- B. omits मरणस्व विजo प्रथमे कल्पे उत्तमकल्पे यावान्नियमविधिः सत्वेव विधिः भवद्भिर्विधीयताम् ॥ ३३ ॥ तस्य व्रतं दीर्घमायुः सत्त्वमिन्द्रियं दूरश्रवण दूरदर्शनादि शक्तिमत्साधये । किं बहुना, यद्य दाशासितं कामितं तत्तत्साधय इत्याह- आशासितमिति ॥ ३४ ॥ अस्त्रवीर्ययोरमोघत्वं मृत्योरनावृत्तित्वमस्मद्वचसश्च अवन्ध्यफलत्वं यथा स्यात्तथा विधीयताम् ॥ ३५ ॥ पुराणानां वक्ता पुत्रः स्यात् ॥ ३६ ॥ किं वः कामो मुनि श्रेष्ठाः ब्रूताऽहं करवाण्यथ । 3 अजानत त्वपचितिं यथा मे चिन्त्यतां बुधाः ॥ ३७ ॥ 5- 5 ऋषय ऊचुः इल्वलस्य सुतो घोरो बल्वलो नाम दानवः । 6- स दूषयति नः सत्रमेत्य पर्वणि पर्वणि ॥ ३८ ॥ तं पापं जहि दाशार्ह तन्त्रश्शुश्रूषणं परम् । पूयशोणितविण्मूत्र सुरामांसाभिवर्षिणम् ॥ ३९ ॥ ततश्च भारतं वर्षं परीत्य सुसमाहितः । 7 चरित्वा द्वादशान्मासां स्तीर्थस्नायी विशुध्यसे ॥ ४० ॥ 274व्याख्यrteefafशष्टम इति श्रीमद्भागवते महापुराणे श्रीवैयासिक्यां अष्टादश सारख्यां श्रीहयग्रीव ब्रह्मविद्यायां पारमहंस्यां संहितायां दशमस्कन्धे उत्तराधे बलदेवचरित्रे बल्लवधोपक्रमो नाम अष्टसप्ततितमोऽध्यायः ॥ ७८ ॥ 10-78-37-40
- MI. V. बूत मां 2. M. Ma. करवाणि तत् ; T. W. करवाण्युत 3. M. Ma. Ml. V. ‘तश्चा’ 4. M. Ma. बुध्यतां 5-5. T. W. omit 6-6. M. Ma. सर्वान सत्रमेत्य च 7. B. G. J. “श मा श्रीध० प्रथमं तावदपेक्षितं कथयत तदहं करिष्यामीत्याह किं वः काम इति । किं विषयों वः कामो वर्तते तद्वतेति । अथानन्तरं ब्रह्मदण्डं गृहीत्वा अपचितिं निष्कृतिमजानतो मे हे बुधाः । यथा वच्चिन्त्यता मपचितिरिति ॥ ३७ ॥ प्रथमं तावदपेक्षितं कर्तव्यं कथयन्ति इल्वलस्येति द्वाभ्याम् ॥ ३८, ३९ ॥ प्रायश्चित्तमाहुः - ततश्चेति । परीत्य प्रदक्षिणी कृत्य सुसमाधानादि गुणविशेषादेकाब्दमात्रमुक्तमिति अविरोधः । सुसमाहितः कामक्रोधादि रहितः चरित्वा कृच्छ्राणि ॥ ४० ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तराधे श्रीधरस्वामि विरचितायां भावार्थदीपिकायां व्याख्यायां अष्टसप्ततितमोध्यायः ॥ ७८ ॥ वीर० किञ्च । ब्रह्मदण्डार्थं युष्मदपेक्षितं कथयत तदहं करिष्यामीत्यत आह- किं वः काम इति । हे मुनि श्रेष्ठाः ! वो युष्माकं किं कामः यद्विषयः कामो वर्तते तं ब्रूत । अथानन्तरं ब्रह्मदण्डं गृहीत्वा अपचितिं निष्कृतिं अजानतो मम गृहे बुधाः! यथावत् वेदशास्त्रानुसारतः अपचितिः चिन्त्यतां विधीयतामित्यर्थः ॥ ३७ ॥ इत्थमुक्ताः तावदपेक्षितं - इल्वलस्येति । दानवो, वर्तत इति शेषः । सपल्वलः प्रतिपर्वाऽऽगत्य स’ दूषयति ॥ ३८ ॥ तं पल्वलं जहि मारय, तदेव नोऽस्माकं परमुत्कृष्टं शश्रूषणम् तं कथम्भूतम् ? पूयादी न्यभिवर्षतीति तथाभूतम् । तत्र पूयम् हेयम् ॥ ३९ ॥ 275 10-78-37-40 श्रीमद्भागवतम् ततः तद्बधानन्तरं भारतं वर्षं परीत्य प्रदक्षिणी कृत्य सुसमाहितो रागद्वेषादिरहितः तीर्थस्नानशीलो द्वादशमासां श्चरित्वा विशुध्यसे शुद्धो भविष्यसि । चरित्वेत्यस्य कृच्छ्राणीत्यादिर्वा ॥ ४० ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तराधे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रिकायां व्याख्यायां अष्टसप्ततितमोऽध्यः ॥ ७८ ॥
- I. T. W. omit 2. B. ‘नभि’ विज हे बुधाः ! युष्माभिर्वरो दत्त इत्यजानतो मे अपचिति परिहारं बुध्यताम् ॥ ३७ ॥ प्रायश्चित्तं विधातुमाहुः - इल्वलस्येति ॥ ३८-४० ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां हिनायां श्रीविजयध्वजतीर्थ विरचितायां पदरत्नावल्यां टीकायां अष्टसप्ततितमोऽध्यायः ॥ ७८ ॥ विजयध्वजरीत्या षण्णवतितमोध्यायः ॥ ९६ ॥ अस्मिन्नध्याये ‘विज’ रीत्या षोडश श्लोक पर्यन्तं एकाधिक शततमोऽध्यायः । सप्तदशश्लोकादारभ्य समापन पर्यंतं षण्णवति तमोऽध्यायः ॥ 276 एकोनाशीतितमोऽध्यायः (विजयध्वजरीत्या सप्तनवतितमोऽधयायः) श्रीशुक अवाच अथ पर्वण्युपावृत्ते प्रचण्डः पांसुवर्षण: । 2 भीमोवायुरभूद्राजन्पूर्वगन्धश्च सर्वशः ॥ १ ॥ 3 ततोऽमेध्यमयं वर्षं पल्वलेन विनिर्मितम् । 5 अभवद्यज्ञशालायां सोऽन्वदृश्यत शूलधृत् ॥ २ ॥ तं विलोक्य बृहत्कायं भिन्नाञ्जनचयोपमम् । तप्तताम्रशिखाश्मश्रुं दंष्ट्रोग्रभ्रुकुटीमुखम् ॥ ३ ॥ 7 सस्मार मुसलं रामः परसैन्यविदारणम् । 8 हलं च दैत्यदमनं ते तूर्णमुपतस्थतुः ॥ ४ ॥ 9 तमाकृष्य हलाग्रेण पल्वलं गगने चरम् । मुसलेनाहनत्कुद्धो मूर्ति ब्रह्मद्रुहं बलः ॥ ५ ॥
- B. G. J. K. M. Ma, M1. V. ततः 2. MI. V. ‘ति’ 3. B. G. J. M. Ma. ‘ब’ 4. Ml. V. ‘य° 5. B. G. J. M. Ma. ‘धृक् ; MI. V. ‘भृत् 6. K. M. Ma.T. W. °30 7. M. Ma. ‘विमर्दनम् ’ 8. M. Ma. ‘तो’ 9. B. GJ. M. Ma. ब श्रीधरस्वामि विरचिता भावार्थदीपिका ऊनाशीतितमे रामो बल्वलं द्विजतुष्टये । निहत्य तीर्थ स्नानाद्यैः सूतहत्यामपानुदत् ॥ अथ इति । उपावृत्ते प्राप्ते ॥ १२ ॥ तमिति । भिन्नो विदीर्णोऽञ्जनचय उपमा यस्य तमतिकृष्णमित्यर्थः । तप्तताम्रवत् शिखा श्मश्रूणि च यस्य तम् । 1 दंष्ट्राभिरुग्रं भ्रुकुटीयुतं मुखं यस्य तम् ॥ ३-५ ॥
- B. ‘टीमुखं 277 10-79-6-10 श्रीमद्भागवतम् श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका अथ पल्वलवधं वक्तुं तद्दुच्चेष्टितं प्रस्तौति - तत इति । पर्वण्युपावृत्ते प्राप्ते सति प्रचण्डो निष्ठुरः पांसून वर्षतीति तथा भयङ्करो दुर्गन्धो वायुः अभूत् उदभूत् ॥ १ ॥ ततः अमेध्यमयमिति च्छेदः स पल्वलः शूलं धरतीति तथा अन्वदृश्यत ॥ २ ॥ 2 तमिति । तं पल्वलमवलोक्य रामः परसैन्यं विदारयतीति तथा तं मुसलं दैत्यान् दमयति नाशयतीति तथा तद्वलं च सस्मारेति सम्बन्धः। तं कथम्भूतम् ? बृहत् कायः शरीरं यस्य तं भिन्नो विदीर्णोऽञ्जनचय: उपमा यस्य तम्, अतिकृष्णमित्यर्थः । तप्तताम्रवच्छिखा श्मश्रूणि च यस्य तं, दंष्ट्राभिरुग्रं भ्रुकुटीयुतं मुखं यस्य तं, तो हलमुसलौ तूर्णं तदैव उपतस्थतुः सन्निहितौ बभूवतुः ॥ ३,४ ॥ 3 तमिति । गगने चरं तं पल्वलं हलाग्रेणाकृष्य बलो रामः क्रुद्दो मूर्ध्नि मुसलेनाहनत् ताडयामास तत्र हेतुत्वेन पल्वलं 4 विशिनष्टि - ब्रह्मद्रुहं ब्रह्मा ब्रह्मकुलं तस्मै द्रुह्यतीति तथा तम् ॥ ५ ॥ }
- K. ते 2. K . ले 3. K. ते 4. B. K. ब्राह्मण श्रीविजयध्वजतीर्थ कृता पदरत्नावली I तप्तताम्रवत प्रकाशमानाभिः शिखाश्मश्रुदंष्ट्रोग्रभ्रुकुटीभिः युक्तं मुखं यस्य सः तथा तम् । शिखा च श्मश्रूणि च दंष्ट्रे च उग्रभ्रुकुटी च शिखाश्मश्रुदंष्ट्रोग्रभ्रुकुट्यः उग्रा भ्रुकुटी उग्रभ्रुकुटी ॥ १-५ ॥ सोऽपतद्भुवि निर्भिन्नललाटोऽसृक्समुत्सृजन् । मुञ्चन्नार्तस्वरं शैलो यथा वज्रहतोऽरुणः ॥ ६ ॥ संस्तुत्य मुनयो रामं प्रयुज्यावितथाशिषः । 3 अभ्यषिञ्चन्महाभागा वृत्रघ्नं विबुधा यथा ॥ ७ ॥ वैजयन्तीं ददुर्मालां श्रीधामाम्लानपङ्कजाम् । रामाय वाससी दिव्ये दिव्यान्याभरणानि च ॥ ८ ॥ 278 व्याख्यानत्रयविशिष्टम् अथ तैरभ्यनुज्ञातः कौशिकीमेत्य ब्राह्मणैः । स्नाता सरोवरमगाद्यतस्सरयुरास्रवत् ॥ ९ ॥ 4- अनुस्त्रोतेन सरयूं प्रयागमुपगम्य सः । स्नात्वा सन्तर्प्य देवादीञ्जगाम पुलहाश्रमम् ॥ १० ॥
- M. Ma. °वल 2. M.Ma. °Sसुर: 3. K. T. W. भाग ; M. Ma. ‘हाभि: 44. M. Ma. त्रांतेन सरयूं पायात् श्रीध० स इति । अरुणो रुधिरेण दैत्यः शैलो धातुभिर्यथेति ॥ ७ ॥ वैजयन्तीमिति । श्रियो धामानि अम्लानानि पङ्कजानि यस्यां ताम् ॥ ८ ॥ अथेति । किं तत्सरः तदाह- यत इति । आस्रवदुदगात् ॥ ९ ॥ अनुस्त्रोतेनेति । अनुस्रोतेन अनुलोमतः । पुलहाश्रमं हरिक्षेत्रम् ॥ २० ॥ 10-79-6-10
- B. J. omit तदाह वीर० स इति। निर्भिन्नं ललाटं यस्य सः पल्वलः असृक् रुधिरम् उत्सृजन् उद्गिरन् आर्तस्वरं मुञ्चंश्च भुवि भूमौ अपतत्, यथा अरुण: गैरिकादि धातुभिरिति शेषः । उपमेये तु रुधिरेणारुणः वज्रेणाहतः पर्वतः अपतत्, तद्वत् ॥ ६ ॥ 2 संस्तुत्येति। अवितथाः सत्याः ताः आशिषः प्रयुज्य आशीर्वादान् कृत्वेत्यर्थः । हे महाभाग ! अभ्यषिञ्चन् स्त्रापयामासुः । यथा विबुधाः देवाः वृत्रनम् इन्द्रं तद्वत् ॥ ७ ॥ वैजयन्तीमिति । श्रियो धामानि अम्लानि पङ्कजानि यस्यां तां वैजयन्तीं नाम मालां दिव्ये वस्त्रे दिव्यान्याभरणानि च ददुः ॥ ८ ॥ अथेति। तैर्मुनिभिः ब्राह्मणैस्सह कौशिकी नदीमागत्य तत्र स्नात्वा ततस्सरोवरमगात् । किं तत्सरस्तत्राह यतस्सरसः सरयूः आस्रवत् उदगात् ॥ ९ ॥ सरयूमनुस्रोन अनुलोमेन स बलभद्रः पुलहाश्रमं / सालग्रामक्षेत्रम् ॥ १० ॥ 1.T. W. Omit उद्गिरन् 2. K. पतति 27910-79-11-15 श्रीमद्भागवतम् विज० श्रियो धामानि अम्लानानि च पङ्कजानि यस्यां सा, तथा ताम् ॥ ६-८ ॥ यतः सरोवरात् आस्रवत् अस्यन्दत् ॥९॥ स्रोतेन प्रवाहेण ॥ १० ॥ गोमती गण्डकी स्नात्वा विपाशां शोण आप्लुतः । गयां गत्वा पितॄनिष्ट्वा गङ्गासागरसङ्गमम् ॥ ११ ॥ उपस्पृश्य महेन्द्रादौ सामं दृष्ट्वाऽभिवाद्य च । सप्तगोदावरी वेणी पम्पां भीमरथीं ततः ॥ १२ ॥ स्कन्दं दृष्ट्वा ययौ रामरश्रीशैलं गिरिशालयम् । 3 द्रविडेषु महापुण्यं दृष्ट्वाद्रिं वेङ्कटं प्रभुः ॥ १३ ॥ कामकोटीं पुरीं काची कावेरीं च सरिद्वराम् । श्रीरङ्गाख्यं महापुण्यं यत्र सन्निहितो हरिः ॥ १४ ॥ ऋषभाद्रिं हरेः क्षेत्रं दक्षिणां मधुरां तथा । 6 समुद्रसेतुमगमन्महापातकनाशनम् ॥ १५ ॥
- B.G.J. सङ्गमे 2. B.G.J. वेणां 3. M.Ma द्रुमिलेषु 4.T. W. वेङ्कटाचलम् 5. B.G.J. ‘कोष्ण; M. Ma कोष्टी 6. B.G.J. समुद्रं श्रीध० गोमतीमिति । गोमत्यां गण्डक्यां विपाशायां च स्नात्वा शोणे च आप्लुतः । इष्ट्वा सम्पूज्य ॥ ११,१२ ॥ स्कन्दमिति । श्रीशैलं श्रीपर्वतम् ॥ १३ ॥ कामकोटिमिति । काशी पुरीम् ॥ १४,१५ ॥ वीर० गोमत्यां गण्डक्यां विपाशायां च स्नात्वा शोणे च न आप्लुतः स्नातः पितॄन् पितामहादीन् इष्ट्वा सम्पूज्य मनसा आराध्येत्यर्थः जीवत्पितृकत्वात् श्राद्धाधिकाराभावात्, यद्यपि जीवत्पितृकैः गया न गन्तव्येति वदन्ति, तथाप्यत एव वचनात्तीर्थयात्राव्याजेन गन्तव्या न तु श्राद्धार्थमित्यवगम्यते, गङ्गासागरसङ्गमं गत्वा उपस्पृश्य तत्र स्नात्वा, क्त्वाप्रत्ययान्तानां 280 व्याख्यानत्रयविशिष्टम् 10-79-16-20 समुद्रसेतुमगमदित्युपरिष्टादन्वयः । गिरिशस्य रुद्रस्य आलयं श्रीशैलं श्रीपर्वतं काञ्चीपुरी सरिद्वरा कावेरी यत्र हरिः सन्निहित: तच्छ्रीरङ्गाख्यं महापुण्यावहं क्षेत्रम्, ऋषभाद्रिं वनगिरिं तद्विशेषणं हरेः क्षेत्रमिति, तत्रेति ॥ ११-१५ ।। विज० शोणं नदम् ॥ ११ ॥ सप्तशाखाभेदेन समुद्रं गता सप्तगोदावरी तां वेणीं कृष्णवेणीम् ॥ १२-१५ ॥ तत्रायुतमदाद्धेनू बह्मणेभ्यो हलायुधः । कृतमालां ताम्रपर्णी मलयां च कुलाचलम् ॥ १६ ॥ 1 तत्रागस्त्यां समासीनं नमस्कृत्याभिवाद्य च । योजितस्तेन चाशीर्भिरनुज्ञातो गतोऽर्णवम् ॥ दक्षिणं तत्र कन्याख्यां दुर्गा देवीं ददर्श सः ॥ १७ ॥ 2 ततः फाल्गुनमासाद्य पञ्चाप्सरसमुत्तमम् । विष्णुस्सन्निहितो यत्र स्नात्वाऽस्यशूद्रवायुतम् ॥ १८ ॥ स्थानं दूरं हरेः स्थानं यत्र सत्रिहितो हरिः । 3
- ततोऽतिव्रज्य भगवान् केरलांस्तुत्रिगर्तकान् ॥ गोकर्णाख्यं शिवक्षेत्रं सात्रिध्यं यत्र धूर्जटेः ॥ १९ ॥ 5 6 आर्यां द्वैपायनीं दृष्ट्वा शूर्पारकमगाद्बलः । तापीं पयोष्णीं निर्विन्ध्यामुपस्पृश्याथ दण्डकम् ॥ २० ॥
- M. Ma तथा° 2. K. M. Ma. T. W. फ * This half verse is found only in M.Ma editions. 3. B.G.J. Sभि 4. K. T. W. ‘रेलाञ्छत ; M.Ma ‘लाख’ 5. M. Ma तत्र 6. M. Ma नं 7. K. ‘काम् ; T. W. कान् श्रीध० तत्रेति । दक्षिणमर्णवम् ॥ १६-१७ ॥ तत इति । फाल्गुनमनन्तपुरम् । पञ्चाप्सरसं सरः । अस्पर्शदस्पृशत् ॥ १८ ॥ तत इति । केरलादीन् देशान् ॥ १९ ॥ आर्यामिति । द्वीपमयनं यस्यास्ताम् ॥ २० ॥ 281 10-79-21-25 श्रीमद्भागवतम् वीर तत्र समुद्रसेतौ हलायुधः रामः अयुतं धेनूः ददौ । कृतमालामिति । अगमदित्यनुषङ्गः, शेषो वा ॥ १६ ॥ 2 तत्र मलयपर्वते तेनागस्त्येन आशीभिः योजितः दक्षिणमर्णवं गतः । तत्रार्णवसमीपे कन्याख्यां कन्यां कुमार्याख्यां दुर्गा देवीं ददर्श स बलरामः ॥ १७ ॥ तत इति । फाल्गुनमनन्तपुरं प्राप्य उत्तमं पञ्चाप्सरसं नाम सरः समासाद्य, तद्विशिनष्टि - यत्र पञ्चाप्सरसेविष्णुस्सन्निहित. तत्र स्नात्वा गवामयुतम् अस्पर्शत् अदादित्यर्थः ॥ १८ ॥ 5- 5 भगवान् रामः केरलादीन् देशान् यत्र धूर्जटे रिशवस्य सान्निध्यं गोकर्णाख्यं शिवाभिमानिक्षेत्रम् ॥ १९ ॥ द्वीपमयनं यस्यास्तामार्यामम्बिकां दृष्ट्वा शूर्पारकं क्षेत्रं जगाम । तापीमिति । उपस्पृश्य ताप्यादिषु स्नात्वा अथ दण्डके दण्डकाख्यमरण्यं प्रविश्य ॥ २० ॥ 1–1. K.T.W.Omit 2. Badds चोदितश्च ; K. adds चोदितञ्च 3. K. कन्यां 4. T. W. फ° 5. B. ददावित्यर्थः विज० अस्पृशत् ददौ । स्थानं दूरम् अनन्तक्षेत्रम् ॥ १६-१९ ।। धूर्जटेः शिवस्य ॥ २० ॥ प्रविश्य रेवामगमद्यत्र माहिष्मती पुरी । मनुतीर्थमुपस्पृश्य प्रभासं पुनरागमत् ॥ २१ ॥ श्रुत्वा 2- 2 द्विजैः कथ्यमान कुरुपाण्डवसंयुगे । 3- 3 सर्वराजन्य निधनं भारं मेने हत भुवः ।। २२ ।। सभीमदुर्योधनयोर्गदाभ्यां युध्यतोर्मृथे । 5 वारयिष्यन्विनशनं जगाम यदुनन्दनः || २३ || 6 युधिष्ठिरस्तु तं दृष्ट्वा यमो कृष्णार्जुनावपि । अभिवाद्याभवं स्तूष्णीं किं विवक्षुरिहागतः ॥ २४ ॥ 282 व्याख्यानत्रवविशिष्टम गदापाणी उभौ दृष्ट्वा संरब्धा विजयैषिणौ । मण्डलानि विचित्राणि चरन्ताविदमब्रवीत् ॥ २५ ॥
- M. Ma अनु” 2–2 M. Ma तु कथितं 3-3 भारमेतदृतं 4. M. Ma ‘तोरणम् 5. M.Ma शसनं 6. M.Ma वीरस्तु श्रीध० स इति विनशनं कुरुक्षेत्रम् ॥ २१-२३ ॥ युधिष्टिरस्त्विति ॥ विवक्षुः वक्तुमिच्छुः । किं वदिष्यतीति भिया तूष्णीमासन्निति ॥ २४-२५ ॥ वीर० ततो रेवां नर्मदामगमत्, यत्र रेवातीरे माहिष्मतीं पुरी वर्तते, तां रेवामित्यर्थः ॥ २१ ॥ 10-79-21-25 श्रुत्वेति । तत्र द्विजैः कथ्यमानं सर्वेषां बहूनां राजन्यानां राज्ञां निधनं नाशं शृत्वा भुवो भारं हृतं भगवतेति शेषः । मेने अमन्यत ॥ २२ ॥ सइति । स यदुनन्दनो रामः मृथे युद्धे युध्यतोस्सतोः तौ वारयिष्यन् वारयितुं विनशनं कुरुक्षेत्रं जगाम ॥ २३ ॥ युधिष्ठिर इति । तं रामं दृष्ट्वा ययौ तत्समीपमिति शेषः । तथा कृष्णार्जुनावपि ययतुः ते तमभिवाद्य किं वक्तुमिच्छुरिहागत इति संशयानाः तूष्णीमभवन् ॥ २४ ॥ उभौ भीमदुर्योधनौ दृष्ट्वा इदं वक्ष्यमाणं अब्रवीत् कथम्भूतौ ? संरब्धौ क्रुद्धौ विजयमाकाङ्क्षन्तौ विचित्राणि मण्डलानि गतिभेदान् चरन्तौ कुर्वन्तौ ॥ २५ ॥
- B. काङ्गमाणे विज० अनुतीर्थं नाम तीर्थम् ॥ २१ ॥ भुव एतत् एतं भारं हृतं श्रुत्वा एतत् एतर्हि भुवो भारं हृतं मेने इति शेष इति वा ॥ २२ ॥ विशसनं युद्धम् ॥ २३ ॥ किं वक्तुकाम आगत इति मत्वा ॥ २४-२५ ॥ 283 10-79-26-30 श्रीमद्भागवतम् युवां तुल्यबलौ वीरौ हे राजन् हे वृकोदर । एकं प्राणाधिकं मन्ये उतैकं शिक्षयाऽधिकम् ॥ २६ ॥ तस्मादेकतरस्येह युवयोस्समवीर्ययोः । न लक्ष्यते जयोऽन्यो वा विरमत्वफलो रणः ॥ २७ ॥ न तद्वाक्यं जगृहतुर्बद्धवैरौ नृपार्थवत् । अनुस्मरन्तावन्योन्यं दुरुक्तं दुष्कृतानि च ॥ २८ ॥ दिष्टं तदनुमन्वानो रामो द्वारवतीं ययौ । 3 उग्रसेनादिभिः प्रीतैः ज्ञातिभिः समुपागतः ॥ २९ ॥
- तं पुनर्नैमिशं प्राप्तमृषयोऽयाजयन्मुदा । 5 क्रत्व क्रतुभिस्सर्वैर्निवृत्ताखिलविग्रहम् ॥ ३० ॥
- K. T. W. त्मजी 2. K. T. W. स्फतै: 3. B. लै: ★ This verse is not found in M. Ma editions only. 4. K. 5. MI.T.V.W. श्रीध० तस्मादिति । अन्यः पराजयो वा । रणः सङ्ग्रामः ॥ २६-२७ ॥ नेति । अर्थवद्वाक्यम् ॥ २८ ॥ दिष्टमिति । दिष्टं प्राचीनं कर्म । समुपागतः सङ्गतः ॥ २९ ॥ तमिति । तं बलरामं क्रत्वङ्गं यज्ञमूर्तिम् ॥ ३० ॥ वीर० उक्तिमेवाह - युवामिति । हे राजन् ! दुर्योधन ! हे वृकोदर ! भीम ! एकं भीमं प्राणाधिकं बलाधिकं मन्ये, उतैकम् एकं तु दुर्योधनं शिक्षयाऽधिकं मन्ये ॥ २६ ॥ , तस्मात् हेतोः तुल्यवीर्ययोः युवयोः अन्यतरस्य विजयः अन्यः पराजयो वा भविष्यतीति न लक्ष्यते, अतो निष्फलो रणः सङ्ग्रामः विरमतु शाम्यतु ।। २७ ।। 284व्याख्यानत्रवविशिष्टम् 10-79-31-34 नेति । नृपात्मजौ भीमदुर्योधनौ इत्थमुक्तावपि तस्य रामस्य वाक्यं न जगृहतुः, तत्र हेतुत्वेन तो विशिनष्टि बद्धवैरी, तत्रापि हेतुः - अन्योन्यं दुरुक्तं दुश्चेष्टितानि च स्मरन्तौ ॥ २८ ॥ दिष्टमिति । रामः तत् स्ववाक्याग्रहणं दिष्टं तयोः प्रचीनकर्मप्रयुक्तं मन्वानः तूष्णीं द्वारवतीं पुरीं ययौ, तत्र च स्फीतैस्सर्वसम्पत्समृद्धैः उग्रसेनादिभिस्सङ्गतो बभूव ॥ २९ ॥ तमिति । तं बलभद्रं निवृत्ताखिलविरोधं क्रत्वङ्गैस्सह क्रतुभिः अयाजयन् । क्रत्वङ्गमिति पाठे यज्ञशरीरकं परमात्मानम् ॥ ३० ॥ 1–1 B. दुष्कृतानि विज० प्राणाधिकं बलाधिकम् ॥ २६ ॥ अन्यः पराजयो वा विरमतु शान्तो भवतु ॥ २७ ॥ दुष्कुतानि जतुगृहदाहादीनि ॥ २८ ॥ तद्युद्धं दिष्टं दैवकृतम् ॥ २९,३० ॥ तेभ्यो विशुद्धविज्ञानं भगवान्व्यतरद्विभुः । येनैवात्मन्यदो विश्वमात्मानं विश्वगं विदुः ॥ ३१ ॥ स्वपत्न्याऽवभृथस्नातो ज्ञातिबन्धुसुहद्वृतः । रेजे स्वज्योत्स्नयेवेन्दु स्सुवासास्सुष्वलङ्कृतः ॥ ३२ ॥ 2 ईदृग्विधान्यसंख्यानि बलस्य बलशालिनः । 3- अनन्तस्याप्रमेयस्य मायामर्त्यस्य सन्ति हि ॥ ३३ ॥ 285 10-79-31-34 4- श्रीमद्भागवतम् योऽनुस्मरेत रामस्य कर्माण्यद्भुतकर्मणः । सायं प्रातरनन्तस्य विष्णोस्सदयितो भवेत् ॥ ३४ ॥ इति श्रीमद्भागवते महापुराणे श्रीवैयासिक्यां अष्टादशसाहस्यां श्रीहयग्रीवब्रह्मविद्यायां पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे एकोनाशीतितमोऽध्यायः ॥ ७९ ॥ These two verses are not found in M. Ma editions only. I. MI.V. र्द्ध 2. K. T.W. नेकानि 3 - -3 M. Ma Omit 4 - - 4M Ma Omit 5. K. T. W. शृण्वन् गृणन्न’ श्रीध० तेभ्य इति । आत्मन्यधिष्ठाने विश्वगं सर्वानुस्यूतं येनैव विदुः पश्यन्ति तद्विशुद्धं विज्ञानं व्यतरददात् ॥ ३१-३४ ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तराधे श्रीधरस्वामिविरचितायां भावार्थदीपिकायां व्याख्यायां एकोनाशीतितमोऽध्यायः ॥ ७९ ॥ वीर भगवान् रामः तेभ्यः ऋषिभ्यः विशुद्धं विपर्यय संशयादिरहितं विज्ञानं व्यतरत् अदात् उपदिदेशेत्यर्थः । किं तत्ज्ञानम् ? यद्व्यतरदित्यत आह-येनैवेति । येन ज्ञानेन आत्मनि परमात्मन्याधारभूते विश्वमात्मानं च विश्वगं विस्वं गच्छति व्याप्य तिष्ठतीति तथाभूतं विदुः साक्षात् कुर्युः, तथाविधं ज्ञानं व्यतरदित्यर्थः । (ज्ञानप्रदानं दक्षिणास्थानीयमिति बोध्यम्) ॥ ३१ ॥ +- स्वपत्न्येति । रेवत्याख्यया स्वपत्न्या सह अवभृथस्त्रातः कृतावभृथस्नान इत्यर्थः । स्वज्योत्स्त्रया चन्द्र इव रेजे, ज्योत्स्नास्थानीया स्वपत्नी, चन्द्रस्थानीयस्तु रामः, अनपायित्वाच्छुभ्रवर्णत्वाच्च ॥ ३२ ॥ रामस्य चेष्टितानि साकल्येन वक्तुं न शक्यानीत्यभिप्रयन्नाह - ईदृग्विधानीति । अनन्तस्य अनन्तावताररूपस्य अप्रमेयस्य असङ्ख्यात कल्याणगुणस्य मायामर्त्यस्य स्वसङ्कल्पपरिगृहीतमनुष्यजन्मनः ॥ ३३ ॥ 286 व्याख्यानत्रयविशिष्टम 2- 2 10-79-31-34 उपवर्णितबलभद्रचेष्टितश्रवणादि फलमाह य इति । अद्भुतानि कर्माणि यस्य तस्यानन्तस्य तदवताररूपस्य बलदेवस्य कर्माणि यः पुमान् शृण्वन्, सति वक्तरि गृणन् कथयन् सति श्रोतरि कीर्तयन् उभयोरभावे अनुस्मरे, स विष्णोर्दयितो निरतिशयप्रियो भवेत् ॥ ३४ ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तराधे श्रीवीरराघवविदुषालिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां 1- - IW. Omits 2–2 B. Omits एकोनाशीतितमोऽध्यायः ॥ ७९ ॥ 1- विज० बलभद्ररामस्य विक्रमश्रवणादिना किं फलं भवतीति तत्राह - ईदृग्विधानीति ॥ ३१-३४ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां श्रीविजयध्वजतीथंविरचितायां पदरत्नावल्यां टीकायां एकोनाशीतितमोऽध्यायः ।। ७९ ।। (विजयध्वजरीत्या सप्तनवतितमोऽध्यायः)
- -1B. Omits. 287 अशीतितमोऽध्यायः ‘श्रीविजयध्वजरीत्या अष्टनवतितमोऽध्यायः) कुचेलोपाख्यानम् ★ राजोवाच भगवन्यानि चान्यानि मुकुन्दस्य महात्मनः । बीर्याण्यनन्तवीर्यस्य श्रोतुमिच्छामि हे प्रभो ! ॥ १ ॥ को नु श्रुत्वा सकृद्ब्रह्मन् उत्तमश्लोकसत्कथाः । विरमेत विशेषज्ञो विषण्णः काममार्गी ५२ ॥ सा वांगनन्तस्यै गुणान् गृणीत करौ च तत्कर्मकरौ मनश्च । स्मरेद्वसन्तं स्थिरजङ्गमेषु शृणोति तत्पुण्यकथाः स कर्णः ॥ ३ ॥ शिरस्तु तस्योभयलिङ्गमानमेत्तदेव यत्पश्यति तद्धि चक्षुः । अङ्गानि विष्णोरथ तज्जनानां पादोदकं यानि भजन्ति नित्यम् ॥ ४ ॥ सूत उवाच विष्णुरातेन सम्पृष्टो भगवान्बादरायणः । वासुदेवे भगवति निमग्रहदयोऽब्रवीत् ॥ ५ ॥ श्रीशुक उवाच कृष्णस्याऽऽसीत्सखा कश्चित् ब्राह्मणो ब्रह्मवित्तमः । विरक्त इन्द्रियार्थेषु प्रशान्तात्मा जितेन्द्रियः ॥ यदृच्छयोपपन्नेन वर्तमानो गृहाश्रमी ॥ ६ ॥ ★ विजयध्वजरीत्या अयमध्यायः सप्तदशश्लोकादारभ्यते । 1–1 B.GJ यया तस्य 288 व्याख्यानत्रयविशिष्टम् श्रीधरस्वामिविरचिता भावार्थदीपिका अथाऽशीतितमे कृष्णः श्रीदामानं गृहागतम्। सम्पूज्याऽपृच्छदर्थेप्सुं गुरुवासकथां मुदा ॥ सुरारिमारको हरिः पुरा चकार शं सताम् । अतः परं विनैव तन्निजोपकारमाचरत् ॥ 10-80-1-6 श्रीरामचरितानि श्रुत्वा पुनर्मुकुन्दवीर्याणि पृच्छति भगवन्निति । हे भगवन् ! श्रोतुमिच्छामि इत्यन्वयः ॥ १ ॥ क इति । उत्तम श्लोकस्य श्रीकृष्णस्य सत्या मनोहराः विषयवैतृष्ण्यजनिकाः कथाः विशेषज्ञ: सारवित्, विषण्णो विषादं प्राप्तः ॥ २ ॥ । } कथाश्रवणं स्तुवन् दृष्टान्ततया अन्यार्थानाह या वागिति । तावेव करौ यौ तत्कर्मकर्तारौ तदेव मनो यत् स्थिरजङ्गमेषु वसन्तं स्मरेत्, यस्तस्य पुण्याः कथाः शृणोति । स एव कर्णः ॥ ३ ॥ शिर इति । उभयलिङ्गमिति मत्वा आनमेत्तदेव शिरः तदेव तस्य लिङ्गं स्थिरं जङ्गमश्च तस्यैव लिङ्गमित्येव यत्पश्यति तदेव चक्षुः तान्येव अङ्गानि यानि पादोदकं भजन्तीति ॥ ४-६ ॥
- B महे श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका अथ भगवतो भक्तानुग्रहं ब्रह्मण्यत्वाद्यात्मकं कुचेलवृत्तान्तं प्रस्तोष्यंस्तावत् तद्विषयकं राज्ञः प्रश्नमाह सूतः भगवन्निति । हे भगवन्! शुक ! अनन्तस्य अपरिच्छिन्नस्वरूपस्वभावस्य महात्मनो भक्तानुकम्पिनो मुकुन्दस्य यानि वीर्याणि प्रभावसूचकानि कर्माणि तानि श्रोतुं इच्छाम हे प्रभो ! वक्तुं समर्थेति भावः ॥ १ ॥ बहुधा श्रुतवतोऽपि कुतस्तव न विरक्तिरुदेतीत्यत आह कोन्विति । हे ब्रह्मन् ! उत्तम श्लोकस्य सत्कथाः असकृदपि श्रुत्वा काममार्गणैः विषयान्वेषणैः अविषण्णः विषादमप्राप्तः विशेषज्ञो रसज्ञश्च को वा पुमान् विरमेत, भगवत्कथाश्रवणादिति शेषः । सारज्ञश्चेन्न कोऽपि विरमेतेत्यर्थः । यद्वा काममार्गणैः विषण्णः निर्वेदं प्राप्तः ॥ २ ॥ भगवद्गुणवर्णनादिषु उपयुक्तानामेव वागादीन्द्रियाणां साफल्यम्, अन्यथा वैयर्थ्यमेवेत्याह- सेति द्वाभ्याम् । या अनन्तस्य गुणान् गृणीते वर्णयति सैव वाक् सफलेत्यर्थः । विपर्यये ‘जिह्वाऽसति दार्दुरकीव’ (भाग 1-3-10) इत्यादि द्वितीयस्कन्धोक्तोऽर्थोऽनुसन्धेयः। तस्य भगवतः कर्माऽऽराधनात्मकं कुरुत इति तथा । तावेव करौ हस्तौ । स्थावरेषु जेङ्गमेषु चाऽन्तरात्मतया वसन्तं भगवन्तं यत्स्मरेत् तदेव मनः । यस्तस्य पुण्याः कथाः शृणोति स एव कर्णः श्रोत्रम् ॥ ३ ॥ 28910-80-1-6 श्रीमद्भागवतम् उभयं चराचरात्मकं लिङ्गं शरीरं न्यस्य तम् । विभवावताररूपमर्चाव्रवाररूपञ्चेति वा । यत् आनमेत् प्रणमेत् तदेव शिरः । यत्तं पश्यति तदेव चक्षुः । विष्णोः तज्जनानां तद्भक्तानां वा (उदकं ) पादोदकं नित्यं यानि भजन्ति सेवन्ते तान्येवाऽङ्गनि गात्राणि ॥ ४ ॥ इत्थमापृष्टः प्राह मुनिरित्याह सूतः विष्णुरातेनेति । विष्णुरातेन परीक्षिता निमग्नमासक्तं मानसं हृदयं यस्य सः ॥५ ॥ उक्तिमेवाऽऽह कृष्णस्येत्यादिना यावदध्यायसमाप्ति । ब्रह्मवित्तमः ब्रह्मविदां श्रेष्ठः इन्द्रियार्थेषु शाब्दादिविषयेषु विरक्तः । तत्र हेतुः प्रशान्तः आत्मा मनो यस्य, जितानीन्द्रियाणि बाह्यानि येन सः यदृच्छयोपपन्नेन दैवाल्लब्धेनान्नादिना वर्तमानः जीवन् । एवम्भूतः कृष्णस्य सखा आसीदिति सम्बन्धः ॥ ६ ॥
- B चरेषु श्रीविजयध्वजतीर्थ कृता पदरत्नावली भगवानपि गोविन्दः साधयित्वा स्ववाञ्छितम् । सुयोधने महाबाहौ निहते गदया रणे ॥ क ॥ विसृज्यायोधनं शून्यं प्रयातुमुपचक्रमे । कृपश्च कृतवर्मा च द्रौणिश्च रथिनां वरः ॥ ख ॥ अवशिष्टा महात्मानः सुयोधनबले त्रयः । पञ्चपाण्डुसुता वीराः सात्यकिश्च महाबलः ॥ ग ॥ वैश्यपुत्रो युयुत्सुश्च शिष्टाः कृष्णपुरोगमाः । तान् पुरस्कृत्य गोविन्दो मुनिबृन्दसमन्वितः ॥ घ ॥ जगाम हास्तिनपुरं धृतराष्ट्रं प्रसादितुम् । गान्धारीं धृतराष्ट्रञ्च विदुरञ्च महामतिम् ॥ ङ ॥ प्रसाद्य पाण्डवान् स्वे स्वे राज्ये संस्थाप्य यत्नतः । स्तूयमानो मुनिगणैः सूतमागधवन्दिभिः ॥ च अनुयातः पाण्डुपुत्रैः प्रेमबाष्पाविलक्षणैः । ताननुज्ञाप्य सोत्कण्ठान्रथेनादित्यवर्चसा ॥ छ ॥ शङ्खदुन्दुभिनिर्घोषैः वेदमङ्गल निःस्वनैः । पुण्याहमन्त्रघोषैश्च द्वारकां प्रययौ हरिः ॥ ज ॥ विचित्रतोरणरम्यां चलत्कजलिकाकुलाम्। अलङ्कृतां पौरजनैः सिक्तसम्मृष्टभूतलाम् ॥ झ ॥ उपस्थितः पौरजनैः पालिकाङ्करधारिभिः । योषिद्भिर्वारमुख्याभि भूषिताभिश्च भूषणैः ॥ ञ ॥ वहद्भिर्दीपमुकुर कलशस्रक्फलाक्षतान् । उपस्थितो ब्राह्मणैश्च पुत्रैः पौत्रैस्सहानुजैः ॥ ८ ॥ 290 प्रविवेश पुरीं दिव्यां दिवसे पूजितो हरिः । स प्रविश्य सभां दिव्यां सुधर्मा लोकविश्रुताम् ॥ ठ | आहुकं वासुदेवञ्च रामञ्चैवाऽभ्यवायवत् । प्रणम्य मातरो विश्वाः काञ्चने परमासने ॥ ड ॥ उपविश्य यथाजोषं पूजितो यदुपुङ्गवैः । रराज रजनीनाथो यथा ग्रहगणै दिवि ॥ ढ ॥ हतावशिष्टै भूपालैस्तत्पुत्रैश्च महाबलैः । अभिषिक्तैर्यथा स्थानं सेव्यमानो दिवा निशम् ॥ ण ॥ अवतीर्णमहाभारां विश्वां विश्वम्भरो हरिः । धर्मराजं पुरस्कृत्य धर्मेणैवान्वशासत ॥ त ॥ 10-80-1-6 राजा एतदेव इन्द्रियकृत्यमिति वक्ति सा वागिति । या अनन्तस्य गुणान् गृणीते सैव वाक् । यौ तत्कर्मकरौ तावेव करौ । अनेन करोतीति करः इति कर्तर्यच् प्रत्ययः सफल इति सूचितं यत्स्थिरजङ्गमेषु वसन्तं हरिं स्मरेत् तदेव मनः ‘मन ज्ञाने’ इति धातोः स्मरणलक्षणं ज्ञानं यस्तस्य हरेः कथा शृणोति स कर्ण: । ‘कृणआकर्णने’ इति धातुः ॥ १-३ ॥ 1- 1 चराचरभेदेनोभयलिङ्गं उभयप्रतिमाम् आनमेद्यत्तदेव शिरः । श्रयत इति शिरः ‘श्रिञसेवायाम्’ इति धातोः नमनलक्षणसेवायां शिर इति निपात्यते । यदुभयलिङ्गं पश्यति तदेव चक्षुः चेष्टे पश्यतीति चक्षुः । ‘चक्षुर्दर्शने’ इति धातुः । तस्य हरेः जनानां यानि विष्णोः पादोदकं नित्यं भजन्ति । पानस्नानलक्षणां सेवां कुर्वन्ति अथ मङ्गलानि तान्येवाऽङ्गानि नान्यानि ॥ ४-६ ॥ 多 1–1 B Omits अनेनाऽध्यायद्वयेन कृपणब्राह्मणकृपातिशयकथनेन हरिभक्तस्य केवलं न पारत्रिकमेव फलम्, अपि तु ऐहिकमप्यति विस्मयकरं स्यादितीदृशं माहात्म्यं वक्ति । तत्र प्रथमतो भारतयुद्धं समाप्य कृष्णस्य हस्तिनापुरप्रयाणप्रकारं प्रख्यापयति भगवानपीति ॥ क ॥ शून्यं शवादिनाऽपि रहितं; प्रयातुं गन्तुम् । अष्टादशाक्षौहिणीभ्यः शिष्टानाह - कृपश्चेति ॥ ख ङ ॥ भगवत्सेवामन्तरेण राज्यानिच्छून् इत्यतो यत्नत इति युक्तया प्रतिपाद्येत्यर्थः ॥ च, छ । । वेदे ये मङ्गलनिस्वनाः मङ्गलवचनानि तैः ॥ जझ ॥ उपस्थितोऽभिगतः । अङ्कुरपूरितपालिका पात्रविशेषः ॥ ञ-ठ ॥ मातरो मातृः ॥ ड ॥ यथाजोषं यथासुखम् ॥ ढ-त ॥ 291 10-80-7-12 श्रीमद्भागवतम् तस्य भार्या कु ( चे ) चैलस्य क्षुत्क्षामा च तथाविधा | पतिव्रता पतिं प्राह म्लायता वदनेन सा ॥ ७ ॥ 1- दरिद्रा सीदमाना सा वेपमानाऽभिगम्य च । ननु ब्रह्मन् भगवतः सखा साक्षाच्छ्रियः पतिः ॥ ८ ॥ 3 ब्रह्मण्यश्च शरण्यश्च भगवान् सात्वतर्षभः । तमुपैहि महाभाग साधूनाञ्च परायणम् ॥ ९ ॥ दास्यति द्रविणं भूरि सीदते ते कुटुम्बिने । आस्तेऽधुना द्वारवत्यां भोजवृष्ण्यन्धकेश्वरः || १० || स्मरत: पादकमलमात्मानमपि यच्छति । 5- 5 किन्त्वर्थ कामान् भजतो नात्यभीष्टाञ्जगद्गुरुः ॥ ११ ॥ स एव भार्यया विप्रो बहुश: प्रार्थितो मृदु (दुः) । अयं हि परमो लाभः उत्तम श्लोकदर्शनम् ॥ १२ ॥ 1 - - 1 K.MI.T.V.W दारिद्र्यात् सीदमाना सा ; M.ma दरिद्रं साध्व्यशनाया 2. MIT, V, W ते: 3. MI,T, V, W तां पतिः 4. K.MI.T.V. W किमर्थं 5-5 M.Ma नान्यमिष्टखं 6. M.Ma विभुः श्रीध० तस्येति । तथाविधा कुचैला किञ्च क्षुत्क्षामा यत्किञ्चित्सम्पन्नमन्नं तस्मै परिविष्य स्वयं क्षुधा जीर्णा ॥ ७ ॥ पतिव्रतेति । पतिव्रता सती म्लायता शुष्यता वदनेन सीदमाना भर्तुर्भोगसम्पादनशक्त्याऽवसीदन्ती वेपमाना भयेन कुम्पमाना ॥ ८.९ ॥ दास्यतीति । भोजवृष्ण्यन्धकेश्वर इति तत्स्वीकारमात्रेण सर्वे ते दास्यन्तीति भावः । नात्यभीष्टान् परिपाकविरसत्वात् ॥ १०-१२ ॥ वीर तस्य ब्राह्मणस्य कुलाख्यस्य कुत्सितं चेलमस्य - इतीदमन्वर्थ नाम । भार्या क्षुत्क्षामा यदृच्छया लब्धं तस्मै परिविष्य स्वयं क्षुधा जीर्णा । तत्र हेतुः । तथाविधा पतिवत् जितेन्द्रिया । अत एव पतिव्रता एवम्भूता सा म्लायता शुष्यता वदनेन पतिं प्राह ॥ ७ ॥ 292 व्याख्यानत्रयविशिष्टम् 10-80-13-18 दरिद्रा इति । तदेवाऽऽह - नन्विति साधैस्त्रिभिः । हे ब्रह्मन् ! भगवतः पूज्यस्य तव यस्सखा कृष्णः तमुपैहि समीपं गच्छ । कथम्भूतः ? साक्षात् श्रियो लक्ष्म्याः पतिः तव दारिद्र्यापनयनं तस्य किर्यादिति भावः । ननु श्रियः पतिश्चेत् मां नाऽवलोकयेदपि इत्यत आह - ब्रह्मण्य इति । ब्रह्मणि ब्राह्मणकुले साधुः । तस्मात्वामादरिष्यत इति भावः । अथाऽपि श्रियः पतिश्चेत् मोक्षदो न तु वित्तद इत्यत आह शरण्यः । चतुर्विधपुरुषार्थार्थिनां शरणार्हः । अथाऽपि न मदभिप्रेतं जानीयात् इत्यत आह- भगवान् ज्ञानशक्तत्यादिषाङ्गुण्यपूर्ण: अथाऽपि परत्वेन न मामाद्रियतेत्यत आह - सात्त्वतर्षभः निरातशय सौशील्यादेव सात्त्वतश्रेष्ठतयाऽवतीर्ण इति भावः । तमेव किं विशिष्योपैहीति ब्रूषे इत्यत आह- साधूनां भवादृशां परमयनं प्राप्यम् ॥ ८-९ ॥ उपेताय किं दास्यतीत्यत आह- दास्यतीति । भूरि पुष्कलं द्रविणं धनं सीदते क्लिश्यमानाय कुटुम्बिने च तुभ्यं दास्यति । क्वाऽऽस्त इत्यत आह- आस्ते इति । द्वारकायामेवाऽधुनाऽऽस्ते, न तु शत्रुविजयाद्यर्थं क्वापि गत इति भावः ॥ १० ॥ दास्यति वा नवा इति संशयानं प्रत्याऽऽह स्मरत इति । स्मरत एवाऽऽत्मानमपि यच्छति ददाति, किम्पुनः सुदूरं गत्वा भजतो याचमानस्य अर्थकामान् ददातीति वक्तव्यमित्यर्थः । तान्विशिनष्टि नात्यभीष्टानीति । परिपाकविरसत्वादिति भावः । भर्तुर्भोगसम्पादनार्थमेवं प्रचोदितमिति न पूर्वोक्तजितेन्द्रियत्व पातिव्रत्यादिविरोधः ॥ ११ ॥ स इति। स विप्रः कुचेलः मृदुः मृदुस्वभावत्वात् ओमिति वदन्निति भावः । उत्तमश्लोकस्य भगवतो दर्शनमित्यतं परमो लाभः ॥ १२ ॥ विज० तथाविधा भर्तृवन्मलिनवस्त्रा ॥ ७ ॥ म्लायता म्लानिं गच्छता अशनायावेपमानेत्येकं पदम् । अशनायया अशनेच्छया कम्पमाना ॥ ८.९ ॥ सीदते अवसन्नाय दरिद्राय ॥ १० ॥ अर्थकामान् यच्छतीति किन्नु वक्तव्यम् । किञ्च जगद्गुरुः अन्यम् उक्तेभ्योऽन्यमिष्टं न यच्छति । किन्तु भजतः पुरुषस्य यच्छत्येवेत्यर्थः । यद्वा, ना परमपुरुषः अन्यमभीष्टं यच्छतीत्यतः तमुपैहीत्यन्वयः ॥ ११-१२ ॥ इति सञ्चिन्त्य मनसा गमनाय मतिं दधे । अप्यस्त्युपायनं किञ्चिद्गृहे कल्याणि दीयताम् ॥ १३ ॥ 293 10-80-13-18 श्रीमद्भागवतम् याचित्वा चतुरो मुष्टीन् विप्रान्पृथुकर्तण्डुलान् । चेलखण्डेन तान्बद्ध्वा भर्त्रे प्रादादुपायनम् ॥ १४ ॥ स तानादाय विप्राग्रयः प्रययौ द्वारकां किल । कृष्णसन्दर्शनं मह्यं कथं स्यादिति चिन्तयन् ॥ १५ ॥ त्रीणि गुल्मान्यतीताय तिस्रः कक्षाश्च स द्विजः । विप्रोऽगम्यान्ध(क) वृष्णीनां गृहेष्वच्युत धर्मिणाम् ।। १६ ।। 5 गृहं इष्टसहस्राणां महिषीणां हरेर्द्विजः । विवेकतमं श्रीमद्बह्मानन्दं गतो यथा ॥ १७ ॥ तं विलोक्याच्युतो दूरात्प्रियापर्यङ्कमास्थितः । सहसोत्थाय चाऽभ्येत्य दोर्भ्यां पर्यग्रहीन्मुदा ॥ १८ ॥
- M,Ma मनो 2. M,Ma अथा 3. M, Ma तंदु 4. B, G,J, M, Ma चैल 5. M, Ma गेहे 6. MIT, V, W न्द 7- -7 KT, Wङ्क आस्थितः ; M,Maङ्क आश्रितः श्रीध० इतीति । अप्यस्ति किमस्तीति प्रश्नः ॥ १३,१४ ॥ स इति । मह्यं मम ॥ १५ ॥ त्रीणीति । गुल्मानि रक्षार्थं सैन्यस्थानानि कक्षाः प्रतोलीः अतीयाय अतिक्रम्य जगाम । सद्विजः द्विजैस्सहितः ततश्च अगम्याः दुर्गमा: अच्युतधर्मिणः येऽन्धका वृष्णयश्च तेषां गृहेषु ॥ १६ ॥ गृहमिति । तथा हरे ष्टसहस्राणां महिषीणाञ्च ये गृहास्तेषु मध्ये श्रीमदेकतमं गृहं विवेश । तदा च स द्विजो ब्रह्मानन्दङ्गतो यथा ता बभूवेति शेषः ॥ १७ ॥ तमिति । पर्यग्रहीत् पर्यरम्भत ॥ १८ ॥
- MI,V आलिङ्गितवान् वीर० इति मनसा सञ्चिन्त्य चिन्तापूर्वकं निश्चित्येत्यर्थः । वित्तलाभस्त्वानुषङ्गिक इत्यभिप्रेत्येति भावः । मतिं बुद्धिं दधे चक्रे। विधाय प्राहेत्यर्थः। तदेवाऽऽह अपीति । हे कल्याणि ! उपायनं भगवते समर्पणीयं योग्यं वस्तु गृहे किमस्तीति प्रश्नः ॥ १३ ॥ 294व्याख्यानत्रयविशिष्टम् 10-80-19-24 इत्थमापृष्टा सा पृथुकतण्डुलान्, तानपि चतुरो मुष्टीन् ग्रामस्थान् विप्रान् प्रति याचित्वा चेलखण्डेन छिद्रपटशकलेन बद्धवा भगवत उपायनं भत्रे ददौ तद्धस्ते ददौ इत्यर्थः ॥ १४ ॥ , स इति । स विप्राग्रयः कुचेलः तान् पृथुकतण्डुलान् ॥ १५ ॥ त्रीणीति । स द्विजः कुचेल: गुल्मानि रक्षार्थसैन्यस्थानानि ततः कक्ष्याः प्रतोलयः, ताश्च अतीयाय अतिक्रान्तवानित्यर्धस्यान्वयः । अच्युतस्येव धर्माः सम्पत्त्यदिगुणाः येषां तेषामगम्यानां दुर्गमानामन्धकानां वृष्णीनाञ्च गृहेषु मध्ये ॥ १६ ॥ द्यष्टसहस्राणि हरेर्महिषीणां गृहान्, तत्राऽपि श्रीमदेकतमं गृहं निवेशेति सम्बन्धः । द्विजशब्दस्य त्रैवर्णिक साधारणत्वात् अग्रजात्यवगमाय विप्र इति चोक्तमिति अतो न पौनरुक्त्यम् । यथा ब्रह्मानन्दं मोक्षसुखं प्राप्तो वैकुण्ठे हरेर्मन्दिरं विशति, तद्वत् ॥ १७ ॥ तमिति । प्रियाया रुक्मिण्याः पर्यङ्के आस्थितो भगवांस्तं कुचेलं दूरादेव दृष्ट्वा दोर्भ्यां बाहुभ्यां पर्यग्रहीत् आलिङ्गितवान् ॥ १८ ॥ विज० तैलखण्डेन जीर्णवस्त्रखण्डेन ॥ १४,१५ ॥ गुल्मानि शिबिराणि । कक्ष्याः पुरप्रकोष्ठानि । ‘कक्ष्या कच्छे वरत्रायां काञ्च्यां गेहप्रकोष्ठके’ (वैज्ञ. को.6-2-7) इति यादवः । अन्धवृष्णीनां गृहेषु मध्ये यानि द्व्यष्टसाहस्रमहिषीणां गृहाणि गम्य गत्वा तेष्वेकतमं गृहं विवेशेत्यन्वयः । द्विजत्वं क्षत्रियस्याऽप्यस्तीति विप्र इति । आनन्दं गतो मुक्तो ब्रह्म विशति यथा तथा ॥ १६,१७ ॥ पर्यग्रहीत् अश्लिष्टवान् ॥ १८ ॥ सख्युः प्रियस्य विप्रर्षेरङ्गसङ्गातिनिर्वृतः । प्रीतो व्यमुञ्चदब्बिन्दुन्नेत्राभ्यां पुष्करेक्षणः ॥ १९ ॥ अथोपवेश्य पर्यङ्के स्वयं सख्युस्समर्हणम् । उपाहृत्याऽवनिज्याऽस्य पादौ पादावने जनीः ॥ २० ॥ अग्रहीच्छिरसा राजन् भगवान् लोकपावनः । व्यलिम्पद्दिव्यगन्धेन चन्दनागुरुकुङ्कुमैः ॥ २१ ॥ धूपैस्सुरभिभिर्मित्रं प्रदीपावलिभिर्मुदा । अर्चित्वाssवेद्य ताम्बूलं गाञ्च स्वागतमब्रवीत् ॥ २२ ॥ 295 10-80-19-24 श्रीमद्भागवतम् कुचेलं मलिनं क्षामं द्विजं धमनिसन्ततम् । देवी पर्यचरत्साक्षात् चामरव्यजनेन वै ॥ २३ ॥ अन्त: पुरजनो दृष्ट्वा कृष्णेनाऽमलकीर्तिना । विस्मितोऽभूदति प्रीत्या अवधूतं सभाजितम् ॥ २४ ॥
- K. T, W गरु 2. K, I,W पैर्बलि 3. K. MI.T, V, W भैष्मी 4-4 M, Ma भूत्सविप्राग्यं श्रीध० सख्युरिति । अब्बिन्दून् आनन्दाश्रूणि ॥ १९ ॥ अथेति । समर्हणमुपायनमुपहत्य समर्प्य पादावने जनीरपः ॥ २०-२२ ॥ कुचेलमिति । धमनिभिः सिराभिः सन्ततं व्याप्तम् ॥ २३ ॥ अन्तःपुरेति । अवधूतं मलिनम् ॥ २४ ॥ वीर० सख्युरिति । अङ्गसङ्गेनाऽऽलिङ्गनेन अतीव निर्वृतः सुखितः प्रीतश्च पुष्करेक्षणः भगवान् नेत्राभ्याम् आनन्दाश्रुबिन्दून् अभ्यमुञ्चत् ॥ १९ ॥ अथेति । उपविष्टं कृत्वा तस्य सख्युः स्वयमेवोपायनमुपहत्य समर्प्य पादाववनिज्य प्रक्षाल्य पादावनेजनी: अपः शिरसा अग्रहीद्दधार । व्यलिम्पदिति । चन्दनादिभिः साधितेन दिव्यगन्धेन मित्रं सखायं व्यलिम्पत् ॥ २०,२१ ॥ सुरभिभि: धूपैः दीपैर्बलिभिरन्यैश्च पूजासाधनैरचित्वा गां धेनुं ताम्बूलञ्च निवेद्य स्वागतमब्रवीत् पप्रच्छ ॥ २२ ॥ कुचेलमिति । मलिनमभ्यङ्गोद्वर्तनाद्यभावात् धमनिभिः सिराभिस्सन्ततं व्याप्तं मेदोमांसादि रहितकेवल त्वमात्रावशिष्टा शरीरमित्यर्थः । तत्र हेतुः क्षामं क्षुधा कर्शितं भैष्मी रुक्मिणी चामरव्यजनेन पर्यचरत् वीजयामासेत्यर्थः ॥ २३ ॥ अन्तः पुरजन इति । कीर्तिर्यस्य तेन कृष्णेन प्रीत्या सभाजितं सम्यक् पूजितं तमवधूतं मलिनं वीक्ष्य विस्मितो बभूव ॥ २४ ॥
- B.Omits_भगवान् 2. K, T, W मभ्यङ्गोन्मर्दना 3. B त्वङ्नाडीमात्रा विज० पादावनेजनीरपः पादप्रक्षालनजलानि ॥ १९-२२ ॥ धमनिसन्ततं सिरासहस्राचितगात्रम् ॥ २३-२४ ॥ 296 व्याख्यानत्रयविशिष्टम् किमनेन कृतं पुण्यमवधूतेन भिक्षुणा । श्रिया हीनेन लोकेऽस्मिन् गर्हितेनाधमेन च ॥ २५ ॥ योऽसौ त्रिलोकगुरुणा श्रीनिवासेन सम्भृतः । पर्यङ्कस्थां श्रियं हित्वा परिष्वक्तोऽग्रजो यथा ॥ २६ ॥ कथयाञ्चक्रतुर्गाथाः पूर्वा गुरुकुले सतोः । आत्मनो ललिता राजन् करौ गृह्य परस्परम् ।। २७ ।। 2- 2 श्रीभगवानुवाच अपि ब्रह्मन् गुरुकुलात् भवता लब्धदक्षिणात् . समावृत्तेन धर्मज्ञ भार्योढा सदृशी न वा ॥ २८ ॥ प्रायो गृहेषु ते चित्तमकाम विहतं तथा । नैवाति प्रीयसे विद्वन् धनेषु विदितं हि मे ॥ २९ ॥ केचित्कुर्वन्ति कर्माणि कामैरहतचेतसः । त्यजन्तः प्रकृतीर्देवीर्यथाऽहं लोकसङ्ग्रहम् ॥ ३० ॥
- K.MI,T, V, W नोर्ललिता; M,Ma नोल्लसिता 2- - 2M Ma Omit 3. MI,V त्तं न 4- 4M,Ma ते तद्वत् 5. K, M,Ma, T, Wति देवीं श्रीध० विस्मयमाह - किमनेनेति द्वाभ्याम् ॥ २५ ॥ य इति । सम्भृतस्सम्मानितः ॥ २६ ॥ कथयाञ्चक्रतुरिति । सतोर्वसतोः, करौ गृह्य गृहीत्वा ॥ २७ ॥ अपीति । भार्या ऊढा परिणीता नवेति गृहस्थलिङ्गदर्शनात् भोगादर्शनाच्च संशयादिव प्रश्नः ॥ २८ ॥ 10-80-25-30 अप्रतिषेधात् उद्वाहमनुमतं मत्वाऽऽह प्राय इति । तर्हि ते चित्तं नूनमकाम विहतं कामैर्विहतं न भवतीति मे विदितम् । तथा हि धनेषु वस्त्रादिषु नैवाऽतिप्रीयसे हे विद्वन्निति, विदुषस्तव एतद्युक्तमिति भावः ॥ २९ ॥ 297 10-80-25-30 श्रीमद्भागवतम् कामहतत्वाभावे किं गृहधर्मक्लेशेन इत्याशङ्कयाऽऽह - केचिदिति । दैवीरीश्वरमायारचिता: प्रकृती: विषयवासनाः त्यजन्तः कामैः अनाकृष्टचेतसामपि कर्मकरणे दृष्टान्तः यथाऽहमिति । लोकसङ्ग्रहं लोकस्य सङ्ग्रहो ग्रहणं यथा भवति तथाऽहमीश्वरोऽपि कर्माणि यथा करोमि तद्वत् ॥ ३० ॥
- B, J Omit करो वीर० विस्मितवाक्यमेवाऽऽह किमिति द्वाभ्याम् । पुरा पूर्वजन्मनि किं पुण्यमनेन कृतमित्यर्थः । अन्यथैवं पूजितो न स्यात् इत्यभिप्रयन् तं विशिनष्टि । अवधूतेन मलिनेन श्रिया हीनेन दरिद्रेण, अत एव अस्मिन् लोके गर्हितेन अनादरणीयेन। अस्मिन् लोके इत्यनेन अमुष्मिंस्त्वादरणीय एवेति सूच्यते। अधमेन न ह्यधमः पूज्यते, किन्तु पूजकापेक्षयोत्तम एव पूज्यते इति ॥ २५ ॥ योऽसावुक्तविधोऽप्ययं द्विज: त्रिलोकगुरुणा श्रीनिवासेन सम्भृतः सम्मानितः परिष्वक्तः आलिङ्गितश्च यथाऽग्रजो रामस्तद्वत् ॥ २६ ॥ कथयाञ्चक्रतुरिति । अस्य कृष्णकुचेलाविति शेषः । पुरा गुरुकुले सतोर्वर्तमानयोः आत्मनोर्याः सुन्दरा गाथाः कथाः ताः परस्परं करौ हस्तो गृह्य गृहीत्वा ल्यबार्षः । हे राजन् ! कथयाञ्चक्रतुः ॥ २७ ॥ तदेवाह - अपीति । हे ब्रह्मन् ! लब्धा दक्षिणा येन तस्माद्गुरुकुलात्समावृत्तेन कृतसमावर्तनाख्य कर्मणा भवता ‘वेदमधीत्याभिसमावृत्य’ इत्यधीतसाङ्गसशिरस्कस्वाध्यायैरनुष्ठेयं समावर्तनाख्यं कर्मविहितं हे धर्मज्ञ ! सदृशी अनुरूपा भार्या ऊदा परिणीता न वा ? अपिशब्दः प्रश्रद्योतकः ॥ २८ ॥ नोदैवेत्यहन्तु सम्भावयामीत्यभिप्रयन् आह - प्राय इति । अकामविहतं कामैः अविहतं तव चित्तं प्रायश: गृहेषु गृहस्थाश्रमेषु न रमत इत्यध्याहारः । यद्वा, तव चित्तं गृहेषु कामैः अविहतं विहतं न भवति तथा हे विद्वन् ! तत्त्वत्रययाथात्म्यज्ञानिन्! धनेष्वपि विषयभूतेषु नातीव प्रीयसे प्रीतियुक्तो भवसीति मे मया विदितम् ॥ २९ ॥ गृहस्थलिङ्गदर्शनादूढैवेति पुनर्निश्चित्य कामहतत्वाभावे किं गृहाश्रमेण इत्याशङ्कामपनुदन् तत्प्रयोजनमाह - केचिदिति । कामैरहतं चेतो येषां तथाभूता अपि केचिन्मुमुक्षवः दैवीं देवस्य विष्णोः सम्बन्धिनीं प्रकृति मायां ‘देवी ह्येषा गुणमयी मम माया दुरत्यया’ (भगी.7-14) इत्युक्तविधां त्यजन्तः ‘लक्षणहेत्वो:’ (अष्टा 3-2-126) इति शत्रादेशः त्यक्तुं, प्रकृतिसम्बन्धान्मोक्तुमिति यावत्, कर्माणि गृहस्थाश्रमप्रयुक्तानि अनभिसंहितफलानि नित्यनैमित्तिकादिरूपाणि कुर्वन्ति, ब्रह्मविद्याङ्गत्वेनाऽनुतिष्ठन्तीत्यर्थः । ब्रह्मविद्याङ्गतया कर्मणामनुष्ठानार्थं गृहाश्रमपरिग्रह इति भावः । ननु कामैश्चेतसोऽविहतय एव हि कर्माणि कर्तव्यानि, कर्मणां विद्याङ्गत्वमपि चित्तशुद्धिजननद्वारैव । तथा च सति कामैरविहतचेतसां किं कर्मानुष्ठानेन इत्यत आह- यथाऽहं लोकसङ्ग्रहमिति । । 298 व्याख्यानन्त्रयावाराष्टम 10-80-31-36 लोकस्य सङ्ग्रहो यस्मिंस्तद्यथा भवति तथा अहं करोमि तद्वत् । अयं भावः कामैर्विहतचेतोभिस्तद्वितद्वाराविद्यानिष्पत्तये कर्माणि कर्तव्यानि । अविहतचेतोभिस्तु लोकसङ्ग्रहार्थमिति भावः ॥ ३० ॥ 1–1B Omits विज० सम्भृतः सभाजितः सङ्गृहीतो वा ॥ २५, २६ ॥ गुरुकुले सतां स्वेषां काले पूर्वस्मिन् या गाथा वृत्ताः ताः कथयाञ्चक्रतुः ॥ २७ ॥ स भवान् (तेन भवता) सदृशी भार्या लब्धापि किं न वा । यथा प्राकृतस्य चित्तं गृहेषु कामविहतं भवति तथा प्रायस्ते चित्तं गृहेषु भार्यदिषु अकामविहतं काम (मे) नाविषयेच्छया विहतं न स्यात्, तद्वत् तव चित्तं धनेष्वपि नैवातिप्रीयते, कथमेतदत्राऽऽह - विदितमिति ॥ २८-२९ ॥ केचिन्निवृत्तिमार्गस्थाः प्रकृति देहाभिमानलक्षणां देवीं देवाधीनाम् ॥ ३० ॥ कश्चिद्गुरुकुले वासं ब्रह्मन् स्मरसि नौ यतः । द्विजो विज्ञाय विज्ञेयं तमसः परमश्रुते ॥ ३१ ॥ स वै सत्कर्मणां साक्षात् द्विजातेरिह सम्भवः । आद्योऽङ्ग यत्राऽश्रमिणां यथाऽहं ज्ञानदो गुरुः ॥ ३२ ॥ नैन्वर्थकोविदा ब्रह्मन् वर्णाश्रमवतामिह । ये मया गुरुणा वाचा तरन्त्यञ्चो भवार्णवम् ॥ ३३ ॥ नाऽहमिज्या प्रजातिभ्यां तपसोपशमेन वा । तुष्येयं सर्वभूतात्मा गुरुशुश्रूषया यथा ॥ ३४ ॥ 5 अपि नः स्मर्यते ब्रह्मन् वृत्तं निवसतां गुरौ । गुरुदारैश्चोदितानामिन्धनानयने क्वचित् ॥ ३५ ॥ प्रविष्ठानां महारण्यमपर्ती सुमहद्द्विज । वातवर्षमभूत्तीव्रं निष्ठुराः स्तनयित्नवः ।। ३६ ।।
- M. Ma. लावासं 2–2. M.Ma. गुरुर्ह्याश्र 3. M. Ma. ते त्वर्थ 4. K.T. W महार्ण 5. T.W. न ‘6. M.Ma. तां 29910-80-31-36 श्रीमद्भागवतम् श्रीध० कच्चिदिति । नौ आवयोः यतो गुरोः विज्ञेयं परमात्मत्वं तमसः संसारस्य ॥ ३१ ॥ 1
तत्राऽऽत्मज्ञनप्रदस्य गुरोरत्यन्तं पूज्यत्वं वक्तुं पुरुषस्य त्रीन् गुणानाह स वा इति । इह संसारे यत्र सम्भवो जन्म मात्रं स पिता । तावदाद्यः प्रथमो गुरुः पूज्यः । कर्मविद्याप्रदं गुरुमाह - द्विजातेस्सतः पुंसः सत्कर्मणां यत्र सम्भवः, उपनीय वेदाध्यापक इत्यर्थः। स द्वितीयो गुरुः यथाऽहमीश्वरः तथा प्रथमादपि पूज्य इत्यर्थः । ब्रह्मविद्याप्रदं गुरुमाह- आश्रमिणां सर्वेषामपि ज्ञानदो यः स तु साक्षादहमेवेति ॥ ३२ ॥ अतो ज्ञानप्रदं गुरुरूपं मामाश्रित्य ये संसारं तरन्ति ते बुद्धिमन्त इत्याह नन्विति । हे ब्रह्मन् ! ते ननु वर्णाश्रमवतां मध्ये अर्थकोविदाः इह मनुष्यजन्मनि तत्राऽपि वर्णाश्रमवत्त्वे सति ये मया गुरुणा गुरुरूपेण वक्त्रा वाचा उपदेशमात्रेण अञ्चः सुखेनैव भवार्णवं तरन्तीति ज्ञानप्रदागुरोरधिकः सेव्यो नास्तीत्युक्तम् ॥ ३३ ॥ 1 अत एव तद्भजनादधिको धर्मश्च नास्तीत्याह नाऽहमिति । इज्या गृहस्थधर्मः । प्रजातिः प्रकृष्टं जन्म, उपनयनं ते न ब्रह्मचारिधर्मः उपलक्ष्यते। ताभ्यां तथा तपसा वनस्थधर्मेण उपशमेन यतिधर्मेण वा अहं परमेश्वरः तथा न तुष्येयं यथा सर्वभृतात्माऽपि गुरुशुश्रूषयेति ॥ ३४ ॥ किञ्च अस्माकं गुरुशुश्रूषणं किमपि दैवादेव सम्पन्नम् तत्किं त्वया स्मर्यत इति पृच्छति अपि न इति । गुरौ निवसतां अस्माकं यत्किमपि वृत्तं तत् क्वचित् कदाचित् ॥ ३५ ॥ प्रविष्टानामिति । अप अपगते ऋतौ, अकाले इत्यर्थः । वातश्च वर्षञ्च तयोः समाहारः । स्तनयित्नबो गर्जितानि चाऽभवन् ॥ ३६ ॥
- MI, Sभूवन् वीर० कचिदिति । हे ब्रह्मन् ! नौ आवयोः गुरुकुले वासं स्मरसि कच्चित् ? तं विशिनष्टि । यतो गुरुकुलवासाद्विज्ञेयं स्वपराऽऽत्मयाथात्म्यं विज्ञाय तमसः पारमज्ञानस्य पारं मुक्तिमिति यावत् । अश्रुते प्राप्नोति ॥ ३१ ॥ किञ्चसवा इति । सवै गुरुकुलवासः द्विजातेस्त्रैवर्णिकस्य सतां कर्मणां सम्भवोऽनुष्ठानहेतु:, तद्धेतुभूत ज्ञानोत्पादकत्वादित्यभिप्रायः । यद्वा, सत्कर्मणां पुंसां द्वितीयजन्मसम्भवेन गुरुकुलावासरूपों ह्याश्रम इत्यर्थः । यस्मिन्नाश्रामे गुरुरहमिव ज्ञानदस्य इत्यन्वयः । यद्वा ज्ञानप्रदस्य गुरोरत्यन्तपूज्यतां वक्तुं पुरुषस्य त्रीन् गुरूनाहस वा इति । अङ्ग ! हे 300 व्याख्यानaafaशिष्टम 10-80-31-36 ब्रह्मन् ! इह संसारे यतस्सम्भवो जन्ममात्रं स पिता तावदाद्यः प्रथमो गुरुः । द्विजातेस्सतः पुंसः यत्कर्मणां यत्र सम्भवः उपनीय वेदाध्यापकः स द्वितीयो गुरुः । यथाऽहमीश्वरस्तथा प्रथमादपि पूज्य इत्यर्थः । ब्रह्मविद्याप्रदं गुरुमाह- आश्रमिणां सर्वेषामपि ज्ञानदो यो गुरुः स तु साक्षादहमेवेति ॥ ३२ ॥ अतो ज्ञानप्रदं गुरुमाश्रित्य ये संसारं तरन्ति ते बुद्धिमन्त इत्याह नन्विति । ननु हे ब्रह्मन् ! इह लोके सर्वेषां वर्णानामाश्रमिणाञ्च मध्ये त एवार्थकोविदाः पुरुषार्थकुशलाः के? ये मया गुरुणा गुरुरूपेण वक्त्रा वाचा उपदेशमात्रेण अञ्जस्सुखेन संसाररूपं महार्णवं तरन्ति ॥ ३३ ॥ एवं महोपकर्तुर्गुरोरधिकस्सेव्यो नास्तीत्युक्तम् । अत एव तद्भजनादधिको धर्मश्चनाऽस्तीत्याह - नाऽहमिति । इज्या महायज्ञपञ्चकं, प्रजातिः प्रकृष्टं जन्म, तपोऽनशनादिरूपं, शम इन्द्रियनिग्रहः । यथाऽहं गुरुशुश्रूषया तुष्येयं प्रीतस्स्यां न तथा इज्यादिभिस्तुष्येयम्। आत्मानं विशिनष्टि - सर्वभूतानामन्तरात्मा ॥ ३४ ॥ किञ्च अस्माकं गुरुशुश्रूषणे किमपि देवादेव सम्पन्नं तत्किं त्वया न स्मर्यत इति पृच्छति अपिन इति । गुरौ तत्सन्निधौ निवसतामस्माकं वृत्तं न स्मर्यते किम् ? किं तदित्यत आह गुरुदारैरित्यादिना । इन्धनानयने निमित्ते चोदितानामस्माकम् | क्वचित् कदाचित् ॥ ३५ ॥ अपर्तो अपगते ऋतौ, अकाल इत्यर्थः । महारण्यं प्रविष्टानां सतां वातो वर्षञ्च तयोस्समाहारः तदभूत् । तथा निष्ठुरा स्तनयित्नवः स्तनयित्नुशब्दोऽत्र तद्गर्जिते लाक्षणिकः, गर्जितानि चाऽभवत् ॥३६॥ विज० तात्पर्यात्पुनरुक्तं करोति कचिदिति । यतो यस्मिन् गुरुकुलवासे विज्ञेयं विज्ञाय तमसः अज्ञानस्य पारम्, प्रकृतेर्वा । वैकुण्ठमश्रुते ॥ ३१ ॥ इतोऽपि गुरुकुलवासः कर्तव्य इत्याह स वा इति । यस्मात् द्विजातेः साक्षात् सत्कर्मणां सम्भवो जन्म स गुरुकुले वासो वा इत्यन्वयः । अत्र हेतुमाह आद्य इति । ज्ञानदो गुरुः आश्रमिणां आद्यः हि यस्मात्तस्मात् यथाऽहम् इति ॥ ३२ ॥ 1 ज्ञानमपिं यन्मुक्तिसाधनं तद्वदेव गुरुरित्याह ते त्विति । गुरुणा गुरुस्थेन मयाऽप्युक्तया वाचा अञ्जः शिक्षिता ये पुरुषाः भवार्णवं तरन्ति ते त्विह वर्णाश्रमवतां मध्ये अर्थकोविदाः स्वप्रयोजनसम्पादनपटव इत्यन्वयः ॥ ३३ ॥ 301 10-80-37-42 श्रीमद्भागवतम् सर्वेषु साधनेष्वयमेव भगवदनुग्रहान्तरङ्गमित्याह नेति । इज्या यजनं प्रजनं प्रजातिः सन्ततिजननं ‘नाऽपुत्रस्य लोकोऽस्ति’ (ऐत. ब्रा. 7-13-12-2 ) इति श्रुतिः ॥ ३४ ॥ अनुग्रहविशेषस्मरणार्थम् उभयोरनुभूतविशेषं स्मारयति अपीति । गुरौ निवसतां नो यत्कर्म तत् स्मर्यताम् । अपि स्मर्यते किम् ॥ ३५ ॥ अपत वर्षाकालमन्तरेण वातयुतवर्षम् ॥ ३६ ॥ 1- 1Ma गुर्वन्तर्याम्युक्तया सूर्यश्चास्तङ्गतस्तावत्तमसा चाऽऽवृता दिशः । निम्नं कूलं जलमयं न प्रज्ञायत किञ्चन ॥ ३७ ॥ 3 वयं भृशं तत्र महानिलाम्बुभिर्निहन्यमाना मुहरम्बुसम्प्लवे । दिशोऽविदन्तोऽथ परस्परं वने गृहीतहस्ताः परिबभ्रिमाऽऽतुराः || ३८ ॥ एतद्विदित्वा उदिते रवौ सान्दीपनिर्गुरुः । अन्वेषमाणो नरिशष्यानाचार्योऽपश्यदातुरान् ॥ ३९ ॥ 5- 5 आचार्य उवाच मं अहो मे पुत्रका यूयमस्मदर्थेऽतिदुःखिताः । आत्मा वै प्राणिनां प्रेष्ठस्तमनादृत्य मत्पराः ॥ ४० ॥ 7 8 इयदेव हि सच्छिष्यैः कर्तव्यं गुरुनिष्कृतम् । यद्वै विशुद्धभावेन सर्वार्थात्मार्पणं गुरौ ॥ ४१ ॥ 10- 10 तुष्टोऽहं भो द्विजश्रेष्ठाः सत्यास्सन्तु मनोरथाः । छन्दांस्ययातयामानि भवन्त्विह परत्र च ॥ ४२ ॥ 1.M.ma संवृता; T,w SSच्छादिता 2. M, Ma जलौघेन 3. T, W ना नि 4- -4 M, Ma नार्यः पश्यन् अरूरुदत् 5-5 B, G, J, K,M,Ma, T, Womit 6. B,G J,MI,V हे 7. B,G,J, एतदेव 8. MI, V व्या 9. KI. w निष्क्रियम् ; MI, V निष्कृति: 10 - 10K, MI, T, V, W तुष्टोऽहं वो ; M,Ma सन्तुष्टोऽहं 302 व्याख्याननवावाशष्टम् 10-80-37-42 श्रीध० सूर्य इति । निम्नं कूलं नतमुन्नतञ्च स्थानम् ॥३७॥ वर्यामति । अम्बूनां सम्प्लवे व्यामिश्रणं यस्मिन्नेकोदके तस्मिन्वने इत्यर्थः । परिवभ्रिम, ‘भृञ भरणे’ इति धातो रूपम् । परि परितो बभ्रिम, इडागमशछान्दसः । भारान् धृतवन्त इत्यर्थः ॥ ३८,३९ ।। उवाच कृपया श्लोकत्रयीम्, यया वयं कृतार्था इत्याह अहो इति । आत्मा देहः ॥ ४० ॥ इयदिति । गुरोर्निष्कृतं प्रत्युपकारः । सर्वे अर्थाः यस्मात्स आत्मा देहः तस्यार्पणं विनियोगः ॥ ४१ ॥ तुष्ट इति । अयातयामानि यातो यामो यस्य, पक्वस्यान्नस्य तद्गतसारं भवति तद्वत् अन्यदपि गतसारम् । गौण्यावृत्त्या यातयाममित्युच्यते, अगतसाराणि छन्दांसि मत्तोऽधीयमानानि भवन्त्वित्यर्थः ॥ ४२ ॥ वीर० तावत्तथैव सूर्योऽस्तङ्गतश्च । अत एव दिशस्तमसा व्याप्ताः निम्नं नतं कूलमुन्नतञ्च स्थलं जलमयं, हेतुगर्भम्, अतो न प्रज्ञायत न ज्ञातमभूत् ॥ ३७ ॥ वयमिति । अम्बूनां सम्प्लवे प्रवाहे महानिलैरम्बुभिश्च हन्यमानाः पीड्यमानाः दिशोऽविदन्तः अजानन्तः अत एवाऽऽतुराः परस्परं गृहीताः हस्ता यैस्ते वयं वने परिबभ्रिम परितो बभ्रिम । इन्धनभारान् धृतवन्त इत्यर्थः । पर्यचरामेति वा। उपसर्गवशात् भृञः चरत्यर्थत्वम् । इडार्षः ॥ ३८ ॥ एतदिति । एतदस्माकं कृच्छ्रं विदित्वा सूर्ये उदिते सति अन्वेषमाणो नोऽस्मान् अपश्यत् दृष्ट्वाऽब्रवीदित्यर्थः ॥ ३९ ॥ तदेवाऽऽह अहो इति त्रिभिः । हे पुत्रकाः ! देहिनामात्मा देहः प्रेष्ठः प्रियतमः, तथाऽपि तमात्मानमनादृत्य मत्पराः मत्सेवापराः मत्प्रयोजनाय अतीव दुःखिता इत्यर्थः ॥ ४० ॥ इयदेवेति । सच्छिष्यैः गुरोः कर्तव्यं निष्क्रियं प्रत्युपकारः इयदेव एतावदेव । कियत् यद्विर्द्धभावेन निष्कपटभावेन सर्वथा सर्वप्रकारेण आत्मार्पणं देहसमर्पणमित्येतावत् ‘शरीरमर्थं प्राणांश्च सद्गुरुभ्यो निवेदयेत्’ (विहगेश्वरसंहिता) इत्युक्तेरिति भावः ॥ ४१ ॥ तुष्ट इति । हे द्विजश्रेष्ठाः ! द्विजशब्दस्य त्रैवर्णिकपरत्वात् एवं सम्बोधनम्। वो युष्मभ्यमहं गुरुः सन्तुष्टः अतो युष्माकं मनोरथाः अपेक्षाः सफलाः सन्तु । किञ्च, छन्दांसि मत्तोऽधीता वेदाः इह परत्र च लोके अयातयामानि अगतसाराणि, सफलानि ऐहिकामुष्मिकापेक्षितफलजननसमर्थानि भवन्तु इत्यर्थः ॥ ४२ ॥
- K ‘तदैव 303 10-80-43-45 श्रीमद्भागवतम् विज० इदं निम्नमिदं कूलमिति किञ्चन स्थूलजलप्रवाहेण न प्राज्ञायत न ज्ञातमभूत् ॥ ३७ ॥ अम्बुसम्प्लवे जलप्रवाहे दिशोऽविदन्तः अजानन्तः परिबभ्रिम परितो भ्रान्ता बभूविम ॥ ३८ ॥ विदित्वा उदित इत्यनेन दुःखातिशयं दर्शयति कथमेतदत्राह अरूरुददिति ॥ ३९ ॥ आत्मा देहः ॥ ४० ॥ गुरुनिष्कृतं गुरुप्रत्युपकारः सर्वोऽर्थो यस्मात्सः तथा सर्वार्थ आत्मा शरीरं तस्यार्पणं यत्तत् ॥ ४१,४२ ॥ इत्थं विधान्यनेकानि वसतां गुरुवेश्मसु । गुरोरनुग्रहेणैव पुमान् पूर्णः प्रशान्तये ॥ ४३ ॥ 4 3- 3 कुचेल उवाच किमस्माभिरनिर्वृत्तं देव देव जगहुरो । भवता सत्यकामेन येषां वासो गुरावभूत् ॥ ४४ ॥ यस्य छन्दोमयं ब्रह्म देह आवपनं विभी । 5 श्रेयसां तस्य गुरुषु वासोऽत्यन्तविडम्बनम् ॥ ४५ ॥ इति श्रीमद्भागवते महापुराणे श्रीवैयासिक्यां अष्टादशसाहस्यां श्रीहयग्रीवब्रह्मविद्यायां पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे श्रीदामचरितं नाम अशीतितमोऽध्यायः ॥ ८० ॥
- K,T, W नि । 2. MI, V प्रजायते । 3- -3B, G, J, K, M, Ma, I, W ब्राह्मण उवाच 4. K, I, W किव 5. M, Ma योऽयं स श्री० इत्थमिति । इत्थंविधानि एवम्प्रकाराणि अनेकानि वृत्तानि किं त्वया स्मर्यन्त इति शेषः । फलतमुपसंहरति गुरोरिति ॥ ४३ ॥ किमिति । अस्माभिः किमनिर्वृत्तमसम्पन्नं येषामस्माकं भवता सह वासोऽभूत् ॥ ४४ ॥ 304व्याख्याraafaशिष्टन 10-80-43-45 भवतस्तु सर्वमेतद्विडम्बनमात्रमित्याह यस्येति । छन्दोमयं वेदाख्यं ब्रह्म तथा श्रेयसामावपनं तदुद्भवस्थानं देहो मूर्तिर्यस्य तस्य तव ॥ ४५ ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तराधे श्रीधरस्वामि विरचितायां भावार्थदीपिकायां मोऽध्यायः ॥ ८० ॥ वीर० इत्थमिति । गुरुवेश्मनि स्वाचार्यगृहेषु वसतामस्माकम् एवंविधान्यनेकानि वृत्तानि किं त्वया न स्मर्यन्त इति शेषः। फलितमाह - गुरोरिति। अनुग्रहेणैव इत्येवकारेण उपायान्तरव्यावृत्तिः । पूर्णः पूर्णमनोरथः स्यादिति लक्षयन् इत्यर्थः ॥ ४३ ॥ इत्थमुक्तः प्राह कुचेल: किन्नविति । हे देवदेव ! हे जगद्गुरो ! अस्माभिनिर्वृत्तमसम्पन्नम् अस्माकं दुर्लभं किन्वस्ति न किमपीत्यर्थः । तत्र हेतुं वदन् आत्मनो विशिनष्टि । येषामस्माकं सत्यकामेन भवता सह गुरुकुले वासो बभूव, तैरस्माभिरिति सम्बन्धः। सत्यकामस्य तव गुरुकुलवासः केवलमस्मन् मनोरथपूरणार्थ एवेति भावः ॥ ४४ ॥ अन्यथा न घटत इत्यभिप्रयन्नाह यस्येति । छन्दोमयं वेदरूपं ब्रह्म, यस्य देहः विग्रहः यस्य च देहः श्रेयसां पुरुषार्थानाम् आवपनं उत्पत्तिभूमिः । तस्य तत्र गुरुषु गुरुगृहेषु वासोऽत्यन्तविडम्बनमभिनयमात्रं विडम्बनेनाऽस्मान् मनोरथपूरणार्थ: अन्यथा सर्वविद्यास्थान तदवबोध्यपुरुषार्थचतुष्टय वर्षाकशीलशरीरस्यतव न घटते इत्यर्थः ॥ ४५ ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तराधे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां ऽध्यायः ॥ ८० ॥
- Komits लक्षयन् 2–2 BK omit विज० उक्तमतिदिशति इत्थमिति । इत्थंविधान्यनेकानि व्यसनान्यासन्निति शेषः । तानि व्यसनानि गुरोरनुग्रहेण निस्तीर्य पुमान् प्रशान्तये प्रकृष्टसुखवृत्तये पूर्णः कृतार्थः स्यात् ॥ ४३ ॥ 305 10-80-43-45 श्रीमद्भागवतम् अस्मातिर्गुरुकुलवासे इदं कृतमिति विशे(शि)ष्य किं वक्तव्यं सर्वमप्यनुष्ठितमिति ब्राह्मण आह किमिति । सत्यकामेन भवता सह येषां नो गुरुकुलवासोऽभूत्, तैरस्माभिः गुरुकुलवासे किमनिर्वृत्तं न कृतं किं सर्वं मया चीर्णमेव ॥ ४४ ॥ किन्त्विदमस्माकं युक्तं, तव तु अत्यन्तविडम्बनमित्याह - यस्येति । छन्दोमयं वेदमुख्यप्रतिपाद्यम् आवपनं जगदुत्पत्तिक्षेत्रं ब्रह्म यस्य तव देहः स्वरूपं तस्य तव योऽयं गुरुषु वासः, सोऽयमत्यन्त विडम्बनम् अनुकार इति ॥ ४५ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहियायां श्रीविजयध्वजतीर्थविरचितायां पदरत्नावल्यां टीकायां दशमस्कन्धे उत्तरार्धे अशीतितमोऽध्यायः ॥ ८० ॥ (विजयध्वजरीत्या अष्टनवतितमोऽध्यायः) 306 एकाशीतितमोऽध्यायः (विजयध्वजरीत्या एकोनशततमोऽध्यायः) श्रीशुक उवाच स इत्थं द्विजमुख्येन सह सङ्कथयन् हरिः । सर्वभूतमनोऽभिज्ञः स्मयमान उवाच तम् ॥ १ ॥ 2
- ब्रह्मण्यो ब्राह्मणं कृष्णो भगवान्प्रहसन् प्रियम् । प्रेम्णा निरीक्षणेनैव प्रेक्षन् खलु सतां गतिः ॥ २ ॥ श्रीभगवानुवाच किमुपायनमानीतं ब्रह्मन्मे भवता गृहात् । 4- अण्वप्युपाहत भक्तेः प्रेम्णा भूर्येव मे भवेत् । भूर्यप्यभक्तोपहतं न मे तोषाय कल्पते ॥ ३ ॥ पत्रं पुष्पं फलं तोयं यो मे भक्तया प्रयच्छति । तदहं भक्त्युपजमश्रामि प्रयतात्मनः ॥ ४ ॥ इत्युक्तोपि द्विजस्तस्मै व्रीडितः पतये श्रियः । पृथुकप्रसृतिं राजन्न प्रायच्छ दवाङ्मुखः ॥ ५ ॥ सर्वभूतात्मदृक्साक्षात्तस्याऽऽगमन कारणम् । विज्ञायाऽचिन्तयन्नाऽयं श्रीकामो माऽभजत्पुरा ॥ ६ ॥
- M.Ma वर्येण *This verse is not found in K. T. W. editions 2. M.Ma न्निव। 3. M.Ma पतिः 4-4 M.Ma अल्पमप्याहृतं ; MI,V. अण्वप्युपहृतं 307 10-81-1-6 श्रीमद्भागवतम् श्रीधरस्वामि विरचिता भावार्थदीपिका एकाशीतितमे सख्युर्जग्ध्वा पृथुकतण्डुलान् । श्रियं निर्मितवानिन्द्र दुर्लभान्तु तदाश्रमे ॥ स इति । सङ्कथयन् सुखगोष्ठीः कुर्वन् सर्वभूतानां मनसोऽभिज्ञः मदर्थं पृथुका नानीय दातुं लज्जित इति जानन्नित्यर्थः ॥ १ ॥ ब्रह्मण्य इति । प्रहसन् वेली कुर्वन् ॥ २ ॥ लज्जया त्वकथयत स्तामपनुदन्नाऽऽह अण्वपीति द्वाभ्याम् ॥ ३५ ॥ सर्वेति । सर्वभूताना मात्मदृक् अन्तःकरणसाक्षी ॥ ६ ॥ श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका ततः किं जातं तदाह स इति । स हरिरित्थं द्विजमुखेन कुचेलेन सह सङ्कथयन् सुखगोष्ठीं कुर्वन् सर्वभूतानां मनसोऽभिज्ञः मदर्थं पृथुकानानीय दातुं लज्जित इति जानन्नित्यर्थः । तं विप्र मुवाच ॥ १२ ॥ तदेवाऽऽह किमिति सार्ध द्वयेन । हे ब्रह्मन् ! भवता गृहात् मे मह्यं उपायनं किमानीतम् ? लज्जया तूष्णीं स्थितस्य तमपनुदन्नाह - अण्विति द्वाभ्याम् । यद्भक्तैः प्रेम्णोपहतं समर्पितं तदणु अत्यल्पमपि मे भूर्येव भवेत्, यद्भूर्यपि अभक्तेनोपहतं तन्मम सन्तोषाय न कल्पते इत्यर्थः ॥ ३ ॥ अतः पत्रादीना मन्यतमं यः पुमान्मह्यं प्रयच्छति ददाति समर्पयतीति यावत् । प्रयतः नियतः विशुद्ध आत्मा मनो यस्य तस्य सम्बन्धि भक्तया समर्पित मह मश्रामि ॥ ४ ॥ इतीति । व्रीडाऽस्य सञ्जाता इति तथा अत एवाऽवाङ्मुखः हे राजन् ! तस्मै श्रियः पतये भगवते पृथुकप्रसृतिं न प्रायच्छत् न ददौ ॥ ५ ॥ सर्वभूताना मात्मानम् अन्तःकरणं पश्यतीति तथा। अत एव साक्षी साक्षाद्द्रष्टा भगवान् सर्वभूतमनोऽभिप्रायसाक्षात्कर्ता वा तस्य द्विजस्य आगमन कारणं विज्ञाय कार्य मात्मना कर्तव्यमचिन्तयत् । किमिति विज्ञाय ? इत्यत्राह श्रीकाम इत्यादिना मामित्यन्तेन। श्रीकामो नाऽभजत् मां इति शेषः । किन्तु मोक्षार्थकाम इत्यर्थः ॥ ६ ॥
- B.omits साक्षी श्रीविजयध्वजतीर्थकृता पदरत्नावली सङ्कथयन् संलापं कुर्वन् ॥ १,२ ॥ 308 व्याख्याraafaशिष्टम 10-81-7-12 दरिद्रत्वेन भूरिद्रव्याभावात् भवतो महतोऽल्पं मन स्तुष्टिकरं न स्यदिति नाऽऽनीतमिति शङ्का माभूदित्याह अल्पमिति । आहतमानीत द्रव्यभूरित्वाभूरित्वे अप्रयोजके, किन्तु भक्तिरेवेत्यनेनादर्शि ॥ ३-५ ॥ सर्वभूतानामात्मदृक् स्वभावज्ञः, ‘आत्मा देहे धृतौ जीवे स्वभावे परमात्मनि’ (वैज को 6-1-6 ) इति यादवः ॥ ६ ॥ पत्न्याः पतिव्रतायास्तु सा प्रियचिकीर्षया । प्राप्तो मामस्य दास्यामि सम्पदोऽमर्त्यदुर्लभाः ॥ ७ ॥ इत्थं विचिन्त्य वसना वीरबद्धान् द्विजन्मनः । स्वयं जहार किमिद मिति पृथुकतण्डुलान् ॥ ८ ॥ ★ नन्वेतदुपनीतं मे परम प्रीणनं सखे । तर्पयत्यङ्ग मां विश्व मेते पृथुक तण्डुलाः ॥ ९ ॥ 2 3 इति मुष्टिं सकृज्जग्ध्वा द्वितीयाँ जग्धु माददे । तावच्छ्रीर्जगृहे हस्तं सत्वरा परमेष्ठिनः ॥ १० ॥ एतावताऽलं विश्वात्मन् ! सर्वसम्पत्समृद्धये । अस्मिन् लोकेऽथवाऽमुष्मिन् पुंसस्त्वत्तोषकारणम् ॥ ११ ॥ ब्राह्मण स्तान्तु रजनी मुषित्वाऽच्युतमन्दिरे । भुक्त्वा पीत्वा सुखं मेने ह्यात्मानं स्वर्गतं यथा ॥ १२ ॥
- MI,V. मे★ This verse is not found in M,Ma editions. 2. M, Ma एक 3. K. T, W, यं मुष्टि 44 M,Ma सुखं सुत्वा मेन आत्मानमिन्द्रवत् श्री० पल्या इति । अमर्त्यानां देवानामपि दुर्लभाः ॥ ७ ॥ इत्थमिति । अतिजीर्णत्वा द्वसनस्य पुनस्तन्मध्ये चोरेण बद्धान् ॥ ८ ॥ नन्विति । अङ्ग ! हे सखे! मां विश्वं, विश्वात्मानं माम् ॥ ९ ॥ इतीति । इति वदनेकां मुष्टिं जग्ध्वा तत्परेति । अयं भावः एतावता पुंस इहामुत्र च मत्कटाक्षविलासभूतानां सर्वसम्पदां समृद्धयेऽलम्, अतः परं द्वितीयमुष्ट्यदनेन मा मा मेतदधीनां कुर्विति ॥ १० ॥ 30910-81-7-12 श्रीमद्भागवतम् एतावतेति । त्वत्तोषकारणं तव तोषस्य कारणं यथा भवेत्तथा सर्वसम्पत्समृद्धये, यां भक्तस्य समृद्धिं दृष्ट्वा त्वं तुष्ये रित्यर्थः ॥ ११ ॥ ब्राह्मण इति । स्वर्गतम् स्वर्गवासिनम् ॥ १२ ॥ वीर० अधुना तु पतिव्रतायाः पत्न्याः प्रियं कर्तुमिच्छया मां प्राप्त इति कार्यचिन्ताप्रकार मेवाह अस्येत्यादिना । अमर्त्यानां देवानामपि दुर्लभा स्सम्पदः भोग्यभोगोपकरण भोगस्थानादि समृद्धीरस्य द्विजस्य दास्यामि ॥ ७ ॥ इत्थमिति । अतिजीर्णत्वा द्वस्त्रस्य पुनः तन्मध्ये चीरेण बद्धान्पृथुकतण्डुलान् किमिदमिति पृच्छन् स्वयमेव जहार आददे, आदाय उवाचेत्यर्थः ॥ ८ ॥ उक्तिमेवाह - नन्विति । ननु हे सखे! मह्यमेतत्पृथुक तण्डुलरूपमुपायनमानीतमेतदेव मम परमप्रीणनं नितरां प्रीतिकृत्। अङ्ग ! हे सखे! एते पृथुकतण्डुलाः विश्व विश्वशरीरकं मां तर्पयन्ति तृप्तं कुर्वन्ति ॥ ९ ॥ 1 इतीत्यनन्तरमुक्त्वेति शेषः । एकं मुष्टिं जग्ध्वा द्वितीयं मुष्टिं जग्धु मत्तु मुपाददे, तावददनात्पूर्वमेव श्रीः रुक्मिणी सत्वरा त्वरयायुक्ता परमेष्ठिनः श्रीकृष्णस्य हस्तं जगृहे गृहीत्वा वारयन्ती प्राहेत्यर्थः ॥ १० ॥ तदेवाऽऽह - एतावतेति । हे विश्वात्मन् ! विश्वात्मना त्वया एकमुष्ट्यदनेनैव कृत्स्नं विश्वं तर्पितमिति सम्बोधनाभिप्रायः । एतावता एकमुष्ट्यदनमात्रेणैव पुंसः अस्मिन्नमुष्मिन्वा लोके सर्वसम्पदां समृद्धय अयं प्तम् इतःपरं द्वितीयमुष्ट्यदनेन किं मामपि द्विजाधीनां कर्तु मुझे इति भावः । तव तोषस्य कारणं यथा भवे तथा सर्वसम्पत्समृद्धये इति सम्बन्धः ॥ ११ ॥ ब्रह्मण इति । अच्युतस्य मन्दिरे भुक्त्वा पीत्वा तां रात्रिं सुखं यथा तथोषित्वा चाऽऽत्मानं स्वर्गतं स्वर्गवासिनमिव अमन्यतेत्यर्थः ॥ १२ ॥
- B.W. Omit farat विज० चीरं पटच्चरं जीर्णवस्त्रमित्यर्थः । इदं चीरबद्धं किमित्युक्त्वा द्विजन्मनः पृथुकतण्डुलान् स्वयमाजहार ॥ ८-१२ 310 1, B.G.J.M.Ma. M1.V निवासित: व्याख्यानत्रयविशिष्टम वो भूते विश्वभावेन स्वसुखेनाभिवन्दितः । जगाम स्वालयं तात ! पथ्यनुव्रज्य नन्दितः ॥ १३ ॥ स चाऽलब्ध्वा धनं सख्यु र्न तु याचितवान्स्वयम् । स्वगृहान्त्रीडितोऽगच्छ न्महद्दर्शन निर्वृतः ॥ १४ ॥ अहो ब्रह्मण्यदेवस्य दृष्टा ब्रह्मण्यता मया । यद्दरिद्रतम लक्ष्मी माश्लिष्टो बिभ्रतोरसि ॥ १५ ॥ काहं दरिद्रः पापीयान् क्व कृष्णः श्रीनिकेतनः । ब्रह्मबन्धुरिति स्माऽहं बाहुभ्यां परिरम्भितः ॥ १६ ॥ 等 निवेशित: प्रियाजुष्टे पर्यङ्के भ्रातरो यथा । महिष्या वीजितः श्रान्तो वालव्यजनहस्तया ॥ १७ ॥ शुश्रूषया परमया पादसंवाहनादिभिः । पूजितो देवदेवेन विप्रदेवेन देववत् ॥ १८ ॥ 10-81-13-18 श्री० श्वोभूत इति । वो भूते उदिते रवौ विश्वं भावयतीति विश्वभावः तेनेति पुरतो भाविन मिन्द्र दुर्लभं सूचयति स्वसुखेन स्वानन्दपूर्णेनेति दानेऽदीनतां दर्शयति नन्दितो विनयोक्तिभिः ॥ १३ ॥ स इति । व्रीडितः स्वचित्तकार्पण्येन लज्जितः महतः श्रीकृष्णस्य दर्शनेन निर्वृतः सुखं प्राप्तः ॥ १४ ॥ निर्वृतिमेवाऽऽह - अहो इति चतुर्भिः । यद्यतः लक्ष्मीमुरसि बिभ्रता आश्लिष्टोऽहम् ॥ १५ ॥ क्वेति । पापीयान्नीचः ॥ १६,१७ ॥ शुश्रूषयेति । पूजितश्चन्दन लेपनादिभिः ॥ १८ ॥ वीर० ततः श्वो भूते उदिते रवौ विश्वं भावयति अभ्युदययुक्तं करोतीति तथा । तेन स्वसुखेन श्रीकृष्णेनाऽभिनन्दितः अभिनन्दनपूर्वकमनुज्ञात इत्यर्थः । तथा हे तात! तेन पथि अनुव्रज्य अनुगम्य वन्दितश्च स्वालयं स्वगृहं प्रति जगाम ॥ १३ ॥ 311 10-81-19-24 श्रीमद्भागवतम् स चेति । स ब्राह्मणः सख्युरसकाशाद्धन मलब्ध्वा स्वयं त्रीडितः कार्पणयेन लज्जितः न याचितवान् । भगवानयचतो न ददौ। स्वयन्तु न याचित्वाऽपि लब्धानित्यर्थः । किन्तु महतो भगवतो दर्शनेनैव निर्वृतः सुखितः स्वगृहान्प्रति जगाम ॥ १४ ॥ निर्वृति मेवाऽऽह - अहो इति चतुर्भिः । ब्रह्मण्यदेवस्य ब्राह्मणश्रेष्ठस्य ब्रह्मण्यता ब्रह्मकुले साधुता दृष्टा । काऽसौ उरसि वक्षसि लक्ष्मी बिभ्रता भगवता अहं दरिद्रोऽप्याश्लिष्ट आलिङ्गितः इति यदेषा ॥ १५ ॥ अय मलभ्यलाभ इत्याह - क्वाऽह मिति । पापीयान्नीचः, अथाऽपि ब्रह्मबन्धुरयमित्यभिप्रेत्य बाहुभ्या मालिङ्गितः ॥१६ ॥ किञ्च श्रिया लक्ष्म्यवताररूपया रुक्मिण्या जुष्टे सेविते पर्यङ्के अहं निवेशितः उपवेशितः यथा भ्रातर स्तद्वत् । किञ्चाऽध्वनिश्रान्तोऽहं वालव्यजनं हस्ते यस्या स्तस्या महिष्या भार्यया वीजितश्च ॥ १७ ॥ किञ्च, शुश्रूषयेति । पादसंवाहनं पादपीडनम् आदि येषां आदि शब्देन चन्दनलेपनादि सङ्ग्रहः देवानां ब्रह्मादीनां देवेन । तथाऽपि सौशील्यातिशयेन विप्राणां देवेन कर्त्रा देववदहं पूजितः ॥ १८ ॥
- B. T. W. निवासित: 2. B. Omits उपवेशित: विज० अनुव्रज्य अनुगम्य नन्दितः, कृष्णेनेति शेषः ॥ १३ ॥ महतः कृष्णस्य दर्शनेन निर्वृतः ॥ १४,१५ ॥ अहं ब्राह्मणानां विप्राणां बन्धुरिति स्मृत्वा ॥ १६ ॥ भ्रातरो यथा, भ्रातरमिति शेषः ॥ १७,१८ ॥ स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम् । सर्वासामपि सिद्धीनां मूलं तच्चरणार्चनम् ॥ १९ ॥ 2 अधनोऽयं धनं प्राप्य माद्यन्नु न मां स्मरेत् । इति कारुणिको नूनं धनं में भूरि नाऽददात् ॥ २० ॥ इति तञ्चिन्तयन्नन्तः प्राप्तो निजगृहान्तिकम् । सूर्यानलेन्दुसङ्काशै विमाने स्सर्वतो वृतम् ॥ २१ ॥ 312 व्याख्यानत्रयविशिष्टम् विचित्रोपवनाद्यानैः कूजविजकुलाकुलः । प्रोत्फुल्ल कुमुदाम्भोज कहरोत्पलवारिभिः ॥ २२ ॥ जुष्टं स्वलङ्कृतैः पुम्भिः स्त्रीभिश्च हरिणाक्षिभिः । किमिदं कस्य वा स्थानं कथं तदिदमित्यभूत् ॥ २३ ॥ एवं मिमांसमानं तं नरा नार्योऽमरप्रभाः । प्रत्यगृह्णन् महाभागं गीतवाद्येन भूयसा ॥ २४ ॥
- M. Ma दिवि 2. M. Ma नो यद्ध 3–3K. T. W. तचिन्तयाहृष्ट: : M. Ma तत्तिगत्यान्तः ; MI.V. सञ्चिन्त्य यन्त्रितः 10-81-19-24 श्रीध० एवं सम्पूज्याऽपि धनस्यादाने कारणं कल्पयति स्वर्गापवर्गयोरिति द्वाभ्याम् । स्वर्गादीनां यद्यपि तस्य चरणार्चनमेव कारणं, तथाऽपि कारुणिकत्वादभूर्यपि स्वल्पमपि धनं मह्यं नाऽददात् ॥ १९,२० ॥ इतीति । इत्येवं चिन्तयन् निजगृहस्यान्तिकं तत्प्रान्तम् । तस्य विशेषणं सूर्येति ॥ २१ ॥ विचित्रेति । विचित्रोपवनादिभि र्वृतम् । कथम्भूतैः ? कूजद्भिः द्विजकुलैः पक्षिसमूहैः आकुलैः व्याप्तैः । तथा प्रोत्फुल्लानि कुमुदादीनि येषु तानि वारीणि येषु तानि तथा तैः ॥ २२ ॥ किञ्च, जुष्टमिति । हरिणीनामिवाक्षीणि यासां ताभिः तदैश्वर्यं दृष्ट्वा वितर्कितवां स्तदाह - किमिदमिति । प्रथमं तेजःपुञ्जं दृष्ट्वा किमिदमिति पश्चाद्विमानानि दृष्ट्वा कस्य वेति स्थानं स्वीयमिति ज्ञात्वा कथं तदिदं स्थान मित्येवं रूप मभूदिति ॥ २३ ॥ एवमिति । अमरप्रभा स्तत्तुल्यकान्तयः प्रत्यगृह्णन्नुपायनादिभि राहतवन्तः ॥ २४ ॥ वीर० इत्थं सम्पूज्याऽपि धनस्य अदाने कारणं कल्पयति- स्वर्गापवर्गयोरिति द्वाभ्याम् । यद्यपि रसायां पाताले भुवि च सम्पदां सर्वासां सिद्धीनां अणिमादीनाञ्च स्वर्गापवर्गयोः स्वर्गमोक्षयोश्च कारणं तस्य भगवतश्चरणार्चनमेव ॥ १९ ॥ तथाऽप्ययं भगवान् कारुणिकः, हेतुगर्भमिदम् । अतो निर्धनो मादृशो धनं लब्ध्वा नितरां माद्यन् गर्वितो मां न स्मरेत् इत्यभिप्रेत्य मे मह्यं भूरि बहुधनं नाऽददात् न ददौ ॥ २० ॥ 313 10-81-25-30 श्रीमद्भागवतम् इतीति । तच्चिन्तया भगवद्गुणानुचिन्तयैव हृष्टः स्वगृहसमीपं प्राप्तः । तस्य विशेषणं सूर्येति । सूर्यादिव दीप्यमान रित्यर्थः । सर्वतः परितः वृतम् ॥२१॥ किच, विचित्रेति । कूजतां द्विजानां पक्षिणां कुलानि ते राकुलैर्व्याप्तैः विचित्रै रुपवनै रुद्यानैश्चावृतं, तथा प्रोत्फुल्लानि कुमुदादीनि येषु तानि वारीणि येषु तैः, सरोभिरिति विशेष्य मध्याहार्यम् । जुष्टं युक्तमित्यर्थः ॥ २२ ॥
पुम्भिः हरिणानामिव अक्षीणि यासां ताभिः स्त्रीभिश्च जुष्ट तपाय दृष्ट्वा वितर्कितवानित्याह किमिति । प्रथमं तेजः पुत्रं दृष्ट्वा किमिदमिति, पश्चात् विमानानि दृष्ट्वा कस्य वेदं स्थानमिति, स्वीयमिति ज्ञात्वा कथं तदिदं स्थानम् इत्येवं रूपमभूत् ||२३|| इतीत्थं मीमांसमानं वितर्कयन्तं द्विजं नरा नायश्च हे महाभाग ! भूयसोच्चैर्गीतवाद्येन प्रत्यगृह्णन् उपायनादिभि रादृतवन्त इति सम्बन्धः । अमरप्रभाः देवतुल्यकान्तयः इति नरनारीविशेषणम् ॥२४॥ 1 - - 1 T. W. Omit विज० दिवि आकाशे ॥ १९ ॥ माद्यन् मदं गच्छन् ॥ २० ॥ अन्तर्हृदय इति तस्मिन् कृष्णे स्थितचित्तगत्या स्वगृहान्तिकं प्राप्तः ॥ २१,२२ ॥ स्वमन्दिरं दृष्ट्वा इदं किं कस्यचेदं स्थानम्, इदं तदिति तत् द्वारकाविधं कथमभूत् ॥ २३ ॥ एवं मीमांसमानं जिज्ञासमानं तं नरादयः प्रत्यगृह्णन् अभ्याययु रित्यन्वयः ॥ २४ ॥ पतिमागत माकर्ण्य पत्युर्द्धर्षाऽति सम्भ्रमा । निश्चक्राम गृहात्तूर्णं रूपिणी श्रीरिवा लयात् ।। २५ ।। 2 पतिव्रता पतिं दृष्ट्वा प्रेमोत्कण्ठाश्रुलोचना । मीलिताक्ष्यनमदुद्ध्या मनसा परिषस्वजे ॥ २६ ॥ 3 पत्नीं वीक्ष्य प्रस्फुरन्तीं देवीं वैमानिकीमिव । दासीनां निष्ककण्ठीनां मध्ये भान्तीं सुविस्मितः ॥ २७ ॥ 3145 Careeraaafafrष्टम् प्रीतः स्वयं तथा युक्तः प्रविष्टो निजमन्दिरम् । मणिस्तम्भशतोपेतं महेन्द्रभवनं यथा ॥ २८ ॥ पयः फेननिभारशय्या दान्ता रुक्मपरिच्छदाः । पर्यङ्का हेमदण्डानि चामरव्यजनानि च ॥ २९ ॥ आसनानि च हैमानि मृदूपस्तरणानि च । मुक्तादामविलम्बीनि वितानानि घुमन्ति च ॥ ३० ॥ 10-81-25-30
- K. T. W प्रीत्युद्धर्ष : MI.V. भक्तयुद्धर्ष 2. K. T. W प्रेनो 3. B.G.J विस्फुरन्ती ; M. Ma प्रस्फुरन्ती 4. B.G.J.K.MI.V. सवि 5.M.Ma प्रीतां 1 श्रीध० पतिमिति । उद्भूतो हर्षो यस्या स्सा अतिसम्भ्रमः आदरो यस्या स्सा आलयात् कमलवनात् रूपधारिणी श्रीरिव स्वर्गस्य तत्र भगवता आनीतत्वात् स्वर्गिणामिव तयो रूपञ्च बभूवेति भावः ॥ २५ ॥ बुद्ध्या अयमेव वन्द्य इति निश्चयेन मनसा सङ्कल्पेन ॥ २६-२८ ॥ पय इति । यत्र मन्दिरे पयः फेननिभाः शय्याः आस्तरणानीत्यादि सम्पदः तत्र सर्वसम्पदां समृद्धी: विलोक्य तर्कयामासेति चतुर्थेनाऽन्वयः यत्र च दान्ताः गजदन्तमयाः पर्यङ्काः ॥ २९ ॥ असनानीति । यत्राऽऽसनानि च मृदून्युपस्तरणानि तूलादिमयानि येषु तानि यत्र च मुक्तादामविलम्बवन्ति मन्ति च वितानानि ॥ ३० ॥
- B. श्रीरेव वीर० पतिमिति । आलयात् कमलवनात्, श्रीलक्ष्मीरिव स्वगृहात् तूर्णं निश्चक्राम निश्चक्रवती ॥ २५ ॥ पतिव्रतेति । उत्कण्ठया प्रेमपूर्वकानुध्यानेन, अश्रूणि आनन्दजलबिन्दवो लोचनयो र्यस्या स्सा, प्रेम्णा पतिं दृष्ट्वा मीलिते अक्षिणी यया सा बुद्ध्या आनम नमश्चक्रे, मनसा परिषस्वजे आलिङ्गितवती च ॥ २६ ॥ पत्नीमिति । स ब्राह्मण: वैमानिकी विमानारूढां देवीं देवतास्त्रियमिव प्रस्फुरन्तीं तां, निष्कः पदकाख्यभूषणं कण्ठे यासां तासां दासीनां मध्ये भान्तीं दीप्यमानां पत्त्रिं वीक्ष्य विस्मितो बभूव ॥ २७ ॥ 315 10-81-31-36 श्रीमद्भागवतम् प्रीत इति । तया पल्या युक्तः सहितः निजमन्दिरं विशिष्ट मणिस्तम्भेत्यादिना । यथा महेन्द्रभवनं तद्वत् स्थितम् ॥ २८ ॥ पय इति । पयः फेनेत्यादेः मन्दिरः इत्यादिः । पयः फेननिभाः दुग्धफेनवन्मृदुलाः शुभ्राश्च दान्ता धौताः परिच्छदाः रुक्ममयाः परिकराः यासां ताः । शय्या इति द्वितीयान्तानां विलोक्येत्युपरिष्टात् सम्बन्धः । प्रथमान्तपाठे तु यत्र मन्दिरे पयः फेननिभाः शय्यादयः तत्र सर्वसम्पदां समृद्धिमवलोक्य तर्कयामासेति सम्बन्धः । अस्मिन्पक्षे दान्ताः दन्तमयाः रुक्म परिच्छदा इति च पर्यङ्कविशेषणम्। हेममयो दण्डो येषां तानि चामरव्यजनानि च ॥ २९ ॥ आसनानीति । मृदून्युपस्तरणानि तूलादिमयानि येषु तानि आसनानि मुक्तादाम्नां मुक्तासराणां विलम्बा येषु सन्तीति तथाभूतानि तानि वितानानि उल्लोचा: घुमन्ति कान्तियुक्तानि च ॥ ३० ॥ विज० स निजमन्दिरं प्रविष्टोऽभूत् ॥ २५-२९ ॥ मन्ति द्युतिमन्ति ॥ ३० ॥ स्वच्छस्फटिककुड्येषु महामरकतेषु च । रत्नदीपान्भ्राजमानान् ललनारत्नसंयुतान् ॥ ३१ ॥ विलोक्य ब्राह्मणस्तत्र समृद्धीस्सर्वसम्पदाम् । तर्कयामास निर्व्यग्रः स्वसमृद्धिमहेतुकम् ॥ ३२ ॥ नूनं तैतन्मम दुर्भगस्य शश्वद्दरिद्रस्य समृद्धिहेतुः । महाविभूतेरवलोकतोन्यो नवोपपद्येत यदूत्तमस्य ॥ ३३ ॥ 61 8 नन्वब्रुवाणो दिशते समक्षं याचिष्णावे भूर्यपि भूरिभोगः । पर्जन्यवत्स्वयमीक्षमाणो दाशार्हकाणामृषभः सखा मे ॥ ३४ ॥ 9 किञ्चित्करोत्युर्वपि यत्स्वदत्तं सुहृत्कृतं फल्ग्वपि भूरिकारी ।
मयोपनीतां पृथुकैकमुष्टिं प्रत्यग्रहीत्प्रीतियुतो महात्मा ॥ ३५ ॥ 316 व्याख्याraafafशष्टम 10-81-31-36 तस्यैव मे सौहदसख्यमंत्री दास्यं पुनर्जन्मनि जन्मनि स्यात् महानुभावेन गुणालयेन विषज्जतस्तत्पुरुषप्रसङ्गः ॥ ३६ ॥
- G.MI.V. पा 2. G.MI.V. ना 3. G. MI.V. ता 4. M.Ma. “द्धि 5. K.T. W. बदं मम 6. M.Ma. MMA यो त्रि B.GI भोज: M Ma. तेजाः 9. K.I.W. स कामे 10. K. T. W. नीतं श्रीध० विलोक्येति । स ब्राह्मणो निर्व्यग्रस्सन् स्थिरस्सन् अहेतुकामाकस्मिकी स्वस्य समृद्धि तर्कयामास । कुत एषा समृद्धिरागतेति ॥ ३१,३२ ॥ निश्चिनोति नूनमिति । एतन्ममेति एष चाऽसावहञ्च तस्यै तन्मम महतीविभूतिर्यस्य तस्यावलोकादन्यस्तु न सम्भवेत् ॥ ३३ ॥ , ननु’ स चेदवलोकनमात्रेण महदैश्वर्यं दत्तवान् तहींदं तुभ्यं मया दत्तमिति किं नाऽवोचत्, अत आह नन्विति । ननु मे सखा समक्षमब्रुवाण एव याचिष्णवे याचकाय भूरि बह्वपि दिशति ददाति । अत्र हेतुः भूरिभोगः स्वयं तद्देयं पर्जन्यव दीक्षमाण इति, अयमर्थः - स्वयं तावद्भूरिभोजो बहुभोज आप्तकामत्वात् लक्ष्मीपतित्वाच्च अतो यथा पारावारपरि पूरकोऽतिवदान्यः पर्जन्यः कदाचिद्वह्नपि वर्षमल्पमेव च मन्यमानो लज्जयैव समक्षमवर्षन् रात्री निद्राणे कर्ष के तत्क्षेत्रमाप्लाव यति, एवं श्रीकृष्णोऽपि स्वभोगापेक्षया तद्देयमिन्द्रादिपदमप्यतितुच्छं मन्वानः तस्यैव भजनं बहुमन्यमानः समक्षं अब्रुवाणः एव ददातीति ॥ ३४ ॥ तदेवाऽऽह - किञ्चिदिति । उरु बह्वपि स्वदत्तं यत् तत् किञ्चित्करोति अल्पं मन्यते । सुहृत्कृतं फल्गु अतितुच्छ मपि भूरिकारी बहु मन्यत इत्यर्थः । अत एव मयोपनीतां समीपं नीतां प्रीतियुतः स्वयमेव प्रतिगृहीतवान् ॥ ३५ ॥
श्रीकृष्णस्य भक्तवात्सल्यं दृष्ट्वा तद्भक्तिं प्रार्थयते तस्येति । सौहृदं प्रेम सख्यं हिताशंसवश्च मैत्री उपकारित्वञ्च दास्यं सेवकत्वम्, तत्समाहारैकवचनम् । तस्य तत्सम्बन्धिनों मे मम स्यात् न तु विभूतिः । किञ्च महानुभावेन तेनैव विषज्जतो विशेषेण सङ्गं प्राप्नुवतः तद्भक्तेषु प्रकृष्टः सङ्गः स्यादिति ॥ ३६ ॥
- B.J.V. जः 317 10-81-31-36 श्रीमद्भागवतम् वीर० महान्तां मरकता इन्द्रनीलमणयः येषु तेषु स्वच्छेषु स्फटिकमयकुड्येषु रत्नान्येव दीपाः स्त्रीरस्संवृताः भ्राजमाना: । औज्वल्यातिशयाद्रत्नानां दीपत्वरूपणम् ॥ ३१ ॥ विलोक्येति । निर्मन: निश्चलः तार्वाचन्तितवानित्यर्थः ॥ ३२ ॥ अहैतुकी स्वस्य समृद्धि तर्कयामास । कुतः ? एषा समृद्धिरागतेति निश्चिनोति नूनमिति । दुर्भगस्य अस्मिञ्जन्मनि निर्भगस्य शश्वत्सदा जन्मान्तरेषु अपीत्यर्थः । दरिद्रस्य मम समृद्धिहेतुः सम्पद्धेतुः महाविभूतेः विभूतिद्वयनाशकस्य यदूत्तमस्य भगवतो अवलोकनादन्यो नैवोपपद्येत न सम्भाव्येत । नूनं ध्रुवं अहो बत एतदाश्चर्यं इत्यर्थः ॥ ३३ ॥ एवं तर्हि समक्षमेव मह्यं दास्यामीति ब्रुवन् किं न ददौ इत्याशङ्कयाऽऽह - नन्विति । भूरिभोगो बहुभोगो भगवान् । हेतुगर्भमिदम्। अतः याचिष्णवे याचकाय भूर्यपि बहुभाग्यमपि अब्रुवाणः ‘दास्यामि प्रतिगृह्णीष्व’ इत्येवमवदन् असमक्षमेव दिशते यच्छति। विरिञ्चिभोगपर्यन्तमपि याचकाय दीयमानं स्वभोगापेक्षया अतितुच्छमेवेत्यभिप्रेत्य लज्जया तत्समक्षं न यच्छति, किन्तु असमक्षमेवेत्यर्थः । एतदेव दृष्टान्तमुखेन वदन् कृतज्ञतामप्याह - पर्जन्यवदिति । यथा पर्जन्यः कदाचित् बह्वपि वर्षमल्पमेव मन्यमानः शयाने सति जने रात्राव गर्जन् असमक्षमेव वर्षति तद्वदयं दाशार्हकाणामृषभो यदुपतिः तत्सेवकसमर्पितमत्यल्पमपि समीक्षमाणे बहुमन्यमानः सकामे कामनया युक्ते पुंसि अभिलषितानर्थानसमक्षं वर्षतीत्यर्थः ॥ ३४ ॥ तत्स्वयमीक्षमाण इत्येतदेव स्वदृष्टान्तेन द्रढयति - किञ्चिदिति । यत्स्वदत्तमात्मना दत्तमैश्वर्यमुरु भूर्यपि तत्किञ्चित्करोति, अत्यल्पं मन्यते इत्यर्थः। यत्सुहृदा भक्तेन कृतं समर्पितं फल्गु अत्यल्पमपि तद्भूरि बहु करोतीति तथा । तथाहि- मयोपनीतं समीप आनीतं पृथुकानां एकं मुष्टिं स्वयं महात्मा उभयविभूत्यधिपतिरपि प्रीति युक्तः प्रत्यग्रहीत् । महात्मेत्यस्य सर्वभूताभिप्रायज्ञ इति वाऽर्थः ॥ ३५ ॥ अतः कृतज्ञतामस्य भगवतः सख्यादिकमेव मम प्रतिजन्मनि स्यादिति प्रार्थयते तस्यैवेति । भगवत एव सौहृदं हितैषित्वं प्रेम वा सख्यं प्रियत्वं हिताशंसनं वा मित्रत्रायकत्वं वा मैत्री उपकारस्मरणेन किञ्चित्करत्वं दास्यं भृत्यत्वं तेषां द्वन्द्वैकवद्भावः । तन्मम जन्मनि जन्मनि । वीप्सायां द्विर्भावः स्यादस्तु न तु विभूतिरिति भावः । किञ्च गुणालयेन अनन्तकल्याणगुणाश्रयेण महानुभावेन भगवता विषज्जतः विशेषेण सङ्गतिं प्राप्तवतो मम तत्पुरुषाणां तद्भक्तानां प्रसङ्गः प्रकृष्टसङ्गः स्यात् ॥ ३६ ॥
- B. स्पष्टं 2. B. करणेन 318 विज० निर्व्यग्रः निस्सम्भ्रमः ॥ ३१, ३२ ॥ व्याख्याtaafafशष्टम 10-81-37-41 ममैतदेव समृद्धिहेतुः महाविभूतेः यदूत्तमस्य अवलोकतोऽन्यन्निमित्तं नैवोपपद्येत । स एव हेतुरित्यन्वयः ॥ ३३ ॥ यः स्वयमब्रुवाणः तूष्णीकः पर्जन्यवत् नः अक्षयं शं दिशते ददाति यो यस्मै विष्णवे अभूर्यपि धनं ददाति भूरितेजाः अनल्पप्रभावो भवति । स एतादृशमहिमा दाशार्हकाणामृषभः श्रीकृष्णः मे सखा नन्वनुमतं, लोकेनेति शेषः ॥ ३४ ॥ भक्तदत्तमेव हरेः तृप्तिजनकत्वेन अनन्तफलत्वेन परिणमति, नाऽभक्तदत्तमित्याह किञ्चिदिति । यत्सुष्ठु भक्तिपूर्वमदत्तं तदुर्वपि किञ्चित्करोति फलत इति शेषः । ’ त्रैविद्या मां सोमपाः पूतपापायज्ञैरिष्ट्रा स्वर्गतिम् (भ.गी. 9-20 ) इत्यादेः । सुहृत्कृतं पूजनं फल्गु अपि अल्पमपि भूरिकारि । एतत्कुतो दृष्टमत्राह मयेति, हेतुगर्भविशेषणम् एतत् ॥ ३५ ॥ यतोऽत्र भक्तिरेव प्रधानकारणम् अतः सैव सम्पाद्येति भावेनाऽऽह - तस्यैवेति । योऽहनादिकालमारभ्य तच्चरणैकशरणः तस्यैव मे सौहृदादि स्यादित्यन्वयः । न केवलमस्य हरे: भक्तिलक्षणसङ्गेन पूर्यते, अपि तु तद्भक्तसङ्गोऽपि स्यादिति प्रार्थयते । महानुभावेनेति । भगवता सह विषज्जतः विशेषेण सङ्गं कुर्वतः मे तत्पुरुषप्रसङ्गः तस्य हरेः पुरुषेषु ब्रह्मादिष्वपि प्रकृष्टसङ्गश्च स्यादित्यन्वयः ॥ ३६ ॥ भक्ताय चित्रं भगवान् हिसम्पदो राज्यं विभूतिर्न समर्थयत्यजः । अदीर्घ बोधाय विचक्षणः स्वयं पश्यन्निपातं धनिनां मदोद्भवम् ॥ ३७ ॥ इत्थं व्यवसितो बुद्ध्या भक्तोऽतीवजनार्दने । 3 विषयाञ्जाययात्यक्ष्यन् बुभुजे नाऽतिलम्पटः ॥ ३८ ॥ तस्य वै देवदेवस्य हरेर्यज्ञपतेः प्रभोः । ब्राह्मणाः प्रभवो दैवं न तेभ्यो विद्यते परम् ॥ ३९ ॥ श्रीशुक उवाच 5 एवं सविप्रो भगवत्सुहत्तदा दृष्ट्वा स्वभक्तैरजितं पराजितम् । तद्ध्यानवेगोद्ग्रथितात्मबन्धनः तद्धाम लेभेऽचिरतः सतां गतिम् ॥ ४० ॥ 31910-81-37-41 श्रीमद्भागवतम् एतद्ब्रह्मण्यदेवस्य श्रुत्वा ब्रह्मण्यतां नरः । ४. लब्धभावो भगवति कर्मबन्धाद्विमुच्यते ॥ ४१ ॥ इति श्रीमद्भागवत महापुराणे श्रीवैयासिक्यां अष्टादशसाहस्यां श्रीहयग्रीवब्रह्मविद्यायां पारमहंस्यां संहितायां दशमस्कन्धे उत्तराधे एकाशीतितमोऽध्यायः ॥ ८१ ॥
- B.G.J.M.Ma.MI.V. चित्रा 2. M. Ma. भक्त्या 3. M. Ma. त्यक्त्वा 4-4 B.G.J.M.Ma.MI.Vomit 5. K.MI.T.V. W. तमो 6. B.G.J.K.MI.T.V.W. भृत्यै’ 7. K. T. W. चरितै: 8. M.Ma.MI.V. ‘न्यात्प्र श्रीध० ननु, भक्तेः फलं सम्पदं प्राप्य पुनर्भक्तिं किमिति प्रार्थयते ? अत आह - भक्तायेति । सम्पदः केशादीन्, राज्यमैश्वर्यं विभूतीः कलत्रपुत्रीदीन् न समर्थयति न ददाति, अपि तु दृढां भक्तिमेव, कुतः अदीर्घबोधाय, अविवेकिने, मम तु भक्तया भावा देवं जातम् अतः तद्भक्तिरेव मम स्यादिति भावः ॥ ३७ ॥ इत्थमिति । त्यक्ष्यन् शनैः शनैः त्यागमभ्यस्यन् जायया सह बुभुजे ॥ ३८ ॥ श्रीकृष्णस्यैवं ब्रह्मण्यता नातिचित्रमित्याह तस्येति ॥ ३९ ॥ एवमिति । अन्यैरजितमपि स्वभृत्यैः पराजितं दृष्ट्वा तस्य ध्यानं तस्य वेगः तेनोद्वथितमात्मबन्धनमहङ्कारो यस्य सः, गतिमित्यविवक्षितलिङ्गं धाम विशेषणम् । सतां ब्रह्मविदां प्राप्यमित्यर्थः ॥ ४० ॥ 1 एतत् पृथुकोपाख्यानं श्रुत्वा तत्र ब्रह्मण्यतां विशेषतः श्रुत्वेति ॥ ४१ ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तराधे श्रीधरस्वामि विरचितायां भावार्थदीपिकायां व्याख्यायां एकाशीतितमोऽध्यायः ॥ ८१ ॥
- B. J. ‘विष्ट लि’ 320 बाख्यानत्रयावाणष्टम् । 10-81-37-41 वीर० ननु भक्तस्सन्नेव किमिति पुनः तद्भक्ति प्रार्थयसे ? इत्यत आह भक्तायेति । चित्रं यद्यहं भक्तस्तर्हि मह्यमैश्वर्यप्रदानमतिचित्रमित्यर्थः । इत्थमैश्वर्यदानेन मामभक्तमेव सम्भावयामीति भावः । कुतः ? हि यस्मादजी भगवान् भक्ताय सम्पदो राज्यं विभूतीश्च न समर्थर्यात, न वर्धयति न यच्छतीत्यर्थः । तत्र सम्पदी भोग्यभीगोपकरणं भोगस्थानादि समृद्धयः, विभूतयः, पुत्रपशुवित्तादिसमृद्धयः । अदाने हेतुं वदन् भगवन्तं विशिनष्टि धनिनां मदस्योद्भवो यस्मात् तदैश्वर्यनिपातं निपतन्त्यनेन नरके इति तथाभूतम् । अदीघंबोधाय अविवेकाय च भवेदिति पश्यन् जानन् विचक्षणः, हेतुगर्भमदम्। अतस्तावन्न समर्थयत्येवेति सम्वन्धः । अतः किं वाऽऽहमभक्तः तस्मात्तद्भक्ति प्रार्थये इति भावः ॥ ३७ ॥ इत्थमिति । बुध्या विवेकात्मिकया व्यवसितः निश्चिन्वन् नितरां भगवत भक्तियुक्तस्सन् विषयांस्त्यक्ष्यन् शनैश्शन विषयत्यागमभ्यस्यन्नातिलम्पट : तेषु अतीव आदररहितः तान् जायया सह बुभुजे अनुबभूव ॥ ३८ ॥ स्वयं निस्समाभ्यधिको भगवान् कथमेवमकिञ्चनं द्विजमाहतवानिति स्मयमानं राजानमालक्ष्याऽऽह तस्य वै इति । हे प्रभो ! यज्ञपतेः यज्ञनिर्वाकस्य देवानां ब्रह्मादीनामपि देवस्य हरेः प्रभवो देवञ्च ब्राह्मणा एव । तेभ्यो ब्राह्मणेभ्यः परमन्यद्दैवं न तस्य विद्यते इत्यर्थः ॥ ३९ ॥ ततो ब्राह्मणः किमभूदित्यत आह - एवमिति । भगवत्सखः स ब्राह्मणः अन्यैरजितमपि ( स्वभक्तैः ) स्वभृत्यैः पराजितं वशीकृतं दृष्ट्वा तस्य भगवतो ध्यानेनोद्द्वथितम् उन्मोचितमात्मनः स्वस्य बन्धनं संसृतिबन्धो यस्य सः । चरितैः तद्ध्यानाङ्गतयाऽनुष्ठितैर्वर्णाश्रमानुगुणैः पञ्चमहायज्ञाद्यनुष्ठानैः ध्यानद्वारा साधनैः सतां मुक्तानां गतिं प्राप्यं तस्य भगवतो धाम स्थानं वैकुण्ठाख्यं लेभे प्राप्तवान् । स्वभृत्यैः पराजितं सताङ्गतिं उपायभूतं दृष्ट्वेति वा सम्बन्धः ॥ ४० ॥ 2 अथ उपवर्णितभगवच्चेष्टितश्रवणफलमाह - एतदिति । ब्रह्मण्यश्रेष्ठस्य भगवतो ब्रह्मण्यतां श्रुत्वा लब्धः भावो भक्तिः येन सः कर्मबन्धात् प्राचीनकर्मरूपाद्बन्धनात् मुक्तो भवति ॥ ४१ ॥ 3 इति श्रीमद्भागवते दशमस्कन्धे उत्तराधे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां एकाशीतितमोऽध्यायः ॥ ८१ ॥ 1- -1 B. omits 2. B.omits श्रवण 3. T. W. क्तोऽभवत् 321 10-81-37-41 श्रीमद्भागवतम् विज० हरिरैहिकमैश्वर्यं न ददातीति मन्दजनानुमितदोषापमार्जनयेयं सम्पादितेति भावेनाह - भक्तायेति ॥ ३७ ॥ त्यक्त्वाऽहम्ममतामिति शेषः ॥ ३८ ॥ देवदेवस्येत्यनेन सर्वप्रभुत्वं, यज्ञपतेरित्यनेन सर्वदेवत्वञ्च हरेरेव मुख्यमिति सूचितम् । अनेन इतरैर्ब्राह्मणभक्तिरेवावश्यं कर्तव्येति तात्पर्यं विधीयते न तु तस्य वै इति ॥ ३९ ॥ तस्य विप्रस्य का सिद्धिरभूत्तत्राह एवमिति । अजितं नाम भगवन्तं स्वभक्तैः पराजितं दृष्ट्वा तस्य हरेर्ध्यानवेगेन उद्वथितमुन्मुक्तम् आत्मबन्धनं यस्य तथा तद्भक्तैरेव प्राप्यं तद्धाम वैकुण्ठादिलक्षणम् ॥ ४० ॥ एतच्चरितोपासकस्य फलमाह - एवमिति । लब्धभावो लब्धभक्तिः, अनेनास्य विप्रस्येतरभक्तवैलक्षण्यमुक्तं स्यादिति तात्पर्यमवगन्तव्यम् ॥ ४१ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां श्रीविजयध्वजतीर्थविरचितायां पदरत्नावल्यां टीकायां दशमस्कन्धे उत्तराधे एकाशीतितमोऽऽध्यायः ॥ ८१ ॥ (विजयध्वजरीत्या एकोनशततमोऽध्यायः ॥ ९९ ॥ ) 322 द्यशीतितमोऽध्यायः सूर्योपरागे कुरुक्षेत्रं प्रति श्रीकृष्णादीनां गमनकथा श्रीशुक उवाच अथैकदा द्वारवत्यां वसतो रामकृष्णयोः । सूर्योपरागः सुमहानासीत्कल्पक्षये यथा ॥ १ ॥ तं ज्ञात्वा मनुजा राजन् पुरस्तादेव सर्वतः । 2 स्यमन्तपञ्चकं क्षेत्रं ययुः श्रेयोविधित्सया ॥ २ ॥ निःक्षत्रियां महीं कुर्वन्रामः शस्त्रभृतां वरः । नृपाणां रुधिरौघेण यत्र चक्रे महाहदान् ॥ ३ ॥ 3 ईजे स भगवान्राम यत्रास्पृष्टोऽपि कर्मणा । 4 लोकस्य ग्राहयनीशो यथाऽन्योऽघापनुत्तये ॥ ४ ॥ महत्यां तीर्थयात्रायां तत्राऽगन् भारतीः प्रजाः । वृष्णयश्च तथाऽक्रूरवसुदेवाहुकादयः || ५ || ययुर्भारत तत्क्षेत्रं स्वमघं क्षपयिष्णवः । गदप्रद्युम्नसाम्बाद्याः सुचन्द्रशुकसारणैः ॥ ६ ॥ 5 आस्तेऽनिरुद्धो रक्षायां कृतवर्मा च यूथपः । ते रथैर्देवधिष्ण्याभैर्हयैश्च तरलप्लवैः ॥ ७ ॥
- K.T.W. सत्तमाः; MI.V. पुरुषाः 2. G. स° 3. B.GJ.K.T. W. च 4. K. T. W. ‘नार्यो’ 5. K. T. W. श्च श्रीधरस्वामि विरचिता भावार्थ दीपिका द्व्यशीतितम आगत्य कुरुक्षेत्रं रविग्रहे । वृष्णीन् दृष्ट्वा मुदा भूपाश्चक्रुः कृष्णकथामिथः ॥ 1 2 श्रीदाम सुहृदे कृष्णः प्रकल्प्यैन्द्रं पदं भुवि । नन्दादि सुहृदानन्दी कुरुक्षेत्रं जगाम सः । 323 10-82-1-7 श्रीमद्भागवतम् अथेति । कल्पक्षये यथा सर्वग्रास इत्यर्थः ॥ १ ॥ तमिति । ज्योतिर्विद्भिः कथ्यमानमादावेव ज्ञात्वा स्यमन्तकपञ्चकं क्षेत्रं कुरुक्षेत्रम् ॥ २ ॥ अब्रह्मण्य क्षत्रियवधस्थानत्वेन परशुरामस्य अघापत्ति स्थानत्वेन च क्षेत्रस्य पापनिरासकत्वमाह - निःक्षत्रिया मिति द्वाभ्याम् ॥ ३ ॥ ईजे इति । अन्योऽविद्वान् यथा ॥ ४ ॥ महत्यामिति । आगन् आजग्मुः | भारतीर्भारत्यः ॥ ५६ ॥ आस्ते इति । सुचन्द्रशुकसारणैस्सह अनिरुद्धो द्वारकारक्षायामास्ते तथा कृतवर्मा च यूथपतिः सेनानीः देवधिष्ण्याभैविमानसङ्काशैः । तरलास्तरङ्गाः तद्वत् प्लवो गतिर्येषां तैः ॥ ७ ॥
- MI.V श्रीकाम 2.MI.V. ‘ल्प्य इन्द्रपदं श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका अथ भागवतः सबान्धवस्य तीर्थयात्रा व्याजेन सुहृत्सङ्गमतत्सल्लापाद्यात्मकं चेष्टितमनुवर्णयति त्रिभिरध्यायै:- अथेति । रामकृष्णयोर्द्वारकायां वसतोस्सतोः सुमहान् सर्वग्रासः । तत्र दृष्टान्तः कल्पक्षये यथेति । यथा कल्पावसाने सूर्यो न दृश्यते, तद्वदित्यर्थः ॥ १ ॥ तमिति । हे राजन् ! तं सूर्योपरागं ज्योतिर्विद्भिः कथ्यमानम् आदावेव ज्ञात्वा सत्तमाः शिष्टाः सर्वे श्रेयोविधित्सया पुण्यार्जनेच्छया स्यमन्तपञ्चकं नाम क्षेत्रं कुरुक्षेत्रमित्यर्थः । ययुः जग्मुः ॥ २ ॥
अब्रह्मण्य क्षत्रिय वधस्थानत्वेन, परशुरामस्य अघापनुत्तिस्थानत्वेन च क्षेत्रस्य पापनिरासकत्वमाह - निः क्षत्रियामिति द्वाभ्याम् । रामो भार्गवः रुधिरौघेण रुधिरधारया यत्र क्षेत्रे महाहदान् पञ्च चक्रे ॥ ३ ॥ ईजे इति । कर्मणा नृपवधप्रयुक्तपापेनाऽ स्पृष्टोऽपि राम भार्गवः लोकस्य ग्राहयन्नन्योऽपि मत्तोऽर्वाचीनाः शिष्टा एवं कुर्युरिति तान् ग्राहयितुमित्यर्थः । तथाऽन्येषामविदुषामघापनुत्तये पापापनोदनाय च यत्र क्षेत्रे ईजे इयाज तत् क्षेत्रं ययुरिति पूर्वेण सम्बन्धः ॥ ४ ॥ 32410-82-8-12 महत्यामिति । महत्यां अतिशयितपुण्यावहायां भारती: भारत्यः भारतवर्षस्थाः प्रजाः तत्र क्षेत्र आगन्नाजग्मुः । तथा अक्रूरादयो वृष्णयश्च अगमन् ॥ ५ ॥ किमर्थमित्यत आह- ययुरिति । हे भारत ! स्वं स्वकीयमघं पापं क्षपयिष्णवः निरसितुमिच्छ्वः इत्यर्थः । गदेति । गदादिभिस्सह ॥ ६ ॥ 1- अनिरुद्धः रक्षायां निमित्तभूतायां द्वारकारक्षणार्थमित्यर्थः । तत्रैवाऽस्तं स्थितवानित्यर्थः । एतैर्विशेषणस्सर्वे भगवदादयो जग्मुरित्यभिप्रायः । तत्र श्रीकृष्णस्तु लोकं तीर्थयात्रायां प्रवर्तयितुं गत इति बोध्यम् । तेऽक्रूरादयः देवधिष्ण्याभैः देवविमानसङ्काशैरिति रथविशेषणम् । तरलाः तरङ्गाः तद्वत् प्लवो गतिः येषां तैः इति हयविशेषणम् ॥ ७ ॥ 1- - 1 T. W. omit गजैर्नदद्भिरभ्राभैर्नृभिर्विद्याधरधुभिः । व्यरोचन्त महातेजाः पथिकाञ्चनमालिनः ॥ ८ ॥ दिव्यस्रग्वस्त्रसन्नाहा: कलत्रैः खेचरा इव । तत्र स्नात्वा महाभागा उपेष्य सुसमाहिताः ॥ ९ ॥ ब्राह्मणेभ्यो ददुधेनूर्वासस्त्रग्रुक्ममालिनीः । रामहदेषु विधिवत्पुनराप्लुत्य वृष्णयः ॥ १० ॥ ददुः स्वन्नं द्विजाग्रयेभ्यः कृष्णे नो भक्तिरस्त्विति । स्वयञ्च तदनुज्ञाता वृष्णयः कृष्णदेवताः ॥ ११ ॥ भुक्त्वोपविविशुः कामं स्निग्धच्छायापिानिषु । तत्राऽऽगतांस्ते ददृशुस्सुहृत्सम्बन्धिनो नृपान् ॥ १२ ॥ श्रीध० गजैरिति । विद्याधरद्युभिः विद्याधराणामिव द्युतिर्येषां तैः महातेजाः महातेजसाः ॥ ८ ॥ दिव्येति । दिव्या अत्युत्तमाः स्रग्वस्त्रसन्नाहा येषाम् ॥ ९ ॥ ब्राह्मणेभ्य इति । पुनरन्येद्युराप्लुत्य यद्वा तस्मिन्नेवाऽहनि मुक्तिस्थानं कृत्वा ॥ १०,११ ॥ 325 10-82-13-18 श्रीमद्भागवतम् भुक्त्वेति । स्निग्धा शीतला छाया येषामवियानामविषु मूलेषु ॥ १२ ॥ वीर० नदद्भिः अभाभैः नीलमेघसङ्काशैः इति च गजविशेषणम् । महाभागाः महाभाग्यवन्तः सर्वे काञ्चनमालायुक्ताः ॥ ८ ॥ दिव्याः स्रुगादयो येषां ते । सन्नाहः कवचादिपरिकरबन्धः खेचरा देवा इव कलत्रैस्सह व्यरोचन्त । तत्रेति । वासस्त्रगादष आसां सन्तीति तथा ताः धेनूर्ददुः । रामहदेषु भार्गवनिर्मितेषु हृदेषु आप्लुत्य स्नात्वा कृष्णे भगवति नोऽस्माकं भक्तिरस्त्विति प्रार्थयमाना ददुः । तथा स्वयं भगवानपि तत्राऽऽप्लुत्य ददौ इत्यर्थः । कृष्णो देवता येषां ते ॥ ९-११ ॥ अत एव तेन कृष्णेन अनुज्ञाता वृष्णयः कामं यथेष्टं भुक्त्वा स्निग्धा सान्द्रा छाया येषां तेषामद्विपाणां वृक्षाणामविषु मूलेषु उपविविशुः । तत्रेति । ते वृष्णयस्तत्र स्यमन्तपञ्चके आगतान् सुहृदादीन् ददृशुः सुहृदश्च सम्बन्धिनश्च तान् ॥ १२ ॥ मत्स्योशीनरकौसल्यविदर्भकुरुसृञ्जयान् । काम्भोजकैकयान् मद्रान् कुन्तीनारट्टकेरलान् ॥ १३ ॥ अन्यांश्चैवाऽऽत्मपक्षीयान् परांश्च शतशो नृप । नन्दादीन् सुहृदो गोपान् गोपीश्चोत्कण्ठिताश्चिरम् ॥ १४ ॥ अन्योन्यसन्दर्शनहर्षरंहसा प्रोत्फुलहृद्वक्त्रसरोरुहश्रियः । आश्लिष्य गाढं नयनैः स्त्रवज्जलाहृष्यत्त्वचो रुद्धगिरो ययुर्मुदम् ॥ १५ ॥ स्त्रियश्च संवीक्ष्य मिथोऽतिसौहृदस्मितामलापाङ्गदृशोऽभिरेभिरे । स्तनैः स्तनान्कुङ्कुमपङ्करूषितान्निहत्य दोभिः प्रणयाश्रुलोचनाः || १६ || ततोऽभिवाद्य ते वृद्धान् यविष्ठैरभिवादिताः । स्वागतं कुशलं पृष्ट्वा चक्रुः कृष्णकथा मिथः ॥ १७ ॥ पृथा भ्रातॄन् स्वसृर्वीक्ष्य तत्पुत्रान्पितरावपि । भ्रातृपत्नीर्मुकुन्दञ्च जहाँ सङ्कथया शुच ॥ १८ ॥
- B.G.J. काम्बोज, K. कम्बोज ; T. W. कम्भोज 2. B.G.J. ‘नर्स 3. MI.T.V.W. °मिरे 326 श्रीध० अन्य इति । व्याख्यानत्रयांवांशट्रम् EERसरारुहः श्राः शाभा यषां त ॥ १३-१५ 10-82-19-23 स्त्रिय इति । अति सौहृदेन यत् स्मितं तेनाऽमलाः अपाङ्गेदेशी दृष्टयां यासां ताः, मिथः परस्परं संवीक्ष्य दोभिरभिरेभिरे आलिङ्गनं कृतवत्यः ॥ १६-१७ ॥ पृथेति । सङ्कथया मिथस्सप्रेमगोष्ट्या ॥ १८ ॥ वीर० मत्स्यादयश्शब्दाः जनपदतद्राजसाधारणाः अन्यान्मत्स्यादिभ्योऽन्यानात्मपक्षीयान् स्वपक्षपातिनः, तथा परान् शत्रूंश्च सुहृदो नन्दादीन् गोपांश्चिरमुत्कण्ठा प्रीतिपूर्वकानुध्यानं आसां सञ्जातेति तथा ता गोपीश्च ददृशुरिति पूर्वेण सम्बन्धः ॥ १३, १४ ॥ अन्योन्येति । अन्योन्यस्य सन्दर्शनेन यो हर्षस्तस्य रंहसा वेगेन, अतिशयेनेति यावत् । प्रोत्फुल्लैः, हृद्वक्त्राण्येव सरोरुहाणि तैः श्रीः शोभा येषां ते, गाढं यथा तथा आलिङ्ग्य नयनैः स्रवन्ति जलानि येषां ते, हृष्यन्त्यः उदञ्चितरोमाणः (तनव:) त्वचो येषाम् रुद्धः गङ्गदाः गिरो येषां ते मुदं हर्षं ययुः प्रापुः ॥ १५ ॥ स्त्रियश्चेति । अतिसौहृदेन स्मितं तेनाऽमलाः अपाङ्गैर्नेत्रान्तैः दृशो दृष्ट्यो यासां ताः कुङ्कुमपङ्केन रूषितान् लिप्तान् तादृशैः स्तनैः निहत्य सम्पीड्य मिथोऽभिरेभिरे परिषस्वजिरे । प्रणयेन प्रीत्या अश्रूणि लोचनयोः यासां ताः ॥ १६ ॥ तत इति । ते यदवो मत्स्यादयश्च वृद्धान् वयसा अधिकानभिवन्द्य यविष्ठैः न्यूनवयस्कैः अभिवन्दिताश्च स्वागतं कुशलञ्च पृष्ट्वा तत्र परस्परं कथाश्चक्रुः कथयामासुः ॥ १७ ॥ तावत् पृथा कुन्ती भ्रातृन् स्वसृार्भगिनीश्च तत्पुत्रान् भ्रातृपुत्रान् स्वसृपुत्रांश्च वीक्ष्य सङ्कथया मिथः सप्रेमगोष्ठ्या शुचः क्लेशान् जहौ तत्याज ॥ १८ ॥ कुन्युवाच आर्य भ्रातरहं मन्ये आत्मानमकृताशिषम् । यद्वा आपत्सु मद्वार्तां नाऽनुस्मरथ सत्तमाः ॥ १९ ॥ 327 10-82-19-23 श्रीमद्भागवतम् सुहृदो ज्ञातयः पुत्रा भ्रातरः पितरावपि । नानुस्मरन्ति स्वजनं यस्य देवमदक्षिणम् ॥ २० ॥ वसुदेव उवाच अम्ब माऽस्मानसूयेथाः देवक्रीडनकान्नरान् । ईशस्य हि वशे लोकः कुरुते कार्यतेऽथवा ॥ २१ ॥ कंसप्रतापितास्सर्वे वयं वातादिशं दिशम् । एह्येव पुनः स्थानं दैवेनाऽऽसादिताः स्वसः ॥ २२ श्रीशुक उवाच वसुदेवोग्रसेनाद्यैर्यदुभिस्तेऽर्चिता नृपाः । आसन्नच्युत सन्दर्श परमानन्द निर्वृताः ॥ २३ ॥
- K.MI.T.V.W. “त 2. K. T. W. क्रियते श्रीध० तामेव वसुदेवपृथयोः सङ्कथमाह - आर्येत्यादि चतुर्भिः । अकृताशिषमपूर्णमनोरथम् ॥ १९ ॥ 1 सुहृद इति । यस्य दैवमदक्षिणम् अननुकूलं तं स्वजनमपि सन्तं सुहृदादयो नाऽनुस्मरन्ति । अतो मम दैवं प्रतिकूलं युष्माकं कोऽपराधः इति भावः ॥ २०,२१ ॥ ईशवशत्वमेवाऽऽह - कंसप्रतापिता इति । हे स्वसः । एतर्ह्येव सम्प्रत्येव ॥ २२,२३ ॥
- MI.V. ममैव वीर० तावत् पृथावसुदेवयोः सङ्कथामाह - आर्येत्यादिभिः चतुर्भिः । हे आर्य! हे भ्रातः ! अहमात्मानमकृताशिष मप्राप्तमनोरथं मन्ये, मम मनोरथपूर्तिरजातेत्यर्थः । कुतः ? यद्यस्मात् हे सत्तमाः ! मद्वार्ता नानुस्मरत न स्मृतवन्तः । अडभाव आर्षः ॥ १९ ॥ 328 व्याख्यानत्रयविशिष्टम् 10-82-24-28 युक्तञ्चैतदित्याह - सुहृद इति । यस्य दैवमदक्षिणम् प्रतिकूलं तं स्वजनमपि सुहृदो नानुस्मरन्त्येव । अतो मम देवं प्रतिकूलमिति भवतां कोऽपराध इति भावः ॥ २० ॥ एवमुक्तः प्राह वसुदेवः - अम्बेति । हे अम्ब, देवस्य क्रीडनकान् क्रीडासाधनभूतान्नरानस्मान् प्रति माऽसूयेथाः असूयां मा कार्षीः । कुतः ? हि यस्मात् लोकः जनः ईशस्य ईश्वरेण इत्यर्थः । वशे क्रियते वशीक्रियत इत्यर्थः । यथा ईशस्य यथारुचि कार्यते व्यापार्यते च ॥ २१ ॥ ईशवशत्वमेवाऽऽह - कंसप्रतापिता इति । कंसेन प्रतापिताः केशिताः सर्वे वयं दिशं दिशं याताः गताः हे स्वसः॥ एतह्येव सम्प्रत्येव दैवेन स्थानमासादिताः प्रापिताः ॥ २२ ॥ वसुदेवेति । ते मत्स्यादयो नृपाः वसुदेवादिभिः यदुभिः अर्चिताः अच्युतसन्दर्शनजपरमानन्देन सुखिताश्चाऽऽसन् बभूवुः || २३ ||
- B. “ति च भीष्मो द्रोणोऽम्बिकापुत्रो गान्धारी ससुता तथा । सदाराः पाण्डवाः कुन्ती सञ्जयो विदुरः कृपः ॥ २४ ॥ कुन्तिभोजो विराटश्च भीष्मको नग्नजिन्महान् । पुरुजिद्द्द्द्रुपदश्शैब्यः धृष्टकेतुस्सकाशिराट् ॥ २५ ॥ दमघोषो विशालाक्षो मैथिलो मद्रकेकयौ । युधामन्युस्सुशर्मा च ससुता बाह्निकादयः ॥ २६ ॥ राजानोऽन्ये च राजेन्द्र युधिष्ठिरमनुव्रताः । श्रीनिकेतं वपुश्शौरे : सस्त्रीका वीक्ष्य विस्मिताः ॥ २७ ॥ अथ ते रामकृष्णाभ्यां सम्यक्प्राप्तसमर्हणाः । प्रशशंसुर्मुदा युक्ता वृष्णीन् कृष्णपरिग्रहान् ॥ २८ ॥
- B.G.J. सृ° 2. MI.T.V. W. ‘शल्यो 3. K. MIT.V.W. ‘तुश्च 4. B.G.J. ये च 5. B.GJ. कं 32910-82-29-32 श्रीमद्भागवतम् श्री० राजान इति । युधिष्ठिरं येऽनुव्रतास्ते, राजसूये जितत्वात् ॥ २४-२८ ॥ arro भीष्मादयोऽन्ये च ये युधिष्ठिरमनुव्रताः ते सर्वे सस्त्रीकाः श्रियो लक्ष्म्याः श्रीनिकेतनमाश्रयं शौरेः श्रीकृष्णस्य वपुः 2 3- 3 4- शरीरं वीक्ष्य विस्मिता बभूवुरिति चतुर्णामन्वयः । तत्राऽम्बिकापुत्रो धृतराष्ट्रः ससुता दुर्योधनादिसहिता गान्धारी ॥ २४-२७ ॥ अथेति । ते भीष्पादयः कृष्णरामाभ्यां कर्तृभ्यां सम्यग्यथातथा प्राप्तं समर्हणं यैस्ते । कृष्णेन परिगृह्यन्त इति तथा तान् वृष्णीन् प्रशशंसुः ॥ २८ ॥ 1- -1 K.T.W. omit 2. K. T. W. अवलोक्य 3- -3. K. T. W. सम्बन्धः । 4- 4K.T.W.omit. अहो ! भोजपते ! यूयं जन्मभाजो नृणामिह । यत्पश्यथाऽसकृत्कृष्णं दुर्दर्शमपि योगिनाम् ॥ २९ ॥ यद्विश्रुतिः श्रुतिनुतेदमलं पुनाति पादावनेजनपयश्च वचश्च शास्त्रम् । भूः कालभर्जित भेगाऽपि यदङ्घ्रिपद्य स्पर्शोत्थ शक्तिरभिवर्षति नोऽखिलार्थान् ॥ ३० 2 यद्दर्शनस्पर्शनानुपथप्रजल्प शय्यासनाशनसयौनसपिण्डबन्धः । येषां गृहे निरयवर्त्मनि वर्ततां वः स्वर्गापवर्गविगमः स्वयमास विष्णुः ॥ ३१ ॥ श्रीशुक उवाच नन्दस्तत्र यदून्प्राप्तान् ज्ञात्वा कृष्णपुरोगमान् । 3 तत्राऽगमद्वृतो गोषैरनस्स्थार्थैर्दिदृक्षया ॥ ३२ ॥
- T. W. ‘गुणापि 2. B.G.JMIv त° 3. K° नोभि:; ‘नस्साध’ श्रीध० अहो ! इति । जन्मभाजो नृणां मध्ये सफलजन्मानः ॥ २९ ॥ किञ्च, न केवलं तस्य दर्शनमेव अपि तु, अत्यन्तदुर्लभं बहु युष्माकं स्वतस्सम्पन्नमित्याहुः यद्विश्रुतिरिति द्वाभ्याम् यदिति पृथक् पदम्, यस्येत्यर्थः । विश्रुतिः कीर्तिः श्रुतिभिर्नुता वेदैः स्तुता इदं विश्वम् अलमप्यर्थं पुनाति । ‘यद्विश्रुति 330 व्याख्यानत्रवविशिष्टम 10-82-29-32 श्रुति रमीव मलम् ’ इति पाठे श्रुतिः श्रवणम्, अमीवं पापमिति । यस्य पादावनेजनपयो गङ्गा च यस्य वचो वाक्यरूपं शास्त्रञ्च वेदाख्यं विश्वं पुनाति । किञ्च, कालेन भर्जितं दग्धं भागं माहात्म्यं यस्या स्सा, तथा विधाऽपि भूः यस्याङ्घ्रिपद्यस्पर्शेन उत्था आविर्भूता शक्तिर्यस्या स्सा नोऽस्माक मखिलानर्थान् अभितो वर्षति ॥ ३० ॥ यदिति । दर्शनञ्च स्पर्शनञ्च अनुपथोऽनुगतिश्च प्रजल्पो गोष्ठी च शय्या शयनञ्चाऽऽसनञ्चाऽशनं भोजनञ्च यौनं विवाहसम्बन्धस्तेन सह वर्तमानः सपिण्डबन्धो दैहिकसम्बन्धः तेन श्रीकृष्णेन सह दर्शनाद्युपलक्षितः स यौनः सपिण्डबन्धो येषां वोऽस्ति । किञ्च येषां वर्तमानानां स्वर्गापवर्गाभ्यां विरमयति वितृष्णान् करोतीति तथा। सः ते यूयं जन्मभाज इति । यद्वा तदिति सामान्यनिर्देशः स इत्यर्थः । स विष्णुः स्वयं येषां वो निरयवर्त्मनि संसारकारणे गृहे वर्तमानानामपि बध्यते सम्बध्यत इति बन्धोः दर्शनादिभिः सम्बन्धस्सन् स्वर्गापवर्गविरम आस परमसुखप्रदो बभूवेत्यर्थः ॥ ३१ ॥ नन्द इति । अनस्स्थार्थैरिति । तत्रैव वासचिकीर्षया शकटेषु स्थापितैः अर्थः सहाऽऽगत इत्यर्थः ॥ ३२ ॥ 1- - 1 MI.V. ‘तः दग्धः भगः वीर० प्रशंसामेवाऽऽह - अहो ! इति त्रिभिः । भोजपतिरुग्रसेनः । हे भोजपते ! इह लोके नृणां मध्ये यूयमेव जन्मभाजः सफलजन्मनः। कुतः ? यद्यस्मात्, योगिनामपि दुर्दर्शं श्रीकृष्णमसकृत् पश्यथ ॥ २९ ॥ किञ्च, न केवलं तस्य दर्शनमेव, अपि तु दुर्लभं बहु युष्माकं सम्पन्नमित्याहु: - यद्विश्रुतिरिति द्वाभ्याम् । यदिति पृथक्पदमव्ययम् यस्येत्यर्थकं विश्रुति पदावनेजनपादाभ्यां पृथक् सम्बध्यते । यद्वा पादेत्यस्य यस्येत्यादिः यस्य भगवतो विश्रुतिः कीर्तिः श्रुतिभिः वेदै: नुता इदं कथयत्सर्वमाश्वपाकं जगत्पुनाति यस्य पादावनेजनपयःपादप्रक्षालनजलं तदात्मिका गङ्गा च जगत्पुनातीत्यर्थः । वचः काव्यपुराणादिरूपं शास्त्रं शासनात्मकवेदाश्च विश्वं पुनाति । किञ्च कालेन भर्जितं दग्धं भगवन्माहात्म्यं यस्यास्तथाविधाऽपि भूः पृथ्वी यस्याङ्घ्रिपद्मस्पर्शेन उत्था आविर्भूता शक्तिर्माहात्म्यमैश्वर्यम् इति यावत् । सा यस्यास्ताथाभूता नोऽस्माकमखिलानर्थान् सर्वान् अभीष्टान् अर्थान् अभिवर्षतीति । श्रुतेरिति पाठे श्रुतेर्यस्य विश्रवणं विश्रुतिः । विश्रुतमिति पाठे “इमम्मे गङ्गे यमुने सरस्वति” (म.ना.उ. 5.21 ) इत्यादिषु विविध श्रुतिषु श्रुतिमिति पयोविशेषणम् । वचः गीतात्मकं शास्त्रं यत्कीर्तनं जगदलं सकलमितिपाठे अलं पुनातीत्यन्वयः । जगदमीवमलं पुनातीति पाठे अमीवं पापं तदेव मलं यस्य तज्जगत्पुनातीत्यर्थः । गङ्गाजलं गीताशास्त्रञ्च जगत्सकलं पुनातीत्यर्थः ॥ ३० ॥ 1- 331 10-82-33-36 श्रीमद्भागवतम् किञ्च यद्दर्शनमिति । यस्य दर्शनञ्च स्पर्शनञ्च अनुपथः अनुगतिश्च प्रजल्पो गोष्ठी च शय्या शयनम्, आसनञ्च, अशनं भोजनञ्चेति इतरेतरयोगद्वन्द्वः सर्यान सपिण्डाभ्यां विवाहेकगोत्रत्वाभ्यां बन्धस्सम्बन्धः दर्शनादिभिः सहितः, सयौन सपिण्डबन्धः स येषां भवतामस्ति । किञ्च येषां गृहे श्रीकृष्णः स्वयमास आविर्बभूव, येषां वो निरयवर्त्मनि प्रवृत्तिमार्गे वर्ततां वर्तमानानामपि स्वर्गापवर्गवैतृष्ण्यञ्च आस अभूत् ॥ ३१ ॥ नन्द इति । कृष्णपुरोगमान् कृष्णप्रभृतीन् ज्ञात्वा आकर्ण्य तद्दिदृक्षया कृष्णादिदर्शनेच्छया गोपैः परिवृतः अनोभि श्शकटैः गमनसाधनैः तत्र कृष्णसन्निधौ आजगाम ॥ ३२ ॥ 1–1K.T.W.omit तं दृष्ट्वा वृष्णयो दृष्टा स्तन्वः प्राणमिवोत्थिताः । परिषस्वजिरे गाढं चिरदर्शनकातराः ॥ ३३ ॥ वसुदेव: परिष्वज्य सम्प्रीतः प्रेमविह्वलः । स्मरन् कंसकृतान् क्लेशान् पुत्रन्यासञ्च गोकुले || ३४ ॥ कृष्णरामौ परिष्वज्य पितरावभिवाद्य च । न किञ्च नोचतुः प्रेम्णा साश्रुकण्ठौ कुरूद्वह ॥ ३५ ॥
ता उत्सङ्गे समारोप्य बाहुभ्यां परिरभ्य च । यशोदा च महाभागा सुतौ विजहतुश्शुचः ॥ ३६ ॥ 1–1 K. तावात्मोत्सङ्ग ; B.GJ. तावात्मासन’ ; MI.V. तावात्माङ्के स’ श्रीध० वसुदेव इति । वसुदेवस्तं परिष्वज्य प्रेमविह्वलो बभूवेति शेषः ॥ ३३-३५ ॥ ताविति । तौ सुतौ परिरभ्य नन्दो यशोदा च विरहशोकान् विजहतुः तत्यजुः । यद्वा, शुचोऽश्रूणि विजहतुः मुमुचतुः इत्यर्थः ॥ ३६ ॥ वीर० तमिति । तं नन्दं प्राणं मुख्यप्राणं प्रति तन्वः शरीराणीव तावद्विनिर्गते पुनरागते सति मुख्यप्राणे यथा शरीराण्युत्तिष्ठन्ते तद्वदित्यर्थः । उत्थिताः सन्तः चिरं दर्शने निमित्ते कातराः लम्पटाः अतो गाढं यथा तथा परिषस्वजिरे आलिङ्गितवन्तः ॥ ३३ ॥ 33? 10-82-37-40 वसुदेव इति । परिष्वज्य, नन्दमिति शेषः । प्रणयेन स्नेहातिशयेन विहलः परवाः गोकुले पुत्रयोः रामकृष्णयोन्यसम् अवस्थापनञ्च, स्मरन्नास्ते इत्यध्याहारः || ३४ ॥ कृष्णरामाविति प्रथमान्तम् । पिता च माता च पितरी ‘पिता मात्रा (अष्टा.1.2.70) इत्येकशेषः । ती यशोदानन्दी अभिवाद्य आलिङ्गय च हे कुरूद्वह ! प्रेम्णा साश्रुः कण्ठो ययोस्ती, किञ्चिदपि नोचतुः तूष्णीमासतुरित्यर्थः ॥ ३५ ॥ ताविति । यशोदा चेति, चशब्दान्नन्दः तौ सुतौ रामकृष्णावात्मनः उत्सङ्गमारोप्य तस्मिन्नुपवेश्येत्यर्थः । बाहुभ्यां परिरभ्य च शुचः पुत्रविश्लेषजशोकान् विजहतुः ॥ ३६ ॥ रोहिणी देवकी चाऽथ परिष्वज्य व्रजेश्वरीम् । स्मरन्त्यौ तत्कृतां मैत्री बाष्पकण्ठ्यौ समूचतुः ॥ ३७ ॥ का विस्मरेत वां मैत्रीमनिवृत्तां व्रजेश्वरि ! अवाप्याऽप्येन्द्रमैश्वर्यं यस्या नेह प्रतिक्रिया ॥ ३८ ॥ एतावदृष्टपितरौ युवयोः स्म पित्रोः सम्प्रीणनाभ्युदयपोषणपालनानि । प्राप्योषतुर्भवति पक्ष्म हि यद्वदक्ष्णो यस्तावकुत्र च भयौ न सतां परः स्वः ॥ ३९ ॥ श्रीशुक उवाच गोप्यश्च कृष्णमुपलभ्य चिरादभीष्टं यत्प्रेक्षणे दृशिषु पक्ष्मकृतं शपन्ति । दृग्भर्हदीकृतमलं परिरभ्य सर्वा स्तद्भावमापुरपि नित्ययुजां दुरापम् ॥ ४० ॥
- B.G.J. ह 2.T.W. 3. K.MIT.V.W. “न्त्य: श्रीध० रोहिणीति । व्रजेश्वरीं यशोदाम् ॥ ३७ ॥ I ति । अनिवृत्तां निवृत्तिकारणे सत्यप्यनुवर्तमानाम् ऐन्द्रमैश्वर्यं प्राप्याऽपि यस्याः प्रतिक्रिया कर्तुं न शक्यत इत्यर्थः ॥ ३८ ॥ तत्कृतां मैत्रीमाहतुः एताविति । न दृष्टौ पितरौ याभ्यां तौ । वस्तुतस्तु, अजन्मत्वादेव अदृष्टपितरौ, हे भवति ! युवयोः पित्रोन्यस्तावेतौ सम्प्रीणनादीनि प्राप्य अकुत्रचभयौ क्वचिदपि भयरहितौ भूत्वा ऊषतुः वासं 333 10-82-41-44 श्रीमद्भागवतम् चक्रतुः । कथम्भूतयोः अक्ष्णोनेत्रयोः ? रक्षकं पक्ष्म यद्वत्तथा रक्षकयोः युक्तं युवयोरेतत् यतः सतां परः स्वः इति नास्ति वैषम्यम् ॥ ३९ ॥ गोप्य इति। अभीष्टत्वे लिङ्गम्। यद्यस्य श्रीकृष्णस्य प्रेक्षणे दृशिषु नेत्रेषु व्यवधायकपक्ष्मकृतं विधातारं शपन्ति । दृग्भिनेत्रद्वारैः हृदि कृतं हृदये प्रवेशितं परिरभ्य तद्भावं तदात्मतां प्रापुः । अपि नित्य युजामारूढयोगिनामपि ॥ ४० ॥
- BJ कं वीर देवकीति । व्रजेश्वरी यशोदां परिष्वज्य तत्कृतां व्रजेश्वरीकृतां मैत्रीं स्मरन्त्यौ बाष्पमानन्दाश्रुकण्ठे ययोस्ते समूचतुः ॥ ३७ ॥ उक्तिमेवाऽऽह ं केति । हे व्रजेश्वरि ! वां युवयोः मैत्रीं अनिवृत्तां यावद्देहमनुवृत्तमित्यर्थः । का वा स्त्री विस्मरेत । न कापीत्यर्थः । अत्र हेतुत्वेन तां विशिनष्टि - ऐन्द्रमैश्वर्यं दत्त्वाऽपि यस्याः मैत्र्याः प्रतिक्रिया प्रत्युपकृतिरिह लोके नास्ति ॥ ३८ ॥ मैत्रीं प्रपञ्चयतः - एताविति। न दृष्टौ पितरौ याभ्यां तौ हे भवति ! युवयोः पित्रोर्न्यस्तावेतौ सम्प्रीणनादीनि प्राप्य अकुत्रचभयौ क्वचिदपि भयरहितौ भूत्वा ऊषतुः वासं चक्रतुः । कथम्भूतयोः ? अक्ष्णोः नेत्रयोः पक्षकं पक्ष्म यद्वत्तथा रक्षकयोः युवयोः इति सम्बन्धः । रक्षकयोरित्यस्याध्याहारः । सुप्रीणनमपेक्षितप्रदानेन तर्पणम्, अभ्युदयो महोत्सवः । युक्तञ्चैतदित्यूचतुः । न सतां परोऽस्तीति । परः स्वः इति पाठे परः स्वकः इति च न वैषम्यमस्तीत्यर्थः ॥ ३९ ॥ गोप्यश्चेति । अभीष्टं प्रियतमं कृष्णं उपलभ्य दृष्ट्वा यस्य श्रीकृष्णस्य प्रेक्षणे प्रवृत्तासु दृशिषु स्वनेत्रेषु व्यवधायकपक्ष्मकृतं विधातारं शपन्त्य: दृग्भिनेत्रद्वारैः हृदिकृतं हृदये प्रवेशितमाश्लिष्य नित्ययुजां नित्यं मनो युञ्जानानां योगिनामपि दुरापं दुर्लभं तद्भावं कार्त्स्न्येन तद्विग्रहावगाहनात्मकमभिप्रायं प्रापुः ॥ ४० ॥ I. K. सम्प्री भगवांस्तास्तथाभूता विविक्त उपसङ्गतः । आश्लिष्यानामयं पृष्ट्वा प्रहसन्निदमब्रवीत् ॥ ४१ ॥
- B.G.J. ‘णं तूलं careeraaafafrg अपि स्मरथ नस्सख्यः स्वानामर्थचिकीर्षया । गतांश्चिरायिताञ्शत्रूपक्षक्षपणचेतसः ॥ ४२ ॥ अप्यवध्यायथाऽस्मान् स्विदकृतज्ञा विशङ्कया । नूनं भूतानि भगवान् युनक्ति वियुनक्ति च ॥ ४३ ॥ वायुर्यथा घनानीकं तृणतूलं रजांसि च । संयोज्याऽऽक्षिपते भूयस्तथाभूतानि भूतकृत् ॥ ४४ ॥ 10-82-41-44 श्रीध० अपीति । चिरायितान् विलम्बितान् । अत्र हेतुः शत्रूणां पक्षस्य क्षपणे चेतो येषां तान् ॥ ४१,४२ ॥ अपीति । अपिस्वित् अस्मान् अवध्यायथा अवजानीथ, अकृतज्ञा एत इत्याऽऽविशङ्कया ईषच्छङ्कया न शङ्कामात्रं निश्चितमेवैतत् परित्यज्य गतत्वादित्यत आह नूनमिति ॥ ४३ ॥
1- 11 एतत्सदृष्टान्तमाह - वायुरिति । आक्षिपते आक्षिपति पृथक्करोतीत्यर्थः ॥ ४४ ॥ 1- -1. BJ omit aro भगवानिति । तथाभूता आत्मभावमापन्नाः ता गोपीविविक्ते एकान्ते उपसङ्गतः अनामयमारोग्यं पृष्ट्वा इदं वक्ष्यमाणमब्रवीत् ॥ ४१ ॥ तदेवाऽऽह - अपीति षड्भिः । हे सख्यः ! नोऽस्मानपि स्मरथ, स्मरथ किम् ? इत्यर्थः । क्षणसौहृदान् युष्मान्नानुस्मरामेत्यत आत्मनो विशिनष्टि - सतां साधूनां स्वानामर्थं प्रयोजनं कर्तुमिच्छया चिरायतान् विलम्बितान् । तत्र हेतुः - शत्रु पक्षक्षपणे चेतो येषां तानस्मान् ॥ ४२ ॥ अकृतज्ञविशङ्कया अकृतज्ञः कृतज्ञादन्यः तद्विशङ्कया कृतघ्ना एवैते इति वृद्ध्येत्यर्थः । अवध्यायथापिस्वित् अवजानीथ किमित्यर्थः । अवपूर्वाद्ध्यायते: लोण्मध्यमपुरुषबहुवचनम् । न शङ्कामात्रं निश्तिचमेतत् परित्यज्य गतत्वादित्यत आह- नूनमिति । भूतानीति द्वितीयान्तम् ॥ ४३ ॥ 335 10-82-45-49 श्रीमद्भागवतम् एतत्सदृष्टान्तमाह - वायुरिति । घनानीकं मेघसमुदायं तृणादीनि च वायुर्यथा युनक्ति वियुनक्ति वियोजयत च तद्वत् भूतकृत् भृतस्रष्टा भगवान् क्वचिद्धृतानि संयोज्य पुनराक्षिपते वियोजयति च ॥ ४४ ॥
- MI.V. “न्त 2. K.T. W. गी मयि भक्तिर्हि भूतानाममृतत्वाय कल्पते । दिष्ट्या यदाऽऽसीन्मत्स्नेहो भवतीनां मदापनः ॥ ४५ ॥ अहं हि सर्वभूतानामादिरन्तो ऽन्तरं बहिः । भौतिकानां यथा खं वार्भूर्वायुर्ज्योतिरङ्गनाः ॥ ४६ ॥ एवं ह्येतानि भूतानि भूतेष्वात्माऽऽत्मना तत । उभयं मय्यथपरे पश्यताऽऽभातमक्षरे ॥ ४७ ॥ श्रीशुक उवाच अध्यात्मशिक्षया गोप्य एवं कृष्णेन शिक्षिताः । तदनुस्मरणध्वस्तजीवकोशास्तमध्यगन् ॥ ४८ ॥ 2 आहुश्च ते नलिन नाभपदारविन्दं योगेश्वरैर्हृदि विचिन्त्यमगाधबोधैः । संसारकूपपतितोत्तरणावलम्बं गेहञ्जुषामपि मनस्युदियात्सदा नः ॥ ४९ ॥ इति श्रीमद्भागवत महापुराणे श्रीवैयासिक्यां अष्टादशसाहस्यां श्रीहयग्रीवब्रह्मविद्यायां पारमहंस्यां संहितायां दशमस्कन्धे उत्तराधे वृष्णिगोपसङ्गमो नाम व्यशीतितमोऽध्यायः ॥ ८२ ॥ श्रीध० अपि च, अतिभद्रमिदं यदुत भवतीनां मद्वियोगेन मत्प्रेमातिशयो जात इत्याह - मयीति । मयि भक्तिमात्रमेव तावदमृतत्वाय कल्पत इति यदुत भवतीनां मत्स्नेह आसीत् तद्दिष्ट्या अतिभद्रं कुतः मदापनो मत्प्रापण इति ॥ ४५ ॥ कीदृशस्त्वं, यं वयं स्नेहेन प्राप्स्याम इत्यपेक्षायामात्मस्वरूपमाह - अहं हीति । हे अङ्गनाः ! भौतिकानां शरावसैन्धवादीनां यथाऽकाशादीनि पञ्चमहाभूतान्याद्यन्तादिरूपाणि एवं सर्वभूतानां जरायुजादीनामहं, अतो व्यापकं मां भवत्यः प्राप्ता एवेति ॥ ४६ ॥ 336 व्याख्यानत्रयविशिष्टम 10-82-45-49 ननु चतुर्विधभूतग्रामाणां तद्भोक्ता आत्मैव आद्यन्तादिरूपः तस्मिंश्च सर्वव्यापके सर्वभूतानि वर्तन्त इति कुतस्त्वत्प्राप्तिरस्माकमित्यत आह एवं हीति । अयमर्थः शरावादीनां यथा भौतिकानां महाभृतान्याद्यन्तादिरूपाणि एवमैवेतानि चतुर्विधानि भूतान्यपि भौतिकत्वाविशेषात् स्वकारणेषु भूतेष्वेव वर्तन्ते । नतु " भोक्तर्यात्मन, आत्मा तु तेषु भूतेषु आत्मना भोक्तृरूपेण ततो व्याप्तो न कारणत्वेन । अथैतदुभयं भृतभौतिकरूपं भोग्यञ्च भोक्तारञ्चाऽऽत्मानं मय्यक्षरे परिपूर्ण आभातं, पश्यतेति ॥ ४७ ॥ " अध्यात्मेति । अध्यात्मशिक्षया स्वरूपोपदेशेन शिक्षिताः बोधिताः तस्यानुस्मरणेन ध्वस्तो जीवकोशो लिङ्गं यासां ताः तमेवाऽध्यगन् प्रापुः ॥ ४८ ॥ एवं प्राप्तोऽपि कृष्णः पुनर्गृहव्यासङ्गेन माऽपयात्विति तच्चरणस्मरणं प्रार्थयामासुरित्याह- आहश्चेति । हे नलिननाभ ! ते 2- 2 पदारविन्दं योगेश्वरैः हृदि विचिन्त्यं गेहञ्जुषां गृहसेविनीनामपि नो मनसि सदा उदियात् आविर्भवेत् ॥ ४९ ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तराधे श्रीधरस्वामिविरचितायां भावार्थदीपिकायां व्यख्यायां 1–1. B.J. omit 2–2 MI.v omit व्यशीतितमोऽध्यायः ॥ ८२ ॥ वीर० किञ्चाऽतिभद्रमिदं यद्भवतीनां मद्वियोगेन मत्प्रेमातिशयोऽभूदित्याह - मयीति । मयि भक्तिमात्रमेव तावदमृतत्वाय मुक्त कल्पते । यत्तु भवतीनां मयि स्नेहः आसीत् तद्दिष्ट्याऽतिभद्रम् । कुतः ? मदापनः मत्प्रापणः ॥ ४५ ॥ कीदृशस्त्वम्? यं वयं स्नेहेन प्राप्स्यामहे इत्यपेक्षायामात्मनो याथात्म्यमाह - अहमिति । आदिः सृष्टिकारणम्, अन्तः लयकारणम्, अन्तरमन्तरात्मा बहिश्च व्याप्य स्थितः इत्यर्थः । अन्तर्बहिश्च सद्भावे दृष्टान्तार्थमाह - भौतिकानामिति । हे अङ्गानाः ! खमाकाशः, वाः जलम्, भूः पृथ्वी, खादीनि यथा भौतिकानां भूतपरिणामात्मकानां देवमनुष्यादिशरीराणामन्तर्बहिश्च वर्तन्ते ॥ ४६ ॥ एवं दृष्टान्तमुखेन शिक्षितमर्थं दान्तिके सङ्गमयति एवमिति । एतान्याकाशादीनि तत्कार्यरूपाणि देवादि शरीरात्मकानि च भूतानि भूतेषु आत्मा तेषु भूतेषु स्थित आत्मा जीवात्मा च आत्मना मया अन्तर्बहिश्च व्याप्यन्त इति 337 , 10-82-45-49 श्रीमद्भागवतम् शेषः । ततः तस्मादुभयं चेतन मचेतनञ्च वस्तुजातं अक्षरेऽन्तर्बहिश्च व्याप्य वर्तमानेऽपि व्याप्यगत विकाररहिते मय्याभातं प्रमितं पश्यत । मयीत्यनेन धारकत्वमुक्तम् । आत्मनेत्यनेन अन्तः प्रविश्यप्रशासितृत्वञ्च अन्तः प्रविश्य नियमनं हि आत्म शब्दप्रवृत्तिनिमित्तम् ॥ ४७ ॥ अध्यात्मशिक्षयेति । आत्मनि अध्यात्मम् । विभक्त्यर्थेऽव्ययीभावः । स्वात्मपरमात्म याथात्म्यविषयज्ञानमित्यर्थः । तस्य शिक्षया सम्यगुपदेशेन साधनेन इत्थं कृष्णेन कर्त्रा शिक्षिता गोप्यः तस्य भगवदुपदिष्टात्मयाथात्म्यस्य अनुस्मरणेन मननपूर्वकनिदिध्यासनेन ध्वस्तः जीवकोशः कोशवदावरकं कर्म मूलमज्ञानं यासां ताः, तं भगवन्तम् अध्यगन् प्रापुः क्रमेण मुक्ता बभूवुरित्यर्थः ॥ ४८ ॥ तदा तदुपदिष्टाध्यात्मानुस्मरणविरोधिमोहोपशमनाय मनसः तदङ्गिप्रावण्यं प्रार्थयमानाः प्राहुः च इत्याह - आहुश्चेति । उक्तिमेवाह - त इत्यादिना । हे नलिननाभ ! अगाधोऽपारो बोधः ज्ञानं येषां तैः योगेश्वरैः हृदि विचिन्त्यं केवलं चिन्त्यमेव, न तु दृश्यम् । संसारकूपे पतितानां उत्तरणाय अवलम्बमालम्बनभूतं ते तव पदाम्बुजं देहधारिणां नोऽस्माकं मनसि सदा उदियात् आविर्भवेत् यथावत् विषयीभवेत् इत्यर्थः ॥ ४९ ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तराधे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां व्यशीतितमोऽऽध्यायः ॥ ८२ ॥ . B. उत्ता 338 1 त्र्यशीतितमोध्यायः श्रीशुक उवाच 2- तथाऽनुगृह्य भगवान् गोपीनां स गुरुर्गतिः । युधिष्ठिरमथाऽपृच्छ त्सर्वांश्च सुहृदोऽव्ययम् ॥१॥ त एवं लोकनाथेन परिपृष्टास्सुसत्कृताः । 3- 3 प्रोचुः प्रहृष्टमनस स्तत्पादेक्षाहतांहसः ||२|| कुतोऽशिवं त्वचरणाम्बुजासवं महन्मनस्तो मुखनिस्सृतं क्वचित् । पिबन्ति ये कर्णपुटै रलं प्रभो ! देहम्भृतां देहकृदस्मृतिच्छिदम् ॥ ३ ॥ हित्वाऽऽत्मधाम विधुतात्मकृतव्यवस्थ मानन्द सम्प्लव मखण्डमकुण्ठ बोधम् कालोपसृष्ट निगमावन आत्तयोग मायाकृतिं परमहंसगतिं नताः स्मः || ४ ||
- K.T. W. अथाऽ; MI.V. ततोs 2 - 2 K. T. W. सङ्गतिं गुरु: 3- -3 B.G.J. K.MI.V. प्रत्यूचुर्हष्ट 4-4 KIW. महात्मनां सम्मुखनिर्वृतं श्रीधरस्वामि विरचिता भावार्थदीपिका त्र्यशीतितम एवञ्च स्त्रीणां कृष्णकथोत्सवे । द्रौपद्यै कृष्णभार्याभि रुक्ताः स्वस्वकरग्रहाः || तथेति । अव्ययम् कुशलम् ॥ १ ॥ त इति । तत्पादेक्षया हत मंहो येषां ते ॥ २ ॥ कुत इति। महतां मनस्तः मनसस्सकाशा न्मुखद्वारतो निस्सृतं क्वचित्कदाचित् देहम्भृतां देहधारिणां देहकृच्चाऽसावस्मृतिश्चाविद्यां तां छिनत्तीति तथा तं देहकृदीश्वरः तद्विषयाज्ञानच्छिदं वा ॥३॥ हि त्वा इति पदद्वयम् । त्वा त्वां हि एव त्वामेव नताः स्मेत्यर्थः । कथम्भूतम् ? आत्मधाम्ना स्वरूपप्रकाशेन विधुता निरस्ताः आत्मकृताः बुद्धिनिमित्ता स्तिस्त्रोऽवस्थाः यस्मिंस्तम् । अत एवाऽनन्दसम्प्लवं सर्वानन्दकदम्बरूपम् अखण्डञ्चापरिच्छिन्नं यतो न कुण्ठः कुण्ठितो बोध श्चिच्छक्ति र्यस्य तम् । ननु एवं रूपता श्रीकृष्णस्य कुतः ? अस्मदादिवद्देहप्रतीते रत आहुः 33910-83-1-4 श्रीमद्भागवतम् कालोपसृष्टेति। कालेनोपसृष्टा विप्लुताश्च ते निगमाश्च तेषा मवने रक्षार्थ मात्ता उपात्ता योगमायया आकृति र्नराकारमूर्ति येन तम्। परमहंसानां गतिं त्वाम् । अत स्तवेवंरूपत्वा दस्माकञ्च त्वन्माययैतत्सर्व वैपरीत्या त्त्वामेव नताः स्मेति । यद्वा, त्वामिति प्रकरणात् ज्ञातव्यम् । त्वां नताः स्म । किं कृत्वा, हित्वा किम्, आत्मधाम आत्माशरीरं धाम गृहम् तच तच्च देहदैहिकसङ्गं परित्यज्येत्यर्थः । समान मन्यत् ॥४ ॥
- B. J.Omit मनसः 2. B. Omits देह श्रीवीरराघवविदुषा लिखिता भागवत चन्द्रचन्द्रिका अथेति । गुरुस्तत्वोपदेष्टा । भगवान्गोपीनां सङ्गतिं स्वपादारविन्दासक्तिं तथाऽस्त्वित्यनुगृह्य अथ युधिष्ठरं सर्वान् सुहृदश्च प्रति अव्ययमारोग्यमपृच्छत् ॥ १ ॥ तइति । ते युधिष्ठिरादयः तस्य भगवतः पादयोरीक्षया दर्शनेन हतं निरस्तं अंहः पाप ममङ्गलञ्च येषां ते । अत एव हृष्टं मनो येषां ते प्रत्यूचुः ॥ २ ॥ उक्तिमेवाह - कुत इति द्वाभ्याम्। त्वच्चरणाम्बुजासवं त्वत्पादाब्ज कथामृतमित्यर्थः । आसववन्मधुरं विषयविस्मापनञ्च ये कर्णपुटैः श्रोत्रचषकैः पिबन्ति त्वच्चरणाम्बुजं ये ध्यायन्तीत्यर्थः । तेषामशिवममङ्गलं कुतः ? नास्त्येवेत्यर्थः। आसवत्वरूपणात्पिबन्तीत्युक्तम् । प्रसिद्धासवा दौत्कृष्ट्यम् वक्तुं विशिषन्ति । महात्मनां सतः परिशुद्धान् मुखमेव पद्मं तस्मान्निस्सृतं देहसम्पादक मनादि अज्ञानं तां छिनत्तीति तथा तम् । प्रसिद्धामृतन्तु नैवंविधमिति भावः ॥ ३ ॥ तमिति । यस्य चरणाम्बुजामृत मेवंविधं तं त्वां नताः स्मः प्रणमामः । कथम्भूतम् ? परमहंसानां गतिं प्राप्यं मुक्युपायभूतञ्च तदुपयुक्तं सौशील्यं वात्सल्यञ्चाहुः । कालेनोपसृष्टो विप्लुतो निगमो वेदः तस्यावने निमित्ते रक्षणार्थं वैदिकधर्ममर्यादापालनार्थमित्यर्थः । आत्ता परिगृहीता योगमाया स्वाश्चर्यशक्तियोगेन आकृति विग्रहो यस्य तम् । योगमायेत्यनेन आकृतेरकर्मायत्तत्वमुक्तम्। आत्मेत्यनेन स्वेच्छयैवोपात्तत्वम् । यद्यपि सङ्कल्पमात्रेणाऽपि निगमविरोधि दुष्कृद्विनाशसम्भवः, तथापि आश्रितवात्सल्यात् सौशील्याच्च आत्तयोगमायाकृतिरिति भावः । आश्रितकार्यापदकज्ञानगुणयोगमाहुः। अखण्डः अविच्छन्नः अप्रतिहतः बोधः अनिष्टपरिहारेष्टप्रापणाद्युपयुक्तज्ञानं यस्य तम् । प्राप्यत्वोपयुक्तं गुणमाहुः आनन्दसम्प्लवमानन्दप्रवाहरूपम् । प्राप्यवैलक्ष्ण्य माहुः - तिस्रः अवस्थाः उत्पत्तिस्थितिसंहतयः आत्मधाम्ना स्वतेजसा विधुता निर्धूताः आत्मकृताः स्वकृताः तिस्रः अवस्थाः यस्य तम् । अन्येषां सृष्ट्यादिकृत् स्वयं सृष्ट्याद्यविषयश्चेत्यर्थः ॥ ४ ॥ 340 व्याख्यानaafवशिष्टम 1- श्रीशुक उवाच इत्युत्तम श्लोकशिखामणि जनेष्वभिष्टुवत्स्वन्धककैरवस्त्रियः । 2 समेत्य गोविन्दकथामिथोऽगृणं स्त्रिलोकगीताः श्रुणु वर्णयामि ते ॥ ५ ॥ द्रौपद्युवाच हे वैदर्भ्यच्युतो भद्रे हे जाम्बवति कौसले । हे सत्यभामे कालिन्दि शैब्ये रोहिणि लक्ष्मणे ॥ ६ ॥ हे कृष्णपत्य एतन्नो ब्रूत वो भगवान्स्वयम् । उपयेमे यथालोकमनुकुर्वन् स्वमायया ॥ ७ ॥ रुक्मिण्युवाच चैद्याय माऽर्पयितुमुद्यत कार्मुकेषु राजस्वजेय भट शेखरिताङ्घ्रि रेणुः । 4- 10-83-5-8 निन्ये मृगेन्द्र इव भाग मजावियूथा तच्छ्रीनिकेतचरणोऽस्तु ममार्चनाय ॥ ८ ॥ 1 - - 1 B.G.J. ऋषिरुवाच 2. K. यामहे 3. K.MI.T.V. W. ‘च्युते 4- -4 MI.V. मजोऽपि यद्धा श्री० इतीति । त्रिषु लोकेषु गीताः ॥ ५ ॥ हे वैदर्भीति । कौसले हे सत्ये ! शैब्ये हे मित्रविन्दे ! रोहिणी नाम काचित्पट्टमहिषी तुल्या ॥ ६ ॥ हे कृष्णपत्य इति । हे अन्याः श्रीकृष्णस्य पत्न्यः ॥ ७ ॥ चैद्याय इति । मा माम्, अर्पयितुं सम्पादयितुं राजसु जरासन्धादिषु उद्यतकार्मुकेषु सत्सु अजया ये भटास्तेषां शेखरिताः मुकुटवत्कृताः अङ्घ्रिरेणवो येन तेषां मूर्ध्नि पदं दधतीत्यर्थः । तस्य श्रीनिकेतस्य चरणो ममाऽर्चनायास्तु ॥ ८ ॥ 1
- MI.V. मकुट 341 10-83-9-12 श्रीमद्भागवतम् 1- वीर० इतीति । उत्तमश्लोकानां पुण्यकीर्तीनाम् उत्तमं श्रीकृष्णं इत्थं जनेष्वभिष्टुवत्सु सत्सु परितः स्तोत्रं कुर्वत्सु सत्सु अन्धकानां कौरवाणाञ्च स्त्रियः समेत्य सङ्घीभूय मिथो गोविन्दस्य कथा अगृणन् कथयामासुः । ताः त्रिषु लोकेषु गीताः कथा वयं वर्णयामहे । त्वं श्रुण्विति शुकोक्तिः ॥ ५ ॥ इत्थं प्रतिज्ञाय तावत्ताः प्रस्तोतुं श्रीकृष्णपत्त्रीः प्रति द्रौपदीप्रश्रमाह - वैदर्भीत्यादि द्वाभ्याम् | अच्युते इति वैदर्भी विशेषणम् । नित्यानपायिनीत्यर्थः । हे कौसल्ये सत्ये हे शैब्ये! मित्रविन्दे ! रोहिणीनाम काचित्पट्टमहिषी तुल्या ॥ ६ ॥ अन्याः कृष्णपत्नीः युगपत्सम्बोधयति - हे कृष्णपत्य इति । एतत् नोऽस्मभ्यं ब्रूत इति । यदयं भगवान् श्रीकृष्णः स्वमायया स्वसङ्कल्पेन लोकमनुकुर्वन् यथा भवतीरुपयेमे उदृढवानित्येतत् ॥ ७ ॥ A एवमापृष्टासु तावद्रुक्मिणी प्राह चैद्यायेति । मां चैद्याय शिशुपालाय अर्पयितुं दापयितुं राजसु चैद्यपक्षीयेषु उद्यतकार्मुकेषु उद्धृतचापेषु सत्सु अजेया भटास्तेषां शेखरिताः मुकुटवत्कृताः अङ्घ्रिरेणवो येन सः तेषां मूर्ध्नि पदं निदधदित्यर्थः। स भगवान् मृगेन्द्रः सिंहः अजानामवीनाञ्च यूथात् स्वभागमिव मां नित्ये आनीतवान् । अत्र उद्यतकार्मुक राजन्य यूथस्य अजावियूथतुल्यताऽभिप्रेता । तस्य भगवतः श्रीनिकेतचरणः श्रीमत्पादारविन्दं ममार्चनाय परिचर्यार्थमस्तु । तच्छ्रीनिकेतचरणं सदाऽहं परिचरे यमिति प्रार्थना ॥ ८ ॥ 1- 1. K. 1. W. श्लोकोत्तम” सत्यभामोवाच यो मे सनाभिवधतप्तहृदा ततेन लिप्ताभिशापमपमार्टुमुपाजहार । जित्वर्क्षराजमथ रत्नमदा त्सतेन भीतः पिताऽदिशत मां प्रभवोऽपि दत्ताम् ॥ ९ ॥ जाम्बवत्युवाच प्राज्ञाय देहकृदमुं निजनाथदेवं सीतापतिं त्रिनवहान्यमुनाऽभ्ययुध्यत् । ज्ञात्वा परीक्षित उपहारदर्हणं मां पादौ प्रगृह्य मणिनाऽह ममुष्य दासी ॥ १० ॥ कालिन्द्युवाच तपश्चरन्ती माज्ञाय स्वपादस्पर्शनेच्छया । सख्योपेत्याऽग्रहीत्पाणिं योऽहं तद्गृहमार्जनी ॥ ११ ॥ 342 व्याख्यानत्रयविशिष्टम भद्रोवाच यो मां स्वयंवर उपेत्य विजित्य भूपान् निन्ये श्वयूथगमिवात्मबलिं द्विपारिः । 5 भ्रातॄंश्च मेऽपकुरुतः स्वपुरं श्रियैका स्तस्यास्तु मेऽनुभवमङ्ख्यवनेजनीत्वम् ॥ १२ ॥
- G. प्र° ; K, अ° 2. MI.V. तं 3. B.G.J. नाशया : K.T. W. काम्यया 4. MI.V. साऽहं 5. B.G.J. जन MI.V. जनि 10-83-9-12 श्रीध० य इति । सनाभे र्भ्रातुर्वर्धन सिंहकृतेन तप्तं हृद्यस्य तेन मे ततेन तातेन लिप्तमभिशापं दुर्यशोऽपमाटुं परिहर्तुमृक्षराजं जित्वा रत्नं स्यमन्तकमुपाजहार आनीतवान् । अथानन्तरं मत्पित्रे रत्नमदात् । तेन स्वापराधेन भीतस्सं मे पिता प्रभवे श्रीकृष्णाय मामदिशत अदिशत् ददौ, दत्तामक्रूरादिभ्यः प्रतिश्रुतामपीत्यर्थः ॥ ९ ॥ प्राज्ञायेति । देहकृत् पिता अमुं श्रीकृष्णं निजनाथं स्वामिनं देवमीश्वरं सीतापतिं प्राज्ञाय अविज्ञाय त्रिनवहानि । ह्रस्वश्चन्दोनुरोधेन सप्तविंशतिदिनानि अमुना अभ्ययुध्यत् परीक्षितः सञ्जाता परीक्षा यस्य स परीक्षितः तं साक्षात्सीतापति रेवाऽसाविति ज्ञात्वा पादौ प्रगृह्य मणिना सह मामर्हणमुपाहरत् अर्हणतया समर्पितवान् । अहो ! तर्हि त्वमतिश्रेष्ठाऽसि ? नेत्याह - अमुष्य अहं दासीति ॥ १० ॥ तप इति । सख्या अर्जुनेन तस्य गृहमार्जनी गृहेसम्मार्जनकर्ती ॥ ११ ॥ य इति । शुनां यूथगतं स्वबलिं द्विपारिः सिंह इवेति मे भ्रातुश्च अपकुरुतोऽपकारं कुर्वतो विजित्य श्रियैको लक्ष्मीनिवासः तस्य अङ्घ्रयवनेजनत्वं चरणश्चालनकर्तृत्वमनुभवं प्रति जन्म मेऽस्तु ॥ १२ ॥
- B. J. omit अदिशत् वीर० अथ सत्यभामोक्तिमाह - य इति । सनाभेर्भ्रातुः प्रसेनस्य वधेन सिंहकर्तृकेण तप्तं हृदयं यस्य तेन ततेन अस्मत्पित्रा लिप्तमापादितमभिशापं दुर्यशोऽयमाष्र्ष्टमपनेतुम्, ऋक्षराजं जाम्बवन्तं जित्वा रत्नं शमन्तकाख्यमुपाजहार आनीतवान्। अथ अनन्तरं मत्पित्रे रत्नमदाद्ददौ । तेन स्वापराधेन भीतः स मे पिता प्रभवेऽस्मत्स्वामिने श्रीकृष्णाय दत्तामक्रूरादिभ्यः प्रतिश्रुतामपि माम् अपि शब्दाद्रत्नमपि अदिशद्दवौ इत्यर्थः ॥ ९ ॥ अथ जाम्बवती जगौ - अज्ञायेति । देहकृन्मम पिता जाम्बवान् अमुं श्रीकृष्णं निजनाथं स्वस्वामिनं स्वकुलदैवतञ्च सीतापतिमज्ञाय, अज्ञात्वेत्यर्थः । ल्यबार्षः । अमुना श्रीकृष्णेन सह त्रिनवहानि सप्तविंशत्यहानि । अत्यन्तसंयोगे 343 10-83-13-16 श्रीमद्भागवतम् द्वितीया । छन्दोभङ्गाभावाय ह्रस्व आर्षः । शकन्ध्वादित्वात्पररूपं वा । अयुध्यत् युयोध । ततः परीक्षितः परीक्षाऽस्य सञ्जातेति तथा स मम पिता ज्ञात्वा सीतापतिरेवाऽसा वधुना यदुष्ववतीर्ण इति ज्ञात्वेत्यर्थः । पादौ प्रगृह्य पादग्रहणपूर्वकं प्रसाद्य मणिना सह मामर्हण मुपायनमुपाहरत् समर्पितवान् । अहममुष्य भगवतो दासी यावदात्मभावि दास्यं कुर्यामिति प्रार्थना ज्ञेया ॥ १० ॥ अथ कालिन्दी जगौ - तपश्चरन्तीमिति । स्वस्य भगवतः पादस्पर्शकाम्यया पादसंवाहनादिपरिचर्या चिकीर्षया तपः कुर्वतों मां ज्ञात्वा सख्या अर्जुनेन सहाऽऽगत्य मम पाणिमग्रहीत् । इत्थं गृहीताऽहं तस्य भगवतो गृहमार्जनी गृहान्मार्जयतीति तथाभूता भवेयम् ॥ ११ ॥ अथ भद्रागीतिमाह - य इति । शुनां यूथगतं स्वबलिं द्विपारिस्सिंह इव नृपानपकुर्वतः मे भ्रातॄंश्च विजित्य यः श्रियौकाः श्रीनिवासः मां पुरं द्वारकां प्रति निन्ये आनीतवान् तस्य श्रियौकसः अङ्ख्यवनेजनीत्वं चरणक्षालनकर्तृत्वं ममाऽनुभवं प्रतिजन्म अस्तु स्यात् ॥ १२ ॥
- B. “नाशया
- B. युथि सत्योवाच ( नानजिति ) सप्प्रोक्षणोऽतिबलवीर्यसुतीक्ष्णश्रङ्गान् पित्रा कृतान् क्षितिप वीर्यपरीक्षणाय । तान्वीर दुर्मदहनस्तरसा निगृह क्रीडान्बबन्ध ह यथा शिशवोऽजतोकान् ॥ १३ ॥ य इत्थं वीर्यशुल्कां मां दासीभिश्चतुरङ्गिणीम् । 1 पथि निर्जित्य राजन्यान्निन्ये तद्द्वास्यमस्तु मे ॥ १४ ॥ मित्रविन्दोवाच पिता मे मातुलेयाय स्वयमाहूय दत्तवान् । कृष्णे कृष्णाय तचित्तामक्षौहिण्या सखीजनैः ॥ १५ ॥ अस्य मे पादसंस्पर्शो भवेज्जन्मनि जन्मनि । कर्मभिर्भ्राम्यमाणाया येन तच्छ्रेय आत्मनः ॥ १६ ॥ 344व्याख्यानत्रयविशिष्टम् 10-83-17-20 श्रीध० सप्त इति । सप्तोक्ष्णो वृषभान्, बलञ्च वीर्यञ्च सुतीक्ष्णश्रृङ्गाणि चाऽतिशयितानि येषां तान् मे पित्रा कृतान् सम्पादितान् बलीयसे परीक्षणाय तानतिप्रसिद्धान् वीराणां दुर्मदं घ्नन्ति ये तां स्तरसा शीघ्रमेव निगृह्य दमयित्वा क्रीडन् अनायासेनैव बबन्ध अजतोकान् अजापत्यानि ॥ १३ ॥ य इति । वीर्यमेव शुल्कं देयं यस्यास्तां दासीभिस्सह चतुरङ्गिणीं गजाश्वादिसंनायुक्तां मां पुरं निन्ये ॥ १४ ॥ पितेति । हे कृष्णे! हे द्रौपदि । तस्मिन्नेव चित्तं यस्यास्तां मामक्षौहिण्या सेनया सह सखीजनैश्च सह ॥ १५ ॥ अस्येति । पादसंस्पर्शन आत्मनो मे तत्कैवल्याख्यं श्रेयो भवेत् सः यद्वा, येन कारणेनाऽत्मनो जीवस्य तच्छ्रेयः, स एव पुरुषार्थः इति ॥ १६ ॥
वीर० अथ नाग्नजिती गायति सप्तेति । क्षितिपानां राज्ञां वीर्यस्य परीक्षणाय परीक्षार्थं मम पित्रा नग्नजिता कृतान् सम्पादितान् बलं वीर्यं प्रभावश्च सुतीक्ष्णश्रृङ्गाणि च तान्यतिशयितानि येषां तान् वीराणां दुष्टं मदं घ्नन्ति इति तथा तान् प्रसिद्धान् सप्त उक्ष्णः वृषभान् यथा शिशवो बालाः अजतोकान् अजापत्यानि तथा तरसा आशु निगृह्य दमयित्वा क्रीडन् अनायासेनैव बबन्ध ॥ १३ ॥ यो भगवान् युद्धे राजन्यान्निर्जित्य वीर्यमेव शुल्कं देयं द्रव्यं यस्यास्तां दासीभिस्सह चतुरङ्गिणीं गजाश्वादिसेनायुक्तां मां निन्ये तस्य भगवतो दास्यं ममाऽस्तु इति प्रार्थना ॥ १४ ॥ अथ मित्रविन्दा गायनमाह - पितेति द्वाभ्याम् । हे कृष्णे ! द्रौपदि ! मे इति पूर्वोत्तरान्वयिपदम् । मम पिता स्वय माहूय मम मातुलसुताय श्रीकृष्णाय । तस्मिन् श्रीकृष्ण एव चित्तं यस्यास्तां मामक्षौहिण्या सखीजनैश्च सह दत्तवान् ॥ १५ ॥ O अस्य श्रीकृष्णस्य पादसंस्पर्शः पादसंवाहनादिपरिचर्या मम प्रतिजन्म भवेत् अस्तु । इत्थं प्रार्थनायां हेतुत्वेन पादसंस्पर्शं येन विशिनष्टि येन तत्पादसंस्पर्शनेन आत्मनो मम कर्मभिः पुण्यपापात्मकैः भ्राम्यमाणायाः संसरन्त्याः श्रेयो निःश्रेयसं भवेत् ॥ १६ ॥ लक्ष्मणोवाच ममापि राज्ञ्यच्युतजन्मकर्म श्रुत्वा मुहुर्नारदगीतमास ह । चित्तं मुकुन्दे किल पद्महस्तया वृतः सुसम्मृश्य विहाय लोकपान् ॥ १७ ॥ 345 10-83-17-20
- MI. V. मासीत् 2. MI.V. उपेयुः श्रीमद्भागवतम् ज्ञात्वा मम मतं साध्वि पिता दुहितृवत्सलः । बृहत्सेन इति ख्यातस्तत्रोपायमचीकरत् ॥ १८ ॥ यथा स्वयंवरे राज्ञि ! मत्स्यः पार्थेप्सया कृतः । अयन्तु बहिराच्छन्नो दृश्यते स जले परम् ॥ १९ ॥ 2 श्रुत्वेतत्सर्वतो भूपा आययुर्मत्पितुः पुरम् । सर्वास्त्रशस्त्रतत्वज्ञाः सोपाध्यायाः सहस्रशः ॥ २० ॥ श्रीध० ममेति । राज्ञि ! हे द्रौपदि ! यथा मित्रविन्दायास्तथैव ममाऽपि चित्तं मुकुन्दविषयमासीत् । सुसम्मृश्य सुष्ठु विचार्य पद्महस्तया श्रिया वृतः किल । अतो ममाऽपि चित्तं श्रीमुकुन्दे आसेति ॥ १७ ॥ ज्ञात्वेति । तत्र श्रीकृष्णप्राप्तावुपायमचीकरत् कारयामास ॥ १८ ॥ यथेति । यथा राज्ञि ! तव स्वयंवरे पार्थस्येप्सया आप्तुमिच्छया कृतः तथा मत्स्यं कारितवान् । पाठान्तरे पार्थस्येषुणाऽपाकृतः, तर्हि इममप्यर्जुन एव किं नाऽध्यत्तत्राह - अयन्त्विति । समस्त्यो बहिरेवाच्छन्नो नाऽन्तः अतः, स्तम्भलग्नयोर्ध्वदृष्ट्या संलक्ष्यते, अयन्तु न तथा । किन्तु स्तम्भमूले निहितकलशजले केवलं दृश्यते । अतः दृष्टिरधस्ता दुपरि च लक्ष्यमिति श्रीकृष्णव्यतिरेकेण न कस्यापि भेद्य इति भावः ॥ १९, २० ॥
। वीर० अथ लक्ष्मणागीतिं प्रपञ्चयति ममाऽपीत्यादिना । हे राज्ञि ! नारदेन गीतमच्युतस्य जन्मादिकं श्रुत्वा ममाऽपि यथा मित्रविन्दायास्तथा ममाऽपि चित्तं मुकुन्दे आसीदित्यर्थः । पद्महस्तया श्रिया तदवताररूपया रुक्मिण्येत्यर्थः । वृतः किल । अतोऽपि सुष्ठु विचार्य मम चित्तं मुकुन्दे आसेति सम्बन्धः ॥ १७ ॥ । ज्ञात्वेति । हे साध्वि ! मम तमभिप्रायं ज्ञात्वा मम पिता बृहत्सेनोनाम दुहितृवत्सलः । अतस्तत्र श्रीकृष्णप्राप्तावुपाय मचीकरत् कारयामास ॥ १८ ॥ कोऽसावित्यतः तं प्रपञ्चयति यथेति । हे राज्ञि ! यथा तव स्वयंवरे पार्थेप्सया अर्जुनप्राप्तेच्छया त्वत्पित्रा मत्स्यः कृतः तथा अस्मत्पित्राऽपि कृत इत्यर्थः । तर्ह्यर्जुन एव किं नाऽविध्यत् ? तत्राऽऽह - अयन्त्विति । स मत्स्यो बहि रेवाऽऽच्छन्नो नान्तः स्तम्भसंलग्नयोर्ध्वदृष्ट्या दृश्यते अयन्तु न तथा, किन्तु स्तम्भमूलनिहितकलशजले केवलं दृश्यते । 346 10-83-21-24 अतः दृष्टिरधस्तात् उपरि च लक्ष्यमिति कृष्णमन्तरेण न कस्यापि भेद्य इति भावः । वहिराच्छन्नः प्रतिविम्बस्य बिम्बभूतो मत्स्यस्तिरोहितः स मत्स्यप्रतिबिम्ब एव जले दृश्यते, प्रतिविम्वेन विम्वभूतमत्स्यस्यावस्थानं निरूप्य तत्र वेधो दुष्कर इति व्याख्यानान्तरम् ॥ १९ ॥ श्रुत्वेति । एतन्मत्स्ययन्त्रनिर्माणं श्रुत्वा सर्वतो दिग्भ्यः मत्पितुः पुरमाजग्मुः । कथम्भूताः ? सर्वेषां शस्त्राणा मस्त्राणाञ्च तत्त्व याथात्म्य प्रयोगापसहारा जानन्त इति तथा । उपाध्यायैस्सहिताश्च ॥ २० ॥ पित्रा सम्पूजितास्सर्वे यथा वीर्यं यथा वयः । आददुस्सशरं चापं वेद्धुं पर्षदि मद्वियः ॥ २१ ॥ 1 आदाय व्यसृजन् केचित् सज्यं कर्तुमनीश्वराः । 2 3 आकोटि ज्यां समुत्कृष्य पेतुरोकोऽमुना हताः ॥ २२ ॥ सज्यां कृत्वाऽपरे वीराः मागधाम्बष्ठचेदिपाः । 6 भीमो दुर्योधनः कर्णो नाविन्दंस्तदवस्थितम् ॥ २३ ॥ मत्स्याभासं जले वीक्ष्य ज्ञात्वा च तदवस्थितम् । पार्थो यत्तोऽसृजद्वाणं नाऽच्छिनत्पस्पृशे परम् ॥ २४ ॥
- K. MI.T.V.W. सज्यी 2. B.G.J. आकोष्टं 3. MI. V. समाकृष्य 4- -4. MI.V. सञ्जं धृत्वा 5. MI.V. धावन्ति चे’ 6. MI. V. माविद श्रीध० पित्रेति । मत्स्यं वेद्धं पर्षदि संसदि मद्धियो धीर्येषामिति, अन्यचित्ता न वेद्धशक्ता इति ॥ २१ ॥ तदेवाऽऽह - आदायेति । अमुना चापेन ॥ २२ ॥ सज्यमिति । नाऽविन्दं स्तदवस्थितिमिति मागधादीनां क्रियाशक्तिरेव न तू लक्ष्याभिज्ञतेत्यर्थः ॥ २३ ॥ मत्स्येति । यत्तो यत्नवान् असृजत् मुमोच । स बाणो मत्स्यं नाऽच्छिनत् परं केवलं पस्पर्श, ज्ञानवानप्यर्जुनो बलेनाsपूर्ण इत्यर्थः ॥ २४ ॥ वीर० पित्रेति । मम पित्रा वीर्यवयःस्थानाद्यनुरूपं सर्वे सम्पूजिताः । मय्येव धीर्येषां ते मत्स्यं वेद्धुं पर्षदि सभायां सशरं चापमाददुः मद्धय इत्यस्य अन्यचित्तत्वाच्च वेद्धुं नाऽशक्नुवन्निति भावः ॥ २१ ॥ 347 10-83-25-28 श्रीमद्भागवतम् तदेवाह - आदायेति । केचिद्व्यसृजन् लक्ष्यादन्यत्र प्रयुक्तवन्त इत्यर्थः । केचित्तु आकोटिधनुषः कोटिपर्यन्तं ज्यां समाकृष्य सज्यीकर्तुं ज्यासहितं कर्तुम्, आरोपितज्याकं कर्तुमित्यर्थः । अनीश्वराः असमर्थाः अमुना चापेन हतास्ताडिताः निपेतुः ॥ २२ ॥ सज्यमिति । अपरे जरासन्धादयस्तु वीराः सज्यं कृत्वाऽपि लक्ष्यावस्थितिं नाऽविन्दन् । मागधादीनां क्रियाशक्तिरेव न तु लक्ष्याभिज्ञतेति भावः ॥ २३ ॥ मत्स्येति । पार्थोऽर्जुनस्तु जले मत्स्याभासं मत्स्यप्रतिबिम्बं वीक्ष्य तदवस्थितिं मत्स्ययन्त्रावस्थानदेशं ज्ञात्वा यत्तो यत्नवान् बाणं व्यसृजत् मुमोच । स बाणो मत्स्यं नाऽच्छिनत् परं केवलं पस्पर्श । ज्ञानवानप्यर्जुनो न वेद्धुं प्रबभूवेत्यर्थः ॥ २४ ॥ राजन्येषु निवृत्तेषु भग्नमानेषु मानिषु । भगवान्धनुरादाय संज्यं कृत्वाऽथ लीलया ।। २५ ।। तस्मिन्सन्धाय विशिखं मत्स्यं वीक्ष्य सकृज्ञ्जले । छित्वेषुणाऽपातयत्तं सूर्येचाऽभिजिति स्थिते ॥ २६ ॥ 2 दिवि दुन्दुभयो नेदुर्जयशब्दयुता भुवि । देवाश्च कुसुमासारान् मुमुचुर्हर विह्वलाः ॥ २७ ॥ तद्रङ्गमाविशमहं कलनूपुराभ्यां पद्भ्यां प्रगृह्य कनकोज्ज्वलरत्नमालाम् । नूले निषीय परिधाय च कौशिकाये स व्रीड हास वदना कबरी धृतस्त्रक् ॥ २८ ॥
- MI.V. सज्जं 2. MI. V. पुनर्भुवि । श्रीध० तस्मिन्निति । अभिजिति सर्वार्थसाधके मुहूर्ते ॥ २६, २७ ॥ भगवत्प्राप्तिहर्षनिर्भरेण आत्मानमेवाऽनुवर्णयन्त्याह द्वाभ्यां तद्रङ्गमिति । तत्तदा कलौ कलस्वनौ नूपुरौ ययोस्ताभ्यां पद्भ्यां रङ्गं प्राविशं कनकेनोज्ज्वलां रत्नमालां निवीय प्रावृत्य परिधाय च नीवीबन्धेन च कौशिकाग्र्ये उत्तमकौशेयवस्त्रे सव्रीडो हासो यस्मिंस्तद्वदनं यस्यास्सा कबर्यां धृताः स्रजो यया सा ॥ २८ ॥ 348 व्याख्यानत्रयविशिष्टम् 10-83-29-34 वीर भगवांस्तु विव्याधेत्याह - राजन्येष्विति । मानिषु साहङ्कारेषु राजन्येषु भग्नमानेषु अत एव निवृत्तेषु च सत्सु सूर्ये अभिजितिस्थिते सर्वार्थसाधके मध्याह्ने इत्यर्थः । लीलया अनायासेनैव तस्मिन् धनुषि विशिखं बाणं सन्धाय सकृदेव जले वीक्ष्य इषुणा मत्स्यं छित्वा न्यपातयत् ॥ २५,२६ ॥ भुविजयशब्देन युताः (दुन्दुभयो) देवदुन्दुभयो नेदुः । यदा दिवि दुन्दुभयो नेदुस्तदेव भुवि जयशब्दा बभूवुरित्यर्थः ॥ २७ ॥ भगवत्प्राप्तिजहर्षनिर्भरेण आत्मानमेवाऽनुवर्णयन्त्याह तदिति द्वाभ्याम् । तत् तदा नूने नवीने कौशिकारये उत्तम कौशिके वस्त्रे परिधाय सव्रीडो हासो यस्मिंस्तद्वदनं यस्याः कबर्यां धृताः स्रजो यया सा अहं कनकेनोज्ज्वलां रत्नमालां निवीय प्रगृह्य कलौं कलस्वनौ नूपुरी ययो स्ताभ्यां पद्भ्यां रङ्गं प्राविशं प्रविष्टवत्यस्मि ॥ २८ ॥ उन्नीयवक्त्रमुरुकुन्तलकुण्डलत्वि ङ्गण्डस्थलं शिशिरहास कटाक्षमोक्षैः । राज्ञो निरीक्ष्य परितः शनकैर्मुरारे रंसोनुरक्त हृदया निदधे स्म मालाम् ॥ २९ ॥ तावन्मृदङ्गपटहाः शङ्खभेर्यानकादयः । निनेदुर्नटनर्तक्यो ननृतुर्गायका जगुः ॥ ३० ॥ एवं वृते भगवति मयेशे नृपयूथपाः । न सेहिरे याज्ञसेनि ! स्पर्धन्तो हृच्छयातुराः ॥ ३१ ॥ मां तवद्रथमारोप्य हयरत्नचतुष्टयम् । शार्ङ्गमुद्यम्य सन्नद्धस्तथा वाजी चतुर्भुजः ॥ ३२ ॥ दारुकचोदयामास काञ्चनोपस्करं रथम् । मिषतां भूभुजां राज्ञि ! मृगाणां मृगराडिव ॥ ३३ ॥ तेऽन्वसज्जन्त राजन्या निषेधुं पथि केचन । संयत्ता उद्धृतेष्वासा ग्रामसिंहा यथा हरिम् ॥ ३४ ॥
- MI.V. स्व° 2. K.T. W. यदुपतौ 3. K. T. W. उद्यते " श्री० उन्नियेति । उरवः कुन्तला यस्मिन् कुण्डलयोस्त्विषो ययोस्ते गण्डस्थले यस्मिंस्तच तच्च शिशरः सन्तापहरो हासो येषु तैः कटाक्षमोक्षैरपाङ्गमोक्षणविलासैः अनुरक्तं हृदयं यस्यास्सा अहम् ॥ २९, ३० ॥ 34910-83-35-39 श्रीमद्भागवतम् याज्ञसेनि ! हे द्रौपदि ! ईशे श्रीकृष्णे मया वृते सति स्पर्धन्तः स्पर्धमानाः । नन्वेवं परमैश्वर्यं दृष्टवतां कुतः स्पर्धावसरः, तत्राह - हच्छयातुरा इति । हृच्छयेन कामेन आतुरा विवशाः । कामविजृम्भिता स्पर्धेति भावः ॥ ३१ ॥ मामिति । हयरत्नानां चतुष्टयं यस्मिंस्तं रथम् । द्वाभ्यां भुजाभ्यां मामालिङ्गय द्वाभ्यां धनुर्बाणी गृहीत्वा चतुर्भुजस्तस्थौ ॥ ३२ ॥ दारुक इति । मृगाणां मिषतां मृगराडिव तदा हरिर्जगामेति शेषो ज्ञातव्यः । दारुकस्यैव वा मृगराजोपमा ॥ ३३ ॥ त इति। अन्वसज्जन्त। पृष्ठतरसक्ता बभूवुः । निषेद्धुं प्रतिबन्धं कर्तुं केचन पुरतो गत्वा पथि संयत्ता बभूवुरित्यर्थः । उद्धृतेष्वासाः ऊर्ध्वकृतचापाः ग्रामसिंहाः श्वानो हरिं सिंहं यथेति ॥ ३४ ॥ 3
- MI.V. वीक्षण 2. MI.V. स्पर्धन्ते 3. MI.V. ऊर्ध्वो वीर० उन्नीयेति । उरवः कुन्तलाः यस्मिन् कुण्डलयोस्त्विस्त्वषो ययोस्ते गण्डस्थले यस्मिन् तच्च वक्त्रम् उन्नीय परितश्शनै राज्ञो राजन्यान्निरीक्ष्य मुरारेः श्रीकृष्णस्य शिशिरः सन्तापहरः हासो येषु तैः कटाक्षमोक्षैरपाङ्गवीक्षणविलासैरनुरक्तं हृदयं चित्तं यस्याः साऽहं तस्य असे स्कन्धे मालां निदधे स्म निहितवत्यस्मि ॥ २९ ॥ तावदिति । तदैव नटा नर्तक्यश्च ननृतुः ॥ ३० ॥ एवमिति । इत्थं ईश्वरे भगवति मया वृते सति हे याज्ञसेनि ! द्रौपदि । नृपयूथपाः हृच्छयेन कामेनाऽऽतुराः स्पर्धमाना न सेहिरे ॥ ३१ ॥ मामिति । हयरत्नाना मश्वश्रेष्ठानां चतुष्टयं यस्मिंस्तं रथमारोप्य तस्मिन्निधाप्येत्यर्थ: द्वाभ्यां भुजाभ्यां आलिङ्ग्य द्वाभ्यां धनुर्बाणान् गृहीत्वा चतुर्भुजो युद्धे तस्थावित्यर्थः ।। ३२ ।। दारुक इति । काञ्चनेनोपस्कृतं रथं गमयामास । हे राज्ञि ! मृगाणां क्षुद्राणां पश्यतां (सतां) मृगाधिपस्सिंह इव भूभुजां मिषतां सतां हरिर्जगामेति शेषोऽवगन्तव्यः ॥ ३३ ॥ त इति । केचन राजन्याः सन्नद्धा आयत्ता: उद्यताः इष्वासाश्चापा यैस्ते पथि निषेद्धुं वारयितुं अन्वसज्जन्त पृष्ठतोऽन्वधावन् यथा ग्रामसिंहाः श्वानः हरिं सिंहं तद्वत् ॥ ३४ ॥ ते शार्ङ्गच्युतबाणौघैः कृत्तबाह्वादिकन्धराः । निपेतुः प्रथने केचिदेके सन्त्यज्य दुद्रुवुः ॥ ३५ ॥ 350 व्याख्यामन्त्रयविशिष्टस् ततः पुरीं यदुपतिरत्यलङ्कृतां रविच्छदध्वजपटचित्रतोरणम् । 2 कुशस्थलीं दिवि भुविचाऽभिसंस्तुतां समाविशत्तरणिरिव स्वकेतनम् || ३६ || पिता मे पूजयामास सुहृत्सम्बन्धिबान्धवान् । महार्हवासोऽलङ्कारैश्शय्यासनपरिच्छदैः || ३७ || दासीभिस्सर्वसम्पद्भिर्भटेभरथवाजिभिः । 3 आयुधानि महार्हाणि ददौ पूर्णस्य भक्तितः ॥ ३८ ॥ आत्मारामस्य तस्येमा वयं वै गृहदासिकाः । सर्वसङ्गनिवृत्त्याद्धा तपसा च बभूविम ॥ ३९ ॥ 1.K.T. W. कदने 2.K.T. W. 5निशं MI.V. 5पिसं 3.K. T. W. पूर्णाय 10-83-35-39 श्रीध० तत इति । रविं छादयन्ति ते रविच्छदा ध्वजेषु पटा यस्यां चित्राणि तोरणानि यस्यां सैव सा च तां कुशस्थली द्वारकापुरी यदुपतिः समाविशत् स्वकेतनं मण्डलमस्ताचलं वा ॥ ३५,३६ ॥ पितेति । महार्हवासः प्रभृतिभिः सुहृदादीन् पूजयामास ॥ ३७ ॥ दासीभिरिति । दास्यादिभिस्सह आयुधानि पूर्णायापि ददौ ॥ ३८ ॥ आत्मारामस्येति । इमाः अष्टौ वयं सर्वसङ्गनिवृत्या तपसा स्वधर्मेण अद्धा साक्षात् तस्य गृहदासिका बभूविम ॥ ३४ ॥ वीर० ते नृपाः कृत्ताश्छिन्नाः बाह्रादयो येषां ते केचित् प्रधने युद्धदेशे निपेतुः केचित्तु सन्त्यज्य दुद्रुवुः ॥३५ ॥ 量 तत इति । यदुपतिः श्रीकृष्णः पुरीं तत्राऽपि स्वगृहं समाविशदिति सम्बन्धः । यथा सूर्यः स्वकेतनं मण्डलमस्ताचलं वा, तद्वत् । कथम्भूतम् ? परितोऽलङ्कृतां रविं छादयन्तीति तथा तेषु ध्वजेषु पटा यस्यां (पटानि) चित्राणि तोरणानि यस्यां सा चाऽसौ सा च ताम् ॥ ३६ ॥ पितेति । अनर्घ्यवस्त्रादिभिः सुहृत्प्रभृतीन् पूजयामास ॥ ३७ ॥ दासीभिरिति । सर्वसम्पद्भिः सर्वाभरणभूषिताभिरित्यर्थः । हे राज्ञि ! दास्यादिभिस्सह पारिबर्हम् उपायनं, पूर्णस्य अवाप्तसमस्तकामस्याऽपि भगवतो भक्तितो ददौ । पूर्णायेति पाठान्तरम् ॥ ३८ ॥ 351 10-83-40-43 श्रीमद्भागवतम् आत्मारामस्येति । इमाः अष्टौ वयं सर्वसङ्गनिवृत्त्या वैराग्येण तपसा च हेतुना तस्य भगवतः आत्मारामस्य निरवधिक स्वानन्दानुभवशीलस्य अद्धा साक्षात् गृहदासिका बभूविम ॥ ३९ ॥ K. T. W. अनघ षोडशसहस्त्रमहिष्य ऊचुः भौमं निहत्य सगणं युधि तेन रुद्धा ज्ञात्वाऽथ नः क्षिति जये जितराज कन्याः । 1 निर्मुच्य संसृतिविमोक्षमनुस्मरन्तीः पादाम्बुजं परिणिनाय ये आप्तकामः ॥ ४० ॥ न वयं साध्वि साम्राज्यं स्वाराज्यं भोज्यमप्युत । वैराज्यं पारमेष्ट्यञ्च आनन्त्यं वा हरेः पदम् ॥ ४१ ॥ कामयामह एतस्य श्रीमत्पादरजः श्रियः । कुचकुङ्कुमगन्धाढ्यं मूर्ध्ना वोढुं गदाभृतः ॥ ४२ ॥ व्रजस्त्रियो यद्वाञ्छन्ति पुलिन्द्यस्तृणवीरुधः । गावश्चारयतो गोपाः पादस्पर्श महात्मनः ॥ ४३ ॥ इति श्रीमद्भागवते महापुराणे श्रीवैयासिक्यां अष्टादशसाहस्यां श्रीहयग्रीवब्रह्मविद्याया पारमहस्या संहिताया दशमस्कन्धे उत्तरार्धे तीर्थयात्रानुवर्णनं नाम त्र्यशीतितमोऽध्यायः ॥ ८३
- MI.V. स श्रीध० भौममिति । क्षितिजये दिग्विजये जितानां राज्ञां कन्याः नोऽस्मान् तेन रुद्धाः ज्ञात्वा ततो निर्मुच्य संसृतेर्विमोक्षो यस्मात् तत्पादाम्बुजमनुस्मरतीर्नः परिणिनाय उदवहत् आप्तकामोऽपि यः ॥ ४० ॥ न वयमिति । साम्राज्यादि न कामयामहे किन्तु एतस्य श्रीमत्पादरजो मूर्ध्ना वोढुं कामयामह इति । ननु तस्य गृहिण्यो यूयं सर्वसम्पद्भाजः किमेवं कामयध्वम् ? अत आहुः - हे साध्वि ! साम्राज्यं सार्वभौमपदं, स्वाराज्यमैन्द्रं पदं भोज्यं तदुभयभोगभाक्त्वं, विविधं राजत इति विराट् तस्य भावो वैराज्यम् अणिमादिसिद्धिभाक्त्वमित्यर्थः । पारमेष्ठ्यं 352 व्याख्यानत्रवविशिष्टम् 10-83-40-43 ब्रह्मपदं अनन्यं मोक्षं हरेः पदं तत्सालोक्यादि न तु कामयामह इति । यद्वा बह्वचब्राह्मणोक्तक्रमेण प्रागादिदिक्चतुष्टयाधि पत्यानि साम्राज्य भौज्य स्वाराज्यवैराज्यानि व्याख्येयानि ॥ ४१ ॥ 1
कामयामह इति । तत्किं तत्पादरज एव काम्यते, अत आहुः श्रियः कुचकुङ्कुमगन्धाढ्यमिति ब्रह्मादि संव्यया लक्ष्म्याऽपि सेवितत्वादिति भावः ॥ ४२ ॥
ननु, तर्ह्यतिदुर्लभत्वात्किं तद्वाञ्छया ? अत आहुः व्रजस्त्रिय इति । यद्यथा गावां गाः महात्मनोऽपि गाश्चारयतः पादस्पर्शञ्च गोपा यथा वाञ्छन्ति तद्वत् तत्पराणां सुलभ इति भावः ॥ ४३ ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तराधे श्रीधरस्वाभिविरचितायां भावार्थदीपिकायां व्याख्यायां त्र्यशीतितमोऽध्यायः ॥ ८३ ॥ वीर० अथ षोडशसहस्रपत्नीनां गीतिमाह चतुर्भिः - भौममिति । सगणं ससैन्यं भीमं नरकं निहत्य क्षितिजये दिग्विजये जितानां राज्ञां कन्याः अस्मान् तेन नरकेन रुद्धाः ज्ञात्वा ततो मोचयित्वा संसृतेर्विमोक्षो यस्मात् तत्पदाम्बुज मनुस्मरन्तीरस्मान् आप्तकामोऽपि परिणिनाय उपयेमे ॥ ४० ॥ नेति । हे साध्वि ! वयं साम्राज्यादीनि न कामयामहे तत्र साम्राज्यं सार्वभौमपदं, स्वाराज्यं ऐन्द्रपदं कैवल्यं वा, भोज्यं तदुभयभोगभाक्त्वमित्यर्थः । पारमेष्ट्यं ब्रह्मपदं आनन्त्यमिति स्वार्थेष्यञ् । अनन्तं हरेः पर्दामत्यर्थः ॥ ४१ ॥ 1 तर्हि किं कामयध्वम् ? तत्राऽऽहु: - एतस्य गदाभृतः, श्रियो लक्ष्म्याः कुचकुङ्कुमस्य गन्धेनाऽढ्यं श्रीमत्पादरजोमूर्ध्ना वोढुं कामयामह इति सम्बन्धः। श्रियः कुचकुङ्कुमगन्धाढ्यमित्यनेन ब्रह्मादिसेवितया श्रियाऽपि सेव्यमानत्वात् पादरज एव कामयामह इति सूचितम् ॥ ४२ ॥ नन्विति । दुर्लभत्वात्किं तद्वाञ्छया ? इत्यत आहुः व्रजस्त्रिय इति । महात्मनः निरवधिक सौशील्ययुक्तात्मनः अत एव गावः गाः चारयतो भगवतः यत् यथा व्रजस्त्रियः पुलिन्द्यः आरण्यकस्त्रियः तृणानि वीरुधश्च पादस्पर्श वाञ्चन्ति, तद्वत् वयमपि कामयामह इत्यर्थः । सौशील्यसौलभ्याद्यनन्तकल्याणगुणाकरस्य भगवतः पादरजः तद्दासानां सुलभमेवेति भावः । तृणवीरुधो वाञ्छन्तीत्यनेन तृणादीनामपि भगवत्सान्निध्यातिशयहितचैतन्यानां तदिच्छावत्वं सूचितम् ॥ ४३ ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तरार्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां त्र्यशीतितमोऽध्यायः ॥ ८३ ॥ 353 चतुरशीतितमोऽध्यायः श्रीशुक उवाच श्रुत्वा पृथा सुबलपुत्र्यथ याज्ञसेनी माधव्यथ क्षितिपपत्त्य उत स्वगोप्यः । कृष्णे ऽखिलात्मनि हरो प्रणयानुबन्धं सर्वा विसिस्मुरलमश्रुकलाऽऽकुलाक्ष्यः ॥ १ ॥ इति सम्भाषमाणासु स्त्रीभिः स्त्रीषु नृभिर्नृषु । आययुर्मुनयस्तत्र कृष्णरामदिदृक्षया ॥ २ ॥ द्वैपायनो नारदश्च च्यवनो देवलोsसितः । विश्वामित्र शतानन्दो भरद्वाजोऽथ गौतमः ॥ ३ ॥ रामस्सशिष्यो भगवान् वसिष्ठो गालवो भृगुः । पुलस्त्यः कश्यपोऽत्रिश्च मार्कण्डेयो बृहस्पतिः ॥ ४ ॥ द्वितास्त्रिताश्चैकतश्च ब्रह्मपुत्रस्तथाऽङ्गिराः । अगस्त्यो याज्ञवल्क्यश्च वामदेवादयोऽपरे ॥ ५ ॥ तान् दृष्ट्वा सहसोत्थाय प्रागासीना नृपादयः । 4 पाण्डवा: कृष्णरामौ च प्रणेमुर्विश्ववन्दितम् ॥ ६ ॥
- B.G.J. स्म्यु 2. MI.V. पुलगोS° 3. B.G.J. ‘त्रा’ 4. K.T. W. ‘लोक श्रीधरस्वामिविरचिता भावार्थदीपिका चतुर्भिरधिकाशीतितमे मुनिसमागमे। वसुदेवमखोत्साहबन्धुप्रस्थापनादिकम् ॥ श्रुत्वेति । सुबलपुत्री गान्धारी, माधवी सुभद्रा, क्षितिपानां राज्ञां पत्न्यः स्वगोप्यः कृष्णभक्ता गोप्यः विसिस्म्युः विस्मयं चक्रुः ॥ १-६ ॥ 354व्याख्याraafafशष्टम श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका 10-84-7-10 श्रुत्वेति । सबलपुत्री गान्धारी, याज्ञसेनी द्रौपदी, माधवी सुभद्रा, अथ तथा क्षितिपानां राज्ञां पत्यश्च उतापि च गोप्यः कृष्णभक्ता गोप्यश्च रुक्मिण्यादीनामखिलान्तरात्मनि भगवत कृष्णे हरौ अमलं निष्कपटं प्रणयानुबन्धं प्रेमपारतन्त्र्य युक्तं वच इति यावत्। श्रुत्वा सर्वाः पृथादयः अश्रुकलाभिः आनन्दाश्रुबिन्दुभिः आकुले व्याप्ते अक्षिणी यासां ताः, विसिस्म्युः विस्मयं चक्रुः ॥ १ ॥ इतीति । स्त्रीषु स्त्रीभिस्सह सम्भाषमाणासु सतीषु तथा नृषु पुरुषेषु तैस्सह सम्भाषमाणेषु सत्सु ॥ २ ॥ आगतान्मुनीन्निर्दिशति द्वैपायन इति त्रिभिः ॥ ३ ॥ तत्र रामः परशुरामः ॥ ४ ॥ / ब्रह्मपुत्र इत्यङ्गिरसो विशेषम् । अपरे निर्दिष्टेभ्योऽन्ये च ॥ ५ ॥ विश्ववन्दितान् कृत्स्नजगद्वन्द्यानित्यर्थः ॥ ६ ॥ 1- - 1.T. W. omit तानानर्चुर्तथा सर्वे सहरामोऽच्युतोऽर्च्चयत् । स्वागतासनपाद्यार्घ्यमाल्यधूपानुलेपनैः ॥ ७ ॥ उवाच सुखमासीनान् भगवान्धर्मगुप्तनुः । सदसस्तस्य महतो यतवाचोऽनुश्रुण्वतः ॥ ८ ॥ श्रीभगवानुवाच अहो वयं जन्मभृतो लब्धं कात्र्त्स्न्ये न तत्फलम् । देवानामपि दुष्प्रापं यद्योगेश्वरदर्शनम् ॥ ९ ॥ किं न्वल्पतपसां नृणामर्चायां देवचक्षुषाम् । दर्शनस्पर्शनप्रश्नप्रह्वपादार्चनादिकम् ॥ १० ॥
- B.G.J. MI.V. र्यथा 2. B.G.J.MI.V. स्वल्प 355 10-84-11-14 श्रीमद्भागवतम् श्रीध० तानिति । आनर्चुः अर्चितवन्तः ॥ ७ ॥ उवाचेति । धर्मगोत्री तनुर्यस्य स धर्मगुप्तनुः यता नियता वाक् यस्य तस्य सदसः ॥ ८ ॥ अहो इति । जन्मभृतः सफलजन्मानः तत्फलं जन्मफलं किं तत् ? यद्योगेश्वरदर्शनम् ॥ ९ ॥ किञ्च युष्माकं दर्शनमेव तावद्देवानामपि दुष्प्रापमस्माकन्तु स्पर्शनादिकमपि कथन्नु घटितमिति विस्मयेनाऽऽह - किमिति । स्वल्पतपसां तीर्थस्नानादिमात्रे तपोबुद्धिर्येषां तथाऽर्चायां प्रतिमायां देव इति चक्षुर्दृष्टिर्येषां तेषां योगेश्वरदर्शनस्पर्शनादिकमिदं किं सम्भावितं न सम्भावितमित्यर्थः ॥ १० ॥
- BJ omit स्पर्शन 22 BJ किमसम्भावितमित्यर्थः । 2 ~ 1 वीर० तानिति । यदा सर्वे आनर्चुः अर्चितवन्तः तदा सरामोऽच्युतः कृष्णोऽपि तान् स्वागतप्रश्नादिभिरर्चितवान् ॥७॥ वाचेति । धर्मगोत्री तनुर्यस्य भगवान् यतवाचो मौनीभूतस्य महतो विपुलस्य तस्य सदसि सभायां अनुश्रुण्वतः सतः सुखमासीनान् तान् द्वैपायनादीनुवाच ॥ ८ ॥ तदेवाऽऽह -अहो इति पञ्चभिः। हे मुनयः ! वयं जन्मभृतः सफलजन्मानो बभूविम तत्फलं जन्मफलं कात्स्न्येनाऽ स्माभिर्लब्धश्च। किं तत् ? यद्देवानामपि दुर्लभं योगिनां वो दर्शनमिति ॥ ९ ॥ कथन्वेतद्घटितमिति विस्मयेनाऽऽह - किञ्चिति । अल्पं तपः पुण्यं येषां ते अर्चायां प्रतिमायामेव देवचक्षुदेवताबुद्धिः येषां तेषामस्माकं वो दर्शनादिकं किन्नु कथं बभूवेत्यर्थः । प्रह्नशब्दः प्रणामपरः, प्रश्नः स्वागतप्रश्नः ॥ १० ॥ 1- -1 T. W. omit 2. K. T. W. omit पञ्चभिः न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः । ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥ ११ ॥ नाग्निर्न सूर्यो न च चन्द्रतारका न भूर्जलं खं श्वसनोऽथ वाङ्मनः । उपासिता भेदकृतो हरन्त्यवं विपश्चितो घ्रन्ति मुहूर्तसेवया ॥ १२ ॥ 356 10-84-11-14 I–1K.T. W. “द्धिस्तु जले यस्याऽऽत्मबुद्धिः कुणपे त्रिधातुके स्वधी: कलत्रादिषु भोम इज्यधीः । यस्तीर्थबुद्धिः सलिले न कर्हिचि जनेष्वभिज्ञेषु स एव गोखरः ॥ १३ ॥ श्रीशुक उवाच निशम्येत्थं भगवतः कृष्णस्याऽकुण्ठमेधसः । वचो दुरन्वयं विप्रास्तूष्णीमासन् भ्रमद्धियः ॥ १४ ॥ श्रीध० एतत्प्रपञ्चयति न ह्यम्मयानीति त्रिभिः ॥ ११ ॥ एभ नेति । वाङ्मन॑सयोरप्युपासनाविषयत्वं यो वाचं ब्रह्मेत्युपास्ते यो मनो ब्रह्मेत्युपास्ते ( छान्दो. उ. 7-2-2 ) इति श्रुतेः । अघं तन्मूलमज्ञानं च अग्नयादयो न हरन्ति । अत्र हेतुः - भेदकृतो भेदकर्तारः । यद्वा भेदबुद्धिं कुर्वतः पुंसः विपश्चितो निरस्तभेदाः ते तु मुहूर्तमात्रसेवयैवाऽघं प्रन्तीति ॥ १२ ॥ 4 2 अतः साधून्विहाय अन्यत्राऽऽत्मादिबुद्धया सज्जमानोऽतीवमन्द इत्याह- यस्येति । आत्मबुद्धिरहमिति बुद्धिः । यो धातवो वातपित्तश्लेष्माणः प्रकृतयो यस्य तस्मिन् कुणपे शरीरे स्वधीः स्वीया इति बुद्धिः भौमे भूमिविकारे मृच्छिलादो इज्यधीः देवताबुद्धिः, यद्यस्य तीर्थबुद्धि तीर्थमिति बुद्धिः अभिज्ञेषु तत्त्ववित्सु यस्य एता: बुद्धयो न सन्ति स 5 एव गोष्वपि खरो दारुणोऽत्यविवेकी । यद्वा, गवां तृणादिभार वहः खरो गर्दभ इति ॥ १३ ॥ 6 निशम्येति । दुरन्वयम् अननुरूपं भ्रमन्त्यनवस्थिता धीः बुद्धिर्येषां ते ॥ १४ ॥ वीर० नन्वर्चायां देवचक्षुः पवित्रावहमपि किमिति तत्तुच्छीकरोषीत्यत्राऽऽह न हीति । अम्मयानि तीर्थानि मृण्मयाः शिलामयाश्च देवाश्च दर्शनादेव न पुनन्ति, किन्तु उरुकालेन । साधवस्तु दर्शनादेव पुनन्तीत्यर्थः । तीर्थानीति दृष्टान्तार्थम् ॥ ११ ॥ Y देवा उरुकालेनैव पुनन्तीत्येतत् प्रपञ्चयति नाग्निरिति । भूजलादिशब्दैः तदभिमानिदेवताः लक्ष्यन्ते, ता अग्न्यादयश्चोपासिता भेदकृतः आत्मनि देहगतभेदं कुर्वाणस्याऽघं हरन्ति, उरुकालसेवया हरन्तीत्यर्थः । विपश्चितः साधवस्तु मुहूर्तसेवयैव हरन्ति इति । अघशब्देन तन्मूलमज्ञानञ्च विवक्षितम् ॥ १२ ॥ 357 10-84-15-18 श्रीमद्भागवतम् यत एवमतोऽर्चादेव चक्षुषं क्षिपन् अर्थान्तरमप्याह - यस्येति । यस्य पुंसः त्रिधातुके वातपित्तश्लेष्ममये कुणपे शवप्राये शरीरे आत्मबुद्धिः आत्माभिमानः कलत्रेषु दारेषु स्वधीः स्वकीयबुद्धिः, एवम् अहम्ममाभिमानौ उक्तौ पार्थिवप्रतिमादौ इज्यधीः देवताबुद्धिः जले गङ्गादिजले एव तीर्थबुद्धिः कर्हिचिदप्यभिज्ञेषु स्वात्मपरमात्मयाथात्म्याभिज्ञेषु भवादृशेषु नेज्यधीः न तीर्थबुद्धिश्च स पुमान् गोखर एव गोप्रायः खरप्रायश्च । यद्वा, गवां सम्बन्धी खरः तदर्थतृणभारार्थखरसदृशः, अतीव अज्ञ इत्यर्थः । न हि निन्दान्यायेनेयं साधुजनप्रशंसा ॥ १३ ॥ निशम्येति । अकुण्ठा प्रतिहतिरहिता मेधा यस्य तस्य भगवतः कृष्णस्य दुरन्वयम् अननुरूपं वचो निशम्य भ्रमन्ती अनवस्थिता धीर्येषां तथाभूताः तूष्णीमासन् अहो स्वभजनाऽऽहितमाहात्म्यान् अस्मानयं स्वस्मादुत्कृष्टतमान् वदति अतो विपरीतमेतद्वच इत्येवं तावत् भ्रमद्धियः इत्यर्थः ॥ १४ ॥
- B omits तत् चिरं विमृश्य मुनय ईश्वरस्येशितव्यताम् । 1 जनसङ्ग्रह इत्यूचुः स्मयन्त स्तं जगद्गुरुम् ॥ १५ ॥ मुनय ऊचुः यन्मायया तत्त्वविदुत्तमा वयं विमोहिता विश्वसृजामधीश्वरा । यदीशतव्यायति गूढ ईहया अहो विचित्रं भगवद्विचेष्टितम् ॥ १६ ॥ 3- 3 अनीह एतद्बहुधैक आत्मना सृजत्यवत्यत्ति न तत्र बध्यते । भौमैहिं भूमिर्बहुमानरूपिणी अहो विभूम्नश्चरितं विडम्बनम् ॥ १७ ॥ अथाऽपि काले स्वजनाभिगुप्तये बिभर्षि सत्त्वं खलनिग्रहाय च । स्वलीलया वेदपथं सनातनं वर्णाश्रमात्मा पुरुषः परो भवान् ॥ १८ ॥
- K. T. W. ‘हम’ 2. B.G.J.MI.V. रा : 3- -3. B.G.J. बध्यते यथा ; K. T. W. सज्यते यथा 4. MI.V.Omit च 1- 1 श्रीध० चिरमिति । ईशितव्यतामनीश्वरतां कर्माधिकारितां जनसङ्ग्रहमात्रमेतदित्यूचुः, स्मयन्तो स्मयमानाः हसन्तः ॥ १५ ॥ 358 व्याख्यानजवावाशष्टम् 10-84-15-18 दुरन्वयं विवृण्वन्त आहु द्वाभ्यां यन्माययेति । तत्त्ववित्सुतमा अपि वयं काऽसी माया यया विमोहिता इति तामाहुः- यदिति । यद्यस्मात् ईहया नरचेष्टितेन गृहस्सन इंशितव्यायति अनीश्वरवदाचरात भवान् । नन्वहमीश्वरश्चेत् किमित्येवमाचरेयम्? तत्राऽऽहु: - अहां इति । भगवतः तव विचेष्टितं विचित्रferria ॥ १६ ॥ I 2, भगवत्त्वमेवाऽऽहुः - अनीह इति । अनीहोऽक्रिय एव आत्मना स्वरूपमात्रेण । बहुधेत्यत्र दृष्टान्तः यथा भौमेरिति । भौमैः घटादिविकारै: उपलक्षिता ‘वाचाऽऽरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छान्दो. 3. 6-1-5) इति श्रुतेः । ननु कथमहं जगृत्सृष्ट्यादिकर्ता देवकीवसुदेवपुत्रत्वादिति तत्राऽऽहु: - अहो इति । विभूनः परिपूर्णस्य तवेदं जन्मादिचरितं विडम्बनमनुकरणमात्रं, न तु तत्त्वमिति ॥ १७ ॥ 3 जनसङ्ग्रहमाहुः - अथापीति त्रिभिः । सत्त्वं शुद्धसत्त्वात्मकं रूपं बिभर्षि स्वलीलया आचारेण वेदपथ विभर्षि ॥ १८ ॥ 1- -1 BJ. omit 2. B.J. ‘मतर्क्स’ 3. B. J. omit देवकी वीर० चिरमिति । जनसङ्ग्रहम् अकृत्स्नविदो जनाः इत्थं साधून् भजेयुः इत्येवंविधजनानुग्रहरूपम् ईश्वरस्य भगवतः ईशितव्यतां (कर्माधिकारितां) चिरमालोच्य स्मयन्त ईषद्धसन्तः जगद्गुरुं कृष्णं प्रति इत्थं वक्ष्यमाणप्रकारेण ऊचुरित्यन्वयः ॥ १५ ॥ तमेवाऽऽह - यदिति । हे विश्वसृजां ब्रह्मादीनामधीश्वर ! तत्त्वविच्छ्रेष्ठा अपि वयं त्वन्मायया विमोहितास्ताव त्त्वदभिप्रायं जनसङ्ग्रहात्मकमवगन्तुमसमर्था बभूविमेत्यर्थः । कोऽसावभिप्रायः इत्यतस्तं निर्दिशन्ति, यदिति । गूढ ईहयेति सर्वेश्वरोऽपि भगवानीहया गूढः मनुष्यचेष्टया छन्नः ईशितव्ययति ईशितव्यवत् कर्मवश्यवत् आचरतीत्यर्थः । यत एवं तस्मादहो भगवतस्तव चेष्टितमहो विचित्रमतिविचित्रमित्यर्थः । यद्वा, तत्वविदुत्तमा अपि तावत्त्वन्मायया मोहिता इति चित्रम् | ईश्वरोऽपि ईहया गूढस्सन् ईशितव्यायति इति यत् तद्भगवतस्तव चेष्टितमहो विचित्रमित्यर्थः । ‘यदीशतव्याः स तु गूढ ईहया ‘इति पाठे तु यस्येशितव्या वयं स ईश्वरो मनुष्यचेष्टया छन्न इत्यर्थः ॥ १६ ॥ विश्वसृजामधीश्वरत्वे सम्बोधनाभिप्रेतं कृत्स्नजगत्स्रष्टुत्वं व्यञ्जयन्तो विस्मयन्ते - अनीह इति । अनीह : कर्मायत्त चेष्टारहितः भवानेकः कारणावस्थायामेक एव सन् आत्मनैतज्जगत् बहुधा सृजति । बहुधेत्यनेन नामरूपविभागनिबन्धनं बहुत्वविवक्षितम् । एक इत्यनेन तु तत्प्रतिसम्बन्ध्येकत्वम् तदयमर्थः - व्याकरिष्यमाणकार्यावस्थचिदचिद्गतनामरूप विभाग निबन्धनबहुत्वप्रतिसम्बन्धितदविभागनिबन्धनैकत्वापन्नचिदचिच्छरीरकतया एकत्वव्यपदेशार्होपादानकारणतया तावदवस्थितो बहुधैतज्जगत्सृजतीति । एवञ्च, एक इत्यनेनोपादानत्वं फलितं सृजतीति । कर्तृत्वनिर्देशान्निमित्तत्वम् आत्मनेत्यनेन 35910-84-19-22 श्रीमद्भागवतम् स्वस्यैवोपकरणत्वं वदतोपकरणान्तरनिरपेक्षत्वम् अवति रक्षति, अत्ति संहरते च । अथाऽपि न सज्जते । सृज्यचिदचिद्गतैर्दोषैर्न स्पृश्यते इत्यर्थः। अनेनोपादानत्वप्रयुक्तविकाराश्रयत्वप्रसङ्गः परिहृतः । विकाराणां चिदचिद्वारकत्वेन स्वतो न सृज्यत इति भावः। एकस्यैव सतोऽनेकधापत्तौ दृष्टान्तः - यथा भौमैः भूमिः बहुनामरूपिणीति यथा एकैव मृत् भौमैस्तदविकारैः घटशरावमणिकादिभिः बहूनि रूपाण्यवस्थास्सन्तीति तथाभूता । तथैकोऽपि भगवान् बहुरूपो बभूवेत्यर्थः । विभूम्नो भगवतः तवेदं चरितं विडम्बनमनुकरणम् अहो अति विचित्रमित्यर्थः ॥ १७ ॥ ननु, नाऽहं विश्वसृजामधीश्वरः, अपि तु वसुदेवसुतः, अन्यथा सर्वेश्वरस्यैवं मनुष्यतापत्तिर्न घटत इत्यत आहुः अथापीति । यद्यपि ईश्वर:, तथाऽपि स्वजनानां स्वभक्तानां साधूनामभिगुप्तये परित्राणाय खलानां दुष्कृतां निग्रहाय च सत्त्वं शुद्धसत्त्वमयं रूपं बिभर्षि स्वलीलारूपेण आचारेण सनातनं वेदपथं च बिभर्षि पुष्णासि । कथम्भूतः ? परः प्रकृतिपुरुषविलक्षणः पुरुषोऽपि वर्णाश्रमात्मा वर्णाश्रमोपलक्षितजीवात्मेव सन्नित्यर्थः । यद्वा एवं वर्णाश्रमात्मा वर्णाश्रमयुक्त जीवात्मा इव प्रतीयमानोऽपि भवान् परः पुरुषः परमपुरुष एवेत्यर्थः ॥ १८ ॥ ब्रह्म ते हृदयं शुक्लं तपस्स्वाध्यायसंयमैः । यत्रोपलब्धं सद्व्यक्तमव्यक्तञ्च ततः परम् ॥ १९ ॥ तस्माद्ब्रह्मकुलं ब्रह्मन् शास्त्रयोनेस्तवात्मन: । सभाजयसि सद्धाम तद्ब्रह्मण्यग्रणीर्भवान् ॥ २० ॥ अद्य नो जन्मसाफल्यं विद्यायास्तपसो दृशः । त्वया सङ्गम्य सद्गत्या यदेतत् श्रेयसां परम् ॥ २१ ॥ नमस्तस्मै भगवते कृष्णायाऽकुण्ठमेधसे । स्वयोगमाययाच्छन्नमहिने परमात्मने ॥ २२ ॥
- B.G.J. ‘स्त्वर्मा’ ;K.T.W. ‘महा’ 2. Kर्त’ 3. B.G.J. यदन्त: ; MI.V, यत्त्वं निश्श्रे 4. B.G.J.MI.V. परः 1 श्री० अत एव ब्राह्मणेषु बहुमानमपि करोषीति सहेतुकमाहुः - ब्रह्मेति । ब्रह्म वेदाख्यं शुक्लं शुद्धं ते हृदयमन्त रङ्गं रूपं कुतः इत्यत आहुः - यत्रेति । यत्र ब्रह्मणि व्यक्तं कार्यम्, अव्यक्तं कारणं ततः परं सत् सन्मात्रं ब्रह्म च तप आदिभिरुपलब्धं तद्ब्रह्म ॥ १९ ॥ 360 10-84-23-26 तस्मादिति । तस्माद्वेद हृदयत्वात् वेदप्रवर्तकं ब्राह्मणकुलं शास्त्रयोने: वेदप्रमाणकस्य तव सद्धाम श्रेष्ठमुपलब्धि स्थानं सभाजयसि सम्पूजयसि । तत् तस्मादेव कारणात् त्वं ब्रह्मण्यानामग्रणीः मुख्यः तत्प्रवर्तकस्सन् कर्माचरसीत्यर्थः ॥ २० ॥ } तस्मादीश्वरस्य तवेदं जनसङ्ग्रहमात्रं वयं तु तव सङ्गत्या कृतार्था इत्याहुः - अथेति षड्भिः । सतां गत्या त्वया सङ्गम्य सङ्गं प्राप्य यत् यस्मात् त्वं श्रेयसां परोऽवधिः ॥ २१,२२ ॥
- MI.V. निश् वीर० यतो वेद (मयं ) पथं बिभर्षि अत एव ब्राह्मणान् बहुमन्यसे इत्याहुः - ब्रह्मेति द्वाभ्याम् । शुद्धं भ्रमविप्रलिप्सादि पुरुषदोषासंस्पृष्टं ब्रह्म वेदः ते तव हृदयम् अन्तरङ्गं तद्ब्रह्म विशिषन्ति तप इत्यदिना । यत्र यतो वेदा तपादिभिस्सह सत् परमार्थं व्यक्तं कार्यम् अव्यक्तं कारणम् । यद्वा, व्यक्तं शरीरम्, अव्यक्तं आत्मस्वरूपं ततस्ताभ्यां परं विलक्षणं परमात्मस्वरूपञ्च उपलब्धं यथावदवगतं यत्तत्त्वत्रय तप आदि याथात्म्यावेदकं ब्रह्म तत्तव हृदयमित्यर्थः । तत्र तपोऽनशनादिरूपं, स्वाध्यायोऽध्ययनं, संयमः वर्णाश्रमानुरूपो धर्मः ॥ १९ ॥ तस्मादिति । यस्मादुक्तविधं ब्रह्म तव हृदयं तस्मादित्यर्थः । शास्त्रं वेदः योनिः स्वप्रमितिकारणं यस्य तस्य सर्वान्तरात्मनस्तव ब्रह्मकुलं स्थानम् उपलब्धिस्थानं त्वद् याथात्म्यावबोधकवेदाधारभूतमित्यर्थः । एवं हेतुनिर्देशः तस्मात्तद्धाम ब्राह्मणकुलरूपं धाम सभाजयसि बहुमन्यसे । किञ्च ब्रह्मण्यानां ब्राह्मणान् बहुमन्यमानानां अग्रणीः श्रेष्ठश्च भवान् अतोऽपि सभाजयसीति भावः ॥ २० ॥ आत्मनां कृतार्थतामाविष्कुर्वन्ति - अद्येति । सतां साधूनां गत्या प्राप्यप्रापकभूतेन त्वया सङ्गम्य नोऽस्माकम् अद्य जन्मसाफल्यं जातं तथा विद्यायाः तपसो दृशोर्नेत्रयोश्च साफल्यमित्यन्वयः । कुतः ? यत् यतः एतत्त्वत्सङ्गमनं श्रेयसामपि परमुत्कृष्टं श्रेयः ॥ २१ ॥ किञ्च, यथावद्विज्ञातुं न शक्नुम इत्यभिप्रायेण प्रणेमुः तस्मा इति । स्वयोगमायया स्वासाधारणाश्चर्यशक्त्या छन्नो गूढो महिमा ऐश्वर्यं यस्य तस्मै परमात्मनेऽन्तः प्रविश्य प्रशासनेन भत्रे ॥ २२ ॥ न यं विदन्त्यमी भूपा एकारामाश्च वृष्णयः । मायार्यवनिकाच्छन्नमात्मानं कालमीश्वरम् ॥ २३ ॥ यथा शयानः पुरुष आत्मानं गुणतत्त्वदृक् । नाममात्रेन्द्रियाभातं न वेद रहितं परम् ॥ २४ ॥ 361 10-84-23-26 2- श्रीमद्भागवतम् एवं त्वा नाममात्रेषु विषयेष्विन्द्रियेहया । मायया विभ्रमचित्तो न वेद स्मृत्युपप्लवात् ॥ २५ ॥ तस्याऽद्य ते ददृशिमाङ्घ्रिमघौघमर्ष तीर्थास्पदं हृदिकृतं सुविपक्कयोगः । 3 उत्सिक्तभक्त्युपहताशयजीवकोशा आपुर्भवद्गतिमतः अनुगृहाण भक्तान् ॥ २६ ॥
- G.J. जं° 2–2. K.T.W. त्वामाश्रितं ब्रह्मन् नाममात्रेन्द्रिये ; MI.V. त्वाऽयं जनो ब्रह्मन् नाममात्रेन्द्रिये 3. K. T. W. ‘क्युपहता’ ; MI.V. “यहां "
- B.G.J. ° थोऽनु ; T. W. थाऽनु श्री० नेति । एकस्मिन्नेव स्थाने आरामो येषां तेऽपि कालं सृष्ट्यादिकारणम् ईश्वरं नियन्तारम् ॥ २३ ॥ एतत्सदृष्टान्तमाह यथेति । शयानः स्वप्नान् पश्यन् गुणतत्त्वदृक् स्वप्नविषयेषु तत्त्वदृष्टि: नाममात्रमिन्द्रियेण मनसा आभातं सिंहव्याघ्रादिरूपमात्मानं वेद तद्रहितं देवदत्तादिरूपमात्मानं न वेद यथा ॥ २४ ॥ एवमिति । एवं त्वा त्वां नाममात्रेषु स्वप्नादितुल्येषु विषयेष्विन्द्रियैर्वा ईहा प्रवृत्तिः सैव माया तथा विभ्रमच्चित्तो न वेद, स्मृतेः विवेकस्य उपप्लवान्नाशात् ॥ २५ ॥ तस्येति । अघौघस्य मर्षं नाशं करोति यद्गङ्गाख्यं तीर्थं तस्याऽऽस्पदमाश्रयं तेऽङ्घि सुविपक्कयोगैरपि हृदि कृते केवलं न तु दृष्टं, तस्य तेऽङ्घ्रि ददृशिम दृष्टवन्तो वयं बहुभिः पुण्यैः, अतोऽस्मान् भक्ता ननु गृहाण भक्तान् कृत्वाऽनुग्रहं कुर्वित्यर्थः । ननु किं भक्त्या, यथापूर्वं तप एव तप्यतामिति नेत्याहुः, उत्सिक्ता उद्रिक्ता या भक्तिः तयोपहत आशयलक्षणो जीवकोशो येषां त एव पूर्वे भवद्रतिमापुर्नाऽन्य इति ॥ २६ ॥
- MI.V. भगवद्गतिमापु वीर० केवलं वयमेव न शक्नुमः, अपि तु शश्वत्सहचरा वृष्णयोऽपीत्यभिप्रेत्याहुः - नेति । एकस्मिन् स्वात्मन्ये वाऽऽरमन्त इति तथा ते केवलप्रत्यगात्मानुभवपराश्च यं त्वां न विदन्ति यथावन्न जानन्ति । कथम्भूतम् ? सर्वजीवमोहिनी मायैव यवनिका तिरस्कारिणी तथा छन्नं भूपादिज्ञानविषयम् आत्मानमीश्वरमन्तरात्मतया सन्तमपि कालं बहिः कालरूपेण परिच्छन्दन्तम् ॥ २३ ॥ एतत्सदृष्टान्तमाहुः - यथेति । गुणतत्त्वदृक् गुणेषु सत्त्वादिगुणकार्येषु शब्दादिविषयेषु तत्त्वदृक् पुरुषार्थदर्शी । यद्वा, 362 careeraaafafशष्टम 10-84-27-30 गुणतत्त्वं गुणपरिणामरूपं तत्त्वं देहमात्मतया पश्यतीति तथा स शयानः पुरुषां यथा नाममात्रेन्द्रियाभानं मात्रा शब्देन रूपं विवक्षितम्। स्वाप्ननामरूपेन्द्रियैरवभातमुपलक्षितं युक्तमित्यर्थः । तमात्मानं वेद, न तु स्वतो नामादिरहितं परं देहादिलक्षण मात्मानं वेद || २४ ॥ एवं जाग्रत्पुरुषोऽपि हे ब्रह्मन्! मायया त्वन्मायामूलया नाममात्रेन्द्रियेहया नाममात्रेन्द्रियानुगुणंया चेष्टया यः स्मृत्युप प्लवः स्वात्मपरमात्मयाथात्म्यविषयः स्मृतेः प्रमोषः तस्मात्रिभ्रमत् अनात्मानं देहमात्मतया पारतन्त्रं स्वतन्त्रतया च गृह्णच्चित्तं यस्य सः, त्वामात्माश्रितम्, कर्तरि क्तः । तं प्रत्यगात्मानमेव न वेद प्रत्यगात्मनः परमात्मानं त्वां न वेदेवेति कैमुत्यसिद्ध मित्यर्थः ॥ २५ ॥ तर्हि कैरप्यविज्ञेयोऽहमनुपास्योऽमोक्षदश्चेत्यत आहुः - तस्येति । अघौघस्य मषं शुद्धिं करोति यद्गङ्गादितीर्थं तस्याऽऽश्रयमास्पदं ते तवाङ्घ्रि सुविपक्को योगो भक्तियोगो येषां तैर्हृदिकृतं साक्षात्कृतं वयमधुना ददृशिम । सुविपक्क योगे र्हृदिकृतमित्यनेन योगपरिशुद्धमनुपास्यत्वञ्च निरस्तम् । उत्सिक्तया उद्रिक्तया भक्त्या अपहृतः आशया वासना जीवकोशः अज्ञानरूपः कोशश्च येषां ते । कोशवदावारकत्वात् कोशत्वरूपणम् । भवद्गतिं प्रापुः । अनेन मुक्तप्राप्यत्वमुक्तम् । यत । । । एवमतो भक्तानस्मान् अनुगृहाण ॥ २६ ॥
- B. ‘णचे” श्रीशुक उवाच इत्यनुज्ञाप्य दाशार्हं धृतराष्ट्रं युधिष्ठिरम् । 2 राजर्षे स्वाश्रमान् गन्तुं मुनयो दधिरे मनः ॥ २७ ॥ तद्वीक्ष्य तानुपव्रज्य वसुदेवो महायशाः । प्रणम्य चोपसङ्गृह्य बभाषेदं सुयन्त्रितः ॥ २८ ॥ वसुदेव उवाच नमो वस्सर्वदेवेभ्य ऋषयः श्रोतुमर्हथ । कर्मणा कर्मनिर्हारो यथा स्यान्नस्तदुच्यताम् ॥ २९ ॥ 363 10-84-31-34 श्रीमद्भागवतम् श्रीनारद उवाच नातिचित्रमिदं विप्रा वसुदेवो बुभुत्सया । कृष्णं मत्वाऽर्भकं यन्त्रः पृच्छति श्रेय आत्मनः ॥ ३० ॥
- K.T. W. इतीदमुक्त्वा 2. MI.V. राजंस्ते 3.MI.V. ‘ननु’ श्रीध० तदिति । उपसङ्गृह्य चरणौ पाणिभ्यां धृत्वा बभाषे । बभाषेदमिति सन्धिरार्षः ॥ २७,२८ ॥ नम इति । सर्वे देवा येषु तेभ्यः “यावतीर्वै देवतास्ताः सर्वा वेदविदि ब्राह्मणे वसन्ति ’ ( सह. वा. उ. 19) इति श्रुतेः । येन कर्मणा यथाकृतेन वा । कर्मणां निर्हारो निरासो भवति तदच्युताम् ॥ २९ ॥ श्रीकृष्णं हित्वा अस्मान् पृच्छतीति विस्मितान्प्रत्याह- नातीति । बुभुत्सया बोद्धुमिच्छया ॥ ३० ॥ वीर० इतीति दाशार्हं श्रीकृष्णम् । इदमुक्त्वा अनुज्ञां पृष्ट्वेत्यर्थः । हे राजर्षे! मनो दधिरे मनश्चक्रुः ॥ २७ ॥ तदिति । तन्मनोधानं वीक्ष्य तान्मुनीनुपव्रज्य समीपमेत्य प्रणम्योपसङ्गम्य चरणौ पाणिभ्यां धृत्वा सुयन्त्रितोऽवहितचित्तः इदं वक्ष्यमाणं बभाषे ॥ २८ ॥ सर्वे देवा येषु तेभ्यः युष्मभ्यं नमः । हे ऋषयः ! श्रोतुं मद्वच इति शेषः । ‘यावतीर्वै देवतास्ताः सर्वा वेदविदि ब्राह्मणे वसन्ति (सह. वा. उ. 19 ) इति श्रुतिप्रसिद्ध्यभिप्रायेण सर्वदेवेभ्य इत्युक्तम् । किं तद्वच इत्यत आह कर्मणेति । यथा यथाऽनुष्ठितेन कर्मणा वर्णाश्रमानुगुणेन कर्मणां भगवद्भक्तियोगोत्पत्तिप्रतिबन्धकानां प्राचीनपुण्यापुण्यात्मकानां निर्हारः स्यादिति तदुच्यतां तत्रोत्तरमुच्यतामित्यर्थः ॥ २९ ॥ इत्थं पृष्टेषु मुनिषु किं सर्वज्ञं कृष्णं हित्वा अस्मान् पृच्छतीत्येवं संशयितवत्सु तान्प्रतिप्रश्नकारणमुत्थापयन्नाह नारदः नातिचित्रमिति चतुभिः । हे विप्राः । वसुदेवः आत्मनः स्वस्य श्रेयस्साधनं बोद्धुमिच्छया नोऽस्मान् पृच्छंतीत्येतन्नाति चित्रम् । तत्र हेतु: - कृष्णमर्भकं मत्वेति । मत्वा नः पृच्छतीति सम्बन्धः ॥ ३० ॥ { सन्निकर्षो हि मर्त्यानामनादरणकारणम् । गाङ्गं हित्वा यथाऽन्याम्भस्तत्रत्यो याति शुद्धये ॥ ३१ ॥ 364व्याख्याraafaशिष्टम यस्यानुभूतिः कालेन ल्योत्पत्त्यादिनाऽस्य वै । 2 स्वतोऽन्यस्माद्य गुणतो न कुतश्चन रिष्यति ॥ ३२ ॥ तं क्लेशकर्मपरिपाकगुणप्रवाहै रव्याहतानुभवमीश्वरमद्वितीयम् । प्राणादिभिः स्वविभवेरुपगूढमज्ञो मन्येत सूर्यमिव मेघहिमोपरागः ॥ ३३ 3 अथोचुर्मुनये राजन् आभाष्यानकदुन्दुभिम् । सर्वेषां श्रुण्वतां राज्ञां तथैवाऽच्युतरामयोः ॥ ३४ ॥
- J.MI.V. °र्षोऽत्र 2. MI.V. चित्र 3. B.G.J.MI.V. ‘न्यो श्री० सन्निकर्ष इति । तत्रत्यो गङ्गातीरवासी ॥ ३१ ॥ 10-84-31-34 श्रीकृष्णेऽर्भकत्वं मन्यमानोऽविद्याविजृम्भित इत्याह- यस्येति द्वाभ्याम् | अनुभूतिर्ज्ञानम् कुतश्चिदपि न रिष्यति न नश्यति तदेवाऽऽह - कालेन कर्कटिका फलवत् अस्य विश्वस्य लयोत्पत्त्यादिनाऽपि स्वतश्च विद्युदादिवत् अन्यस्माच्च मुद्गरादेर्घटादिवत् गुणतो रूपाद्यन्तरोत्पत्तेः पूर्वरूपादिना देहादिवत् ॥ ३२ ॥ तमिति । तमेव कुतश्चिदप्यव्याहतानुभवमत एवेश्वरं किञ्च अद्वितीयं कृष्णम् अन्यः प्राकृतः उपगूढमाच्छन्नं मनुष्यं मन्येत ? कैः क्लेशकर्मादिभिः तत्र क्लेशाः रागादयश्च तत्पूर्वकाणि कर्माणि च तत्परिपाके सुखदुःखे च सत्वादीनां गुणानां पुनःपुनः प्रवाहश्च तैः प्राणादिभिश्च स्वैर्विभवैः स्वकार्यैः । अत्र दृष्टान्तः मेघ हिमोपरागः अभ्रतुषारराहुभिः स्वविभवैः सूर्यमिवेति ॥ ३३, ३४ ॥
- MI. V. एव वीर० तत्कृत इत्यत आह- सन्निकर्ष इति । हि यस्मात् सन्निकर्षः निरन्तरसान्निध्यमनादरणकारणम् । ततः कृष्णमर्भकं मत्येत्यर्थः । सन्निकर्षस्य अनादरणकारणत्वे दृष्टान्तः - गाङ्गमिति । यथा तत्रत्यो गङ्गातीरस्थो गाङ्गमम्भो हित्वा अनादृत्य आत्मनो विशुद्धये विशुद्धयर्थं अन्याम्भः प्रति याति पुण्यजलान्तरं याति तद्वत् ॥ ३१ ॥ एवं सन्निकर्षस्य अनादरकारणत्वमुक्त्वा सर्वज्ञत्वानभिज्ञानमपि तत्कारणमिति वक्तुं तावत्कृष्णस्य नित्यसर्वज्ञतामाह- 365 0-84-35-38 श्रीमद्भागवतम् प्रस्येति । यस्य कृष्णस्यानुभूतिः ज्ञानं कालादिभिः न रिष्यति न नङ्क्ष्यति तं श्रीकृष्णमित्युत्तरेण सम्बन्धः यथा अस्मदादीनामनुभूतेः कालादिभि: प्रमोषः तथा नेश्वरस्येति भावः । अस्य जगत उत्पत्यादिनेत्यादिशब्देन प्रलयः, गुणाः सत्वादयः त्रयः, कुतश्चन उक्तातिरिक्तादन्यस्मादपि कालादयो ह्यन्येषां ज्ञानलोपहेतवः तैस्सङ्कुचितज्ञान इत्यर्थः ॥ ३२ ॥ तदेव सदृष्टान्तमुपपादयति - तमिति । क्लेशाः कर्माणि च पुण्यापुण्यात्मकानि च तेषां परिपाकः सुखदुःखे च गुणानां सत्त्वादीनां पुनःपुनः प्रवाहश्च तैरव्याहतोऽनुभवो महिमा यस्य तमद्वितीयं स्वतुल्यरहितमीश्वरं श्रीकृष्णं स्वविभवैः प्राणादिभिः इन्द्रियादिभिः उपगूढमावृतं प्राकृतेन्द्रियतद्व्यापारैः तिरोहितानुभवं मन्येत मन्यते । अज्ञेति हेतुगर्भं स्वयमज्ञत्वादेवम्भूतमपीश्वरं स्वतुल्यं मन्यत इत्यर्थः । अत्र दृष्टान्तः मेघहिमोपरागैः अभ्रतुषारराहुभिः स्वविभवैः सूर्यमिवेति ॥ ३३ ॥ एवमुक्त्वा सर्वे मुनयः सम्भूयोचुरित्याह - अथेति । आभाष्य सम्बोध्य सर्वेषां राज्ञां श्रुण्वतां सतां तथैवाऽच्युतराम योरपि श्रुण्वतोस्सतोः (मुनय ऊचुः आभाष्य सम्बोध्य हे राजन् ! परीक्षित !) ॥ ३४ ॥
- B. omits पुनः 2. T.W. omit महिमा कर्मणा कर्मनिहर एष साधु निरूपितः । यदृच्छया यजेद्विष्णुं सर्वयज्ञेश्वरं मखैः ॥ ३५ ॥ चित्तस्योपशमोऽयं वै कविभिरशास्त्रचक्षुषा । दर्शितस्सुगमो योगो धर्मश्चाऽऽत्ममुदावहः ॥ ३६ ॥ अयं स्वस्त्ययनः पन्था द्विजातेर्गृहमेधिनः । यच्छ्रद्धयाऽऽप्तवित्तेन शुक्लेनेज्येत पूरुषः || ३७ ॥ 2 वित्तैषणां यज्ञदानैर्गृहैर्दारसुतैषणाम् । आत्मलोकैषणां देवकालेन विसृजेद्बुधः । ग्रामे त्यक्तैषणा स्सर्वे ययु धरास्तपोवनम् ॥ ३८ ॥ 1- - 1. K. T. W. ‘श्चात्र सुखा 2. K. T. W. ° ते 3. K.T. W. ‘ते’ 4. K. T. W. ‘कै 5. K.T.W. 366 10-84-39-42 श्रीध० चित्तस्योपशमः उपशमहेतुः योगो मोक्षोपायच शनैरात्ममुदमावहतीति तथा सुगमः प्रवृत्याश्रयत्वात् धर्मश्चाऽऽवश्यकः । अन्यथा विहिताकरणेन मालिन्यप्रसङ्गात् ॥३५.३६ ॥ ननु, ‘न कर्मणा न प्रजया धनेन त्यागेनेके अमृतत्वमानशुः ( म.ना.उ. - 14 ) इत्यादिना आदावेव त्यागस्य अशक्यत्वादित्याशयेनाऽऽहुः अयमिति सार्धचतुर्भिः । स्वस्त्ययनः स्वस्ति क्षेममीयतेऽनेनेति तथा। श्रध्या निष्कामतया शुक्लेन शुध्देनाऽऽप्तेन वित्तेन पूरुष ईश्वर इज्येतेति यदेष पन्थाः ||३७|| स्वस्त्ययनमाहुः - वित्तैषणामिति । वित्तफलभूतैर्यजेः दानैश्च वित्तेषणां वित्तेच्छां विसृजेत्। गृहैः गृहोचितः भोगे: दारसुतेषणां विसृजेत्, तदनुभवेनैव तदौत्सुक्यनिवृत्तेः । देहे मृते आत्मनः स्वर्गादिलोकेषणां कालेन क्षयानुसन्धानेन विसृजेत् । देव हे वसुदेव! यद्वा, देवकालेन देवानामपि मृत्युना मृत्युहेतुभूतेनेत्यर्थः । अत्राऽऽचारं प्रमाणयति - ग्राम इति ॥ ३८ ॥ वीर० उक्तिमेवाऽऽह - कर्मणेति । साधु यथा तथा एष एवेति निरूपितः । कोऽसौ ? यत्सर्वेषां यज्ञानामीश्वरं निर्वाहकं विष्णुं श्रद्धया मखैः यज्ञैः यजेदाराधयेदित्येषः ॥ ३५ ॥ चित्तस्येति । अयं विष्ण्वाराधनरूपो धर्मः अत्र लोके चित्तस्योपशमः शान्त्यावहः सुखावहः निरतिशयमोक्षसुखावहश्च अतोऽयमेव सुगमोपाय इति मुनिभिः शास्त्रमेव चक्षुस्तेन दर्शितः । ण्यन्तात् दृशेर्निवृत्ते प्रेरणात् कर्मणि क्तः, दृष्ट इत्यर्थः ॥ ३६ ॥ अयमिति । द्विजातेस्त्रैवर्णिकस्य गृहाश्रमिणः श्रेयः प्रापकोऽयमेव पन्थाः । कोऽसौ ? शुक्लेन शुद्धेन आप्तवित्तेन परपीडादिकमन्तरेण लब्धेन धनेन पुरुषः परमपुरुषः श्रद्धया इज्यतेति अयं भक्तियोगोत्पत्ति प्रतिबन्धनिरसनद्वारा मोक्षसुखावहः पन्थाः केवलमीश्वराराधनात्मक यज्ञ एवेत्यर्थः ॥ ३७ ॥ आप्तवित्तेन इज्यतेत्युक्तं सम्यग्व्यय एव वित्तस्य प्रयोजनमिति वदन्तः प्रसङ्गात् अन्यदप्याहुः - वित्तैषणामिति । यज्ञैर्दानैश्च वित्तैषिणां वित्तेच्छां विसृजेत् । अर्थस्य सम्यग्व्ययेन तद्रक्षणदुःखं परिहरेदित्यर्थः । गृहैर्गृहोचितैः भोगैः दारसुतैषणां विसृजेत्, तदनुभवे सत्येव एतावताऽलमिति तदौत्सुक्यनिवृत्तेः । मृते देहे आत्मनः स्वर्गादिलोकेषणां कालेन स्वर्गादीनामपि कालवशात् क्षयिष्णुत्वनिरूपणेन त्यजेदित्यर्थः । तथाहि धीराः तावत् ग्रामे त्यक्ता: ईषणाः पूर्वोक्तास्तिस्र: यैस्ते ततः तपोवनं ययुः ॥ ३८ ॥ ऋणैस्त्रिभिर्द्विजो जातो देवर्षि पितृणां प्रभो । यज्ञाध्ययनपुत्रैस्तान्यनिस्तीर्य त्यजन्पतेत् ॥ ३९ ॥ 367 10-84-39-42 श्रीमद्भागवतम् त्वत्वद्य मुक्तो द्वाभ्यां वै ऋषिपित्रोर्महामते ! | यज्ञैर्देवर्णमुन्मुच्य निरऋणोऽशरणो भव ॥ ४० ॥ वसुदेव भवान्नूनं भक्त्या परमया परिम् । जगतामीश्वरं प्रार्च: स यद्वां पुत्रां गतः ॥ ४१ ॥ श्रीशुक उवाच इति तद्वचनं श्रुत्वा वसुदेवो महामनाः । तानृषीनृत्विजो वव्रे मूर्ध्नाऽऽनम्य प्रसाद्य च ॥ ४२ ॥
- MI.V. प्राचेत् श्रीध० किञ्च, ऋणैरिति । तथा च श्रुतिः ‘जायमानो वै ब्राह्मणस्त्रिभिरृणवान् जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः’ ( तैत्ति सं. 6-3-10 ) इत्यादि तान्यनिस्तीर्य तेषामृणान्यनपाकृत्य । तथा च मनुः- ‘ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनापाकृत्य मोक्षं तु सेवमानो व्रजत्यधः’ (मनु. स्मृ.6-35) इति ॥ ३९ ॥ निर्ऋणो निर्मुक्तऋणः अशरणो भव गृहात्प्रव्रज ॥ ४० ॥ किञ्च, अविशुद्धचित्तानामयं क्रमः । त्वन्तु कृतार्थ एवेत्याहुः - वसुदेवेति । भवान्नूनं निश्चितं परमया प्रेमलक्षणया भक्त्या हरिं प्रार्थोऽचितवान्, यद्यस्मात् वां युवयोः ॥ ४१,४२ ॥ 1 2 1- -1. M1.V. omit 2. M1.V. प्रार्चत् अर्चि वीर• इतोऽपि विष्णुर्यष्टव्य इत्याहुः - ऋणैरिति । हे विभो ! देवानाम् ऋषीणां पितॄणाञ्च ऋणैस्त्रिभिः द्विजः त्रैवर्णिको जातः जायते। अतस्तानि देवर्षिपितृऋणानि क्रमेण यज्ञाध्ययनपुत्रैरनिस्तीर्य अनपाकृत्य चरन् पतेत्, नरक इति शेषः । अत्र ‘जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवान् जायते । ब्रह्मचर्येण ऋषिभ्यो, यज्ञेन देवेभ्यः प्रजया पितृभ्यः’ (म.ना.उ.6- 3-10) इति श्रुतिः । ‘ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनापाकृत्य मोक्षं तु सेवमानो व्रजत्यधः’ (मनु.6-35) इति स्मृतिश्च अनुसन्धेया । श्रुतौ ब्रह्मचर्यशब्दः तत्पूर्वकाध्ययनपरः ॥ ३९ ॥ | अतस्त्वयाऽधुना देवऋणमेवाऽपाकर्तव्यम्, ऋषिपितृऋणाभ्यान्तु मुक्त एवेत्याहुः - त्वत्विति । हे महामते ! उन्मुच्य अपाकृत्य निर्ऋणः ऋणत्रयरहितः अशरणः गृहसङ्गरहितो भव ॥ ४० ॥ 368 व्याख्याraafafrष्टम 10-84-43-48 हे वसुदेव ! भवान् नूनं हरिम् आराधितवान् । ततः ? यद्यस्मात् स भगवान् स्वयं वां युवयोः पुत्रतां गतः ॥ ४१ ॥ इतीति । तद्वचनं तेषां वचः श्रुत्वा आनम्य प्रणम्य प्रसाद्य प्रसन्नान् कृत्वा ऋत्विजो वत्रे वृतवान् ॥ ४२ ॥ त एर्नमृषयो राजन् वृता धर्मेण धार्मिकम् । तस्मिन्नयाजयन् क्षत्रे मखैरुत्तमकल्पकैः ॥ ४३ ॥ तदीक्षायां प्रवृत्तायां वृष्णयः पुष्करस्रजः । स्नातास्सुवाससो राजन् राजानः सुष्टुवलङ्कृताः ॥ ४४ ॥ तन्महिष्यश्च मुदिता निष्ककण्ठ्यस्सुवाससः । दीक्षाशालामुपाजग्मुरालिप्ता वस्तुपाणयः ।। ४५ ।। नेदुर्मृदङ्गपटहशङ्कभेर्यानकादयः । ननृतुर्नटनर्तक्यस्तुष्टुवुस्सूतमागधाः ॥ जगुस्सुकण्ठ्यो गन्धर्व्यः सङ्गीतं सहभर्तृकाः ॥ ४६ ॥ तमभ्यषिञ्चन्विधिवदक्तमभ्यक्तमृत्विजः । पत्नीभिरष्टादशभिः सोमराजमिवोडुभिः ।। ४७ ।। ताभिर्दुकूलवलयैर्हारनूपुरकुण्डलैः । स्वलङ्कृताभिर्विबभौ दीक्षितोऽजिनसंवृतः ॥ ४८ ॥ I. MI.V. `व° 2. MI.V. ‘वा’ 3. MI.V. ‘नश्च स्व’ 4. MI.V. ‘जग्मुस्सर्वाल’ 5. MI.V. ‘भवैः 6. MI.V. जनसंवृतः ॥ श्रीध० तदिति । आलिप्ताः कुङ्कुमादिभिः वस्तुपाणयो गृहीतार्हणहस्ताः ॥ ४३-४६ ॥ तमिति । अक्तं नेत्रयो रञ्जनेन, अभ्यक्तं सर्वाङ्गेषु नवनीतेन ॥ ४७ ॥ ताभिरिति । ताभिः पत्नीभिः सहितो दीक्षितो विरेजे ॥ ४८ ॥ वीर त इति । एवं धर्मेण यथाविधि वृतास्ते ऋषयस्तस्मिन् स्यमन्तपञ्चके क्षेत्रे उत्तमकल्पकैः मन्त्रतन्त्रद्रव्यादि लोपरहितैः मखैर्यज्ञैः तं वसुदेवमयाजयन् ॥ ४३ ॥ 36910-84-49-54 श्रीमद्भागवतम् एतदेव प्रपञ्चयति तदीक्षायामित्यादिना । तद्दीक्षायां यज्ञदीक्षायां पुष्कराणां स्रजो येषां ते ॥ ४४ ॥ तस्य वसुदेवस्य महिष्यः पत्यः आलिप्ताः कुङ्कुमादिभिः, वस्तून्यर्हणानि पाण्योः यासां ताः ॥ ४५ ॥ सूताः पुराणपाठकाः, मागधाः वंशावलिपाठकाः, सहभर्तृकाः ॥ ४६ ॥ तमिति । अक्तं नेत्रयोरञ्जनेन, अभ्यक्तं सर्वाङ्गेषु नवनीतेन अक्तं तं वसुदेवम् उडुभिः नक्षत्रैः सहितं सोमराजं चन्द्रमिव अष्टादशाभि: पत्नीभिस्सहितम् अभ्यषिञ्चन् ॥ ४७ ॥ ताभिरिति । दुकूलादिभिरन्यैश्च विविधैर्विपुलालङ्कारैः सुष्ठु अलङ्कृताभिः पत्नीभिस्सह दीक्षितः अजिनेन संवृतः विरेजे ॥ ४८ ॥ तस्यत्र्त्विजो महाराज नूत्रकौशेयवाससः । ससदस्या विरेजुस्ते यथा वृत्रहणोऽध्वरे ॥ ४९ ॥ 2 तद रामश्च कृष्णश्च स्वैः स्वैर्बन्धुभिरन्वितौ । 3- 3 विरेजतुः सुतैर्दारैर्जीवेशौ स्वविभूतिभिः ॥ ५० ॥ ईजेऽनुयज्ञं विधिना अग्निहोत्रादिलक्षणैः । प्राकृतैर्वैकृतैर्यज्ञैर्द्रव्यज्ञानक्रियेश्वरम् ॥ ५१ ॥ अथर्त्विग्भ्योऽददात्काले यथाऽऽम्नातं सदक्षिणाः । स्वलङ्कृतेभ्योऽलङ्कृत्य गोभूकन्या महाधनाः ।। ५२ ।। 7 पत्नीसंयाजवभृथ्यैश्चरित्वा ते महर्षयः । सस्त्र रामहदे विप्रा यजमानपुरस्सराः ॥ ५३ ॥ स्नातोऽलङ्कारवासांसि वन्दिभ्योऽदात्तथा स्त्रियः ।
9 ततः अलङ्कृतान्वर्णानाश्वभ्योऽनेन पूजयत् ॥ ५४ ॥
- B.GJ. ₹ 2. MIV. °था 3- -3. ABGJ रेजतुः स्वसु 4. K. दें 5. K विप्रेभ्यो 6. MI.V. * 7. MI.V. " त्वाऽथ 8. K.T. W. ‘ना’ ; MI.V. ‘वा’ 9- -9. B.G.J. स्वलङ्कृतो व श्रीध० तथेति । जीवेशौ सर्वजीवानामीशौ ॥ ४९, ५० ॥ 370 व्याख्यानत्रयावशिष्टम् 10-84-55-60 ईजे इति । अनुयज्ञं प्रतियज्ञम् । आम्नातसर्वाङ्गाः प्राकृताः ज्योतिष्टोमदर्शपूर्णमासादयः, तेभ्यश्चादनालिङ्गादिभिरति देशप्राप्ताङ्गाः वैकृताः सौरसत्रादयः तैस्सर्वैः । द्रव्यं पुरोडाशादि, ज्ञानं मन्त्रः, क्रिया कर्म तेषामीश्वरम् ॥ ५१,५२ ॥ पत्नीति | सस्नुः स्नानञ्चक्रुः ॥ ५३ ॥ स्नात्वेति । आश्वभ्यः शुनोऽभिव्याप्य, अन्नेन पूजयदपूजयत् ॥ ५४ ॥ वीर तस्य वासुदेवस्य सम्बन्धिनः ऋत्विजः नूत्नानि नवानि कौशेयानि वासांसि येषां ते, सदस्यैस्सभ्यैः सहिता विरेजुः यथा वृत्रहणः इन्द्रस्य अध्वरे, तद्वत् ॥ ४९ ॥ तदेति । देवानां ब्रह्मादीनामपि ईशौ इति रामकृष्णयोर्विशेषणम्। जीवेशौ इति पाठान्तरम् । तदा जीवानामीश्वरौ इत्यर्थः । देवेशैः स्वविभूतिरिति च पाठः । तदा स्वाः विभूतयो येषान्तैः देवेशैः देवश्रेष्ठांशसम्भूतैः इति स्वसुत विशेषणम् ॥ ५० ॥ ईजे इति । अनुयज्ञं प्रतियज्ञम् । ईजे इष्टवान् । तदेवाऽऽह - विधिनेति । आम्नात सर्वाङ्गा - प्राकृताः ज्योतिष्टोम दर्शपूर्णमासादयः तेभ्यश्चोदनालिङ्गादिभिः अतिदेशप्राप्ताङ्गाः वैकृताः सौर्यसन्नादयः सर्वैरग्निहोत्रादिनामकैस्तै: होमैश्च द्रव्यज्ञानक्रियेश्वरं भूतपञ्चकज्ञानेन्द्रियपञ्चककर्मेन्द्रियपञ्चकनिर्वाहकं भगवन्तं ईजे । यद्वा, पुरोडाशादिद्रव्यसाङ्गकर्मविषयज्ञानतदनुष्ठानानां प्रभुम् ॥ ५१ ॥ अथेति । वसुदेवः काले विहितकाले यथाऽऽस्रातं यथोक्तं दक्षिणाः ऋत्विग्भ्यः स्वयमप्यलङ्कृत्य तावत् महाधना अनर्घा गोभूकन्याश्च ददौ ॥ ५२ ॥ 1 पत्नीसंयाजा आवभृथ्याश्च `यागविशेषाः तैश्चरित्वा इष्ट्वा रामहदे परशुरामनिर्मिते हदे सस्नुः स्नानं चक्रुः ॥ ५३ ॥ ततो स्नानेति । स्नानादीनि ददौ स्नपयामास । तेभ्योऽलङ्कारवासांसि च ददौ इत्यर्थः । तत्र स्त्रियश्च सस्नुः सुवलङ्कृतश्चेति सम्बन्धः । आश्वभ्यः शुनोऽभिव्याप्य सर्वान् वर्णान् अन्नेन पूजयत् अपूजयत्। अडभाव आर्षः | आगमशास्त्रस्यानित्यत्वाद्वा ॥ ५४ ॥ बन्धून् सदारान् ससुतान् पारिबर्हेण भूयसा । विदर्भकोसलकुरून् काशिकेकयसृञ्जयान् ॥ ५५ ॥ सदस्यर्त्विक्सुरगणान् नृभूतपितृचारणान् । श्रीनिकेतमनुज्ञाप्य शंसन्तः प्रययुः क्रतुम् ॥ ५६ ॥ 371 10-84-55-60 श्रीमद्भागवतम् धृतराष्ट्रोऽनुजः पार्थाः भीष्मो द्रोणः पृथा यमौ । नारदो भगवान् व्यासः सुहृत्सम्बन्धि बान्धवाः ॥ ५७ ॥ बन्धून्परिष्वज्य यदून् सौहृदाऽऽक्लिन्नचेतसः । 2- 2 ययुर्विरहकृच्छ्रेण स्वदेशांश्चापरे जनाः ॥ ५८ ॥ नन्दस्तु सह गोपालैर्बृहत्या पूजयाचितः । कृष्णरामोग्रसेनाद्यैर्न्यवात्सीद्वन्धुवत्सलः ॥ ५९ ॥ वसुदेवोऽञ्जसोत्तीर्य मनोरथमहार्णवम् । सुहद्वृतः प्रीतमना नन्दमाह करे स्पृशन् ॥ ६० ॥
- K.T. W. ‘णा 2–2. MI. V ‘चामरप्रभाः श्रीro बन्धूनिति । बन्ध्वादि चारणान्तान् पारिबर्हेण प्रीतिदानेन चाऽपूजयत्। ते च सर्वे प्रययुः ॥ ५५, ५६ ॥ प्रयाणे केषाञ्चिद्विशेषमाह-धृतराष्ट्र इति द्वाभ्याम्। अनुजो विदुरः पार्था युधिष्ठिरभीमार्जुनाः, यमौ नकुल सहदेवी ॥ ५७ ॥ बन्धूनिति । सौहृदेनाऽऽक्लिन्नानि चेतांसि येषां ते ॥ ५८,५९ ॥ वसुदेव इति । मनोरथो यज्ञविषयः तमेव महार्णवम् ॥ ६० ॥ वीर० बन्ध्वादीन् पारिबर्हेण बहुमानार्थं देयद्रव्येण पूजयदिति सम्बन्धः ॥ ५५ ॥ सदस्येति । सदस्यादयः श्रीनिकेतं कृष्णमनुज्ञाप्य अनुज्ञां पृष्ट्वा क्रतुं प्रशंसन्तो ययुः ॥ ५६ ॥ धतराष्ट्र इति । अनुजो विदुरः, पृथा कुन्ती, यमौ नकुलसहदेवौ, सुहृदश्च सम्बन्धिनश्च बान्धवाश्च ते सौहृदेन सौहार्देन क्लिनमा चेतो येषां ते विरहकृच्छ्रेण विश्लेषयुक्तक्लेशेन उपलक्षिताः ययुः, तथा अपरे जनाश्च ययुः ॥ ५७५८ ॥ नन्दस्त्विति । बृहत्या महत्या पूजया समर्चितः गोपैस्सह न्यवात्सीत् उषितवान् । तत्र हेतुत्वेन विशिनष्टि बन्धुवत्सल इति ॥ ५९ ॥ वसुदेव इति । मनोरथ: यज्ञविषयः स एव महार्णवः अञ्जसा सुखेन उत्तीर्य निस्तीर्य ॥ ६० ॥ 372 व्याख्यानत्रयविशिष्टम् वसुदेव उवाच भ्रातरीशकृतः पाशो नृणां यः स्नेहसंज्ञितः । तं दुस्त्यजमहं मन्ये शूराणामपि योगिनाम् ॥ ६१ ॥ अस्मास्वप्रतिकल्पेयं यत्कृताज्ञेषु सत्तमैः । मैत्र्यर्पिताऽफला वाऽपि न निवर्तेत कर्हिचित् ॥ ६२ ॥ प्रागकल्पाच्च कुशलं भ्रातर्वो नाचराम हि । 3 अधुना श्रीमदान्धाक्षा न पश्यामः पुराकृतम् ॥ ६३ ॥ मा राज्य श्रीरभूत्युंसः श्रेयस्कामस्य मानद ! | स्वजनानुत बन्धून्वा न पश्यति यथाऽन्धदृक् ॥ ६४ ॥ 5- 5 श्रीशुक उवाच एवं सौहृदशैथिल्यचित्त आनकदुन्दुभिः । रुरोद तत्कृतां मैत्रीं स्मरन्नश्रुविलोचनः ॥ ६५ ॥ नन्दस्तु सख्युः प्रियकृत्प्रेम्णा गोविन्दरामयोः । अद्य श्व इति मासांस्त्रीन् यदुभिर्वारितोऽवसत् ॥ ६६ ॥ 10-84-61-66
- K. MI.T.V.W. ‘चा’ 2. K. MI.T.V.W. ‘ल्या’ 3. B.G.J. पुरस्सतः ; MI.V. पुरस्स्थितावान् 4. K. T. W. मदान्ध 5- -5. MI.T.V.W. omit 6. B.G.J. MI.V. ‘मनितो श्रीध० भ्रातरिति । शूराणां बलेन योगिनां ज्ञानिनाऽपीत्यर्थः ॥ ६१ ॥ तत्कुतस्तत्राऽऽह - अस्मास्विति । कृतज्ञेषु कृतमुपकारमजानत्सु सत्तमैर्भवद्भिः अप्रतिकल्पा अनुपमा मैत्री इयमर्पिता अफलाऽपि प्रत्युपकारशून्याऽपि कर्हिचित् यद्यस्मात् न निवर्तेत तस्मात् ईश्वरकृतः पाशोऽयं भवतामिति गम्यते इत्यर्थः ॥ ६२ ॥ 1 अफलत्वमेवाऽऽह - प्रागिति । हे भ्रातः ! अकल्पात् असामर्थ्यात् वः कुशलं प्रियं न ह्याचराम न कृतवन्तो वयं अधुना श्रीमदेन अन्धानि अक्षीणि येषां ते ॥ ६३ ॥ 2 373 10-84-67-71 श्रीमद्भागवतम् मा इति ! राज्यश्रीर्माभूत् । छान्दसोऽडागमः । ६४,६५ ॥ अद्यश्व इति । प्रातर्निर्गमे अद्यैव अपराह्ने गम्यताम् । अपराह्ने निर्गमे श्वो गम्यतामिति पुनः पुनः एवं मानितः ॥ ६६
- MI.V. ° मपि 2. B. Jomit अधुना वीर० उक्तिमेवाह - भ्रातरिति । हे भ्रातः ! य ईशेन भगवता कृष्णेन कृतः निर्मितः स्नेहलक्षणः पाशः, तं शूराणां बलेन, योगिनां ज्ञानेनाऽपि दुस्त्यज्यं मन्ये इत्यर्थः ॥ ६१ ॥ कुत इत्यत आह- अस्मास्विति । यद्यस्मात् कृतमुपकारं न जानन्तीति तथा तेषु अस्मासु सत्तमैर्भवद्भिः अयमप्रति कल्पा अनुपमा मैत्री अर्पिता निहिता अफला प्रत्युपकारशून्याऽपि अधुनाऽपि न निवर्तते ॥ ६२ ॥ अफलत्वमेवाऽऽह - प्रागिति । हे भ्रातः ! प्राक् कंसकृतनिर्बन्धदशायाम् अकल्पाः असमर्थाः। हेतुगर्भमिदम्। अतो वो युष्माकं कुशलं प्रियं नाऽऽचरेमहि न कृतवन्तः । अधुना तु श्रीमदेन ऐश्वर्यमदेन अन्धे अक्षिणी येषां ते वयं पुराकृतमुपकारं न पश्यामः ॥ ६३ ॥ अतो हे मानद ! श्रेयस्कामस्य पुंसो राज्यश्रीर्माभूदिति प्रार्थना । कुतः ? यतो मदान्धदृक् पुमान् सुजनान् साधून् उताऽपि च बन्धून् न पश्यति ॥ ६४ ॥ एवमिति । शुकोक्तिः । सौहृदेन शैथिल्यं, स्वार्थे ष्यञ् । शिथिलं चित्तं यस्य सः, तत्कृतां नन्दकृतां मैत्री स्मरन् अश्रूणि विलोचनयो: यस्य सः रुरोद ॥ ६५ ॥ नन्दस्त्विति । सख्युर्वसुदेवस्य रामकृष्णयोश्च प्रियकृत् अत एव (लक्षणहेत्वोरिति शत्रा प्रियङ्कर्तुमित्यर्थः) अद्य श्वः इति, प्रातर्निर्गमे अपराह्ने गम्यताम् इति, अपराह्ने निर्गमे वो गम्यताम् इत्येवं यदुभिः निवारितश्च । मानित इति पाठान्तरम्। त्रीन् मासान् अवसत् मासानिति अत्यन्तसंयोगे द्वितीया ॥ ६६ ॥ ततः कामैः पूर्यमाणः सव्रजः सह बान्धवः । परार्थ्याभरणक्षम नानार्घ्यपरिच्छदैः ॥ ६७ ॥ वसुदेवोग्रसेनाभ्यां कृष्णोद्धवबलादिभिः । दत्तमादाय पारिबर्ह यापितो यदुभिर्ययौ ॥ ६८ ॥ नन्दो गोपाश्च गोप्यश्च गोविन्दचरणाम्बुजे । मनः क्षिप्तं पुनर्हर्तुमनीशा मथुरां ययुः ॥ ६९ ॥ * 374व्याख्यानत्रयविशिष्टम् बन्धुषु प्रतियातेषु वृष्णयः कृष्णदेवताः । वीक्ष्य प्रावृषमासन्नां ययुर्द्वारवतीं पुनः ॥ ७० ॥ जनेभ्यः कथयाञ्चक्रुर्यदुदेवमहोत्सवम् । यदासीत्तीर्थयात्रायां सुहृत्सन्दर्शनादिकम् ॥ ७१ ॥ इति श्रीमद्भागवते महापुराणे श्रीवैयासिक्यां अष्टादशसाहस्यां श्रीहयग्रीवब्रह्मविद्यायां पारमहंस्यां संहितायां दशमस्कन्धे उत्तराधे तीर्थयात्रानुवर्णनं नाम चतुरशीतितमोऽध्यायः ॥ ८४ ॥ 10-84-67-71
- K. ‘न’ ; T. W. ‘रत्न ★ The following three half verses are found only in Ml. V. editions पाण्डवाश्च महात्मानः सर्वे च मुनिसत्तमाः । अनुज्ञाताः केशवेन बाष्पगद्गदभाषिणः । शक्रप्रस्थं ययुस्सर्वे स्वजनैः परिवारिताः || श्रीध० वसुदेवेति । यापितो महासैन्येन प्रस्थापितः ॥ ६७ - ७० ॥ जनेभ्य इति । यदुदेवस्य वसुदेवस्य महोत्सवं यज्ञादिलक्षणं सुहृत्सन्दर्शनादिकञ्चेति ॥ ७१ ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तराधे श्रीधरस्वामिविरचितायां भावार्थदीपिकायां व्याख्यायां चतुरशीतितमोऽध्यायः ॥ ८४ ॥ वीर० तत इति । सव्रजः गोपैस्सहितः सबान्धवश्च परायैः श्रेष्ठैः आभरणैः क्षौमैः दुकूलैः नानाविधैरनधेः परिच्छदैः भोगोपकरणैः इत्येवंविधैः कामैः पूर्यमाणः दत्तान् पारिबर्हानादाय यदुभिर्यापितः महता सैन्येन प्रस्थापितो ययौ ॥ ६७, ६८ ॥ नन्दो गोप्यश्चेति । गोविन्दस्य चरणाम्बुजे क्षिप्तं निहितं चित्तं पुनर्हर्तुमसमर्थास्सन्तः ययुः ॥ ६९ ॥ बन्धुष्विति । बन्धुषु नन्दादिषु प्रतियातेषु प्रस्थितवत्सुकृष्ण एव देवता येषां ते वृष्णयः प्रावृषं वर्षर्तुमासन्नां सन्निहितां वीक्ष्य ज्ञात्वा ॥ ७० ॥ जनेभ्य इति । यदुदेवस्य महोत्सवं यज्ञादिलक्षणं यच्च सुहृत्सन्दर्शनादिकं तत्सर्वं जनेभ्यो द्वारकास्येभ्यः कथयामासुः ॥ ७१ ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तरार्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्दिकायां व्याख्यायां चतुरशीतितमोऽध्यायः ॥ ८४ ॥ 375 पञ्चाशीतितमोऽध्यायः 1 श्रीशुक उवाच अथैकदाऽऽत्मजौ प्राप्तौ कृतपादाभिवन्दनौ । वसुदेवोऽभिनन्द्याऽऽह प्रीत्या सङ्कर्षणाच्युतौ ॥ १ ॥ मुनीनां स वचः श्रुत्वा पुत्रयोर्धामसूचकम् । तद्वीर्ये जातविस्रम्भः परिभाष्याऽभ्यभाषत ॥ २ ॥ वसुदेव उवाच कृष्ण कृष्ण महायोगिन् सङ्कर्षण सनातन ! जाने वा मस्य यत्साक्षात् प्रधानपुरुषौ परौ ॥ ३ ॥ यत्र येन यतो यस्य यस्मै यद्यद्यथा यथा । स्यादिदं भगवान् साक्षात् प्रधानपुरुषे वरः ॥ ४ ॥ 2 एवं नानाविधं विश्व मात्मसृष्ट मधोक्षज ! 3 आत्मनाऽनु प्रविश्याऽऽत्मन् प्राणो जीवो बिभर्त्यजः ॥ ५ 1 -1 B.G.J. श्रीबादरायणिरुवाच 2. B.G.J.K एतन्ना 3. B. G. J. K. MI.T.V.W. र्त्यज: श्रीधरस्वामि विरचिता भावार्थदीपिका पञ्चाशीति तमे रामकृष्णौ सम्प्रार्थितौ सुतौ । पित्रे ज्ञान मथो मात्रे मृतान्पुत्रा नयच्छताम् ॥ नन्दयित्वा कुरुक्षेत्रयात्रायां सुहृदो बहून् | तत्वज्ञानं ततः पित्रो रादिशन्मृतसूनुभिः ॥ १ ॥ मुनीनामिति । धाम प्रभाव:, तत्सूचकम् जातविस्रम्भः उत्पन्नविश्वासः परिभाष्य सम्बोध्य ॥ २ ॥ कृष्णेति । अस्य विश्वस्य यत्साक्षात्स्वरूपभूतं कारणं प्रधानपुरुषौ नाम परौ तयोरपि कारणत्वेन ईश्वरौ च साक्षाद्वां युवामिति जाने ॥ ३ ॥ 376 ख्यानत्रयविशिष्टम् 10-85-1-5 नन्विदं विश्व मनेकैः कारकैः जायमानं कुतः प्रधानपुरुषात्मकं, कुतस्तरा मावयो स्तत्कारणत्वेन ईश्वरत्वम् तत्राऽऽह - यत्रेति । यत्र अधिकरणे, येन कर्ता करणेन च, यतः अपादानात् यस्य सम्बन्धेन, षष्ठ्यर्थस्याकारत्वेऽपि निमित्तत्तोक्ता। यस्मै सम्प्रदानाय, यद्यदिति प्रयोज्य प्रयोजक कर्तृकर्मकारके दर्शिते । ननु तयो र्नास्ति भेदः, यथोक्तम् ‘करोति क्रियमाणेन न कश्चित्कर्मणा विना । भवत्यर्थस्य कर्ता च करोतेः कर्मजायते’॥ इति । तथा ‘करोत्यर्थस्य यः कर्ता भवितुः सप्रयोजकः, भविता तमपेक्ष्याऽथ प्रयोज्यत्वं प्रपद्यते’ इति च । सत्यम् । तथाऽप्यवस्थाभेदन भेदो विवक्षितः । दृश्यते चाऽवस्थाभेदः । तण्डुला नोदनं पचति, मृदं घटं करोतीति । तदेवं सप्तविभक्तयर्था दर्शिताः । यथेति यदेति च क्रियाविशेषणभूताना मन्येषाञ्च अव्ययाना मर्थाः स्यादिति किंयापदार्थोपलक्षणम्। एवं सैर्वं प्रपञ्चमनूद्य तत्कारणस्य भगवद्रूपतां विधत्ते इदं साक्षादिति तयोरैक्य मभिप्रेत्यैकवचनम् ॥ ४ ॥ किञ्च, धारणपोषणकर्ताऽपि त्वमेवेत्याह- एतदिति । हे आत्मन् ! प्राणः क्रियाशक्तिः जीवो ज्ञानशक्तिश्च सन् त्वमेव बिभर्षि ॥ ५ ॥
- V. : 2. BJ.Omit प्रयोजक 3. MI. V. सर्व 4. MI.V. ‘णभ श्री वीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका अथ कदाचिद्वसुदेव देवक्यावेदित याथात्म्यस्य भगवतः प्रताग्रजादानात्मकं चेष्टितमनुवर्णयति - अथेत्यादिना पञ्चाशीतितमेन । कृतं पादाभिवन्दनं याभ्यां तौ रामकृष्णावभिनन्द्यः प्राह ॥ १ ॥ किञ्च, मुनीनामिति । स वसुदेव: पुत्रयोः प्रभावसूचकं मुनीनां वचः ‘वसुदेव भवान्नूनं भक्त्या परमया’ इत्याद्युक्तं वचः स्मृत्वा तथा तयोः रामकृष्णयोर्वीर्यै र्जातो विस्रम्भो जगदीश्वरत्वविषयविश्वासो यस्य सः परिभाष्य सम्बोध्य अभाषत ॥ २ ॥ तदेवाऽऽह - कृष्णेति । प्राकृतौ आवां किमित्येवं सम्बोधयसि इत्यत आह- जान इति । वामिति । ‘युष्मदस्मदोः षष्ठी चतुर्थीद्वितीयास्थयो व नावी’ (अष्टा 8-1-20) इति वामादेशे सति रूपम्। यद्यस्मात् अस्य जगतः साक्षात्प्रधानपुरुषौ कारणभूतौ प्रकृतिपुरुषी परौ ताभ्यां विलक्षणौ च वां युवां जाने । कार्यावस्थचिदचिदात्मकस्याऽस्य जगतः कारणावस्थौ प्रधानपुरुषौ प्रकृतिपुरुषशरीरको अत एव तदात्मभूतौ तद्विलक्षणौ पुरुषौ जाने इत्यर्थः ॥ ३ ॥ एवं जगतस्तत्कार्यत्वं प्रतिज्ञातम् । ननु जगत्कार्यञ्चेत् कारकषट्कसाध्यं कस्यचित्सम्बन्धि केनचित्प्रकारेण युक्तं काल सह चरितञ्चेति कथं मदेककार्यमित्यत आह- यत्रेति । कारकषट्कसम्बन्धिप्रकारकालानां त्वच्छरीरत्वेन त्वदात्मकत्वात् 377 10-85-6-12 मिद्भागवतम् कृत्स्नं जगत् त्वत्कार्यमेवेत्यभिप्रायः यत्राऽधिकरणे, येन कर्त्ता, यतः उपादानात् यस्य सम्बन्धिनः यस्मै सम्प्रदानाय यत्प्रयोजकं कर्तृ यदा यस्मिन्काले यथा यः प्रकारः । एवं कारकषट्कादीनां निर्देशः यथा स्यादित्येतदिदं विश्वमधिकरणादिकं सर्वं साक्षात् प्रधानपुरुषयोः प्रकृतिपुरुषयोः ईश्वरो भगवत्स्वमेवेति सम्बन्धः । वक्ष्यमाण कान्त्यादि सामानाधिकरण्योपयुक्तत्वेन एतत्प्रपञ्चयति हे अधोक्षज ! आत्मन् आत्मनि आत्मना सृष्टम् । अनेन अधिकरणान्तर कर्त्रन्तरव्युदासः । नानाविधं देवनर पशु पादपभिन्नमेतत् जगदात्मना स्वशरीरभूतेन जीवेनाऽनुप्रविश्य रक्षणोपयुक्त मनुप्रवेशं कृत्वा प्राणः प्राणशरीरको जीवः स्तच्छरीरकश्च एवमप्यजः प्राणजीवगतदोषास्पृष्टः बिभर्षि प्राणशरीरकत्वं जीवशरीरकत्वञ्च श्रूयते - ‘मनोमयः प्राणशरीरनेता’ (मुणड. उ. 2-2-7) ‘यस्यात्मा शरीरम्’ (बृह. 3.3-7-22 ) इति ॥ ४,५ ॥ 1 -1K.T.W. Omit प्राणादीनां विश्वसृजां शक्तयो याः परस्य ताः । पारतन्त्र्यान्दै सादृश्या द्वयोश्चेष्टैव चेष्टताम् ॥ ६ ॥ कान्ति स्तेजः प्रभा सत्ता चन्द्राग्रयर्कर्क्षविद्युताम् । यत्स्थैर्यं भूभृतां भूमे वृत्ति र्गन्धोऽर्थतो भवान् ॥ ७ ॥ तर्पणं प्राणन मपां देवत्वं ताश्च तद्रसः । ओज स्सहो बलञ्चेष्टा गति र्वायो स्तवेश्वर ॥ ८ ॥ दिशां त्व मवकाशोऽसि दिशः खं स्फोट आश्रयः । नादो वर्ण स्त्व मोङ्कार आकृतीनां पृथक्कृतिः ॥ ९ ॥ 2 इन्द्रियन्त्विन्द्रियाणां त्वं देवाश्च तदनुग्रहः । अवबोधो भवान् बुद्धे र्जीवस्यानुस्मृतिः सती ॥ १० ॥ 3 भूताना मसि भूतादि रिन्द्रियाणाञ्च तैजसः । 5 वैकारिको विकल्पानां प्रधाना मनुशायिनाम् ॥ ११ ॥ नश्वरे विभावेषु तदसि त्वमनश्वरम् । यथा द्रव्यविकारेषु द्रव्यमात्रं अनश्वरम् ॥ १२ ॥ 1 - - 1 K. T. W. यत्वानीन्द्रियाणां 2. K. T. W. हा 3. K.T. W. °पि 4. K.T. W सम् 5. L. ‘दा’ 6. B.G.J.MI.V. निरूपितम् । 378 10-85-6-12 श्री० ननु प्राणादीनां विचित्रशक्तीनां कारणत्वावगमात् कथं परमेश्वरस्यैव कारणत्वेन सर्वात्मकत्वमुच्यते इत्याशङ्क्य प्राणदिशक्तयोऽपि तस्यैवेत्याह- प्राणादीनामिति । प्राणः प्रकृतिभूतं सूत्रं तदादीनां विश्वसृजां विश्वकारणानां यश्शक्तयः ताः परस्य परमकारणस्येश्वरस्यैव कृतः पारतन्त्र्यात् यथा वेधशक्ति र्न बाणस्य अपितु पुरुषस्य तद्वदित्यर्थः । ननु भगवतः प्राणादिवर्गस्य च स्वातन्त्र्यमेव किं न स्यात् ? अत आह- वैसादृश्यात् द्वयोरिति । चेतनाचेतनत्वेन विसदृशत्वा द्वयोः अचेतन प्राणादिवर्गस्य चेतनपारतन्त्र्यमेव युक्तमित्यर्थः यद्वा प्राणादिषु द्वयोर्द्वयोरेव तावद्विसदृशत्वं विरुद्धक्रियकारित्वात् किं पुनर्बहुनाम् ? तस्मा देकेन सर्वज्ञेन सर्वशक्तिनाऽधिष्ठितानामेव विशिष्टकार्यरम्भकत्वं युक्तं न स्वतन्त्राणामिति, तथाचोक्तम्- ‘यदैते संहता भावा भूतेन्द्रिय मनोगुणाः । यदायतननिर्माणे न शेकुर्ब्रह्मवित्तम । तथा संहत्यचाऽन्योन्य भगवच्छक्तिचोदिता: । सदसत्त्वमुपादाय चोभयं ससृजुर्ह्यद:’ ( भाग 2-5-32, 33 ) इति तथा ‘नानात्वात्स्व क्रियाऽनीशाः प्रोचुः प्राञ्चलयो विभुम् ’ (भाग 3-5-37) इत्यादि । ननु प्राणादीनां क्रियाकारित्वं शक्त्यभावे कुतः स्यात् अत आह - चेष्टेव चेष्टैतामिति । चेष्टमाना मेषां चेष्टैव न तु शक्तिः । यथा वायो रशक्त्या तृणादीनां चलनं, यथा वा पुरुषस्य शक्तया शराणां वेग इति ॥ ६ ॥ 2 पारतन्त्र्यमेव प्रपञ्चयति कान्तिरिति पञ्चभिः । चन्द्रस्य कान्तिः, अग्ने स्तेजः, अर्कस्य प्रभा, ऋक्षविद्युतां सत्ता, स्फुरणमात्रेण सत्त्वम अर्थतो वस्तुतो भवान् । तथा च श्रुतिः - ‘न तत्र सूर्यो भाति न चन्द्र तारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः, तमेव भान्त मनुभाति सर्वं तस्यभासा सर्व मिदं विभाति’ (कठ. उ. 5-15) इति स्मृतिश्च - ‘यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चान्द्रमसि यत्ताग्नौ तत्तेजो विद्धि मामकम्’ (भघी . 15-12 ) इति भूमे वृत्तिः प्रणिना माधारत्वेन वर्तनं गन्धश्च भवान् तवैव शक्ति रित्यर्थः ॥ ७ ॥ तर्पणमिति । किञ्च, हे देव! अपां तर्पणं तृप्तिजनकत्वं प्राणनं जीवनहेतुत्वं ता आपश्च तासां रसश्च त्वमेव । किञ्च वायो रोजः, सह आदि तवैव शक्तिः ॥ ८ ॥ दिशामिति | दिशा मुपाधिकृताऽऽकाश प्रदेशानां अवकाशो दिशश्च त्वम् । खं सामान्याकाशः तदाश्रयः स्फोटश्च शब्दतन्मात्रं परावस्था वाक् इत्यर्थः । नादः पश्यन्ती ओङ्कारो मध्यमा, वर्णश्चाऽऽकृतीनां पदार्थातनां पृथक्कृतिः पृथक्करण मभिधानां यश्मात्तत्पदं वर्णपदाद्यात्मिका वैखरी चत्वमित्यर्थः ॥ ९ ॥ इन्द्रियमिति । इन्द्रियाणामिन्द्रियं विषयप्रकाशन शक्तिः, देवाश्चेन्द्रियाधिष्ठातारः, तदनुग्रह स्तेषां अधिष्ठानशक्तिश्च त्वम् । अवबोधोऽध्यवसायशक्तिः अनुस्मृतिः प्रतिसन्धानशक्तिः ॥ १० ॥ 37910-85-6-12 श्रीमद्भागवतम् भूतानामिति । भूतानां कारणं भूतादिः तामसोऽहङ्कार स्त्वमसि इन्द्रियाणां कारणं तैजसो राजसोऽहङ्कार स्त्वं विविध मधिदेवाध्यात्माधिभूतभेदेन कल्प्यन्त इति विकल्पा देवा स्तेषां कारणं वैकारिकः सात्त्विकोऽहङ्कारश्च त्वम्, अनुशायिनां जीवानां संसारकारणं प्रधानं त्वम् ॥ ११ ॥ अपि च नश्वरेषु नाशशीलेषु इह एतेषु भावेषु यदनश्वर मवशिष्यमाणं रूपं तत्त्वमसि द्रव्यविकारेषु मृत्सुवर्णादिकार्येषु घटकुण्डलादिषु च नश्वरेषु च द्रव्यमात्रं मृत्सुवर्णादिमात्र मनश्वरं यथा तद्वत् ॥ १२ ॥
- MI.V.
- MI.V. वेध: वीर० एवं भगवत श्चिदचित्सामानाधिकरण्यं शरीरात्मभावनिबन्धमिति शिक्षा कृता । अथ चिदचिदसाधारण धर्मसामनाधिकरण्यं तन्निर्वाहकत्वनिबन्धनमिति शिक्षयति प्राणादीनामिति । विश्वसृजां विश्वशरीरसृष्टि हेतुभूतानां प्राणादीनां, आदिशब्देन भूतपञ्चकैकादशेन्द्रिय महदहङ्कारसङ्ग्रहः । एते हि विश्वसृष्टिः तेषां या रशक्तयः कार्योपयोग्यपृथक्सिद्धधर्माः ताः परस्य परमात्मनः तवैव शक्तयः त्वन्निर्वाया एवेत्यर्थः । कुतः ? पारतन्त्र्यात् शक्त्याश्रयाणां प्राणादीनां पारतन्त्र्यस्वाभाव्यात् । एवञ्च तच्छक्तीनां पारतन्त्र्यं किम्पुनर्न्यायसिद्धमितिभावः । ननु प्राणादीनां शक्तय: मिथः प्राणादिभिनिर्वाह्याः कुतो न स्युः इत्यत आह वैसादृश्यादिति । अन्योन्य प्रतिनियतशक्तित्वेन वैधर्म्यान्न मिथो निर्वाह्यतेत्यर्थः। किमुताचेतनानां पारतन्त्र्यस्वभावतेति । कुतश्चेतनस्यैव तत्स्वभावत्वादित्यभिप्रेत्याह- द्वयोश्चेष्टैव चेष्टतामिति । चेष्टतां चेष्टमानानां देहानां चेष्टाद्वयोश्चैव जीवपरयो चेष्टैव न केवलं जीव एव स्वतन्त्रः प्रवर्तते अपि तु परमात्मानुमान्यः प्रवर्तत इत्यर्थः । king सर्ववस्तुशक्तीनां तन्निर्वाह्यत्वनिबन्धनं सामानाधिकरण्य माह- कान्तिरित्यादिना । चन्द्रस्य कान्तिः, अग्ने स्तेजः, अर्कस्य प्रभा, ऋक्षाणां नक्षत्राणां विद्युताञ्च सत्ता प्रकाशसत्ता भूभृतां पर्वतानां यत्स्थैर्य, भूमिवृत्ति र्गन्धः, यद्वा वृत्तिः प्राणिनामाधारत्वेन वर्तनं गन्धश्चेत्येतत्सर्वम् अर्थतः वस्तुतः भवान् त्वन्निर्वाह्यमित्यर्थः ॥ ७ ॥ तर्पणमिति । अपां तर्पणं लोकवृत्तिहेतुत्वं जीवनं जीवनहेतुत्वम् । प्राणनमिति पाठे स एवार्थ:, क्लेदन मार्दीकरणं देवत्वमितिपाठे देवताधिष्ठितत्वं ता आपः तासां रसो माधुर्यं च सर्वं भवान् त्वदधीन मित्यर्थः । या वायो रशक्तयः ओजः प्रभृतयः ताः ईश्वर स्त्वमेवेति पूर्ववत् । तत्र ओजः प्रवृत्तिसामर्थ्यं सहो वेगः बलं धारणसामर्थ्यं, चेष्टा व्यापारः, गति र्गमनम् ॥ ८ ॥ दिशामिति । दिशां सम्बन्धी अवकाशः दिशश्च त्वमेव स्फोटः शब्दः आश्रयः तदाश्रयभूतं खं त्वमेवेत्यन्वयः । 380 व्याख्यानत्रयविशिष्टम् 10-85-13-16 नादः शब्दभिव्यञ्जकः वर्णः आकाशादिः ओङ्कारः आकृतीनां शब्दवाच्याना माकृतीनां पृथक्कृतिः द्वैविध्यञ्च त्वमेव । स्फोटनादोङ्कारशब्दैः परा पश्यन्ती मध्यमाख्या वाग्भेदा उच्यन्ते आकृतीनां पदार्थनां पृथक्करण मभिधानं यस्मात्तत्पदं वर्णपदाद्यात्मिका वैखरी त्वमित्यर्थः । इति केचित् ॥ ९ ॥ इन्द्रियत्वानीति । इन्द्रियाणा मिन्द्रियत्वानि विषय प्रकाशन सामर्थ्यानि तदनुग्रहा स्तेषाम् इन्द्रियाणां अनुग्राहकाः विषयप्रकाशनरूप सामर्थ्यापादका इति यावत् । ते देवा: दिग्वातार्कादयः इन्द्रियाभिमानिदेवाश्च त्वम् इन्द्रियाणा मिन्द्रियत्वं देवाश्च त्वदनुग्रहाः इति पाठे अनुग्रहाः अनुग्रहशब्दवाच्याः इन्द्रियाद्यभिमानिदेवाश्चेतत्सर्वं त्वत्त्वत्तः जातं त्वदनुग्रह प्रभवा देवा इत्यर्थः । अनुग्रह इत्येकवचनान्तपाठे - तदनुग्रह: तेषामधिष्ठानशक्तिश्च त्वमेवेत्यर्थः । बुद्धेरवबोधोऽध्यवसायः सत्यबाधिता जीवस्थानुस्मृतिः संस्कारजन्यं ज्ञानं च भवान् ॥ १० ॥ भूतानामिति । भूताना माकाशादीनां कारणं भूतादि स्तामसाहङ्कारः इन्द्रियाणा मनुग्राहक स्तैजसः राजसाहङ्कारः विकल्पानामनुग्राहको वैकारिकः सात्त्विकाहङ्कारः विविधं कल्पनं ज्ञान मनेनेति विकल्पः इन्द्रियं तत्कारणम् - इति वार्थः । अनुशयिना मनुशयवतां कर्मिणां (कर्मणां) भुक्तावशिष्टं कर्मानुशयशब्दार्थः । प्रधानं फलदं कर्म च त्वमेवेत्यर्थः ॥ ११ ॥ एवं सर्वकारणत्व निर्वाहकत्वप्रयुक्त सार्वात्म्य मभिधाय अथ सार्वात्म्य प्रयुक्तानित्यत्वादि दोषपरिजिहीर्षयाऽऽह नश्वरेष्विति। भावेष्ववस्थासु नश्वरेषु आगमापायिषु सत्सु यद्भवाश्रयमनश्वरं स्थिर मवस्थारहित माधारभूतञ्च तत्त्वमसि । एतदेव दृष्टान्तमुखेन विवृणोति - यथेति । द्रव्यस्य मृत्सुवर्णादे विकारेषु पिण्डत्वघटत्वकुण्डलत्वकटकत्वादिविकारेषु नश्वरेष्वपि द्रव्यमात्रं मृत्सुवर्णादिरूप मनश्वरं सर्वावस्थानुवृत्तं, तद्वत् वस्तुतो यद्यपि मृत्सुवर्णादिद्रव्यमपि नश्वरमेव । तथाऽपि यावत्स्वविकार मनश्वरत्वमात्राभिप्रायेण दृष्टान्तः ॥ १२ ॥ B. यत सत्त्वं रजस्तम इति गुणा स्तद्वृत्तयश्च याः । त्वय्यद्धा ब्रह्मणि परे कल्पिता योगमायया ॥ १३ ॥ तस्मा न सन्त्यमीभावा यहि त्वय्येव कल्पिताः । 2 त्वञ्चामीषु विकारेषु ह्यन्यदा व्यावहारि कः ॥ १४ ॥ 381 10-85-13-16 श्रीमद्भागवतम् गुणप्रवाह एतस्मिन्नबुधा स्त्वखिलात्मनः । गतिं सूक्ष्मा मबोधेन संसरन्तीह कर्मभिः ।। १५ ।। यदुच्छया नृतां प्राप्य सुकल्या मिह दुर्लभाम् स्वार्थे प्रमत्तस्य वयो गतं त्वन्माययेश्वर ! ॥ १६ ॥
- B.G.J.MI.V. त्वयि वि° 2. K. T. W. सन्सदा 3. MI.V. नि । 4. B.G.J, ‘ल्या श्री० ननु त्रिगुणात्मक कार्यरूपोऽपि त्वमित्युक्तत्वात् कथमनश्वरत्वं ? तत्राऽऽह - सत्त्वमिति । तद्वृत्तय स्तत्परिणामाश्च महदादयः अद्धा साक्षात् त्वयि परे ब्रह्मणि कल्पिताः ॥ १३ ॥ तस्मादिति । तस्मान्नसन्तीति नन्वसतां कथं प्रतीति: ? अत आह - यहति । यदा विकल्पिता स्तदैव प्रतीतिमात्रेण. त्वयि सन्ति। त्वञ्चामीषु तदैव कारणतयाऽनुगतः अन्यदात्वव्यावहारिको निर्विकल्पकस्त्वमेवावशिष्यसे इत्यर्थः ॥ १४ ॥ एवं रूपत्वादज्ञान निबन्धनश्च संसार इत्याह - गुणप्रवाह इति सूक्ष्मां निष्प्रपञ्चां गति मबुधा अविद्वांसः । अबुदध्वेति वा पाठः । अतोऽबोधेन देहाभिमानेन कृतैः कर्मभिः संसरन्तीति ॥ १५ ॥ एवं तयो स्तत्त्वं निरूप्य तदप्राप्त्या शोचति यदृच्छयेति । नृतां मनुष्यतां सुकल्पां पटुतरेन्द्रियाम् ॥ १६ ॥
- B. J. विकल्पक: वीर० एवमप्यविकारिणो मम विकारित्वं दुर्वार मित्यत आह- सत्त्वमिति द्वाभ्याम् । सत्त्वादयः प्रकृतिगुणाः, तेषां वृत्तयः परिणामरूपा महदादयश्च परे ब्रह्मणि त्वय्यद्धा त्वय्येव योगमायया सङ्कल्परूप ज्ञानेन योगेन कल्पिता स्त्वयि कृता इत्यर्थः । ब्रह्मणि परे इत्यस्य प्रधानपुरुषेश्वर इत्यादि: प्रधानपुरुषौ परौ प्रधानपुरुषेश्वर इत्युपक्रमात् । एवञ्च सूक्ष्मचिदचिद्विशिष्टे त्वयि कल्पिता इत्यर्थः ॥ १३ ॥ 1 यत एवं यस्मात्कल्पिताः सृष्टा अमीभावाः महदादयः त्वयि चिदचिद्भ्यां निष्कृष्टे त्वयि न सन्त्येव साक्षान्न सन्त्येव । महदादिभावानां प्रकृत्यादिष्वेव साक्षात्सम्भवः, त्वयि तु प्रकृत्यादिद्वारेति न विकारित्वमितिभावः । यहि यदा त्वयि न सन्त्येव तदा विकारेष्वन्तः प्रविश्य सदा सन्निति व्यावहारिकः शास्त्र र्व्यवह्नियत इत्यर्थः । अस्मदुक्तेष्वर्थेषु शास्त्रमेव प्रमाणमिति तात्पर्यम् ॥ १४ ॥ 382 व्याख्यानत्रयविशिष्टम 10-85-17-20 सर्वेऽपीत्थं किं न विदुरित्यत आह- गुणप्रवाह इति । सत्त्वादिगुणप्रवाहरूपे एतस्मिन् संसारे पतिता इति शेषः । सर्वान्तरात्मन स्तव सूक्ष्मां दुर्ज्ञेयां गतिं याथात्म्य मबुधाः अजानन्तः अबोधेन तेनैवाऽज्ञानेन तन्मूलैः कर्मभिः पुण्यापुण्यात्मभिर्हेतुभिः संसरन्ति ॥ १५ ॥
इत्थं भगवद्याथात्म्य मजानन्त मनुशोचति यदृच्छयेति । इह लोके दुर्लभां सुकल्यां पटुतरेन्द्रियां नृतां नरत्वं प्राप्याऽपि हे ईश्वर ! त्वन्मायया स्वार्थी स्वश्रेयस्साधने त्वद्याथात्म्यज्ञाने प्रमत्तस्याऽनवहितस्य पुंसो वयः आयु र्गतम् अहो ! वृथा गत मित्यर्थः ॥ १६ ॥ असावहं ममैवैते देहे चास्यान्वयादिषु । स्नेहपrt निबधानि भवान्सर्वमिदं जगत् ॥ १७ ॥ युवां न न स्सुतौ साक्षात्प्रधानपुरुषेश्वरौ । 2 भूभारक्षत्रक्षपण अवतीर्णो तथाऽऽत्थ है ॥ १८ ॥ तत्ते गतोऽस्म्यरण मद्य पदारविन्द मापन्नसंसृति भयापह मार्तबन्धो । एतावताऽल मलमिन्द्रियलालसेन मर्त्यात्मदृक्त्वयि परे यदपत्य बुद्धिः ॥ १९ ॥ सूतीगृहे ननु जगाद भवा नजो नौ सञ्जज्ञ इत्यनुयुगं निजधर्मगुप्त्यै । नानातनू गगनव द्विदध जहासि को वेद भूम्न उरुगाय विभूति मायाम् ॥ २० ॥ 1- -1 K. MI.T.V.W. ‘णायाव 2. K.MI.T.V.W. हि । 3. MI.V. मायाः श्रीध० अहो किमिति प्रमत्तोऽसि त्वया बहुभिः पाशै निबद्धत्वा दित्याह - असावह मिति । देहे अस्य देहस्यान्वयादिषु पुत्रादिषु च ममैवेत इति ॥ १७ ॥ अहो ! त्वत्पुत्रयो रावयोः किमिद मारोप्यते ? अत आह - युवामिति । भूभारक्षत्रक्षपणार्थ मवतीर्णौ तथा ह निश्चित मात्थ कथयसि ॥ १८ ॥ तदिति । तत्तस्मादरणं शरण मापन्नानां संसृतिभय मपहन्तीति तथा तत् ननु त्वमतिसुखी वृथा किं निर्विद्यसेऽत आह - एतावतेति । इन्द्रियलालसेन इन्द्रियार्थतृष्णया यद्येन इन्द्रियलालसेन मर्त्ये शरीरे आत्मदृक् आत्मबुद्धि रहं त्वयि च परमेश्वरे अपत्यबुद्धि रस्मि । तेनाऽलमलं पर्याप्तमिति ॥ १९ ॥ } 383 10-85-17-20 श्रीमद्भrrary ननु कुत एतत् अहं परमेश्वर इति । तत्राऽऽह सूतीगृहे इति । नौ आवयोः अनुयुगं प्रतियुग्मं यदा सुतपाः पृश्निरिति युग्मम्, यदा कश्यपो दितिश्चेति युग्मम्, अधुना वसुदेवो देवकीति युग्मम् एवं हि प्रतियुग्मम् अज एवाऽहं सञ्जज्ञे अवतीर्ण इति भवान्ननु जगाद । नन्वन्योऽसौ चतुर्भुजो देव इति तत्राऽऽह - नानातनूरिति । गगनवदसङ्ग एव त्वं भूम्नः 1- 1 सर्वगतस्य विभूतिरूपां मायां को वेदेति ॥ २० ॥ 1–1. MI.V. रूपा : मायां वीर० किञ्च, असाविति । देहे, अस्य देहस्यान्वयादिषु अनुबन्ध्यादिषु पुत्रदारादिष्वसौ देहोऽहं, इमे पुत्रादयो ममेत्येवंरूपैः स्नेहपाशैः सर्वमिद माब्रह्म पश्वादिपर्यन्तं जगत् भवान् बध्नाति बद्धं करोति ॥ १७ ॥ यदुपक्रान्तं ‘जाने वामस्य यत्साक्षात् प्रधानपुरुषौ परौ’ (भाग 10-85-3 ) इति, तदुपसंस्मारयति - युवामिति । भूमे भरभूतक्षत्रियनिरसनार्थ मवतीर्णोऽह मित्येत दात्थ सूतिकागृहे कथितवानसि हीत्यर्थः ॥ १८ ॥ तस्मादशरणः उपायान्तर शून्योऽहं हे आर्त्तबन्धो ! आपन्नानां संसृतिभय मपहन्तीति तथा तत्तव पदारविन्दं शरणङ्गतोऽस्मि । ननु त्वमतिसुखी, वृथा किमिति निर्विद्यस इत्यत आह - एतावतेति । यत् यस्मात् मर्त्ये शरीरे आत्मदृक् आत्मबुद्धि रहं त्वयि च प्रधानपुरुषेश्वरे अपत्यबुद्धि रस्मि अतः इन्द्रियार्थ तृष्णया अलमलं पर्याप्त मित्यर्थः ॥ १९ ॥ किं तत् ? यत् ननु कुत एतदहं परमेश्वर इति तत्राऽऽह - सूतीगृह इति । ननु हे भगवन् भवन् सूतीगृहे जगाद, अजः कर्मायत्तोत्पत्तिरहितोऽप्यहं निजधर्मणां स्वकृतधर्ममर्यादानां गुप्त्यै रक्षणाय अनुयुगं प्रतियुगं जज्ञे अवतरामीत्येतत् । नन्वन्योऽसौ चतुर्भुजो देव इत्यत आह - नानेति । नानातनूर्विदधत्तावद्विभ्राणो जहासि गगनवत् यथा गगनं सर्वत्र व्याप्नुवदपि अजहत्स्वभावं तथा भवानपि नानातनूष्ववस्थितोऽपि अजहत्स्वभाव इति दृष्टान्तार्थः । इत्थमहं सम्भावयामि, तत्वत स्तव माहात्म्यं को वेदेत्याह । हे उरुगाय ! भूम्नस्सर्वगतस्य तवविभूतीः मायाः आश्चर्य शक्तीश्च को वेद ? न कोऽपि वेदेत्यर्थः ॥ २० ॥
- B.Omis भवान 2. B. ततः 384व्याख्यानत्रयविशिष्टम् श्रीशुक उवाच आकण्येत्थं पितुर्वाक्यं भगवान्सात्वतर्षभः । प्रत्याह प्रश्रयाऽऽनम्रः प्रहसन श्लक्ष्णया गिरा ।। २१ ।। श्रीभगवानुवाच वचो वस्समवेतार्थं तातेत दुपमन्महे यन्नः पुत्रा न्समुद्दिश्य तत्त्वग्राम उदाहृतः ॥ २२ ॥ अहं यूय मसावार्य इमे च द्वारकौकसः । सर्वेऽप्येवं यदुश्रेष्ठ विमृश्याः सचराचरम् || २३ || आत्मा ह्येकः स्वयञ्ज्योति नित्योऽन्यो प्राकृतै गुणैः । आत्मसृष्टै स्तत्कृतेषु देहेषु बहुधे यते ॥ २४ ॥
- K. T. W. निशम्य 2. K.T. W. य इमे 3. T. W. विश्वमेवं 4. B.G.J. निर्गुणे 5. B.G.J. भूतेषु 1- 10-85-21-24 श्रीध० वच इति । उपमन्महे उपमन्यामहे समुद्दिश्य विषयीकृत्य तत्त्वग्रामस्तत्त्वसमूहः उदाहृतः सम्यनिरूपितः ॥ २१,२२ ॥ इमामेव दृष्टिं सर्वत्र विधत्स्वेत्याह- अहमिति । एवं विमृश्या ब्रह्मत्वेनैवाऽन्वेषणीयाः । किञ्च सचराचरं जगदपि ॥ २३ ॥ ननु, नानाविकारवतां कुतो ब्रह्मत्वमिति चेत् न, ब्रह्मण एवोपाधि धर्मे बहुधा प्रतीतेरिति सदृष्टान्त माह द्वाभ्याम् - आत्मा हीति । यथा खादिभूतानि तत्कृतेषु घटादिषु आविस्तिरोभावादिकं यान्ति, एवं असावात्माऽप्यात्मसृष्टैर्गुणैः कृत्वा तत्कृतेषु देहेषु बहुधा ईयते पुनश्च यथाऽशयं यथोपाध्याविर्भाव तिरोभावादि रूपेण प्रतीयते न वस्तुतः कुतः ऐको बहुधा स्वयञ्ज्योति र्दृश्यत्वेन नित्योऽनित्यत्वेन, अनन्योऽन्यत्वेन निर्गुणः सगुणत्वेन इत्यादि बहुधात्वं प्रपञ्चनीयम् ॥ २४ ॥ 1- - 1 MI.V. उपपन्नं मन्यामहे वीर० निशम्येति । प्रश्रयेण विनयेन आनम्रः श्लक्ष्णया मृद्वया गिरा प्रत्याह ॥ २१ ॥ तदेवाऽऽह वच इति चतुर्भिः । आत्मनः परमात्मत्वं गोपयन्नाह - हे तात! वो युष्माकमेतद्वचो वाक्यं समवेतार्थ 385 10-85-25-28 श्रीमद्भागवतम् मुपपन्नार्थम् उपमन्महे उपमन्यामहे, अभ्युपगच्छाम इति यावत् । यद्वा, समवेतार्थं समवेतः अस्मच्छिक्षागर्भितः अर्थो यस्य तथाभूत मुपलभामह इत्यर्थः । कुतः किञ्च तद्वच इत्यत आह यदिति । यद्यतः पुत्रानस्मान् समुद्द्यि विषयीकृत्य, लक्ष्यीकृत्येति यावत् । तत्त्वग्रामः तत्त्वसमुदायः उदाहृतः सम्यक् निरूपितो येनेत्येतद्वचः सर्वं ब्रह्मात्मकं इत्येव मस्मान ग्राहयितु मस्मानेव विषयीकृत्य उक्तमिति भावः ॥ २२ ॥ तदेवाऽऽह अहमिति । असावार्थोऽग्रजः सर्वे द्वारकौकसः किं बहुना हे यदुश्रेष्ठ ! सचराचरं विश्वं कृत्स्नं जगच्चैवं परमात्मात्मकं तत्कारणकं तन्निर्वाह्यञ्चेत्यर्थः ॥ २३ ॥ कुत इत्यत आह- आत्मेति । हि यस्मा दात्मा परमात्मा तावदात्मना स्वेनैव सृष्टैः प्राकृतै र्गुणै र्गुणपरिणामात्मकै र्महदादिभिः तत्कृतेषु महदादिभिः सृष्टेषु भूतेषु देवमनुष्यादिषु बहुधा ईयते व्याप्त इति प्रमाणतो ज्ञायते । कथम्भूतः स्वयञ्ज्योतिः स्वयंप्रकाशस्वरूपः अन्यः देवादिशरीर तदभिमानिजीवेभ्योऽन्यः ॥ २४ ॥ खं वायुज्योंति रापो भू स्तत्कृतेषु यथाशयम् । आंविस्तिरोऽल्पभूर्येकं नानात्वं यात्यसावपि ॥ २५ ॥ 2 : स्मरोद्गीथादि नामक देवकी षङ्गर्भानयन कथा:- श्रीशुक उवाच 3 एवं भगवता राजन् वसुदेव उदाहृतम् । श्रुत्वा विनष्टनानाधी स्तूष्णीप्रीतमना अभूत् ॥ २६ ॥ अथ तत्र कुरुश्रेष्ठ देवकी सर्वदेवता । श्रुत्वाऽऽनीतं गुरोः पुत्र मात्मजाभ्यां सुविस्मिता ॥ २७ ॥ 5 6 कृष्णरामौ समाश्राव्य पुत्रान् कंसविहिंसितान् । स्मरन्ती कृपणं प्राह वैक्लव्या दश्रुलोचना ॥ २८ ॥ 1 - - 1 K.T. W. आविष्कृताऽल्प 2. B.G.J. को 3. B. J.K.T.W. ‘त: *4.K.T.W. नादृश्यभूत् 5. MI. Vadd स्व 6. MI.V.Omit ‘वि’ 7. B.G.J. ‘या’ श्रीध० सुविस्मिता सती ॥ २५-२७ ॥ 386 सामाश्राव्य सम्बोध्य ॥ २८ ॥ व्याख्यानत्रयविशिष्टम् 10-85-29-32 वीर० तत्र दृष्टान्त माह खमिति । यथा खादयः तत्कृतेषु आकाशादिभिः कृतेषु यथाशयं व्याप्यानुरूपं आविष्कृताल्पभूर्येकनानात्वं यान्ति । तद्वदसौ परमात्माऽपि क्वचिदाविष्कृतत्वं क्वचिदल्पत्वं क्वचिद्भूरित्वं विपुलत्वं स्वत स्तस्येकत्वं व्याप्य बहुत्वप्रयुक्तं नानात्वं च यातीत्यर्थः । एकस्यानेकेषु व्याप्तौ तत्प्रयुक्तनानात्ववस्तुत्वैकत्वेचाऽ यं दृष्टान्तः न वस्तुतो व्याप्य व्यापकयो रेक द्रव्यत्वे ज्ञेयम् ॥ २५ ॥ एवमिति । उदाहृतः उक्तः उदाहतमिति पाठे तूक्तं वचः श्रुत्वेत्यर्थः । विनष्टनानाधी : अब्रह्मात्मक भेदबुद्धिरहितः अत एव प्रीतमना स्तूष्णीं बभूव ॥ २६ ॥ अथेति। हे कुरुश्रेष्ठ! सर्वदेवतात्मक भगवदवतारस्थानत्वात्तथाभूता देवकी आत्मजाभ्यां रामकृष्णाभ्यां गुरोस्सान्दीपनेः पुत्रमानीतं श्रुत्वा अतीव विस्मिता सती ॥ २७ ॥ समाश्राव्य सम्बोध्य वैक्लव्या दैन्यादश्रूणि लोचनयो र्यस्या सा प्राह ॥ २८ ॥
- B.Omits दैन्यात् देवक्युवाच रामरामाऽप्रमेयात्मन् कृष्ण योगेश्वरेश्वर 1 वेदाऽहं वां विश्वसृजा मीश्वरा वादिपूरुषौ ॥ २९ ॥ कालवध्वस्तसत्त्वानां राज्ञामुच्छास्त्रवर्तिनाम् । 2 भूमेर्भारायमाणाना मवतीर्णौ किलाऽद्य मे ॥ ३० ॥ यस्यांशांशांशभागेन विश्वोत्पत्तिलयादयाः । भवन्ति किल विश्वात्मन् तं त्वाऽद्याहं गतिंगता ॥ ३१ 3 चिरान्मृतसुतादाने गुरुणा किलचोदितौ । आनिन्यथुः पितृस्थाना गुरवे गुरुदक्षिणाम् ॥ ३२ ॥ K.T. W. ‘गी 2. K.T. W. क्षयाय 3. B.G.J. काल 4. K.T.W. ‘णाः 387 10-85-33-36 श्रीमद्भागवतम् श्रीध० भूमेर्भारायमाणानां राज्ञामर्थे तेषां निधनार्थं मे मयि किलावतीर्णौ ॥ ३० ॥ हे आद्य ! यस्यांशः पुरुष स्तस्यांशो माया, तस्या / अंशा गुणाः तेषां भागेन परमाणुमात्रलेशेन विश्वेत्पत्त्यादयो भवन्ति तं त्वा त्वां गतिं शरणं गतास्मि ॥ ३१ ॥ आनिन्यथु रानीतवन्तौ पितृस्थानाद्यात्मसमम् ॥ ३२-३४ ॥ I वीर तदेवाऽऽह रामेति पञ्चभिः । हे अप्रमेयात्मन् ! अपरिच्छेद्यस्वरूप ! योगेश्वराणा माश्चर्यशक्तिमता मपीश्वरौ वां युवां विश्वसृजां ब्रह्मादीना मीश्वरावादिपूरुषी जगत्कारणपुरुषावहं वेद वेद्मि ॥ २९ ॥ तर्ह्येवम्भूतयो रावयोः किमर्थं यदुषु जन्मेत्यत आह - कालेति । कालवशेन विध्वस्तं सत्त्वं सत्त्वगुणो येषां उच्छास्त्रवर्तिनां शास्त्रीयमर्यादातिलङ्घिना मत एव भूमे भरायमाणानां राज्ञां क्षयाय में मयि अस्मत्तो वाऽवतीर्णौ ॥ ३० ॥ यस्य तव अंशांशांशभागेन अयुतायुतशतैककलांशकांशेन विश्वस्योत्पत्त्यादयो भवन्ति किलेति शास्त्रप्रसिद्धिः तं पूर्णब्रह्मरूपं त्वा मधुनाऽहं गतिं शरणं गताऽस्मि ॥ ३१ ॥ स्वाभिप्रायमावेदयति - चिरादिति द्वाभ्याम् । मृतसुतादाने निमित्ते गुरुणा सान्दीपनिना चोदितौ भवन्तौ पितृस्थानाद्यमसमदना दानिन्यतुः आनीतवन्तौ किल गुरुदक्षिणाः विपुलदक्षिणारूपान् पुत्रान् आनिन्यतुरिति सम्बन्धः । दक्षिणाः इति पाठे अर्पयितुमिति शेषः ॥ ३२ ॥
- B. omits वेद तथा मे कुरुतं कामं युवां योगेश्वरेश्वरौ । भोजराजहतान्पुत्रान् कामये द्रष्टुमाहृतान् ॥ ३३ ॥ ऋषिरुवाच 1- एवं सञ्चोदितो मात्रा रामः कृष्णश्च भारत । 2- सुतलं संविविशतु योगमाया मुपाश्रितौ ॥ ३४ ॥ तस्मिन् प्रविष्टा बुपलभ्य दैत्यराविश्वात्मदेवं सुतरां तथाऽऽत्मनः । तद्दर्शनाह्लाद परिप्लुताशयः सद्यसमुत्थाय ननाम सान्वयः ॥ ३५ ॥ 388 व्याख्यानत्रयविशिष्टम तयोस्समानीय वरासनं मुदा निविष्टयो स्तत्र महात्मनोस्तयोः । 3- 3 दधार पादाववनिज्य तज्जलं सबृन्द आब्रह्म पुनद्यदम्बु है ॥ ३६ ॥ 1- -K. T. W. कृष्णा कुरूद्वह ! 2–2KT. W. रसातलं 3-3 K. T. W. पुनात्यदोऽम्बु हि श्रीध० दैत्यराट् बलिः कथम्भूतो विश्वस्याऽऽत्मभूतं दैवं सान्वयः सपरिवारः ॥ ३३-३५ ॥ 10-85-37-40 सबृन्दः सपरिजनः कथम्भूतौ पादाववनिज्य यदम्बु ययो रवनेजनोदक माब्रह्म ब्रह्माणमभिव्याप्य जगत् पुनत् पवित्रयत् वर्तते, तौ ॥ ३६ ॥ airo तथेति यथा गुरोः कामं कृतवन्तौ तथा ममाऽपि कामं इष्टं कुरुतं नाऽऽवां शक्तौ इति मा वोचत मित्यभिप्रायेण विशिनष्टि योगीश्वरेश्वरौ निरतिशयाश्चर्यशक्तिमन्तौ । कोऽसौ काम इत्यत आह- भोजेति भोजराजः कंसः, तेन हतान् ॥ ३३ ॥ एवमिति । योगमाया माश्चर्यशक्तिम् उपाश्रितौ रसातलं (सुतलं) बलिचक्रवर्तिनो लोकं विविशतुः ॥ ३४ ॥ तस्मिन्निति । दैत्यराट् बलिः विश्वेषा मात्मनं दैवं दैवभूतं तथा नितरा मात्मनो दैवतभूतौ तस्मिन् सुतले प्रविष्टौ उपलभ्य दृष्ट्वा तयो दर्शनेन य आह्लाद स्तेन परिप्लुतः व्याप्तः आशयो मनो यस्य स सान्वयः संपरिवारः सद्य स्तदैव उत्थाय ननाम ॥ ३५ ॥ तयोरिति । तयो रामकृष्णयोः श्रेष्ठमासन मानीयाऽऽदाय समर्प्य तत्र वरासने पादाववनिज्य प्रक्षाल्य तज्जलं सपरिवार रिशरसा दधार । कुतः ? हि यस्मात्, अदः अम्बुजलं ब्रह्मब्रह्माण मभिव्याप्य कृत्स्नं जगत् पुनाति पुनद्यदिति पाठे यदम्बु पवित्रयत् वर्तत इत्यर्थः ॥ ३६ ॥ ¡ समर्हयामास स तौ विभूतिभिः महार्हवस्त्राभरणानुलेपनैः । ताम्बूलदीपामृतभक्षणादिभिः स्वगोत्रवित्तात्म समर्पणेन च ॥ ३७ ॥ स इन्द्रसेनो भगवत्पदाम्बुजं बिभ्रन्मुहुः प्रेमविभिन्नया धिया । 2 3 उवाच हाऽऽनन्दजलाकुलेक्षण: प्रहृष्टरोमा नृप गद्गदाक्षरः ॥ ३८ ॥ 38910-85-37-40 श्रीमद्भागवतम् बलिरुवाच नमोऽनन्ताय बृहते नमः कृष्णाय वेधसे । साङ्ख्ययोगवितानाय ब्रह्मणे परमात्मने ॥ ३९ ॥ दर्शनं वां हि भूतानां दुष्प्रापं चाप्यदुर्लभ्म् । रजस्तमस्स्वभावानां यत्रः प्राप्तं यदृच्छया ॥ ४० ॥
- K. T. W स्रग्धूप 2. K. T.W. चा 3. B.GJ. रम्। 4. K.T. W. ‘धा’ 5. B.GJ. प्राप्तौ श्रीध० इन्द्रसेनो बलि: प्रेमविभिन्नया प्रेमाद्रया धिया बिभ्रद्धारयन् ॥ ३७-३८ ॥ अनन्ताय शेषाय बृहते फणैकदेशे विश्वधारणाद्बृहत् तस्मै कृष्णाय सदानन्दरूपाय च वेधसे जगद्विधात्रे सांख्ययोगवितानायेत्यदि पदत्रयमैक्य विवक्षया ॥ ३९ ॥ योगेश्वराणा मपि दुर्दश युवामस्माभिः दृष्टावित्येतन्नातिचित्रमित्याह - दर्शनमिति । दुष्प्रापमपि युष्मत्कृपया केषाञ्चिददुर्लभं सुलभमपिभवति, तदाह - रजस्तमस्स्वभावानामिति । नो दर्शनं प्राप्तौ ॥ ४० ॥ वीर० समर्हयामासेति । स बलिः तौ समर्हयामास विभूतिभिः पुष्कलैः अमृतभक्षणममृततुल्य भक्ष्यद्रव्यं स्वगोत्रं स्वकुलं वित्तमात्मा च तेषांसमर्पणेन च समर्हयामासेति सम्बन्धः ॥ ३७ ॥ स इति । इन्द्रसेनो बलिः प्रेमविभिन्नया प्रेमार्द्रया धिया भगवत्पदाम्बुजं धारयन् आनन्दजलैः आकुले व्याप्ते अक्षिणी यस्य प्रहृष्टान्युदञ्चितानि रोमाणि यस्य गङ्गादीनि कुण्ठितानि अक्षराणि यस्य सः । हे नृप ! उवाच ॥ ३८ ॥ तदेवाऽऽह - नम इत्यादिना विमुच्यत इत्यन्तेन ग्रन्थेन ’ अनन्ताय शेषाय बृहते फणैकदेशेन विश्वधारकाय वेधसे जगद्विधात्रे साङ्ख्ययोग विधानाय साङ्ख्ययोग प्रवर्तकाय ‘थ वितानायेति पाठे मत्वर्थीयोऽच् द्रष्टव्यः । वितानो यज्ञः सच कर्मयोगोपलक्षकः योगो भक्तियोगः, साङ्कयं ज्ञानयोगः ते अस्याराधन रूपतया सन्तीति तथा तस्मै कर्मज्ञानयोगानु गृहीत भक्तियोगाराध्यायेत्यर्थः । ब्रह्मणे स्वरूपेण गुणैश्च निरतिशय बृहते परमात्मनेऽन्तः प्रवेश नियमनाभ्यां लोकत्रयस्य भर्ते व्याप्यगतदोषास्पृष्टाय च ॥ ३९ ॥ युवामस्माभिर्दृष्टावित्येतन्नातिचित्रमिति अभिप्रेत्याह - दर्शनमिति । वां युवयोः दर्शनं केषाञ्चित् भूतानां दुष्प्रापं दुर्लभञ्चाऽपि केषाञ्चित् युष्मत् कृपया तु सुलभमेव । तदुपपादयति रजस्तमः स्वभावानामिति । यद्यस्मात् रजस्तमः प्रचुर स्वभावानामपि नोऽस्माकं युष्मद्दर्शनं प्राप्तम् । अतो भवत्कृपैव तत्र निदानमिति भावः ॥ ४० ॥ 390 व्याख्यानत्रयीवोशष्टम् 10-85-41-45 1 2 दैत्यदानवगन्धर्वसिद्ध विद्याधरोरगाः । यक्षरक्षः पिशाचाश्च भूतप्रमथनायकाः ॥ ४१ ॥ विशुद्धसत्त्वधाम्यद्धा त्वयि शास्त्रशरीरिणि । नित्यं निबद्धवैरास्ते वयं चान्ये च तादृशाः ॥ ४२ ॥ ★ प्राप्ताः सालोक्य सामीप्यं सारूप्यमथसात्मताम् । ते सर्वे पुण्डरीकाक्ष भावोहि भवकारणम् ॥ ४३ ॥ 3 केचनोद्धवैरेण भक्तया केचन कामतः । न तथा सत्त्वसंरब्धाः सन्निकृष्टा स्सुरादयः ॥ ४४ ॥ इदमित्थमिति प्रायस्तव योगेश्वरेश्वर । 4 न विदन्त्यपि योगेशा योगमायां कुतो वयम् ॥ ४५ ॥
- B.G.J. °र्वा: 2. B.G.J. ° चारणा: K. T. W. धराऽपि । *This verse is found only in K. T. W. edas. 3. MI.V. ‘दुदुद्ध’ 4. K. T. W. ‘गी श्री० अहो विद्विषो वयं सात्त्विकभक्तेभ्योऽपि स भाग्या इत्याह- दैत्या दिभिस्त्रिभिः ॥ ४१, ४२ ॥ उद्बद्धवैरेण या भक्तिः तया केचनेति चैद्यादयः । कामतो भक्त्या गोप्यादयो यथा सन्निकृष्टाः त्वदात्मतां प्राप्ताः । तथा च सत्त्वसंख्धाः सत्त्वाविष्टा अपि सुरादयो न सन्निकृष्टा इति ॥ ४३ ॥ ननु सात्त्विकेभ्योऽपि राजसादयः सन्निकृष्टा इति चित्रम् । तदाह - इदमित्थमिति । इदमिति स्वरूपतः, इत्थमिति विशेषतश्च ॥ ४४, ४५ ॥ airo अहो विद्विषोऽपि वयं सात्त्विक भक्तेभ्योऽपि स भाग्या इत्याह- दैत्येति त्रिभिः । दैत्यादयस्त्वयि नित्यं निबद्धं वैरं येषां तथाभूताः कथम्भूते त्वयि ? विशुद्धस्य रजस्तमोभ्यामननुविद्धस्य सत्त्वस्य धानि आश्रये । अनेन कामक्रोधादि प्राकृतदोष प्रतिभटत्वमभिप्रैतम्। अद्धा साक्षात् शास्त्र शरीरिणि शास्त्रवेद्यं शरीरं स्वरूप मस्यास्तीति तथा । तस्मिन् ते वयमित्थम्भूता वयमित्यर्थः तथाचाऽन्ये कंसादयश्य तादृशा नित्यं निबद्धवैरा इत्यर्थः ॥ ४१, ४२ ॥ 391 10-85-46-50 श्रीमद्भागवतम् प्राप्त इति त एते सर्वे सालोक्यादिरूपां मुक्तिं प्राप्ताः । तत्र सालोक्यं नाम भगवता सह समान लोकावस्थायित्वं, सामीप्यं सान्निध्यम्, सारूप्यम् समानवेषता, सात्मता समानात्मगुणत्वं सायुज्यमिति यावत् । गुणाष्टकाविर्भाव साम्यं हि सायुज्यम् । साष्टि त्वमथसात्मताम् इति पाठे साष्टित्वं समानसमृद्धित्वम् सालोक्यादीनि त्रीणि सायुज्य प्रयुक्तानीति न मुक्ति तारतम्य शङ्कावकाशः । विबद्धवैराणामपि सालोक्यादि प्राप्तिः कुतः इत्यत आह भाव इति । हि यस्मात् भावः चित्तवृत्ति विशेष: भवकारणं फलोदय कारणं त्वयि कोऽपि वा निरन्तर चित्तवृत्ति विशेषो मुक्तिकारणमित्यर्थः ॥ निदर्शयति - केचनेति । केचन कंसादयः उद्बद्धवैरेण त्वयि निबद्धवैरेण, प्राप्ता इत्यनुषज्यते । केचन भक्तया, केचन गोपीजनाः कामतः कामात्प्राप्ताः । किञ्च यथा सन्निकृष्टाः त्वत्सात्मतां प्राप्ताः तथा सत्त्वसंख्याः सत्त्वाविष्टा अपि सुरादयो न प्राप्ताः यद्वा, यथोद्वद्धवैरादिना प्राप्ताः तथा सन्निकृष्ट अपि सत्त्वप्रधाना अपि नाऽनु प्राप्ता इत्यर्थः ॥ ४३ ॥ त्वत्कृपासनाथो भाव एव भवकारणम्, अन्यथा त्वन्माया याथात्म्यवेदिनां कृतस्ततो निस्तार इत्यभिप्रयन्नात्मनः कैमुत्यनयेन तस्यादुर्ज्ञेयतामाह - इदमिति । हे योगीश्वरेश्वर ! योगीश्वरा अपि प्रायशः तव योगमायया इदमित्थमिति स्वरूपतः स्वभावतश्च न विदन्ति । कुतो वयं विद्मः ॥ ४४,४५ ॥ 1 तन्नः प्रसीदनिरपेक्ष विमृग्ययुष्मत् पादारविन्दधिषणोघगृहान्धकूपात् । 2 निष्क्रम्य निश्वशरणाड्मयुपलब्धवृत्तिः शान्तो यथैक उत सर्वसखश्चरामि ॥ ४६ ॥ शाध्यस्मानीशितव्येश निष्पापान् कुरु नः प्रभो । पुमान्यदृच्छयाऽऽतिष्ठं चोदनाया विमुच्यते ॥ ४७ ॥ श्रीभगवानुवाच आसन्मरीचेः षट्पुत्रा ऊर्णायां प्रथमेऽन्तरे । देवाः कं जहसुर्वीक्ष्य सुतां यभितुमुद्यतम् ॥ ४८ ॥ तेनाऽऽसुरी मगन योनि मधुनाऽवद्यकर्मणा । हिरण्यकशिपोर्जाता नीतास्ते योगमायया ॥ ४९ ॥ 392 व्याख्यानत्रयविशिष्टम् देवक्या उदरे जाता राजन् कंसविहिंसिताः । सा तान्शोचत्यात्मजान्स्वान् त इमेऽध्यासतेऽन्तिके ॥ ५० ॥
- B.G.J.MI.V. “णान्य 2. B.G.J.MI.V. ‘खै’ 3. MI.V. ‘जांस्तुत 10-85-46-50 श्रीध० तदेवं यद्यपि वैरभावेन त्वत्प्राप्तिर्भवे तथापि मां सात्त्विकं कुर्विति प्रार्थयते तदिति । तत्तथा नः प्रसीद, यथा निरपेक्षैः आप्तकामैः अपि विमृग्यं युष्मत्पादारविन्दं तदेव धिषणमाश्रयः तस्मादन्यत् गृहं तदेवाऽन्धकूपः तस्मान्निष्क्रम्य निर्गत्य विश्वस्य शरणं रक्षितारो वृक्षाः तेषामङ्घ्रिमूलेषु स्वत एव गलितैः फलादिभिः उपलब्धा प्राप्ता वृत्तिर्जीविका येन सोऽहं शान्तस्सनेक एव चरामि, उत अथवा सर्वेषां सखायो महान्तस्तैस्स्ह यथा चरामीति ॥ ४६ ॥ कथमल्पपुण्यानामेवम् भावः सम्भवतीति चेत्तहिं यथैतद्भवेत्तथाऽस्माननुशिक्षयेत्याह-शाधीति हे प्रभो ! ईशितव्याः सर्वेजीवाः तेषामीश । यत् तवाऽनुशासनमातिष्ठन्नाश्रयंश्चोदनायाः विधि निषेध लक्षणायाः सकाशाद्विमुच्यते न खलु त्वद्भक्तो विधिकिङ्करः स्यादिति भावः ॥ ४७ ॥ तदुक्तं सर्वमनुमोद्य स्वागमन कारणं सप्रपञ्चं कथयति आसन्निति पञ्चभिः । ऊर्णायां भार्यायां प्रथमेऽन्तरे स्वायम्भुव मन्वन्तरे ते देवाः सुतां वाचं यभितुं यब्धुं मैथुनेन रमयितुम् उद्यतमुद्युक्तं कं प्रजापतिं जहसुः उपहसितवन्तः ॥ ४८ ॥ तेनाद्यकर्मणा पापेनाऽसुरी योनिमगन्, अधुना तत्क्षणमेव हिरण्यकशिपो र्जाता इत्यर्थः ॥ ४९ ॥ तेच योगमायया ततो नीतास्सन्तो देवक्या उदरे जाताः । हे राजन् बले ! ते च कंसेन विहिंसिताः । साच तान् आत्मजान् मत्वा शोचति । ते च इमे तवान्तिकेऽध्यासते ॥ ५० ॥ वीर० तन्न इति । तत्तस्मात् त्वन्मायास्वरूपस्वभाव वेदनतरणयोः दुष्करत्वात्, केवलं प्रसीद प्रसन्नो भव, अस्मननुगृहा णेत्यर्थः । कथं यथा निरपेक्षैः निष्कामैः विमृग्ये युष्मत्पादारविन्दे धिषणा बुद्धिर्यस्य अघयुक्तं गृहमेवाऽन्धकूपः तस्मान्निष्क्रम्य विश्वस्य शरणं रक्षितारो वृक्षाः तेषामदिषु मूलेषु उपलब्धै स्वत एव गलितैः फलादिभिः वृत्तिः जीवनं यस्य सोऽहं शान्तः सन्नेक एव उत अथवा सर्वेषां सखायो ये महान्तः तैः सहितश्चरामि तथाऽनुगृहाणेत्यर्थः । सर्व सह पाठे शीतोष्णादि द्वन्द्वहः ॥ ४६ ॥ 393 10-85-51-57 श्रीमद्भागवतम् प्रकृतागमनप्रयोजनबुभुत्सया स्वविषयकं शासनं प्रार्थयते । शाधीति । हे ईशितव्येश । ईशितव्या नियम्याः तेषाम् ईश ! नोऽस्मान् शाधि कैङ्कर्याऽज्ञापनेन शिक्षयेत्यर्थः । किं तदित्यत आह - निष्पापानिति । हे प्रभो ! ततोऽपि किमत आह पुमानिति । तिष्ठन् त्वच्छासनमाश्रयन् चोदनायाः कर्मबन्धाद्विमुच्यते ॥ ४७ ॥ इत्थं प्रार्थितः प्राह भगवान् - आसन्निति । प्रथमान्तरे स्वायम्भुवमन्वन्तरे मरीचेः प्रजापतेः ऊर्णायां भार्यायां षट्सुताः आसन् ते देवाः सुतां सरस्वतीं यभितुं मैथुनम् कर्तुम् उद्युक्तं के ब्रह्माणं वीक्ष्य जहसु र्हसित वन्त इत्यर्थः ॥ ४८ ॥ तेन परिहासात्मकेन दुष्टेन कर्मणा आसुरी योनिं प्रापुः । तदैव हिरण्यकशिपोर्जाताः । ते च योगमायया शक्तया ततो नीतास्सन्तः देवक्या उदरे जाताः । हे राजन् तेन कंसेन विहिंसिताः देवकीसुतान् आत्मजान् मत्वा शोचति । ते चेमे तवान्तिकमन्तिके अध्यासते । ‘अधि शीड़ स्थासां कर्म’ (अष्टा. 1-4-46) इत्याधारस्य कर्मत्वम् ॥ ४९, ५० ॥
- B. तथैव इत एतान्प्रणेष्यामो मातृशोकापनुत्तये । 1- 1 ततः पापविनिर्मुक्ताः लोकं यास्यन्ति विज्वराः ॥ ५१ ॥ 2 स्मरोग्दीथः परिष्वङ्गः पतङ्गः क्षुद्रभृद् घृणी । षडिमे मत्प्रसादेन पुनर्यास्यन्ति सद्गतिम् ॥५२॥ इत्युक्त्वा तान् समादाय इन्द्रसेनेन पूजितौ । पुनद्वारवतीमेत्य मातुः पुत्रा नयच्छताम् ॥ ५३ ॥ तान्दृष्ट्वा बालकान्देवी पुत्रस्नेह स्तुतस्तनी । परिष्वज्याऽङ्क मारोप्य मूर्चजिघ्र दभीक्ष्णशः ॥ ५४ ॥ 3 अपाययत्स्तनं प्रीता सुतस्पर्शपरिस्स्रुतम् । मोहिता मायया विष्णोर्यया सृष्टिः प्रवर्तते ॥ ५५ ॥ पीत्वाऽमृतं पयस्तस्याः पीतशेषं गदाभृतः । नारायणाङ्गसंस्पर्शप्रतिलब्धात्मदर्शनाः ॥ ५६ ॥ 394व्याख्यानत्रयविशिष्टम ते नमस्कृत्य गोविन्दं देवकीं पितरं बलम् । 5 मिषतां सर्वभूतानां ययुर्धाम दिवौकसाम् ॥ ५७ ॥ 1–1. B.G.J.MI.V. ततः शापादि 2. MI.V. भूः घृणि: 3. K. T. W. प्रात्या 4. B.G.J. “प्लुता । 5. K.MI.T.V.W. विहायसाम् श्रीध० इत इति । लोकं देवलोकम् ॥ ५२ ॥ 10-85-51-57 स्मरोद्गीथः स्मरसहित उद्गीथः सद्गतिं मोक्षम् । स्मरस्यैव पूर्वकीर्तिमानिति नाम । अतः ‘कीर्तिमन्तं प्रथमजं कंसायानकदुन्दुभिः अर्पयामास’ ( भाग 10-1-57) इत्युक्तम् ॥ ५२ ॥ इतीति । अयच्छताम् अर्पयामासतुः ॥ ५३,५४ ॥ अमृतत्वे हेतुः गदाभृतः पीतशेषमिति । नारायणाङ्गसंस्पर्शेनः प्रतिलब्धम् । देवा वयमिति आत्मदर्शनम् यैस्ते ॥ ५५ ॥ धाम देवलोकम् ॥ ५६ ॥ वीर० तत इति । मातुर्देवक्याः शोकापहरणाय इत एतान्प्रणेष्यामः । ततः शोकापनोदननान्तरं पापात् प्रजापत्यपहासात्मकात् विनिर्मुक्ताः, अत एव विज्वराः निर्दुःखाः लोकं तावत् पुण्यलोकं यास्यन्ति । ततो मत्प्रसादेन मदनुग्रहेण हेतुना इमे स्मरादयः षट् सद्गतिं मुक्तिं यास्यन्ति ॥ ५० ॥ स्मरोद्गीथ इति सन्धिरार्ष: । स्मरसहित उद्गीथ इति मध्यमपदलोपी समासे वा ॥ ५१ ॥ इतीति । अयच्छतामर्पयामासतुः ॥ ५२ ॥ तानिति । पुत्रस्नेहेन स्रुतौ स्रवन्तौ स्तनौ यस्यास्सा अभीक्ष्णवाः पुनः पुनः मूर्ध्नि अजिघ्रत् ॥ ५३ ॥ सुतानां संस्पर्शेन स्नुसं क्षरन्तं स्तनमपाययत् । तत्र हेतुः विष्णोः मायया मोहिता । मायां विशिनष्टि यथा सृष्टि: प्रवर्तते । सृष्टिः इत्यस्य विश्वेत्यादिः ॥ ५४ ॥ पीत्वेति । तस्या देवक्याः अमृततुल्यं पयः स्यन्यं तत्र हेतुः गदाभृतः श्रीकृष्णस्य पीतशेषं पीत्वा नारायणस्य 395 10-85-58-60 श्रीमद्भागवतम् 1 श्रीकृष्णस्य अङ्गसंस्पर्शात् प्रतिलब्धम् आत्मदर्शनं स्वात्मपरमात्म याथात्म्यज्ञानं यैस्ते, बलं बलभद्रञ्च नमस्कृत्य सर्वभूतानां मिषतां पश्यतां सतां विहायसा धाम देवलोकं ययुः ॥ ५५,५६ ॥ . B. omits मिषतां तं दृष्ट्वा देवकी देवी मृतागमननिर्गमम् । मेने सुविस्मिता मायां कृष्णस्य रचितां नृप ॥ ५८ ॥ एवं विधान्यद्भुतानि कृष्णस्य परमात्मनः । वीर्याण्यनन्तवीर्यस्य सन्त्यनन्तानि भारत ॥ ५९ ॥ सूत उवाच य इदमश्रुणोति श्रावयेद्वा मुरारेः चरितममृतकीर्तेर्वणितं व्यासपुत्रः । जगदघभिदलं तद्भक्तसत्कर्णपूरं भगवति कृतचित्तो याति तत्क्षेमधाम ॥ ६० ॥
- K.T. W. चरितां 2. K.T. W. मल इति श्रीमद्भागवते महापुराणे श्रीवैयासिक्यां अष्टादशसाहस्त्रां श्रीहयग्रीवब्रह्मविद्यायां पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे मृताग्रजानयनं नाम पञ्चाशीतितमोऽध्यायः ॥ ८५ ॥ श्रीध० तमिति । मृतानां आगमनं निर्गमनञ्च श्रीकृष्णस्य मायां मेने तेनैव अपत्यादि रूपेण रचिताम् ॥५७,५८ ॥ अमृतं कीर्तिर्यस्य तस्य । व्यासपुत्रैः इति बहुवचनं पूजार्थम् । जगतामधं भिनत्तीति तथा तत् अलं निश्शेषं यथा भवति तथा न कृच्छ्रादिवदति । तदेवं मोक्षहेतुत्वञ्चोक्तं तद्भक्तानान्तु सत्कर्णपूरं परमसुखावहं कर्णाभरणमिति सुखारूपता माह । किञ्च भगवति कृतम् आवेशितं चित्तं येन स तथाभूत्वा तस्य क्षेमधाम कालादिभयरहितं लोकं यातीति ॥ ५९,६० ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तराधे श्रीधरस्वामिविरचितायां भावार्थदीपिकायां व्याख्यायां पञ्चाशीतितमोऽध्यायः ॥ ८५ ॥ 396 व्याख्यानत्रयविशिष्टस् 10-85-58-60 वीर तमिति । तं मृतानां आगमनपूर्वकं निर्गममवलोक्य सुतरां विस्मिता सती श्रीकृष्णस्य मायां मेने सर्वं तन्मायया कृतममन्यत । माया आश्चर्यशक्तिः ॥ ५७ ॥ एवमिति । हे भारत ! अनन्तवीर्यस्य अनन्तकल्याणवीर्यसूचकगुणाकरस्य भगवतः इत्थम्भूतानि वीर्याणि प्रभावसूचकचेष्टितानि अनन्तानि सन्ति, न साकल्येन वक्तुं श्रोतुं वा शक्यानीति भावः ॥ ५८ ॥ उपवर्णितध्यानश्रवणादिफलमाह सूतः - य इति । व्यासपुत्रैरिति बहुवचनं गुरुत्वाभिप्रायम् । अमला कीर्तिर्यस्य मुरारे : चरितमलं निश्शेषं यथा तथा । जगतोऽघं भिनत्तीति तथा न कृच्छ्रादिवत् । यत्किञ्चिदघभिदिति भावः । तदेवं पापक्षयहेतुत्वं, अत एव मोक्षहेतुत्वञ्च उक्तम् । किञ्च तद्भक्तानां सत्कर्णपूरं परमसुखावह कर्णाभरणरूपम् इत्थम्भूतं इदं चरितं यः पुमाननुश्रुणोति श्रावयेत् वा, सः भगवति कृतं निहितं चित्तंयेन तथाभूतः तद्भगवत्सम्बन्धि क्षेमं कालादि भयरहितं धाम स्थानं याति प्राप्नोति ॥ ५९,६० ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तरार्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां पञ्चाशीतितमोऽध्यायः ॥ ८५ ॥ 397 षडशीतितमोऽध्यायः (श्रीविजयध्वजतीर्थरीत्या एकनवतितमोध्यायः) ★ सुभद्राहरणकथा 1- 1 राजोवाच 2 ब्रह्मन् वेदितुमिच्छामि स्वसारं रामकृष्णयोः । यथोपयेमे विजयो या ममाऽसीत्पितामही ॥ १ ॥ 3- श्रीशुक उवाच अर्जुनस्तीर्थयात्रायां पर्यटनवनीं प्रभुः । गतः प्रभास मशृणोन्मातुलेयीं स आत्मनः ॥ २ ॥ दुर्योधनाय रामस्तां दास्यतीति न चाऽपरे । तल्लिप्स स्स यति भूत्वा त्रिदण्डी द्वारका मगात् ॥ ३ ॥ 4- -4 5 तत्र वै वार्षिकान् मासा नवात्सीत् स्वार्थसाधकः । 6 पौर स्वभाजितोऽभीक्ष्णं रामेणाऽजानता च सः ॥४ ॥ ★ अयमध्यायः विजयध्वजतीर्थपाठानुसारेण त्रयोदश श्लोकादारभ्यते । । -1 श्रीविष्णुरात उवाच 2. B.G.J “म: 3 3 श्रीब्रह्मरात उवाच 4. K. T. W स तत्र
- K.MI.V. न: 6. T.W. भिक्षू श्रीधरस्वामिविरचिता भावार्थदीपिका षडशीतितमे दम्भा त्सुभद्रा मर्जुनोऽहरत् । गत्वा च मिथिलां कृष्णो नृपविप्रावनन्दयत् । पित्रोः स्वज्ञान मादिश्य सुभद्रां फाल्गुनाय च । जगाम मिथिलां कृष्णः स्वभक्तप्रियकृत्ततः ॥ देवक्या मृत पुत्रलाभवदर्जुनस्य सुभद्रालाभोऽपि रामप्रातिकूल्यात् दुर्घट इति मन्यमानः प्रसङ्गात्पृच्छति ब्रह्मत्रिति ॥ १२ ॥ A 398 व्याख्यानत्रयावाराष्ट्रम् 10-86-5-9 कथमशृणोत् तदाह - दुर्योधनायेति । अपरे वासुदेवादयो न दास्यन्तीति, तल्लिप्सु स्तस्या मातुलेय्या लिप्सुः रामं वञ्चयितुं पूज्यतमं त्रिदण्डिवेषं विधाय गत इत्याह स यति रिति ॥ ३ ॥ तत्रेति । स्वार्थसाधकः कन्यां प्रेप्सुः ॥ ४ ॥ श्रीवीरराघवविदुषा लिखिता भागवतचन्द्र चन्द्रिका वीर्याण्यनन्तवीर्यस्य सन्तीत्युक्तं तत्राऽर्जुनाय सुभद्रा प्रदापनात्मकं भगवतश्चेष्टितं श्रोतुकामः पृच्छति राजा - ब्रह्मन्निति । विजय: अर्जुनः रामकृष्णयोः स्वसारं भगिनीं यथा येन प्रकारेण उपयेमे तं प्रकारं वेदितुमिच्छामि । तां विशिनष्टि - या तयो: स्वसा मम पितामही बभूव ॥ १ ॥ तं प्रस्तौति मुनिः - अर्जुन इत्यादिना । अथाऽन्यदपि कृष्णस्येत्यतः प्राक्तनेन । अवनी पृथ्वी पर्यटन् प्रभासं नाम तीर्थं प्रति गतः तत्र सोऽर्जुनः आत्मनः स्वस्य मातुलेयीं मातुलस्य सुतां तां सुभद्रां रामो दुर्योधनाय दास्यति अपरे वसुदेवादयस्तु न च दास्यन्तीत्यशृणोत् वसुदेवाद्यनुमतिमन्तरेणाऽपि रामो दातुमुद्युक्तवानिति अशृणोदित्यर्थः ॥ २ ॥ तल्लिप्सु रिति । तां मातुलेयीं लिप्सुः तां जीहीर्षुः इत्यर्थः । सोऽर्जुनः त्रिदण्डी यति र्भूत्वा रामं वञ्चयितुं त्रिदण्डियति वेषं धृत्वा ॥ ३ ॥ तत्रेति । वार्षिकान् आषाढाद्याश्विनान्तान् चतुरो मासान् उषितवान्, तत्र हेतुः स्वार्थसाधनः स्वप्रयोजनं साधयतीति तथा। नन्द्यादित्वा त्कर्तरिल्युः । पौरै महात्मना रामेण चाऽभीक्ष्णं पुनः पुनः सम्मानितोऽवात्सीदिति सम्बन्धः ॥ ४ ॥ विजयध्वजीय पदरत्नावली व्याख्या एषां श्लोकानां नोपलब्धा एकदा गृह मानीय आतिथ्येन निमन्त्र्यतम् । श्रध्दयोपहृतं भैक्ष्यं बलेन बुभुजे किल ॥५ ॥ 1 सोऽपश्यत्तत्र महतीं कन्यां वीरमनोहराम् । प्रात्युत्फुल्लेक्षणस्तस्यां भावक्षुब्धं मनो दधे ॥ ६ ॥ साऽपि तं चकमे वीक्ष्य नारीणां हृदयङ्गमम् । 2 हसन्ती व्रीडितापाङ्गा तव्यस्तहृदयेक्षणा ॥ ७ ॥ 39910-86-5-9 3 श्रीमद्भागवतम् तां परं समनुध्याय न्नन्तरं प्रेप्सु रर्जुनः । न लेभे शं भ्रमच्चित्तः कामेनातिबलीयसा ॥८ ॥ महत्यां देवयात्रायां रथस्थां दुर्गनिर्गताम् । 4 जहाराऽनुमतः पित्रोः कृष्णस्य च महारथः ॥ ९॥ 1- - 1 MI.V. तन्वीं यतिः कन्यां मनोहरम् ; T. W. तन्वीं कन्यां वीरमनोरमाम् ; K. महतीं कन्यां वीरमनोरमाम् 2. B.G.J. ङ्गी 3. T. W. सदा 4.T.W. ‘त्मन: श्रीध० एकदेति । तमातिथ्येन निमन्त्र्य गृहमानीय बलेन यच्छ्रद्धयोपहतं परिविष्टं तद्भैक्ष्यं किल अर्जुनो बुभुजे इत्यन्वयः ॥ ५ ॥ स इति । भावेन रत्यभिप्रायेण क्षुभितं मनोदधे ॥ ६ ॥ सेति । व्रीडितापाङ्गा सव्रीडकटक्षा तस्मिन्नेव न्यस्तं हृदय मीक्षणे च यया सा ॥ ७ ॥ : तामिति । अन्तरं हर्तुमवसरं प्रेप्सुः प्राप्तुमिच्छुः कामेन भ्रमच्चित्तं यस्य सः, शं रामादि सम्माननिमित्तं सुखम् ॥ ८,९ ॥
- BJ “ङ्गा 2. BJ च वीर एकदेति । बलेन रामेणैकदा आतिथ्येन हेत्वर्थे तृतीया आतिथ्यार्थं निमन्त्रितः श्रद्धयोपहृतं परिविष्टं भैक्षमन्नं बुभुजे ॥ ५ ॥ स इति । सोऽर्जुनः महती मद्भुतां वीराणां मनो हरतीति तथा तां प्रीत्या उत्फुल्ले विकसिते ईक्षणे यस्य सः तस्यां कन्यायां रत्यभिप्रायेण क्षुभितं मनो दधे निहितवान् । स्मरक्षुब्धमिति पाठान्तरम् ॥ ६ ॥ सापीति । साऽपि कन्यापितमर्जुनं वीक्ष्य व्रीडितौ व्रीडायुक्तौ अपाङ्गौ नेत्रान्तौ यस्या स्सा तस्मिन्नेव न्यस्तं हृदय मीक्षणे च यया सा, चकमे अकामयत ॥ ७ ॥ तामिति । परं केवलं तां कन्यामेव ध्यायन्नन्तरं हर्तु मवसरं प्राप्तु मिच्छुः अतिबलीयसा कामेन भ्रमत् चित्तं यस्य सः शं रामादिसम्मानजं सुखं न लेभे ॥ ८ ॥ 400 व्याख्यानत्रयविशिष्टम् 10-86-10-14 एवं स्थिते कदा चिन्महारथोऽर्जुनः पित्रोः कृष्णस्येति च कर्तरि षष्ठी, देवकीवसुदेवाभ्यां कृष्णेन चाऽनुमतः दुर्गा त्प्राकारात् बहिर्निर्गतां रथस्थां कन्यां जहार ॥ ९ ॥ रथस्थो धनुरादाय शूरांश्चारुन्धतोभटान् । विद्राव्य क्रोशतां स्वानां स्वभागं मृगराडिव ॥ १० ॥ तच्छ्रुत्वा क्षुभितो रामः पर्वणीव महार्णवः । गृहीतपादः कृष्णेन सुहृद्भिश्चाऽन्वशाम्यत ॥ ११ ॥ प्राहिणोत्पारिबर्हाणि वरवध्वोर्मुदा बलः । महाधनोपस्करेभ रथाश्व वरयोषितः ॥ १२ ॥ ★ अभवन् प्रीतिसंहृष्टाः बान्धवा यदुपाण्डवाः । अथाऽन्यदपि कृष्णस्य वात्सल्यं भक्तयोः शृणु ॥ 3- श्रीशुक उवाच कृष्णस्याऽऽसीद् द्विजश्रेष्ठः श्रुतदेव इति श्रुतः । कृष्णैकभक्त्या पूर्णार्थः शान्तः कविरलम्पटः ॥ १३ ॥ स उवास विदेहेषु मिथिलायां गृहाश्रमी । 5 6 अनीयाऽऽगताऽहार्य निर्वर्तित निजक्रियः ॥ १४ ॥
- K. T. W. बलिं 2. B.G.J. नर ★ This verse is not found in B.GJ. 33. M. Ma. वृष्णिष्वासीद्यदुश्रेष्ठ: ; MI.T.V. W. कृष्णस्यासीत्सखा कश्चित्
- M. Ma °मे 5.M. Ma ‘यो 6. M. Ma जप श्रीro रथस्थ इति । आ समन्ताद्रुन्धतः, आवरणं कुर्वतः ॥ १०,११ ॥ प्राहिणोदिति । पारिबर्हाणि वरवध्वोः प्रीतिदेयानि ॥ १२,१३ ॥ स इति । अनीहया अनुद्यमेनैव आगतं यदाहार्यं भोज्यं तेन निर्वर्तिताः निजाः क्रियाः येन सः ॥ १४ ॥ 401 10-86-15-20 श्रीमद्भागवतम् वीर० ततो रथस्थः धनुर्गाण्डीव मादाय आसमन्ताद्रुन्धतः शूरान् भटान् विद्राव्य पलायितान् कृत्वा स्वानां यदूनां क्रोशतामाक्रोशतां सतां जहारेति पूर्वेण सम्बन्धः । यथा मृगराट् सिंहः स्वबलिं स्वभागं हरति तद्वत् ॥ १० ॥ तदिति । तद्धरणं श्रुत्वा तावत् पर्वणि महार्णव इव क्षुभितः क्रुद्ध इत्यर्थः । ततः कृष्णेन सुहृद्भिश्च गृहीतौ पादौ यस्य सः अशाम्यत शान्तो बभूव ॥ ११ ॥ किञ्च प्राहिणोदिति । बलो रामः परिबर्हाणि प्रीत्यादेयानि श्रेष्ठवस्तूनि प्राहिणोत् प्रददौ । महाधना अनर्घाः उपस्कारा अलङ्काराः येषां, तान् इभान् गजान् रथानश्वान् पराः श्रेष्ठाः योषितो दासीश्च प्राहिणोदिति सम्बन्धः ॥ १२ ॥ तदा यादवः पाण्डवाश्च बान्धवाः प्रीतिसंहृष्टाः प्रीति रानन्दः तेन संहृष्ठाः विकसित मुखाः बभूवुः । अथ भक्तवात्सल्य प्रयुक्तं भगवतः चेष्टितं प्रस्तोतुं प्रतिजानीते - अथेति । भक्तयो विषयभूतयोः यद्वात्सल्यं तच्छृणु । कावमूभक्तौ ? कीदृशं वा तयो र्वात्सल्यम्? इत्यतः प्रस्तोति - कृष्णस्येत्यादिना यावदध्यायसमाप्ति । श्रुतदेव इति श्रुतः विश्रुतः कृष्णस्य भक्त आसीत् । स च कृष्णे भगवति एकया एकान्तया अनन्यप्रयोजनयेतियावत् । तया भक्त्या पूर्णार्थः पूर्णमनोरथः अत एव शान्तः कविविद्वान् अलम्पट : चित्तविक्षेप रहितः ॥ १३ ॥ स श्रुतदेवः विदेहेषु देशेषु तत्राऽपि मिथिलायां पुरि गृहाश्रमी सनुषितवान् । अनीहया अनुद्यमेनैव आगतं यदाहार्यं भोज्यं तेन निर्वर्तिताः निजाः क्रियाः अतिथिपूजनादिकाः येन सः ॥ १४ ॥ 1 - - 1 T. W. Omit श्रीविजयध्वजतीर्थकृता पदरत्नावली ‘यमेवैषवृणुते तेन लभ्यः, इत्यादि श्रुत्यर्थ दृढीकरणाय हरे: भक्तिप्रियत्व माहात्म्यं वक्ति । तत्र श्रुतदेव बहुलाश्वविषय मितिहासं शुकोवदति। वृष्णिष्विति । भक्तिमन्तरेण अन्यमर्थ मनाकाङ्क्षमाणः पूर्णार्थ इत्युच्यते । कृष्ण विषयगाथारचनात् कविः, अलम्पट : शब्दादि विषयेच्छारहितः || १३ || , मिथिलायां नगर्यां गृहाश्रमे स्थितः सभार्य इत्यर्थः । अनीहया अप्रयत्नेन आगताहार्य : प्राप्तप्राप्तव्यः प्राप्तभोज्यो वा नितरां वर्तिता सहस्रनामादि जपक्रिया येन स तथा । ‘नित्यं नाम निकामयो:’ (वै.ज.को.) इति यादवः ॥ १४ ॥ 1 2 यात्रामात्र त्वहरह देवा दुपनमत्युत । 3 नाऽधिकं तावता तुष्टः क्रियाश्चक्रे यथोचिताः ॥ १५ ॥ 402 व्याख्यानत्रयविशिष्टम् तथा तद्राष्ट्रपालोऽङ्ग बहुलाश्व इति श्रुतः । मैथिलो निरहम्मान उभावप्यच्युतप्रिय ॥ १६ ॥ तयोः प्रसन्नो भगवान् दारुकेणाऽऽहतं रथम् । 5- 5 आरुह्य साकं मुनिभिर्विदेहान् प्रययौ प्रभुः ।। १७ ।। 6 नारदो वामदेवोऽत्रिः कृष्णो रामोऽसितोऽरुणः ।
7 अहं बृहस्पतिः कण्वो मैत्रेय यवनादयः ॥ १८ ॥ तत्र तत्र तमायान्तं पौरा जानपदा नृप । 8 9- 9 उपतस्थु स्सार्घ्यहस्ता ग्रह स्सूर्य मिवोदितम् ॥ १९ 10 ॥ आनर्तधन्व कुरुजाङ्गल वङ्गमत्स्य पाञ्चाल कुन्ति मधुकेकय कोसलार्णाः । 10-86-15-20 अन्ये च तन्मुख सरोज मुदारहास स्त्रिग्धेक्षणं नृप ! पपु र्दृशिभिर्नृनार्यः ॥ २० ॥
- M.Ma यावन्मा’ 2.K.T.W. नयत्युत ;M.Ma नमत्ययं ; MI.V. नतं च यत् 3. MI.V. °दिता: 4. M. Ma °भूत् 5-5 सहितो विप्रै नीतैर्ब्रह्मवादिभिः ॥
- B. G. J. K. M. Ma.T.W. णि: 7-7 M. Ma. यश्च पराशरः * Following extra half verse is found in M. Ma. वशिष्ठ: कश्यपश्चैव भरद्वाजोऽथ गौतमः ।
- M.Ma. °र्घ 9–9 M.Ma.MI.V. लोका: सूर्य 10. B.GJ. कङ्क ; M. Ma टङ्क श्रीro यात्रामात्रमिति । यात्रामात्रं शरीरादि निर्वाहमात्रं भोज्य मुपनमति तं प्रत्यागच्छति ॥ १५ ॥ तथेति । मिथिलस्य जनकस्य वंश्यो मैथिलः ॥ १६ ॥ तयोरिति । प्रभुरेव स्वयं विदेहान् देशान् प्रययौ ॥ १७ ॥ नारद इति । कृष्णो व्यासः, रामो भार्गवः, अहं शुकः एव मादिभिस्सह ॥ १८,१९ ॥ 1- आनर्तेति । आनर्ताद्यर्णान्ता स्तद्देश वर्तिनो नृनार्यः पुरुषाः नार्यश्च उदारहासं स्निग्धमीक्षणं यस्मिंस्तत् । दृशिभिः नेत्रैः ॥ २० ॥ 1- -1 B.J. Omit. 403 10-86-21-26
श्रीमद्भागवतम् वीर० एतदेव प्रपञ्चयति यात्रामात्र मिति । अयं श्रुतदेवः यात्रामात्रं शरीर निर्वाहमात्रोपयुक्त माहार्य महरहः दैवादुपनयति उपनयन्तं प्रतीक्षत इत्यर्थः । अधिकं यात्रा मात्रादधिकं नोपनयति । तावता यात्रामात्रेणैव तुष्टः उचिताः वर्णाश्रमोचिताः क्रियाः पञ्च महायज्ञादि रूपक्रियाः यथावच्चक्रे ॥ १५ ॥ तथेति । अङ्ग ! हे राजन् ! यथाऽयं श्रुतदेवः तथा तद्राष्ट्रपाल : विदेहदेशाधिपः बहुलाश्व इति श्रुतः, विश्रुतः स मैथिलो जनकवंश्यः निरहम्मानः देहात्माभिमानरहितः । उभौ श्रुतदेव बहुलाश्वौ अच्युतस्य प्रिय भक्तौ ॥ १६ ॥ तयोरिति । प्रसन्नः प्रसन्नो भवितुमित्यर्थः आहत मानीतं मुनिभिः साकं मुनिभिस्सह ॥ १७ ॥ केऽमी मुनय इत्यत आह - नारद इति । कृष्णो द्वैपायनः रामो भार्गवः, अहं शुकः ॥ १८ ॥ तत्र तत्रेति । पुरेषु भावाः पौराः जन पदेषु देशेषु भवाः जानपदाः सार्ध्या हस्ता येषां ते ग्रहै गुरुशुक्रादिभिः सहोदितं सूर्यमिव समायान्तं तं भगवन्तमुपतस्थुः । अभूतोपमेयम् ॥ १९ ॥ आनर्तेति । हे नृप ! आनर्तादिदेशवर्तिनो जनाः तथा अन्ये च नराः नार्यश्य उदारो हासः स्निग्धे ईक्षणे च यस्मिंस्तत्तस्य भगवतो मुखसरोजं पपुः मुखसरोजलावण्यरूपं मकरन्दं नेत्र चषकैः पपुरित्यर्थः ॥ २० ॥ विज० ननु प्रयत्नाभावे कथं शरीरयात्राऽस्ये त्यत्राऽह - यावदिति । अनुदिनं यावन्मात्र मुपनमति दैवात्प्राप्तं भवति, अयं ततोऽधिकं नाऽऽकाङ्क्षते । तर्हि केनाप्यलम्बुद्धि स्त्राऽऽह तपसेति ॥ १५ ॥ यथा श्रुतदेवः ॥ १६ ॥ ततः किमायातमन्त्राऽऽह तयोरिति । नियतै रेकान्तभक्तैः ॥ १७ ॥ मुनीनां नामानि निर्दिशति नारद इत्यादिना ॥ १८ ॥
त उपतस्थुः निषेवयाञ्चक्रुः ॥ १९,२० ॥ तेभ्यः स्ववीक्षण विनष्टतमिस्रदृग्भ्यः क्षेमं त्रिलोकगुरु रर्थदृशं च यच्छन् । शृण्वन् दिगन्त धवलं स्वयशोऽशुभघ्नं गीतं सुरै नृभि रगाच्छनके विदेहान् ॥ २१ ॥ तेऽच्युतं प्राप्त माकर्ण्य पौरा जानपदा नृप । अभीयु र्मुदिता स्तस्मै गृहीतार्हणपाणयः || २२ || 4042 व्याख्यानत्रयविशिष्टम् 3 दृष्ट्वा तमुत्तमश्लोकं प्रीत्युत्फुल्लाननाशयाः । 5 कैर्धृताञ्जलिभि नेमुः श्रुतपूर्वा स्तथा मुनीन् ॥ २३ ॥ 6- स्वानुग्रहाय सम्प्राप्तं मन्वानौ तं जगद्गुरुम् । मैथिलः श्रुतदेवश्च पादयो: पेततुः प्रभो ॥ २४ ॥ 7 न्यमन्त्रयतां दाशार्हमातिथ्येन सहद्विजैः । मैथिलः श्रुतदेवश्च युगपत् संहताञ्जली ॥ २५ ॥ 8 भगवां स्तदभिप्रेत्य द्वयोः प्रियचिकीर्षया । उभयोराविह मुभाभ्यां तदलक्षितः || २६ ॥ 10-86-21-26
- MI.V,नृपाः 2. G.J. त उ’ 3. M. Ma ‘मला’ 4. M.Ma उधृता’ 5. M.Ma पूर्वयथा 6- -6 M. Ma सत्यभूतं 7. K.M. Ma. T. W. सन्न 8. M. Ma.MI.V. तयो: श्रीध० तेभ्य इति । स्ववीक्षणेनैव विनष्टतमिस्रा दृग्येषां तेभ्यः क्षेममभयमर्थदृशं तत्त्वज्ञानञ्च ॥ ११ ॥ त इति । अभीयुः प्रत्युज्जग्मुः ॥ १२ ॥ दृष्ट्वेति । प्रीत्या उत्फुल्लानि आननानि आशयाः अन्तः करणानि येषां ते, कैः शिरोभिः ॥ १३-१५ ॥ भगवानिति । तदभिप्रेत्याङ्गीकृत्य तत्तदा उभाभ्या मपि ताभ्यां महादन्यस्य गेहं याती त्यलक्षितोऽविदितः । यद्वा उभाभ्यां रूपाभ्यां तदलक्षितः ताभ्यामलक्षित इति ॥ १६ ॥ वीर तेभ्य इति त्रिलोक गुरुर्भगवान् स्वदर्शनेन विनष्टा तमिस्रादृक् येषां तेभ्यः स्ववीक्षणमात्र निरस्ताज्ञानेभ्य इत्यर्थः । क्षेमं श्रेयो यथा भवति तथा अर्धदृशं प्रयच्छन् अपाङ्गदृष्ट्या तानवलोकयन्नित्यर्थः । अतिशुभ्रं निर्मलं दिगन्त धवलं दिगन्त व्याप्तं स्वयशः सुरैर्नृभिश्च गीतं शृण्वन् शनै विदेहान् देशान् अगाद्ययौ ॥ २१ ॥ त इति । ते वैदेहाः पौरा जानपदाश्च गृहीत मर्हणं ये स्ते पाणयो येषां ते तस्मै भगवतेऽभीयुः प्रत्युज्जग्मुः । तमभिययुरित्यर्थः । यद्वा तस्मै इत्यनेन सापेक्षस्याऽपि गृहीतार्हणेत्यस्य आर्षत्वा त्समासः । तं वा इति पाठान्तरम् ॥ २२ ॥ दृष्ट्वेति । प्रीत्या उत्फुल्ल माननमाशयश्च येषां ते विदेहदेशवासिनो जना स्तं कृष्णं तथा श्रुतपूर्वान्मुनींश्च, नतु दृष्टपूर्वान्, निबद्धाञ्जलिभिर्नेमुः ‘कैर्धृताञ्जलिभि’ रिति पाठे न्यस्ताञ्जलिभिः शिरोभिः इत्यर्थः ॥ २३ ॥ 405 10-86-27-32 श्रीमद्भागवतम् स्वानुग्रहायेति । मैथिलः श्रुतदेवश्च जगद्गुरुं भगवन्तं स्वानुग्रहार्थमागतं मन्वानौ प्रभोः श्रीकृष्णस्य पादयोः निष्पेततुः ॥ २४ ॥ न्यमन्त्रयतामिति । सन्नतौ नमस्कुर्वन्ता वञ्जली ययो स्तौ द्विजै मुनिभिः सह सहितमित्यर्थः । दाशाहं भगवन्तं आतिथ्येन आतिथ्यर्थं युगपदेव न्यमन्त्रयेतां निमन्त्रितवन्तौ ॥ २५ ॥ भगवांस्त्विति । तनिमन्त्रण मभिप्रेत्य अङ्गीकृत्य द्वयोरपि प्रियं कर्तुमिच्छया तत्तदा उभाभ्या मपि ताभ्यां महा दन्यस्य गेहं समायातीत्यलक्षितः अविदितः उभयोरपि गृहान् अविशत् ॥ १६ ॥ विज० सेवाफलमाह - तेभ्य इति । स्ववीक्षणेन दर्शनेन विनष्टं तामिस्त्रं यस्या सा तथा विनष्टतामिस्रा निरस्ताज्ञाना दृक् ज्ञानं येषां ते तथा तेभ्यः, तेभ्यः पौरेभ्यः क्षेमं यच्छन् अर्थदृश मपरोक्ष ज्ञानं च ददन् एकस्मिन् दिगन्ते ऽपि अनन्यथा गीयमानत्वात् दिगन्तधवलम् ॥ २१,२२ ॥ ‘स्वधृताञ्जलिरिति’ रिति पाठे के मूर्ध्नि धृताञ्जलि पुटै रित्यर्थः ॥ २३ ॥ सत्यभूतं निर्दोषानन्द ज्ञानघनम् ॥ २४ ॥ निमन्त्रयेताम् भोजनार्थक्षणं कृतवन्तौ आतिथ्येन अतिथियोग्येन कर्मणा ॥ २५ ॥ तदलक्षितः ताभ्यां रूपाभ्या मलक्षितः अज्ञातरूपद्वय इत्यर्थः ॥ २६ ॥ श्रोतु मप्यसतां दूरान् जनकः स्वगृहागतान् । आनीतेष्वासनाप्रयेषु सुखासीनान्महामनाः ॥ २७ ॥ 2- 2 प्रवृद्धभक्त्या उद्धर्ष हृदयात्रा विलक्षणः । न त्वा तदङ्घ्रीन् प्रक्षाल्य तदपो लोकपावनीः ॥ २८ ॥ सकुटुम्बोऽवहन्मूर्ध्ना पूजयाञ्चक्र ईश्वरान् । गन्धमाल्याम्बराकल्प धूपदीपा गोवृषः ॥ २९ ॥ 4 वाचा मधुरया प्रीणन्निदमाहाऽनतर्पितान् ।
5 पादावङ्कगतौ विष्णोः संस्पृशन् शनकैर्मुदा ॥ ३० ॥ 406 6 व्याख्यानत्रयावशिष्टस् बहुलाश्व उवाच 7 भवान्हि सर्वभूतानामात्मा साक्षी स्वदृग्विभो । अद्यनस्त्वत्पदाम्भोजं स्मरतां दर्शनं गतः ॥ ३१ ॥ स्ववचस्तदृतं कर्तु मस्म दृग्गोचरो भवान् । 9- 9 यदाऽऽत्थैकान्त भक्तान्मे नाऽनन्तः श्रीरजः प्रियः ||३२|| 10-86-27-32
- K.T.W. “यशा: 2- -2 M.Ma भक्त्युत्कर्ष ; MI.V. भक्तिरुद्धर्ष 3. MI.V. “यो’ 4. MI.V. वाण्या 5–5M.Ma
- M.Ma. न्वै 7. M.Ma “ग्विभुः ; MI.V. “प्रभो 8. B.G.J.M.Ma, MI.V. अथ 9-9 M.Ma भक्तानामात्मानान्तोऽरजाः । श्रीध० प्रवृद्धेति । उद्धर्ष मुद्गतहर्षं हृदयं यस्य अस्त्रै राविले क्लिन्ने ईक्षणे यस्य सः । स च स च ॥ २७,२८ ॥ सकुटुम्ब इति । ईश्वरान् ईश्वरं तत्तुल्यांश्चेत्यर्थः ॥ २९ ॥ वाचेति । प्रीणन् प्रीणयन्, संस्पृशन् सम्मर्दयन् ॥ ३० ॥ भवानिति । आत्मा चेतयिता साक्षी प्रकाशकः स्वदृक् स्वप्रकाशः अथातः कारणात् ॥ ३१ ॥ स्ववचेति । अनन्तो बन्धुरपि श्रीभार्याऽपि अजः पुत्रोऽपि ॥ ३२ ॥ वीर श्रोतुमिति । असतां श्रोतुमपि दूरान् स्वगृहागतान् आनीय समर्पितेषु श्रेष्ठे ष्वासनेषु सुखासीनान् नत्वेत्युपरिष्टा त्सम्बन्धः । कथम्भूतः प्रवृद्धभक्त्या उद्धर्ष मुद्गतहर्षं हृदयं यस्य अस्त्रैरानन्दाश्रुभिः अविले व्याप्ते ईक्षणे यस्य स चाऽसौ स च । तेषामङ्घ्रीं पादौ प्रक्षाल्य ताः लोकपावनी रपः मूर्ध्नावहन् गन्धादिभिः ईश्वरान् पूजयामास । आकल्पोऽलङ्कारः तत्र ईश्वरशब्द: ईश्वरात्मक परः ॥ २७-२९ ॥ वाचेति । ततोऽन्नेन तर्पितान् मधुरया वाचा प्रीणयन् अङ्कगतौ विष्णोः कृष्णस्य पादौ संस्पृशन् पादा व निधाप्य संस्पृशन् इत्यर्थः । मुदा हर्षेण इदं वक्ष्यमाणमाह ॥ ३० ॥ तदेवाऽऽह - भवानिति षड्भिः । हे विभो ! हि यस्मात् भवानात्मा अन्तरात्मा साक्षाद्रष्टां स्वदृक् अनन्याधीन प्रकाशश्च अथातो मदभिप्रायं जानन् त्वत्पदाम्भोजं स्मरतां नोऽस्माकं दर्शनं प्राप्तः ॥ ३२ ॥ 407 10-86-33-38 श्रीमद्भागवतम् किञ्च स्ववच इति । यस्मात् एकान्त भक्ता दनन्यप्रयोजन भक्तियुक्तात् ममाऽनन्तः शेषः सखाऽपि श्रीलक्ष्मी र्भार्याऽपि अजो ब्रह्मा पुत्रोऽपि न प्रिय इति यत् आत्थ उक्तवा नसि तत् स्ववचो दृढीकर्तुं भवानस्माकं दृग्गोचरो दृग्विषयो बभूव ॥ ३१ ॥ विज० अथ बहुलाश्वः ईश्वरं पूजयाञ्चक्रे इत्यन्वयः । तान्नत्वा कीदृशान् श्रोतु मपि दूरान् कर्णाविषयान् ॥ २७ ॥ अति वृद्धभक्त्युत्कर्ष हृदयश्चास्त्राविलेक्षणश्च स तथा अस्त्रं नेत्रजलम् ॥ २८ ॥ कैस्साधनैरत्राऽऽह - गन्धेति ॥ २९ ॥ आमृजन् संवाहनं कुर्वन् ॥ ३० ॥ यदथ तस्मात् ॥ ३१ ॥ दर्शन हेतुमाह - स्ववच इति । भवान् ‘प्रियो हि ज्ञानिनोत्यर्थ महं स च मम प्रियः’ (भ.गी. 7-17) इति यत्स्ववचः, तदृतं कर्तुं अस्मद्दृग्गोचरोऽभूदित्यन्वयः । भक्तेनाऽपि कृतज्ञेन भाव्यमिति भावेनाऽऽह - यदेति । आत्मा स्वामी अनन्तः अन्तत्रयहीनः अरजाः सात्त्विकः त्वमेकान्त भक्तानां प्रिय इति यदा यस्मात्तस्मात् ॥ ३२ ॥ कोनुत्वञ्चरणाम्भोज मेवं विद्विसृजेत्पुमान् । निष्किञ्चनानां शान्तानां मुनीनां यस्त्वमात्मदः ॥ ३३ ॥ योऽवतीर्य यदो र्वंशे नृणां संसरतामिह । 3- -3 यशो वितेने तच्छान्त्यै त्रैलोक्यवृजिनापहम् ॥ ३४ ॥ नमस्तुभ्यं भगवते कृष्ण या कुण्ठमेधसे । 5 नारायणाय ऋषये सुशान्तं तप ईयुषे ॥ ३५ ॥ दिनानि कतिचित्भूमन् गृहान्नो निवसन्द्विजैः । समेतः पादरजसा पुनीहीदं निमेः कुलम् || ३६ | 7 इत्युपामन्त्रितो राज्ञा भगवान् लोकभावनः । उवास कुर्वन्कल्याणं मिथिला नरयोषिताम् ॥ ३७ ॥ 408 व्याख्यानत्रयावाराष्ट्रम 10-86-33-38 श्रुतदेवोच्युतं प्राप्तं स्वगृहाञ्जनको यथा । 8 9- .9 नत्वा मुनीश्च संहृष्टो धुन्वन् वासो ननर्त ह ॥ ३८ ॥
- K. T. W. किं नु 2. M.Ma प्रभो। 3- -3 K. अचिनोत्स्वं 4. M. Ma विकृतापह: 5. M. Ma स्वशान्तं ; K.T. W. सशान्तं 6. B.G.J. सद्वि ; M.Ma °सन्नि’ 7. K.पा’ 8. M.Ma. मत्वा 9-9 B.G.]. मनीन् सु संहृष्टो ; M. Ma. T. W. मुनींच संतु श्रीध० य इति । तच्छान्त्यै संसारोपशमाय ।। ३३-३५ ।। दिनानीति । गृहान् गृहेष्वित्यर्थः ।। ३६,३७ ।। श्रुतदेवेति । धुन्वन् परिभ्रमयन् ।। ३८ ।। वीर० तस्मादेवं विधं त्वच्चरणाम्भोजं पुमान्विसृजेत् किन्नु ! न त्यजत्येवेत्यर्थः । किञ्च यद्यस्मात् निष्किञ्चिनानां नास्ति किञ्चन प्रार्थनीयं येषां तेषां शान्तानां जितान्तः करणानां मुनीनां त्वमात्मदः निरतिशयपुरुषार्थभूतमात्मानं ददाति स्ववशीकरोतीति तथा । तस्माच्च विसृजेत्किन्विति सम्बन्धः ॥ ३३ ॥ सत्यम् । इत्थम्भूतस्तु ईश्वरो, न त्वहमित्यत आह- य इति । इह प्रकृतिमण्डले संसरतां जीवानां तच्छान्त्यै सांसारिकतापत्रयोपशमनाय यदोर्वशे अवतीर्य य स्त्रिलोकवृजिनापहं त्रैलोक्यपापहरं स्वं स्वासाधारणं यशोऽचिनोत् सम्पादितवान् तस्मै भगवते तुभ्यं नमः इत्यन्वयः । सर्वेश्वर एव त्वं लोकोजिजीविषया अवतीर्ण इति भावः ॥ ३४ ॥ एवं विधाय तुभ्यं न प्रतिकर्तुं शक्नुमः, किन्तु केवलं नमस्कुर्म इत्यभिप्रेत्य नमस्करोति नम इति । कृष्णाय लोकसुखकराय अकुण्ठ मेधसे कृतज्ञतमाय सं शान्तिं शान्तिकरं लोकक्षेमावहं तप ईयुषे प्राप्ताय अधिकुर्वत इति यावत् । नारायणाय ऋषये तद्रूपेणावस्थिताय तस्मै पूर्वोक्तविधाय भगवते तुभ्यं नमः ॥ ३५ ॥ अभिप्रेतं निवेदयति दिनानीति । हे भूमन् ! द्विजैर्मुनिभिः समेत स्सहित स्त्वं नोऽस्माकं गृहे कतिचिद्दिनानि निवसन् पादरजसा इदं निमेः कुलं पुनीहि पवित्रीकुरु ॥ ३६ ॥ इतीति। उपामन्त्रितः प्रार्थितः लोक पावन इति हेतुगर्भम् । अतो मिथिलायां पुरि नराणां योषिताञ्च कल्याणं कुर्वन् कर्तुमित्यर्थः । उवास उषितवान् ॥ ३७ ॥ 40910-86-39-44 श्रीमद्भागवतम् श्रुतदेव इति । जनको जनकवंश्यत्वात् बहुलाश्वो यथा तथा श्रुतदेवोऽपि स्वगृहं (प्रति) प्राप्तमच्युतं मुनींश्च नत्वा नितरां हृष्टः, अत एव वासः उत्तरीयं धुन्वन् उत्क्षिपन् ननर्त हेति हर्षे ॥ ३८ ॥ विज० एवंवित् उक्तार्थज्ञः कोनु पुरुषः त्वच्चरणाम्भोजं विसृजेत् कृतज्ञश्चेन्न मुञ्चतीत्यर्थः । एकान्तभक्तप्रियोऽयं किं ददातीति तत्राऽऽह - निष्किञ्चनानामिति ॥ ३३ ॥ लोकोपकारायाऽवतारो न तु स्वार्थायेत्याह - य इति । तच्छान्त्यै संसारोन्मूलनाय त्रैलोक्यस्य विकृतान् विरोधिनोऽपहन्तीति त्रैलोक्य विकृतापहः । विकृतं दुष्कृतम् ॥ ३४ ॥ शान्तं सुखपूर्तिः तपः ज्ञानं निर्दोषपूर्णानन्दज्ञानम्, ईयुषे प्राप्तवते ॥ ३५ ॥ राजा स्वगृहनिवासाय भगवन्तं प्रार्थयते दिनानीत्यादिना ॥ ३६ ॥
मिथिलायां विद्यमानानां नरयोषिताम् ॥ ३७ ॥ तत्र श्रुतदेवेन किन्नु कृत मत्राऽऽह - श्रुतदेव इति । स्वगृहान् प्राप्त मच्युतं मत्वा ज्ञात्वा ॥ ३८ ॥ तृणपीठ बृसीष्वेता नानीतेषूपवेश्य सः । स्वागते नाभिनन्द्याङ्घ्रीन् सभार्योऽवनिजेमुदा ॥ ३९ ॥ तदम्भसा महाभाग आत्मानं सगृहान्वयम् । स्नापयाञ्चक्र उद्धर्षो लब्धसर्वमनोरथः ॥ ४० ॥ 2 3 फलार्हणोशीरशिवामृताम्बुभिः मुदा सुरभ्या तुलसी कुशाम्बुजैः । आराधयामास यथोपपत्रया सपर्यया सत्त्व विवर्धनान्धसा ॥ ४१ ॥ सतर्कयामास कुतो ममान्वभू गृहान्धकूपे पतितस्य सङ्गमः । यस्सर्वतीर्थास्पदपादरेणुभिः कृष्णेन चास्यात्मनिकेत भूसुरैः ॥ ४२ ॥ सूपविष्टान्कृतातिथ्यान् श्रुतदेव उपस्थितः । 7 सभार्य स्वजनापत्य उवाचाङ्ख्यभिमर्शनः ॥ ४३ ॥ 410 व्याख्यानत्रयविशिष्टम् श्रुतदेव उवाच सोऽद्य नो दर्शनं प्राप्तः परं परम पूरुषः । 9 10- 10 य इदं शक्तिभिः सृष्ट्वा प्रविष्टोन्वात्मसत्तया ॥ ४४ ॥ 10-86-39-44 1- -1 M. Ma ठे सशिष्यांस्तानास्तृतेषू ; MI.V. ‘ठ बृसीष्वेतानासनेषु 2. M. Ma. सिद्धा 3. M. Ma ‘म्भसा’ 4. M. Ma मानया || 5. M.Ma ‘पता’ 6. M. Ma ‘ध्या° 7. M. Ma ‘नम् || 8. B.G.J. नाद्य ; M. Ma अद्य 9. B.GJ. यहींद 10- - 10 B.G.J. प्रविष्टोद्यात्म’ ; M. Ma विभजत्यात्म’ श्रीध० तृणेति । अवनिजे अवनि निजे प्रक्षालितवान् ॥ ३९,४० ॥ फलेति। फलै रामलकादिभिः अर्हणेन उशीरैः तृणविशेषमूलैः सुवासितैः शिवै रमृतवत्स्वादुभि रम्बुभिः सुरभ्या मृदा कस्तूरी प्रमुखया सपर्यया पूजया यथोपपन्नयाऽनायासेन सम्पन्नया भूतानुपद्रवलष्धत्वात् सत्त्वविवर्धनं यदन्धोऽन्नं तेन च ॥ ४१ ॥ स इति । यस्य श्रीकृष्णस्य आत्मा मूर्तिः तस्य निकेतैः स्थान विशेषः भूसुरेश्च सर्वतीर्थास्पदपादरेणुभिः कृष्णादिभिः यः सङ्गमः स मम कुतोन्वभूदिति । अनु इति विस्मये । यद्वा, आ इति वितर्के तु इति विस्मये ॥ ४२ ॥ सूपविष्टानिति । उपस्थितः समीप उपविष्टः भार्या भर्तव्याः स्वजना: अपत्यानि च तैस्सहितः श्रीकृष्णस्याङ्घ्रि मभिमृशति सम्मर्दयतीति अयभिमर्शनः ॥ ४३ ॥ स इति । यहीदं प्रविष्ट स्तदेव दर्शनं प्राप्त इति स एव सन्मात्रोनाद्यातनीभूत स्त्वमित्यर्थः । यद्वा नोऽस्मा नद्यैव प्राप्त इति न किन्तु तदैव प्राप्तो यहींदं विश्वं स्वशक्तिभिः सत्वादिभिः सृष्ट्वा स्वसत्तया अनुप्रविष्ट स्त्वम् त्वद्दर्शनन्तु परं केवलमद्यैव प्राप्तम् ॥ ४४ ॥ वीर० तृणेति । स श्रुतदेवः आनीतेषु तृणमयेषु पीठेषु चाऽऽसनेषु च ता नुपवेश्य स्वागतप्रश्नपूर्वक मभिवन्द्य सभार्यो मुदा हर्षेण अङ्घ्री नवनिजे अवनिनिजे प्रक्षालितवान् । अभ्यास लोप आर्षः ॥ ३९ ॥ तदम्भसेति ! हे महाभाग ! तदम्भसा अङ्घ्रिजलेन स्वयमेवाऽऽत्मानं देहं स्वगृहांश्च स्त्रपयामास कथम्भूतः ? उद्धर्षः उत्कटो हर्षः यस्य सः लब्धः सर्वमनोरथो येन सः ॥ ४० ॥ फलेति। फलानि चार्हणानि च गन्ध पुष्पधूपदीपादीनि उशीराणि सुगन्धितृण विशेषमूलानि च शिवानि निर्मलानि अमृत 411 10-86-39-44 श्रीमद्भागवतम् तुल्यान्यम्बूनि च तैः सुरभ्या मृदा कस्तूर्या तुलस्या कुरौ रम्बुजैश्च सत्त्वविवर्धनान्धसा सत्त्ववर्धकान्नेन जात्याश्रयनिमित्ता दुष्टान्नेन च इत्यर्थः । एभिः कृत्वा यथोपपन्नया अनायासेन सम्पन्नया सपर्यया पूजया आराधयामास ॥ ४१ ॥ सइति । स श्रुतदेव तर्कयामास । तर्कमेव दर्शयति - कुत इति गृहमेवान्धकूपः तस्मिन् पतितस्य मम कृष्णेन तथा अस्य कृष्णस्य आत्मनो मूर्तेः निकेतैः स्थानभूतैः भूसुरैश्च कथम्भूतैः सर्वतीर्थानामास्पदान्याश्रयाः पादरेणवो येषां तथाभूतैः सः यः सङ्गमः स कुतोऽन्वभूत् । अन्विति विस्मये ॥ ४२ ॥ सूपविष्टा निति | कृत मातिथ्यं यैः तानुपस्थितः समीप उपविष्टः स्वगृहा नापन्नं प्राप्तं भगवन्तं अयाभिमर्शनः अङ्घ्री अभिमृशन्नाह उवाच ॥ ४३ ॥ उक्तिमेवाह- सोऽद्येत्यादिना । तावत् तद्दर्शनेनाऽऽत्मनः कृतार्थता मभिप्रयन्नाह स इति । स तादृशः परः प्रकृतिपुरुष विलक्षणः, अतएव परमः पर उत्कृष्टो मा यस्मात् सचाऽसौ पुरुषस्त्वं नोऽस्माकं दर्शनं प्राप्तः । कीदृशः यो मायया आत्मसङ्कल्पेन इदं जगत्सृष्ट्वा आत्मसत्तया, आत्मन स्सत्ता सदैकरूपता सदैकरूपेणात्मस्वरूपेणाऽनु प्रविष्टः ॥ ४४ ॥
- B. स्त्री विज० तृणपीठे कटे अवनिजे प्रक्षालयामास ॥ ३९,४० ॥ सिद्धार्हणं सर्षपः उशीरं वालव्यजनं जया वा, शिवा श्रेयसी अमृता प्रसिद्धा एताभिर्युक्तेन जलेन सुरभ्या सुगन्धया मृदा सत्त्वेनाऽऽत्मशक्त्या विवर्धमानया ॥ ४१ ॥ सर्वतीर्थाना मास्पदपादरेणुभिः आश्रय चरणरेणुभिः सह कृष्णेन आध्यात्मा परमात्मा निकेतो निलयः आश्रयो येषां ते अध्यात्म निकेताः तैः भूसुरैः ब्राह्मणैश्च यः सङ्गमः स गृहान्धकूपे पतितस्य मम कुतोऽपतत् तस्मात्त्वत्पुण्या दभूदिति तर्कयामास अचिन्तयत् इत्यन्वयः ॥ ४२ ॥ अङ्घ्रयभिमर्शनं पादसम्मर्दनं कुर्वन् ॥ ४३ ॥ किमाहेत्याशङ्कय कृष्णनामा वेदान्तप्रतिपाद्यः साक्षात् श्रीनारायण एव न देवदत्तादिषु एक इति भावेनाऽऽह अद्येति । यः सत्त्वादिगुणसृष्टाभिः शक्तिभिः महदादिभिः इदं जगत् सृष्ट्वा आत्मसत्तया ब्रह्मव्यतिरिक्तेन विविधाकारेण विभजति ‘तत्सृष्ट्वा तदेवाऽनु प्राविशत्’ ( तैत्ति.उ.2-6) इति श्रुतेः । स एवं परमपुरुषः श्रीकृष्णः अद्य नो दर्शनं प्राप्तो नाऽन्य इति शेषः ॥ ४४ ॥ 412 व्याख्यानत्रयविशिष्टम् यथा शयानः पुरुषो मनसैवात्ममायया । सृष्ट्वा लोकं परं स्वाप्रमनुंविश्याऽवैभासते ॥ ४५ ॥ शृण्वतां गदतां शश्वदर्चतां त्वाऽभिवन्दताम् । 3 नृणां संवदतामन्तर्हृदि भास्यमलात्मनाम् ॥ ४६ ॥ हृदिस्थोऽप्यति दूरस्थः कर्मविक्षिप्तचेतसाम् । 5- 5 आत्मशक्तिभिरग्राह्योऽप्यन्त्युपेत गुणात्मनाम् ॥ ४७ ॥ 6 7 नमोऽस्तु तेऽध्यात्मविदां परात्मने ह्यनात्मने स्वात्मविभक्तमृत्यवे । 8- 8 सकारणाकारणलिङ्गमीयुषे स्वमायया संवृतरुद्धदृष्टये ॥ ४८ ॥ 10-86-45-48 1- -1 M. Ma “वरुध्याऽव’ 2–2 M. Ma ‘द्दर्शिनामभिनन्द 3. -3 M. Ma संवसतां नित्यं हृदिस्थोयोऽ° 4. M. Mar 5-5 M. Ma ह्यो हि अर्थाकारो गुणात्मक: ॥ 6. M. Ma सर्वात्मने 7. M. Ma मूर्तये 8–SM. Ma दृष्टये नमः ॥ श्रीध० मायासृष्टि प्रवेशयोरविद्या सृष्टि प्रवेशौ दृष्टान्ततया आह - यथेति । आत्ममायया स्वाविद्यया यद्वा अत्मनस्तव माययेति ॥ ४५ ॥ किञ्च शृण्वतामिति । नित्यं श्रवणकीर्तनादि पराणाम् अमलात्मनामपि हृद्येव त्वं भासि । मम तु लोचनगोचरः त्वमहोभाग्यमिति भावः ॥ ४६ ॥ ननु सर्वेषां हृदि स्थितः कथं केषाञ्चिदेव हृदि भासि मेघैः सूर्यवज्जीवोपाधिभिः आवृतत्वादिति यद्युच्यते तर्हि न कस्याऽपि भयादित्यत आह- हृदिस्थोऽपीति । कर्मभिर्विक्षिप्तं चेतो येषां तेषां आत्मशक्तिभिः अहङ्कारादिभिः अग्राह्योऽप्यवहितोऽप्युपेत गुणः प्राप्तश्रवणकीर्तनादि संस्काराऽत्मा अन्तः करणं येषां तेषां अन्ति समीपे अव्यवहितः त्वं इत्यर्थः ॥ ४७ ॥ एतदेव प्रपञ्चयन् नमस्यति नम इति । तुभ्यं नमोऽस्तु । अध्यात्मविदां निवृत्तदेहाद्यहङ्काराणां परात्मने परमात्मत्वेन प्रकाशमानाय मोक्षप्रदायेत्यर्थः । अनात्मने देहाद्यभिमानिने जीवाय परत्वेनाऽप्रकाशमानत्वात् स्वात्मनस्सकाशाद्विभक्तः समर्पितो मृत्युः संसारो येन तस्मै । कुतएतत्तत्राऽऽह सकारणं महदादिकार्यम् अकारणं प्रकृतिस्तदुभयलिङ्गमुपाधिं नियन्तृनियम्यतया ईयुषे प्राप्तवते अत उभयनियन्तुः स्वस्मात्सकाशात् उभयवश्याय जीवाय विभक्तमृत्यव इत्यर्थः । 413 10-86-45-48 श्रीमद्भागवतम् नियन्तृनियम्यत्वे कारणं वदन्नाह - हे स्वमायया संवृतेति । अतोऽलुप्तैस्वर्यत्त्वा तन्नियन्त्रे तुभ्यं नमः । किञ्च रुद्ध दृष्टये मायवित्वादेव अन्येषां रुद्धा आवृता दृष्टिर्येन तस्मै । यद्वा स्वमायया स्वस्याऽसंवृता अन्येषां रुद्धा दृष्टियेन तस्मै इत्येकं पदम् ॥ ४८ ॥
- B. J. Omit नियन्तृ Mal वीर० तत्र दृष्टान्तः यथेति । अत्र पुरुषशब्दो जीवशरीरक परमात्मपरः जीवस्य स्वप्नार्थस्रष्टृत्वा योगात्। तदयमर्थः - यथा शयानः पुरुषः पुरुषशरीरकः परमात्मा मनसा स्वशरीर भूत जीवमनोरथानुसारिण्या अत्मनः स्वस्य मायया सङ्कल्पेन परं शयानदेहादन्यं स्वाप्नं सुषुप्तजीवकर्मानुगुणं तदेकानु भाव्यं तत्कालमात्रावस्थायिनं च लोकं देहमनुप्रविश्य तज्जीवमनोरथानुगुणेन सङ्कल्पेन अनुप्रविश्य अवभासते जीवानुभाव्य देशान्तर गमन राज्याभिषेक शिरश्छेदनादिभिः साक्षादस्पृष्ट एव प्रकाशते जगत्सर्ग तदनुप्रवेशयोः स्वाप्नसर्गतदनुप्रवेश। दृष्टान्तौ उभयत्र जीवद्वारकोऽनु प्रवेशो व्याप्यगत दोषास्पर्शश्च तुल्यः ॥ ४५ ॥ ननु मद्दर्शनं दुर्लभं किमिति मन्यसे इत्यत आह - शृण्वतामिति । शश्वत्सदाश्रवणादिकं कुर्वता मतएवाऽमलात्मनां परिशुद्धान्तः करणानां नृणां अन्तः हृद्येव भासि, नतु चक्षुर्विषयो भवसीति ॥ ४६ ॥ हृदिस्थ इति । कर्मणा विक्षिप्तं चेतो येषां तेषान्तु हृदिस्थोऽप्यतीव दूरस्थः । एवं कस्यापि अचक्षुर्विषयस्त्वं मद्दृग्विषयोऽसि अतो दुर्लभं त्वद्दर्शनं मया लब्धमिति भावः । ननु हृदिस्थत्व मतिदूरस्थत्वञ्च परस्परविरुद्धं कथमिव घटते इत्यत आह - आत्मशक्तिभिरिति । उपेताः गुणाः रजस्तमस्तत्कार्यकाम क्रोधमोहादयो येन सः आत्मा मनो येषां तेषामन्ति समीपस्थोऽपि आत्मशक्तिभिः देहात्माभिमान स्वतन्त्रात्माभिमानाद्यापादनद्वारा त्वद्याथात्म्यानापादकमायादिशक्तिभिः हेतुभिः अग्राह्यः । एतदेवाऽतिदूरस्थमिति न विरोधइति भावः ॥ ४७ ॥ न केवलम् अमलात्मनामन्त हृदि भासमान एव कर्मविक्षिप्त चेतसामग्राह्य एव, अपितु मोचको बन्धकश्चेति वदन्प्रणमति - नमोऽस्तु ते इति अध्यात्मविदां त्वद्याथात्म्यवेदिनां परात्मने प्राप्यायात्मने न विद्यते युक्तस्त्वयि निवेशित आत्मा येषां तेषां स्वात्मविभक्तमृत्यवे स्वात्मना स्वसङ्कल्पेन विभक्त स्समर्पितः मृत्युर्येन तस्मै । अनात्मने इति पाठे व्यापकान्तरशून्यायेत्यर्थः। ननु बन्धमोक्षहेतुत्वं वदन् मयि किं वैषम्यमापादयसीत्यतो विशिनष्टि-सकारणेति । सकारणमनुग्रह हेतुकं अकारण अकर्महेतुकं लिकं शरीर मीयुषे प्राप्तवते सर्व लोकोज्जिजीविषया स्वेच्छोपात्ताकर्ममूलदिव्य मङ्गल विग्रहाय, अतो न वैषम्य मस्तीति भावः । तर्हि सर्वान् किं न मोचयसीत्यतो विशिनष्टि - स्वमायया संवृता मोहिताः येषां 414व्याख्यानत्रयविशिष्टम 10-86-49-52 रुद्धा दृष्टिर्ज्ञानं यस्मिन् विषयभूते तस्मै त्वन्मायामोहितानां त्वद्याथात्म्यावेदिनां मुक्तिं अप्रयच्छन्नत्वं विषमः न ह्यभजतां कामा न प्रयच्छन् सुरद्रुमो विषम इति भावः ॥ ४८ ॥ विज० ननु सन्घटः सन्पट इति सदनु विद्धतया प्रतीतेः ब्रह्मव्यतिरिक्तं जगन्नास्तीत्याशङ्क्य सदृष्टान्तं परिहरति यथेति । यथा शयानः स्वपन् पुरुषः आत्मनः परमात्मनः मायया इच्छया प्रबोधितेन स्वमनोगत करि तुरगादि संस्कारेणैव परं स्वव्यतिरिक्तं स्वाप्नं लोकं सृष्ट्वा अवरुध्य स्वविषयी कृत्य अवभासते पृथक् प्रकाशते तथा भगवान् जगति स्थितोऽपि ततो व्यतिरिक्तमात्मानं प्रकाश्य तिष्ठतीत्यर्थः ॥ ४५ ॥ अलौकिक सिद्धवस्तुसत्तायां किं प्रमाणमिति तत्राऽऽह शृण्वतामिति । यः स्वकथां शृण्वतां गदतां हृदिस्थ इत्यनेन श्रवणवचने प्रमाणत्वेन ज्ञातव्य इति दर्शितं शश्वद्दर्शिनां अभिनन्दतां संवसतां अमलात्मनां नृणां नित्यं हृदिस्य इत्यनेन प्रत्यक्षप्रमाणं दर्शितमिति ॥ ४६ ॥
नन्वेवं तर्हि कस्मान् मादृशानां तज्ज्ञानाभाव इत्याशङ्कय उपासनाभावात् उपासनञ्च कर्म प्रतिबद्धमिति भावेनाऽऽह · हृदिस्थ इति । उपासकैरपि न स्वप्रयत्नेन ज्ञेयः किन्तु स्वप्रसादेनैवेत्याशयेनाऽह आत्मेति । आत्मनां जीवानां शक्तिभिः प्रयत्नादिलक्षणाभिः अग्राह्यो न ज्ञेयः मुह्यन्ति यं सूरय इत्यादिस्वोक्तिं स्मारयति । हि शब्देन देवदत्त वच्छरीरीचेत् कथम ग्राह्य इत्यत्राऽऽह - अर्थाकार इति । अर्थ्यत इत्यर्थः । आनन्दः । ऋगतौ इति धातुः यद्वा अर्थशब्देन ज्ञानञ्च ज्ञानानन्ददेह इत्यर्थः । अर्थो वस्तु अप्रतिहतं तदाकार इति वा । कुत एव अङ्गीकारइत्यत्राऽऽह अगुणात्मकं इति सत्त्वादि गुणनिर्मित देहवान्नभवति । एवंविधस्त्वमस्माकं दर्शनं प्राप्त इति पूर्वेणान्वयः ॥ ४७ ॥ एवं विधत्वान्मम नमनमन्तरेण त्वदुपासनं दुस्साध्य मिति भावेनाऽऽह - नम इति । अध्यात्मविदां परमात्मादि तत्त्वज्ञानिनां परमात्मने अशेष पुरुषार्थ दात्रे सर्वात्मने सर्व व्यापिने स्वात्मविभक्त मूर्तये स्वात्मनैव विभक्तस्वरूपाय सकारणं जगदकारणलिङ्गम् अकारणं कारणन्तरशून्यस्वरूपं प्रधानमेवं द्वे ईयुषे व्याप्तवते स्वमायया स्व सामर्थेन असंवृतदृष्टये अव्यवहित ज्ञानाय ॥ ४८ ॥ 1 2 सत्वं शाधि स्वभृत्यान्नः किन्वीश करवाम ते । 3 एतदन्तो नृणां क्लेशो यद्भवानक्षिगोचरः ॥ ४९ ॥ 415 10-86-49-52 श्रीमद्भागवतम् श्रीशुक उवाच तदुक्तमित्युपाकर्ण्य भगवान् प्रणतार्तिहा । गृहीत्वा पाणिना पाणि ग्रहसंस्त मुवाच ह ॥ ५० ॥ 4 श्रीभगवानुवाच ब्रह्मं स्तेऽनुग्रहार्थाय सम्प्राप्तान् विद्ध्यमून्मुनीन् । सञ्चरन्ति मया लोकान् पुनन्तः पादरेणुभिः ॥ ५१ ॥ देवा: क्षेत्राणि तीर्थानि दर्शनस्पर्शनार्चनैः । 6- शनैः पुनन्ति कालेन तदप्यर्हत्तमेक्षया ॥ ५२ ॥
- B.G.J.K.T.W किं देव ; M.Ma किञ्चेष 2. B.G.J ‘महे । 3. J.M.Ma °क्ष 4 - 4K.T. W. Omit 5. MI.V. द्विजान् 6- -6K.T. W पुनन्ति चिर : M. Ma लोकान् पुनन्ति श्रीध० स इति स एवम्भूतः परमेश्वरस्त्वं नोऽस्मान् स्वभृत्यान् शाधि अनुशिक्षय ॥ ४९,५० ॥ स्वस्मिन्नादरमित्यधिकं बाह्मणेषु मन्दमिव आलक्ष्य लोकसङ्ग्रहपरो भगवान् मत्तोऽपि ब्राह्मणेषु श्रद्धातिरेकं कुर्वित्येवं तमनुशास्ति ब्रह्मन्निति । सप्तभिः मया हृदि स्थितेन ॥ ५१ ॥ देवादिभ्योऽपि ब्राह्मणाः श्रेष्ठा इत्याह- देवा इति । ते शनैः पुनन्ति एते तु सद्यः । किञ्च देवादीनि यत्पुनन्ति तदप्यर्हत्तमानामीक्षया ॥ ५२ ॥ M वीर• इत्थं प्रणम्य तत्कैर्यं प्रार्थयते सत्वमिति । स उक्तविधस्त्वं स्वभृत्यान्नोऽस्मान् शाधि । हे देव किङ्करवाम किञ्चिदिष्टंकरवामेति प्रार्थनायां लोट् । ननु मुक्तिं अयाचित्वा कैङ्कर्यमेव किमिति प्रार्थयसे इत्यत आह एतदिति । नृणां क्लेशस्ताप त्रयरूपः एतदन्तः एतत् अन्तोऽवधिर्यस्य तथाभूतः । किं तत् ? यत् भवानक्षिगोचर इत्येतत् ॥ ४९ ॥ तदुक्तमिति । इतीत्थं तदुक्तं श्रुतदेवोक्तं उपाकर्ण्य प्रणतार्तिहा आश्रितार्तिहरः ॥ ५० ॥ उक्तिमेवाऽऽह - ब्रह्मन्नित्यादिभिः सप्तभिः इत्थं स्वाम्यभीष्ट करणानुरूप कैर्यं प्रार्थयमानं श्रुतदेवं प्रति मद्भक्तानां आराधनमेव निरतिशयं मत्कैङ्कर्यमिति वक्तुं तावद्भक्तान् प्रशंसति ब्रह्मन्निति षड्भिः हृदिस्थेन मया पादरेणुभिः लोकान् पुनन्तः पवित्रीकुर्वन्तः सञ्चरन्ति ॥ ५२ ॥ 416 व्याख्यानत्रयविशिष्टम् 10-86-53-56 ननु देवादयोऽपि पुनन्त्येवेति किं विशेषेणैत एव पुनन्ति ? इत्यत आह - देवा इति । देवा भगवत् प्रतिमाः, क्षेत्राणि अयोध्यामधुरादीनि तीर्थानि गङ्गादीनि चिरकालेन दीर्घकालेन पुनन्ति । किञ्च देवादीनि यत्पुनन्तीति तदपि अर्हत्तमानाम् ईक्षणात् मद्भक्तकर्तृकेक्षा प्रयुक्तमाहात्म्यादित्यर्थः ॥ ५२ ॥ विज० यद्यदा भवानक्षगोचर: स्यात् एतदन्तोऽयमवधिर्यस्य स तथा । नृणां क्लेशः परिश्रमः || ४९,५० ॥ बह्मन् तपस्विन् ॥ ५१ ॥ देवादिभ्यो यच्छुद्धत्वं तदर्हत्तमानां पूज्यानां ब्राह्मणादीनां ईक्षया दर्शनेन । अपिशब्दोऽवधारणार्थः ॥ ५२,५३ ॥ 2 3 ब्राह्मणो जन्मतः श्रेयान् सर्वेषां प्राणिनामिह । 4- 4 तपसा विद्यया तुष्ट्या किमु मत्कलया युतः ॥ ५३ ॥ न ब्राह्मणान्मे दयितं रूपमेतच्चतुर्भुजम् । सर्ववेदमयो विप्रः सर्वदेवमयोह्यहम् ॥ ५४ ॥ दुष्प्रज्ञा अविदित्वैव मवजानन्त्यसूयवः । 5 गुरुं मां विप्रमात्मान मर्यादाविज्यदृष्टयः ॥ ५५ ॥ 6 7 चराचरमिदं विश्वं भावा ये चाऽस्य हेतवः । मद्रूपणीति चेतस्या धत्ते विप्रो मदीक्षया ॥ ५६ ॥
- M. Ma °णा: 2. B.G.J. °ना 3. M. Ma श्रेष्ठा: 4 4 M. Ma यथापुनः । 5. M. Ma ‘विति 6. M. Ma व 7. M. Ma दैवतम् श्रीध० ब्राह्मण इति । मम कला परिकलनं उपास्तिस्तया युतः ॥ ५३ ॥ किञ्च बाह्मणाराधनमेव मम प्रेष्ठमित्याह - नेति । हेतुमाह सर्ववेदमयो विप्र इति । प्रमाणाधीनत्वात् प्रमेयस्य । वेदमयो विप्रो देवमयादस्मद्रूपात् प्रेष्ठ इत्यर्थः ॥ ५४ ॥ दुष्प्रज्ञा इति । असूयवो दोषदृष्टयः । इज्य दृष्टयः पूज्य बुद्धयः ॥ ५५ ॥ चराचरमिति । अस्य विश्वस्य हेतवो भावाः महदादयः मदीक्षया ममैव सर्वत्रेक्षया ॥ ५६ ॥ 417 10-86-53-56 श्रीमद्भागवतम् 1 वीर० मद्भक्तात् श्रेष्ठो नास्तीत्याह ब्राह्मण इति । सर्वेषां प्राणिनां मध्ये इह श्रेष्ठेषु नरेषु ब्राह्मणो जन्मतः श्रेयान् । ब्राह्मणेष्वपि तपसा युतः युक्तः श्रेयान् । ततोऽपि विद्यया वेदान्तविद्यया युतः । ततोऽपि तुष्ट्या नित्य सन्तोषेण युतः श्रेयान्। मत्कलया कला विद्या (मम) मदुपासनेति यावत् । तया युतस्तु श्रेयानिति, किमुवक्तव्यमित्यर्थः ॥ ५३ ॥ किम्बहुनेत्याह - नैतदिति । एतद्द्विभुजं चतुर्भुजं वा मम रूपं ब्राह्मणात् मत्कलया युतात् न दयितं नं प्रियम् । तत्र हेतु: - सर्वेति । ब्राह्मणाधीनत्वात् प्रमेयसिद्धेः प्रमाणभूत वेदप्रचुराद्विप्राद्देवमयं वपुर्न मे दयितमित्यर्थः ॥ ५४ ॥ एवं केचित् त्वद्भक्तान् कुतोऽवमन्यन्ते, कुतो वा देवादीन् भजन्ते इत्यत आह - दुष्प्रज्ञा इति । एवमित्थम्भूतान् मद्भक्तान् अविदित्वा । तत्र हेतुः दुष्प्रज्ञाः दुरहङ्काराः, देहात्माभिमानिन इति यावत् । अत एव असूयवः सत्स्वपि गुणेषु दोषाविष्करणैक शीलाः अत एव अर्चादावेव इज्यदृष्टयः पूज्यता बुद्धिमन्तो मां मदात्मकं गुरुमात्मानं विप्रं “ज्ञानीत्वात्मैव मे मतम्” इत्युक्तविधं ज्ञानिनं विप्रं च अवजानन्ति ॥ ५५ ॥ 1 ज्ञानिनो दृष्टिस्त्वन्यादृशीत्याह - चराचरमिति । चराचरात्मकमिदं विश्वं तथाऽस्य विश्वस्य हेतवो ये भावा: पदार्थाः महदादयः तान्येतानि सर्वाणि विप्रो मदीक्षया मद्विषयक ज्ञानेन मदात्मकत्व बुद्ध्येत्यर्थः । धत्ते विषयीकरोति ॥ ५६ ॥
- B. अनायासेन यत्किञ्चित्प्राप्त सन्तो विज० ब्राह्मणभक्तिजननार्थं अर्थवादमाह - न ब्राह्मणादिति । ब्राह्मणस्योत्तमत्वे हेतुमाह - सर्वेति । एवमप्यावयोः विशेषोऽस्तीति हि शब्देनाऽऽह ॥ ५४ ॥ असूयवः गुणेषु दोषाविष्करणशीलाः दुष्प्रज्ञा एवं गुरुं विप्रं मत्सन्निधानपात्रं अविदित्त्वा अवजानन्ति आत्मानं मामर्चादौ अवजानन्ति । कथम् ? अचैव हरिरिति दृष्टयः ॥ ५५ ॥ ब्राह्मणपूजया सर्वमपि पूजितं स्यादिति भावेनाऽऽह - चराचरमिति । इदं चराचरं विश्वं भावये कल्पये, ब्रह्नणीति शेषः । अस्य ब्राह्मणस्य दैवतमहमिति शेषः । विप्रस्य सर्ववेदमयत्वमुक्तं स्पष्टयति । मद्रूपाणीति विप्रो मदीक्षया मत्प्रतिपादकत्वज्ञानेन एतस्यां ‘सर्वेवेदा यत्पदमामनन्ति’ (कठ. 3.2-15 ) इत्यादि श्रुत्या वायुना वै गौतमसूत्रेणाऽयं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्तीति श्रुतिसिद्धैः एभिः चराचरैस्सह मद्रूपाणि धत्ते ॥ ५६ ॥ 418 व्याख्यानत्रयविशिष्टम् 1- तस्माद्ब्रह्मऋषीनेतान् ब्रह्मन्मच्छ्रद्धयाऽर्चय । एवञ्चेदर्चितोऽस्यद्धा नान्यथा भूरिभूतिभिः ॥ ५७ ॥ श्रीशुक उवाच स इत्थं प्रभुणाऽऽदिष्टः सह कृष्णान् द्विजोत्तमान् । आराध्यैकात्म्यभावेन मैथिलश्चाऽऽप सद्गतिम् ॥ ५८ ॥ एवं स्वभक्तयो राजन् भगावान् भक्तभक्तिमान् । उषित्वाऽऽदिश्य सन्मार्गं पुनर्द्वारवतीमगात् ॥ ५९ ॥ इति श्रीमद्भागवते महापुराणे श्रीवैयासिक्यां अष्टादशसाहस्यां श्रीहयग्रीवब्रह्मविद्यायां पारमहंस्यां संहितायां दशमस्कन्धे उत्तराधे षडशीतितमोऽध्यायः ॥ ८६ ॥ 10-86-57-59 1–1. K.T. W. ब्रह्मन्संश्रद्धयार्चय ; M. Ma. ब्रह्मज्ञान् श्रद्धयार्चय ; MI.V. श्रद्धयार्चय नित्यशः 2–2. K. M. Ma. T. W. सुविभूतिभि: 3. M.Ma. ‘कान्त’ श्रीध० सतां वेदानां त्रिकाण्डविषयाणां प्रवृत्तप्रकारमादिश्य ॥ ५७-५९ ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तराधे श्रीधरस्वामिविरचितायां भावार्थदीपिकायां व्याख्यायां षडशीतितमोऽध्यायः ॥ ८६ ॥ वीर० अस्त्वेवं, ततः किं अत आह तस्मादिति । तस्मान्मद्भक्तानाम् इत्थम्भूतत्वात्, हे ब्रह्मन् ! एतान्ब्रह्मर्षीन् श्रद्धयाऽत्यादरेणाऽर्चय एवञ्चेदित्यमर्चयसि चेत् अद्धा साक्षादहमेवाऽचितोऽस्मि । अन्यथा मद्भक्तार्चनं विना सुविभूतिभिः पुष्कलोपचारैरर्चितोऽप्यहं नाऽर्चितः । ऋषीनेतानिति स्वभक्तमात्रोप लक्षणम् ॥ ५७ ॥ इत्थमिति । प्रभुणा भगवता आदिष्टः स श्रुतदेवः ऐकात्म्यभावेन परमात्मबुद्ध्या आराध्य सतां गतिं मुक्तिमवाप ॥ ५८ ॥ 41910-86-57-59 श्रीमद्भागवतम् एवमिति । भक्तेषु भक्तिः प्रीतिः सा अस्यास्तीति तथा स भगवान् हे राजन् ! स्वभक्तयोः श्रुतदेव बहुलाश्वयोः सन्मार्गं सतां साधूनां मार्गं अनुष्ठेयधर्मप्रकारमादिश्योपदिश्य कतिपयदिनान्युषित्वा च पुनर्द्वारवतीं ययौ ॥ ५९ ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तराधे श्री वीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां षडशीतितमोऽध्यायः ॥ ८६ ॥ विज० प्रतिपादनच्छलेन फलितमाह तस्मादिति ॥ ५७,५८ ॥ भक्तेषु प्रसादलक्षणस्नेहवान् ॥ ५९ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां श्रीविजयध्वजतीर्थविरचितायां पदरत्नावल्यां टीकायां Eater उत्तराधे षडशीतितमोऽध्यायः ॥ ८६ ॥ 420 सप्ताशीतितमोऽध्यायः (विजयध्वजरीत्या चतुर्णवतितमोऽध्यायः)
1 राजोवाच ब्रह्मन्ब्रह्मण्य निर्देश्ये निर्गुणे गुणवृत्तयः । कथं चरन्ति श्रुतयस्साक्षत्सदसतः परे ॥ १ ॥ श्रीशुक उवाच बुद्धीन्द्रियमनः प्राणाञ्जनानामसृजत्प्रभुः । 2 मात्रार्थं च भवार्थं च आत्मने कल्पनाय च ॥ २ ॥ सैषा ह्युपनिषद्वाह्मी पूर्वेषां पूर्वजैर्धृता । 3 श्रद्धया धारयेद्यस्तां क्षेमं गच्छेदकिञ्चनः ॥ ३ ॥ अत्र ते वर्णयिष्यमि गाथां नारायणान्विताम् । नारदस्य च संवादमृषेर्नारायणस्य च ॥ ४ ॥ एकदा नारदो लोकान् पर्यटन्भगवत्प्रियः । सनातनमृषिं द्रष्टुं ययौ नारायणाश्रमम् ॥ ५ ॥ B.G.J परीक्षिदुवाच 2. G.J. ‘नेऽक’ 3. K. गच्छत्व’ 4. M.Ma ‘गोद’ श्रीधरस्वामि विरचिता भावर्थदीपिका सप्ताशीतितमे नारायणनारदवादतः । वेदैः स्तुतिर्गुणालम्बा निर्गुणावधि वर्ण्यते ॥ वागीशा यस्य वदने लक्ष्मीर्यस्य च वक्षसि । यस्याऽऽस्ते हृदये संवित्तं नृसिंहमहं भजे ॥ सम्प्रदाय विशुद्ध्यर्थं स्वीय निर्बन्धयन्त्रितः । श्रुतिस्तुतिमितव्याख्यां करिष्यामि यथामति ॥ श्रीमद्भागवतं पूर्वैः सारतः सन्निषेवितम् । मयातु तदुपस्पृष्टमुच्छिष्टमुपचीयते ॥ 421 10-87-1-5 श्रीमद्भागवतम् पूर्वाध्यायान्ते - ’ एवं स्वभक्तयोराजन् भगवान्भक्त भक्तिमान् । उषित्वाऽऽदिश्य सन्मार्गं पुनर्द्वारवतीमगात्’ (भाग. 10-86-59) इत्यत्र सन्मार्गं सतां स्वतः प्रमाणभूतानामप्रामाण्य कारणरहितानां वेदानां मार्गं ब्रह्मपरत्वमुपदिश्य भगवान् अगादित्युक्तं तत्र वेदानां ब्रह्मपरत्वमघटमानं मन्वानः पृच्छति - ब्रह्मन्निति । तत्र तावत् मुख्यालक्षणा गुणभेदेन त्रिधा शब्दप्रवृत्तिः । यथा मुख्यापि रूढि - योगभेदेन द्विधा । रूढिश्च स्वरूपेण जात्या गुणेन वा निर्देशार्ह वस्तुनि संज्ञासंज्ञि सङ्केतेन प्रवर्तते यथा - डित्थो गौः शुक्ल इति। लक्षणा च तेनैव सङ्केतेनाभिहितार्थ सम्बन्धिनि यथा गङ्गायां घोष इति । गौणी चभिहितार्थ लक्षितगुणयुक्ते तत्सदृशे, यथा - सिंहो देवदत्त इति । यथाऽऽहुः - अभिधेयाविनाभूत प्रवृत्तिर्लक्षणेष्यते । लक्ष्यमाणगुणैर्योगात् वृत्तेरिष्टा तु गौणता’ इति । योगवृत्तिस्तु एतत् त्रिविधवृत्तिप्रतिपादित पदार्थयोः प्रकृतिप्रत्ययार्थयोः वा योगेन। यथा पङ्कजमौपगवः पाचक इत्यादि । तत्र तावद्ब्रह्मणि रूढ वृत्तिर्न सम्भवतीत्याह - साक्षात् कथं चरन्तीति । तत्र हेतुः - अनिर्देश्ये इति । अनिर्देश्यत्वेऽपि हेतुं वदन् गुणवृत्तिं निराकरोति - निर्गुणे गुणवृत्तय इति । गुणैर्वर्तमानाअपि निर्गुणे कथं चरन्तीत्यर्थः । निर्गुणत्वे च हेतुं वदन् लक्षणां योगं च निराकरोति सदसतः पर इति । कार्यकारणाभ्यां परस्मिन्नसङ्गे केनचिदपि सम्बन्धाभावान्न लक्षणायोगवृत्ती सम्भवत इत्यर्थः । एवं पदार्थत्वायोगादपदार्थस्य च वाक्यार्थत्वायोगान्न श्रुतिगोचरत्वं ब्रह्मण इत्यभिप्रायः ॥ १ ॥ 4 4-
उत्तरमाह - बुद्धीन्द्रियेति । बुद्ध्यादीनुपाधीन् जनानामनुशायिनां जीवानां मात्राद्यर्थं प्रभूरीश्वरोऽसृजत् । मीयन्ते इति मात्रा विषयास्तदर्थम् । भवार्थं भवो जन्म लक्षणं कर्म, तत्प्रभृति कर्मकरणार्थमित्यर्थः । आत्मने लोकान्तरगामिने, आत्मनः तत्तल्लोकभोगायेत्यर्थः। अकल्पनाय कल्पनानिवृत्तये, मुक्तय इत्यर्थः । अर्थधर्मकाममोक्षार्थमिति क्रमेण पदचतुष्टयस्यार्थः । जनानामिति वदन् जीवार्थमीश्वरस्य सृष्ट्यादिषु प्रवृत्तिरिति दर्शयति । प्रभुरिति ईश्वरस्योपाधिवश्यताभावेन नित्यमुक्ततां दर्शयति। अयम् अभिप्रायः - यद्यप्युक्तरीत्या कापि प्रवृत्तिः न सम्भवति, तथापि परम्परया साक्षाद्वा सर्वासां श्रुतीनां ब्रह्मणि पर्यवसानम् । किञ्च, ईश्वरो जीवानां मोक्षार्थमेव सृष्टिं करोति, न च स्वरूपोप पादनमन्तरेणोपपद्यते अतो योग्या काचन वृत्तिः विचारणीयेत्युत्तरम् । सगुणमेव गुणैरनभिभूतं सर्वज्ञं सर्वशक्तिं सर्वेश्वरं सर्वनियन्तारं सर्वोपास्यं सर्वकर्मफलप्रदातारं समस्तकल्याणगुणनिलयं सच्चिदानन्दं भगवन्तं श्रुतयः प्रतिपादयन्ति । यः सर्वज्ञः सर्ववित्’ (मुण्ड. उ. 2-2-7) ‘यस्य ज्ञानमयं तपः’ (मुण्ड.उ. 1-1-6) ‘सर्वस्य वशी सर्वस्येशानः’ (बृह. उ. 4-4-22 ) यः पृथिव्यां तिष्ठन् पृथिव्या आन्तरः ’ (बृह. उ. 3-7-3) ‘सोऽकामयत बहुस्याम्’ ( तैति उ. 2-6) ‘स ऐक्षत, तत्तेजोऽसृजत’ (छान्दो. उ. 6-2-3) ‘सत्यं ज्ञानमनन्तं ब्रह्म’ ( तै. ति. उ2-1-1 ) इत्याद्याः । तथाभूतेश्वरतां तावत् संसारिणो जीवस्य तन्निवृत्तये ‘तत्त्वमसि’ (छान्दो. उ. 6- 7-8 ) इत्यादि वाक्यानि बोधयन्ति । तत्र च तत्त्वम्पदयोः सामानाधिकरण्यं प्रतीयते । तच्च प्रकारान्तरेणघटमानं ब्रह्मणि पर्यवसानं गमयति । तथाहि न तावद्वैश्वदेव्याऽऽमिक्षेति वदुभयोः एकार्थाभिधानेन सामानाधिकरण्यम् घटते । यथोक्तम् 1 422 व्याख्यानत्रयविशिष्टम् 10-87-1-5 5 ‘आमिक्षां देवता युक्तां वदत्येवैष तद्धितः । आमिक्षापदसान्निध्यात् तस्यैव विषयार्पणम् ॥ इति कुतः ? भिन्नार्थत्वात् न च अजहत्स्वार्थया निरूढलक्षणया विशेषण विशेष्यभावेन नीलमुत्पलमितिवत् । यथोक्तम् ’ स्वबुद्ध्या रज्यते येन विशेष्यं तद्विशेषणम्’ इत्यादि । कुतः ? विरुद्धार्थत्वेन तदयोगात् न च जहत्स्वार्थत्वेन सम्बन्धलक्षणया कुसुमितद्रुमा गङ्गेतिवत् । कुतः ? एकार्थत्वस्य विवक्षितत्वात् । अतो जहदजहत्स्वार्थलक्षणया सोऽयं देवदत्त इतिवत् विरुद्धांशत्यागेनानुगतचिदंशेनैकार्थेन सामानाधिकरण्येन निर्गुणे पर्यवसानम् । अस्थूलादि वाक्यानां तु साक्षादुपाधिनिषेधेन तत्पदार्थ शोधने उपयोगात् निर्गुण एव पर्यवसानम्। तथा च अत्रैवोपक्रमे ‘स्वसृष्टमिदमापीय’ ( भाग 10-87-12 ) इत्यादिना विशिष्टमालम्बनं वक्ष्यति । अन्तेच ‘श्रुतयः त्वयि हि फलन्त्यतन्निरसनेन भवन्निधना: ’ ( भाग. 10-87-41 ) इत्युपसंहरिष्यति । उपासनादिवाक्यानां अन्यार्थ प्रवृत्त्या सृष्ट्यादि अवलम्बनत्वेन ज्ञानसाधन विधानेन तत् परत्वमित्येषा दिक् ॥ २ ॥ अत्र च अनादि शिष्टपरम्परागतत्वान्न सन्देहो युक्त इत्याह - सैषेति। सैषा यथोक्तलक्षणौ यथोक्तालम्बना वा ब्राह्मी ब्रह्मपरा। श्रद्धया आदरेण वैतण्डिकतर्कानभिनिवेशेन यः श्रवणादिना धारयेत् स अकिञ्चनो निरस्तदेहाद्युपाधिः सन् ततः परं पदं प्राप्नुयादिति ॥ ३ ॥ एतदेव सर्वश्रुत्यर्थनिरूपणेन प्रपञ्चयितुमितिहासमवतारयति - अत्रेति । नारायणान्वितां नारायणः प्रवक्तृत्वेनान्वितो यस्यां ताम् । गाथामितिहासम् ॥ ४ ॥
- ML.V. मितां व्यां’ 2. MI.V. नी 3. MI.V. ते 4- - 4 BJ Omit 5. MI.V. नैकार्थसामा 6-6 BJ क्रियार्थप्रवृत्त 7. B. J ‘लम्बनेन 8-8 BJ Omit
- BJ Omit वा 10. B.j Omit ततः श्रीवीरराघव विदुषा लिखिता भागवतचन्द्रचन्द्रिका ‘सर्ववेदमयो विप्रस्सर्वदेवमयोऽस्म्यहम् ’ ( भाग. 7-11-20) इति वेदानां ब्रह्मप्रमापकत्वं भगवदुक्तयैवावगतम्, तत्पुर्वध्यायेऽपि विशुद्ध सत्त्वधान्यद्वा त्वयि शास्त्र शरीरिणि ’ ( भाग 10-85-42 ) इति बलिवचनेनाप्यवगतम्, ‘तत्पूर्वध्यायेऽपि ब्रह्म ते हृदयं शुद्धम्’ (भाग 10-84-19) इत्यादिना ‘शास्त्रयोने स्तवात्मन: ( भाग 10-84-20 ) इत्यन्तेन मुनिवचसाऽप्यवगतम्, श्रूयते चैवं ‘सर्वेवेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति’ (कठ. उ. 2-15) इति, स्मर्यते च ‘वैदैश्च सर्वैरहमेववेद्यः’ (भ.गी. 15-15 ) इति । ब्रह्मणश्चिदचिद्वैलक्षण्यं बहुशः प्रतिपादितं, तत्र चिदचिद्विलक्षण ब्रह्मस्वरूप स्वभावपराणां ‘सत्यं ज्ञानमनन्तम्’ ( तैत्ति.उ.2-1-1) यस्सज्ञः सर्ववित्’ (मुण्ड.उ.2-2- 7 ) इत्यादि श्रुतिवचसां तत्प्रमापकत्वेऽपि ‘अयमात्मा ब्रह्म’ (बृह.3.2-5-19) ‘तत्त्वमसि’ (छन्दो. 3. 6-8- 7 ) (सर्व खल्विदं ब्रह्म’ (छान्दो. उ. 3-14-1 ) इत्यादिना 423 10-87-1-5 श्रीमद्भागवतम् 1 परमात्म शब्दसमानाधिकरणतया श्रुतानां चिदचिद्वाचिशब्दानां कथं परमात्म प्रमापकत्वमिति पृच्छति राजा ब्रह्मन्निति । हे ब्रह्मन् ! गुणवृत्तय इत्यत्र गुणशब्दो विशेषणपरः, गुणेन जातिगुणक्रियान्यतमेन द्वारभूतेन वृत्तिर्बोधनं यासां ताः जात्यादिकं प्रवृत्तिनिमित्तीकृत्य तद्विशिष्टाभिधायिन्यः श्रुतयः चिदचित्पराः कथं ब्रह्मणि साक्षाच्चरन्ति प्रवर्तन्ते, न हि प्रवृत्ति निमित्त प्रहाणेन शब्दः प्रतिपादयितुमलमिति प्रश्नार्थः । न च लक्षणया चरन्तीति वक्तुं युक्तम् । उदाहृतश्रुतिस्मृति आदिभ्योऽभि धावृत्तेरेवावगमात् । न च कतिपयश्रुतीनां तत्र मुख्यवृत्तिः, चिदचिदादिपराणां तु लक्षणा वृत्तिरिति युक्तं, सर्वे वेदा यत्पदमामनन्ति (कठ. उ. 2-15) ‘वैदैश्च सर्वैरहम्’ (भगी. 15-15) इति सर्वशब्द स्वारस्यात् सर्वासामपि तस्मिन् अभिधावृत्ते रेवावगमात् । अत एव साक्षादित्युक्तं, तावत् जातिशब्दानां वृत्त्यसम्भवं व्यञ्जयन् विशिनष्टि अनिर्देश्ये चेतनाचेतनसजातीयतया निर्देष्टुमशक्ये, तत्र हेतुः - सदसतः परे सच्चासच्च तयोः समाहारः तस्मात्परे चिदचिद्भ्यां परे विलक्षणे अन्यस्मिन्निति यावत्, न हि चिदचिद्गतजातिप्रवृत्तिनिमित्तकशब्दानां चिदचिद्भ्यामन्यस्मिन् मुख्यवृत्तस्सम्भवतीति भावः । अथ गुणशब्दानां वृत्त्यसम्भवं द्योतयितुं विशिनष्टि - निर्गुण इति । निर्गतत्रैगुण्ये त्रैगुण्यप्रत्यनीके यद्वा गुणशब्दानां ये ये प्रवृत्तिनिमित्तभूताः गुणाः तेभ्यः सर्वेभ्यो निर्गते निर्गुण इति निष्क्रियत्वस्यापि उपलक्षणम् ॥ १ ॥ अत्र ‘अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. दो. उ. 6-3-2) ‘नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म “सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाऽभिवदन् यदास्ते’ (पु.सू.7) ‘तत्सृष्ट्वा तदेवानुप्राविशत् । तदनुप्रविश्य । सञ्चत्यच्चाभवत्’ (तैत्ति.उ. 2-6 ) इत्यदि श्रुतयः स्वपर्यन्त नामरूपव्याकरणेन तत्तच्चिदचिद्वस्तुशरीरकतया तत्तच्छब्द वाच्योऽभूदिति प्रतिपादयन्त्यः परिहारमाहुरित्यभिप्रेत्य तत्र तत्र बहुशो जगत्सर्ग प्रकार वर्णनयैव प्रकृतप्रश्नस्य उत्तरं उक्तप्रायमिति च अभिप्रेत्य केवलं सृष्टिमात्रं स्मारयति बुद्धीन्द्रियेति । जनानां जीवानां बुद्ध्यादीनसृजत् प्रभुरध्यक्षः निर्वाहक इति यावत्, अयमभिप्रायः - स्वयमन्तरात्मतया नामरूपनिर्वाहको भवितुं बुद्ध्यादि शब्दोपलक्षित समष्टिपरम्परया महाभूतपर्यन्तमात्मानं तत्तच्छरीरकं परिणमय्य तन्मयः पुनः सदसच्छब्दवाच्यचिदचिन्मिश्रदेवादि स्थावरान्त जगद्रूपतत्तच्छ ब्दवाच्यश्चाभवदिति। एवं चिदचित् पदार्थानां सर्वेषां परमात्मशरीर तैकस्वभाव्यत्तत्वेनैव तैषां वस्तुत्वादपृथक्सिद्धविशेषणत्वाच्य अपृक्सिद्ध विशेषणवाचि शब्दानामाकृत्यधिकरण न्यायेन विशेष्यपर्यन्ताभिधान स्वाभाव्यात् गवादि शब्दानां गोत्वादिकं प्रवृत्तिनिमित्तीकृत्य व्यक्तिपर्यन्ताभिधानस्य मुख्यत्ववत् सर्वेषां लोकव्युत्पत्तिसिद्ध स्वस्वार्थाभिधायिनां स्वस्वार्थान् परमात्मापृथक्सद्धविशेषणभूतान् प्रवृत्तिनिमित्तीकृत्य परमात्माभिधानं मुख्यमेवेति, विस्तरस्तु भाष्यादिष्वनुसन्धेयः, परम कारुणिकस्यावाप्तसमस्त कामस्य स्वपरप्रयोजन निरपेक्षस्य ब्रह्मणो जगत्सर्गेण प्रयोजनं किं इत्यत आह- मात्रार्थमिति । आत्मने कल्पनाय चेति तादर्थ्यचतुर्थ्यन्तम्, मात्रार्थं देहार्थं तदुत्पादनार्थमित्यर्थः । असत्प्रायाणां जीवानां स्वाराधनोपयुक्तकरण कलेबरादिप्रदानेनोज्जीवनार्थं जगत् सर्गे प्रवृत्तिरिति परिपूर्णस्यापि परानुजिघृक्षा सङ्गतैवेति भावः । अत एव गर्भजन्मजरामरणाद्यनेक 424व्याख्यानत्रयविशिष्टम् 10-87-1-5 दुःखावहजगत्सर्ग प्रयक्तनैर्घृण्यशङ्काऽपि निरस्ता, दुःखस्य तत्तज्जीवनादिकर्मप्रयुक्तत्वात् मीयन्त इति मात्राः देहाः, भवार्थमभ्युदयार्थम् आराधयितृभ्यो निश्रेयसरूपाभ्युदयप्रदानार्थं इत्यर्थः । अनेन देहोत्पादनस्यापि प्रयोजनमुक्तं, यद्वा भावार्थं त्रैवर्गिकरूपश्रेयः प्रदानार्थम्, आत्मने अध्यात्म ज्ञानर्थं मुक्तिसाधनोपासननिष्पत्तय इत्यर्थः । यद्वा आत्मार्थं जीवात्मस्वरूपसत्तालाभार्थं प्रलयावस्थायामसत्प्रायाणां जीवानां परमात्मन आत्मत्वं शेषशेषि भावज्ञानेनैव ह्यात्मसत्तालाभः अकल्पनाय कल्पनं ज्ञानैकाकारेष्वात्मसु देवमनुष्यादि कल्पनं भेद इति यावत्, तदभावाय मुक्तये उपायानुष्ठानेन देवादि भेदनिवृत्ति वृत्तिपूर्वकमुक्त्यर्थं चेत्यर्थः । यद्वा सर्वमिदं सङ्कल्पमात्रेणैवोपपद्यतामित्यत आह- कल्पनाय चेति । कल्पनं क्रीडनं तस्मै, परिपूर्णस्यापि क्रीडार्थं जगद्व्यापार इति भावः ॥ २ ॥ नन्वित्यं सर्वशब्दानां ब्रह्मणि मुख्यवृत्तिः न लौकिकैः गृहीता, अपितु तत्तदर्थेष्वेव तत्कथं सार्वजनीनव्युत्पत्ति भञ्जनेन ब्रह्मणि व्युत्पत्तिः साध्यत इत्यत आह- सैषेति । सैषा उपपादिता ब्राह्मी ब्रह्मसम्बन्धिनी सर्वशब्दानां ब्रह्मण्यभिधावृत्तिः इत्यर्थः । उपनिषत् रहस्यतमा उपनिषदर्थविचारेणावगन्तव्येति वाऽर्थः । अनधीतवेदान्तशास्त्राणां तत्तदर्थमात्रपर्यवसि तव्युत्पत्तावप्यधिगतवेदान्तार्थतदनुष्ठान निष्ठैर्ब्रह्मण्येवं व्युत्पत्तिर्गृहीता, न हि धटशब्दव्युत्पत्तिमगृहीतवतः । कस्यचित्पुंसो घटशब्दात्रदर्थानवगतावणि तस्म तद्बोधकशक्तिः विहतेति भावः । तथाहि पूर्वेषामपि पूर्वजै: वामदेवादिभिध एषा व्युत्पत्तिः धृता अवधृता निश्चितेति यावत्, वामदेव प्रह्लादादयो हि परस्य ब्रह्मणः सर्वान्तरात्मत्वं सर्वस्य तच्छरीरत्वं शरीरवाचिनां शब्दानां शरीरिणि पर्यवसानं च पश्यन्तः सोऽहमिति स्वात्मशरीरकं परं ब्रह्म निर्दिश्य तत्सामानाधिकरण्येन मननुसूर्यादीन् ‘अहंमनुरभवं सूर्यस्य कक्षीवानृषिरस्मि विप्रः’ (बृह. उ. 1-4-10 ) इति । ‘सर्वगत्वादनन्तस्य स एवाह मवस्थितः । मत्तस्सर्वमहं सर्वं मयि सर्वं सनातने’ (विष्णु.पु 1-19-85) इति निर्दिशन्तस्सर्वबुद्धिशब्दान् परमात्मपर्यन्तान् प्रदर्शयन्तस्सर्वशब्दानां परमात्मन्येव व्युत्पत्तिमध्यवसितवन्त इति भावः । इत्थं गृह्यमाणाया व्युत्पत्तेः फलमाह - श्रद्धयेति । तां उक्तविधां व्युत्पत्तिं यः पुमान् श्रद्धया धारयेत् सोऽकिञ्चनः नास्ति किञ्चन प्रार्थनीयं यस्य सः क्षेमं मुक्तिं गच्छति प्राप्नोति ॥ ३ ॥ इत्थं परस्य ब्रह्मणस्सर्वपर्यन्तसर्व बुद्धिशब्दत्वं सर्वान्तरात्मत्वं जगत्कारणत्वं परम कारुणिकत्वं मोक्षप्रदत्वं चोक्तम्, अथउक्तार्थस्य स्वमनीषोत्प्रेक्षितत्वशङ्कानिरासाय मूर्तिधरा वेदा एवोक्तानुक्तगुणविशिष्टं भगवन्तं तुष्टुवुरिति वक्तुं तावत्स्वप्रश्नपरिहारानितिहासान्तरेण संवादयति अत्रेति । अत्र त्वत्पत्रे मदुत्तरे च संवादरूपां नारायणेन प्रवर्तकेन अन्वितां गाथां ते तुभ्यं वर्णयिष्यामि, शृण्वितिशेषः । कोऽसौ नारायणः ? किं परमव्योमनिलयः ? किं वा अवतारविशेषः ? कश्च तस्या श्रोतेत्यत आह नारदस्येति । ऋषेः ऋषिवेषधरस्य बदर्याश्रम वासिनो नारायणस्य च संवादं प्रश्नोत्तररूपमितिहासं कथयिष्यामिति सम्बन्धः ॥ ४ ॥ 425 10-87-1-5 श्रीमद्भागवतम् संवादमेव प्रस्तोतुं तावत् नारदस्य नारायणोपसत्तिमाह एकदेति । सनातनं पुराणम् ऋषि नारायणं द्रष्टुं तस्याश्रमं बदर्याख्यं ययौ ॥ ५ ॥
- B. द्वाचिनां 2. B.T. W. Omit सः श्रीविजयध्वजतीर्थ कृता पदरत्नावली यदनन्त निगमनिकरनिरूपितगुणगणाकरं ब्रह्म तदेव कृष्णनाम्नाऽवतीर्णं नान्यदित्यतो मुमुक्षुभिरत्र भक्तिः इतरत्र विरक्तिमूला कर्तव्येति विधीयतेऽस्मिन्नध्याये । तत्र नारद नारायण संवाद लक्षणमितिहासमुत्थापयितुं शुकं परीक्षित्पृच्छतिब्रह्मन् इत्यादिना । हे ब्रह्मन् ! पूर्णकाम ! ‘सर्वेवेदा यत्पदमामनन्ति’ (कठ. उ 2 - 15 ) इति श्रूयते । तत्र श्रुतयः साक्षादमनन्त्युत लक्षणया वा तत्र न प्रथम इत्याह - कथमिति । साक्षात् चरन्ति वर्तन्ते वाचकत्वेनेति शेषः । तस्य काऽनुपपत्तिरत्राह - अनिर्देश्य इति । ‘यत्तदद्रेश्यम्’ (मुण्ड.उ. 1-6) इति श्रुतेः । न द्वितीय इत्याह निर्गुण इति । ‘केवलो निर्गुणश्च’ (श्वेता.उ.6-11) इति श्रुतेः । गुणैः प्रवर्तमानस्य कथं निर्गुणत्वमुपपद्यत इत्यत्राह सदसत इति । निर्गुणे गुणसमर्पर्कत्वेन श्रुतीनां सञ्चरणं कथमिति दौर्घट्यमापादयितुं शक्यते यादृग्वस्तु तादृशा वेदकत्वे न कोपि विरोधः इति तत्राह - गुणवृत्तय इति । गुणार्पकत्वेन गुणवृत्तिर्यासां तास्तथा । ‘तु विग्रीवो वपोदरः सबाहुरन्धसोमदे गुणाः श्रुताः सुविरुद्धाश्च देवे’ (ऋग्वे 8-17-8-a) इत्यादि श्रुतेः । अत एव नः संशयं छिन्धीति वाक्यशेषः ॥ २ ॥ श्रुतयः सत्त्वादिगुणराहित्येन निर्गुणे ज्ञानानन्दादि गुणगणमणिमालाङ्कत विग्रहे ब्रह्मणि साक्षाद्वर्तन्त इति परिहारमभिप्रेत्य पीठिकामारचयति - बुद्धीति । बुद्ध्यादि सर्जनेन किं प्रयोजनमत्राह मात्रार्थमिति । ‘मात्रापरिच्छेदेऽर्थैशे प्रवृत्तौ कर्णभूषणे’ (वैज. को. 6-5-62 ) इत्यतो मात्रा प्रवृत्तिः शब्दानामिति शेषः । तदर्थं ‘मनसा अग्रे सङ्कल्पयत्यथ वाचा व्याहरति ’ ( ऐत. उ. 1-1-2 ) इति श्रुतेः । किमतोऽत्राह - भवार्थचेति । भवो भद्रे कल्याणं पुण्यमिति यावत् तदर्थम् । ‘स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः तद्धि तपः तद्धि तपः’ ( तैत्ति उ.1-9-1 ) इति श्रुतिः । च शब्दौ बुद्ध्यादीनिन्द्रियपूर्विका शाब्दी प्रवृत्तिरपि न स्वर्गादिविषया किन्तु परमात्मविषयैव पुण्यसाधनमित्यभिप्रायेणाह - आत्मन इति । सन्ध्यकरणात् सदसद्विलक्षण एवात्मा तमात्मानमुद्दिश्य शब्दराशेः प्रवृत्तिरिति भावः । ततः परमप्रयोजनमाह- कल्पनायेति । कल्पनाय परमात्मज्ञानाय ‘सत्येन लभ्यस्तपसाह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम्’ (मुण्ड. उ. 3-1-5) इति श्रुतेः । अनेन वक्तृविवक्षा पूर्विकशब्दप्रवृत्तिः इत्यतो बुद्धीन्द्रियादिमत एव सुप्रयुक्त शब्देन ज्ञातपरब्रह्म तत्त्वगुणोपसंहार ज्ञानप्रसन्न भगवत्सारूप्यादिमोक्षप्राप्तेः शब्दानां श्रीहरिविषयत्वं साक्षादङ्गीकर्तव्यमित्युक्तं भवति ॥ २ ॥ 426 व्याख्यानत्रयविशिष्टम 10-87-6-10 शब्दमात्रस्य हर्येकविषयत्वमुक्त्वा अधुना ‘वेदान्तविज्ञान सुनिश्चितार्था:’ ( म.ना.उ. 8-15) इति वचनात् उपनिषद्भागस्य तद्गुणगणावेदकत्वेन मुख्यवृत्त्या विषयत्वमिति भावेनाह - सैषेति । हि शब्दो हतो। ‘ईशबुद्धिस्थिताः सदा’ इति वचनात् या श्रीमन्नारायण बुद्धिस्थिता सैषा उपनिषद्वेदान्तपरपर्याया पूर्वेषां पूर्वजैः ब्रह्मदिभिः धृता अध्ययन रूपेण न तु कृता नित्यवाक्यत्वात् ‘नित्यया नित्यया स्तौमि’ इत्यादेः । हि यस्मात् तस्मात् यस्तां श्रद्धया धारयेत् स क्षेमं मोक्षं गच्छेत् ब्रह्मज्ञानलभ्यस्य मोक्षस्य कथं श्रुतिधारणया मोक्षः स्यादित्यत्र ब्राह्मीति । अथ कस्मादुच्यते ब्रह्मेति ‘बृंहतो ह्यस्मिन् गुणाः’ इति श्रुतेः । ब्रह्मगुणावेदकत्वेन तज्ज्ञान द्वारमुक्तिहेतुत्वोपपत्तेः । ज्ञानं च विरक्त्यादिमत एव स्यादितिभावेनाह अकिञ्चन इति ॥ ३ ॥
भवच्छिष्यत्वेन मम भवदुक्तिः प्रमाणमस्तु । इतरेषां कथमिति शङ्का माभूदिति भावेनाह - अत्रेति । अत्र श्रुतयः कथं चरन्तीति अस्मिन्नर्थे गाथां त्रिषट्पादलक्षणप्रबद्धां कथां नारायणोदितां नारायणेन कथिताम् ॥४॥ नारायणस्य सङ्गमः कथमभूत् नारदस्येत्यत्राह - एकदेति ॥ ५ ॥ 1 यो वै भारतवर्षेऽस्मिन् क्षेमाय स्वस्तये नृणाम् । धर्मज्ञानशमोपेतं आकल्पादास्थितस्तपः ॥ ६ ॥ तत्रोपविष्टमृषिभिः कलापग्रामवासिभिः । परीतं प्रणतोऽपृच्छदिदमेव कुरूद्वह ॥ ७ ॥ 3- 3 4 तस्मा अवोचद्भगवानृषीणां शृण्वतामिमम् । यो ब्रह्मवादः पूर्वेषां जनलोकनिवासिनाम् ॥ ८ ॥ श्रीभगवानुवाच स्वायम्भुवब्रह्मसत्रं जनलोकेऽभवत्पुरा । तत्रत्यानां मानसानां मुनीनामूर्ध्वरेतसाम् ॥ ९ ॥ श्वेतद्वीपं गतवति त्वयि द्रष्टं तदीश्वरम् । B- -8 ब्रह्मवादस्सम्प्रवृत्त श्रुतयो यत्रशेरते ॥ १० ॥
- M.Ma. योऽसौ 2–2B.G.J. ‘तमाकल्पदा’ ;M.Ma. त साकल्यदा 3-3 B.G.J. तस्मै ह्यवो” 4. B.G.J. ‘दम् ; M.Ma ‘माम् 5. M.Ma ‘वं
- B.G.J, “स्था” “7. M.Ma. ‘मी’ 88. B.G.J. ‘दः सुसं 427 10-87-6-10 श्रीमद्भागवतम् श्रीध० स्वायम्भुवेति । ब्रह्मसत्रमिति । यथा यजमाना एव समाना ऋत्विगादिरूपेण यत्र कर्म कुर्वन्ति तत्कर्म सत्रं प्रसिद्धम् । तथा यत्र समाना एव वक्तृश्रोतृभावेन ब्रह्म मीमांसन्ते तद्ब्रह्मसूत्रम् ॥ ६-९ ॥ अहे तर्हि मया कथं तन्नज्ञातमित्यत आह- श्वेतद्वीपमिति । तदीश्वरं तत्रस्थं मामेवानिरुद्धमूर्तिम् ॥ १० ॥ वीर० ऋषिं विशिनष्टि - य इति । नृणां क्षेमाय अभयरूपाय स्वस्तये मोक्षाय च आकल्पात् कल्पावधि तमः स्वात्मोपासनात्मकम् आस्थितः अधिकृतवानित्यर्थः । कथम्भूतः ? धर्मः वर्णोचितः ज्ञानम् आत्मनः प्रकृतिपुरुषाभ्यां विलक्षणत्वेनावलोकनम्, शमो रागद्वेषादिराहित्यम् एभिरुपेतः ॥ ६ ॥ तत्रेति । तत्र नारायणाश्रमे कलापग्रामवासिभि- परमात्मस्वरूपध्याननिष्ठैः ऋषिभिः परीतं परिवृतं नारायणम् इदमेव त्वत्पृष्टमेव अपृच्छत् ॥ ७ ॥ तस्मा इति । तस्मै पृष्टवते नारदाय ऋषीणां शृण्वतां सतामिमं मदुक्तपरिहारगर्भं परिहारमवोचत् । तदुक्तपरिहारस्यापि साम्प्रदायिकत्वं वदन् तं विशिनष्टि य इति । जनलोकनिवासिनां पूर्वेषामग्रजानां सनन्दनादीनां यस्संवादः प्रश्नोत्तररूपस्तमिममवोचदिति सम्बन्धः ॥ ८ ॥
उक्तिमेवाह - स्वायम्भुवेति । स्वायम्भुवः नारदः तस्य स्वयम्भुवः पुत्रत्वादेवं सम्बोधनम् । पुरा जनलोके तत्रत्यानां जनलोकस्थानां मानसानां ब्रह्ममानसपुत्राणाम् ऊर्ध्वरेतसां जन्मप्रभृति जितेन्द्रियाणां मुनीनां सनकादीनां सम्बन्धि ब्रह्मसत्रं परब्रह्मगुणानुभवात्मकं सत्रमभूत् ॥ ९ ॥ 2- 2 3- तर्हि, तदाऽहं क्व गतः ? कथं मया न श्रुतम् ? इत्यत आह - श्वेतद्वीपमिति । तं श्वेतद्वीपवासिनमीश्वरं तंत्रस्थं मामेव अनिरुद्धमूर्तिमित्यर्थः । द्रष्टुं त्वयि गतवति सति तदा ब्रह्मवादः ब्रह्मणां वादः, संवृत्तः, तं विशिनष्टि - यत्र ब्रह्मवादे श्रुतयश्शेरते प्रतारणभयरहिता ऐककण्ठ्यं प्राप्ताः सुखमासत इत्यर्थः ॥ १० ॥ 1 - - 1 T.W. Omit 2–2 T. W. Omit 3–3 T. W. Omit विज० कस्मिन् खण्डे नारायणाश्रमः ? तत्र किं कुर्वन् किं प्रयोजन आस्त इति तत्राह - योसाविति । तपसोङ्गवैकल्यपरिहासाय साकल्या दित्युक्तं, धर्मः सुकुतं विहिताचारो वा । ज्ञानं स्वपर पदार्थावगाहि । शमोनिष्ठा । एतैः उपेतः लोक दृष्ट्यैतदुक्तम् ॥ ६ ॥ तत्राश्रमे उपविष्टं तम् ॥ ७ ॥ 428 व्याख्यानत्रयविशिष्टम 10-87-11-15 तस्मै नारदायेमां गाथामवोचत् । गाथां विशिनष्टि - य इति । ब्रह्मवादः ब्रह्मविषया गाथा ॥ ८ ॥ पुरा तत्रात्यानां जनलोकस्थितानां मानसानामूर्ध्वरेतसां मुनीनां स्वायम्भुवं स्वयम्भूपुत्रैः क्रियमाणं ब्रह्मसत्रं ब्रह्मयज्ञं ब्रह्मविचारलक्षणो यज्ञो जनलोकेऽभवदित्यर्थः ॥ ९ ॥ यत्र श्वेतव्दीपे ब्रह्मणिश्रुतयः शेरते अन्यबोधकत्व व्यपारमन्तरेण तद्गुण बोधनपरा एव सन्ति तं श्वेतद्वीपं त्वयि गतवति ब्रह्मवादः सम्प्रवृत्त इत्यन्वयः ॥ १० ॥ 1 तंत्र हायमभूत्प्रश्नस्त्वं मां यमनुपृच्छसि । ★ परिहारांश्च तान्सर्वान् वक्ष्येऽहं शृणुतेऽनघ ॥ तुल्यश्रुततपश्शीलास्तुल्यस्वीयारिमध्यमाः । अपि चक्रुः प्रवचनमेकं शुश्रूषवोऽपरे ॥ ११ ॥ सनन्दन उवाच स्वसृष्टमिदमापीयशयानं सह शक्तिभिः । तदन्ते बोधयाञ्चक्रुस्तलिङ्गेश्श्रुतयः परम् ॥ १२ ॥ यथा शयानं सम्राजं वन्दिनस्तत्पराक्रमैः । प्रत्यूषे ऽभ्येत्यसुश्लोके बोधयन्त्यनुजीविनः || १३ || श्रुतय ऊचुः ॥ जय जय जह्यजामजित दोषगृभीतगुण त्वमसि यदत्मना समवरुद्धसमस्तभगः । अंगजगदोकसामखिलशक्त्यवबोधक ते क्वचिदजयाऽत्मना च चरतोऽनुचरेन्निगमः || १४ || 6 बृहदुपलब्धमेतदवयन्त्यवशेषतया यत उदयास्तमयौ विकृतेर्मृति विकृ । अत ऋषयो दधुस्त्वयि मनोवचनाचरतं कथमयथा भवन्ति भुवि दत्तपदानि नृणाम् ॥ १५ ॥ 1 M. Ma. तत्रात्यय ★ This half verse is not found in G.J.M.Ma. Edns. 2. K.MI.V. न रा° 3. B.G.J.MI.V. गुणां 4. M.Ma. अर्ज 5-5M.Ma. ‘नानुचर’ 6- -6 M. Ma. उदगास्तमस्यविकृते विकृतः । 42910-87-11-15 श्रीमद्भागवतम्
श्रीध० ननु सर्वज्ञास्ते, कस्तत्र वक्ता प्रष्टा वा तत्राह तुल्यश्रुतेति । तुल्यश्रुतादिभिः अविशेषा अरिमित्रोदासीन तुल्यत्वेन निरुपमकरुणाः, अतः सर्वे प्रवचनयोग्या अपि केनापि कौतुकेनैकं प्रवक्तारं कृत्वाऽन्ये पप्रच्छुरित्यर्थः ॥ ११ ॥ स्वसृष्टमिति । स्वयं निर्मितमिदं विश्वं प्रलयसमये आपीय संहृत्य शयानं योगेन निद्राणमिव वर्तमानं तदन्ते प्रलयान्ते तल्लिङ्गैः तत्प्रतिपादकैः वाक्यैः परमीश्वरं सृष्टिसमये प्रथमनिश्वासभूताः श्रुतयः प्रबोधयामासुः ॥ १२ ॥ यथेति । सुश्लोकैः शोभनाः श्लोकाः कीर्तयो येषु तैः पराक्रमैः ॥ १३ ॥ 3 5 जयजयेति । भो अजित ! जय जय उत्कर्ष माविष्कुरु । आदरे वीप्सा । केन व्यापारेण ? अगजदोकसां, अगानि स्थावराणि जगन्ति जङ्गमानि च ओकांसि शरीराणि येषां जीवानां तेषामजामविद्यां जहि नाशय । ननु किमिति गुणवती हन्तव्येत्यत आह - दोषगृभीतगुणाम् । दोषाय आनन्दाद्यावरणाय गृभीता गृहीता गुणा यया ताम् । ‘हग्रहोर्भश्छन्दसि’ ( अष्टा. 3-1-84 ) इति भकारः । इयं हि स्वैरिणीव पर प्रतारणाय गुणान् गृह्णात्यतो हन्तव्येति । तर्हि मय्यपि दोषमावहेदिति ममापि अविद्यादमने का शक्तिः स्यादत आह- त्वमिति । यद्यस्मात्त्वमात्मना स्वरूपेणैव समवरुद्धसमस्तभगः सम्प्राप्त समस्तैश्वर्योऽसि। वशीकृतमायत्वादिति भावः । ननु स्वयमेव ते ज्ञानवैराग्यदिना किं न हन्युरित्यत आह - अखिलशक्त्यवबोधकेति । तेषां त्वमेवान्तर्यामी सर्वशक्त्युद्बोधकः । अतो न ते ज्ञानादौ स्वतन्त्रा इति भावः । नन्वहमकुण्ठ ज्ञानैश्वर्यादि गुणो जीवानां कर्मज्ञानादिशक्त्यवबोधनेनाविद्यां हन्मीत्यत्र किं प्रमाणमिति चेत्, अहमेव प्रमाणमित्याह - निगमो वेदः । नन्वेवम्भूते मयि कथं श्रुतीनां प्रवृत्तिः तत्राह - क्वचिदिति । क्वचित् कदाचित्सृष्ट्यादि समयेऽजया मायया चरतः क्रीडतो नित्यं चालुप्तभगतया सत्यज्ञानानन्तानन्दैकरसेनात्मना च चरतो वर्तमानस्य तव निगमोऽनुचरेत्प्रतिपादयेत् । कर्मणि षष्ठी। ‘यतो वा इमानि भूतानि जायन्ते ’ ( तैत्ति. उ 3-1 ) ‘यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै । ‘तमुह देवमात्मबुद्धि प्रकाशं मुमुक्षुर्वे शरणमहं प्रपद्ये’ (श्वेता. उ. 6-18) ‘य आत्मनि तिष्ठन्’ (बृह.उ.3-7-22) ‘सत्यं ज्ञानमनन्तं ब्रह्म’ ( तैत्ति 3 2-1-1 ) ’ यः सर्वज्ञः सर्ववित्’ (मुण्ड. उ. 1-1-9 ) इत्यादि निगम कदम्बस्त्वामेवम्भूतं प्रतिपादयतीत्यर्थः। ‘जय जयाजित जह्यगजङ्गमावृत्तिमजामुपनीतमृषागुणाम्। न हि भवन्तमृते प्रभवन्त्यमी निगमगीतगुणार्णवता तव’ ॥१॥ ॥ १४ ॥ 9 ननु कथं मामेवं प्रतिपादयन्ति यत ‘इन्द्रो यातोऽवसितस्य राजा’ (ऋग्वे.1-32-15A) इत्यादिभिः इन्द्रो यातो जङ्गमस्यवसितस्य स्थावरस्य च राजेति प्रतिपाद्यते, तथा ‘अग्निर्मूर्धा दिवः ककुद’ (ऋग्वे. 8-44-15A) इत्यादिभिः च एवम्भूतत्वेनाग्नयादयः 430 व्याख्यानत्रयविशिष्टम्
10-87-11-15 प्रतिपाद्यन्ते, तत्राह - बृहदुपलब्धमेतदिति । अयमर्थः - एतदुपलब्धं दृष्टमिन्द्रादिसर्वं बृहद्ब्रह्म त्वमित्ये वावयन्ति जानन्ति कथम्? बृहत एवावशेषतयाऽवशिष्यमाणत्वेन । कुतः यतो बृहतः सर्वस्यो दयास्तमयावुत्पत्तिलयौ, सर्वोपादानत्वात् । तर्हि किं विकारित्वं बृहतः । न अविकृतात् । विवर्ताधिष्ठान त्वेनाविकारादित्यर्थः वा शब्दः उपमार्थः । यथा घटादेर्विकृतेर्मृदि उदयास्तमयौ तद्वत् । ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छन्दो. उ. 6-14-1) ‘सर्वं खल्विदं ब्रह्म’ (छन्दो. उ. 3-16-1 ) इत्यादिभिस्तथा प्रति पादनादित्यर्थः । अतः कारणादृषयो मन्त्रास्त द्वष्टारो वा त्वय्येव मनोवचनाचरितं दधुः, मनसा आचरितं तात्पर्यं वचनाचरितमभिधानं च धृतवन्तः । मनसा त्वामेव ध्यायन्ती, वचसा त्वामेव निरूपयन्तीत्यर्थः । न पृथग्विकारेष्विति भावः । अत्र निदर्शनम् - कथमयथेति । नृणां भूचराणां यत्र कुत्रापि दत्तानि निक्षिप्तानि पदानि भुवि कथमयथा भवन्त्यदत्तानि भवन्दि। अतो यथा मृत्पाषाणेष्टकादिषु दत्तानि पदानि भुवं न व्याभिचरन्ति तथा यत्किमपि विकारजातं वदन्तो वेदास्त्वामेव सर्वकारणं परमार्थभूतं प्रतिपादयन्तीत्यर्थः । ‘द्रुहिणवद्धिरवीन्द्रमुखामरा जगदिदं न भवेत्पृथगुत्थितम्। बहुमुखैरपि मन्त्रगणैरजस्त्वमुरुमूर्तिरतो विनिगद्यसे ॥ २ ॥ ॥ १५ ॥ 12-
- BJ. हीनत्वेन 2. MI. V. प्रसूता : 3. B. J Omit गृभिता 4-4 BJ तत्र 5. MI.V. रिति तत्राऽऽह । 6. BJ द्या हन्तत्यत्र 7. B. J. Omit क्विचित्
- MI.V. “नानन्दैक’ 9. B. J. Omit तव 10 - 10 MI.V. ‘दीनां प्रतिपादनाच्य इति । 11. MI.V.Omit त्वम् 12–2BJ. Omit 13. BJ. °त्यर्थः । aro तत्रेति । हेति हर्ष आश्चर्ये वा, ऋषिभिः कृत एव प्रश्नस्त्वया कृतः, अहो तव बुद्धिकौशलमिति मां प्रति यं प्रष्टव्यमर्थमनुपृच्छसि स तदर्थ विषयकः प्रश्नः अभूत् प्रवृत्तः तथा परिहारश्च तान् तत्र प्रवृत्तान् प्रश्नपरिहारान् सर्वानहं हे अनघ! ते तुभ्यं वक्ष्ये, शृणु । ननु कस्तत्र वक्ता बभूव ? के वा श्रोतारः ? किं वा ब्रह्मसत्रस्य लक्षणम् ? इत्यत आह - तुल्येति । यद्यपि सर्वे श्रुतं शास्त्रजन्यं ज्ञानं तपः अनशनादि, यद्वा ‘तपआलोचने’ इति धातोः रूपं तप इति ब्रह्मोपासनात्मकं ज्ञानमित्यर्थः । शीलं तदुपयुक्ता सद्वृत्तिः आराधनाद्यात्मक स्वभावश्च, तुल्यान्येतानि येषां ते, तुल्याः, स्वीयाः अरयो मध्यमाः उपेक्ष्याश्च येषां ते, ‘सर्वं खल्विदं ब्रह्म तज्जलानीति शान्त उपासीत’ (छान्दो. उ. 3-14-1 ) इत्युक्त विधसर्वात्म ब्रह्मोपसननिष्ठत्वात् स्वीयादिरहिता इत्यर्थः । अनेन सर्वेषामपि प्रवचनसामर्थ्यं सूच्यते, अपि तथापि प्रवचने एकं चक्रुः सनन्दनं प्रतिवक्तारं चक्रुः इत्यर्थः । अपरे सनकादयस्सर्वे शुश्रूषवो बभूवुरिति शेषः । एतदेव ब्रह्मसत्रं नाम, यत् सर्वेऽप्यधिगत परमात्मयाथात्म्या अपि एक प्रवक्तारं कृत्वा अन्ये तु तूष्णीं शुणुयुरिति भावः ॥ ११ ॥ 1 प्रश्नस्तु त्वत्कृत एवेत्यभिप्रेत्य तमनु क्त्वैव सनन्दनोक्तमुत्तरमाह - स्वसृष्टमित्यादिभिः । अत्र स्वविवक्षितमुत्तरं श्रुतिगीत्या संवादयितुं प्रस्तौति सनन्दनः स्वसृष्टमिति द्वाभ्याम् स्वेन आत्मना सृष्टमिदं चिदचिदात्मकं जगदापीय संहृत्य शक्तिभिः 431 10-87-11-15 श्रीमद्भागवतम् सूक्ष्मावस्थामापन्नाभिः प्रकृतिपुरुष कालत्मिकाभिस्सह शयानं निद्राणमिव वर्तमानं प्रकृति पुरुषादीन् स्वस्मिन्विभागानर्हान् कृत्वा निरवधिक स्वानन्दानुभवपरं परमपुरुषं तदन्ते प्रलयान्ते सृष्ट्यादौ इत्यर्थः । श्रुतयः तन्निश्वासरूपाः मूर्तिधराः वेदाः, यद्वा वेदाभिमानिनो देवाः, तल्लिङ्गैः परमपुरुषासाधारण धर्मप्रकाशकैः वचोभिः बोधयाञ्चक्रुः प्रबोधयन्त्य इव तुष्टुवुरित्यर्थः ॥ १२ ॥ तत्र दृष्टान्तमाह यथेति । अनुजीविनो भृत्याः वन्दिनः स्तुतिपाठकाः प्रत्यूषे प्रभाते अभ्येत्य आगत्य शोभनाः श्लोकाः येषु तैः तस्य सम्राजः पराक्रमैः पराक्रमप्रकाशकैः स्तोत्रैः बोधयन्ति, तद्वत् ॥ १३ ॥ www वेदपुरुषमुखनिर्गलितानष्टाविंशति सङ्ख्याकान् श्लोकानाह - जयजयेत्यादि । जयजयेत्यादरेद्विर्भावः । जय उत्कर्षं प्राप्नुहीत्यर्थः। ननु स्वभावत एव निस्समाभ्यधिकस्यानवाप्तः को वा प्राप्य उत्कर्ष इत्यत आहुः | अजामिति । अजां प्रकृतिं जहि नाशय त्याजयेत्यर्थः । त्वयिप्रलीनानां सर्वेषां जीवानां संसृतिनिदान भूतप्रकृति सम्बन्धं त्याजयता त्वया कारुण्यातिशयावहः कश्चिदुत्कर्षः अभूतपूर्व एव प्राप्यत इति भावः । नन्वहमपि प्रकृतिवश्यः, तत्कथमजां त्याजयामीत्यतस्सम्बोधयन्ति अजितेति। सर्वान् जितवत्या प्रकृत्याप्यजित वशीकृतप्रकृते इत्यर्थः । नन्त्रनादितया सा अपराधिनां जीवानां कथं त्याजयितव्येत्यतस्सम्बोधयन्ति - दोषगृभीत गुणेति । सत्स्वपि दोषेषु गृभीतो गृहीतो गुणो यादृच्छिक प्रासङ्गिकानुषङ्गिकाद्यन्यतमो येन तथाभूत, सापराधजनेष्वपि कस्यचित् गुणलेशोऽस्ति चेत् तमपेक्ष्यानुग्रहशीलः त्वम् इत्यर्थः । गृभीतेत्यत्र ‘गृहेर्भश्छन्दसि’ इति भकारादेशः। दोषगृभीतगुणामिति पाठान्तरम् । तदा ननु कुतः प्रकृतेः भोग्यभोगोपकरणादि रूपायाः महागुणवत्त्याः त्याजनं प्रर्थ्यत इत्यतः तां विशिषन्ति दोषाः जीवानां दोषावहाः गृभीताः गुणाः सत्त्वरजस्तमोरूपाः यया तां, निष्ठान्तस्य पूर्वनिपाताभाव आर्षः । जीवानां संसृतिनिदान भूत गुणाश्रयत्वात्तां जहीत्यर्थः । ननु त्यजनोप युक्त ज्ञान शक्तयादि रहितोऽहं कथं हापयेयम् इत्यत आहुः - यद्यस्मात्त्वमात्मना स्वत एव समवरुद्धः स्वीकृतः अशेषः भगो येन सः तस्माज्जहीत्यर्थः । ‘ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसरिश्रयः । ज्ञानवैराग्यौश्च षण्णां भग इतीरणा’ (विष्णु.पु. 6-5-74) इति विष्णुपुराण वचनात् - भग शब्दार्थोऽवगन्तव्यः । असंकुचित ज्ञानैश्वर्यशक्तिमत्वात् वात्सल्यसागरत्वाच्य मोचयितुं क्षमः, अतो जहीति भावः । ननु य एव प्रकृतिसम्बन्धापादकः स एव त्याजयितुं प्रभुः । नत्वहमित्याशङ्कायां त्वमेव प्रकृतिपुरुषकाल शरीरकत्ववेषेण सर्वकारणतया तत्सम्बन्धापादक इति द्योतयितुमनुद्बुद्धसामर्थ्यानां प्रकृत्यादीनां परमात्म विशेषणता वेषेणापि कार्याक्षमत्वादन्यथा प्रलयानापत्तेश्च तेषां स्वस्वकार्यौन्मुख्य सामर्थ्याद्बोधकः त्वमेवेत्यभिप्रेत्य सम्बोधयन्ति-अगजगदोकसामखिल शक्त्यवबोधकेति । अगानां स्थावराणां जगतां जङ्गमानां शरीराणां चराचरात्मकशरीररूपेण करिष्यमाणानां प्रकृतिगुणानामित्यर्थः । ओकसां तादृशशरीराश्रयीभविष्णूनां जीवानां च अखिलरशक्तयः स्वस्वकार्योन्मुख्यरूपाः तासामवबोधक उद्बोधक तत्र T 432 व्याख्यानत्रयविशिष्टम् 10-87-11-15 जीवशत्तद्बोदकत्वं नाम चिच्छक्तयुद्बोधकत्वं तेषां प्रलयदशायां अनुद्बुद्धचिच्छक्तिकत्वात् । अत एव सर्वकारणतया सर्वकार्यानन्यं त्वामेव वेदोऽभिदधतीत्याहुः - क्वचिदिति । अजया आत्मना चेति सहार्थे तृतीया, साहित्यं च विशेष्य विशेषणभावेन, तदयमर्थः - अजया आत्मना च प्रकृति पुरुषाभ्यां विशिष्टस्य त इति कर्मणश्शेषत्व विवक्षया ष्ठी । चरतः जगदाकारेण परिणम्यमानस्य तावदधितिष्ठितश्चेत्यपि विवक्षितं, निगमः चिदचिद्वाचिराब्दसमुदायात्मको वेदभागः अनुचरेत् अनुवर्तेत, त्वामेवाभिदध्यादित्यर्थः । अनेन ‘कथं चरन्ति श्रुतयः’ इति प्रश्नस्योत्तरमुक्तं भवति । कारणत्वं चिदचिद्विशिष्टताकारेणेति च । तथा मोक्ष प्रदत्वं तदौपयिकगुणपूर्णत्वं शास्त्रप्रमाणकत्वं च । अगजगतोकसां स्थावरजङ्गमशरीराश्रयाणां सर्वेषां जीवानाम् अजां जहीति वा सम्बन्धः, जीवानामित्यनुक्त्वा अगजगदोकसामित्युक्तिरासन्नसृष्ट्यभिप्रायिका । एतत्स्तुति प्रवृत्तिकाले स्थावरजङ्गमात्मक शरीराणामभावात्, निगमोऽनुचरेदिति पारोक्ष्यनिर्देश्यः स्तुतेस्संसारिजीवगतत्वाभिप्रायकः, क्वचिदजयाऽऽत्मना च चरतोनुचरेन्निगमः इत्यनेन प्रकृति सम्बन्ध मोचकत्व नियततत्सम्बन्धापादकत्वज्ञापनाय सर्वकारणत्वं तस्य निर्विकारेऽनुपपन्नत्वात्तस्मिन् चिदचिद्वैशिष्ट्यं विशिष्ट कारणत्वादेव विशिष्टकारणानन्यत्वा च्छरीरात्म भावाच्च कार्यशरीरभूतचिदचिद्वाचि शब्दानां विशेष्यात्मपर्यन्ताभिधायकत्वं चोक्तम् ॥ १४ ॥ अथ कार्यकारणयो रनन्यत्वं दृष्टान्त मुखेनोपपाद्य कारणत्वनियतमुमुक्षूषास्यत्वमाहुः - बृहदिति । अवशेषतया ब्रह्मणस्सर्वोपसंहारेण व्यवस्थिततया जगत्कारणत्वादुपलब्धं सृष्टिकाले आविर्भूतमुत्पन्नमेतज्जगत् बृहत् ब्रह्मेत्यवयन्ति आमनन्ति । ‘सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतना स्सत्प्रतिष्ठाः ’ ‘एतदात्म्यमिदंसर्वम्’ (छान्दो. उ. 6-8-7) ‘सर्वं खल्विदं ब्रह्म’ (छान्दो. उ. 3-14-1 ) इत्यादयो वेदान्ता अवगमयंतीत्यर्थः । अवत्यत्त्यवशेषतयेति पाठान्तरं तदा उपलब्धमुत्पन्न मेतज्जगत्स्थितिकाले अवति रक्षति, अन्तकाले अत्ति संहरति, ततोऽवशेषतया कारणत्वाद्बहदेवेदं जगदिति ‘सर्वं खल्विदं ब्रह्म तज्जलान्’ (छान्दो.उ.3-14-1 ) इतिवत् सहेतुको निर्देशः, एतदुपपादयन्ति - यस्य विकृतेः कार्यस्य यत इति पञ्जमीसप्तम्यर्थयोः सार्वविभक्तिकस्तसिः। यत उदय उत्पत्तिः यस्मिंश्च लयः सा विकृतिः तत् कारणात्मिका ततोऽनन्या मृदिवाविकृता, यथा तावदविकृता पिण्डाकारा मृत् घटशरावादिरूपविकृता तदनन्या तद्वत्, अविकृतादिति पाठान्तरम् । तदा अविकृताद्यतो यस्माद्विकृतेः कार्यस्योदयास्तमयौ सा विकृतिस्तदनन्या मृदिव यथा तावदविकृतान्मृत्पिण्डादुदिता घटशरावादिरूपा मृत् तदनन्या तद्वदित्यर्थः। ‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्यात् ’ (छान्दो. उ. 6-1-4 ) इत्यादिका श्रुतिरिहानुसन्धेया । तत्र हि घटेन जलमाहरेत्यादि वाग्व्यवहारपूर्वकजलाहरणादि कार्यार्थं मृत्पिण्डस्य घटादिनाम कम्बुग्रीवादिरूपविकार संस्पर्शमभिधाय मृत्पिण्डस्य तद्विकारघटादेश्च अनन्यत्वमुक्तम् अतः सर्वकारणत्वात् त्वयि ऋषयो मनोवचनाचरितानि 433 10-87-11-15 श्रीमद्भागवतम् ध्यानस्तुतिचेष्टितानि अदधुः । त्वामेव निदध्युः तुष्टुवुः त्वदर्थम् अचेष्टन्त चेत्यर्थः । तत्र सदृष्टान्तं हेतुमाहुः - कथमिति ? आकाशे विहितानि पदानि यथा मोघानि भवन्ति, पतनस्यावर्जनीत्वात् भुवि निहितानि नृणां पदानि तु कथमयथा भवन्ति, कथं मोघानि भवन्ति ? मोघानि न भवन्त्येव पश्चात्पतनाभावात् । एवं मनोवाक्कायचेष्टितानि त्वदाराधनरूपाणि अमोघानि संसारिक तापनिवारकाणि, अन्यविषयाणि, ध्यानादीनि तु न तन्निवारकाणि, प्रत्युत पतनावहानि, अतः त्वय्येव दधुरित्यर्थः । यद्वा-एवं जगत्कारणत्वेन त्वदनन्यत्वाज्जगद्विषयास्सर्वे वैदिकारशब्दाः तात्पर्यतरशक्त्या च त्वय्येव वर्तन्त इत्याहुः - अत इति । ऋषयो वेदा: ‘तदुक्तमृषिणा’ (एत. उ. 4-5 ) इत्यादी ऋषिशब्दस्य वेदे प्रयोगात्, मनोवचना चरितं मनस आचरितं तात्पर्यं वचनाचरित मभिधानं च त्वय्येव दधुः धृतवन्तः । ननु तत्तदर्थविषयाणां कथमभिधायकत्व मित्याशङ्कायां दृष्टान्त मुखेन तदुपपादयन्ति - कथमिति ? प्रसाद पर्यङ्कादिषु दत्तानि विहितानि नृणां पदानि कथं भुवि अयथा अदत्तानि भवन्ति प्रासादपर्यङ्कादिधारकत्वात् तस्यामेव यथा दत्तानि भवन्ति । एवं प्रतिपुरुषान्तरात्मतया तद्गतनामरूपनिर्वाहकत्वात् त्वयेव तत्तदर्थशरीरके निर्वाहके च वेदा वर्तन्त इत्यर्थः । अपृथक्सिद्धविशेषण वाचिशब्दानामाकृत्यधिकरणन्यायेन विशेष्यपर्यन्तभिधानं मुख्यमेवेत्यभिप्राय: ॥ १५ ॥
- K. T. W Omit वचोभि: 2. K. T. W. करण 3. K. W. ‘त्कारणिका 4. B.T. W. ‘दथे विज० कथमत्राह तत्रेति । मुनयः कीदृशा इत्यत्राह - तुल्येति । अरिः शत्रुः । एकं प्रवचनं प्रकृष्टं वचनं यस्य स तथा प्रवक्ता व्याख्यातेत्यर्थः । तम् अपरे शुश्रूषवः श्रोतारः योऽत्र प्रवर्तता स श्रेष्ठ इत्यत्र तात्पर्यं ज्ञातव्यम् । ‘सनकाद्याः समाः सर्वे तत्र श्रेष्ठः कुमारक:’ (ऋक्संहितायाम् ) इति वचनात् ॥ ११ ॥ स एकः कथं प्रवोचदत्राह स्वसृष्टमिति । ब्रह्मलये स्वसृष्टमिदं जगदापीय संहत्य शक्तिभिः श्रीभदुर्गाख्याभिर्विभक्त प्रकृति मूर्तिभिः सह शयानं योगनिद्रां कुर्वाणं परं परमात्मानं तदन्ते ब्रह्म प्रलयावसाने श्रुतयस्तलिङ्गैः संसार निर्मूलनादि ब्रह्मलक्षणैः बोधयाञ्चक्रुरित्यन्वयः । अत्र इदं तात्पर्यम् - मूलप्रकृतिः श्री भूरूपाभ्यां विष्णुना सह शेते। श्रुतिनाम्ना दुर्गारूपेण विष्णुं स्तौति - जय जयेति । पुंशक्तिविषयबोधनवचनं दुर्गाख्याया अपि तादृकशक्तिमत्वात् तदर्थत्वेन भगवदाज्ञया गृहीतविग्रहत्वाच्य श्रुतीनामनन्तत्वे नाधिगन्तुं अशक्यत्वात् दुर्गानाम्नोपि तथात्वाच्च । कालीभद्रेत्यादि बहुरूपत्वप्रतीतेश्च श्रुतेश्चानन्तत्वेन वाक्ये भेदा च्छ्रुतय इति बहुवचनं च युज्यते । तदुक्तम्- ‘श्रीभूमिति रूपाभ्यां प्रकृतिविष्णुना सह । शेते $ 434व्याख्यानत्रयविशिष्टम् 10-87-11-15 श्रुति स्वरूपेण स्तौति ब्रह्मलये हरिम् । एकाप्यनन्तरूपा सा वाक्यभेदात् सरस्वती । अनादि निधना नित्या स्तौति नारायणं प्रभुम्॥ (ज्योतिस्संहितायाम्) इति । अनेन इदं पौरुषेयं वाक्यत्वादितर वाक्यवदिति प्रयुक्तम् । ‘यावद्ब्रह्मविष्ठितं तावतीवाक्’ इति श्रुतेः । त्रिरूपायाः रमायाः शक्तिशब्दाभिधेयत्वं वैदापरपर्यायाः शक्तेश्चेतनाभिधेयत्वं विष्णोः स्वरूपभूतशक्तेः शक्यत्वगुणयोगेन युज्यते । नित्याव्यधानात् इति विशेषशक्तित्वाच्य ‘विष्णोः स्वरूपशक्तेः सा शक्यत्वाच्छक्तिरेव तु नित्या । व्यवहितत्त्वात्तु विशेषा च्छक्तिनामिका’ (तन्त्रभागवते) इति वचनात् सामान्य वाचिनोऽपि शक्ति शब्दस्य विशेषनिष्ठत्वं पङ्कजादि शब्दवद्युज्यते पङ्काज्जातं पङ्कजमिति शैवलादिषु वृत्तिसम्भवेऽपि पद्मे एव वर्तते । विप्रादावपि ब्रह्मशब्दस्य वृत्तियोगेपि चतुर्मुख एव । रुद्रशब्दस्य रौद्रगुणयोगे नातपे वृत्तावपि शङ्कर एव । आदित्य शब्दस्य अदितिपुत्रसामान्य वाचित्व सम्भवेऽपि सूर्यव इत्याद्यूह्यम्। ‘यथैव पङ्कजं ब्रह्मा रुद्र इत्यादिकं पदम् ’ (तन्त्रभागवते) इति वचनात् । उमादीनामपि प्रकृतिशब्दवाच्यत्वेन प्रसिद्धेः कथम् उच्यते अपर प्रकृतित्वं तासां लक्ष्म्या एव परम प्रकृतित्वं, तदुक्तम्- ‘श्रीः परा प्रकृतिः प्रोक्ता ब्रह्माणीत्ववरा ततः । उमा शचीमुखास्तस्याः अवराः सम्प्रकीर्तिताः’ (महातत्त्वविवेके) इति ॥ ११ ॥ नित्यबुद्धस्य हरेः कादाचित्कबोधनं विडम्बनमात्रं न तु सत्यमिति हृदि कृत्वा लौकिक मतमनुसरति - यथेति । अनुजीविन इत्यनेन वेदान्तानां तदेकनिष्ठत्वं सूच्यते । राजवज्जय शब्दाद्या नित्यबुद्धस्य बोधनं विडम्बमात्रं क्केवास्य निद्रा विद्यापतेर्हरेरिति च ॥ १२,१३ ॥ श्रुतयोऽपि लक्ष्मीविभूतयः पुराणस्य स्त्री शूद्रादिश्रुतिगोचरत्वेन श्रुत्यर्थ एव गृह्यते न तु शब्द इत्यभिप्रेत्य कथितं श्रुतय ऊचुरिति - जय जयेति । नित्यविजयाधिकरणस्य हरेर्लोटैष्यकाल विजयो नाशास्यते किन्तु विजयप्रकाशनं भक्तानुकम्पित्वेन जयं प्रकाशयेत्यर्थः सर्वदा जयतो विष्णोर्जयस्तस्य प्रकाशनमित्यादि अत्र राजवदिशां जयो न प्रार्थ्यते । किन्तु दुस्तरं प्रकृत्यादेः इति आशयेनाह - जहीति । हे अजित । दोषैः जन्म दुखाज्ञानादिभिरानन्दज्ञानादयो जीवगुणा गृहीताः संवृता यथा सा दोषगृहीतगुणा तामजां ’ अजगतिक्षेपणयो’ इति धातोः जीवगुणाक्षेपिकां जहि हन तथा परमाच्छादिकां जहि गमय अपसारयेति यावत् । एते अपि प्रकृतिशब्दवाच्ये ‘अथान्ये प्रकृती दुष्टे नृषु प्रातिस्विकं स्थितम्’ (महातत्त्वविवेके) इत्यादेः । एतेन “जयजयेत्यारभ्य संवृताधिसंवृता " ( शण्डिल्यश्रुतिः) इत्यन्ता श्रुतिर्गृहीता । अरतिं तन्द्रीं प्रकृत्याच्छन्नत्वाविशेषाज्जीवात्मनोः को विशेष इति तत्राह - त्वमसीति । त्वं यद्यस्मादात्मना स्वत एव सं अभिन्नोऽत एवावरुद्धः अनपगतः समस्तः पूर्णो भग ऐश्वर्यादिगुणो यस्य स तथा अनपगतपूर्णैश्वर्यादिगुणोऽसीत्यर्थः । ‘भगो योन्यां भगोत्रे यशोवीर्यार्कभूतिषु । कान्तीच्छाज्ञानवैराग्यधनैश्वर्य तपस्सु च’ (वैज. को 6-5-58 ) इति यादवः । अतः 435 10-87-11-15 श्रीमद्भागवतम् त्वत्प्रतिबिम्बभूतस्य जीवस्य प्रकृत्याच्छादितत्वात् त्वत् प्रसादमन्तरेणैश्वर्याद्या गुणाः न प्रकाशन्ते । अनेन ह्येषहि आनन्द इत्यारभ्य स्वतोसि त्वमित्यन्ता गृहीता । इतोऽपि विशेषोऽस्तीत्याह - अजेति । अज हे विष्णो जगदोकसां जगदाश्रयभूतानां श्रीब्रह्मादीनां सृष्ट्याद्यखिलशक्त्यबोधक रमाया इत्यारभ्य अनन्तोसीत्यन्ता अनेन सूचिता । इदानीं गुणवृत्तयः श्रुतयः निर्गुणे ब्रह्मणि कथं चरन्तीत्यस्य परिहारमाह- क्वचिदजयेति । विगमः तत्त्वनिश्चायके वेदः क्वचित्सृष्टिकाले आत्मना जीवेन अजया प्रकृत्या च अनुचरतः प्रवर्तमानस्य ते तवानुचरेत् चित्तानुवर्तित्वेन विधिनिषेधरूपेण वर्तते हरेस्तदगोचरत्वाल्लये केवलं स्तुतिरूपेण जीवानां निर्देहकत्वेन तत्प्रयोजनको नेति शेषः । ‘लयस्य त्वष्टमो भागः सृष्टिकाल उदाहृतः । ‘तत्रैव वेदसञ्चारो ह्यन्यदा स्तुतिमात्रका: ’ (नारदीये) इति स्मृतिः । यस्माद्विधिनिषेध विषयो जीवः तस्मात् सृष्टिं कृत्वा वेदैः जीवान्बोधयित्वा तदुक्तमनुष्ठाय स्वज्ञानमुत्पाद्य त्वं प्रसन्नः तत्स्थां पिशाचवद्वर्तमानां अजां प्रकृतिं जहीति । अनेन सृष्टिकाल एव गुणमये जगति वर्तमानाः सदा निर्गुणे परमेश्वर एव वर्तन्त इति प्रश्रपरिहारो दर्शितः । यजेत न हन्तव्य इत्यादि विधिनिषेधानां स्तुतिपरत्वं युक्तम् । कथं यत्प्राप्त्यर्थं यत् नियमाद्विधिनिषेधा वर्तन्ते । सत्वमजां जहीति योजनोपपत्तेः । ‘विध्यादीनां नियन्ता यः पूज्यः प्राप्यश्च तद्वताम्’ (श्रुतिनिर्णये) इत्यादि स्तुति रूपेण विध्यादिश्रुतयोऽपि तु ‘हरिं वदन्ति सर्वेषां तन्नामत्वादथापि च’ (श्रुतिनिर्णये) इति स्मृतेः । अस्य सृजतो हि त इति प्रभृति माते क्षणोऽत्यागात् इति पर्यन्तं मूलश्रुतिरियम् । हन हिंसायाम् इति धातुः । पृथक्श्रुतित्वान्न पूर्वापरसम्बन्धः उपलक्षणत्वा दनन्तत्वात् श्रुतीनां सर्वश्रुत्यर्थोपबृंहितत्वाच्य तेषां श्लोकानां न सर्वंश्रुतीनां पृथगुक्तिः । ‘सर्वश्रुत्यर्थ सम्पन्नान् श्लोकान् सत्यवतीसुतः एकैकशाखा श्रुत्यर्थान् जगौ सर्वोपलक्षणान् बबन्ध तान् भागवते प्रतिश्लोकं पृथक् श्रुतिः’ (तन्त्रभागवते) इत्याचार्यैरेवोक्तत्वान्नास्माभिः मिथः सम्बन्धार्थं प्रपञ्च्यते ॥ २ ॥ १४ ॥ ‘बृहद्धि दृष्टमवशेषितं यत्स्वरूपमीशस्य तमोधिकस्य सर्वाधिकत्वेन तमो हि दुर्गा ततस्तथैनं विबुधा यथाऽगुरिति ( औद्दालकायनश्रुतिः) औद्दालिकाय न श्रुत्यर्थनिबद्धोऽयं श्लोकः - बृहदुपलब्धमिति । तथाहि अविकृते तमसि ‘तम आसीत्तमसागूहमग्र’ (यजु. 2-8-9 ) इति श्रुतेः । नित्यतमो विषये त्वमुदगा उत्कृष्टत्वं गतः मूलप्रकृतेरपि त्वमधिकोऽसि यतः अतो बृहत्त्वेन बृह वृद्धाविति धातोः पूर्णत्वेन एतत्स्वरूपमुपलब्धम् । वेदेषु दृष्टं कथमत्राह - अवशेषतयेति । इत इदमधिकमितोपि इदमधिकतमिति सर्वाधिकत्वेन ततोऽधिकाभावेनावशेषितत्वेन परिशेष प्रमाणसिद्धित्वेनेत्यर्थः । स एष रसानां रसतमः परमपरार्थोऽष्टमो यदुद्गीथ’ (छन्दो. उ. 1-1-3 ) इति श्रुतिः । द्वितीयार्थे तृतीयार्थे पञ्चम्यर्थे च सप्तमी । चतुर्थ्यर्ये च संप्रोक्ताविषये ऽपि च तां विदुः ॥ (महाव्याकरणे) इति महाव्याकरणवचनात् । विषयपञ्चम्यौ युज्येते । कीदृशस्त्वम् ? अविकृतः विकाररहितः अत ऋषयो ब्रह्मादि ज्ञानिनस्त्वं सर्वोत्तम इत्येतदर्थ पराणि त्वयि मनोवचनाचरितमित्येकवद्भा वविवक्षयैकवचनम् । मनोवचनाचरितानि दधतामिति दधुः शिक्षां धृतवन्तः । पुंसां त्वयि तानि मन आदीनि कथ मयथा अतद्विषयाणि भवन्तीति दधुः । तत्र दृष्टान्तः नृणां पदं भूमौ निक्षिपामीति प्रवर्तमानानां दत्तानि 436 व्याख्यात्रत्रयविशिष्टम् 10-87-16-20 निहितानि पदानि यथा भूमेरन्यत्र न भवन्ति तथेत्यर्थः । जलवृक्षादेराधारशक्तिमत्त्वेऽपि भूम्यन्तर्भावान्न पृथगुक्तिः । अतः तथा बृहत्त्वेन दधुरिति वा । ‘अतरशब्दश्च हेत्वर्थे तथेत्यर्थे च वर्तते । उभयार्थे च भवति यथाशब्दविदो विदुः (शब्दनिर्णये) इति वचनात्। अनिर्देश्यमप्येकदेशेन निर्दिष्टं भवतीत्युक्तं कथमयथा भवन्तीत्यनेन यथा सर्वां भूमिमसञ्चरन्नत्येकदेश सञ्चारेण भूसञ्चारी भवति तथेति । ‘निरपेक्ष बृहत्त्वस्य ज्ञानाज्ञानं भवेत्परं बृहत्वमेव तु गुणैः सर्वैरुद्द्यिते यतः ’ ( मान्यसंहिताम् ) इति मान्यसंहितायाम् ॥ १५ ॥ इति तव सूरयस्त्यधिपते ऽखिललोकमल क्षपणकथामृताब्धिमवगाह्य तपांसि जहुः । किमुत पुनस्स्वधाम विधुताशय कालगुणाः 1- परमभजन्ति ये पदमजस्रसुखानुभवम् ॥ १६ ॥ 1 दृत्तय इव श्वसन्त्सुभृपो यदितेऽनुविधा 3 महदहमादयोऽण्यमसृजन्यदनुग्रहतः । 4- पुरुषविधोऽन्वयोऽत्र चरमोन्नमयादिषु य 5- स्सदसदतः परं त्वमथयदेष्वशेषमृतम् ॥ १७ ॥ 6- उदरमुपासते य ऋषिवर्त्मसु कूर्यदृशः
परिसर पद्धतिं हृदयमारुणयो दहरम् । aa उगदन्त तव धर्मे शिरः परमं पुनरिह यत्समेत्य न पतन्ति कृतान्तमुखे ॥ १८ ॥ स्वकृतविचित्रयोनिषु विशन्निव हेतुतया । 9 तैरतमश्चकास्स्यनलवत्स्वकृतानुकृतिः । 10- अथ वितथास्वमूष्ववितथं तवधाम समं 10 विरजधियोऽन्वयन्त्यभिविपन्यव एकरसम् ॥ १९ ॥ 437 10-87-16-20 श्रीमद्भागवतम् स्वकृतपुरेष्वमीष्वबहिरन्तरसंवरणं 12- 11 तव पुरुषं वदन्त्यखिलशक्तिधृतोशकृतम् । इति नृगतिं विविच्य कवयोनिगमावपनं 12 भवत उपासतेऽङ्घ्रिमभवं भुवि निश्वसिताः ॥ २० ॥ 1–1. M.Ma. ‘वोच्छस’ 2. K. MI.T.V.W. तृपो ; M. Ma हदो 3. M.Ma था 4-4 M. Ma. मोत्तममध्यमादिषु यस्तव सदसतः 5-5 M. Ma प्रथयेदवि 6- -6 M. Ma यहि वर्त्मनि सूक्ष्म 7-7M. Ma ‘गाच नन्दन पथाय 8. M. Ma भ 9 M.Ma अपि 10 - 10M. Ma वितथोरु विधं मनसि निकट धियो नयन्त्यभिविपत्यतव 11. M. Ma धृतः स्व 12 - 12 M. Ma विमृशन्ति कवयो निगमावपनं यजन्त उपासते भव मध्यविनि 1 श्री० त्वमेव सर्वनिगमगोचर इति सतां प्रवृत्त्या द्रढयति - इति तवेति । त्वमेव सर्वकारणत्वेन परमार्थ इति कृत्वा भोस्त्र्यधिपते त्रिगुणमायानटीनर्तक, सूरयो विवेकिनः तवाखिललोकमलक्षपणकथामृताब्धिं सकलजनवृजिननिरसनहेतुं कीर्तिसुधासिन्धुमवगाह्य निषेव्य तपांसि तपन्तीति तपांसि पापानि दुःखानि वा जहुस्त्यक्तवन्तः । त्वदीय कथामात्रेण यदा पापत्यागस्तदा किमु वक्तव्यं, ये पुनः स्वधामविधुताशयकालगुणाः स्वधाम्ना स्वरूपस्फुरणेनैव विधुतास्त्यक्ता आशयगुणा अन्तःकरणधर्मा रागादयः कालगुणा जरादयश्च यैस्ते, तथा हे परम ! तवाजत्रसुखानुभवमखण्डानन्दानुभवं पदं स्वरूपं भजन्ति सेवन्ते तथाभूता दुःखानि त्यजन्तीति । ‘तद्यथा पुष्करपलाश आपो न श्लिष्यन्ते एवमेतविधुत पापं कर्म न श्लिष्यते’ ‘न कर्मणा लिप्यते पापकेन’ ‘तत्सुकृत दुष्कृते विधुनुते’ ‘एतदं ह वाव न तपति । ‘किमहं साधु नाकरवम्’ ‘किमहं पापमकरवम्’ ( तैत्ति. 3. 2-9 ) इत्यादि श्रुतेरित्यर्थः । ‘सकलवेदगणेरित सद्गुणस्त्वमिति सर्वमनीषिजना रताः । त्वयि सुभद्रश्रवणादिभिस्तव पदस्मरणेन गतक्लमाः’ (श्रीधरी श्लोकः ) || ३ || १६ | 3 + 5- 2 ‘असुर्या नाम ते लोका अन्येन तमसा वृताः । तांस्ते प्रेत्याभिगच्छन्ति ये केचात्महनो जनाः’ (ईश. उ. 3) तथा ‘न चेदवेदीर्महती विनष्टिः।’ ये तद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवोपयन्ति’ (बृह.उ.4-4-14 ) इत्याद्याः श्रुतयः । असुर्येति श्रुतेरर्थः । ते प्रसिद्धाः लोकाः कर्मफलभूतदेवतिर्यङनरादिदेहाः असुर्याः असुषु रमन्त इति व्युत्पत्या असुराणां देहाभिमानिनां सम्बन्धिनः प्राप्या इत्यर्थः । ते कीदृशाः अन्धेन दृढेन तमसा आच्छादिताः ये के च ये केचित् आत्मानं ततस्वरूपभूत सत्यज्ञानानन्दतिरस्कारेण दुःखित्वाद्यारोपणेन च घ्नन्ति हिंसन्तीत्यात्महनः अविद्वांसः जनाः तान् लोकान् अभिगच्छन्ति प्राप्नुवन्ति । कर्मानुसारेण चेद्यादि इह मनुष्यजन्मनि पुरुषः नावेदीत् न विदितवान् तर्हि महती विनष्टिः विनाश: जन्ममरणपरम्परा अविच्छेदलक्षणा संसारगतिः इत्याद्याः श्रुतयः । पूर्वश्लोकोक्तोभयविधभजनहीनान्निन्दन्ति - दृतय इवेति । असुरभृतो नरा 5 438 व्याख्यानत्रयविशिष्टम् 10-87-16-20 8 यदि ते अनुविधा अनुविदधतीत्यनुविधा अनुवर्तिनो भक्ता इति यावत् । तर्हि श्वसन्ति जीवन्ति सफलजीवना भवन्ति । इतरथा दृतय इव भस्त्रा इव वृथाश्वासा इत्यर्थः । नन्वभक्तानामपि कामादिफलमस्त्येव । नः कार्यकारणानुग्राहकत्वेन जीवनहेतोस्तवाभजने कृतघ्नानां तदपि न सिध्येदित्याशयेनाह - महदहमादय इति । महानहङ्कारश्चादिर्येषां ते । यदनुग्रहतो यस्य तवाऽनुप्रवेशेन लब्धसामर्थ्याः सन्तोऽण्डं देहंसमष्टिव्यष्टिरूपं सृष्टवन्तः । तत्र च पञ्चापि कोशानन्नमयादीनाविश्य तत्तदाकारस्सन् यश्चेतयते स त्वं तदाह - पुरुषविध इति । पुरुषस्यान्नमयादेर्विधेव विधा आकारो यस्य स तथा । ननु चिदेकरसस्य कथं तत्तदाकारताऽत आह- अन्वयोऽवेति । अत्र एषु अन्नमयादिष्वन्वेतीत्यन्वयः । अतस्तत्तदाकारतेति । एवं तर्हि सत्यत्वमसङ्गत्वं च कथं तत्राह - चरमोऽन्नमयादिषु य इति । अन्नमयादिषूपदिश्यमानेषु यश्चरमो ‘ब्रह्मपुच्छं प्रतिष्ठा’ ( तैत्ति. उ. 2-5) इति पृच्छत्वेनोक्तः स त्वमिति सम्बन्धः । ननु तथाप्यन्नमयादिष्वन्वितत्वेऽसङ्गत्त्वव्याहतिरेव स्यात् तत्राह - सदसतः परं त्वमथ यदेष्ववशेषमृषमृतमिति । सदसतः स्थूलसूक्ष्मादन्नमयादेः परं व्यतिरिक्तं तत्साक्षिभूतम् । अवशेषमवशिष्यति इत्यवशेषमबाध्यम्। अथात एव ऋतं सत्यम् । तर्हि किमर्थं तेष्वन्वय उक्तः, शाखाचन्द्रवच्छुद्धस्वरूपलक्षणार्थम् । तथा हि ‘स वा एष पुरुषोऽन्नरसमयस्तस्येदमेव शिरः’ ( तैत्ति. उ. 2-1-1 ) इत्यादिना स्थूलसूक्ष्मक्रमेण पञ्चकोशानुपदिश्य ‘तस्य पुरुषविधताम् अन्वयं पुरुषविध:’ ( तैत्ति. 3. 2-2 ) इति पुनः पुनः तत्तदन्वितत्वेनालक्ष्य ‘ब्रह्मपुच्छं प्रतिष्ठा’ ( तैत्ति. 3. 2-5) इति सर्वसाक्षिणःशुद्धसत्त्वस्वरूपनिरूपणमित्यनवद्यम् । ‘नरवपुः प्रतिपद्य यदि त्वयि श्रवणवर्णनसंस्मरणादिभिः । नरहरे न भजन्ति नृणामिदं दृतिवदुच्छसितं विफलं ततः’ ॥ ४ ॥ १७ ॥ 12 एवं तावत् सर्वात्मकें परमेश्वरे सर्वश्रुतिसमन्वयेन सद्भजनीयत्वमुक्त्वा अभक्तनिन्दया च तदेव दृढीकृत्येदानीमनवगाह्यमहिमनि प्रथमं तावदुपाध्यालम्बनमुपासनं ‘उदरं ब्रह्मेति शार्कराक्षा उपासते हृदयं ब्रह्मेत्यारुणयो ब्रह्म हैवैत इत ऊर्ध्वं त्वेवोदसर्पत्तच्छिरोऽश्रयत’ (ऐत.उ. 1-4-1 ) इत्याद्याः श्रुतयो विदधतीत्याह - उदरमुपासत इति । ऋषिवर्त्मसु ऋषीणां सम्प्रदायमार्गेषु ये कूर्यदृशस्ते उदरालम्बनं मणिपूरकस्थं ब्रह्मोपासते ध्यायन्ति । शार्कराक्षा इति श्रुतिपदस्य प्रतिपदं कूर्पदृश इति । कूर्पं शर्करारणो विद्यते दृक्ष्वक्षिषु येषां ते तथा रजः पिहितदृष्टयः, स्थूलदृष्टय इति यावत्। उदरस्य हृदयापेक्षया स्थूलत्वात् । यद्वा कूर्पं सूक्ष्मम् । सूक्ष्मदृश इत्यर्थः । तदा हृदयस्थं सूक्ष्मेवालक्ष्य तत्प्रवेशाय प्रथममुदरस्थमुपासत इति भावः । आरुणयस्तु साक्षाद्धृदयस्थं दहरं सूक्ष्म अनाहत चक्रस्थ मेवोपासते । हृदयविशेषणं परिसरपद्धतिमिति । परितः सरन्ति प्रसर्पन्तीति परिसरा नाड्यस्तासां पद्दतिं मार्गं प्रसरणस्थानमित्यर्थः । विशेषणस्य फलमाह - तत इति । ततो हृदयात् भो अनन्त, तव धामोपलब्धिस्थानं सुषुम्नाख्यं परमं श्रेष्ठं ज्योतिर्मयं शिरो मूर्धानं प्रत्युदगात् उदसर्पत्। मूलाधारादारभ्य हृदयमध्याद्ब्रह्मरन्ध्रं प्रत्युद्गगतमित्यर्थः । कथम्भूतं धाम ? यत्समेत्य प्राप्य पुनरिह कृतान्तमुखे मृत्युमुखे संसारे न पतन्ति । तथा च श्रुतिः - ‘शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका । 14 439 13- 1310-87-16-20 श्रीमद्भागवतम् 15- , तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति’ अस्या श्रुतेरर्थः शतं शतसंख्याकाः एका च सुषुम्ना नाम पुरुषस्य हृदयाद्विनिस्सृताः नाड्यः सिराः तासां मध्ये मूर्धानं भित्त्वा अभिनिस्सृता सुषुम्नानाम तया अन्तकाले आत्मानं वशीकृत्य यो जपेत् तया नाड्या ऊर्ध्वमुपरि आयन् गच्छन् आदित्यद्वारेण अमृतत्वं एति प्राप्नोति, विष्वङ् नानाविधगतयः अन्या नाड्यः उत्क्रमणे निमित्तं भवन्ति ( कठ. 3. 6-16) इति । उदरादिषु यः पुंसां चिन्तितो मुनिवर्त्मभिः । हन्ति मृत्युभयं देवो हतं तमुपास्महे ॥ ५ ॥ १८ ॥ 16- 15 16 17- नन्वीश्वरस्यापि तर्हि जीववदुदरहृदयादि सम्बन्धे तदनुप्रविष्टस्य च तारतम्ये सति केन विशेषेणोषास्यत्वमिति इमामाशङ्कां परिहरन्त्यः ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वर्भूताधिवासः साक्षीचेता केवलो निर्गुणश्च’ (श्रेता.उ. 6-11 ) इत्याद्याः श्रुतयः स्तुवन्तीत्याह - स्वकृतेति । स्वयं कृतासु विचित्रासु उच्चनीचमध्यमासु योनिष्वभिव्यक्तिस्थानेषु कार्येषु देहादिषु हेतुतयोपादानतया प्रागेव विद्यामानत्वेन मुख्यप्रवेशासम्भवाद्विशन्निव वर्तमान स्तरतमतो न्यूनाधिकभावेन चकास्सि अवभाससे स्वकृता योनीरनुकरोतीति स्वकृतानुकृतिरनलवत्। अग्निर्यथा स्वतस्तारतम्यहीनोऽपि काष्ठानुसारेण न्यूनाधिक इव तथा तथा यथा उत्तमप्रकाशस्सविता द्युमण्डलमेकरूपेण प्रकाशेनापूरयन्नपि वर्षासु निकृष्ट प्रकाशइव प्रतीयते शरदि प्रकृष्ट प्रकाश इव तद्वत् । अथातो वितथासु मिथ्याभूतास्वमूषु योनिष्ववितथं सत्यं यतः सममविशेषमतः सत्यं तव धाम स्वरूपं विरजधियो निर्मलमतयोऽन्वयन्ति जानन्ति । अनु इति पृथक् पदं वा । अत्र हेतुः - अभिविपण्यव इति । अभितो विगतव्यवहारः । पण व्यवहार इत्यस्य रूपं पण्युरिति । ऐहिकामुष्मिककर्मफलरहिता इत्यर्थः। अविशेषत्वादेवैकरसं सन्मात्रमतस्तवोपाधिकृत तारतम्याभावादप्रच्युतैश्वर्यस्योपास्यत्वमिति भावः । ‘स्वनिर्मितेषु कार्येषु तारतम्यविवर्जितम्। सर्वानुस्यूतसन्मात्रं भगवन्तं भजामहे’ ॥ ६ ॥ १९ ॥ 17 अपि च कुतो न्वियमाशङ्का स्यात् भगवतो देहाद्युपाधिकृतदोषप्रसङ्ग इति यतोऽविद्याकामकर्मभिः संसरतो जीवस्यापि भगवद्भावं लक्षणया बोधयन्त्यस्तं दोषं निषेधयन्ति ‘स यश्चायं पुरुषे । यश्चासावादित्ये ’ । स एकः । (तैत्ति.उ. 2-8) ‘तत्त्वमसि’ (छान्दो.उ. 6-8 ) इत्याद्याः श्रुतयः । ननु क्रत्वर्थस्यात्मनः स्तुतिरियमीश्विरत्वेन क्रियते, नतु तस्येश्वरत्वं बोध्यते, नैतद्युज्यते, यतस्तत्र ‘यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्था: प्रकाशन्ते महात्मनः ॥’ (श्वेता.उ.6-23) इत्याद्याः श्रुतयः, कृतावतारस्य भगवतश्चरणाम्भोजभजनोपायं वदन्तीत्याह - स्वकृतपुरेष्विति । स्वकर्मोपार्जितेषु पुरेषु देहेष्वमीषु नरादिषु भोक्तृत्वेन वर्तमानं पुरुषमखिलशक्तिधृतः सर्वशक्त्याश्रयस्य पूर्णस्य तवांशकृतं वदन्ति । अंश इवांशः, कृत इव कृतः । त्वद्रूपं वदन्तीत्यर्थः । ननु कार्यकारणसंवृतस्य कुत एवम्भूतत्वं तत्राह - अबहिरन्तरसंवरणमिति । बहिः कार्यम् । अन्तरं कारणम् । वस्तुतस्तदावरणशून्यम् । तयोः लिङ्गस्थूलयोः असत्त्वादित्यर्थः इत्येवं नृगति 440 Į 19 व्याख्यानत्रयविशिष्टम 10-87-16-20 नुर्जीवस्य गतिं तत्त्वं विविच्य विशोध्य कवयो भजनं विना इदं न प्राप्यत इति जानन्तो निगमावपनं निगमोक्त कर्मणामावपनं आसमन्तादुप्यन्तेऽस्मिन् इत्यावपनं क्षेत्रं सर्वकर्मार्पणविषयमित्यर्थः । यत्रार्पितानि कर्माणि मुक्तिफलं फलन्ति तं भवतोऽङ्घ्रिमभवं भवनिवर्तकं विश्वसिताः कृतविश्वासाः उपासतेऽर्चनवन्दनादिभिः सेवन्ते । भुवीति मर्त्यलेके । इदमेवोचितमिति दर्शयन्ति - त्वदंशस्य ममेशान त्वन्मायाकृतबन्धनम्। त्वदङ्घ्रिसेवामादिश्य परानन्द ! निवर्तय ॥ ७ ॥ २० ॥
- BJ, मृगी 2. MI.V. मुहु: 3. MI.V. रमन्ति 44 MI.V Omit 5- -5 BJ Omit 6. Ml.v. ‘तृप: 7. B. J. Omit तब 8. MI.V. add यप्राणमयमनोमयविज्ञानमयानन्दमया 9. B. J. Omit स्यात् 10. MI.V. ‘वेद्य 11 - - 11BJ साक्षिशुद्धस्व 12. MI.V. 13–13BJ. Omit 14. B.J. Omit 15–15 B.J. Omit 16–16 B.J.Omit 17–17 BJ. Omit 18–18 B.J.Omit 19. B. J. वीर० ‘अत ऋषयः’ इत्यादेः पूर्वयोजना | कैमुत्यन्यायेन भगवद्ध्यानस्य सांसारिकतापनिवर्तकत्वमाहुः - इति तव सूरय इति। द्वितीययोजनायां तु कारणत्वसमनियतमुमुक्षूपास्यत्वं कैमुत्यन्यायेनाहुः - इतीति । त्र्यधिपते! इति सम्बोधनम्। जगज्जन्मस्थितिविनाशनिर्वाहक, इतिर्हेतौ, अतस्सूरयो विवेकिनः तवखिललोकमलक्षपणकथामृताब्धिम् अखिलानां लोकानां जनानां शृण्वतां वदतां च मलं पापं क्षपयति नाशयतीति तथा सा कथैवामृतं तस्याब्धिमवगाह्येव तपांसि आध्यात्मिकादितापान् जहुः तत्यजुः किं पुनर्ध्यानपरा इत्याहुः - किमुतेति । हे परम ! ये स्वधाम ! स्वतेजः स्वविषयकं ज्ञानं, स्वशब्दः परमात्मपरः तेन विधुता: आशयगुणाः रागादिमनोवृत्तयः कालगुणाः जरामरणादयश्च यैस्ते अजस्रसुखानुभवं नित्यज्ञानानन्दात्मकं पद्यत इति पदं स्वरूपं भजन्ति समाधिना साक्षात्कुर्वन्ति, ते तपांसि जहतीति किंपुनर्वक्तव्यमित्यर्थः ॥ १६ ॥
1 I अथ भगवद्भजनविमुखानां जन्मवैयर्थ्यमाहुः दृतय इति । ते तव अनुविधाः अनुविधायिनः त्वदाश्रय णयोग्य जन्मभाजोऽपि इत्यर्थः। असुतृपस्त्वां विहाय केवलं यदि प्राणेन्द्रियतर्पणपराः शब्दादिविषयचपलाश्चेत् तर्हि दृतय इव उच्छ्वसन्ति दृतयश्चर्मभास्त्रिकाः, ता यथा वायुपूरिता उच्छ्वसन्ति तद्वत् कृतोच्छ्वासा इत्यर्थः । अनेन ‘अत ऋषयो दधुः’ इति आद्ययोजनायां ‘कथमयथा भवन्ति’ इत्यादिसूचितमन्यविषयध्यानादिमोघत्वं स्पष्टीकृतम् । ननु सति मम कारणत्वे तत्समनियतमुमुक्षूपास्यत्वसिद्धिः । कारणत्वमेव त्वनुपपन्नम् । अचेतनस्य प्रधानस्यैव महदहङ्कारदिरूपेण परिणामस्वभावस्य कारणत्वात्, तथाहि चेतनभोग्यभूतस्य सत्त्वरजस्तमोमयस्य वियदादिनामरूपविकायवस्थितस्य जगद्रूपस्य वस्तुनः कारणभूतं वस्तु तत्स्वभावमेवेति युक्तं गुणसाम्यावस्थं प्रधानमेव कारणमिति । अत एव कार्यकारणयोरनन्यत्वोपपादकमृदादिदृष्टान्तोपपत्तिरिति ईक्षत्यधिकरणपूर्वपक्षानुसारिणीं आशङ्कामभिप्रेत्य परिहारमाहुः - महदित्यादिना यदनुग्रहत इत्यन्तेन । यस्य तव अनुग्रहतः ‘तदैक्षत बहुस्याम्’ (छान्दो. उ. 6-2-3 ) इति ईक्षात्मकसङ्कल्पाल्लब्धसत्ताकाः येनानुप्रविष्टाश्च महदहङ्कारादयः अण्डमसृजन. 2- +2 441 10-87-16-20 श्रीमद्भागवतम् अचेतनस्य ईक्षात्मकानुग्रहासम्भवान्न तस्य कारणत्वमिति भावः । न च वृष्टिप्रतीक्षारशालय इतिवत् गौणानुग्रहसम्भवः । ‘ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा’ (छान्दो. उ. 6-8-8 ) इति कारणस्यात्मत्वश्रवणात् स्यादेतत् मा भूत्प्रधानं कारणं जीवस्तु भवितुमर्हति तस्येक्षासङ्कल्पानुग्रहापरपर्यायानुग्रह सम्भवात्, तथाहि - ‘आत्मन आकाशस्सम्भूतः ’ ( तैत्ति. उ. 2-1-1 ) इत्यात्मशब्देन कारणत्वं प्रकाम्य तस्य आत्मशब्दवाच्यस्य जीवातिरिक्तत्वशङ्काव्युदासाय प्रतिपर्यायं ‘तस्यैष एव शरीर आत्मा’ ( तैत्ति . उ. 2-3 ) इति शरीरसम्बन्ध मभिधाय आनन्दमयशब्देन स्वार्थकामयडन्तेन तस्यानन्दरूपतां चाभिधाय ‘सोऽकामयत’ ( तैत्ति. उ. 3-2-6 ) इति तस्येक्षापूर्वक सृष्टिराम्नायत इत्यानन्दमयाधिकरणपूर्वपक्षानुसारिणीं आशङ्कामभिप्रेत्य परिजहुः - पुरुषविध इत्यादिना । आनन्दवल्यामन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयेषु यश्चरम आनन्दमयः पुरुषविधः ‘स वा एष पुरुषविध एव’ ( तैत्ति. 3. 2-2 ) इत्यादिना पुरुषाकारत्वेन निरूपितः । अन्वयः - ‘तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तर पक्षः । आनन्द आत्मा । ब्रह्मपुच्छं प्रतिष्ठा’ ( तैत्ति. उ. 2-5) इत्युक्तशिरःपक्षपुच्छादिरूपपुरुषप्रकारान्वयवान् स त्वमेव नतु प्रत्यगामेत्यर्थः । कुत इत्यतो विशिषन्ति यत्सदसदिति । सदसच्चिदचिदात्मक प्रपञ्चाकारं यदित्यर्थः । ‘तत्सृष्ट्वा तदेवानुप्रविशत् । तदनुप्रविश्य । सच्चोत्यच्चाभवत्’ ( तैत्ति. उ. 2- 6) इति स्वसृष्टचिदिनुप्रवेशेन तदुभयात्मक जगद्रूपेण भवनस्य चिदचिद्वाचि शब्दाभिधेयत्वस्य च श्रूयमाणस्य बद्धमुक्तोभयावस्थजीवासम्भावितस्य त्वय्येव सम्भवादिति भावः । किञ्च यदतः चिदचिदात्मकप्रपञ्चात्परं विलक्षणं निरुक्तानिरुक्तनिलयनानिलयन विज्ञानाविज्ञानसत्यानृत शब्दः प्रकृतिपुरुषौ निर्दिश्य तदन्तरात्मतया तदनुप्रवेष्टृतया श्रूयमाणं यत्तज्जीवातिरिक्तस्त्वमेव । अथ यच्च एषु अन्नमयादिषु चतुर्षु संहतेष्वपि अवशेषमवस्थितमानन्दमयरूपम् ऋतं निर्विकारं तत्त्वमेव, एवमुक्तधर्मसमानाधिकरणतया श्रूयमाणं ईक्षितृत्वात्मकानुगृहीतृत्वं जीवासम्भावितं त्वय्येवोपपन्नमिति समुदायाभिप्रायः, शारीरात्मत्वं च सर्वशरीरके त्वय्येवोपपन्नमिति च भावः । अत्र केचित् - अन्नमयादिषूपदिश्यमानेषु यश्चरमो ‘ब्रह्म पुच्छं प्रतिष्ठा’ ( तैत्ति. उ. 2-5) इति पुच्छत्वे नोक्तः । स त्वमिति सम्बन्धमाहुः, तस्येदं ब्रह्मपुच्छं स्यात्प्रतिष्ठा हेतुरित्यतः । व्यतिरेकश्रुतेर्ब्रह्म विषयत्व प्रतीतितः ॥ लोकस्य वक्ष्यमाणस्य ब्रह्मप्राधान्यनिश्चयात्। प्रियमोदादिरूपेण विदितस्य जनैस्समैः || इहानन्दमयस्यास्य शङ्कायाश्चात्र सङ्गतेः । सदसद्भावयोर्ज्ञानाज्ञानयोश्च निरंशिनः ॥ अंशित्वासङ्गतेर्निर्विकारस्य मयटाऽत्र वै । विकारित्वावबोधा मयटो ह्यत्र सङ्गतेः ॥ तस्यैष एव शरीर आत्मेति च तदन्तरम् । आत्मान्तरं कीर्त्यमानमानन्दमयवस्तुनः ॥ ब्रह्मत्वं नावगमयेदित्यतः पुनरस्य हि । परे तस्मिन्नित्यशुद्धे शोध्यत्वानुपपत्तितः ॥ नानन्दमयशब्देन वाच्यं ब्रह्मेति निश्चितम्। पुच्छत्वेनैव यत्तत्र रूपितं तु तदिष्यते ॥ 442 इति, तत्तुच्छम् व्याख्यानत्रयविशिष्टम् कृत्स्ने प्रकरणेह्यत्र पूर्वमन्नमयादिषु । स्वस्मादर्नातिरिक्तैस्स्ववयवैस्सुनिरूपणात् ॥ शिर: पक्षादिरूपेण पुरुषत्वस्य निश्चितम् । प्रियमोदादिभिस्स्वस्मादभिन्नैरेव रूपितः ॥ न भिद्यते ब्रह्मणोऽत्र ह्यानन्दमयशब्दितः । तत्तदन्तरभूतस्य वस्तुनो बोधकस्य वै ॥ तस्यैष एव शरीर आत्मेत्यात्मपदस्य हि । व्याख्यानन्दमये पर्यवसन्नाकीर्तनात्पुनः ॥ अन्यस्य ब्रह्मपर्यायस्यानन्दमयतस्ततः । अन्नादिमयपर्यायेषूक्तानां श्लोकरूपिणाम् ॥ वाक्यानां पक्षपुच्छादि मदर्थपरतः पुनः । पुच्छमात्र परस्यास्य श्लोकस्यास्याप्यसङ्गतेः ॥ अनन्तरे शोऽकामयतेति वाक्यश्रुतेन सः ॥ इति शब्देन पुंवस्तुबोधकेन तथा पुनः । प्रधानप्रकृतार्थस्य परामर्शनसाधुना ॥ अनन्तरस्यानन्दमयस्यत्राबोधसङ्गतेः । ब्रह्मणो व्यवधानेन तदुपस्थापन क्षतेः ॥ ब्रह्मण्यानन्दशब्दस्य ह्यानन्दो ब्रह्म इत्यतः । श्रुतेस्सम्प्रतिपन्नत्वादानन्द स्थापने क्षमात् ॥ आनन्दमयमात्मानमुपसङ्गम्य वाक्यतः । आनन्दानन्दमययोरैकार्थ्यस्य प्रतीतितः ॥ आनन्दमयशब्देन परब्रह्मावबोधनात् । आनन्दोब्रह्मेति व्यजानादिति पर्यायतुल्यतः || आनन्दमयतुल्यार्थाच्छब्दादानन्दतः परम् । प्रतीतार्थश्रुतेः पश्चादुपपत्तेरभावतः || न पुच्छमेव ब्रह्मेति किन्तु पुच्छवदिष्यते । स्वभिन्नपक्षपुच्छादि पर प्रकरणस्य वै !! आनुगुण्येन षष्ट्या च निर्देशस्य तथा पुनः । अंशांशित्वेनोपपत्तेर्व्यतिरेकस्य निश्चयात् ॥ आत्माब्रह्मानन्दमयशब्देरेकार्थ बोधनात्। तेषामन्यतमेनापि श्लोकस्य ह्युपपत्तितः ॥ आनन्दमयस्यापरिच्छित्तेः पुच्छब्रह्मपदस्य हि । आनन्दमयवाच्यस्य प्रसिद्धेरप्यभावतः ॥ सदसद्भावयोर्ज्ञानाज्ञानयोश्च तथा पुनः । शङ्कायास्सम्भवादस्यरूपणस्योपपत्तितः ॥ अंशांशिभ्यां तथानन्दमयशब्दगतस्य वै । मयटस्स्वार्थिकत्वेन प्राचुर्यार्थेऽपि वा पुनः ॥ 443 10-87-16-20 10-87-16-20 श्रीमद्भागवतम् उपपत्तेर्विकारार्थकत्वाभावाच्च ब्रह्मणः । निर्विकारत्वनिर्वाहादनन्यात्मत्ववादिनः ॥ तस्यैष एव शारीर आत्मेत्यस्याविरोधतः । तद्वस्त्वनुगुणत्वेन शोधनस्य विधेः पुनः ॥ प्रन्यगर्थस्य शोध्यत्वं संसृतेर्निर्हते तथा । आनन्दमयशब्देन वाच्यस्य ब्रह्मणस्तथा ॥ शोध्यत्वस्य प्रपत्त्या च साध्यस्य ह्युपपत्ततः । कालुष्यशान्तिरूपस्य न पुच्छं ब्रह्म वै मतम् ॥ अन्यथाऽऽनन्दमयतस्य एव ब्रह्म तु स्थितम् । इतिपुच्छब्रह्मवादिदूषणोद्धार इष्यते ॥ १७ ॥ अस्तु कारणत्वेनोपास्यत्वं, के के कुत्र कुत्र कथं कथमुपासते, कीदृशं च फलमित्यपेक्षायां उपासनभेदानभिधाय सर्वेषामप्युपासनानां मोक्षैकफलत्वमाहुः - उदरमिति । ऋषिवर्त्मसु वेदान्तविहितेषु उपासनमार्गेषु ये कूर्पदृशः सूक्ष्ममतयः तत्र केचिदारुणयः अरुणवंश्याः तदनुयायिनः दहरविद्यानिष्ठा इति यावत्, हृदयं हृद्रतं दहरं दहरशब्दवाच्यं हृदयपुण्डरीकान्तर्गताकाशरूपं त्वामुपासते केचित्तु वैश्वानरविद्यानिष्ठाः उदरम् उदरस्थजाठराग्निशरीरकं त्वामुपासते । केचित्तु परिसरपद्धतिं परितस्सरति व्याप्नोतीति तथा । सुषुम्नाख्या नाडी सैव पद्धतिर्मार्गः तं सुषुम्नामार्गस्थं त्वामुपासत इत्यर्थः । सुषुम्नाया: हृदयादारभ्य शिरः पर्यन्तव्याप्ते तदभिप्रायेण परिसरपद्धतिमित्युक्तं, तदेव स्पष्टयितुं परिसरवर्त्म विशिषन्ति - ततः हृदयादारभ्येत्यर्थः । हे अनन्त ! यत्तव परमं धाम उपासनस्थानं शिरो भ्रूमध्यं तत्पर्यन्तं यदुदगादूर्ध्वमाक्रामत् ‘शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका’ ( कठ. उ. 6-16 ) इति श्रुत्यर्थोऽत्राभिसंहितः । तव धाम शिरः परमित्यनेन शिरोऽपि त्वदुपासनस्थानमित्युक्तं भवति । ‘एष देवपथो ब्रह्मपथः’ (छान्दो.उ.4-15-6) ‘तयोर्ध्वमायन्नमृतत्वमेति’ (कठ. उ.6-16) एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते इत्यादि श्रुत्यर्थमभिप्रेत्य विशिषन्ति - यत् मध्यनाडीवर्त्म शिरो वा सर्वेऽप्युपासकाः समेत्य प्राप्य पुनरिह प्रकृतिमण्डले कृतान्तमुखे मृत्युमुखे संसारे न पतन्ति, यदिति वर्त्माभिप्रायको नपुंसकनिर्देशः ॥ १८ ॥ एवमुपासनस्थानप्रसङ्गात्परमात्मनोऽशुचिदेहसम्बन्ध उक्तः । अथ कार्यान्तः प्रविष्टस्यापि तस्य निर्दोषतया परमप्राप्यत्वमाहुः स्वकृतेति । हेतुतया सर्वोपादानत्वेन स्वेन त्वया कृताः निर्मिताः विचित्रा: योनयो देहाः येषां तेषु देवमनुष्यादि विचित्रभवत्कृत शरीरकेषु जीवेष्वित्यर्थः । विशन् अन्तरात्मतया प्रविशन् यद्वा देवादिशरीष्वेवोपासकानुग्रहणोपासानार्थं विशन् तिष्ठन्, इवशब्दोऽनतिरिक्तार्थकः, विशन्नेवेत्यर्थः । तरतमतः ज्ञानाल्पत्वमहत्त्वादिभावेन स्वकृतानुकृतिः स्वकृताः योनीरनुकरोतीति तथा हृदयादिकार्यपरिमाणोत्पत्तिविनाशाद्यनुकारी चकास्सीत्यर्थः । अनलवत् यथा अग्निः स्वतस्तारतम्यहीनोऽपि तृणकाष्ठाद्यनुसारेण तथा प्रकाशते, तद्वत् । अथ यद्यप्येवमथापीत्यर्थः । अमुषु योनिषु वितथासु अविद्यमानासूपसंहतास्वित्यर्थः । अवितथमनुपसंहतं, कुतः ? सममेकरूपं कार्यनुप्रवेश कृतकार्यगतदोषस्पर्शरहितं, तत्कुतः ? एकरसं अविच्छिन्नानन्दं तव धाम स्वरूपं विरजधियो निर्मलमतयः अनुनयन्त्युपासते, अभियन्ति प्राप्नुवन्ति चेत्यर्थः । अन्वयन्त्यभिविपन्यव एकरसम् 444व्याख्यानत्रयविशिष्टम् 10-87-16-20 इति पाठान्तरम्। तदा अभिविपन्यवः विविध त्वद्गुणवादात्मक स्तुतियुक्ताः अन्वयन्ति अन्विता गच्छन्ति प्राप्नुवन्तीति यावत् । अत्र ‘सर्वज्ञस्सर्वदृक्सर्वज्ञानशक्तिवलद्धिमान्। अन्यूनश्चाप्यवृद्धिश्च स्वाधीनांऽनादिमान् वशी । लमतन्द्रीभयक्रोधकामादिभि रसंयुतः । निरवद्यः परः प्राप्तिर्निरधिष्टोऽक्षरक्रमः’ (विष्णु.पु.5-46-48 ) इत्यादि स्मृत्यर्थोऽनुसन्धेयः ॥ १९ ॥ परम भजन्ति ये पदमजस्रसुखानुभवम् उदरमुपासते अवितथं तव धाम समम् एकरसम् इत्युदरादि स्थानविशेषाधिष्ठानक दिव्यात्मस्वरूपोपासकानां तत्प्राप्तिरुक्ता । अथ दिव्यविग्रहोपासकानार्माप तत्सारूप्यापत्तिरूपं फलमिर्त्याभप्रेत्य तदुपासकाश्च केचित्सन्तीत्याहुः - स्वकृतपुरेष्विति । अमूषु देवमनुष्यादिषु स्वेन त्वया कृतेषु पुरेषु त्वन्निवासभूतेषु देहेषु सन्तमिति शेषः । अखिलशक्तिधृतः अखिलारशक्ती : आश्चर्यशक्ती: धरतीति तथा तस्य तवांशकृतम् अंशेन सङ्कल्पात्मकज्ञानेन कृतं कल्पितम् उपात्तम् अबहिरन्तः अन्तर्बहिर्देशरहितम् अन्तर्बहिश्च व्याप्तिक्षममित्यर्थः । अनेन विग्रहस्यापि पुरान्तरवस्थानप्रयुक्त परिच्छिन्नत्वशङ्काव्यावृत्तिः, अंसवरणं सङ्कोचहेतुरहितं पुरुषं पुरुषाकारं विग्रहं वदन्ति, वेदान्ता इति शेषः । ‘अङ्गुष्ठमात्रो रवितुल्यरूपः (श्वेता.3.5-8) ‘अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति’ (कठ.उ.4-12) ‘अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः’ (कुठ.उ.6-17) इत्याद्याः वेदान्ताः प्रतिपादयन्तीत्यर्थः । इतीत्थम्भूतं तव पुरुषं तथा नृर्गात नरजन्म त्वदाराधनोपयुक्तमिदं नृजन्मेति च विचिन्त्य विचारपूर्वकं निश्चित्य भुवि भूमौ केचित्कवयो विवेकिनः निश्श्वसिताः प्राणायामपराः जितप्राणेन्द्रिया इत्यर्थः तवाङ्घ्रिमुपासते, कथम्भूतम् ? निगमावपनं निगमानां वेदानामावपनं क्षेत्रं प्रतिपादर्नावषयमिति यावत्, यद्वा निगमस्य ज्ञानस्यापवनम् आ समन्तादुष्यतेऽनेनेत्यापवनम् उत्पादकं ‘तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्। ददामि बुद्धियोगम् ’ ( भगी 10-10 ) इति भगवदुक्तेः । अभवं न भवस्संसारो यस्मात् सेव्यमानात् तं भुवि विश्वसिताः इति पाठान्तरं तदा मोक्षयिष्यतीति दृढविश्वासयुक्ताः उपासत इत्यर्थः ॥ २० ॥ }
-
B. विजहुरिति 2-2 B.Omits 3. K. श्रुति विज० त्यजन्ति तापं य उ ते भवत्कथा इति स्म मुक्ताः किमुते स्वरूपगाः परावरेशेशपदं भजन्तः परम्परानन्दमनारतन्ते इति इन्द्रद्युम्नश्रुति प्रथितस्य इति श्लोकस्यायमर्थः । इति शब्दो हेत्वर्थः । पुनरवधारणार्थः । ‘पुनरप्रथमे प्रश्ने व्यावृत्ताववधारणे’ (वैज. को 8-7-24) इति । हे परमपरावरेशेश ! ते तव अजस्रसुखानुभवं अनारतमजस्रं सुखं परमानन्दः अनुभवः ज्ञानं यस्य तत्तथा । तत्पदं स्वरूपं भजन्ति । अनन्याश्रयत्वात् स्वधामा परमः तेन विधुताः आशयगुणाः दुःरता : कालगुणाः उत्पत्त्यादयो यैस्ते मुक्ताः तपांसि तापान् जहुरिति किमुत पुनः वक्तव्यमेव । हे त्र्यधिपते ! त्रिलोकीनाथ! सूरयः दर्शनादिभाषाविचक्षणाः अखिललोकस्य मलं क्षपयतीति अखिललोकमलक्षपणः तं तव कथामृताब्धिम् अवगाह्यापि तपांसि जहुरिति यस्मादिति शेषः ॥ ३ ॥ १६ ॥ 445 10-87-16-20 श्रीमद्भागवतम् अनिशमनुश्वसन्त्यसुखोद्भरिताः तव रिपवो दृतिवत्तमसि प्रविष्टाः तव गुणप्रथनाः परिहाय ‘तमःपर्यान्ति ते पदमजस्रमनन्तसुख मिति (पैङ्गिश्रुतिः) पैङ्गिश्रुत्यर्थरूपस्य दृतय इवेत्यस्य श्लोकस्यायम्भावः । महदहमादयः ब्रह्मरुद्राद्यभिमन्यमानानि महदहङ्कारादितत्त्वानि यस्यानुप्रवेशलक्षणानुग्रहतो ब्रह्माण्डमसृजन् तस्यात्यन्तोपकारकस्य ते तव यद्यसुहृदः सर्वमिथ्यात्ववादिनः तर्हि ते दृतयः कारुशालायामग्निधमननिर्मितचर्मविशेषा इव उवसन्ति तमसि प्रविष्टाः दुःखभराक्रान्तत्वाद्विनष्टप्राणबला दीर्घश्वासं कुर्वन्ति । अत्र चरमोत्तममध्यमादिषु चरमा मनुष्योत्तमाः उत्तमा इन्द्रादिदेवाः मध्यमा ऋषिगन्धर्वाः आदिः मुक्तसमुदाये प्रथमो ब्रह्मा एषु पुरुषेषु यस्तवाजस्रं ऋतमेकप्रकारं नित्यम् इति यावत् । अनन्तसुखं अविशेषं विषयविशेषनिमित्तक्षणभङ्गुर सुखमन्तरेण स्वरूपभूतापरिमितानन्दपूर्णं सदसतः परं प्रथयेत् जानाति । शिष्यादिषूपदिश्य प्रख्यापयति च सः पुरुषविधस्य जीवदेहगतत्वेन तदाकारस्य तवान्वयः। अनुकूलप्राप्तिः यस्य तथा। ‘असक्तो देहपूर्येषजीववद्देहगोऽपियत्, अथवा पुंविधातृत्वात् पुंविधः पुरुषोत्तमः’ (पुरुषोत्तमतन्त्रे) इति वचनात् । तादृशं त्वामाप्नोतीत्यर्थः । प्रथयतीति प्रथनः ॥ ४ ॥ १७ ॥ ‘तं प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषं यत्प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषं तस्मात् प्रपदे तस्मात्प्रपदे इत्याचक्षते । शफाः खुरा इत्यन्येषां पशूनां तदूर्ध्वमुदसर्पत् ता ऊरु अभवतामुरु गृणीहित्यब्रवीत् । तदुदरमभवदुर्वेव मे कुर्वित्यब्रवीत्तदुदरो भवदुदरं ब्रह्मेति शार्कराक्षा उपासते हृदयं ब्रह्मेत्यारुणयो ब्रह्मा हैवताई ऊर्ध्वं त्वेवोदसर्पत्तच्छिरो श्रयत यच्छिरोऽश्रयत तच्छरोऽभवत्तच्छिरसः शिरस्त्वं ता एताः शीर्षञ्छ्रियः श्रिताच्चक्षुः श्रोत्रं मनोवाक्प्राणः श्रयन्तेऽस्मिञ्छ्रियो य एवमेतच्छिरसः शिरस्त्वं वेद’ (ऐत.उ.1-3,4) इत्यादिश्रुतेः । कस्मिन्वहमुत्क्रान्ते उत्कान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते ‘प्रतिष्ठास्यामीति सप्राणमसृजत’ इति श्रुते । ‘प्राण एवैनमनुप्रविशति प्राणमितरा देवता न प्राणादपरः परमनुप्रविशति । प्राण एवैनमनुभुङ्क्ते प्रविशति प्राणमितरा देवता न प्राणादपरः परमनुभुङ्क्ते प्राणमितरादेवता प्राणादपरः परमनुप्रविशति प्राण एवैनमनुप्रविशति । प्राण एवैनमन्वान्दीभवति । प्राणमितरा देवता न प्राणादपरः परमन्त्रानन्दीभवति तस्मादाहुः प्राणः पद्धति’ (हिरण्यनाभश्रुतिः) इति हिरण्यनाभश्रुतेश्चार्थप्रतिनिधिरुदरमुपासत इति तस्याभिप्रायः । ‘शर्करक्षुद्रपाषाणे सुसूक्ष्मे खण्डिते गुडे’ इति । ‘शर्करातु शिलाभेदे ऋग्भेदाल्पकपालयोः । शर्करं तत्र देशेषु सितायां शकले गुडे’ (वैज.को. 7-2-26) इति च । अतः शर्कराक्षाः सूक्ष्मदृष्टयः तेषु ख्याताः शार्कराक्षाः त एव वर्त्मनि ब्रह्मणि सूक्ष्मदृष्टयः हरेरशेषविशेषान् विजानन्तो यहि ‘यस्मात्प्राणं प्रत्युरु गृणीहि इत्यब्रवीत्’ इति वचनात् उदरनामकं ब्रह्मोपासते उदरं पूर्णं ब्रह्म उद्गतः अरः परिच्छेदो यस्मात् तदुदरं पूर्णमित्येकार्थत्वात्। यस्माञ्चारुणयो हृद्ययनात् हृदयनामकं ब्रह्मोपासते यस्माच्चेतरे माण्डूकेयादयो दहरमाकाशादप्यतिसूक्ष्मं परिसरो मुख्य प्राणः पद्धतिर्मार्गो यस्य यस्य स तथा परिसरस्य पद्धतिर्वा । तदुपासते तद्ब्रह्म तत: हृदः नन्दनपथा ब्रह्माडीद्वारा शिरः प्रत्युद्गात् । अथ यत्परमं ब्रह्म पुनरिह हृदयादिषु स्थितं उपास्य तत्समीपमुपेत्य कृतान्तमुखे संसारे न पतन्तीन्वयः ॥ ५ ॥ १८ ॥ 446 व्याख्यानत्रयावाशष्ट्रम् 10-87-16-20 ‘यो जीववद्योनिषु भात्यनन्तो मूढैस्तमोर्गेर्भरताधिगम्यः निचाय्य तं शाश्वतमात्मसंस्थं तदिच्छवोऽऽत्म महान्तः’ (कमठश्रुतिः) इति कमठश्रुत्यर्थग्राहिणः स्वकृतविचित्रेति श्लोकस्यार्थउच्यतो । स्वकृतविचित्रयोनिषु स्वनिर्मित सुरनरादिनानाविधशरीरेषु विशन्निव विशन् जीवः तद्वदज्ञानां यस्त्वं चकास्सि कथमिव ? अनवत्स्वकृतानुकृतिः यथाऽनलः स्वकृतस्यानुकृतिर्यस्य स तथा । स्वकृतदार्वादेरपनयने गच्छन् तत्स्थापने तिष्ठन् अनुवर्तते। एवं स्वकृतशरीरादिएवनुवर्तसे तद्गतः सन्नित्यर्थः । ज्ञानिमतमाह हेतुतयेति । सर्वहेतुतया भरतेन भेदज्ञानात्मके विष्णौ रतेन वायुना मतः ज्ञातः ‘रतत्वाद्वात्मके विष्णौ अथवापि जगद्धृतेः । भरतोवायुरुद्दिष्टो भारती तत्सरस्वती’ (नामसंहितायाम् ) इति स्मृतेः । वितथासु अन्यथाभवन्तीषु अशाश्वतीष्वपि सम्भावितासु असम्भावितास्वपि अमूषु योनिषु अवितथात्वेन अनन्यथाभूत्वैव शाश्वतत्वेन ऊरुविधं बहुविधं तिष्ठन्तं निकटधियः त्वत्समीपस्थबुद्धयः महान्तस्ते तव त्वामभिविपत्य मनसाऽभिगम्य मनसि नयन्ति ध्यायन्तीत्यर्थः । ‘यो निवेश्याह्नयो जीवस्त्वज्ञानां तद्वदेव तु । प्रकाशते परो देवः तेन यान्त्यधरं तमः । सर्वहेतुतयैवेशं प्राणो जानाति तत्वतः । तेन चासौ परो देवः तत्परं याति केशवम् । इन्धनानयने त्वग्निर्ययैवानीयते सह । एवं देहगतो विष्णुः सहगच्छेन्निजेच्छया । अशाश्वतेषु देहेषु शाश्वतं बहुधा स्थितम् । निचाय्य मनसा सन्तो जानन्ति निकटेच्छवः’ (तन्त्रभागवते) इत्यादि तन्त्रभागवते सिद्धोऽयमर्थः ॥ ६ ॥ १९ ॥ प्रक्रमवत्स्वसत्कृतं सर्वेषु पुरुषेषु सर्वासु सुधीषु स्थित्वा त्वां तु बहिरन्तरसच्चरणेपि । ‘निषुसीद गणपते गणेषु त्वामाहुर्विप्रतमं कवीनाम्। ना ऋते त्वत्क्रियते किञ्चनारे महामर्कं मघवन् चित्रमर्चा’ इत्यादिश्रुत्यभिप्रायगर्भस्य प्रक्रमवदित्यस्य श्लोकस्यायमर्थः। सर्वेषु पुरुषेषु सर्वधीषुसर्वेन्द्रियेषु च स्थित्वा श्रीब्रह्मादिषु प्रक्रमवत् प्रकृष्टप्रमयुक्तत्वेन स्वसत्कृतं स्वात्मनैव सत्कृतं त्वां वदन्ति किञ्च हे पुरुष ! बहिरन्तः अण्डाद्यान्तर्बहिश्च असच्चरणे असदमङ्गलं चरणं कर्म यस्यासौ असच्चरणः तस्मिन्पापाचारे स्थित्वा पापाचारमपि स्वात्मनः पूजात्वेनैव कारयन्तं त्वां वदन्ति । तुश तस्याधोगत्यर्थमिति सूचयति । किं बहुना ? तत्सर्वं तव स्वकृतं अनन्यापेक्षया त्वयैव कृतं वदन्ति । कुत इति तत्राह अखलेति । सर्वपुरुषेन्द्रियशक्तिप्रेरकत्वात् श्रुतिश्लोकयोः सर्वत्रैकार्थत्वभावे नैकतन्नियतत्वद्योतनाय ज्ञायते ‘श्रीब्रह्मरुद्रपूर्वेषु क्रमात्स्थित्वा जनार्दनः स्वात्मानमर्चयत्यद्धा बहिरन्तरसत्सु च असतामधमाचारो हरिवृष्ट्यात्मपूजनं तस्याऽधोगमनायेति श्रुतिराहाखिलक्रियाम्’ (तन्त्र भ्रागवते) इत्यादिना । त्रिपादोऽयं श्लोकः ॥ ७ ॥ २० ॥ यथाकरण
-
Ma 447 10-87-21-25 I ८ श्रीमद्भागवतम् दुरधिगमात्मतत्त्वनिगमाय तवात्ततनो श्चरितमहामृताब्धिपरिवर्त पुरिश्रमणाः । न परिलषन्ति केचिदपवर्गमपीश्वर ते चरणसरोजहंसकुलसङ्गविसृष्टगृहाः ॥ २१ ॥ त्वदनुपथं कुलायमिदमात्मसुहृत्प्रियवचरति तथोन्मुखे त्वयि हिते प्रिय आत्मनि च । 5- नैं बत रमन्त्यहो असदुपासनयाऽऽत्महनो यदनुशया भ्रमत्युरुभये कुशरीरभृतः ॥ २२ ॥
निभृतमरुन्मनोक्षदृढयोगयुजो हृदि यत् मुनय उपासते तदरयोऽपि ययुस्स्मरणात् । स्त्रिय उरगेन्द्रभोगभुजदण्डविषक्तधियो वयमपि ते समास्समदृशोऽङ्घ्रिसरोजसुधाः ॥ २३ ॥ 11. क इह नुं वेद बतावरजन्मलयोऽग्रसरं यत उदगादृषिर्यमनु वेदगणा उभये । तर्हि न सन्नचासदुभयं न च कालजीवः किमपि न तत्र शास्त्रमपकृष्य शयीत यदा ॥ २४ ॥ 12 13 14- जनिमसतस्सतो मृतिमुतात्मनि ये च भिदां विषणमृतं स्मरन्त्युपदिशन्ति त आरुपितैः 1 15 16 त्रिगुणमयः पुमानिति भिदा यदबोधकृता त्वयि न ततः परत्र स भवेदवबोधरसे ॥ २५ ॥
- B.G.J.M.Ma. ‘व’ 2. M.Ma. ‘यतवाङ्मनस’ 3. M.Ma. °न्ति 4. M. Ma. ‘खास्त्वयि 5-5M. Ma. चरम 6. M.Ma. `न्त्यभवा 7-7 M. Ma मोक्षहृदय योगयुजो हृदयं 8–8 स्वनुराग तद्भवानुरगेन्द्रभोग 9. M. Ma. मार्स’ 10. M.Ma सुधाम् 11 - - 11. M. Ma वेद नुं वक्तुमपेत 12. M. Ma ‘मजा’ 13. M.Ma ते 14-14 विशध्वनिमारुवतः 15. M. Ma Omit भिदा 16–16. M. Ma न तु भवेत्तदव ’ श्रीध० भक्तिरत्यन्तसाधनमिति वचनमुचितमिव मन्वानो भक्ति गुरूकरोति - दुरधिगमेति । भो हे ईश्वर ! दुरवगमं दुर्बोधं यदात्मतत्त्वं तस्य निगमाय ज्ञापनाय तवात्ततनोराविष्कृतमूर्तेः चरितमहामृताब्धिपरिवर्तपरिश्रमणाः, चरितमेव महानमृताब्धिः तस्मिन्परिवर्तो अवगाहस्तेन परिश्रमणाः परिवर्जनार्थः । श्रमणं श्रमः गतश्रमा इत्यर्थः । अपवर्गमपि केचिन्नपरिलषन्ति नेच्छन्ति, कुतोऽन्यत् इन्द्रपदादि । केचिदित्येवम्भूता भक्तिरसिका विरला इति दर्शयन्ति । न केवलं अन्यन्नेच्छन्ति किन्तु तेनैव सुखेन पूर्णास्सन्तः पूर्वसिद्धं गृहादिसुखमप्युपेक्षन्त इत्याह- तव चरणसरोजहंसकुलसङ्ग विसृष्टगृहा इति । तव चरणसरोजे हंसा इव रममाणा ये भक्तास्तेषां कुलं तेन सङ्गस्तेन विसृष्टा गृहा यैस्ते तथा । अनेन श्रवणकीर्तने दर्शिते । श्रुतिश्च मुक्तेरप्याधिक्यं भक्तेर्दर्शयति । यथाह - ‘यं सर्वे देवा नमन्ति मुमुक्षवो ब्रह्मवादिनश्च’ इति । व्याख्यातं च सर्वज्ञैर्भाष्यकृद्भिः, मुक्ता अपि लीलया विग्रहं कृत्वा भजन्ते इति । त्वत्कथामृतपायोधौ विहरन्तो महामुदः । कुर्वन्ति कृतिनः केचिच्चतुर्वर्गं तृणोपमम् ॥ ८ ॥ १२ ॥ 448 व्याख्यानत्रयविशिष्टम 10-87-21-25 ‘आराममस्य पश्यन्ति न तं पश्यति कश्चन’ (बृह. उ. 4-3-14 ) ( न तं विदाथ य इमा जजानान्यद्युष्माकमन्तरं बभूव ॥ नीहारेण प्रावृता जल्प्या चासुतृप उक्यशासञ्चरन्ति’ इत्याद्याः श्रुतयोऽनुक्रोशन्त्यो जगदात्मनि ईश्वरे रतिमुपदिशन्तीत्याह - त्वदनुपथमिति । त्वदनुवर्तित्वात्त्वत्सेवौपयिकमिदं कुलायं कौ पृथिव्यां लीयते इति कुलायं शरीरम् आत्मसृहत् प्रियवत् आत्मा च सुहृच्च प्रयश्च तद्वञ्चरति । स्वाधीनतया वर्तते इत्यर्थः । तथापि त्वयि उन्मुखे हिते प्रिये आत्मनि च अप्यर्थे चकारः । एवम्भूते सुसेव्येऽपि त्वयि बताहो कष्टं न समन्ति न सख्यादिना भजन्ति । असदुपासनया देहाद्युपलालनेनात्महनः प्रमादिनः । कुतः यदनुशयाः यस्यां असदुपासनायामनुशयो वासना येषां ते कुशरीरभृतः सन्त उरुभये संसारे भ्रमन्ति परिवर्तन्ते । अत आत्महन इति भावः । ’ त्वय्यात्मनि जगन्नाथे मन्मनो रमतामिह । कदा ममेदृशं जन्म मानुषं सम्भविष्यति’ ॥ ९ ॥ २२ ॥ इदानीं ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः (बृह. उ. 2-4-5 ) ( इत्याद्याः श्रुतयो ध्यानमङ्गत्वेनोपदिशन्तीत्याह - निभृतेति । मरुत्प्राणो मनश्चाक्षाणीन्द्रियाणि च निभृतानि संयमितानि यैस्ते च ते दृढं योगं युञ्जन्ति ते दृढयोगयुजस्ते तथाभूता मुनयो हृदि यत्तत्त्वमुपासते तदेवारयोऽपि तव स्मरणाद्ययुः प्रापुः । स्त्रियोऽपि कामत उरगेन्द्रभोगभुजदण्डविषक्तधियः अहीन्द्रदेहसदृशयोर्भुजदण्डयोर्विषक्ता धीर्यासां ताः परिच्छिन्नदृष्टयः समदृशः सममपरिच्छिन्नं त्वां पश्यन्त्यो वयं श्रुत्यभिमानिन्यो देवता अपि ते समा एव कृपाविषयतया । अङ्घ्रिसरोजसुधा : अङ्घ्रिसरोजं सुष्ठु धयन्त्यः। अयम्भाव :- इत्थम्भूत स्तव स्मरणानुभावो, ये योगिनस्त्वां हृद्यालम्बनमुपासते, याश्च वयं त्वां समं पश्यामो, याच स्त्रियः कामतः परिच्छिन्नं ध्यायन्ति ये च द्वेषेण सर्वानपि तांस्त्वामेव प्रापयतीति । ‘चरणस्मरणं प्रेम्णा तव देव सुदुर्लभम्। यथाकथञ्चिनृहरे मम भूयादहर्निशम् ॥ १० ॥ २३ ॥ 6 ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ ( तैत्ति. उ. 2-9) ’ को अद्धा वेद क इह प्रवोचत् कुत आजाता कुत इयं विसृष्टिः । अर्वाग्देवा अस्य विसर्जनेनाथा को वेद यत आबभूव’ (बाष्कलमन्त्रा.उ.10) ‘अनेजदेकं मनसो जवीयो नैतद्देवा आप्नुवन् पूर्वमर्शत् । तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ’ ( ईशा. 4) इत्याद्याः श्रुतयो भगवत्तत्वं दुर्ज्ञेयं वदन्त्यो भक्तिमेवोररीकृत्य स्तुवन्तीत्याह - क इह नु वेदेति । बत अहो हे भगवन्निह जगत्यग्रसरं पूर्वमेवसिद्धं त्वामवरजन्मलयोऽर्वाचीनोत्पत्तिनाशवान् को नु पुमान् वेद जानाति । ईश्वरस्य पूर्वसिद्धावन्यस्य च अर्वाचीनत्वे प्रमाणं वदन् ज्ञानकारणाभावमाह यत उदगादिति । यतस्त्वत्त ऋषिर्ब्रह्मा उत्पन्नो यं ब्रह्मणमनु उभये आध्यात्मिकाधिदैविका देवगणा उत्पन्नास्ततोऽप्यर्वाचीनाः सर्वे । यदा तु भवान्सर्वमवकृष्योपसंहृत्य शयीत तर्हि तदा अनुशायिनां जीवानां ज्ञानसाधनं नास्ति, यतस्तदा न सत्स्थूलमाकाशादि । न चासत्सूक्ष्मं महदादि । न चोभयं सदसद्भ्यामारब्धं शरीरम् । न 44910-87-21-25 श्रीमद्भागवतम् च कालजवस्तन्निमित्तभूतं कालवैषम्यम्। एवं सति तत्र तदा न किमपीन्द्रियप्राणाद्यपि। न च ज्ञापकं शास्त्रमपि । अयमभिप्रायः- अर्वाक्सृष्टिगतानां देहाद्युपाधिकृतान्तराणां कालवशेन च मलिनसत्त्वानां न तावद्भगवज्ज्ञान सामर्थ्यम्, तथा च श्रुतिः - ‘न तं विदाथ य इमा जजानान्यद्युष्माकमन्तरं बभूव’ इत्याद्याः । यदा तु प्रलयसमये न बह्वन्तरमस्ति तदापि साधनभावान्न भगवज्ज्ञान् सामर्थ्यम् । अतस्त्वदेक शरणतया श्रवणकीर्तनादि भक्तिरेव सुकरेति । ‘क्वाहं बुद्ध्यादिसंरुद्धः क्व च भूमन्महस्तव । दीनबन्धो ! दयासिन्धो ! भक्तिं मे नृहरे दिश’ ॥ ११ ॥ २४ ॥ इतोऽपि न ज्ञानं सुशकम्,उपदिशतामपि भ्रमबाहुल्यादित्याह - जनिमसत इति । असतो जगतो जनिमुत्पात ये वैशेषिकादयो वदन्ति। सत एव ब्रह्मतत्त्वस्योत्पत्तिं वदन्ति ये च पातञ्जलादयः । सत एवैकविंशतिप्रकारस्य दुःखस्य नाशं मृतिं मोक्षं वदन्ति ये नैयायिकाः । उतापि ये च साङ्ख्यादय आत्मनि भिदां भेदं च । ये च मीमांसका विपण कर्मफलव्यवहारं ऋतं सत्यं स्मरन्ति वदन्ति ते सर्वे आरूपितैरारोपितैः भ्रमैरेवोपदिशन्ति न तत्त्वदृष्ट्या | ‘सदेव सोम्येदमग्र आसीत् ’ (छान्दो. उ.6-2-1) ‘ब्रह्मैव सब्रह्मात्येति’ (बृह. उ.4-4-6 ) ‘अनीशया शोचति मुह्यमानः (मुण्डं. उ. 3-1-2) ‘अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः । जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथाऽन्धाः॥’ (कठ.उ.2-5) ‘एकमेवाद्वितीयं ब्रह्म ( छान्दो. उ. 6-2 -1 ) ’ एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत्॥ ’ (त्रिपुर-तापि.उ.5-12) इत्यादिश्रुतिविरोधात् । किञ्च वस्तुतः पुरुषस्य त्रिगुणमयत्वे सर्वमिदं सङ्गच्छेत, नतु तदस्तीत्याह - त्रिगुणमयः पुमानिति भिदा यदबोधकृता त्वयीति । त्रिगुणमयः पुमानित्यनेन हेतुना या भिदा । उपलक्षणमेतद्भिदादि । सा यस्मात्त्वयि विषये अबोधकृता त्वद्विषयाज्ञानविजृम्भिता । तर्हि किमज्ञानमस्ति, वस्तुतः पुंसि नैवेत्याह- तत: अबोधात्परत्र परेऽसङ्गेऽवबोधरसे ज्ञानघने स अबोधो न भवेन्न सम्भवतित्यर्थः’। मिथ्यातर्कसुकर्कशेरित महावादान्धकारान्तर भ्राम्यन्मन्दमतेरमन्दमहिमंस्त्वज्ञानवर्त्मस्फुटम् । श्रीमन्माधव वामन त्रिनयन श्रीशङ्कर श्रीपते गोविन्देति मुदा वदन् यदुपते मुक्तः कदास्यामहम् ॥ १२ ॥ २५ ॥
- BJ. रल्प’ 2. BJ ‘नमन’ 3. B.J. ‘विगा’ 4. MI.V. Omit इन्द्रपदादि 5-5 MI.V.Omit 6. BJ धारयन्त्यः 7. MI.V. म्बोनोपा 8- -8 MI.V. मतां नराणां 9. MI.V. adds वीर० केचिदुभयविधमप्युपासनं विहाय केवलं त्वगुणामृतपानसुखिता मोक्षमपि नेच्छन्तीत्याहु: - दुरधिगमेति । दुरधिगमं दुःखेनाप्यवगन्तुमशक्यं यत् आत्मनस्तव तत्त्वं याथात्म्यं तस्य निगमाय प्रकाशनायात्ता उपात्ता तनुः रामकृष्णादिरूपा 450 व्याख्यानत्रयविशिष्टम् 10-87-21-25 येन तस्य तव चरितमेव महान् अमृताब्धिस्तस्मिन् परिवर्तेन अवगाहनेन परिश्रमणाः परिरत्रवर्जने, परिविधूताः श्रमाः आध्यात्मिकादितापाः येषां ते । हे ईश्वर ! ते तव चरणसरोजसम्बन्धिनो हंसा भागवताः तत्कुलसङ्गेन विसृष्टास्त्यक्ताः गृहाः गेहदेहाद्यानुरागा यैस्ते अपवर्गं मोक्षसुखमपि न परिलषन्ति न काङ्क्षन्ति ॥ २१ ॥ नृगतिं विचिन्त्येत्यनेन देहस्य भगवत्सेवोपयुक्तत्वमभिप्रेतम् । तदेव स्पष्टयन्त्यः तथैव सति तस्य साफल्यमन्यथा तु न साफल्यं, प्रत्युतानर्थहेतुत्वं चेत्याहुः - त्वदनुपथमिति । कुलायं नीडतुल्यमिदं नृशरीरम् त्वदनुपथं त्वदनुवर्ति त्वदाराधनप्रवणं चेदित्यर्थः । तर्ह्यात्मादिवच्चरति, आत्मादिभिस्तुल्यं स्यादित्यर्थः । तथाप्यसदप्युपासनया शब्दादि विषयसेवया हेतुभूतया आत्महनः आत्मघातिनः विषयसेवायाः अन्ततः स्थावरत्वापादकतया आत्मनोऽसत्प्रायतापादकत्वात्तत्सेवापरा आत्मघातिन एवेति भावः । त्वय्यहो न रमन्ते, अहो निरतिशयगुणवदिदं शरीरं प्राप्यापि त्वां न भजन्त इति खेदः, कथम्भूते ? यथोत्सुके यथावस्थितोत्कुलानन्दे अत एव प्रिये अत एव च हिते उन्मुख इति पाठे ईषदानुकूल्येनाप्यभिमुखीभवितुमुद्युक्त इत्यर्थः । कुतस्तान्प्रति खिध्यध्वे इत्यत आहुः - यद्यस्मादनुशयाः प्रतिजन्मभुक्तावशिष्टोत्तरोत्तर देहनिमित्त कर्मयुक्ताः उरु बहु भयं यस्मिन् तस्मिन् संसारे भ्रमन्ति । अतः ते कुशरीरभृतः कुत्सितदेहभाजः केवलं शोच्या एवेति भावः । भुक्तावशिष्टं कर्मानुशयः, स एषामस्तीत्यर्श आद्यच् ॥ २२ ॥ आस्तां त्वयि न रमन्त इति, अहो बत त्वयि द्वेषादिकमपि न कुर्युः, यतस्त्वयि विलक्षणविषये तस्यापि त्वत्प्राप्तिसाधनत्वमिति सदृष्टान्तं सोदाहरणं सोपपादनं चाहुः - निभृतेति । मरुतः प्राणाः मनश्चाक्षाणीन्द्रियाणि च निभृतानि संयमितानि मरुदादीनि यैस्ते च दृढम् अविचाल्यं योगमुपासनात्मकं युञ्जत इति तथा ते मुनयः हृदि यत्त्वत्स्वरूपमुपासते तदेवारयः शत्रवोऽपि स्मरणात् अप्रीतिपूर्वकस्मरणात् ययुः प्रापुः । तथा स्त्रियः गोप्योऽपि उरगेन्द्रस्याहीन्द्रस्य देहसदृशयोर्भुजदण्डयोर्विशेषण सक्ता धीर्यासां ताः तदेव ययुरित्यन्वयः । विषयस्य विलक्षणत्वादिति भावः । किं बहुना ? वयं वेदाभिमानिनो देवा अपि अङ्घ्रिसरोजमेव सुधा तद्वद्भोग्यं येषां ते त्वच्चरणसरोजप्रकाशका वयमपीत्यर्थः । यद्वा अङ्घ्रिसरोजं सुष्ठु धयन्ति पिबन्ति अनुभवन्तीति यावत् । ‘धेट्पाने’ धातो रूपमिदम्। त्वयि प्रमाणतया त्वदन्तरङ्गभूता स्त्वत्स्वरूपादिप्रकाशका वयमपीत्यर्थः । ते तव समास्तुल्याः मुनिप्रभृतय इव त्वामेव विषयभूतं तात्पर्यतोर्थतश्च प्राप्नुम इत्यर्थः । तत्र हेतुत्वेन विशिषन्ति समदृश इति । समा दृक् यस्य अनादृतनिनोन्नतभावस्य वैषम्यनैर्घृण्यादिपरिहाराय व्याजमात्रावलम्बिनस्सर्वानुजिघृक्षोस्तव सर्वेऽपि तुल्यकक्ष्या इति भावः ॥ २३ ॥ अङ्घ्रिसरोजसुधा इत्यनेन भगवत्स्वरूपस्वभावादिप्रकाशकं वेदाख्यं शास्त्रमेवेत्यभिप्रेतम् । अतस्तेन विना भगवतो दुरवगमत्वं सहेतुकमाहुः - क इहेति । अवरजन्मलयः अर्वाचीनोत्पत्तिनाशवान् इह लोके को नु पुमान् अग्रसरं सृष्टेः पूर्वभाविनं 451 10-87-21-25 श्रीमद्भागवतम् सूक्ष्मचिदचिद्विशिष्टत्वेन कारणतयाऽवस्थितं त्वां वेद ? शास्त्रेण विना न कोऽपि वेदेत्यर्थः बर्तति विस्मये । ‘यतो : वाचोनिवर्तन्ते’ (तैत्ति.उ.2-4) इत्युक्तरीत्या वाङ्मनसापरिच्छेद्यस्वरूपस्वभावं तं वेत्तुमुद्युक्तोऽविस्मीयते, सर्वेषामवरजन्मलयत्वमुपपादयन्ति यतस्त्वतः ऋषिर्ब्रह्मा उदगादुद्बभूव, यमनु पश्चाच्चतुर्मुखोत्पत्त्यनन्तरमित्यर्थः । उभये निवृत्तिनिष्ठास्सनकादयः प्रवृत्तिनिष्ठाः मरीच्यादयश्च देवा उदगुः । मनुजादयस्तेभ्योऽप्यर्वाचीना इति किमु वक्तव्यमिति भावः। अग्रसरत्वमुपपादयन्ति - तर्हति । यदा भवान् शास्त्रमपकृष्य स्वहृदये निधाय शयीत शयितवान् तर्हि तदा सृष्टेः पूर्वकाले सत्कार्यावस्थं चिद्वस्तु असत्कार्यावस्थमचिद्वस्तु उभयं मिश्ररूपं कार्यं च कालजवः कालप्रवृत्तिः सर्गादिविषया नासीत्, किं बहुना ? तत्र तदा न किमप्यासीदित्यर्थः । अत्र ‘नासदासीन्नोस दासीत्’ (यजु. आर 2-8-9 ) ‘एको ह वै नारयण आसीन्न ब्रह्म नेशानो नेमे द्यावापृथिवी’ (म.ना.उ.1-1 ) इत्यादिश्रुत्यर्थो अनुसंहितः । अवरजन्मलयोऽग्रसरमिति च हेतुगर्भम्। यद्यप्यवरजन्मा पुत्रादिरप्रसरं पित्रादिकम् अयमित्थम्भूत इति जानात्येव । तथाप्यत्र भगवतो वाङ्मनसापरिच्छेद्यस्वरूपस्वभावत्वे अवरजन्मलयानां तन्मायामोहितत्वेन तदनुग्राह्यज्ञानत्वेन च तद्वेदनाऽक्षमत्वे च तात्पर्यम्। तर्हि न सन्नचासत् इति सृष्टेः पूर्वं सच्छब्दवाच्यकार्यावस्थचिदचिन्निषेधेन नामरूपविभागानर्हकारणावस्थचिर्दाचिद्विशिष्टस्य ब्रह्मणोऽग्रसरत्वोक्त्या सूक्ष्मचिदचिद्विशिष्ट ब्रह्मात्मकस्य सत एव द्रव्यस्य स्थूलचिदचिद्विशिष्टतारूपकार्यावस्थायोगित्वलाभात् सत्कार्यवादः फलितः ॥ २४ ॥ अथ तद्विरुद्धमसत्कार्यवादं विरुद्धवादप्रसङ्गान्मतान्तराणि चानू दूषयन्ति - जनिमिति । असतो द्रव्यस्य जनिमुत्पत्तिं सत्तायोगमिति यावत्, सतश्च द्रव्यस्य पश्चान्मृतिं नाशं च ये तार्किकाः स्मरन्तीत्यसत्कार्यवादोऽनूदितः । उतेति पक्षान्तरे। आत्मनि भिदां स्थूलत्वकृशत्वमनुष्यत्वमृगत्वादिरूपां भिदां ये केचित् स्मरन्तीति चार्वाकमतानुवादः । ते हि देहमेवात्मानं मन्यन्ते। विपणं देवमनुष्ययोरन्योन्योपकार भावजनितं वाणिज्यफलतुल्यं स्वर्गादिफलम् ऋतं सत्यं ये मीमांसकाः स्मरन्तीति कर्मफलनित्यत्ववादानुवादः, न केवलं स्मरन्ति किन्तु ते तार्किकादयः आरूपितैरारोपितैर्युक्तत्याभासैः उपदिशन्ति च। तमारुपितैरिति पाठे तं स्वमतसिद्धं युक्त्याभासैरुपदिशन्ति चेत्यर्थः । तथा पुमान् त्रिगुणमयः सत्त्वादिगुणत्रयप्रचुरो जीव एव न तु तदतिरिक्त ईश्वराख्य इति निरीश्वरसांख्यमतानुवादः तत्र साधारणं दूषणमाहुः - इतीत्यादिना । इति भिदा इत्थम्भूतो मतभेद इत्यर्थः । यदबोधकृता यस्य तवाबोधकृता याथात्म्याज्ञानप्रयुक्ता चिदचिद्विशिष्टत्वद्रूपस्य सत एव द्रव्यस्य जगदात्मकस्थूलावस्थारूपकार्यता योगित्वं पूर्वपूर्वसंस्थानत्यागात्मिकां मृतिमावृत्ति विधादिभिः कर्मफलस्य तारतम्यम् अत एव अनित्यत्व ब्रह्मज्ञानफलस्य नित्यत्वं जीवासम्भावितसावश्यसत्यसङ्कल्पत्व करणाधिपत्वादिस्वभावं परमात्मान देवमनुष्यादिदेहविलक्षण प्रत्यगात्मानं चाजानतामित्थं मतभेदः प्रवृत्त इत्यर्थः । ननु बुद्धिशब्दान्तरादिभेदात् कार्यकारणयोर्भेदः । अत एवासदेव कार्यपूर्वमुत्पद्यत इति युक्तम्। किञ्च कारणमेव चेत्कार्यं, कारकव्यापारवैयर्थ्यं, सर्वस्य सर्वदा सत्त्वेन कार्यस्य नित्यानित्यविभागश्च न स्यात् । अथ कार्यं सदेव पूर्वमनभिव्यक्तं कारकव्यापारेणाभिव्यज्यते । अतः कारकव्यापारार्थवत्त्वं नित्यानित्यविभागश्चोच्येत, तदसत्- 452 व्याख्यानत्रयविशिष्टम् 10-87-21-25 अभिव्यक्तेरभिव्यक्त्यन्त रापेक्षत्वेऽनवस्थानात्। अनपेक्षत्वे कार्यस्य नित्योपलब्धिप्रसङ्गात् । तदुत्पत्त्यभ्युपगमेऽसत्कार्यवादप्रसङ्गात् । अतोऽसतः कार्यस्योत्पत्तिहेतुत्वेनैव कारकव्यापारार्थवत्त्वम् । अतश्च सत्कार्यवादासिद्धिः । नन्वसत्कार्यवादिनोऽपि कारकव्यापारो नोपपद्यते, प्रागुत्पत्तेः कार्यस्यासत्वात्, कार्यादन्यत्र कारकव्यापारेण भवितव्यं, तत्रान्यत्वाविशेषात्तन्तुगतकारकव्यापारेण घटोत्पत्तिरपि प्रसज्येत, नैवं यत्कार्योत्पादनशक्तं यत्कारणं तद्गतकारकव्यापारेण तत्कार्योत्पत्तिसिद्धेः । अत्रोच्यते - सत एव मृद्धिरण्यादेर्द्रव्यस्य संस्थानान्तरभाक्त्वमात्रेण बुद्धिशब्दान्तराद्युपपत्तेर्न तावन्मात्रेणासत्कार्यवादप्रसङ्गः, तत्तदवस्थस्य तस्यैव द्रव्यस्य ते ते शब्दाः तानि तानि च कार्यणीति द्रव्यस्य तत्तदवस्थतायाः कारकव्यापारायत्तत्वेन तस्यार्थवत्त्वोपपत्तिः, अभिव्यक्त्यनुबन्धीति चोद्यानि तस्या अनभ्युपगमादेव परिहृतानि, उत्पत्त्यभ्युपगमेऽपि सत्कार्यवादो न विरुध्यते । सत एवोत्पत्तेः । ननु विप्रतिषिद्धमिदमभिधीयते - पूर्वमेव सत् तदुत्पद्यते चेतीति चेत् न, द्रव्यस्योत्तरोत्तरसंस्थानयोगो हि पूर्वपूर्वसंस्थानसंस्थितस्य विनाशः । स्वावस्थितस्य तु उत्पत्तिः, अतः सर्वावस्थस्य द्रव्यस्य सत्वात् सत्कार्यवादो न विरुध्यते, संस्थानस्यासत उत्पत्तावसत्कार्यवादप्रसङ्ग इति चेत् - असत्कार्यवादिनोऽपि उत्पत्तेरनुत्पत्तिमत्वे सत्कार्यवादप्रसङ्गः । उत्पत्तिमत्वे च अनवस्था, अस्माकं तु अवस्थानामुत्पत्तिस्थानीयानां पृथक् प्रतिपत्तिकार्ययोगानर्हत्वात् अवस्थावत एवोत्पत्त्यादिकं सर्वं निरवद्यमिति । एवं ममायं देहः, शिरसि मे दुःखं पादे मे वेदनेत्यपरोक्षमेव देहात्मनोर्व्यतिरेकप्रतीतेः । ‘नित्यो नित्यानां चेतनश्चेतनानाम् (कठ.उ.5-13) इत्यादि शास्त्राच्च तदवगतेः । ‘पुमान्न देवो न नरः’ इत्यादिना देवत्वादिप्रतिषेधाच्चात्मनां भिदावादोऽज्ञानमूलः। ‘तद्यथेह कर्मचितो लोकः क्षीयते । एवमेवामुत्र पुण्यचितो लोकः क्षीयते । नास्त्यकृतः कृतेन’ (छान्दो. उ. 8-1-6) इत्यादिश्रुतेः । ‘दाक्षायणयज्ञेन स्वर्गकामो यजेत’ इत्यावृत्तिविधानाच्च कर्मफलानित्यत्वावगतेः तन्नित्यत्ववादोऽप्यज्ञानमूलः । “यस्सर्वज्ञस्सर्ववित्” (मुण्ड. 3.2-2-7) ‘सत्यकामस्सत्यसङ्कल्पः’ (छान्दो. उ.8-1-5 ) ‘परास्य शक्तिर्विविधैव श्रूयते । स्वाभाविकी ज्ञानबलक्रिया च’ (श्वेता.उ.6-8) ‘करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः’ (श्वेता. उ. 6-9 ) इत्यादीनि बहुप्रमाणानि ईश्वरेऽवगन्तव्यानि इत्थमेषां वादानामज्ञानमूलत्वमुक्तम्। अथ भगवज्ञानवतां तादृशभ्रमाभावमाहुः त्वयीति । ततः पूर्वप्रस्तुतसदसच्छब्दवाच्यप्रकृतिपुरुषाभ्यां परत्र परस्मिन् विलक्षण इति यावत् । अवबोधरसे ज्ञानस्वरूपे त्वयि यथावद्विज्ञाते यतीति शेषः । सः अबोधः तन्मूलो वादभेदश्च नास्तीत्यर्थः ॥ २५ ॥
- B. यथोन्मुखे 2.T. W. ‘कर 2 विज० हे दुखगम ! आत्मतत्त्व ! दुर्ज्ञेयनिजस्वरूप ! चरितलक्षणमहामृताब्धेः परिवर्तनेन मथनेन परिश्रमणाः चरगतिभक्षणयोः इत्यतः त्वत्तत्त्वावगतिहेतुर्वेदश्चरितशब्देनोच्यते । स एव महासमुद्रः तस्य परिवर्तनं परिलोडनं मथनमिति यावत् । तेन परिश्रान्ता इति यतः अतो भवमध्याद्विनिश्वसिताः मुक्ताः निगमानामावपनं स्थानं निगमानां ततोऽभिव्यक्ते तत 453 10-87-21-25 श्रीमद्भागवतम् एव फलप्रदत्वाद्विषयत्वाच्च निगमावपनं त्वां विमृश्य यज्ञादिभिः यजन्ते उपासते सजातीयविजातीयप्रत्ययानन्तरितत्वेन ध्यायन्ति । कीदृश: ? निगमविषयेषु आयतवाङ्मनसः विस्तृतवाङ्मनोव्यापारा इत्यने विज्ञातभगवत्तत्त्वा इत्युक्त भवति । ‘न किञ्चिदभिवाञ्छन्ति यतयः सुसदाश्रयाः प्रेष्ठस्य रमणस्याप्त्ये प्रियवद्देहदृष्टयः’ (विमदश्रुतिः) इत्यर्थद्योतकस्य न परिलषन्तीत्यस्यायम्भावः - ईश्वरेत्यनेन श्रुत्यन्तरमत्राप्यनुकूलं लक्षयति केचिद्यतयः किञ्चिदपवर्गलक्षणमुपासनाफलमपि न परिलषन्ति न वाञ्छन्ति । तत्र निमित्तमाह - चरणेति । चरणसरोजसेविनां हंसानां सन्यासिनां कुलस्य समूहस्य सङ्गेन सेवालक्षणेन विसृष्टगृहाः गृह्यन्ति त्यक्तुं न मुञ्चन्तीति गृहाः भार्यापुत्रादयो विसृष्टाः संत्यक्ता यैस्ते । अनेन सुसदाश्रया इति विवृतम् ॥ ८ ॥ २१ ॥ किञ्च त्वदनुपथं त्वन्मार्गानुकूलमार्गं त्वत्प्राप्त्यनुसारित्वादिदमात्मनः स्वस्य सुहृदनिमित्तबन्धुभूतं कुलायं शरीरं, प्रियर्वाच्चच्छरीरवच्चरन्ति पश्यन्ति । प्रिये सर्वतः प्रियतमे आत्मनि सर्वदानकर्तरि त्वयि तथाहि ते तत्तत् प्राप्ताऽऽपत्परिहारेण उन्मुखाः अभिमुखा: । ‘असुर्या नाम ते लोका अन्धेन तमसा वृताः । तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ( ईशा. उ. 3 ) इति श्रुतिसूचिताभिप्रायस्य न च रमन्त्यस्यायमर्थः । असदुपासनयाऽन्यथोपसनया ब्रह्माहमित्याद्युपासनया आत्महनः आत्मानं घ्नन्तो जनाः असुर्यान् सुट्ारमणरूपत्वादसुरप्राप्तत्वाच्च नित्यनिरतिशयदुःखान्निरस्तसमस्तसुखान् लोकानाप्नुवन्तीत्येतन्न च रमन्त्यहो इत्यनेन लक्ष्यते । सुखलक्षणारतिरेव नास्तीति न किन्तु नित्यदुःखमनुभवन्ति च। अहो आश्चर्य, अन्यथोपासकानां अनर्थपरम्परा । किञ्च सदनुशयाः यस्मिन्ननुशयो येषां ते तथा । यत्रानुशयानाः तमस्येव भ्रमन्तीत्यर्थः । कुतोऽत्राह - अभवा इति । तत उत्थाय पुनर्जन्मवर्जिताः जन्माभावेन देहाभावे दुःखभोगाभाव इति तत्राह - कुशरीरभृत इति । नित्यदुःखभोगसाधनं कुत्सितं निन्द्यं शरीरं बिभ्रतीति ॥ ९ ॥ २२ ॥ न केवलं भगवद्द्द्वेषिणामेतादृशलोकप्राप्तिः अपि तु तद्भक्तद्वेषिणामपि तल्लोकावाप्तिरिति भावेनाह- निभृतेत्यादिना । निभृतं परिपूर्णं मोक्षार्थं हृदयं ज्ञानं यस्य स निभृतमोक्षहृदयो वायुः तेन योगेन नियोगेन युजो युक्ताः नियमितास्सन्तः ये मुनयो ज्ञानिंनःहृद्ययनात् हृदयं भगवन्तमुपासते तेषां मुनीनामरयो द्वेषिणोपि तदेव श्रीनारायणद्वेषिप्राप्यं तमो ययुरित्यन्वयः । ‘नित्यदुःखसुसम्पूर्णं निरस्तानन्दमव्ययं तमो यान्त्यन्यथा ज्ञानद्वेषाद्वा हरिसंश्रये’ ( प्रमाणसंहतायाम्) हरिभक्तजने - ‘निभृतो मोक्षवित्प्राणः तद्योगात्तत्प्रसादतः। जानन्ति परमं देवं नान्यथा तु कथञ्चन’ (भागवत संहितायाम्) इति स्मरणात् इत्युत्तरश्लोकान्वयि । ‘त्वं वेत्थ नापरस्ते स्वरूपं न नित्यवाङ्नागभोगप्रियस्य कुतो ब्रह्मा प्राप्तलोकश्च देवास्तथा प्राप्ता जनिमन्तो यतोऽस्मात् ’ (साङ्कृतिश्रुतिः) इति साङ्कृतिश्रुत्यर्थभूतस्यायमर्थः । हे स्मरणात्, स्वनुरागः सुष्टु अनुरागः स्नेहो यस्य स तथा तस्य सम्बुद्धिः स्वनुरागेति । स्मरणादेव अनुरक्त इत्यर्थः । यत्तव सच्चिदानन्दलक्षणं तत्ते स्वरूपं भवान् वेद नान्यो वेत्ति । अनेन त्वं वेत्थ नापरस्ते स्वरूपमिति विवृतम् । भवत्यो मत्स्वरूपं विदन्ती हीति तत्राहुः - उरगेन्द्रेति । उरसा गच्छन्तीति उरगाः तेषामिन्द्र 454व्याख्यानत्रयावशिष्टम् 10-87-21-25 उरगेन्द्रः तस्य भोग एव दण्डः तस्मिन् विषक्ता धीर्यस्य स तथा तस्य ते तव अङ्घ्रिसरोजसुधामुद्दिश्य वयं नित्यवाचोपि समा समदृशः सर्वमाहात्म्यस्य वेदैरपि वक्तुमशक्यत्वादसमदृशः माहात्म्योपमितज्ञानाभावाः । वेदागम्यमाहात्म्यस्यापि वेदैरेव गम्यत्वात् समदृशः तुल्यज्ञानाः ॥ १० ॥ २३ ॥ अत इह जगति अन्यः को नु पुमान् माहात्म्यं वक्तुं वेद । अमुना नित्यवाङ्नागभोगप्रियस्य कुत इत्येतद्विवृतं को ह्यस्मान् वेदान् त्वां च ऋते अपेतजन्मलयः उत्पत्तिनाशरहितः यतस्त्वत्तः ऋषिर्ब्रह्मा उदगादुत्पन्नः । अतो जन्मादिरहितो न भवति। देवगणा अपि उक्तगुणा नेत्याहुः - ब्रह्मणोन्वनन्तरं उभये प्राप्तपदाः प्राप्यपदाश्च देवगणाः । अनेन कुतो न ‘ब्रह्माप्राप्तलोकाश्च देवास्तथाप्राप्ताजनिमन्तो यतोऽस्मात्’ (साङ्कतिश्रुतिः) इति श्रुतिर्व्याख्याता । महिम्नः सर्वशोनुक्तेः वेदाश्चसमदर्शिनः तस्यापि वेदगम्यत्वात् तथैव समदर्शिन इति वाक्यं चानुगृहीतम्। ‘नासदासीन्नोसदासीत्तदानीन्नासीद्रजोनो व्योमापरो यत्। किमावरीवः कुहकस्य शर्मन्नम्भः किमासीद्गहनं गभीरम् ’ (यजु. आर. 2-8-9 ) इत्यादिश्रुत्यर्थानुरूपस्य तर्हिन सन्न चासत इत्यस्य श्लोकस्य भावः कथ्यते । यदा भवान्प्रलये शास्त्रं अध्यापकपरम्पराप्राप्तं वेदमपकृष्य आत्मनि निधाय शयीत अध्येत्रभावे शास्त्रप्रवृत्त्यभावात् तर्हि तदा सत्स्थूलमण्डादिकं नासीत् । असत्सूक्ष्मं महदादिकं च नासीत् । उभयम् अग्निरापश्च न च कालजवः जराद्यापादक लक्षणः किं बहुना ? तत्र किमपि वस्तु नासीदित्यर्थः ॥ ११ ॥ २४ ॥ हे अज! असतः सूक्ष्मरूपात् त्वत्तः सतः स्थूलरूपस्य जगतः परमेश्वरपर्यन्तं यथाक्रमं जनं मृतिं च सर्वस्मात्परमात्मनि भिदां भेदं च विपणो व्यवहारः । त्वत्सेवालक्षणधने दत्ते सुखपदार्थलक्षणफलं देयमिति सङ्कल्पलक्षण, इत्यतः फलं लक्ष्यते विशिष्टफलापेक्षामृते ये स्मरन्ति तेषां ध्वनिं उपाविश वाचि सन्निहितत्वेन तदुक्तविद्यया ज्ञातुं शक्योऽसीत्यर्थः. तत्रेत्थम्भावमाहुः - आरुवतः वेदादिभिः स्तुवतो वायोः प्रसादात् तथा स्मरन्ति नान्यथेत्यर्थः । सर्ववेदादिरूपेण प्राणस्यारुवतः सदा प्रसादाद्ये विजानन्ति सूक्ष्मात्स्थूलजनिं क्रमाति मृतिं च सर्वजीवादेरीशस्य व्यतिरिक्ततां जानन्ति । ये निराकाङ्क्षास्तेषां वाचि जनार्दन इति सूक्ष्माणि महदादीनि स्थूलान्यण्डादिकानि च, ‘उभयं त्वग्निरापश्च न किञ्चित्प्रलयोऽभवत्’ (प्रकाशिकायाम्) इति वचनादस्य श्लोकस्यायमेवार्थः । न सदसद्वैलक्षण्यार्थ इति । ‘सत्त्वादिकं देहमथो मनश्च सत्त्वादिबद्धं च वदन्त्यसन्तः । परं पुमांसं न सुरास्तु तैर्हि जीवाः सुदृष्टाः परमार्थरूपा:’ (सुरायणश्रुतिः) इति श्रुत्यर्थोपिनिबद्धस्य त्रिगुणमय इत्यस्यायमर्थः -पुमान् जीवः त्रिगुणमयः सत्त्वादिगुणबद्ध इति जीवस्यापि त्रिगुणबद्धता अबोधकृता अज्ञानकृता यतस्तस्मादवबोधरसे त्वयीति सप्तमी षष्ट्यर्थे ॥ १२ ॥ २५ ॥ 1 - - 1 B. omits 455 10-87-26-30 श्रीमद्भागवतम् सदिव मनस्त्रिवृत्त्वयि विभात्यसदामनुजा त्सदभिमृषन्त्यशेषमिदमात्मतयाऽऽत्मविदः । 3 4 न हि विकृतिं त्यजन्ति कनकस्य तदात्मतया स्वकृतमनुप्रविष्टमिदमात्मतयाऽवसितम् ॥ २६ ॥ 5 6- -6 तव परि ये चरन्त्यखिलसत्त्व निकेततया त उत पदाक्रमन्त्यविगणय्य शिरोनिर्ऋतेः । 7 8 9 परिवयसे पशूनिव गिरा विबुधानपि तां स्त्वयि कृत सौहृदाः खलु पुनन्ति न ये विमुखाः ।। २७ ।। 10- त्वमकरणस्वराडखिलकारक शक्तथर स्तव बलिमुद्वहन्ति समुदन्त्यजयानिमिषाः । वर्षभुजोऽखिलक्षितिपतेरिव विश्वसृजो विदधति यत्र ये त्वधिकृता भवतश्चकिताः ॥ २८ ॥ 12 13 14 15 स्थिरचरजातयस्स्युर जयोत्थनिमित्तयुजो विहर उदीक्षया यदि परस्य विमुक्त ततः । 16 17 न हि परमस्य कश्चिदपरो न परश्च भवे द्वियत इवापदस्य तव शून्यतुलां दधतः ॥ २९ ॥ 18- 18 19- 19 अपरिमिता ध्रुवास्तनुभृतो यदि सर्वगता स्तर्हि न शास्यतेति नियमो ध्रुव नेतरथा । 22 अजनि च यन्मयं तदविमुच्यनियन्तृभवे त्सममनुजानता यदमतं मतदुष्टतया ॥ ३० ॥ 1- - 1 M. Ma भवत्यसतामनुजादभो विमृ° 2. M. Ma ‘ते’ 3. M. Ma °तं 4. M. Ma ‘रसितम्’ 5. M. Ma ‘त’ 6-6 M. Ma ननु ते 7. M.Ma दृढ
- M.Ma ननु 9. M.Ma ते 10–10K.T. W. त्वमकरण ; M. Ma त्वमेक: 11 - - 11M. Ma दन्ति च ये 12. M. Ma ‘येत्व’ 13. M.Ma विरह 14. M.Ma ‘येद्यदि 15. M. Ma सतः 16. M. Ma ‘त्रय’ 17. M. Ma ‘ल संद’ 18-18 M. Ma ततो नहि न 19-19 धृवते च तथा 20–20M. Ma अजनपरिमुच्यतेऽत्र भवात्सततात् 21. K. T. W. ‘वि’ 22–22 M. Ma ‘ता ततमनन्तम’ श्री० ननु यद्यसन्नोत्पद्यते, यदि च त्रिगुणमयः पुरुषो न भवति, तहींदं प्रपञ्च जातं पुरुषश्च पृथङ्नास्तीत्युक्तं स्यात् । कथं तर्हि तयोः सत्वेन प्रतीतिरत आह- सदिव मन इति । मनो मनोमात्रविलसितमिदं त्रिवृत् त्रिगुणात्मकं प्रपञ्चजातमसदेव सदिव विभाति। कथमिति चेत् तत्राह त्वयीति । त्वय्यधिष्ठाने अधिष्ठानसत्तया सद्वत्प्रतीयत इत्यर्थः । न केवलमिदमहङ्कारास्पदं किन्तु आमनुजात्। मनुजः पुरुषः । अभिविधावाकारः पुरुषमभिव्याप्येति । पुरुषस्यापि पृथक्सत्वप्रतीतिः मनोमात्रविलसितेत्यर्थः । तथा च श्रुतिः - ‘असतोऽधिमनोऽसृजत “मनः प्रजापतिमसृजत । प्रजापतिः प्रजा असृजत । तद्वा इदं मनस्येव परमं प्रतिष्ठितं यदिदं किञ्च” इति । नन्वात्मविदामपि विश्वं सदेव स्फुरत्यतः कथमसत्स्यादत आह सदभिमृशन्तीति। आत्मविदस्त्वशेषमिदं भोक्तृभोग्यात्मकं विश्वमात्मतयैव सदभिमृशन्ति सदिति जानान्ति । आत्मकार्यत्वान्न पृथगित्यर्थः । तथाहि यदुपादानकं यत्कार्यं भवति तत्तेनैव रूपेण प्रतीयते उपादीयते चेति । लोकाचारेण 456 व्याख्यानत्रयविशिष्टम
10-87-26-30 दर्शयति न हि विकृतिमिति । कनकस्य विकृति कुण्डलादिकं कनकार्थिनो न त्यजन्ति । अत्र हेतुः तदात्मतया कनक रूपत्वेनेत्यर्थः। अतः स्वकृतमिदं विश्वमनुप्रविष्टं च पुरुषरूमात्मतयैवावसितं निश्चितम्। ‘येत्सत्तयाः सदाऽऽभाति जगदेतदसत्स्वतः। सदाभासमसत्यस्मिन्भगवन्तं भजाम तम्” ॥ १३ ॥ २६ ॥ आह ननु ‘सत्यं ज्ञानमनन्तं ब्रह्म’ ( तैत्ति. उ.2-1-1) ‘नेह नानास्ति किञ्चन’ (बृह.उ.4-4-9) “मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति” (कठ.उ.4-10) इत्यादिश्रुतिभिरेवम्भूतस्य भगवतः प्रतिपादनात्तज्ज्ञानं सुकरमेवेति कृतं भक्त्या अत तव परि ये चरन्तीति । तवेति कर्मणि षष्ठी । त्वां ये परिचरन्ति छन्दसि व्यवहिताश्चेति यच्छब्देन व्यवधान मदोषः । केन रूपेण ? अखिल सत्त्वनिकेततया अखिलानि सत्त्वानि निकेतो यस्य स तथा तस्य भावस्तत्ता तया सर्वभूतावासतयेत्यर्थः। उत अत एव अविगणय्य तिरस्कृत्य त एव निर्ऋतेः मृत्योः शिरो मूर्धानं पदा पादेनाक्रमन्ति मृत्योर्मूर्ध्नि पदं दधति । ते तरन्ति मुच्यन्त इत्यर्थः । ये पुनर्विमुखा अभक्तास्तान् गिरा वाचा पशूनिव विबुधान् विदुषोऽपि परिवयसे बध्नासि । कुतः ? त्वयि कृतसौहृदाः त्वयि कृतं सौहृदं प्रेम यैस्ते खलु निश्चितं पुनन्ति पवित्रयन्ति। आत्मानमन्यानपीति शेषः । नेतरे । तथा च श्रुतिः - " तस्य वाक्तन्तिर्नामानि दामानि । तस्येदं वाचा तन्त्या नामाभिर्दामभिः सर्वं सितम्” इति । अयमभिप्रायः - सत्यमेवम्भूतमात्मानं श्रुतयः प्रतिपादयन्ति तत्र च यद्यपि वस्तुनोऽपरोक्षत्वादपरोक्षमेव ज्ञानमुत्पद्यते। तथा प्यसम्भावना विपरीतभावनातिरस्कृतत्वात् मलिनचित्तेषु परोक्षमिव भवतीति नापरोक्षसंसारभ्रम निवृत्तिसामर्थ्यम्। भगवत्परिचर्यया तु सम्यगमलचित्तानां तत्प्रसादेन लब्धापरोक्षज्ञानानामयत्नत एव करकलितो मोक्ष इति च । तथा श्रुतयः -’ देहान्ते देवः परं ब्रह्म तारकं व्याचष्ट’ ‘यमेवैष वृणुते तेन लभ्यः’ (कठ.उ.2-22) ‘यस्य देवे परा भक्तिः’ (श्वेता.उ.6-23) इत्यादय: । ‘तपन्तु तापैः प्रपतन्तु पर्वतादटन्तु तीर्थानि पठन्तु चागमन् । यजन्तु यागैर्विनयन्तु योगैर्हरिं विना नैव मृतिं तरन्ति " ॥ १४॥ २७ ॥ 3- 3 ननु यद्यखिलसत्त्वे निकेतत्वेन भगवतः सेव्यत्वमुच्यते तर्हि तत्करणसम्बन्धात् कर्तृ भोक्तृत्वे प्रसज्जेयाताम्, न वस्तुतस्तथा त्वमिति चेत् तर्हि जीवानामपि तत्तुल्यत्वमिति केन विशेषेण पुनः सेव्यसेवकत्वमिति इमामाशङ्कां परिहरन्त्यः “न तस्य कार्यं करणं च विद्यते, न तत्समश्चाभ्यधिकश्च दृश्यते । पराऽस्य शक्तिर्विविधैव श्रूयते, स्वाभाविकीज्ञानबलक्रिया च’ (श्वेता.उ.6-8) “अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्ण: । स वेत्ति वेद्यं न च तस्य वेत्ता तमाहुरग्रयं पुरुषं पुराणम्” (श्वेता.उ.3-19) इत्याद्याः श्रुतयः स्तुवन्तीत्याह - त्वमकरण इति । करणसम्बन्धरहित एव अखिलकारकशक्तिधरः अखिलानां प्राणिनां यानि कारकाणीन्द्रियाणि तेषां शक्ती: धारयति प्रवर्तयतीति तथा । कुतः ? स्वराट् यतः स्वेनैव राजसे दीप्यसे। न हि स्वतस्सिद्धज्ञानशक्तेरिन्द्रिया पेक्षेत्यर्थः । अतस्तव बलिमुद्वहन्ति पूजां कुर्वन्ति । अजया विद्यया सहितास्तया वृता इत्यर्थः । अनिमिषा देवा इन्द्रादयस्तत्पूज्या विश्वसृजो ब्रह्मादयोऽपि । यथा सस्त्रीका एव किङ्कराः स्वामिनं सेवन्ते 457 10-87-26-30 श्रीमद्भागवतम् तथा अविद्यायुक्ता देवादयस्त्वामिति लोकोक्तिः । समदन्ति च मनुष्यैर्दत्तं हव्यकव्यादिलक्षणं बलिं भक्षयन्ति । अत्र दृष्टान्तः - वर्षभुजोऽखिलक्षितिपतेरिवेति । यथा वर्षभुजः खण्डमण्डलपतयोऽखिलक्षितिपतेर्महा मण्डलेश्वरस्य स्वप्रजादत्तबलिभुजो बलिमुद्वहन्ति तद्वदिति । कथं बलिं वदन्ति तदाह - विदधति यत्र ये त्वधिकृता भवतश्चकिता इति। त्वत्तो भीताः सन्तो यस्मिन् कर्मणि ये नियुक्तास्ते तत्तत्कुर्वन्तीति । त्वदाज्ञापालनमेव बैल्युद्वहनमित्यर्थः। तथा च श्रुतिः - " भीषाऽस्माद्वातः पवते । भीषोदेति सूर्यः । भीषाऽस्मादग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चमः” । (तैत्ति.उ.1-8) इति । “अनिन्द्रियो ऽपि यो देवः सर्वकारकशक्तिधृक् । सर्वज्ञः सर्वकर्ता च सर्वसेव्यं नमामि तम्” ॥ १५ ॥ २८ ॥ 1 तदेवं करणप्रवर्तकमीश्वरं करणपरतन्त्रा नरा भजन्तीत्युक्तम्, न केवलमियदेव कारणं तत उत्पन्नत्वेनापि तत्परतन्त्रत्वात् इति वदन्ति “यथाऽग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे श्लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व एत आत्मानो व्युच्चरन्ति” (बृह. 3.2-1-20) इत्याद्याः श्रुतय इत्याह- स्थिरचरजातय इति । हे विमुक्त ! नित्यमुक्त ! यदि तवाऽजया मायया विहरो विहारः क्रीडा भवति तदा स्थिरचरजातयः स्थिराश्च चराश्च जातयो जात्यालिङ्गिता देहा येषां ते जीवाः स्युः भवेयुः । कथम्भूतस्य ? ततोऽजातः परस्य दूरे वर्तमानस्यासङ्गस्येत्यर्थः । कथं विहारः उदीक्षया ईक्षणलेशेन । ननु मयि लीनानां जीवानां कथं जन्म स्यात्तत्राह - उत्थनिमित्तयुज इति । ईक्षयैवोत्थान्युत्थितान्याविर्भूतानि निमित्तानि कर्माणि तद्युक्तानि लिङ्गशरीराणि वा तैर्युज्यन्त इति ते तथा । ननु किं निमित्तोत्थानेन मदिच्छयैव भवन्तु, न त्वयि वैषम्याभावाविष्टमसृष्टेरयोगादित्याह - परमस्येति । तव परमस्योत्तमस्य परमकारुणिकस्य वियत इवाकाशसदृशस्य, समस्येत्यर्थः । कश्चिदपरः स्वीयः परोऽस्वीयश्च न भवेत् । न सम्भवतीत्यर्थः । " असा इदमग्र आसीत् ततो वै सदजायत " ( तैत्ति. उ. 2- 7) इत्यादिश्रुत्या शून्य पूर्वकत्वमिव प्रतीयते तदर्थं पुनर्विशिनष्टि । शून्यतुलां दधतः शून्यसाम्यं भजतः । तदेव दर्शयितुं पुनर्विशिनष्टि - अपदस्येति । न पद्यत इत्यपदस्तस्य वाङ्मनसयोरगोचरस्येत्यर्थः । “तदीक्षणवशक्षोभमायाबोधित कर्मभिः । जातान्संसरत: खिन्नान्नहरे पाहि नः पितः " ॥ १६ ॥ २९॥ 6- 6 एवं तावत्परमात्मनः सकाशात् अविद्याकृतकार्योपाधयस्तदंशा एव जीवा जाताः संसरन्तो भवन्तीत्युक्तम् । तत्र यद्येका विद्या तदा सर्वजीवस्याप्येकत्वादेकमुक्तौ सर्वमुक्ति प्रसङ्गः । अथ नानाऽविद्यास्तर्हि तस्यैवांशान्तरेण संसारापगमादनिर्मोक्ष इत्यादि वितर्कबलेन वस्तुत एव जीवाः जात्या नानात्मानस्तत्र च तेषामणुत्वे देहव्यापि चैतन्यं न स्यात् । देहपरिमाणत्वे च मध्यमपरिमाणानां सावयवत्वेनानित्यत्वं स्यात् । अतः सर्वगता नित्याश्चेति केचन मन्यन्ते । तत्र न तावदुक्तदोषप्रसङ्गः । अविद्याभेदेन तच्छक्तिभेदेन वा बद्धमुक्तव्यवस्था सम्भवात् । ईश्वरस्य तु न केनाप्यंशेन 458 व्याख्यानत्रयविशिष्टम् 10-87-26-30 संसारशङ्केत्युक्तमेव । प्रसिद्धं चात्मैक्यं सर्वश्रुतिषु । किञ्च इमं पक्षमन्तर्यामि ब्राह्मणमपि न सहत इत्याह- अपरिमिता इति । वस्तुत एवानन्ता ध्रुवास्तेनैव रूपेण नित्याः सर्वगताश्च तनुभृतो जीवा यदि स्युः तर्हि तेषां समत्वाच्छास्यता न घटत इति कृत्वा हे ध्रुव ! नियमो नियमनं त्वया न स्यात् इतरथा तु घटेत । कथम् ? यन्मयमुपाधितो यद्विकारप्रायं यज्जीवाख्यमजनि जातं तत्तस्य स्वविकारस्य नियन्त्र नियामकं भवेत् । अविमुच्य कारणतयाऽपरित्यज्य । किं तत् ? सममनुस्यूतम्। ननु किं यत्तच्छब्दैर्ज्ञायते चेत् उच्यतामिदं तदित्यत आह - अनुजानतां यदमतमिति । जानीम इति वदतां यदमतमविज्ञातप्रयम्। अविषयत्वात् । तथा च श्रुतिः - ‘यस्यामतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञात मविजानताम्’ (केन. उ. 2-3 ) ‘अवचेनेनैव प्रोवाच’ सह तूष्णीं बभूव इत्यादिः । किञ्च मतस्य ज्ञातस्य दुष्टतया दोषश्रवणात् । तथा च श्रुतिः- “यदि मन्यसे सुवेदेति दहमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपं यदस्य त्वं यदस्य देवेषु’ (केन.उ.2-1) इत्यादि। तस्माद्यत्तच्छब्दानवद्यत्यम तयं किमपि सर्वानुस्यूतत्वेन समं नियन्तृ भवेदित्यर्थः ‘अन्तर्यन्ता सर्वलोकस्य गीतः श्रुत्या युक्त्या चैवमेवावसेयः । यः सर्वज्ञः सर्वशक्तिर्नृसिंहः श्रीमन्तं तं चेतसैवावलम्बे ’ ॥ १७ ॥ ३० ॥
- BJ. सत्त्वतः 2–2 वादे: 3–3 B. J. Omit 4. MI.V. परिपा° 5. MI.V. बलिवह 6-6 B. J. Omit 7-7 MI. V. ‘ब्दाबोध्यम’
वीर किमबोधनिदानमित्यपेक्षायां मनोदोष एवेति । किं तन्निवृत्तिनिदानमित्यपेक्षायां भगवदुपासनात्मकयोग एवेति, विशुद्धान्तःकरणास्तु सर्वमिदं जगत् भगवदात्मकतया सूक्ष्म चिदचिद्विशिष्टभगवत्कार्यतया च तदन्यदेव पश्यन्तीति वदन्त्यः सत्कारणवादरूपदूषण परिहारपूर्वकमसत्कारणवादासाधारणानुपपत्तिमाहुः सदिवेति । आमनुजात् मनुजपर्यन्तात् मनुष्य पर्यन्तानां देहिनामित्यर्थः । त्रिवृत् त्रिगुणात्मकं मनस्सदिव सत्त्वमर्थक्रियाकारित्वं कार्यकरमिव प्रतीयमानमपि त्वय्यसद्भाति कार्यकरं न भवति । चिदचिदात्मक जगद्विशिष्टं तदात्मानं त्वां न प्रकाशयतीत्यर्थः । आत्मानं त्वां विदन्त्युपासत इत्यात्मविदः त्वदुपासनात्मक योगपरिशुद्धान्तःकरणास्तु अशेषं कृत्स्नमिदं जगत् आत्मतया आत्मशब्दः परमात्मपरः ‘अजयाऽऽत्मना च चरतः’ इत्युक्तप्रकारेण सदभिमृशन्ति, सच्छब्दवाच्यसूक्ष्मचिदचिद्विशिष्टं कारणं ब्रह्मैव कार्यजगद्रूपेणावस्थितम् । अतः ततोऽनन्य दित्येवमुपास्य परब्रह्मविशेषणतया उपास्य कोट्यन्तर्गतत्वाज्जगदुपादेयमेव पश्यन्तीत्यर्थः । ब्रह्मात्मकत्वेन जगतो हेयत्वाभावे दृष्टान्तमाहुः नहीति । कनकस्य विकृतिं विकारं कटक मकुटादिकं न हि त्यजन्ति । किन्तु तदात्मतया प्रकृतिभूतकनकानन्यतया उपाददत एवेति शेषः । कार्यावस्थायामपि कनकाव्यतिरेकादिति भावः । यदि कार्य कारणादन्यत्, तदा कनकस्य विकृतिं त्यजेयुरित्यसत्कार्यवादेऽनुपपत्तिरभिसंहिता । एवं जगदुपादेयमेवेत्याहुः 459 110-87-26-30 श्रीमद्भागवतम् स्वकृतमिति। स्वरूपपरिणामशङ्काव्यावृत्त्यर्थमनु प्रवेशोक्तिः । अनेन स्वपक्षे दूषणोद्धारः, स्वशब्दः परमात्मपरः, स्वकृतं जगत् तेन परमात्मना अनुप्रविष्टं व्याप्तम् । ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ ( तैत्ति. उ. 2-6 ) इति हि श्रुतिः । अत इदं जगदात्मतया अवसितम् उपास्य परमात्मशब्दवाच्यवस्त्वन्तर्गततया सुखरूपं निश्चितमित्यर्थः । ‘तदात्मानं स्वयमकुरुता’ ( तैत्ति. उ.2-7) यद्वै तत्सुकृतम्। “रसो वै रसः " (तैत्ति. उ. 2-7 ) इति हि श्रुतिः । यद्वा आत्मतया अन्तः प्रविश्य धारकतया अन्तः प्रविश्य धारकत्वं ह्यात्मशब्दार्थः । तेन अवसितं व्याप्तम् । अनेन आकाशादिवन्न तृष्णीं व्याप्तिः । किन्तु धारकतयेत्युक्तम्। अनेनेदं सदभिमृशन्तीत्युक्तं सामानाधिकरण्यं शरीरात्मभाव निबन्धनमिति फलितम् ॥ २६ ॥ } I नन्विदमात्मविदस्सदभिमृशन्तु ततः किमत आहुः - तवेति । इत्थमिदं सदभिमृशन्त एव मृत्युं तरन्तीति भावः । तथाहि - अखिलसत्त्वानां सर्वेषां जन्तूनां निकेततया धारकतया ये तव परिचरन्ति अखिलान्तरात्मत्वेन त्वां सेवन्ते उपासत इति यावत् त उत त एव निर्ऋतेः मृत्योः शिरो मूर्धानमविगणय्य अनादृत्य पदा पादेन आक्रामन्ति मृत्योर्मूर्ध्नि पदं दधति ततो मुच्यन्त इत्यर्थः । तर्हि इत्थमनभिमृशतां का गतिरित्यत आहुः - परिवयस इति । अविबुधानिति च्छेदः, अविदुषः सार्वात्म्य ब्रह्मोपासनरहितान् गिरा शास्त्रात्मकसम्यगुपदेशेन परिवयसे अय पय इत्यादिदण्डकपठितस्य वयतेः’ वी गति व्याप्ति’ इत्यस्य ण्यन्तस्य वा इदं रूपम् । अस्य गत्यर्थकस्य ज्ञानार्थकत्वात् बोधयसीत्यर्थः । यद्वा परिवयसे गमयसि सन्मार्गं नयसीत्यर्थः । पशूनिव यथा दुर्दमान् पशून् नासिकासूत्रादिभिः सम्यक् शिक्षयन्ति, तद्वत्, शास्त्रात् त्वामित्थम्भूतं ज्ञात्वा क्रमेणोपासीना मुच्यन्त इति भावः । परिवयस इति लण्मध्यमपुरुषेण निरतिशयकृपावत्त्वं सर्वानुजिघृक्षुत्त्वं च सूचितम् । तर्हि शास्त्रानधिकारिणां का गति रित्यत आहुः - तानिति । ये त्वयि न विमुखाः वैमुख्यरहिताः अत एव कृतं सौहृदं यैस्ते त्वद्भक्ताः तानज्ञान् शास्त्राधिकाररहितानपि पुनन्ति खलु, भागवतसेवया तेऽपि मुच्यन्त इति भावः । येषां सत्सेवाऽपि न रोचते, तेषामधोगतिरेवेति तात्पर्यम् ॥२७॥
ननु सर्वकारणत्वान्मदनन्यत्वेन अभिमृशन्त एव मृत्योश्शिरः पादेनाक्रमन्तीति सत्यं, यदि कारणत्वोपास्य त्वनियतसार्वज्ञ्यसर्वशक्तित्व परत्वादि गुणपौष्कल्यं स्यादित्यपेक्षायां तत्पौष्कल्य माहुः - त्वामिति । अरं शीघ्रं सङ्कल्पमात्रेण करोतीत्यरकरः सङ्कल्पमात्रपरिक्लृप्त विश्वः जगत्सर्गापादकसङ्कल्पात्मकज्ञानाश्रय इति यावत्। अनेन सार्वज्ञ्यं फलितम्। त्वमकरण इति पाठान्तरम्। तदा करणायत्त ज्ञानरहितः ‘पश्यत्यचक्षुस्सशृणोत्यकर्ण:’ (श्वेता.उ.3-19) “न तस्य कार्यं करणं च विद्यते " (श्वेता.उ.6-8 ) इति हि श्रुतिः । कार्यं शरीरं करणमिन्द्रियं च न विद्यते, प्राकृत शरीरेन्द्रियतदायत्तज्ञानरहितः नित्यनिरूपाधिक सार्वज्ञ्याश्रय इति तदर्थः । सार्वज्ञ्यस्य निरुपाधिकत्वस्फोरणाय स्वराडित्युक्तम् । स्वराट् स्वतन्त्रः अकर्मवश्यः कर्मवश्यानां प्रेरकश्च स्वातन्त्र्यस्य सप्रतियोगिकत्वात्, अखिलकारकशक्तिधरः निमित्तोपादानकारणसम्प्रदानापादानाधिकरणाद्यात्मकानि 460 व्याख्यानत्रयविशिष्टम 10-87-26-30 कारकाणि तच्छक्तीश्च धरतीति तथा सकलकारक तच्छक्तिनिर्वाहक इत्यर्थः । अथ परत्वमाहुः - तवेत्यादिना । अजया अजाशब्दाभिधया प्रकृत्या सहिता इति शेषः । प्रकृति परतन्त्राः अनिमिषा देवाः वायुसूर्याग्नीन्द्रादयः विश्वसृजः प्रजापतयश्च ये ये यत्र यत्र व्यापारे अधिकृतास्ते सर्वे भवतश्चकिताः भीतास्सन्तः तव बलिं स्वस्वाधिकारानुवर्तनात्मिकां पूजाम् उद्वहन्ति विदधति, समदन्ति त्वया दत्तान् भोगाननुभवन्ति च । यथा वर्षभुजो भारतादिवर्षभोक्तारः अखिलक्षितिपतेस्सार्वभौमस्य बलिं विदधति, तद्वत्। अत्र ‘भीषाऽस्माद्वातः पवते । भीषोदेति सूर्यः । भीषास्मादग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चमः (तैत्ति.उ.1-8) इति । " भयादस्याग्निस्तपति भयात्तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धवति पञ्चमः " ( तैत्ति. उ. 1-8) “यदिदं किञ्च जगत्सर्वं प्राण एजति निस्सृतम् । महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति” (कठ. उ. 6-2 ) इति श्रुत्यर्थोऽनुसन्धेयः । प्राणशब्दनिर्दिष्टे परमात्मनि स्थितानां सर्वेषां ततो निस्सृतानां तस्मात्सञ्जातमहाभयनिमित्तमेजनं कम्पनमस्ति । तच्छासनाति । वृत्तौ किं भविष्यतीति महतो भयाद्वज्जादिवोद्यतात् कृत्स्नं जगत्कम्पत इति तदर्थः । महद्भयं वज्रमुद्यतमिति पञ्चम्यर्थे प्रथमा ॥ २८ ॥ 1 इत्थं कल्याणगुणपौष्कल्यमुक्तं तर्हि किं हेया अपि गुणास्सन्तीत्यपेक्षायां ते न सन्तीति वदन्त्यः कथमवर्जनीयप्रकृतिसम्बन्ध निवृत्तिरित्यपेक्षायां हेय प्रत्यनीकभगवत्कटाक्षादेवेत्याहुः - स्थिरेति । स्थावरजङ्गम संस्थानास्सर्वे प्राणिनः अजयोत्थनिमित्तयुजः प्रकृतिकार्यदुःखनिमित्तशरीरयुक्तास्थः सर्वेषामजासम्बन्धोऽवर्जनीय इति भावः । ततस्तत्र केषाञ्चिदेवम्भूतानां विरहो यदि कदाचित्प्रकृतिमोक्षस्सम्भवति चेत् परस्य तव उदीक्षया कटाक्षादेव मोक्षः स्यादित्यर्थः। उपायनिष्पत्तिस्त्वत्कटाक्षमूलैवेति भावः । नन्ववर्जनीय प्रकृतिसम्बन्धेषु कांश्चित्ततस्त्याजयन्नहं किं वैषम्यनैर्घृण्यादिहेयगुण इत्यतस्सम्बोधयन्ति - विमुक्तेति । हेयाद्विशेषेण मुक्त हेयप्रतिभटेत्यर्थः । एतदेव विशदीकुर्वन्ति - न हीति । परमस्य परः उत्कृष्टः कारुणिकः मा न विद्यते यस्मात् तस्य परमकारुणिकस्य तव कश्चिदपरः करुणाविषयः परस्तदविषयश्च नास्ति सर्वात्मनां शरीरभूतत्वादरक्षणीयो नास्ति, अतस्सर्वरक्षकस्त्वम् अतो न वैषम्यादि हेय सम्भावनाऽपि। तथापि व्याजमात्रावलम्बित्वान्न सर्वान् रूपमोचयसीति भावः । न केवलं वैषम्यनैर्घृण्यरूपयाभाव एव, अपि तु सर्वे हेयगुणा न सन्तीत्यभिप्रायेण सदृष्टान्तं विशिषन्ति - वियत इत्यादिना । वियत इव आकाशस्येव अपदस्यास्थानस्य हेयानाश्रयस्य यथा सर्वत्र व्याप्य स्थितस्याप्याकाशस्य व्याप्यगतदोषानाश्रयत्वं तद्वद्धेयानाश्रयस्योत्यर्थः । अत एव शून्यतुलां शून्योपमां दधतः सर्वव्यापिनोऽपि व्याप्यगतदोषस्पर्शाभावेनाविद्यमानतुलस्येत्यर्थः । विहर उदीक्षयेति पाठान्तरम् । तदाऽयमर्थः। ननु यद्यहमकरणः तर्हि जगत्स्रष्टृत्वाद्यनुपपत्तिः, स्वराजो जगद्व्यापारानुपपत्तिश्च । सकरणानां कर्मवश्यानां चैव कर्तृत्वव्यापारवत्त्वादि दर्शनादित्यत आहुः - स्थिरेति । यदि यदा विहर: विहारः, चिक्रीडिषोदेतीत्यर्थः । तदा परस्य प्रकृतिपुरुषाभ्यां विलक्षणस्य तव उदीक्षया ‘बहु स्याम्’ ( तैत्ति. उ. 2-6 ) इत्युक्त सङ्कल्पमात्रेणैव अजायाः 461 10-87-26-30 श्रीमद्भागवतम् प्रकृतेस्सकाशादुत्थान्युदितानि तैर्युज्यन्त इति तथा। स्थिरचरजातयः स्थावरजङ्गमसंस्थानास्सर्वे प्राणिनस्स्युः उदीक्षयेत्यनेन कारणायत्तकर्तृत्व व्युदासः, विहर इत्यनेन कर्मायत्तव्यापारवत्त्वव्युदासः । अत एव जगत्सर्गरूप व्यापारस्य जीवव्यापारवत्सुखदुःखनिमित्तार्थत्त्वव्युदासश्च फलितः । तत्र हेतुत्वेन सम्बोधयन्ति विमुक्तेति । अस्य यथोक्त एवार्थः । जीवानां तु असर्वज्ञत्वासर्वशक्तित्वासत्यसङ्कल्पत्वादिहेयास्पदत्वान्न सङ्कल्पमात्रेण घटादि कर्तृत्वमिति भावः । कस्तर्हि ममोदीक्षितेत्यत आहुः - ततः यत एवं ततः परमस्य सर्वोत्कृष्टस्य परः पूर्वभावी उदीक्षिता नास्ति । परमकारणत्वादिति भावः । अत एव अपर: आकार्यभूतः कश्चिदपि नास्ति। सर्वस्य त्वदात्मकत्वादिति भावः । यद्वा अपरः अन्यः अशरीरभूतः कश्चिदपि नास्ति, सर्वस्य त्वदात्मकत्वादिति भावः । तर्हि व्याप्यगतदोषप्रसक्तिरित्यतस्सदृष्टान्तं विशिषन्ति - वियत इवेत्यादि । यथोक्त एवार्थः ॥ २९ ॥ “स्थिरचरजातयस्स्युः इत्यनेन चराचरात्मक स्थूलसूक्ष्मशरीरान्तः प्रवेशयोग्यं जीवानां स्वाभाविकमणुस्वरूपत्वं सूचितं तद्विरुद्धं जीवस्वरूप विभुत्ववादं दूषयन्ति - अपरिमिता इति । हे ध्रुव ! तनुभृतो जीवाः अपरिमिता असङ्ख्येयाः ध्रुवाः नित्याश्च ते यदि सर्वगताः, तर्हि न शास्यता, सर्वेषां तुल्यत्वात्परमात्मना जीवान्तरेण वा शास्यता नियाम्यता नोपपद्यते, इतीत्थं नियमः उत्क्रान्तिगत्यादिविषयः नित्यं श्रूयमाणो नोपपद्यते, उत्क्रान्तिस्तावच्छ्रयते- ‘तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषो वा मूर्ध्नो वा अन्येभ्यो वा शरीरदेशेभ्यः’ (बृह.उ. 6-4-2 ) इति । गतिरपि ‘ये वै केचास्मलोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छान्ति’ (कौषि. उ. 1-2 ) इति । आगतिरपि ‘तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मणे’ (बृह. उ. 4- 4-6 ) इति । इतरथा अणुत्वे तु शास्यतानियमादय उपपद्यन्त इत्यर्थः । यद्यपि शरीरवियोगरूप त्वेनोत्क्रान्तिशरीरस्थितस्याप्यात्मनः कथञ्चिदुपपद्यते । गत्यागती तु न कथञ्चिदुपपद्येते । अतस्ते स्वात्मनैव सम्पाद्ये इत्यभिप्रायेण नियमशब्दः प्रयुक्तः । तथा च शारीरकं सूत्रं ‘स्वात्मना चोत्तरयो:’ ( ब्र.सू.2-3-20) इति । चशब्दोऽवधारणे । तनुभृत इत्यनेन सर्वेषां सर्व शरीरसम्बन्धाविशेषा त्सर्वशरीरानुचरपुण्यपापानां सर्वसाधारणत्वेन व्यवस्थितफलदानायोगाच्छासनं नोपपद्यत इत्यात्मविभुत्ववादेऽनुपपत्तिरुद्धाटिता । अपरिमिता इत्यनेन जीवैक्यवादव्युदासः । तत्र बन्धमोक्षशिष्याचार्य ज्ञत्वाज्ञत्वादि व्यवस्थानुपपत्तिः दूषणमभिप्रेतम् । नन्वणुत्वपक्षेऽपि जीवानां परमात्मशास्यता किं भृत्यानां राजशास्यतेवेत्यपेक्षायामन्तः प्रविश्यैवेत्याह- अजनि चेति । यन्मयमनि व्यापकेन येन प्रचुरं जगदजनि जातं तद्ब्रह्म अविमुच्य अन्तस्स्थित्वैव नियन्तृ इति सम्यगजानतां यन्मतं तस्य मतस्य दुष्टत्वात् अमतम् अनभिमतं प्रामाणिकानामिति शेषः । सममनुजानताम् इति पाठान्तरम् । तदा समशब्दः सर्वपर्यायः समं सर्वं तत् जगत् अविमुच्य अन्तस्थित्वैव नियन्तृ इत्यनुजानतां प्रामाणिकानां यदमतमनभिमतं तदनादरणीयमित्य ध्याहारः। कुतः? तस्य मतस्य दुष्टतया प्रमाणविरुद्धतयेत्यर्थः । जगदजनीति प्रकृतिपुरुषात्मक जगत उत्पत्तिः उक्ता ॥३०॥ विज० त्रिवृत् त्रिगुणात्मकं मनः त्वयि तवापि सदिव विद्यत इत्यर्थः । असतां पक्षो भवति न तु सतां - ‘सतां पक्षस्त्वयम्’ इत्याहुः मनुजादय इति । आत्मविदः सम्यक् परमात्मतत्त्वज्ञानिनः मनुजानामादयो देवाः । भवतः त्रिगुणातीतत्वाद्भवानेव परमानन्दः त्वदन्यदिदमशेषं जीवजातम् आर्ततया स्थितमित्येव विमृशन्ति जानन्ति । 462 व्याख्यानत्रयावाशष्टम् 10-87-26-30 त्रैगुण्यदेहेन्द्रियकमासुरा जानते हरिम् । ‘त्रिगुणातीतमीशेशमतः पूर्णसुखं सुराः । जानन्ति गुणबुद्धत्वात् जीवानातश्च कृत्स्नशः । अनार्तस्य प्रसादेन तेषामार्तिविनाशनम्’ इति चैतन्यविवेके । ‘सर्वगं ये प्रपश्यन्ति ब्रह्मानन्दमजक्षरम् । एकमेवाद्वयं नित्यं निर्ऋते स्ते शिरोगताः (सौकरायनश्रुतिः) इति श्रुत्यर्थेन प्रथितस्य न हि विकृतमित्यस्य श्लोकस्यायम्भावः - यथा कनकस्य विकृतिं विविधकृतं कुण्डलादि रूपं कनकं विना परित्यक्तुं न शक्यते । नेदं कनकं सर्वमिति । तत्र हेतुः तदात्मतयेति । कनकस्वरूपत्वेन प्रमाणसिद्धत्वात् तथा स्वकृतमिदं जगदनुप्रविष्टो भवान् मूलरूपं विना परित्यक्तुं न शक्यः । तत्र हेतुरात्मतयेति । एकस्वरूपत्वात् कीदृशं जगत्प्रविष्ट: रसितं लसितं आत्मना प्रकाशितं जगत्प्रविष्टः तस्मात्सर्वगतो विष्णुरिति ज्ञातव्य इति तात्पर्यार्थः ॥ १३ ॥ २६ ॥
एवं विधज्ञानेन किं प्रयोजनं तदह तवेति । ये तव अखिलतत्त्वानि सर्वपदार्थाः अधिष्ठानतया निकेतानि अधिष्टानतया आश्रयो यस्य स तथा तस्य भावः तत् ता तया स्वरूपं ज्ञात्वा परिचरन्ति पूजयान्ति । यद्वा अखिलतत्त्वानां निकेततया ते ज्ञानिनः ऋतात्मकब्रह्मप्राप्तिविरुद्धत्वान्निर्ऋताख्यस्य संसारस्य शिरः स्फुटं पदाक्रमन्ति । ननु किं कृत्वा ? अविगणय्य संसारमितिशेषः । आचार्यैरत्र या याः श्रुतयोऽध्येतृपरम्परासिद्धाः तास्ता एवोदाह्रियन्ते न त्वन्याः लोकप्रत्ययार्थं तत्र श्रुत्युक्ताधिकार्थे पुराणानि चोपात्तानि । ‘यथैव कुण्डलं त्यक्त्वा नादातुं कनकांशकं, तस्यैव तदवस्थत्वात् केवलाभेदतः स्फुटम् । एवं सुरासुरनरेष्वास्थितो भगवान् हरिः । नैव भेदेन मन्तव्यो जीवभेदे तु सत्यपि । ये तथाभिन्नमीशेशं पश्यन्ति परमर्षयः । ऋतप्राप्ति विरुद्धत्वात्संसारनिऋतेः शिरः ‘अगणय्य पदाक्रम्य वैष्णवं निलियं ययुः’ इति गारुडे । परिवयस इति श्लोकस्यायम्भावः - ये ते देवाः त्वत्पादैकाश्रयाः तान्विबुधानपि गिरा वैदिकवाचा परिवयसे परितो बनासि । वेदोक्त कर्मानुष्ठानेन प्रवर्तयस इत्यर्थः । वय बन्धन इति धातोः कानिव दाम्ना पशूनिव त्वयि दृढसौहृदा: गाढबद्धस्नेहपाशाः पुरुषाः पुनन्ति । ननु जगदिति शेषः । ते तव विमुखाः द्वेषिणो न पुनन्ति प्रत्युतमलीमसं कुर्वन्तीति शेषः । अनेन - ‘वयति, गा इव यः सुरादिकांस्तन्मनसो जगदपुनन् शुचयो न परे’ (आरुणिश्रुतिः) इति विवृतम् ॥ १४ ॥ २८ ॥
कुतः ? शुद्धिरपि त्वन्नियतेत्यत्राहुः त्वमिति । अखिलकारकशक्तिधरः त्वमेक एव नान्यः । कुतः ? स्वराट् चक्रवर्ती अस्मत्स्वामी किमस्मानाज्ञापयसीति प्रतीक्ष्य सर्वदा विवृतनयनत्वात् ये अनिमिषाः देवाः ते तव बलिमुद्वहन्ति मनुजैः दीयमानं सम्यगदन्ति च । अनेन “स एक ईशः परिपूर्णशक्तिः बलिहरा इतरे स्युः सुराः सुखिनः” (आरुणि श्रुतिः) इत्येतत् व्याख्यातम्। “समभेदे समीचीने सुष्ठु पूजा सुखेषु सु” (वैज.को. 8-7-8 ) इति यादवः । तत्र तत्र पुराणवाक्योदाहरणेने तच्छ्रुत्यर्थत्वेन श्लोको ग्रथित इति निश्चीयते । सा श्रुतिरपि प्रमाणी क्रियते । वर्षभुज इत्यस्य श्लोकस्यायम्भावः - ये यत्र यस्मिन्पदे त्वधिकृताः अधिकारं प्राप्ताः विश्वसृजस्ते भवतश्चकिताः भीताः तत्र स्थित्वा भवतो विदधति बलिमिति शेषः । कस्मै ? के इव वर्षभुजः खण्डेशाः अखिलक्षितिपतेः चक्रवर्तिन इव ॥ १५ ॥ २८ ॥ 463 10-87-26-30 श्रीमद्भागवतम् यदि पुरुषो विमुक्तास्सन्तो यस्मात् सविमुक्तस्सन् तस्य विमुक्तसतः परस्य सकाशात् विरहे मुक्तौ उदीक्षयेत् । परमात्मन एव मुक्तिरिति पश्येत् । “तमेवं विद्वानमृत इह भवति । नान्यः पन्थाऽयनाय विद्यते’ (पु.सू. 1-7 ) इति श्रुतेः । हे अज ! तर्हि ये स्थिरचरजातयः स्थिरत्वं चरत्वं च जातिर्येषां ते तथा ते अनिमित्तयुजः स्युः । अः परमात्मानिमित्तं युक् योगो संसारस्य येषां ते तथा भगवन्नियोगदेव संसारभाज इत्यर्थः । मुक्तेस्तन्नियतत्त्वात् । बन्धोपि तदधीन इति भावः । ‘खण्डाधीशाः सार्वभौमस्य यद्वद्वशाद्याः कुर्वते तेऽनुशास्ति । त्वं मक्तिदो बन्धदोऽतोमतो नस्त्वं ज्ञानदोऽज्ञानदश्चासि विष्णोः’ इति शाण्डिल्यश्रुतेः । ‘आत्मानं मुक्तिदं विष्णुं यदि पुंस उदीक्षयेत् । सुप्रसन्नस्तथा बन्धस्तत एवेति सेत्स्यति’ (ब्राह्मे) इति स्मृत्यनुगृहीत श्लोकस्यार्थमनुवदतीति । न हि परमस्येति श्लोकस्यायम्भावः - अनात्प्राणात् परस्योत्तमस्य सर्वं सन्दधतः यस्य परमस्य ते तव काश्चिदपरः स्वतन्त्रो न भवेत् । हे शून्यतुल ! समानवर्जित ! यस्य अत्र जीवसमुदाये व्ययतः सर्वं जानतः सर्वज्ञस्येत्यर्थः । अय गताविति धातोः गत्यर्थानां ज्ञानार्थत्वात्। इव यथा प्राणस्य नापर: स्वतन्त्रा तद्वत्प्राणश्रीरन्यो वा त्वां विना स्वतन्त्रो नास्ति । त्वमेव स्वतन्त्रः ॥ १६ ॥ २९ ॥ 1- हे सर्वपूर्ण ! यदि ततः तस्मात् प्राणात्तनुभृतो जीवाः ध्रुवाः प्राणाधीनाः जीवाः कियन्तः सन्तीत्यर्थः । तर्हि सत्यम् । ते अपरिमिताः असंख्याताः। नन्वेवं चेत् ‘एकमेवाद्वितीयम्’ (छन्दो. उ.6-2-1) इत्यादि श्रुतिवाक्यविरोध इति तत्राह नहीति । श्रुतेरयं नियमोऽर्थो जीवानां शास्यता अधीनता नेत्यत्रार्थे न हि किन्तु स्वगतभेदस्य ईश्वरान्तरस्य तत्तन्त्रस्य च निषेधो नियमः । तत्र किं प्रमाणमत्राह - ब्रुवत इति । अतोऽन्यदार्तं ‘नेह नानास्ति किञ्चन । (बृह.उ.4- .4-9) न तत्समश्चाभ्यधिकश्च दृश्यते’ । (श्वेता.उ.6-8) इत्यादि श्रुतिस्मृतयः तथा ब्रुवते च । तव स्वतन्त्रो नापरो यद्वदत्रप्राणान्नान्यस्तुल्यशून्यस्य सन्धिन् प्राणाधीना अमिता जीवसङ्घाः ‘प्राणोवशे ते प्रकृतिश्च भूमन्’ (महाशालीन श्रुतिः) इति श्रुतिरनेन गृहीता । ‘स्वतन्त्रो नापरः कश्चिद्विष्णोः प्राणपतेः प्रभोः’ (तन्त्रभागवते) इत्यादि स्मृतेः । श्रुतिरपि सत्यार्थेत्यर्थः । “मुच्यते तत्त्वसम्बुद्धा दाचार्यत्पुरुषो भवात् एतावेव स्वतोऽबुद्धौ परमः प्रकृतिस्तथा । (वामने) इति कलापश्रुत्यर्थतया ‘देशतः कालतश्चैव समव्याप्तावजावुभौ । ताभ्यामुभययोगाभ्यां जायन्ते पुरुषाः परे’ (कोटरव्यश्रुतिः) इति कौटरव्यश्रुत्यर्थतया च ग्रथितस्य अजन परिमुच्यते इत्यस्यायम्भावः - हे अजन ! लोकविलक्षण! जन्मरहितेति वा । समं एकप्रकारतया ततं व्याप्तम् । अनन्त मदुष्टतया निर्दोषत्वेन अनुजानता सम्यक् ज्ञानावताचार्येण उपदिष्टमार्गेण । अत्र जगति ज्ञानवान् पुरुषः सततात्सन्ततमज्ञानकल्पिताद्भवात् संसारात् परिमुच्यते सम्यक् मुक्तो भवति ॥ २८ ॥ ३० ॥ E 1 - - 1B. Omits. 464व्याख्यानत्रयविशिष्टम् न घटत उद्भवः प्रकृति पूरुषयोर जयो रुभय युजा भवन्त्यसुभृतो जलबुद्बुदवत् । 4 10-87-31-36 त्वयि त इमे ततो विविधनामगुणैः परमे सरित इवार्णवे मधुनि लिल्युरशेषरसाः ॥ ३१ ॥ 5- 5 6- 6 नृषु तव मायया भ्रमममीष्ववगत्य भृशंत्वयि सुधियोऽभवे दधति भावमनुप्रभवम् । 8 9. 9 कथमनुवर्ततां भवभयं तव यद्भुकुटि: सृजति मुहुत्रिणेमिरभवच्छरणेषु भयम् ॥ ३२ ॥ विजितहृषीकवायुभिरदान्तमनस्तुरङ्गं य इह यतन्ति यन्तुमतिलोलमुपायखिदः । 10 11- 11 व्यसन शतान्विता स्समपहाय गुरोश्चरणं वणिज इवविशन्त्यकृतकर्णधरा जलधौ ॥ ३३ ॥ 12 स्वजनसुतात्मदार धनधामधरासुरथे स्त्वयि सति किं नृणां श्रयत आत्मनि सर्वर से । इति सदजानतां मिथुनतो रतये चरतां सुखयति कोन्विह स्वविहते स्वनिरस्तभगे ॥ ३४ ॥ भुवि पुरुपुण्यतीर्थसदनान्यृषयो विमदा स्त उत भवत्पदाम्बुजहदोऽधभिदङ्घ्रि जलाः । दधति सकृन्मनस्त्वयि य आत्मनि नित्यसुखे न पुनरुपासते पुरुषसारहरावसथान् ॥ ३५ ॥ सत इदमुत्थितं सदिति चेन्न तु तर्कहतं व्यभिचरति क्व च क्व च मृषा न तथोभययुक् । व्यवहृतये विकल्प इषितोऽन्धपरम्परया भ्रमयति भारतीत ऊरुवृत्तिभिरुक्थजडान् ॥ ३६ ॥
- M. Ma “जो: 2. M. Ma ‘बु’ 3. M. Ma ‘णा:° 4. M. Ma अमृत 5-5 M. Ma स्वगतया कुशलं 6- -6 M. Ma ‘योऽङ्गभेद मनुधातु मनुप्रभवः ।
- M. Ma °र्तिनां 8. M. Ma भ्रुकुटी 99 M. Ma मुहु: नृणाम् । अत्र विजयध्वजानुसारि पाठ: 33 तम श्लोकादारभ्य 36 श्लोक पर्यन्तं एवं विधा व्यत्यस्ता दृस्यते - इहभवच्चरणेषु सुजातभुवोजितहृषीक वायुभि रुदात्तमहत्तुरगैः । य इहं यतंत्यनतिलोलमुपायविदो व्यसनशताब्धि तारमपहायगुरोश्चरणम् ॥ वणिज इवोच्चसंत्यकृतकर्णधरा जलधौ स्वजन सुतात्मदारधनधामधराः । सुखशान्ति मतित्वयिहि सन्ति न तानि नृणां विभव उद्यतिश्रयत आत्मनिसर्वरसे ॥ इति सदजानतां मिथुनतोरतयेचरतां सुखयतिकोन्विहाद्यविजनेस्वनिरस्तभणे । भुविपुण्यतीर्थसदनाह्मषयोनिविशंत्यतस्त्वानु भवतः पदाम्बुजं हृदाघभिदं दधति । सकृननस्त्वयिचिदात्मनि नित्यरवेन पुनरुपासते पुरुषसारहरावसथम् ॥ इदमप्यथो वदन्ति चेन्ननुतर्काव्यभिचरन्ति क्वचिन्मृषाच । ततोभयहग्व्यवहितये विकल्प उषितोन्वहमन्ध परम्परया भ्रमति भारती च तवोरुवृत्तिभिरन्दजवा ॥ 10. B. G. J. ‘भव’ ;MI.V. ‘मुप° 11– 11 ‘बाज सन्त्य’ 12. K. पहि श्रीध० ननु यदि च परमात्मनो जीवा जायन्त इति नियन्तृनियम्यभाव उच्यते तथा सति जीवानामनित्यत्वप्रसङ्गेन प्रतिदिनं कृतनाशाकृताभ्यागमप्रसङ्गः स्यात् । किञ्च तदा मोक्षो नाम जीवस्य स्वरूपहानिरेव स्यात् । न चैतद्युक्तम् । । । 465 ? 10-87-31-36 श्रीमद्भागवतम् 3 स्वप्रकाशानन्दात्मनोऽविद्याकृतानर्थनिवृत्तिमात्रस्य मोक्षत्वाभ्युपगमादित्याशङ्कयोपाधि जन्मनैव जीवानां जन्मोच्यते न स्वतः अघटनादित्याह - न घटत इति । तत्र किं प्रकृतेर्जीव रूपेणोद्भवः स्यात् पुरुषस्य वा उभयोर्वा । आद्ये जीवानां जडत्वापत्तिः। द्वितीये पुरुषस्य विकारित्वप्रसङ्गः । अत एव तृतीय इत्याशयेनोक्तं प्रकृतिपुरुषयोरुद्ध वो न घटत इति श्रुत्याऽजत्वप्रतिपादनादपीत्याह - अजयोरिति । तथा च श्रुतिः - ‘अजामेकां लोहितशुक्लकृष्णां बह्रीं प्रजां जनयन्तीं सरूपाम्। अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः’ (म.ना.उ.8-4 ) इति । उभययुजा तु भवन्ति, उभयं च तद्युज्यत इति युक् सम्बद्धम् । परस्पराध्यस्तमिति यावत् । तेनासुभृतः प्राणाद्युपाधयो जीवा जायन्त इत्यर्थः । तंत्र च प्रकृति पारतन्त्र्यापारतन्त्र्याभ्यां जीवेश्वरविभागः जलबुद्बुदवदिति । यथा केवलेन जलेनानिलेन वा जलबुद्बुदा न भवन्ति, किन्तु मिलिताभ्यां तद्वत्। तत्र यथाऽनिलो निमित्तं जल मुपादानमेवमत्रापि प्रकृतिर्निमित्तं पुरुष उपादानम् । ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः ’ ( तैत्ति. उ. 2-1 ) (सोऽकामयत बहु स्यां प्रजायेय’ (छान्दो. उ. 6- 2-3 ) इति । “यथाऽग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मदात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व एवात्मानो व्युच्चरन्ति”, (बृह.उ.2-1-20) इत्यादि श्रुतिषु चेतनाचेतनप्रपञ्चस्य परमात्मोपादानकैत्वश्रवणात्। न च विकारित्वम्, परिणामानङ्गीकारता केचित्पुनः परिणाममङ्गीकृत्यात्मनो विकारभिया विपरीतं निमित्तोपादानभावमिच्छन्ति । सर्वथा तावत्प्रकृतिपुरुषैक्याद्भवतीति सिद्धम् । तम् ‘एकमेवाद्वितीयं ब्रह्म’ (छान्दो.उ.6-2-1) ‘अजामेकाम्’ (बृह. उ. 4-5-14) इत्यादिश्रुतिबलादनुत्पत्ति श्रवणाच्च जीवानामौपाधिकमेव जन्म न वस्तुत इत्युक्तम् । उपाधिलयेन परमात्मनि पुनर्लयश्रवणादपि न वास्तवं जन्मेत्याह त्वयि त इति । यतो वास्तवं जन्म तस्माद्विविधनामगुणैरनेकप्रकारकारण कार्योपाधिभिः सह लिल्युलना बभूवुः । तत्र सुषुप्तिप्रलययोर्मधुन्यशेषरसा इवलीयन्ते । यथा मधुनि सकल कुसुमरसा विशेषतोऽनुपलक्ष्यमाणा अपि सामान्येनोपलक्ष्यन्ते । एवं स्वप्नादौ विशेषमात्रलया त्कारणस्य विद्यमानत्वात् सामान्यतो वर्तन्ते । मुक्तौ तु कारणस्यापि लयात् त्वयि परमे निरुपाधौ सरित इवार्णवे लीयन्त इति विवेकः । तथा च श्रुतयः - ‘यथा सौम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणां रसान् समवहारमेकतां सङ्गमयन्ति’ (छान्दो. उ.6-9-1) ‘ते यथा तत्र न विवेकं लभन्ते अमुष्याहं वृक्षस्य रसोऽस्म्य मुष्याहं वृक्षस्य रसोऽस्मीत्येवमेव खलु सोम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पद्यामहे’ (छान्दो. उ.6-9-2 ) इति । ‘यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् (मुण्ड. उ. 3-2-8) इत्याद्याः ।’ यस्मिन्नुद्यद्विलयमपि यद्भाति विश्वं लयादौ जीवोपेतं गुरुकरुणया केवलात्मावबोधे । अत्यन्तान्तं व्रजति सहसा सिन्धुवत् सिन्धुमध्ये मध्ये चित्तं त्रिभुवनगुरुं भावये तं नृसिंहम् ॥ १८ ॥ ३१ ॥ नन्वेवं तावत् परमेश्वराज्जीवा जायन्ते तद्वशेन च कर्माणि कुर्वन्ति, पुनस्तत्र लीयन्त इति संसार चक्रे परिभ्रमणमुक्तम् । इदानीं तन्निवृत्तये ‘परीत्य भूतानि परीत्य लोकान् परीत्य सर्वाः प्रदिशो दिशश्च’ ( म.ना.उ. 2-7) 466 व्याख्यानत्रयविशिष्टम
10-87-31-36 उपस्थाय प्रथमजामृतस्यात्मनात्मानमभिसंविवेश इत्याद्याः भगवदनुवृत्तिं विदधतीत्याह नृषु तव माययेति । नृषु जीवेष्वमीषु तव मायया भ्रममुक्तलक्षणमवगत्य ज्ञात्वा सुधियो भृशं त्वय्यभवे भवनिवर्तके भावं स्वभावमनुवृत्तिं दधति कुर्वन्ति । कीदृशं भ्रमम् ? अनुप्रभवं अन्वनु प्रभवो यस्मिन् तं भ्रमम् । ततः किमत आह- कथमिति । अनुवर्ततामनुवर्तमानानां त्वामेव शरणं भजतां भवभयं संसारभयं कथं भवेत् । न कथञ्चिदित्यर्थः । कुतः ? यद्यस्मात्तव भ्रुकुटि: भ्रूभङ्गरूपस्त्रिणेमिस्तिस्रो नेमय इवावच्छेदाः शीतोष्णवर्षाकाला यस्य संवत्सरात्म कस्य कालस्य सः । अभवच्छरणेषु न भवान् शरणं रक्षिता येषां तेष्वेव भयं जन्ममरणादि लक्षणं सृजति करोति । अत एवम्भूतं संसारमाकलय्य तन्निवृत्तये सुधियस्त्वयि भावं दधतीति । “संसारचक्र क्रकचैः विदीर्णमुदीर्णना नाभवतापतप्तम् । कथञ्चिदापन्नमिह प्रपन्नं त्वमुधर श्रीनृहरे नृलोकम्” ॥ १९ ॥ ३२ ॥ 5- 5 स च भगवति भावो मनो नियमे सति भवति । सोऽपि गुरूपसदनादिति गुरूपसदनं विदधति तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ’ (मुण्ड.उ.1-2-2) ‘आचार्यवान्पुरुषो वेद’ (छान्दो.उ.6-14-2) ‘नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठा’ (कठ. उ.2-9) इत्याद्याः श्रुतय इत्याह- विजितेति । विजितानि हृषीकाणि इन्द्रियाणि वायुः प्राणाश्च यैस्तैरप्यदान्तमनस्तुरगमदान्तमदमितं मन एव तुरगो दुर्दमत्वसाम्यात्तं ये यन्तुं नियन्तुं यतन्ति प्रयतन्ते। अतिलोलमतिचञ्चलम् गुरोश्चरणं समपहायाऽनाश्रित्य ते उपायेषु खिद्यन्ते क्लिश्यन्तीत्युपायखिदः सन्तो व्यसनशतान्विता बहुव्यसनाकुला इह संसारसमुद्रे आविशन्ति सन्तिष्ठन्ति । दुःखमेव प्राप्नुवन्तीत्यर्थः । हे अज ! अकृत कर्णधारा अस्वीकृतनाविका वणिजो यथा तद्वत्। उक्तं च- ‘नृदेहमाद्यं सुलभं सुदुर्लभं प्लवं सुकल्पं गुरुकर्णधारम् । मयानुकूलेन नभस्वतेरितं पुमान्भवाब्धिं न तरेत्स आत्महा’ (भाग 11-20-17) इति । प्राकृतैः संस्कृतैश्चैव गद्यपद्याक्षरैस्तथा । देशभाषादिभिः शिष्यं बोधयेत्स गुरुः स्मृतः” । गुरुणोपदर्शित भगवद्भाजन सुखानुभूतौ तु स्वत एव मनो निश्चलं भवति नान्यथेति भावः । यदा ‘परानन्दगुरो भवत्पदे पदं मनो मे भगवल्लभेत । तदा निरस्ताखिलसाधन श्रमः श्रयेय सौख्यं भवतः कृपावशात् ॥ २० ॥ ३३ ॥ 6- " परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन” (मुण्ड.उ.1-2-12 ) तथा “यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्रुते” (कठ. 3.6-14 ) इत्याद्या वैराग्यमङ्ग विदधतीत्याह स्वजन सुतेति । आत्मा देहः । धाम गृहम् । असुः प्राणः । स्वजनादिभिः द्वन्द्वनिर्दिष्टे: किम् सर्वर से सर्वे रसाः सुखानि विद्यन्ते यस्मिंस्तस्मिंस्त्वयि परमानन्दे ‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ (बृह.उ.4-3-32) इति श्रुतेः। श्रयतस्त्वां सेवमानस्य पुंस आत्मनि सति नृणां तुच्छैरेतैः किं क उपयोग इति सत् सत्यं परमार्थसुखमजानतामत एव मिथुनतः स्त्रिया । मिथुनीभूय रतये मायासुखाय चरतां प्रवर्तमानानाम् कर्मणि षष्ठी । अजानतश्चरतः पुरुषान् कोन्वर्थः सुखयत्यानन्दयति। न कोऽपीत्यर्थः । इह संसारे । कथम्भूते स्वविहते? स्वत एव नश्वरे । स्वनिरस्तभगे स्वत एव 467 10-87-31-36 श्रीमद्भागवतम् गतसारे । पाठान्तरे तू को न्वित्यस्यैतद्विशेषणद्वयम् । अतः त्वद्भजनमेवोचितमित्यर्थः । भजतो हि भवान्साक्षात्परमानन्दचिद्धनः । आत्मैव किमतः कृत्यं तुच्छदारसुतादिभिः ॥ २१ ॥ ३४ ॥ 8- 8 एवं गुरूपदेशेन तत्त्वमवगम्य सारासारविवेकेन च सर्वतो निर्विद्य तदेव महत्सङ्गेनोपत्तिभिः सम्यगवधारयितुं तीर्थसदनानि सत्पुरुषदर्शनाय मुनयः पर्यटन्तीति ‘श्रोतव्यो मन्तव्यः’ (बृह.उ.6-5-6 ) इत्यादि श्रुत्यर्थमाह - भुवीति । ते उक्तलक्षणा ऋषयो विमदा निरहङ्कारा यतो भवत्पदाम्बुजहदः भवतः पदाम्बुजं हृदि येषां ते । अतः स्वयमेवाद्यभिदङ्घ्रिजलं येषां ते उत अपि तथाविधा अपि भुवि पृथिव्यां पुरूणि बहनि पुण्यानि तीर्थानि सदनानि च क्षेत्राणि तान्येवोपासते सेवन्ते प्राय स्तत्रैव महत्सङ्गो भवतीति । अथवा पुरु अधिकं भगवद्भजनलक्षणं पुण्यं येषां तानि च तानि तीर्थानि च गुरवो महान्त इत्यर्थः । तेषां सदनान्याश्रमान् यथाऽऽह अमरसिंह: - ‘निपानागमयोस्तीर्थमृषिजुष्टजले गुरौ’ (अम. को. शे 3-243 ) इति । न पुनः पुरुषसारहरावसथानुपासते। पुरुषाणां सारं विवेकस्थैर्यधैर्यक्षमाशान्तिप्रमुखं हरन्तीति तथा, ने च ते आवसथा गृहास्तान्। न च तेषां गृहादिभव कुत्सितसुखापेक्षेत्याह - दधति सकृन्मन स्त्वयि य आत्मनि नित्यसुखे इति । सकृदपि त्वयि ये मनो दधतीति तेऽपि गृहाद्यासक्ता न भवन्ति । किं पुनरेवम्भूता इत्यर्थः । ‘मुञ्चन्नङ्गतदङ्गसङ्गमनिशं त्वामेव सञ्चिन्तयन् सन्तः सन्ति यतो यतो गतमदास्तानाश्रमानावसन् । नित्यं तन्मुखपङ्कजाद्विगलितत्वत्पुण्यगाथामृतस्रोतः संप्लवसंप्लुतो नरहरे न स्यामहं देहभृत् ॥ २२ ॥ ३५ ॥ 10 ननु ‘आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्’ ‘तद्भूतानां क्रियार्थेन समन्वय:’ (जैमिनी. सू. 1-1-20) इति । तत्र तत्र जैमिनिना वेदस्य क्रियापरत्वाभिधानादुपनिषदामपि तदेव युक्तम् । यथोक्तं तन्त्रवार्तिकृता - " एतेन क्रत्वर्थकर्तृ प्रतिपादनेनोपनिषदां नैराकाङ्क्ष्यं व्याख्यातम्” इति चेत् न । “ एकमेवाद्वितीयं ब्रह्म” (छान्दो. उ. 6-2-1 ) “ विज्ञानमानन्दं ब्रह्म” (बृह.उ. 3-9-28) ‘अचक्षुर श्रोत्रम्’ (मुण्ड.उ. 1-1-6) इत्येवं तद्विपरीतात्मप्रतिपादनात् । न हि अद्वितीय परमानन्दरूपस्य कर्माङ्गत्वं युज्यते। अनुनमतं चैतद्वार्तिककृतः । कथम् “ सर्वत्रैव हि विज्ञानं संस्कारत्वेन गम्यते । पराङ्गं चात्मविज्ञानादन्यत्रेत्यवधार्यताम्’ ॥ इति तेनैवोक्तत्वात् । एतदर्थमेव मननाय मुनयः पर्यटन्तीत्युक्तम् । तत्र तावद्वैतस्य सत्यत्वे भवेदप्येवं तदेव तु न सम्भवतीति प्रश्नोत्तराभ्यां मननेन तत्त्वावधारण प्रकारमाह - सत इति । इदं विश्वं धर्मि । सदिति साध्यो धर्मः । सत उत्पन्नत्त्वाद्धेतुः । यद्यत उत्पन्नं तत्तदात्मकमेव दृष्टम् । यथा कनकादुत्पन्नं कुण्डलादि, तदात्मकं तद्वदिति। तत्र यदि सदभेदः साध्यते तदाऽपादानत्व निर्देशेनैव भेद प्रतीतेर्विरुद्धो हेतुरित्याह ननु तर्कहतमिति । ननु नाभेदं साधयामः किन्तु तदुत्पन्नत्वेन कुण्डलादिवद्भेदं प्रतिषेधयामः । तत्राभेद एव स्यात् इत्याशङ्कयानैकान्तिकत्वेन दूषयति व्यभिचरति क्व चेति । पितृपुत्रादिषु मुद्गरघटप्रध्वंसादिषु च तथा दर्शनादिति भावः । ननु तदुत्पन्नत्वं नाम तदुपादानत्वं, न तु तन्निमित्तत्वमतो नानैकान्तिकत्वमित्याशङ्क्य दूषयति क्व च मृषेति । गुणोपादानस्यापि फणिनो न 468 • 1 व्याख्यानत्रयविशिष्टम्
10-87-31-36 12 गुणत्वं किन्तु मिथ्यात्वम् । अन्यथा कुण्डलादिवदबाधप्रसङ्गात् । अतः पुनरप्यनैकान्तिकत्वमेवेति भावः । ननु न तत्र केवलं गुणमात्रं फणिन उपादानं, किन्त्वविद्यायुक्तम् । तथाभूतस्यावस्तुत्वाद्युक्तं फणिनो मिथ्यात्वमित्याशङ्कय तत्तुल्यमत्रापीति दूषयति। न तथोभययुगिति अयमर्थः - अत्राप्यविद्यायुक्तस्यैव सत उपादानत्वम् । एवम्भूतस्य च न वस्तुसत्त्वम् । प्रपञ्चस्येति । ननु मा भूदनेन हेतुना प्रपञ्चस्य सत्त्वं, हेत्वन्तरेण तु साधयामः । तथाहि सदिदमर्थक्रियाकारित्वात् यदर्थक्रियाकारि तत् सत् । न यदेवं न तदेवं यथा शुक्तिरजतमिति तत्राह व्यवहृतये विकल्प इषित इति । व्यवहारायार्थक्रियार्थं विक्ल्पो भ्रम इषित इष्ट एव, कूटकार्षापणादिनापि कचिद्व्यवहारदर्शनात् । नन्वेकत्र सतोऽन्यत्रारोपो भ्रमः प्रसिद्धोऽत्यन्तासत्त्वे कथं प्रपञ्चः भ्रमः स्यात् सत्त्वे वा नाद्वैतसिद्धिः । उक्तं च भट्टैः - ‘अध्यस्यते खपुष्पत्वमसत्कथमवस्तुनि। प्रज्ञातगुणसत्ताकमध्यारोप्येत वा न वा’ इति । नेत्याह - अन्धपरम्परयेति । अन्धपरम्परया यो विकल्प इत्यन्वयः। अयम्भावः - संस्कारजन्यो भ्रमः संस्कारसिद्धये पूर्वप्रतीतिमात्रमपेक्षते, न वस्तुसत्त्वम् । प्रतीतौ सत्यां वस्तुसत्त्वाभावेन ब्रह्मव्यतिरेकादर्शनात्। अतोऽनादित्वात् पूर्वपूर्वभ्रम दृष्टस्योत्तरोत्तर आरोपो भविष्यति। अन्धपरम्परा 17- 15 17 16 । 18 न्यायेन तेन च वस्तुव्यवहारः सेत्स्यतीत्यप्रयोजको हेतुरिति । ननु ‘अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति’ ‘अपाम सोमममृता अभूम’ (अथ. शिख. उ. 3-2 ) इत्यादिभिः कर्मफलस्य नित्यत्व प्रतिपादनादसत्त्वं न घटते न हि नित्यं वस्त्वसद्भवति, तस्माद्वेदप्रतिपादितत्त्वाद्वैतं सदेवेत्याशङ्कयाह - भ्रमयतीति । हे भगवन् ! ते तव भारती वेदलक्षणा ऊरुवृत्तिभिर्बह्वीभिर्गौणलक्षणादिवृत्तिभिरुक्थजडान् कर्मश्रद्धाभराक्रान्तमन्दमतीन् भ्रमयति मोहयति । अयम्भावः - न हि वेदः कर्मफलं नित्यमभिप्रैति, किन्तु लक्षणया प्राशस्त्यमात्रम् विध्येकवाक्यत्वात्, अन्यथा वाक्यभेदप्रसङ्गात्। ‘तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ (छान्दो. उ. 8-1-6 ) इति न्यायोपबृंहितश्रुत्यन्तरविरोधाच्च । अतः कर्मजडानामिदं भ्रममात्रमिति । एतेनैव ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः ’ ( तैत्ति. उ. 2-1-1 ) इत्यादीना मप्यन्यपरत्वं दर्शितं भवति । उद्भूतं भवतः सतोऽपि भुवनं सन्नैव सर्पः स्रजः कुर्वत्कार्यमपीह कूटकनकं वेदोऽपि नैवं परः । अद्वैतं तव सत्परं तु परमानन्दं पदं तन्मुदा वन्दे सुन्दरमिन्दिरानुत हरे मा मुञ्च मामानतम् ॥ २३ ॥ ३६ ॥ * 1- -1 B. J. Omit 2. MI. V. ‘दानि 3. B. J. Omit क 4. B. J.Omit कारण 5-5BJ सन्ति ति° 6- -6B. MI. V. Omit 7. B. J. श्रिताः 8-8 B.
- Omit 9. B. J. Omit भुवि पृथिव्यां 10. MI. V. ‘नात् अनेन 11. MI. V. उपा 12. MI. V. वस्तुत्वं 13. MI. V. तत्राह 14. MI. V. सत्यत्वम् 15. Ml. V. सत्यत्वा’ 16. MI. V. भ्रम 17-17 B. J. Omit तेन च वस्तु 18. Ml. V. ‘वाक् 46910-87-31-36 श्रीमद्भागवतम् ww वीro ननु प्रकृतिपुरुषयोः नित्ययोरुत्पत्त्यनुपपत्तिः ? अत आहुः न घटत इति । यद्यप्यजत्वात्प्रकृतेः पुरुषस्य च नोत्पत्तिः तथाऽपि विद्यमानानामेवाऽप्यानामवयवानां वायुप्रेरितानां परस्परसंयोगाज्जले बुद्बुदोत्पत्तिवत्, उभययुजा प्रकृतिपुरुषयोस्संयोगेन असुभूतों प्राणिनः विविधैर्नामभिः रूपैश्चोपलक्षिताः त्वय्याधारभूते भवन्ति, दैवमनुष्यादिशरीरविशिष्टरूपेणोत्पत्तिः युज्यत इत्यर्थः । ततः त इमे असुभृतः परमे त्वयि निलिल्युः प्रलयदशायां नामरूपं विहाय त्वय्यविभक्ततामापुरित्यर्थः । यथा सरितोऽर्णवे यथा च मधुनि माक्षिके अशेषाः रसाः मकरन्दाः तद्वत् । द्रव्यस्योत्तरोत्तरसंस्थानयोगो हि पूर्वपूर्वसंस्थानसंस्थितस्य विनाशः । स्वावस्थावस्थितस्य तूत्पत्तिः । अतः अवस्थानामनित्यत्वेऽप्यवस्थाश्रयस्य द्रव्यस्य नित्यत्वात्तस्य पूर्वोत्तरावस्थात्यागोपादानात्मकविनाशोत्पत्त्यविरोध इति भाव:, अत्रार्णवादिस्थानीयं चिदचिद्विशिष्टं ब्रह्म ॥ ३१ ॥ तर्हि उत्पत्तिविनाशाद्यात्मकसंसारनिवृत्यनुवृत्त्योः किं निदानमित्यपेक्षायां त्वद्भक्तितदभावी एवेत्याहुः - नृष्विति । अनु पृष्ठतः प्रभवः संसारो यस्मात्तम्, अमीषु नृषु तव मायया त्वदीयया प्रकृत्या भ्रमं देहात्माभिमानस्वतन्त्रात्माभिमानादि रूपम् अवमृश्य अयमेव संसृतिहेतुरिति निश्चित्य सुधियः त्वयि भृशं भक्तिं दधति, अनुवर्ततां त्वां भजतां भवभयं संसृतिभयं कथं भवेत्? न भवेदेवेत्यर्थः । कुतः ? यद्यस्मादभवच्छरणेषु, न भवान् शरणं येषां तेष्वेव तव भ्रुकुटि: भ्रूभङ्गरूपः त्रिणेमिः तिस्रो नेमयः शीतोष्णवर्षकालात्मिकाः यस्य सः । संवत्सरात्मकः कालः इत्यर्थः । भयं संसृतिभयं सृजति । अभवच्चरणेष्विति पाठे न भवतः चरणं येषां तेषु उपायोपेयभावेन भवतश्चरणमनाश्रितेषु इत्यर्थः ॥ ३२ ॥ कुतस्तहिं मयि भाव इत्यपेक्षायां मनोनिग्रहादेव वैराग्यात्मकात्, स च गुरूपासनादेव, न तु उपायान्तरेभ्य इत्यभिप्रेत्याहुः - विजितेति । अतिचञ्चलम् अत एव विजितानि हृषीकाणि इन्द्रियाणि वायवः प्राणाश्च यैः तैरप्यदान्तं दुर्निग्रहं मन एव तुरगमश्वं, ये पुरुषाः यन्तुं नियन्तुं गुरोश्चरणं विहाय उपायान्तरेषु क्लिश्यन्तो यतन्ते ते व्यसनशतान्विताः बहुव्यसनाकुलाः इह संसारसागरे आसजन्ति सच्छन्ते सन्निविशन्ते दुःखमेव प्राप्नुवन्तीत्यर्थः । हे अज ! अकृतकर्णधराः अलब्धकर्णधराः वणिजः यथा जलधौ मज्जन्ति, तद्वत् ॥ ३३ ॥ ननु मयि भृश ं भावं विदधतु, ततः किमित्यपेक्षायां निरतिशयानन्दजलधिमग्नानां वैषयिकसुखान्तरनैरपेक्ष्यम् । इतरेषां तु सुखं विषमिश्रपयःपानतुल्यमित्यभिप्रेत्याहुः - स्वजनेति । सर्वर से सर्वविधसुखमये आत्मनि च त्वयि ‘रसो वै सः। रसं ह्येवायं लब्ध्वाऽऽनन्दीभवति । को ह्येवान्यत् कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात् ’ ( तैत्ति.उ.2-7) इत्युक्तरीत्या निरतिशयसुखस्वरूपे तदावहे च प्रियतमे त्वयि सति विद्यमाने नृणां मध्ये कस्यचिदुक्तविधं त्वां भजतः पुंसः 470 व्याख्यानत्रवविशिष्टम् 10-87-31-36 स्वजनादिभिः किं न किञ्चिदपि सुखमित्यर्थः । आत्मा देहः, धाम गृहं, धरा भूमिः, असुः प्राणः, रथशब्दो वाहनोपलक्षकः, इतीत्थं सत् निरतिशयपुरुषार्थभूतत्वत्स्वरूपमजानताम्, अत एव रतये सुखार्थं मिथुनत श्चरतां मिथुनीभूय वर्तमानानां स्वविहते स्वप्रकृतिसम्बन्धतिरोहिते अत एव स्वनिरस्तभगे स्वः स्वासाधारणः निरस्तो भगो ज्ञानैश्वर्यादिर्यस्य तस्मिन् स्वरूपे सति इह लोके को नु अर्थकामेषु सुखयति अर्थकामान्यतरो न कोऽपि सुखयतीत्यर्थः । स्वविहतिस्वनिरस्तभगे स्वयाथात्म्यानुभवविघातः तेन स्वनिरस्तस्वाभाविकज्ञानैश्वर्ये स्वरूपे सतीत्यर्थः ॥ ३४ ॥ ननु इत्थमात्मानं सर्वरसं ये मामाश्रयन्ते ते किं मिथुनतो न चरन्तीत्याहुः - भुवीति । ये त्वयि नित्यसुखस्वरूपे आत्मनि च सकृदपि मनो दधति, ते पुनः पुरुषाणां सारं ज्ञानवैराग्यादिरूपं हरन्तीति तथा, तानावसथान् गृहान्नोपासते न सेवन्ते न गृहेषु मिथुनतश्चरन्तीत्यर्थः । अपि तु भुवि पृथ्व्यां पुण्यानि तीर्थानि गङ्गादीनि सदनानि क्षेत्राणि च उपासते, तीर्थान्यपि तीर्थीकर्तुं पुण्यक्षेत्राण्यपि निरतिशयपुण्यावहानि कर्तुं तान्युपासत इति भावः । तत्र हेतुत्वेन तान् विशिषन्ति ऋषयः द्रष्टारः स्वात्मपरमात्मयाथात्म्यविद इत्यर्थः । अत एव विमदाः देहात्माभिमानस्वतन्त्रात्माभिमानादिरूपमदरहिताः, उत अपि च भवतः पदाम्बुजं हृदि येषां ते भवतः पदाम्बुजे हृत् येषां त इति वा, अत एव अघं भिन्दन्तीति तथा तान्यङ्घ्रिजलानि येषां ते । अनेन भगवद्भक्तानां पादस्पर्शोऽपि पावन इत्यभिप्रेतम् । आत्मनीत्यनेन कृत्स्नस्य चिदचिदात्मक प्रपञ्चरूपकार्यस्य तच्छरीरत्वम् अत एव परमार्थत्वं चाभिप्रेतं, न हि मिथ्याभूतं किञ्चित् कस्यचिच्छरीरभूतं दृष्टमित्यर्थः ॥ ३५ ॥ इत्थं कार्यस्य सत्यात्वाभ्युपगममभिप्रेत्य अथ यः कार्यसत्ता प्रतिक्षेपेण कार्यमिध्यात्ववादः तं चोद्यमुखेन प्रस्तुत्य प्रतिक्षिपन्ति - सत इति । सत इत्यादिना तर्कहतमित्यन्तेन कार्यमिध्यात्ववादिमतानुवादः । व्यभिचरतीत्यादिना तत्प्रतिक्षेप इति विभागः, तथाहि सतः परमार्थभूतात्परस्मात्ब्रह्मणस्सकाशादुत्पन्नमिदं जगत् सत् परमार्थभूतं सत्यमिति यावत् । न तु नैतद्युक्तमित्यर्थः । कुतः ? यतस्तर्कहतमिति चेत् यद्यपि यद्यस्मादुत्पन्नं तत्तदात्मकमेव । यथा मृद्धिरण्यादेरुत्पन्नं घटमकुटादि कार्य, तथाऽपि चेतनात्पुरुषाज्जातानां केशदन्तनखलोम्नामचेतनत्वदर्शनादचेतनात् गोमयाज्जातानां वृश्चिकानां चेतनत्वदर्शनाच्च कार्यकारम्थ्योस्सालक्षण्य व्याप्त्यभावात् परमार्थस्वप्नादपरमार्थगजतुरगादीनां तथा परमार्थशुक्तिशकलाद परमार्थरजतस्य चोत्पत्तिदर्शनात् । एतदुत्पत्तिवैयर्थ्याच्च कार्यं सदित्येतत्तर्कहतम् । अतः कार्यं मिथ्यैवेति चेदित्यर्थः । तर्कश्चात्र युक्तिः । का पुनरत्र युक्तिरिति चेदुच्यते । मृद्द्रव्यमात्रस्यानुवर्तमानत्वं तदतिरिक्तस्य च व्यावर्तमानत्वं, रज्जुसर्पादिषु ह्यनुवर्तमानस्याधिष्ठानभूतस्य रज्वादेस्सत्यता । व्यावर्तमानस्य सर्पभूदलनाम्बुधारादेरसत्यता दृष्टा । तथा अनुवर्तमान मधिष्ठानभूतं मृद्द्द्रव्यमेव सत्यं, व्यावर्तमानास्तु घटशरावादयः असत्यभूताः, तथा निर्विशेषसन्मात्रात्सर्वाधिष्ठानभूता 471 10-87-31-36 श्रीमद्भागवतम् ब्रह्मणोऽन्यः अहङ्कारादिव्यवहारालम्बनः कृत्स्नः प्रपञ्चः मिथ्या, कारणभूतं सन्मात्रं ब्रह्मैव सत्यं, किञ्च सत आत्मनो विनाशायोगादसतश्शशविषाणादेरुपलब्ध्यभावादुपलब्धिविनाशयोगे कार्यं सदसद्भ्यामनिर्वचनीयमिति गम्यते । अनिर्वचनीयं च शुक्तिकारजतादिवन्मृषैव, तस्य चानिर्वचनीयत्वं प्रतीतिबाधाभ्यां सिद्धम् । प्रतीयते हि । प्रपञ्चः प्रत्यक्षेण - ‘ऐतदात्म्यमिदं सर्वं तत्सत्यम्’ (छान्दो.उ.6-8-7) ‘नेह नानास्ति किञ्चन । मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति’ (बृह. उ. 4-4-9) ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति । यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृह. 3.2-4-14) ‘इन्द्रो मायाभिः पुरुरूप ईयते’ (बृह. उ.4-5-16) इत्यादिभिर्वेदान्तैः बाध्यते चेति । ननु तर्कहतम् इति पाठान्तरम् । तदा ननु सत उत्पन्नमिदं सदिति चेत् तर्कहतमित्यन्वयः । इत्थमनूदितं कार्यमिथ्यात्वपक्षं प्रतिक्षिपन्ति व्यभिचरतीत्यादिना । कार्यं सदित्ययमर्थः क्व च व्यभिचरति? क्व चेति काकुः । न क्वचिद्व्यभिचार इत्यर्थः । केशपुरुषादिष्वपि अचेतनांश एव कार्यकारणभावादिति भावः । तथाऽपि स्वप्नार्थे शुक्तिकारजतादौ मिथ्यात्वेन व्यभिचार इत्यत्राहुः - क्व च मृषेति । क्व च मृषा ? न क्वचिदपि कार्यं मृषेत्यर्थः। स्वप्नार्थानामपीश्वरसृष्टत्वान्न मृषात्वं, शुक्तौ रजतसद्भावादन्यथाख्यानाद्वा न मृषात्वमित्यभिप्रायः । सत उत्पत्तिवैयर्थ्यं परिहरन्ति - न तथोभययुगिति । व्यभिचरतीत्यनुषङ्गः । क्वचिदपि मृत्सुवर्णादिद्रव्ये उभयावस्थान दर्शनात् न व्यभिचरति । कार्यत्वकारणत्वरूपावस्थावदेव मृत्सुवर्णादिकं दृश्यते, अतस्सतोऽवस्थान्तरप्राप्तिस्सफलेत्यर्थः । विकल्पः घटशरावाद्यवस्थाभेदः, स च व्यवहृतये घटेन जलमाहरेत्यादिवाक्पूर्वकव्यवहारार्थम् इषितः इष्टः । यद्वा नन्वसचेन्न प्रतीयते, सचेन्न बाध्यते, प्रतीयते बाध्यते च शुक्तिकारजतवत् प्रपञ्चरूपं कार्यम् । अतः सदसद्भ्यामनिर्वचनीयं कार्यं मृषैवेत्यत आहुः - न तथोभययुगिति । तथा तथाभूतमनिर्वचनीयम्। उभययुक् सत्त्वविलक्षणत्वरूपधर्मद्वययोगि द्रव्यं स नास्त्येवेत्यर्थः । ननु शुक्त्यादिषु रजतादिप्रतीतेः प्रतीतिकालेऽपि तन्नास्तीति बाधेन च अन्यस्यान्यथाभानायोगाच्च सदसदनिर्वचनीयमपूर्वमेवेदं रजतं दोषवशात्प्रतीयत इति कल्पनीयमिति चेन्न, तत्कल्पनायामप्यन्यस्यान्यथा भानस्यावर्जनीयत्वात् अन्यथा भानाभ्युपगमादेव ख्यातिप्रवृत्ति बाधभ्रमत्वाना मुपपत्तेरत्यन्तापरिदृष्टाकारणकवस्तु कल्पनायोगात् कल्प्यमानं - हि इदमनिर्वचनीयं न तदानीमनिर्वचनीयमिति प्रतीयते, अपि तु परमार्थरजतमित्येव । अनिर्वचनीयमित्येव प्रतीतं चेत् भ्रान्तिबाधयोः प्रवृत्तिरप्यनुपपत्तिः । अतोऽन्यस्यान्यथा भानविरहे प्रतीतिप्रवृत्तिबाधभ्रमत्वानामनुपपत्तेः तस्यापरिहार्यत्वाच्च शुक्त्यादिरेव रजताद्याकारेण भासत इति भवता अभ्युपगन्तव्यम् । किञ्च अनिर्वचनीयमपूर्वं रजतमत्र जातमिति वदता तस्य जन्मकारणं वक्तव्यं, न तावत्तत्प्रतीतिः । तस्यास्तद्विषयत्वेन तदुत्पत्तेः प्रागात्मलाभायोगात् । निर्विषया जाता तदुत्पाद्य तदेव विषयीकरोतीति महतामिदमुपपादनम्। अथेन्द्रियादिगतो दोषः ? तन्न, तस्य पुरुषाश्रयत्वेनार्थगतकार्यस्योत्पादकत्वायोगात् । नापीन्द्रियाणि, तेषां ज्ञानकारणत्वात् । नापि दुष्टानीन्द्रयाणि । तेषामपि स्वकार्यभूते ज्ञान एव विशेषकरत्वात्, अनादिमिथ्या 472 व्याख्यानत्रयविशिष्टम् 10-87-31-36 ज्ञानोपादानत्वमनवस्थादिदोषनिरस्तं किञ्च अपूर्वमनिर्वचनीयमिदं वस्तुजातं रजतादिबुद्धिशब्दाभ्यां, कथमिव विषयीक्रियते? न घटादिबुद्धिशब्दाभ्यां रजतादिसादृश्यादिति चेत्तर्हि तत्सदृशमित्येव प्रतीतिशब्दौ स्याताम् । रजतत्वादिजातीयायोगादिति चेत् सापि किं परमार्थभूता उत अपरमार्थभूता ? न तावत्परमार्थभूता । तस्या अपरमार्थान्वयायोगात् नाप्यपरमार्थभूता, परमार्थान्वयायोगात् । अपरमार्थे परमार्थबुद्धि शब्दयोर्निर्वाहकत्वायोगाच्च । यत्पुनरुक्तं रज्वादिवन्मृन्मात्रस्य कारणस्यानुवर्तमानत्वात्पारमार्थ्यं सर्पादीनामिव घटशरावादि कार्याणां मिथो व्यावर्तमानत्वादपारमार्थ्यम् । अहङ्कारादि व्यवहारालम्बनास्सर्वे पदार्थाः मिथो व्यावर्तमानत्वात् अत एव बाधितत्वादपरमार्था इति, तत्तुच्छं द्वयोः ज्ञानयो: विरोधे हि बाध्यबाधकभावः । बाधितस्यैव व्यावृत्तिः । अत्र घटादिषु देशकालभेदेन विरोध एव नास्ति, यस्मिन्देशे यस्मिन्काले यस्य सद्भावः प्रतिपन्नः तस्मिन्देशे तस्मिन्काले तस्याभावः प्रतिपन्नश्चेद्विरोधाद्वलवतो बाधकत्वं, बाधितस्य च व्यावृत्तिः, देशान्तरकालान्तरसम्बन्धितयाऽनुभूतस्यान्य देशकालयोर भावप्रतीतौ न विरोध इति कथमत्र बाध्यबाधकभावः । अन्यत्र निवृत्तस्यान्यत्रवृत्तिर्वा कथमुच्यते ? रज्जुसर्पादिषु तु तद्देशकालसम्बन्धितयैवाभावप्रतीतेर्विरोधे बाधकत्वं व्यावृत्तिश्चेति देशकालान्तरदृष्टस्य देशकालान्तरव्यावर्तमानत्वं मिथ्यात्वव्याप्तं न दृष्टमिति न व्यावर्तमानत्वमात्रं पारमार्थ्ये हेतुः । यत्त्वनुवर्तमानत्वात्परमार्थ इति तत्सिद्धमेवेति न साधनमर्हति । अतो न सन्मात्रमेव वस्तु, सत उत्पत्तिवैयर्थ्यं परिहरन्ति व्यवहृतये विकल्प इषित इति । अस्य यथोक्त एवार्थः । अतस्सतोऽवस्थान्तरप्राप्तिस्सफलेत्यर्थः । ननु तर्कहतत्वाभावेऽपि ‘नेह नाना’ इत्यादिश्रुतिरेव कार्यमिध्यात्वं प्रमापयतीत्यत आहुः - भ्रमयतीत्यादिना । ते तव भारती वाग्रूपा ‘नेह नाना’ ( बृह. 3. 4-4-9 ) इत्यादिश्रुतिः । उरुवृत्तिभिः उक्थजडान् अन्धपरम्परया भ्रमयतीति सम्बन्धः । उक्थजडाः कर्मजडाः, अनादिपापवासनादूषिताशेषशेमुषीकाः, तान् । अयं भावः - न केवलं कार्यमिथ्यात्वबोधनात्मिकैव ‘नेह नाना’ (बृह.उ.4- 4-9) इत्यादि त्वद्भारत्या वृत्तिः । अपि तु अब्रह्मात्मकस्वतन्त्रवस्तुनिषेधबोधनात्मिका, ब्रह्मस्वरूपे देवमनुष्यादि भेद निषेधादि बोधनाद्यात्मिकाश्च बह्वयो वृत्तयस्सन्ति । एवं तदर्थबुभुत्सवोऽप्युक्थ जडास्तद्विपरीताश्च । तत्र ये कर्मजडाः तान् प्रथमबुभुत्सुकुबुद्धिपरिकल्पित कार्यमिध्यात्वकारण सत्यत्वपरत्वदिरूप बहुवृत्तिभिः प्रथमप्रतिपत्त कुबुद्ध्यनुवर्तिनां कर्मजडानाम् अन्धपरम्परया कार्य मिथ्यात्वभ्रमं जनयति । औपनिषदपरमपुरुषवरणीयता हेतुगुणविशेषगुण विशिष्टानां तु अब्रह्मात्मकस्वतन्त्रवस्तुनिषेधादि विषयां प्रमितिं जनयतीति किमस्माभिः विधेयमिति ॥ ३६ ॥ विज० कथमनुजानतेति तत्राह - नेति । अजशब्दस्यानेकवृत्तित्वेनानिश्चय इत्यतः प्रकृतिपूरुषयोरिति तयोरुद्भव उत्पत्तिः न घटत इति यतस्ततः प्रकृतिपूरुषौ विनाऽन्यो बन्धरहितो न विद्यते । मुख्यतोऽजशब्दप्रवृत्तिनिमित्तान्यथानुपपत्त्या 473 10-87-31-36 श्रीमद्भागवतम् न घटत इत्युक्तं भवति। तदुभययोः प्रकृतिपूरुषयोः युजो: योगयोः असुभृतो जीवा भवन्ति देशतः कालतश्च यत्र परमस्तत्र प्रकृतिः यत्र प्रकृतिः तत्र परम इत्युभययुजो ः । तत्र दृष्टान्तः- जलबुद्बुदवत् । जलबुद्बुदानि यथोत्पद्यन्ते तथेति । ‘सम्यग्ज्ञानवदाचार्यान्मुच्यते पुरुषो भवात्, द्वावेव नित्यमुक्तौ तु परमः प्रकृतिस्तथा’ (वामने) इति स्मृतेः । ‘योनः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा यो देवानां नामधा एक एव तं संप्रश्रं भुवनायन्त्यन्या । त आयजन्त द्रविणं समस्मा ऋषयः पूर्वे जनितारो न भूता असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्निमानि’ (आद्याश्रुतिः) इत्यादि श्रुतेः । ब्रह्मेशेन्द्रादि संनाम्नां येऽर्थभूता गुणा मताः पूत्तीशितृत्वद्रष्टृत्वप्रमुखास्ते हरेः सदेति । ‘अतस्तु सर्वनामासौ सर्वकर्ता च केशवः’ (पाद्मे) इत्यादिस्मृतीनां च अर्थत्वेन संदृब्धस्य त्वयि त इम इति श्लोकस्य अयं भावः - मधुनि निलिल्युरिति वक्तव्ये मधुनिलिल्युरिति पाठो गाथाभङ्गभयात् ‘समाने लोप’ इति न्यायाच्च कृतः । ततो इति पाठोऽपि वैलक्षण्यज्ञापनाया कारि तत तात पितरित्यर्थः । ’ ततेति तात’ इति श्रुतिः । ‘अ उ आनन्दपूर्णत्वादनामा सर्वस्मादुत्कृष्टत्वादुनामा ‘आनन्दत्वानामासावुत्कृष्टत्वादुनामकः एतन्नामद्वयं विष्णोर्ज्ञात्वा पापैः प्रमुच्यत’ (स्कान्दे) इति स्मृतेः । तयोः सन्धिः । ओ इत्यनेन नाम्नोर्नामिनश्चाभेदः। ‘उनाम्नः सम्बुद्धिरसूचि ये गुणाः श्रुताः सुविरुद्धाश्च देवे सन्ति’ इत्यादिश्रुतौ प्रतीताः । त इमे विबुधनामगुणाः विबुधानामिन्द्रादीनां नाम्नामर्थभूताः परमैश्वर्यादिगुणाः अमृते नित्यमुक्ते परमे त्वयि निलिल्युः निलीनतया स्थिताः । कस्मिन् के इव ? मधुन्यर्णवे मकरन्दमधुलक्षणसमुद्रे अशेषपुष्परसा इव ॥ २८ ॥ ३९ ॥ यतोऽशेषगुणाकरो भवान् अतो नृषु सुधियः । निर्धारणे सप्तमी । नृणां मध्ये सम्यग्ज्ञानिनः स्वगतया सुष्वन्यैरनवगतया मायया स्वेच्छया त्वयि भेदं समस्तादन्यो विशिष्टगुणः परः इति भेददर्शनलक्षणम्। कुशलमनुविधातुमनुप्रभवः सम्यक्समर्थाः । अनेन अज्ञानिनां निलीनाः ज्ञानिनामभिव्यक्ताः गुणा इत्यतः तेषां सद्भावो दर्शित इति । तदुक्तम्- ‘अन्याविज्ञातया विष्णोः शक्तयैव कुशलं जनाः । कुर्वन्ति कुशलेषूच्चभेद दर्शनमेव तु । पूर्णानन्दादिसम्पत्तिं विष्णोर्ज्ञात्वेतरेषु च । तदपेक्ष्य विष्णुमात्रज्ञानं तद्भेददर्शनम् । अनाद्यनन्तो भेदोऽयं स्वभावः परजीवयोः । स्वतो वा परतो वापि न कदाचित्प्रणश्यति । एवं ज्ञानवतां विष्णुर्बहुजन्म न दास्यति । अनुवृत्तिर्यद्यनल्पा स हि सर्वेश्वरः प्रभुः’ (प्रमाणसंहितायाम् ) इति । अनेन कथमनुवर्तिनां भवभयं तव भ्रुकुटी सृजति । मुहुर्नृणामित्येतदर्थो विवृतः । तथाहि यथा तव गुणविधान सामर्थ्यं तथा अनुकूलभूत त्वत्प्रसादानुवर्तिनां मुहुर्निरन्तरं सेवमानानां तव भ्रुकुटी भवभयं कथं सृजति ? न कथमपि, प्रत्युत निर्मूलयतीत्यर्थः । ’ यः पिता जनिता चैव कल्पको नित्यपोषकः । प्रापकः सर्वदेवानां पदानां पुरुषोत्तमः । सर्वदेवाभिधा वाच्यो भूतभव्यभवत्प्रभुः । विचार्यः सर्वदेवेशैस्तं ब्रह्माद्या यजन्ति च। त्रिगुणात्मकस्रष्टारस्तथापि न यजन्ति तम् । यतः 474 Whव्याख्यानत्रयविशिष्टस् 10-87-31-36 पूर्णेशशक्त्यैव तेषां यजनमिष्यते । अतः सर्वेश्वरो विष्णुरेक एव महागुणः ’ ( प्रधानसंहितायाम् ) इत्यनेन ब्रह्मादी नामखण्ड गुणत्वं स्वातन्त्र्येण सर्वकर्तृत्वमित्यादिकं दूरतो ऽपहस्तितमिति ज्ञातव्यम् ॥ १९ ॥ ३२ ॥ 1 ‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैतेऽकथिता ह्यर्थाः प्रकाशन्ते महात्मनः’ (श्वेता.उ.6-23 ) इति श्रुतेः । ‘देवा अपि सुयोगाद्या यतन्ते सर्वसाधनैः । पुत्रदारादिभिः सार्धं नोच्छ्वसन्ति इह संसृतौ । गुरोरनुग्रहमृते साधनं न हरेः प्रियम् । गुरूपदेशात्तु हरिं प्राप्नोत्येव न संशयः ॥’ (तत्त्वोद्योगे ) इति स्मृत्यनुगृहीतायाः श्रुतेः अभिप्रायगर्भस्य ‘इह भवच्चरणेषु’ इत्यादि श्लोकद्वयस्य अयमभिसन्धिः । हे अजित ! भक्तभक्त्यावशीकृत ! जयो विष्णोश्चावयोः चावयोश्च भक्त्या तत्प्रीतिसाधनम् । ‘जगदीशयोः कुतो ह्येनोः सर्वशक्त्योर्बलाज्जयः’ (पवनविजये) इति वचनात् । भक्तलक्षणसाधनसामग्र्या विष्णोः प्रसादो जयो नाम हे हरे ! इह संसारे व्यसनशताब्धितारं गुरोश्चरणमपहाय ऋषीकवायुभिः उदात्तमहत्तुरगैः कर्मणि यतन्तीत्यन्वयः । व्यसनानां शतमेवाब्धिः व्यसनशताब्धिः तं तारयतीति यः तं षण्णवत्यङ्गुलो यस्त्वित्यादि लक्षणोपेतस्य गुरोश्चरणमिति सेवेह लक्ष्यते । तां सेवां त्यक्त्वा उदात्तः सारथिः । रथोपरि स्वीकरणादुदात्तः सारथिर्मतः ’ (व्यासनिरुक्तिः) इति वचनात् । वायुरेवादात्तो येषां ते तथा । पृथग्पदत्वं छान्दसं, हृषीकाण्येव माहांस्तुरगा महत्तुरगाः महादेशाभावः छान्दसः । तैस्ते उच्चसन्ति निश्वसन्तीत्यन्वयः । अत्र दृष्टान्तः - जलधावकृतकर्णधराः अकृतकर्णधर : कर्णधारो यैस्ते तथा । वणिजः सांयात्रिका इवेत्यर्थः ॥ २० ॥ ३३ ॥ यतमानाः कीदृशाः ? स्वजनसुतात्मदारधनधामधराः स्वजनसुतादि भरणोपेताः आत्मा देहः धाम गृहं जितहृषीक इत्येकं वा पदम् । उक्तमेव विवरणम् । ये च देवकल्पाः पुरुषाः भवच्चरणेषु भवद्विषयसुकर्मसु सुजातभुवः सुष्ठुजातस्थानाः उत्तमयोग्यतायुक्ताः हृषीकलक्षणवायुसारथियुक्ततुरगैरमतिलोलं बुद्धिचाञ्चल्यं विना निष्कामत्वेन यतन्ति ते स्वजनादियुक्ता उच्छ्वसन्ति उत्कृष्टं श्वसन्ति प्राणन्ति जीवन्तीत्यर्थः । ’ श्वस प्राणने’ इति धातुः । किं कृत्वा ? गुरोश्चरणमपहाय हानं त्यागमपाकृत्य गुरुचरणनिषेवणं कृत्वेत्यर्थः । ‘नास्त्यकृतः कृतेन’ (मुण्ड. उ. 1-2-12 ) इति श्रुतेः । अकृतो भगवानेव कर्णधारो येषां ते तथा। दैवानुकूलकर्णधारा इत्यर्थः । ते उपायविदः सुयोगज्ञाः किन्तु नृणां यानि विहितानि साधनानि सुखशान्तिमति त्वयि सुखस्यापि सुखं सुखशं दुःखमिश्ररहितसुखमित्यर्थः । तस्यान्तिमति पूर्तिमति पूर्णसुखे इत्यर्थः । यस्मिंस्त्वयि न सन्ति हि गुर्वभावात् तस्माद्विभवे विगतसंसारे देहाभिमानरहिते जीवन्मुक्ते गुरावुद्युति उपदिशति साधन जातमुपदिशति सति सर्वरसे सर्वस्मात् सारभूते आत्मनि परमात्मनि श्रयत एव तत्साधनसर्वस्वं तत्प्रीतिजनकत्वेन श्रीहरिं विषयीकरोतीत्यर्थः। षण्णवत्यङ्गुलो यस्तु तालास्यो दशतालकः दशप्रादोशकः सप्तपदो हस्तचतुष्टयः ‘कलमत्रयाङ्गुलश्चैव वाग्मीसन्देहवर्जितः। वासुदेवैकशरणो गुरुरित्युच्यते बुधैः । गुरुलक्षणसम्पूर्णः साक्षादेकश्चतुर्मुखः । ततः शेषेन्द्रवह्न्याद्याः क्रमादेव प्रकीर्तिताः’॥ (गुरुविवेके) इत्यादिवाक्यामत्र प्रमाणम् । ‘देवा योग्यतया जाता विष्णुपादाम्बुजाश्रयाः । तथापि 475 10-87-31-36 श्रीमद्भागवतम् " साधनैस्तेषां तत्प्राप्तिर्गुर्वनुग्रहात्’ (तत्त्वोद्योगे) इति च । ‘ब्रह्मा ज्ञात्वेति लोकप्रवृत्तिं प्रवर्ततां को नु मोक्षं ददति । अतो “ब्रह्मोपासते साधु धीरा नाहं भावस्तेषु रुद्राधिवासः ” ( महारवश्रुतिः) इति श्रुतेः । ‘महाभाग्यं तु कैवल्यमज्ञानाङ्कः प्रदास्यति। अतस्सन्तो विजानन्ति हरिं ते त्वनहङ्कृता’ (स्कान्दे ) इति स्मृत्यर्थसङ्ग्राहिण्या अर्थरूपस्य । इति सदजानतामित्यस्य श्लोकस्यायमर्थः । इतिशब्दः प्रकारवचनः । इति लोके दृश्यमानप्रकारेण स अजानतां ब्रह्माज्ञानिनां मिथुनतः स्त्रीपुंसभावेन रतये ग्राम्यधर्माय चरतां प्रवर्तमानानां को नु पुरुषः अद्य इह विजने मोक्षविषये सुखयति न कोऽपि मोक्षं ददातीत्यर्थः । कीदृशे विजने ? स्वनिरस्तभगे सुष्ठु अनिरस्तो भग ऐश्वर्यादिगुणो यस्मिन् स तथा तस्मिन् र स्त्त्वदज्ञानिनां परमानन्दलक्षणमोक्षभावः ॥ २१ ॥ ३४ ॥ अतः भुवि स्थाने पुण्यं शुद्धिकरं तीर्थं शास्त्रमेव सदनं शरणं येषां ते तथा । ते ऋषयो देवादयः त्वामेव सन्तं ज्ञात्वा भवतः पदाम्बुजं हृदा निविशन्ति । कीदृशम् ? अघभिदं पापनाशनं किञ्च मनो मननसमर्थमन्तःकरणं नित्यसुखे चिदात्मनि त्वयि दधति च । अत्र प्रधानसाधनमाहुः - हे पुरुषसार ! पुरुषोत्तम ! पुनश्च पश्चात् हरस्य रुद्रस्यावसथं अहङ्कारं सकृदपि नोपासते न कुर्वन्तीत्यर्थः ॥ २२ ॥ ३५ ॥ यज्जीवमीशं प्रवदन्ति तकैः तच्चेश्वरो वचनं सन्दधाति । ‘नासीदादौ मरणे नो भविष्यन्मृषा ततो हि ईशितृत्वं स्वपेषु’ इति श्रुत्यर्थद्योतकस्य स्मृत्यनुगृहीतस्य इदमप्यथो वदन्ति चेदित्यस्य श्लोकस्य इदं तात्पर्यम् इदं जगत् न पातीत्यपः । ‘पा पालने’ इति धातुः सोऽस्यास्तीत्यपि अनीश्वरमित्यर्थः । अपि गर्हितमसत्यम् । अत एव अप्रतिष्ठमिति वा । ‘असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्’ (स्कान्दे) इत्यादेः । न मत्तोऽन्य ईश्वरश्चेतनत्वादित्यादि तर्कैः वदन्ति चेत् अथो तस्मात् कुतः ? सर्वात्मना एतदपि वचनं भगवत्प्रेरणयेत्यवगन्तव्यम् । तर्हि तर्कः प्रामाणिकः स्यादिति तत्राह - नन्विति । तुर्का व्यभिचरन्ति नन्वित्यन्वयः । अत्र व्यभिचारित्वं पक्षधर्मत्वादिलक्षणाभावः । तथा हि विशिष्टपक्षीकारस्य सिद्धान्तविरुद्धत्वादनुपपत्तिः निर्विशेषेश्वरपक्षीकारे हेतोरसिद्धिः इत्यादिदूषणमुपेक्ष्याचार्यैः कालात्ययापदिष्टत्वं प्रादर्शि । वेदोक्तो जीवव्यतिरिक्तेश्वरो न तर्कैरपनेतुं शक्यः । यतस्तर्का व्यभिचारिण इति । “अननन्नन्यो अभिचाकशीति” (मुण्ड.उ. 3-1-1 ) इति श्रुतेः । जीवेश्वरौ विरुद्धधर्माक्रान्तत्वेन भिन्नो छायातपवदित्यादेश्च दूषणान्तरमाह क्वचिदिति । अभेदस्य सिद्धावसिद्धौ च तर्कस्य विशेषानापादकत्वेनाप्रयोजकत्वात् । अपिपासोः पयः पानवत् । भोजनस्येष्टसाधनत्वतक ज्वरितादौ व्यभिचार्यत्वेन व्यर्थश्च सर्वशरीरसमवेतसुखदुःखानुसन्धातृत्वेन कायपरिमाणो जीव इति क्षपणकदर्शनपरिकल्पितः तर्कोऽपि मृषैव । अणुशरीरस्थस्य कर्मादिवशाद्धस्त्यादिशरीरप्राप्तौ विकारित्वापत्तेः । ननु तर्हि तर्केभ्यः किं प्रयोजनमत्राह तत इति । यतो दुष्टास्ततो भयदृग्व्यवहितये भयबुद्धीनां बुद्धिव्यवधानाय तर्का भवन्ति । न तु धीराणां विदुषाम् । ननु किमिति प्रवृत्ता इति तत्राह - विकल्प इति । ‘वि र्निषेधे पृग्भावे’ (वैज. को. 8-7-6) इति वचनात् । विकल्पो वेदविरुद्ध 476 व्याख्यानत्रयविशिष्टम् 10-87-37-41 कल्पना जगतो मिथ्यात्वं जीवस्य ब्रह्मणोऽभेदो जगत् क्षणिकं षड्गुण ईश्वर इत्यादिलक्षणान्धपरम्परयैवान्वहमुषितः प्रवर्तितः ‘अन्धेनैव नीयमाना यथाऽन्धा:’ (कठ. उ.2-5) इति श्रुतिः । अन्धपरम्परायाश्च कोऽवलम्ब इति तत्राह भ्रमतीति । भारती वेदवाणी च भ्रमति बहुधा वक्ति । तात्पर्यार्थावबोधाकुशलानज्ञानुद्दिश्येति शेषः । इति यस्मात् तस्मादन्धपरम्परा । ‘बहूक्ति रन्यथाज्ञप्तिः परिवृत्तिश्च कथ्यते । भ्रम इत्येव विद्वद्भिस्तथा चङ्क्रमणं क्वचित्’ (शब्दनिर्णये) इत्यतो भ्रमस्य बहूक्तित्वं सिद्धम् । वेदस्य बहुधोक्तेः किं कारणमत्राह तवोर्विति । उरुशब्देनानन्तत्वं वृत्तिशब्देन गुणकर्माणि विवक्ष्यन्ते । भवतो गुणकर्मणामनन्तत्वात् तानि वक्तुमूढजवा त्वरावती वेदवाणी । अतो वेदेऽपि बहुधा वचनात् तदर्थनिर्णयशक्त्यभावात् योग्यतावशाद्विपरीतप्रतीतेश्च विरुद्धकल्पनायुक्ता अन्धपरम्परयाऽसुराणाम् ॥ २३ ॥ ३६ ॥ 1- न यदिदमग्र आस न भविष्यदतो निधनादनुमितमन्तरा त्वयि विभति मृषैकरसे । 2 3 अत उपमीयते द्रविणजातिविकल्प पथैर्वितथमनो विलासमृतमित्यवयन्त्यबुधाः || ३७ ॥ 5- 5 6- स यदजया त्वजामनुशयीत गुणांश्च जुषन्भजति सरूपतां तदनु मृत्युमपेत भगः । त्वमुत जहासि तामहिरिव त्वचमात्तभगो महसि महीयसेऽऽष्टगुणितेऽपरिमेय भगः ॥ ३८ ॥ 10 यदि न समुद्धरन्ति यतयो हृदि कामजटा दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणिः । 12- 13 असुतृपयोगिनामुभयतोऽप्यसुखं भगवन्ननपगतान्तकादनधिरूढपदाद्भवतः ॥ ३९ ॥
- त्वदवगमी न वेत्ति भवदुत्थशुभाशुभयो गुणविगुणान्वयांस्तर्हि न देहभृतां च गिरः । अनुयुगमन्वहं सगुणगीतपरम्परया श्रवणभृतो यतस्त्वमपवर्गगतिर्मनुजैः ॥ ४० ॥ पतय एव तेन ययुरन्तमनन्ततया त्वमपि यदन्तराऽण्डनिचयाननु सावरणाः । ख इव रजांसि वान्ति वयसा सह यच्छूत स्त्वयि हि फलन्त्यतन्निरसनेन भवन्निधनाः ॥ ४१ ॥ 1–1 M. Ma निमित्तकम° 2. M. Ma गी° 3. M. Ma मिद° 4. M. Ma °न्ति बुधा: 5–5M. Ma उद्गात्पुमाननुगीतमात्त’ 6- - 6M. Ma त्वमुत जहासि जिहासताम् अहिरव त्वचं परभगां 7. M. Ma णोऽप° 8. M. Ma 9. M. Ma योऽपि 10. M. Ma डा 11. M. Ma ‘नुतृप्त’ 12– 12 M. Ma ‘म यो 13. M. Ma These verses appears in vija like this :- तदवगमार्थ सितासितयोर्गुणविद्रुमयोर्न हि देहभृतां स गिरः । अनुययुरत्र हंसकुलगीतपरम्परया न तुषावरणा इव रजांसि वान्ति ॥ वयसा सह यच्छ्रुतयस्त्वयि सफलं पतन्ति बन्धनाः ॥ 477 10-87-37-41 श्रीमद्भागवतम् श्रीध० तदेवं प्रपञ्चस्य सत्त्वे साधकं नास्तीत्युक्तम् । इदानीमसत्त्वे सृष्टिप्रलयश्रुतयो ‘यतो वा इमानि भूतानि जायन्ते’ ( तैत्ति. उ. 3-1 ) इत्याद्या: तन्मूलं चानुमानं प्रमाणमित्याह - नेति । यद्यस्मादिदं विश्वमग्रे सृष्टेः पूर्वं न आस नासीत्। ‘सदेव सोम्येदमग्र आसीत्’ (छान्दो. उ.6-2-1) “आत्मा वा इदमेवाग्र आसीत् ” ( एत. उ. 1-1-1 ) इत्यादि श्रुतेः । " न च निधनात् प्रलयादनु अनन्तंर भविष्यत् भविष्यति” । नासदासन्नो सदासीत्तदानीम् (यजु. अ. 2-8-9 ) इत्यादि श्रुतेः । अतः कारणात् अन्तरा मध्येऽप्येकरसे केवले त्वयि मृषा मिथ्यारूपमेव विभातीति मितं निश्चितम् । यत एवं हि अतः श्रुत्या द्रविणजातिविकल्पपथैः द्रविणजातीनां द्रव्यमात्राणां मृल्लोहकार्ष्णायसरूपाणां विकल्पा भेदा घटकुण्डलादयः तेषां पन्थानो मार्गाः प्रकाराः तैरुपमीयते सदृशतया निरूप्यते । यथा तत्र कार्याकाराणां नामधेयमात्रता कारणं मृदाद्येव तु सत्यं, तथा अत्रापि आकाशादीनां नाममात्रता ब्रह्मैव सत्यम् ’ । तथा च श्रुतिः - ‘यथा सोम्यैकेन मृत्पिण्डेन विज्ञातेन सर्वं मृन्मयं विज्ञातं भवति’ (छान्दो.उ.6-1-6) ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छान्दो. उ. 6-4-1) ‘यथा नाम एकेन लोहमणिना सर्व लोहमयं विज्ञातं स्यात्’ (छान्दो. उ. 6-1-5) ‘यथा एकेन नखनिकृन्तनेन सर्वं कार्ष्णायसम्’ (छान्दो. उ. 6- 1-6 ) इत्यादि । तस्मादस्य सत्त्वे प्रमाणाभावादसत्त्वे प्रमाणस्य विद्यमानत्वात् वितथमनो विलासमृतं सत्यमिति ये अवयन्ति जानन्ति तेऽबुधाः । अज्ञा इत्यर्थः । अत्रैवं प्रयोगः - विवादाध्यासितं न सत् । आद्यान्तयोरविद्यमान त्वाद्विकारित्वाद्दृश्यत्वाच्च शुक्तिरजतादिवत् इत्यन्वये दृष्टान्तः आत्मवच्चेति । व्यतिरेके दृष्टान्तः । मुकुटकुण्डलकङ्कणकिङ्किणीपरिणतं कनकं परमार्थतः । महदहङ्कृतिखप्रमुखं तथा नरहरेर्न परं परमार्थतः ॥ २४॥ ३७ ॥
2 ननु यदि प्रपञ्चो नाम नास्त्येव तदाऽसता तेन न चैतन्यस्य सम्बन्धगन्धोऽपि तर्हि किमपराद्धं जीवेन यतोऽयं संसरति किं वा बहुपुण्यमीश्वरस्य यतो नित्यमुक्तः किंविषयं च तदा कर्मकाण्डमित्यपेक्षायां जीवेश्वरविशेषं ‘द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्य: पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति’ (मुण्ड. उ. 3-1-1 ) इति । ‘अजामेकां लोहिताशुक्लकृष्णाम् ’ ( म. ना. उ. 8-4) इत्याद्या वदन्तीत्याह स इति । स तु जीवो यद्यस्मादजया मायया अजा विद्यां अनुशयीत आलिङ्गेत् ततो गुणांश्च देहेन्द्रियादीन् जुषन् सेवमानः आत्मतयाध्यस्यंस्तदनु तदनन्तरं सरूपतां तद्धर्मयोगं च जुषन् अपेतभगः पिहिताऽऽनन्दादिगुणस्सन् मृत्युं संसारं भजति प्राप्नोति । तद्विषयमेव च कर्मकाण्डमिति भावः । त्वमुत त्वं तु जहासि तामजां मायाम् । ननु स मय्येवास्ति, कथं त्यागस्तत्राह - अहिरिव त्वचमिति । अयं भावः यथा भुजङ्गः स्वगतमपि कञ्चकं गुणबुद्ध्या नाभिमन्यते तथा त्वमजाम् न तु निरन्तराह्लादि संवित्कामधेनुवृन्दपतेः अजया कृत्यमिति तामुपेक्षस इति । कुत एतत्तदाह - आत्तभगो नित्यप्राप्तैश्वर्यः । महसि परमैश्वर्येऽष्टगुणितेऽणिमाद्यष्टविभूतिमति महीयसे पूज्यसे विराजसे । कथम्भूतः ? अपरिमेयभगोऽपरिमितैश्वर्यः । न ह्यन्येषामित्र देशकालादिपरिच्छिन्नं तवाष्टगुणितैश्वर्यम् अपि तु परिपूर्णस्वरूपानुबन्धित्वादपरिमितमित्यर्थः । नृत्यन्ती तव वीक्षणाङ्गणगता कालस्वभावादिभिः भावान् 478 व्याख्यानत्रयविशिष्टम् 10-87-37-41 सत्त्वरजस्तमोगुणमयानुन्मीलयन्ती बहून् । मामाक्रम्य पदा शिरस्यतिभरं सम्मर्दयन्त्यातुरं माया ते शरणं गतोऽस्मि नृहरे त्वामेव तां वारय ॥ २५ ॥ ३८ ॥ एवं तावदुक्तसाधनकदम्बेन ये भगवन्तं भजन्ति ते मृत्युं तरन्ति इतरे संसरन्तीत्युक्तम् । इदानीं ये बहिस्स परित्यज्य भगवन्मार्गे प्रवृत्ता अपि कथञ्चिदन्तर्वान्ताशिनः कामान्न मुञ्चन्ति न भगवन्तं प्राप्नुवन्ति न चेह सुखं लभन्ते केवलं कुयोनीरेव प्राप्नुवन्ति तान् शोचन् ‘कामान् यः कामयते मन्यमानः सः कर्मभिर्जायते तत्र तत्र’ (मुण्ड. उ. 3-2-2 ) इत्यादि श्रुत्यर्थमाह - यदीति । हे भगवन् ! ये यतयो हृदि स्थिताः कामजटाः कामस्य जटा मूलाज्ञानवासना यदि न समुद्धरन्ति नोत्पाटयन्ति तेषामसतां भवान् हृदि गतोऽपि दुरधिगमो दुष्प्रापः । कथम् ? अस्मृतकण्ठमणिः विस्मृतो यः कण्ठमणिः तत्तुल्यः। स यथा कण्ठे वर्तमानोऽप्यस्मृतश्चेदप्राप्त इव भवति तद्वदिति । न केवलमेतावत् किन्त्वसुतृपयोगिनामिन्द्रियतर्पणपराणां योगच्छद्मनामुभयतोऽप्यसुखमिहामुत्र च दुःखमेव तदाह- अनपगतान्तकादनिवृत्तान्मृत्योः । लोकाराधनधन र्जनादि क्लेशाद्भोग वैभवप्राकट्यभयाच्च इह तावद्दुःखम् भवत ईश्वरादपि दुःखम् । कथम्भूतात् ? अनधिरूढपदात् अनधिरूढं पदं स्वरूपं यस्य तस्मात्। त्वत्स्वरूपप्राप्त्यभावादविद्यावद्विषयत्वेन प्राप्तनिजधर्मातिक्रमनिबन्धन त्वद्दण्डरूपनरकप्राप्तेः अमुत्राप्यसुखमित्यर्थः । ‘दम्भन्यासमिषेण वञ्चितजनं भोगेकचिन्तातुरं सम्मुह्यन्तमहर्निशं विरचितोद्योगक्लमैराकुलम्। आज्ञालङ्घिनमज्ञमज्ञजनतासम्मानना दुर्मदं दीनानाथ ! दयानिधान ! परमानन्द ! प्रभो ! पाहि माम् ॥ २६ ॥ ३९ ॥ 6 5 ननु यतेर्न किमपि कृत्यमस्ति प्रारब्धमपि सुखोपभोगेनापक्षीयते अतः किमिति वृथा शप्यते उभयतोऽप्यसुखमिति । श्रूयते च - ‘एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान्’ (बृह.उ.4-4-23 ) इत्यादि तत्राह - त्वदवगमीति । हे सगुण ! षड्गुणैश्वर्ययुक्त ! त्वदवगमी त्वज्ज्ञानवान् भवदुत्यशुभाशुभयोः भवतः कर्मफलदातुरीश्वराद्धेतो रुत्थयोराविर्भूतयोः शुभाशुभयोः प्राचीनपुण्यापुण्य कर्मणोः फलभूतान् गुणविगुणान्वयान् सुखदुःखसम्बन्धान् न वेत्ति नानुसन्धत्ते तर्हि तदानीं च देहभृतां देहाभिमानिनां प्रवृत्तिनिवृत्तिकरीगिरो विधिनिषेधलक्षणा न वेत्ति । विगतदेहाभिमानतया कार्याकार्यबोधाभावान्न नियुज्यत इत्यर्थः। युक्तं चैतत्। यतः कारणान्मनुजैरन्वहं श्रवणभृतः अनुदिनं श्रवणेन चेतसि धृतस्त्वं तेषामपवर्गगतिः अपवर्गरूपा गतिः भवसि । कथम् ? श्रवणभृतः अनुयुगं प्रतियुगं या गीतपरम्परा उपदेशसन्ततिस्तया, सत्सम्प्रदायानुसारेणेत्यर्थः । एतदुक्तं भवति ये तावत् तत्त्वज्ञानिनो न तेषां कर्माधिकारशङ्कापि ये च अनवरतं त्वत्कथाश्रवणादि निष्ठाः तेषामप्यासन्नभवत्पदानां न विधिनिषेधबाधः। इतरेषां तुं योगच्छद्मना इन्द्रियलालसानामुभयतोऽप्यसुखमिति । अवगमं तव मे दिश माधव स्फुरति यन्न सुखासुखसङ्गमः । श्रवणवर्णनभावमथापि वा न हि भवामि यथा विधिकिङ्करः ॥ २७ ॥ ४० ॥ त्वदवगमी न वेत्ति सुखः खे न च विधिनिषेधावित्युक्तं तत्र ननु कथमवगन्तुं शक्यते दुरधिगमत्वस्योक्तत्वादित्येव 47910-87-37-41 श्रीमद्भागवतम् } माशङ्कय सत्यमेवमनवगाह्यमहिम्नो अवाङ्मनसागोचरत्वा दविषयत्वेनैव ज्ञानमिति दर्शयन् ‘यदूर्ध्वं गार्गि दिवो यदर्वाक् पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं भवच भविष्यच्च’ (बृह. उ. 3-8-4 ) इत्यादि श्रुतिप्रतिपादितमपरिमितं महिमानमाह धुपतय एवेति । हे भगवन् ! ते अन्तं द्युपतयः स्वर्गादिलोकपतयो ब्रह्मादयो न ययुः न प्रापुः । तत्कुतः ? यदन्तवद्वस्तु तत्किमपि त्वं न भवसि। आस्तां तावत् द्युपतयो न ययुरिति । यद्यस्मात् त्वमप्यात्मनोऽन्तं न यासि । कुतस्तर्हि सर्वज्ञता सर्वशक्तिता वाडत आह अनन्ततया अन्ताभावेन । न हि शशविषाणाज्ञानं सार्वश्यं तदप्राप्तिर्वा शक्तिवैभवं विहन्ति । अनन्तत्वमेवाह - यदन्तरेति । यस्यु तवान्तरा मध्ये ननु अहो सावरणा उत्तरोत्तरं दशगुणसप्तावरणयुक्ता अण्डनिचया ब्रह्माण्डसमूहा वान्ति परिभ्रमन्ति । वयसा कालचक्रेण खे रजांसीव, इह एकदैव न तु पर्यायेण । हि यस्मा॑त् एवमत: श्रुतयस्त्वयि फलन्ति तात्पर्यवृत्त्या पर्यवस्यन्ति । न तु साक्षाद्वदन्त्ययमेतावानिति । सगुणस्य गुणानन्त्यान्निर्गुणस्य चागोचरत्वात् । कथं तर्हि अपदार्थे तात्पर्यमिति । तत्र विधिमुखवाक्ये भवेदयं नियमः पदार्थस्यैव वाक्यार्थत्वमिति । निषेधमुखे तु नायं नियम इत्याह- अतन्निरसनेनेति । ‘अन्यदेव तद्वदितादथो " अविदितादधि” (केन. उ. 1-4) ‘अन्यत्र धर्मादन्यत्राधर्मादन्यत्रा स्मात्कृताकृतात्’ (कठ.उ.2-4) “अस्थूलमनणु” (बृह. 3. 3-8-8) इत्यादिप्रकारेण लक्षणया च ‘तत्त्वमसि’ (छान्दो. उ. 6-7-8) इत्यादयः पर्यवस्यन्ति । न च वाच्यं निषेधैः शून्यमेव ज्ञाप्यत इति । यतो भवन्निधनाः भवति त्वयि निधनं समाप्तिर्यासां तास्तथा। न हि निरवधिनिषेधः सम्भवति अतोऽवधिभूते त्वयि फलन्तीत्यर्थः । द्युपतयो विदुरनन्तमनन्त ते न च भवान्न गिरः श्रुति मौलयः । त्वयि फलन्ति यतो नम इत्यतो जय जयेति भजे तव तत्पदम् ॥ २८ ॥ ४१ ॥
- MI.V. add इति निरूप्यते इत्यर्थः 2. MI. V. पृथक् 3. B. J. Omit जटा: 4. BJ. मूलानि वा° 5. MIv. कर्माति 6. B. J. सन्मदं 7. B. J. क्षय्यते
- B. J. Omit तावत् 9-9 BJ तु तानतदित्यतो वीर० ननु ‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्यात् वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ( छान्दो. उ. 6-1-4 ) इत्यादिमृदादिदृष्टान्तेषु मृदादिकारणानामेव ’ मृत्तिकेत्येव सत्यम्’ इत्यादिभिः सत्यत्व प्रतीतेः विकाराणां नामधेयानां च वाचारम्भणमित्यनेन वागालम्बनं व्यवहारमात्रं न तु पारमार्थ्यमिति मिध्यात्वप्रतिपादनाच्च दान्तिकेऽपि सन्मात्रस्य ब्रह्मणः पारमार्थ्यं, कार्यस्य तु मिथ्यात्वमकामेनाऽपि स्वीकार्यमित्याशङ्कायां मृत्पिण्डकार्यादि दृष्टान्तानां कार्यमिथ्यात्वपरत्ववर्णनमविदुषामेव रोचते, न विदुषामित्याहुः - न यदिति । अत्र विकल्पपथैरित्यन्तेन कार्यमिथ्यात्वपरत्ववर्णनानुवादः । वितथेत्यादिना तत्प्रतिक्षेप इति विभागः । तथाहि यत् यस्मात् इदं विश्वम् अग्रे सृष्टेः पूर्वं नास नासीत् । ‘सदेव सोम्येदमग्र’ (छान्दो. उ. 6-2-1 ) ( आत्मा वा इदमेक एवाग्र आसीत् ’ ( ऐल. 3. 1-1-1) इति श्रुतेरिति भावः । निधनात् प्रलयात् अनु अनन्तरं न भविष्यत् न भविष्यति । ‘नासदासीन्नो सदासीत्तदानीम्’ (यजु. 3.2 - 480
व्याख्यानत्रयविशिष्टम }
10-87-37-41 8-9 ) इत्यादिश्रुतेरिति भावः । अतः कारणादन्तरा मध्येऽपि एकरसे केवले त्वयि, मृषा मिथ्यारूपमेवेदं विभातीति मितं निश्चितं यत एवम् अतः श्रुत्या द्रविणजातिविकल्पपथैः द्रविणजातीनां द्रव्यमात्राणां मृल्लोहकार्ष्णायसरूपाणां विकल्पाः भेदा: घटकुण्डलादय: तेषां पन्थानः मार्गाः प्रकाराः तैरुपमीयते सदृशतया निरूप्यते यथा तत्र कार्याकाराणां नामधेयमात्रता कारणं मृदाद्येव सत्यम् । तथा अत्राप्याकाशादीनां नामधेयमात्रता । ब्रह्मैव सत्यमिति निरूप्यत इत्यर्थः । तथा च श्रुतिः ‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणविकारो नामधेयं मृत्तिकेत्येव सत्यं यथा सोम्यैकेन लोहमणिना विज्ञातेन सर्वं लोहमयं विज्ञातं स्यात् । यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसम्’ (छान्दो. उ. 6- 1-6 ) इत्यादि । अथैतद्दूषयन्ति - वितथेति । कुदृष्टीनां वितथमनोविलसितमेतत्कार्यमिध्यात्वपरत्ववर्णन मित्यर्थः । प्रतिपन्नोपाधौ बाधादर्शनादिति भावः । तस्मात् कुदृष्ट्यभिमतं कार्यमिध्यात्वम् ऋतं प्रामाणिकमिति अबुधाः ‘यथा सोम्यैकेन मृत्पिण्डेन’ (छान्दो. उ. 6-1-6 ) इत्यादिदृष्टान्तवाक्यार्थानभिज्ञा: अवयन्ति जानन्ति न तदर्थाभिज्ञा इत्यर्थः । अयं भावः - अत्र हि न कार्यमिथ्यात्वं कारणसत्यत्वं च प्रतिपाद्यते । किन्तु कार्यकारणयोः अनन्यद्रव्यत्वं, तथाहि - ‘स्तब्धोऽस्युत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातं स्यात्’ (छान्दो. उ. 6-1-3 ) इति कृत्स्नस्य जगतो ब्रह्मैककारणत्वं कारणात्कार्यस्यानन्यत्वं च हृदिनिधाय कारणभूतब्रह्मज्ञानेन कार्यभूतस्य सर्वस्य विज्ञाने प्रतिज्ञाते सति कृत्स्नस्य सूक्ष्मचिदचिद्विशिष्टब्रह्मैककारणतामजानता शिष्येण - ‘कथन्नु भगवस्स आदेश: ’ (छान्दो. उ. 6-1-3) इत्यन्यज्ञानेनान्यस्य ज्ञातत्वासम्भवं चोदितो ब्रह्मैककारणतामुपदेक्ष्यन् लौकिकप्रतीतिसिद्धं कारणात्कार्यस्यानन्यत्वं तावत् ‘यथा सोम्यैकेन’ ( छान्दो. उ. 6-1-6 ) इत्यादिना दर्शयति । यथैकमृत्पिण्डारब्धानां घटशरावादीनां तस्मादनतिरिक्त द्रव्यतया तज्ज्ञानेन ज्ञाततेत्यर्थः । अत्र काणादवादे कारणात्कार्यस्य बुद्धिशब्दान्तरादिभिः द्रव्यान्तरत्वमाशङ्कय लोकप्रतीत्यैव कारणात्कार्यस्यानन्यतोपपाद्यते वाचेत्यादिना । आरभ्यते आलभ्यते स्पृश्यत इत्यारम्भणं, ‘कृत्यल्युट’ (अष्टा. 3-3- 113) इति कर्मणि ल्युट् । वाचा वाक्पूर्वकेण व्यवहारेण हेतुनेत्यर्थः । हेतुत्वं च अत्राध्ययनेन वसतीतिवत् । घटेनोदकमाहरेत्यादिवाक्पूर्वको हि उदकाहरणादि व्यवहारः, तस्य व्यवहारस्य सिद्धये तेनैव मृद्द्रव्येण पृथुबुध्नोदरत्वादि लक्षणो विकारः संस्थानविशेषतत्प्रयुक्तं च घट इत्यादिनामधेयं स्पृश्यते । उदकाहरणादिव्यवहारविशेषसिद्ध्यर्थं मृद्द्रव्यमेव संस्थानान्तरनामधेयभाग्भवति । अतो घटाद्यपि मृत्तिकेत्येव सत्यं, मृत्तिकाद्रव्यमित्येव सत्यं, प्रमाणेनोपलभ्यत इत्यर्थः । न तु द्रव्यान्तरत्वेन । अतस्तस्यैव मृद्धिरण्यादेर्द्रव्यस्य संस्थानान्तरभाक्त्वमात्रेण बुद्धिशब्दान्तरादय उपपद्यन्ते । यथैकस्य देवदत्तस्यावस्थाभेदात् बालो युवा स्थविर इति बुद्धिशब्दान्तरादयः कार्यविशेषाश्च दृश्यन्ते, तद्वदिति । एवं चैकमेव चिदचिद्विशिष्टं ब्रह्म सृष्टेः प्राक् निधनानन्तरं च नामरूपविभागानर्हसूक्ष्मचिदचिद्विशिष्टत्वेनावतिष्ठते । अन्तरा तु तद्विभागार्हस्थूल चिद चिदात्मकप्रपञ्चाकारोणावतिष्ठत इत्यवस्थानामनित्यत्वेऽपि तदाश्रयस्य द्रव्यस्य उभयावस्थायोगिनः 1 481 10-87-37-41 श्रीमद्भागवतम् पारमार्थ्यमेवेति बुधा अवयन्तीति ‘नासदासीन्नो सदासीत्’ (यजु. अ. 2–8-9 ) इत्यस्य स्थूलावस्थमचिद्रव्यं चिद्द्रव्यं च प्रलयदशायां नासीत् । किन्तु तमः निरतिशयसूक्ष्मदशापन्नमचिद्द्रव्यं तमसा तमस्सदृशे नाचिद्द्रव्येण गूढं तिरोहितं प्रकेतं सूक्ष्मावस्थं चिद्द्रव्यं चासीदित्यर्थः । उक्थजडानबुधाः इत्यनेन जीवानामज्ञत्वसम्भावना सूचिता ॥ ३७ ॥ I ननु भगवत इव तेषामपि नित्यत्वैकरसत्वप्रकृतिस्थत्वाद्यविशेषेऽपि कथं तेषां तत्सम्भावना तव सम्भावनया अप्यभाव इत्याशङ्कायां प्रकृतिवश्यत्वतदभावाभ्यामेवेत्याहुः - स यदजयेति । स जीवो यत् यस्मात् अजया त्वन्मायया’ मोहित इति शेषः । अजां प्रकृतिपरिणामात्मिकां देवमनुष्यादिमूर्तिम् अनुशयीत आलिङ्गति बिभर्तीति यावत् । ततो गुणान् शब्दादिविषयान् जुषन् सेवमानः सरूपतां स्थूलत्वकृशत्वादिदेहधर्मतां भजति, देहात्माभिमानी भवतीत्यर्थः । तदनु तदनन्तरं मृत्युं मरणं भजति प्राप्नोति । इत्थं जन्ममरणादिरूपसंसृतिभाक्त्वात् अपेतः भगः ज्ञानैश्वर्यादिर्यस्य तथाभूतो भवति। त्वमुत त्वं तु सर्पस्त्वचं कञ्चुकमिव तामजां जहासि । नियमेन तत्परतन्त्रतया सम्बन्धरहितोऽसि । अहिदृष्टान्तः त्यागमात्राभिप्रायकः । अत एवात्तः नित्यं परिगृहीतः भगः येन तथाभूतः - ‘ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसरिश्रयः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ’ ( विष्णु. पु. 5- 74 ) इति भगशब्दार्थोऽवगन्तव्यः । तथापि किं जीव इव अहमपि परिच्छिन्नभगः, नेत्याहुः - अपरिमेयभगः अपरिचछिन्नैश्वर्यादिमान् अष्टगुणिते अपहतपाप्मत्वादयोऽष्टौ गुणाः ते अस्य नित्यं सञ्जाता इत्यष्टगुणितं, तारकादित्वादितच् । तस्मिन् नित्याविर्भूतापहतपाप्मत्वादिगुणाष्टकयुक्ते महसि अपरिच्छिन्ने स्वयंप्रकाशस्वरूपे महीयसे महसि स्थित्वा पूज्यस इत्यर्थः ॥ ३८ ॥ इत्थमपेतभगस्य पुनस्तत्प्राप्तौ किं निदानमित्यपेक्षायाम् अनन्यप्रयोजनं त्वदुपासनमेवेत्यभिप्रेत्य तावत् भगवत्प्रावण्ये सत्यपि कामहतानामनर्थमाहुः - यदीति । यतयः मुनयः मनःप्रणिधानशीला अपि यदि हृदि स्थिताः कामजटाः कामानां मूलानि वासना इति यावत्। न समुद्धरन्ति नोत्पाटयन्ति । तर्हि तेषामसतां हृदि गतः स्थितोऽपि त्वं दुरधिगमः दुर्ज्ञेयः अस्मृतकण्ठमणिः कण्ठे स्थितोऽप्यस्मर्यमाणो मणिरिव स यथा कण्ठे वर्तमानोऽप्यस्मृतश्चेदज्ञातप्राय एव हि भवति । किञ्च हे भगवन् ! तेषामसुतृपयोगिनां प्राणेन्द्रियतर्पणपराणां योगिनामुभयतः इह परलोके च असुखं दुःखमेव। तदेवाहुः अनपगतान्तकात् अनिवृत्तात् मृत्योः इह परलोके च असुखं दुःखमेव । भोगपौष्कल्येऽपि मरणर्भयं दुःखमस्त्येवेति भावः । परलोके तु अनधिरूढपदाद्भवतस्सकाशात् दःखम् अनधिरूढम् अप्राप्तम् पदं त्वत्स्थानं येन तस्मात् भावप्रधानो निर्देशः । अप्राप्तत्वत्पदत्वात् त्वत्पदाप्राप्तेरिति यावत् । भवतः निजधर्मातिलङ्घिनां शास्तुर्यमरूपात्त्वत्तो दुःखमित्यर्थः ॥ ३९ ॥ अथानन्यप्रयोजनानां भगवद्भक्तानां तु उभयतस्सुखमेवेत्याहुः - त्वदवगमीति । त्वामवगच्छतीति त्वदवगमी त्वद्याथात्म्यज्ञानवान् ‘आर्तो जिज्ञासुरर्थार्थी ज्ञानी च’ (भ.गी. 7-14 ) इत्युक्तिषु तुरीय इत्यर्थः । भवतीति भवः संसारः 482 व्याख्यानत्रयविशिष्टम 10-87-37-41 तस्मिन्नुत्थयोरुपस्थितयोः फलजननाय समुत्थितयोः इत्यर्थः । तयोः शुभाशुभयोः पुण्यपापात्मकयोः कर्मणोः गुणविगुणान्वयान् फलभूतसुखदुःखसम्बन्धान् तर्हि तदानीं च देहभृतां गिरः स्तुतिनिन्दावाक्यान्यपि न वेत्ति नानुसन्धत्ते, कुतः ? यतः त्वमपवर्गगतिः तस्य देहान्ते अपवर्गसाधनभूतः, अनेन परलोके सुखमुक्तम् । इह तु मनुजैस्तावकैस्सह अनुयुगं प्रतियुगम्। अनुवर्तिन्या सगुणगीतपरम्परया सगुणस्य अनन्तकल्याणगुणयुक्तस्य तव गीतपरम्परया कथामृतपरम्परया अन्वहं श्रवणभृतः श्रवणेन चेतसि धृतः यतस्त्वत्कथामृतपानमत्तः ततो न वेत्तीत्यर्थः ॥ ४० ॥ इत्थं यथामति संस्तुत्य अथ त्वन्माहात्म्यस्यापरिच्छिन्नत्वात् साकल्येन स्तोतुं न शक्नुम इति निगमयन्ति छुपतय इति । द्युपतयः स्वर्गादिलोकपतयः महेन्द्रब्रह्मादय एव ते तावन्तं स्वरूपस्वभावपारं न ययुः न जानीयुरित्यर्थः । किं पुनर्मनुजादय इति भावः । किं बहुना, त्वमपि न यासि कुतः ? अनन्ततया स्वरूपस्वभावयोः अपरिच्छिन्नतया, न चैतावता तव सर्वज्ञत्वभङ्गः, यथावस्थितवस्तुविषयकज्ञानस्यैव सर्वज्ञत्वावहत्वात् अपरिच्छिन्नस्य परिच्छिन्नत्वज्ञानस्याज्ञत्वावहत्वाच्चेति भावः । महिम्नोऽपरिच्छिन्नत्वमेव प्रतिपादयन्ति यदन्तरेत्यादिना । यस्य तव अन्तरा मध्ये एकैकस्मिन् रोमकूपे सावरणाः सप्तभिरावरणैस्सहिताः अण्डानां ब्रह्मण्डानां निचयास्समूहाः वान्ति सञ्चरन्ति । यथा खे आकाशे रजांसि वयसेति जात्यभिप्रायमेकवचनम् । पक्षिभिस्सह वान्ति तद्वत् । यत् यस्मादेवं हि ततः श्रुतयः, पारोक्ष्यनिर्देशः स्तुतेः अन्यगतत्वाभिप्रायकः, त्वयि अतन्निरसनेन तस्मादपारमहिम्नस्त्वत्तः अन्यत् प्रकृतिपुरुषादिवस्तु तन्निरसनेन तत्साजात्यप्रतिषेधेन तत्पूर्वकमित्यर्थः । भवन्निधनाः भवति निधनं निष्ठा पर्यवसानमिति यावत् तद्यासां ताः शब्दवृत्त्या तात्पर्यवृत्त्या च प्रकृतिपुरुषसाजात्यनिरसनेन तद्विलक्षणं त्वां बोधयन्तीत्यर्थः । फलन्ति सफला भवन्ति कृतार्थानि भवन्तीत्यर्थः। समस्तचेतनाचेतनसाजात्यनिरसनेन तद्वैलक्षण्यमात्रं बोधयन्ति न तु साकल्येन त्वत्स्वरूपस्वभावादिकं बोधयितुं शक्नुवन्तीति भावः ॥ ४१ ॥ 1 1
- B.T.W भयजं विज० जीवस्येश्वरत्वे बाधकमाह - नेति । इदमीश्वरत्वमग्रे उत्पत्तेः पूर्वं जीवेषु गर्भस्थेषु नाऽऽस नास्ति न भविष्यत् यदि गर्भस्थ ईशो भवेत्तर्हि उत्तरत्रापि अभविष्यत् । न च तथेति । यस्मादतो निधनात् मरणादनन्तरमपि नरकादिगमनान्न विद्यत इत्यर्थः । ननु अस्येशोऽहमिति किन्निमित्ताप्रतीति राह- अनिमित्तकमिति । अः विष्णुः निमित्तं यस्य तत् । अनिमित्तकं भगवन्निमित्तकमेव तस्य जन्ममरणयोरन्तरा मध्ये त्वयि जीवे मृषैवेशितृत्वं भाति न तु वस्तुतः त्वं जीवः कुतः ? एकरसे प्रधानसारे न च वस्तुतः जीव: सर्वोत्तमसार: मृषैव तथा मन्यते । अतो भ्रान्तिरेव तथा ज्ञाने प्रयोजकेत्याह- अत इति । यतो जीव: सर्वसारो न भूयादतो द्रविणजातिविकल्पपथैः जीव उपगीयत इत्यन्वयः । भ्रन्त्या जीवो द्रविणवान् अभिजातिमानित्यादि 483 10-87-37-41 श्रीमद्भागवतम् साक्षिविरुद्ध कल्पनामार्गेः कथ्यते, अज्ञैरिति शेषः । विद्वद्भिस्तु भवानेव द्रविणादिमानित्युच्यते । कुतः ? यतस्तपोदमाद्या अभिजन्मकारणभूताः गुणाश्च भवत एव कथमेतदिति तत्राह - वितथेति । यतोऽभिजात्यादिगुणास्तव मुख्याः, अत इदं जीवस्येश्वरत्वं बुधाः तत्वज्ञानिनो वितथमनोविलासं मिथ्यामनोविकारमित्यवयन्ति जानन्ति । गुणा एव अभिजात्याख्या स्तद्वानेवाभिजातिमान्। ‘अतोऽभिजात्यवान्विष्णुस्तदन्ये तूपचारत:’ ( शब्दनिर्णये) इति वचनात् । ‘ये जगत्प्रवदन्त्यज्ञा जीवादन्येशवर्जितम् । तेषामपि तु तां वाचमीश एव ददात्यजः । न च तर्कैर्भवेदीशो जीवो वेदविरोधतः ॥’ (तन्त्रभागवते) इत्यादिस्मृत्यर्थत्वेन श्रुत्यन्तरमप्यूह्यम् ॥ २४ ॥ ३७ ॥ ‘स्मरन् ब्रह्मगुणान्नित्यं मुक्तौ ब्रह्मसरूपताम् । दुर्भगां प्रकृतिं त्यक्त्वा हत्वा चान्यां दुरन्वयाम् । याति तच्च परेशानात्स हि पूज्योऽथ पूजकः । तस्यैकस्य स्वतन्त्रत्वात् स चानन्तगुणो विभुः’ (खातिलश्रुतिः) इति श्रुत्यर्थरूपस्य उदगात्पुमानित्यस्यायमर्थः। अनुशब्दो विकल्पार्थः । श्रुतिष्वनुगीतगुणान्। चशब्दात्तव कर्माणि च जुषन् तदनुगुणस्मरणमनु उदगात्संसारादिति शेषः । अस्मात्संसारान्मुक्तो भवतीत्यर्थः । तव सरूपतां च भजति । कश्चित्सायुज्यं कश्चित्सारूप्यं कश्चित्सालोक्यं च। यद्वा गुणस्मरणमनुगुणाननुकूलान् प्रातरादिकालविशेषान् जुषन् यच्चायं पुमान् परमेण त्वया आत्तभगां अपहृतप्रयत्नलक्षणशक्तिं प्रातिस्विक पूर्वोक्तां द्विविधां नीचां तां प्रकृतिं जहाति त्यजति । जिहाति हन्ति च । तदुभयमपि त्वमेव जहासि उत जिहसि च । उत त्यागवधयोः समुच्चयार्थः । ‘जिहाति रावणं सङ्ख्ये राघवः परमास्त्रवित्’ (स्कान्दे) इति च। ‘स्वातन्त्र्यात् प्रकृतित्यागकर्ता नारायणः परः । यद्यप्येषा जीवसंस्था हन्ता च भगवान्प्रभुः’ (गारुडे) इति च । किञ्च महसि असुरजनमोहनाय शिवादी पूजयसि । महीयसे च सुरजनेन पूज्यसे च अणिमाद्यष्टगुणः व्याप्तगुणो वा । ‘अशू व्याप्तौ ’ इति धातुः । अपरिमेयभगः दुर्ज्ञेयपरमैश्वर्यादिगुणः ॥ २५ ॥ ३८ ॥ यदि न समुचरन्तीत्यस्यायमर्थः । यदि यतयोऽपि हृदिकामजडात् जडशरीराविष्टकामात् न समुच्चरन्ति सम्यक् नोद्गच्छन्ति नोत्थिता भवन्ति विषयकामाः स्युरित्यर्थः । तर्हि हृदि गतोऽपि तेषामसतामप्रशस्तकर्मणां पुंसां दुरधिगमो दुर्ज्ञेयः । अस्मृतकण्ठमणिरिति लुप्तोपमा । विस्मृतकण्ठमणिः पुरुषो यथा कण्ठस्थितं मणि न जानाति तथेत्यर्थः । अनेन स यथा कामो भवति तत्क्रतुर्भवति । तत्कर्म कुरुते तदभिसम्पद्यते इति कामयमान इत्येतद्विवृतम् । हे भगवन् ! अनुतृप्तयोगिनाम् अनुतृप्तानां विद्ययाऽलम्बुद्धिं प्राप्तानां निष्कामानामित्यर्थः । निवृत्तमार्गस्थानां पुंसां भवतोऽधीनात् अनधिरूढपदात् अनारूढवैकुण्ठादिब्रह्मस्थानादज्ञानामनवगमात् अज्ञातादन्तकात् कालादिलक्षणादभयोऽभयप्रदः पूर्णानन्दादिलक्षणां मुक्तिं ददातीत्यर्थः । इन्द्रियाभिमानि देवानां वियोगाभावलक्षणां च अमुना च ‘अथा कामयमानो योऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रमन्ति ब्रह्मैव सन् ब्रह्माऽप्येति’ इति श्रुतिव्याख्यानम् । अस्याः श्रुतेः विशेषार्थः । ‘निषिद्धकामयुक्तानामसतां तु विशेषतः । दुर्ज्ञेयो भगवान्विष्णुर्हृदिस्थोऽस्मृतहारवत्’ (ब्रह्मतके) इत्यादिवाक्यादेव अवगन्तव्यः । ‘देवाश्च ऋषयश्चैव सुभक्त्या कामिनोऽपि तु’ इत्यादिना कामित्वे यतित्वमप्रयोजकमित्युक्तम् ॥ २६ ॥ ३९ ॥ 484व्याख्यानत्रयविशिष्टम् 10-87-42-45 सकलश्रुतिस्मृतिभावसङ्ग्रहात्मनः तदवगमार्थ सितासितयोरित्यस्यायम्भावः । देहभृतां जीवानां सगिरः गिरा वाचा सहिताः श्रोत्रादयः गुणविगुणयोः तदवगमार्थसितासितयोः नानुययुर्हि इत्यन्वयः । द्वितीयार्थे षष्ठी । गुणरूपा श्रीः विगुणो निर्गुणो विष्णुः तौ पूर्वं प्रस्तुतो विष्णुः तच्छब्देन परामृश्यते । तस्य हरेरवगमो यस्यास्सा तदवगमा तया श्रियाऽर्थ्यते ज्ञायते सम्यगित्यर्थः। परमस्तेन सिता बद्धा सर्वदा तदधीनत्वेन वर्तते इति श्रीः । असितोऽबद्धो नित्यमुक्तो विष्णुस्तौ श्री श्रीधरौ नानुययुः आनुकूल्येन यथास्थितरूपगुणविषयत्वेन न प्रापुः तद्विषयीकरणोपायमाह - अत्रेति । अत्र जीवराशी हंसकुलगीतपरम्परयेति । हंसनां ब्राह्मणानां कुलेन गीतस्य उपदिष्टस्य ज्ञानस्य परम्परया इन्द्रियाण्यानुययुश्च श्रुतयश्चानुययु रित्युपसंख्यानं कर्तव्यम् । अत्र रजांसीति रजश्शब्दोपादानात् रजोगुणप्रधाना मनुष्या उपलक्ष्यन्ते । तुषा आवरणं कवचं येषां ते तुषावरणाः तुषावरणाः तण्डुलपदार्थाः । रजांसीव यथा धूली (ली:न) न्न वान्ति न स्पृशन्तीत्यर्थः । तथा च श्रुतयः- वयसा महता कालेन सह रजोरूपान्मनुष्यान्न वान्ति प्राप्तफलान्न कुर्वन्तीति यदतो बध्नन्तीति बन्धनाः । विधिनिषेधरूपेण पुरुषं बध्नन्त्यः श्रुतयः सात्त्विकानामर्थे त्वयि सफलं पतन्ति । त्वद्गुणगणान्प्रकाश्य त्वदुपासकानां पुरुषार्थहेतवो भवन्ति, राजसानां बुद्धिव्यामोहकत्वेन त्वयि न पतन्ति पुरुषार्थहेतवो न स्युरित्यर्थः । अनेन “जानाति प्रकृतिर्विष्णुं ज्ञेयो विष्णुश्च निर्गुणः । तावुभौ न विजानन्ति ऋते ब्रह्मपरम्पराम् " (महोपनिषत्) इति महोपनिषद्विवृता । “अन्ये सर्वे श्रियाबद्धा: श्रीर्बद्धा विष्णुनैव तु । बन्धश्च विष्णुतन्त्रत्वं मुक्तानां च श्रियस्तथा ” ( गारुडे) इत्यादि गरुडपुराणार्थोऽपि सङ्गृहीतः ॥ २७ ॥ ४० ॥ ४१ ॥ " श्रीभगवानुवाच इत्येतद्ब्रह्मणः पुत्रा आश्रुत्यात्मानुशासनम् । सनन्दनमथानर्चुस्सिद्धा ज्ञात्वाऽऽत्मनो गतिम् ॥ ४२ ॥ इत्यशेष समाम्नाय पुराणोपनिषद्रसः । समुद्धृतः पूर्वजातैव्योमयानैर्महात्मभिः ॥ ४३ ॥ त्वं चैतद्ब्रह्मदायादश्रद्धयाऽऽत्मानुशासनम् । धारयश्चरगां कामं कामानां भर्जनं नृणाम् ॥ ४४ ॥ 6+ 6 5 श्रीशुक उवाच एवं स गुरुणाऽऽदिष्टं गुहीत्वा श्रद्धयाऽऽत्मवान् । 10 पूर्ण श्रुतधरो राजन्नाह वीरव्रतो गुरुम् ॥ ४५ ॥ 485 10-87-42-45 श्रीमद्भागवतम्
- B. G. J. MI.T.V.W. ‘जैस्तै’ 2–2M. Ma मायन महा’ 3. M. Ma ‘यन्भज 4. M. Ma. MI.V निधनं 5-5M. Ma Omit 6- -6 MI. T.V.W स्वगुरुणा ; B.G.J स ऋषिणा 7. M. Ma ष्टो 8. M. Ma स्सद्यस्ततो 9. M. Ma प्राह 10. B. G. J मुनिः ॥ श्रीध० इतीति । इत्यशेषसमाम्नायपुराणोपनिषद्रस इति, सर्वश्रुतिपुराणरहस्यतात्पर्यमित्यर्थः ॥ ४२ ॥ ४३ ॥ त्वमिति । ब्रह्मदायादेति ब्रह्मैव दायमिव अयत्नप्राप्यमत्ति सेवत इति तथा । ब्रह्मपुत्रेति वा ॥ ४४ ॥ एवमिति । पूर्णः कृतकृत्यः । श्रुतधरः श्रुतमर्थं मनसि धारयन् वीरव्रतो नैष्ठिकः ॥ ४५ ॥ वीर० इत्थं श्रुतिगीतसंवेदेन सनन्दनोक्तमुत्तरमवधार्य तं बहुमेनिरे इत्याह भगवन्नारायणः - इत्येवमिति । इति श्रुत्युक्तप्रकारेण एवं सनन्दनोक्तमात्मानुशासनम्, आत्मा अनुशिष्यते येन तदात्मानुशासनम् उत्तरमाश्रुत्य ब्रह्मणश्चतुर्मुखस्य पुत्राः मरीच्यादयः सिद्धाः, आत्मनः परमात्मनो गतिं प्रकारं याथात्म्यं ज्ञात्वा निश्चित्य अथ सनन्दनमानर्चुः ॥ ४२ ॥ इतीति । सर्वश्रुतिपुराणोपनिषत् तात्पर्यमेवं समुद्धृतमिति प्रकृतवेदस्तुतिप्रशंसा ॥ ४३ ॥ त्वमिति । हे ब्रह्मदायाद ! ब्रह्मपुत्र ! दायभोक्तृत्वात्पुत्रस्य तस्मिन्दायादशब्द उपचर्यते । एतदात्मानुशासनं नृणां ये कामास्तेषां भर्जनं दाहकं श्रुतिस्तवनं धारयन् कामं यथेष्टं गां भूमिं तदुपलक्षितान् लोकान् चर पर्यट ॥ ४४ ॥ I कथमेतत्त्वया विदितमित्यपेक्षायां तद्वक्तुं प्रस्तौति मुनिश्चतुर्भिः - एवमिति । गुरुणा बदर्याश्रमवासिना श्रीनारायणेन आदिष्टम् उपदिष्टं श्रद्धया गृहीत्वा तस्मिन्नेवाहितमनाः पूर्णः निवृत्तसंशयत्वात्पूर्णमनाः श्रुतं यथाश्रुतं धरतीति तथाभूतः वीराणां जितेन्द्रियाणां व्रतं यस्य सः नैष्ठिको नारदः हे राजन् ! गुरुं श्रीनारयणं प्राह ॥ ४५ ॥
- B. T. W ‘विहित ’’ विज० इतिशब्दः आदिवचनः । एवमादि श्रुत्या गीतमात्मानुशासनं ब्रह्मज्ञानमाश्रुत्य श्रुत्वा हृदि कृत्वा आत्मनः परमात्मनः गतिं स्वरूपस्थितिं ज्ञात्वा ॥ ४२ ॥ व्योम यनमहात्मभिः ब्रह्माश्रयेषु उत्तमैः तैः पूर्वजैः सनकादिभिः अशेषाणां समीचीनानाम् आम्नायानां पुराणानामुपनिषदां च रसः सार इति समद्धृतः ॥ ४३ ॥ ब्रह्मदायाद! ब्रह्मपुत्र ! नारद! काम्यानां निधनं नाशकरं यद्वा कामानामभीष्टानां फलानां निधनं कुलं गृहं वा । ‘निधनोऽस्त्री कुले नाशे निस्त्रिंशे क्रूरखङ्गयोः’ (वैज. को 7-5-51 ) इति यादवः ॥ ४४ ॥ 486 व्याख्यानत्रयविशिष्टम् 10-87-46-50 पूर्णः स्वतस्तृप्तः ॥ ४५ ॥ नारद उवाच 1 नमस्तस्मै भगवते कृष्णायामलकीर्तये । यो धत्ते सर्वभूतानामभवायोशतीः कलाः ॥ ४६ ॥ 4- श्रीशुक उवाच 6- 6 इत्याद्यमृषिमामन्त्र्य तच्छिष्यांश्च महात्मनः । ततोऽगादाश्रमं साक्षात्पितुर्द्वैपायनस्य मे ॥ ४७ ॥ सभाजितो भगवता कृतासनपरिग्रहः । तस्मै तद्वर्णयामास नारायणमुखाच्छुतम् ॥ ४८ ॥ ६ तथैतद्वर्णितं राजन्यत्रः प्रश्नः कृतस्त्वया । 10 यथा ब्रह्मण्यनिर्देश्ये निर्गुणेऽपि मनश्चरेत् ॥ ४९ ॥ 11- 11 12 योऽस्योत्प्रेक्षक आदिमध्यनिधने योऽव्यक्तजीवेश्वरो 13 14- 14 यस्सृष्वेदमनुप्रविश्य ऋषिणा चक्रे पुरश्शास्ति ताः । 15 यं सम्पद्य जहात्यजामनुशयी सुप्तः कुलायं यथा तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्त्रं हरिम् ॥ ५० ॥ इति श्रीमद्भागवते महापुराणे श्रीवैयासिक्यां अष्टादसाहस्यां श्रीहयग्रीवब्रह्मविद्यायां पारमहंस्यां संहितायां दशमस्कन्धे उत्तराधे सप्ताशीतितमोऽध्यायः ॥ ८७ ॥
- M. Ma मू° 2. M. Ma धाता 3–3M. Ma ‘मभयो यस्य ते ; MI.V. ‘मभयायसती: ; T. W ‘मभयायोशती: 4-4 BG.J. M. Ma Omit 5. B. G.J. ‘मानम्य 6- -6 K, MI,T.V.W श्चामलात्मन: ; M. Ma चामलात्मकान् 7. K ‘ड्यु 8. B. GJ इत्येत’ ; K. T. W तदेत 9. M. Ma च 10. M. Ma येन 11–11 M. Ma यो ह्यात्मा जगदादि 12. M. Ma ‘नो 13. M. Ma ष्ट 14–14 पुनस्संहिताम् 15. M. Ma तथा 487 10-87-46-50 श्रीमद्भागवतम् श्रीध० नम इति । श्रीकृष्णावतारतया नारयणं नमस्यति । उक्तं हि - ‘एते चांशकलाः पुंसः कृष्णस्तु भगवान्स्वयम्’ ( भग. 1-3-28 ) इति ॥ ४६ ॥ इतीति । साक्षात्पितुरिति । योनिव्यवधानं विना जनकस्य अग्निमन्थनावसरे कथञ्चिदरणौ रेतः पतितं ममन्थ व्यासस्तदैव तत उत्पन्नः शुक इति हि वदन्ति ॥ ४७ - ४९ ॥ समस्तवेदस्तुत्यर्थं सङ्गृह्यानुस्मारयति - य इति । योऽस्य विश्वस्योत्प्रेक्षकः । एवमनुशायिनां समस्तपुरुषार्थसिद्धये सृष्टिस्थितिप्रलयादि प्रापणीयैमित्यालोचक इत्यर्थः । अनेन निमित्तत्वमुक्तम् । एवमालोच्यास्यादिमध्यनिधने आदिर्जन्म मैध्यः पालनं निधनमन्तः एतेषु कर्मसु यो वर्तते । अनेनोपादानत्वमुक्तम्। ननु प्रकृतिपुरुषयोरुपादाननिमित्तत्वे प्रसिद्धे, सत्यम् । तयोरपि तत एवोद्भूतत्वान्मूलकारणं स एवेत्याह- योऽव्यक्तजीवेश्वर इति । प्रवेशनियमने दर्शयति - य इति । पूर्वोक्तप्रकारणेदं सृष्ट्वा यदर्थमेतत्सृष्टं तेन ऋषिणा सृष्टे कार्योऽहमिति दर्शनात् ऋषिः जीवः तेन सहानुप्रविष्टः पुरः शरीराणि तस्य भोगायतनानि चक्रे ताः पुरः शास्ति तस्य भोग्यं ददत्परिपालयति । उपासकस्य च कैवल्यरूपो भवतीत्याह - यं सम्पद्येति । यं सम्पद्य प्राप्यानुशयी अन्वनु दण्डवत्प्रणामैः चरणमूले शेते इति तथा स जीवोऽजां कार्यकारणरूपामविद्यां त्यजति। ननु ब्रह्मसम्पन्नस्यापि जीवस्य तत्सम्बन्धो दृश्यतेऽत आह- सुप्तः कुलायं यथेति । अयं भावः - यथा सुप्तं शरीवन्तमन्ये पश्यन्ति स तु नात्मानं तथा पश्यति एवं जीवन्मुक्तमप्यन्ये देहवन्तं पश्यन्ति स तु न किञ्चत्पश्यतीति तं हरिम् अजस्रमनवरतं ध्यायेत् । किमित्यत आह अभयं न भयं यस्मात् भयनिवर्तकमित्यर्थः । कुत एतत् ? कैवल्यनिरस्तयोनिं कैवल्येनाप्रच्युतस्वरूपावस्थानेन निरस्ता तिरस्कृता योनिर्मूलकारणं माया येन तम् । “सर्वश्रुतिशिरोरत्ननीराजितपदाम्बुजम् । भोगयोगप्रदं वन्दे माधवं कर्मिननयोः " । ईक्षन्तामिच्छया सन्तः क्षमन्तां मम साहसम् । मया हि स्वीयबोधाय कृतमेतन्न सर्वतः ॥ ५० ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तरार्धे श्रीधरस्वामिविरचितायां भावार्थदीपिकायां व्याख्यायां सप्ताशीतितमोऽध्यायः ॥ ८७ ॥ 1- - 1 MI.V ‘लया: प्रापणीया: 2. MI.V मध्यं * This verse in not found in B.J. edns. वीर० उक्तिमेवाह - नम इति । कृष्णाय सर्वलोकसुखकराय तदुपयुक्ता अमला अकर्मवश्या मूर्तिर्यस्य तस्मै तुभ्यं नमः । केन कारणेन कृष्ण इत्यतस्तं विशिनष्टि - य इति । यो भगवान् सर्वभूतानामभवाय अपवर्गाय उशतीः कमनीया: निर्मला इति यावत् । कलाः विद्याः धत्ते अपेक्षित विद्योपदेशेन सुखकर इति भावः ॥ ४६ ॥ 488 व्याख्यानत्रयविशिष्टम 10-87-46-50 इतीत्थमाद्यमृषिं नारायणम् अमलम् अन्तः करणं येषां तान् तस्य शिष्यांश्चामन्त्र्य प्रणामपूर्वकमापृच्छ्य साक्षात्स्वयं द्वैपायनस्याश्रमम् अगाज्जगाम ॥ ४७ ॥ सभाजित इति । ततो भगवता द्वैपायनेन सभाजितः पूजितः कृतः आसनस्य परिग्रहो येन सः तस्मै द्वैपायनाय नारायणस्य मुखाच्युतं निर्गतं श्रुतिस्मृत्यात्मकं वचो वर्णयामास उपदिदेशेत्यर्थः । स तु मह्यमुपदिष्टवानिति तु प्रसिद्धत्वात् नोक्तम् ॥ ४८ ॥ एवं च त्वत्प्रश्नस्योत्तरमागतमित्याह - तदेतदिति । हे राजन् ! नः अस्मान् प्रति यः प्रश्नस्त्वया कृतः तत् तत्र प्रश्ने एतच्छ्रुतिवचः वर्णितम् उत्तरत्वेन कथितमित्यर्थः । येनोपवर्णितेन अनिर्देश्ये निर्गुणेऽपि ब्रह्मणि श्रुतयश्चरेयुरिति मनश्चरेत् प्रसरेत् निस्संशयं मनो भवेदित्यर्थः ॥ ४९ ॥ ’ ‘अशेषसमाम्नयपुराणोपनिषद्रसः’ इत्युक्तम् । कोऽसौ समाम्नायादीनां रसः यः श्रुतिगीत्या समुद्धृत इत्यपेक्षायामाह - “ आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणस्सदा” (भारत. 13 App. 13-20 pr) इत्युक्तरीत्या जगदुदयविभवलयलीलः सर्वान्तरात्मा बन्धमोक्षदो भगवानुपास्य इत्येष एवेति वक्तुं स्रष्टृत्वाद्युपयुक्तैर्गुणैर्भगवन्तं विशिषन् तद्ध्यानं विधत्ते - योऽस्येति । अस्य जगतः आदिमध्यनिधने सृष्टिस्थितिलये निमित्ते उत्प्रेक्षकः ‘तदैक्षत बहुस्याम्’ (छान्दो.उ.6-2-3) इत्युक्तविधेक्षिता, यच्छब्दानां कैवल्यनिरस्तयोनिमित्यनेन सम्बन्धः । यश्च अव्यक्तजीवयोः प्रकृतिपुरुषयोः कारणावस्थयोः ईश्वरः अन्तः प्रविश्य नियन्ता । अनेन कारणावस्थायां सूक्ष्मचिदचिद्वैशिष्ट्यं तस्योपादानत्वं तदुपयुक्तं सर्वशक्तित्वं च फलितम् । उत्प्रेक्षक इत्यनेन निमित्तत्वं तदुपयुक्तं सार्वश्यं च । यश्च इदं महदादिपृथिव्यन्तसमष्टि तत्त्वजातं सृष्ट्वा ऋषिणा चतुर्मुखाख्यजीवेनानुप्रविश्य जीवद्वाराऽनुप्रविश्येत्यर्थः । पुरः शरीराणि चक्रे निर्ममे । ततः ताः पुरः शास्ति नियमयति पूर् शब्दोऽत्र सजीवदेवादिशरीरपरः, ऋषिणा चक्रे पुरस्संहिता इति पाठान्तरम् । तदा पुरः प्रथमम् ऋषिणा चतुर्मुखेन संहिताः वेदसंहिताः चक्रे प्रावर्तयदित्यर्थः । अनेन हितकृत्त्वमुक्तम् । शास्त्रप्रवर्तनं हि हितार्थम् । अनुशयो भुक्तावशिष्टं कर्म, सोऽस्यास्तीत्यनुशयी कर्मवश्यो जीवः, यं सम्पद्य अजां जहाति प्रकृति सम्बन्धं त्यजति आविर्भूतगुणाष्टको भवति मुक्तो भवतीति यावत् । तथा च श्रूयते " परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते " ( छान्दो. उ.8-12-2 ) इति । तत्र दृष्टान्तः सुप्तः कुलायं यथेति । यथा शकुनिः नीडे कञ्चित्कालं सुप्तः तद्विहायोड्डीयते तद्वदजायां स्थितः अनुशयो जीवः यं सम्पद्य तां जहातीत्यर्थः । कैवल्यनिरस्तयोनिं संसारिणां मोक्षप्रदानेन निरस्ता योनिः प्रभवदुःखं येन तं न विद्यते भयं यस्मात्तं हरिम् आश्रितार्तिहरम् अजस्रं नित्यं ध्यायेत् ॥ ५० ॥ '’
- T.W.Omit सम्बन्धं 2. T. W जहाति इति श्रीमद्भागवते दशमस्कन्धे उत्तराधे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां सप्ताशीतितमोऽध्यायः ॥ ८७ ॥ 48910-87-46-50 श्रीमद्भागवतम् विज० सर्वभूतानां धाता धृतिपोषणयोः कर्ता यः सर्वभूतानाम् इति प्रस्तुताः ते जीवाः यस्य तव कलाः प्रतिबिम्बांशाः ॥ ४६ ॥ ऋषिरूपत्वादृषिः ॥ ४७ ॥ अत्र नारदेन व्यासाय कथाकथनं स्तुत्यर्थं न तु ज्ञापनाय । “कथाः कथयती शस्य व्यासस्यान्ते स नारदः । स्तुत्यर्थं तस्य देवस्य ज्ञापनाय न तु क्वचित्” (ब्राह्मे) इत्यादि ॥ ४८ ॥ त्वया यः प्रश्नः कृतः तत्प्रश्नवचनमुद्दिश्यैतत्परिहारवचनं वर्णितम् । येन वर्णितप्रकारेणानिर्देश्ये निर्गुणे ब्रह्मणि मनश्चरेत् तथेति ॥ ४९ ॥
1 उपासनार्थं स्वलक्षणैर्लक्षयति यो हीति । आत्मा जगदादिमध्यनिधनानि उत्पत्तिस्थितिसंहाराः यस्मात् स तथा, यश्च अव्यक्तजीवयोः प्रकृतिचेतनयोरीश्वरः । यश्चेदं सृष्ट्वाऽनुप्रविष्टः यश्च ऋषिणा ऋषिरूपेण पुराणसंहितां चक्रे । अनुशयी जीवः । यं पुनः सम्पद्य प्राप्य अजां बन्धकशक्तिं जहाति । सुप्तः कुलायं शरीरादावभिमानं च यथा त्यजति तं कैवल्यनिरस्तयोनिं समाधिकभावेन निराकृतकारणं तं हरिम् अजस्रं निरन्तरं ध्यायेदित्यन्वयः ॥ ५० ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां श्रीविजयध्वजतीर्थविरचितायों पदरत्नावल्यां टीकायां सप्ताशीतितमोऽध्यायः ॥ ८७ ॥ 490 अष्टाशीतितमोऽध्यायः (विजयध्वजरीत्या द्विनवतितमोध्यायः) राजोवाच देवासुर मनुष्येषु ये भजन्त्यशिवं शिवम् । प्रायस्ते धनिनो भोजा न तु लक्ष्म्याः पतिं हरिम् ॥ १ ॥ एतद्वेदितुमिच्छामस्सन्देहोत्र महान्हि नः । विरुद्धशीलयोः प्रभ्वोः विरुद्धा भजतां गतिः ॥ २ ॥ श्रीशुक उवाच शिवशक्तियुतः शश्वत्रिलिङ्गो गुणसंवृतः । वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ॥ ३ ॥ 2 ततो विकारा अभवन् षोडशामीषु कञ्चन । उपधावन् विभूतीनां सर्वासामश्रुते गतिम् ॥ ४ ॥ 4 हरिहिं निर्गुणस्साक्षात् पुरुषः प्रकृतेः परः । ससर्वदृक् उपद्रष्टा तं भजन् निर्गुणो भवेत् ॥ ५ ॥
- M. Ma. MI.V. ब्रह्मन् 2. M. Ma पञ्चसु 3. M. Ma `स्तु 4. K. T. भगवान् श्रीधरस्वामि विरचिता भावार्थदीपिका अष्टाशीतितमे विष्णुभक्तः कैवल्यमश्रुते । ततोऽर्वाग्देव भक्तस्तु विभूतिमिति वर्ण्यते ॥ हरिर्भजतां मुक्तिद इत्युक्तं ‘अभयं ध्यायेदजस्रं हरिंम्’ (भाग 10-87-50) इति । तत्र शङ्कते - देवासुरेति । अशिवं 2 3 अवधीरित भोगं त्यक्तविषयं धनिनः भोजाः भोगिनः लक्ष्म्याः पतिं सर्वभोगयुक्तम् ॥ १,२ ॥ शिव इति । अन्योन्योपमर्देन तमसः त्रैविध्यात् त्रिलिङ्गः त्रिलिङ्गत्वमेवाह वैकारिक इति । अहं अहङ्कारः ॥ ३ ॥ 491 10-88-1-5 श्रीमद्भागवतम् तत इति । विकाराः मन इन्द्रियभूतरूपाः षोडशेति इन्द्रियदेवानामभेदविवक्षया कञ्चनेति । यत्किञ्चित् विकारोपाधिकं भजन् उपाध्यनुरूपाणां विभूतीनां गतिं स्वरूपं प्राप्नोति ॥ ४ ॥ हरिरिति । उपद्रष्टा साक्षी सन् यतः सर्वदृक् सर्वं पश्यति अतः प्रकृतेः पर इति अत्रेदं तत्त्वं ‘वस्तुनो गुणसम्बन्धे रूपद्वयमिहेष्यते। तद्धर्माऽयोगयोगाभ्यां बिम्बवत् प्रतिबिम्बवत् । गुणास्सत्त्वादयश्शान्त घोरमूढास्स्वभावतः । ब्रह्मविष्णु शिवानां च गुणयन्तृस्वरूपिणाम् । नातिभेदो भवेद्भेदो गुणधर्मैरिहांशतः । सत्त्वस्य शान्त्या नो जातु विष्णोर्विक्षेपमूढते । रजस्तमो गुणाभ्यां तु भवेतां ब्रह्मरुद्रयोः । गुणोपमर्दनाद्भूय (मर्दतो भूय) स्तदंशानां च भिन्नता । अतस्समग्र सत्त्वस्य विष्णोः मोक्षकरी तनुः (मतिः) । अंशतो भूतिहेतुश्च तथाऽऽनन्दमयी स्वतः । अंशत: तारतम्येव (न) ब्रह्मरुद्रादिसेविनाम् । विभूतयो भवन्त्येव शनैर्मोक्षोऽप्यनंशतः । इदमेवाभिप्रेत्य तत्र तत्रोच्यते ‘श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः " ( ) इति । तथा ‘सत्त्वं यस्य प्रिया मूर्तिः " ( ) इति । तथा “सत्त्वं तत् तीर्थसाधनम् ” ( ) इति । तथा " त्रयाणां एकभावानां यो न पश्यति वै भिदाम् " ( ) इति । तथा " न ते मय्यच्युतेऽजे च भिदामण्वपि चक्षते” ( ) इत्यादि । एवञ्च सति न किञ्चिदसमञ्जसं तत्तद्भक्तानां तु कलहो मोहमात्रमिति ॥ ५ ॥ 1- -1 B. J. Omit 2. B. J. Omit धनिन: 3. Ml.v. Omit भोजा: ; 1. भोगा: 4. BJ.Omit गतिं श्री वीरराघवविदुषा लिखिता भागवतचन्द्रिका " ‘यं सम्पद्य जहात्यजां तं कैवल्य निरस्त योनिम् ’ ( ) इति जगत्कारणत्वादिवत् मोक्षदत्वमपि हरेरेवासाधारणो धर्म इत्युक्तम् । अनेन रुद्रादीनां न मोक्षदत्वं किन्त्वर्थकामादि प्रदत्वमिति सूचितम् । तत्र सन्दिहानः पृच्छति राजा - देवासुरमनुष्येष्विति । देवादीनां मध्ये ये जनाः अशिवं अमङ्गलरूपमपि शिवं भजन्ति, ते प्रायशः प्रायेण धनिनः आढ्या भवन्ति । भोजा इति पाठे भोगिनो भवन्तीत्यर्थः । हे ब्रह्मन् ! लक्ष्म्याः पतिं तु ये भजन्ति ते न तु नाढ्याः । लक्ष्म्याः पतिमित्यनेन विपरीतमिदमित्यभिप्रेतं लक्ष्मीपतिभक्तैरेव आढ्यैर्भवितव्यमित्यभिप्रायः ॥ १ ॥ । एतदिति । एतद्वैपरीत्यनिदानं वेदितु मिच्छामः अत्र वैपरीत्ये नोऽस्माकं महान् सन्देहो वर्तते । विरुद्धं शीलं स्वभावः ययोस्तयोः प्रभ्वोः हरिहरयोः कर्मणि षष्ठी तौ भजतां गतिः फलं विरुद्धा विसदृशीत्यर्थः । एकस्वभावो भजतां कथं विसदृशं फलमिति शङ्कार्थः ॥ २ ॥ एकस्वभावतैव नास्ति तत्कुतः फलमेकरूपं स्यादिति परिहरति - शिव इत्यादिभिः त्रिभिः । शिवः शक्त्या उमया युक्तः 492 व्याख्यानत्रयविशिष्टम् 10-88-1-5 शश्वत् सदा त्रिलिङ्गः वक्ष्यमाणाधिष्ठेयत्रैविध्यात्रिलिङ्गात्रिविधाहङ्कारप्रचुरमृतिः गुणेन तमोगुणेन संवृतः तमः स्वभाव इत्यर्थः । अधिष्ठेयस्य त्रैविध्यमेवाह - वैकारिक इति । अहमहङ्कारः वैकारिकादि भेदेन त्रिधा ॥३ ॥ ततस्त्रिविधाहङ्कारात् षोडश विकाराः एकादशेन्द्रियाणि पञ्चभूतानि सतन्मात्राणीति षोडश विकारा जाता इत्यर्थः । तत्र तामसादहङ्कारात् सतन्मात्राणि पञ्चमहाभूतानि, वैकारिकात्तु एकादशेन्द्रियाणि राजसाहङ्कारस्तूभयोरनुग्राहक इति विवेकः । त्रिविधोप्यहङ्कारो रुद्राधिष्ठेय इत्यर्थः । “अहङ्कारोऽध्यात्मं अहङ्कर्तव्यमधिभूतं रुद्रस्तत्राधिदैवतम् ” ( ) इति हि श्रुतिः । अस्त्वेवं, ततः किमत आह- अमीष्विति । अमीषु अहङ्कारतद्विकाराधिदेवेषु रुद्राधिगमाभिमानिवातार्कप्रचेतो अश्विवह्नीन्द्रोपेन्द्र मित्रप्रजापत्यादिषु मध्ये कञ्चनान्यतममधिदैवतं उपधावन् भजन् पुरुषः सर्वासां विभूतीनां ऐश्वर्याणां गतिं प्रकारमश्रुते नानाविधानि तत्तदधिदैवतेन दातुं शक्यान्यैश्वर्याणि प्राप्नोतीत्यर्थः ॥ ४ ॥ हरिहति | निर्गुणः सत्त्वादि प्राकृतगुणवश्यतारहितः साक्षाद्भगवान् समग्र ज्ञानैश्वर्यादि षाड्गुण्यपूर्णः प्रकृतेः “भूमिरापोऽनलो वायुः " (भ.गी. 7-4) ‘अपरेयमितस्त्वन्या’ (भ.गी. 7-5 ) इति श्लोकद्वयोक्तोभयविधायाः प्रकृतेः विलक्षणः सर्वदृक् सर्वज्ञः अत एव उपद्रष्टा गुणदोषानुमन्ता रुद्रादयस्तु उक्त विपरितस्वभावा इति भावः । हि यस्मादेवं तस्मात्तं भजन्निर्गुणो भवेत् प्राकृतगुणसम्बन्धरहितो मुक्तो भवेदित्यर्थः । अयं भावः - ब्रह्मरुद्रादीनां रजस्तमः प्रचुरस्वभावत्वात् गुणवश्यत्वादषाड्गुण्यपूर्णत्वात् जीवत्वात् असर्वज्ञत्वाच्च न मोक्षप्रदाने सामर्थ्यं, किन्तु स्वशक्त्यानुसारेणार्थकामादि प्रदान एव । भगवतस्तु यद्यपि चतुर्विधपुरुषार्थप्रदत्व शक्तिरस्त्येव, तथापि स भगवान् सर्वज्ञः परमकारुणिको यद्यहं स्वभक्ताय त्रैवर्गिकफलं प्रयच्छेयं तर्ह्ययं तदन्ते पुनःपुनर्याचमानो मां नित्यदरिद्र एवावतिष्ठते । अतस्तमनुगृह्णामीत्यालोच्य प्रायशः स्वभक्तेभ्यो मुक्तिमेव प्रयच्छतीति कस्मैचिन्निर्बन्धाचैवर्गिकमपि प्रयच्छतीति ॥ ५ ॥ श्रीविजयध्वजतीर्थकृता पदरत्नावली शिवं भजन् तामसाद्यान्यतम विष्णु निषवमाणः सात्त्विक एव शिवस्याप्यन्यापरिहार्यापत्ति समुच्छित्तिकरो नारायणः किमुतेतरेषां इत्यर्थसारं वृकासुर आख्यायिकया आख्यापयति तत्र राजा आख्यायिकामुत्थापयितुं पृच्छति देवासुरेति । दिगम्बरत्वेन लोकदृष्ट्या अशिवमशुद्धवत् प्रतीयमानं निर्धनं वा ‘शिवो लोके पद्मरागे हरे कीले शिवे जलें ( ) इत्यतः पद्मराग राहित्येन निर्धनत्वं लक्ष्यते अशिवमकीलं अनर्गलं सर्ववरप्रदमित्यर्थः । लक्ष्मीपतिमित्यनेन धनित्वमुपलक्षयति तथापि तद्भक्ता धनिनो न भवन्ति ॥ १ ॥ एतद्धनित्वाऽधनित्व सन्देहे तन्निरासप्रयत्नो घटते तदभावे व्यर्थ इत्यत्राह सन्देह इति । न च अयं औपचारिक इत्याह महानिति । सन्देह बीजान्तरमाह विरुद्धेति । श्मशाने पिशाचगणैः परिवृतत्वेन अटनशीलं रुद्रस्य, इन्द्रादि देवैः 493 10-88-6-10 श्रीमद्भागवतम् परीतत्वेनावस्थानं हरेः असुरादीनामपि वरदानेच्छावत्वेन गतित्वमाश्रयत्वं ईशानस्य, देवादीनां समृद्धि चिकीर्षुत्वेन हरेः तथा चात्र प्रभ्वोः समर्थयोर्विषये महानस्माकं सन्देहोस्ति हि यस्मात् तन्निरसनप्रयासः सार्थक इत्यर्थः ॥ २ ॥ जीवानां त्रैविध्यं केनाप्यनभिभूतं प्रमितं देवासुरमनुष्येषु इत्यनेन सूचितम् । तत्र शिवः स्वल्प सम्पृक्त सत्त्वेन बहुलेन तमसा रजसा स्पृष्टत्वेन तदनुसृतस्वभावत्वेन हरिनियत प्रकृति बद्धत्वेन तत्तत्प्राणिस्वभाव सेवानुगुण फलदान क्लृप्तत्वेनावश इव तादृशं फलं वितरति हरिस्तु स्वाधीन सत्त्वादिगुणत्वेन तत् प्रवर्तकत्वेन तच्छक्त्यनुपहत शक्तित्वेन प्रकृति परत्वेन तन्निर्मित शरीररहितत्वेन तत्स्वभावाभावेन कूटस्थत्वेन नित्य निर्दोषज्ञानानन्द तनुत्वेन स्व सेवकेभ्यः स्वानुगुणं फलं प्रयच्छतीति भावेन परिहरति शिव इत्यादिना । शक्तियुतः प्रकृतिसम्बद्धः अत एव शश्वत् त्रीणि लिङ्गानि वैकारिकादीनि यस्य स तथा । ननु प्रकृतेरेकत्वेन तत्सम्बन्धेनैकविध्यमेवोचितं न त्रैविध्यं अन्यथा चातुर्विध्यं किं न स्यादित्यत उक्तं गुणसंवृत इति । गुणानां त्रित्वात् तत्सम्बन्धेन त्रित्वं युक्तं न चातुर्विध्यादिकं सूचितं त्रैविध्यं स्पष्टयति वैकरिक इति । अहं अहङ्कारात्मको रुद्रः ॥ ३ ॥ ततः अहङ्कारात् षोडश विकारा, अभवन्निति शेषः । पञ्चभूतानि दशेन्द्रियाणि एकं मनः । ननु किमायातं प्रकृत इति तत्राह अमीष्विति । यो भूतानां मध्ये अमीषु पञ्चस्वाकाशादिषु अधिष्ठान प्रकारेषु निधाय्य शिवमुपाधावत् सेवमानो भवति स पुरुषः तस्मात् सर्वासां विभूतीनां गतिं सेवानुसारेण फलमश्रुते । अत्र ग्रन्थबाहुल्यभयात् विशेष विशदीकरणादुपरम्यते ॥ ४ ॥ तुशब्देन सत्त्वादिगुणराहित्यमेव न तु ज्ञानादि गुणराहित्यं विवक्ष्यते । तथात्वे सर्वदृगित्याद्यनुपपन्नं स्यात्, हरिरविनश्वरं अनन्तकालीनं फलं ददाति रुद्रस्तु अनित्यं दुःखोदकं ददातीत्यादि विशेषं वा दर्शयति ‘उपद्रष्टा साक्षी सर्वेभ्यो द्रष्टृभ्योऽधिकद्रष्ट्रा न अन्योऽतोऽस्ति द्रष्टां इति श्रुतेः ॥ ५ ॥ निवृत्तेष्वश्वमेधेषु राजा युष्मत्पितामहः । शृण्वन् भागवतान् धर्मानपृच्छदिदमच्युतम् ॥ ६ ॥ 2 स आह भगवांस्तस्मै प्रीतः शुश्रूषवे प्रभुः । नृणां निश्रेयसार्थाय योवतीर्णो यदोः कुले ॥ ७ ॥ श्रीभगवानुवाच यस्याह मनुगृह्णामि हरिष्ये तद्धनं शनैः । ततोऽधनं त्यजन्त्यस्य स्वजना दुःख दुःखितम् ॥ ८ ॥ 494Bhaga-11 3 व्याख्यानत्रयविशिष्टम् सदा वितथोद्योग निर्विण्णस्स्यार्द्धनेहया । मत्परैः कृतमैत्रस्य करिष्ये मदनुग्रहम् ॥ ९ ॥ 4- 5 तद्ब्रह्मपरमं सूक्ष्मं चिन्मात्रं सदनन्तकम् । ततो मां सुदुराराध्यं हित्वाऽन्यान् भजते जनः ॥ १० ॥ 10-88-6-10
- B.G.K.M.Ma.I.W.भगवता / विभुः क्राधनिनः KT.W.तदा * अनीहया इति वीरराघवादृतः पाठः + 4 K. T. W. तस्मै ब्रह्म परं 5. MI.V. ‘रम् 6. M. Ma. पुन: श्रीध० यस्येति । यस्याहमनुगृह्णाामीति अयमर्थ यो त्रिषयान् परिजिहीर्षुरपि कथञ्चित् विद्यमानेषु विषयेषु सज्जते क्लिश्यति च तस्य विषयापहार एवानुग्रह इति । यथा श्रुतत्वे ध्रुवादीनामंश्वर्यविरोधात् । अथवा प्रथमं विभूती: कामानुरूपा दत्वा शनैः विषयोपभोगावसाने तस्य निर्वेदमुत्पाद्य हरिष्यामि परमानुग्रहं कर्तुमिति तदुक्तं भगवतैव ‘न मय्यावेशितधियां कामः कामाय कल्पते’ (भा.ग.10-22-26) इति दुःख दुःखितमिति दुःखादनु पुनर्दु:खित मिव प्रतीयमानमित्यर्थः ॥ ६-८ ॥ सइति । स पुनर्बन्धूनामनुग्रहेण धनेहया प्रवृत्तोऽपि मदनुग्रहेण यदा निष्फलोद्यमो निर्विण्णः स्यात् तदा मदनुग्रहमिति । मम असाधारण मनुग्रहम् ॥ ९ ॥ तमेवाह - तद्ब्रह्मेति । जनः पश्चादपि मोक्ष मरोचयन् अत्यासक्तः अन्यान् (अन्यं) भजते इत्यर्थः ॥ १० ॥
वीर० न केवलमयं त्वत्प्रश्नस्य परिहारोऽस्मद्बुद्धि परिकल्पितः किन्तु भगवतैवोक्त इति वक्तुं प्रस्तौति निर्वृत्तेषु परिसमाप्तेषु सत्सु, राजा युधिष्ठिरः भगवतः श्रीकृष्णात् सकाशात् धर्मान् शृण्वन् तमच्युतं प्रति इदं त्वत्पृष्टमपृच्छत् ॥ ६ ॥ www स इति । स पृष्टो भगवान् श्रोतुमिच्छवे तस्मै युधिष्ठिराय प्रीतः प्राह तत्र हेतुत्वेन तं विशिनष्टि - नृणामिति । निश्रेयसार्थाय निरतिशय पुरुषार्थ प्रदान तत्साधन ज्ञापनायेत्यर्थः ॥ ७ ॥ यस्येति । यस्य यमित्यर्थः कर्मणश्शेषत्वविवक्षयः षष्ठी । ननु धनापहारो नानुग्रहः प्रत्युत निग्रह एव स्यात् अत आह तत इति। अधनमिति च्छेदः । तो धनापहारादधनं निर्धनमत एव दुःखपरम्पराग्रस्तमस्य ये स्वजनाः ते त्यजन्ति ॥ ८ ॥ ततोप्ययं महान्निग्रह इत्यत आह- स इति । वितथोद्योगः व्यर्थोद्यमः निर्धनस्य सर्वोप्युद्योगो व्यर्थ एवेति भावः । अत एव निर्विण्णो भवेत् तदा अनीहया निराशया वैषयिकं सुखं सर्वथा मम दुर्लभमित्येवं तत्र आशां अपोह्येति भावः । मत्परैः मद्भक्तैस्सह कृतं मैत्रं यस्य तस्य मदनुग्रहं करिष्ये । मदसाधारणोऽनुग्रहः मदनुग्रहः तम् अतो न पौनरुक्तयम् ॥ ९ ॥ 495 10-88-11-15 श्रीमद्भागवतम् तमेवानुग्रहं दर्शयति तस्मा इति । तस्मै मत्परैः कृतमैत्राय यद्ब्रह्म तद्दर्शयामीति शेषः । असौ एव मदनुग्रह इति भावः । कथम्भूतं ब्रह्म ? परं प्रकृतिपुरुषाभ्यां विलक्षणं सूक्ष्मं सर्वान्तःप्रवेशयोग्यं चिन्मात्रं ज्ञानस्वरूपमात्रम् । मात्र शब्देन क्वचिदपि जडत्वव्यावृत्तिः अनन्तकं त्रिविध परिच्छेदशून्यम् । अत्र सत्यज्ञानादिवाक्यार्थ उपक्षिप्तः अतस्तावद्दुःखावहत्वात् सुदुराराध्यं मां हित्वा हि गतौ गत्यर्था बुद्ध्यर्थाः ज्ञात्वेत्यर्थः । अन्यान् रुद्रादीन् तावत्सुखदानन्ततस्तु दुःखदान् स्वयमपि दुःखितान् ज्ञात्वा केवलं सुखदानित्येवं बुद्ध्वा भजत इत्यर्थः ॥ १० ॥ विज० न धनित्वं फलं ददातीत्यस्य कथं परिहार आगतः तं वक्तुमुपक्रमते निवृत्तेष्विति ॥ ६ ॥ भूभार हरणाय प्रवृत्तेन धर्मकथनं क्वोपयुज्यत इत्यत्राह नृणामिति । अनेन न केवलमवतार प्रयोजनं भूभार हरणमपि तु नृणां संसारनिर्मूलन लक्षण निश्रेयसं चेत्युक्तं भवति ॥ ७ ॥ अनुग्रहं कर्तुं शनैः यावत् यावत्प्रेम वर्धते तावत् तावत् हरिष्ये धनस्य मदहेतुत्वात् एतद्धरणं तत्फलमाह तत इति । अस्याधनस्य स्वजनाः दुःख दुःखितं दुःखातिशयोपेतं एनमधनं त्यजन्ति ॥ ८ ॥ ततो धनाभावात् स यदा धनेहया वितथोद्योगो निर्विण्णः स्यात् तदा मत्परैः कृत मैत्रस्य तस्यानुग्रहं मुक्तिलक्षणं करिष्ये इत्यन्वयः ॥ ९ ॥ यतोऽहं भजमानस्य धनं हरिष्यामि अतस्तत्परमं ब्रह्म वेदान्तवेद्यं सूक्ष्मं नित्याव्यक्तं चिन्मात्रं प्रकृति प्राकृत वैकृत ज्ञानशून्यं सत्प्रशस्तं अनन्तकं अन्तत्रय वर्जितं सुदुराराध्यं मां हित्वा अन्यान् भजते परब्रह्मत्वादयः सुदुराराध्यत्वे हेतवः ॥ १० ॥ ततस्त आशु तोषेभ्यो लब्धराज्यश्रियोद्धताः । 1- 1 मत्ता : प्रमत्ता वरदान विस्मरन्त्यवजानते ॥ ११ ॥ 2 श्रीशुक उवाच शापप्रसादयोरीशा ब्रह्मविष्णु शिवादयः । सद्यश्शाप प्रसादोऽङ्ग शिवो ब्रह्मा न चाच्युतः ॥ १२ ॥ 3- 3 अत्रैवोदाहरन्तीममितिहासं पुरातनम् । वृकासुराय गिरिशो वरं दत्वाऽऽप सङ्कटम् ॥ १३ ॥ 496 व्याख्यानत्रयविशिष्टम् वृको नामासुरः पुत्रः शकुनेः पथि नारदम् । दृष्ट्वाऽऽशु तोषं पप्रच्छ देवेषु त्रिषु दुर्मतिः ॥ १४ ॥ 4- 4 5- स आदिदेश गिरिश मुपधावास्वसिद्धये । सोऽल्पाभ्यां गुणदोषाभ्यां आशु तुष्यति कुप्यति ॥ १५ ॥ 10-88-11-15
- M. Ma प्रमत्ताः वरदान् देवान् 2–2K.T. W. कोप’ 3-3 B.G.J.MI.V अत्र चोदा’ 4-4 B.G.J. स आह देवं 5-5B.G.J. ‘बाशु सिद्ध्यसि ; K.T. Ww. वाशु तुष्यति श्रीध० एतदेव इतिहासेन स्पष्टयितु माह शापप्रसादयोरिति । ब्रह्मा चेत्यन्वयः ॥ ११ - १३ ॥ वृक इति । शकुनेः पुत्रः ॥ १४, १५ ॥
वीर० तत इति । ततो भजनानन्तरं ते भक्ताः आशु तृप्यन्तीत्याशुतोषाः तेभ्यो रुद्रादिभ्यस्सकाशात् अनेनात्मनि चिरात्तोषत्वं सूचितम् । लब्धं राज्यं यैस्ते, श्रिया सम्पदा उद्धताः उत्पथाः मत्ताः गर्विताः प्रमत्ताः अनवहिताश्च वरदान् देवानेव विस्मरन्ति अवजानते अवज्ञां कुर्वन्ति च । इत्थं स्वोक्त परिहारो भगवदुक्तया संवादितः ॥ ११ ॥ 1 अथ " अव्यवस्थितचित्तस्य प्रसादोपि भयङ्करः । क्षणे रुष्टः क्षणे तुष्टः " ( ) इति न्यायेन देवतान्तराणामव्यवस्थितचित्तानां भजनमात्मघातायैव पर्यवस्यतीति इतिहासेन स्पष्टयितुमाह- कोपप्रसादयोरिति । यद्यपि ब्रह्मादयः सर्वे देवाः कोपप्रसादयोः निग्रहानुग्रहयो र्दक्षास्तथापि अङ्ग ! हे राजन् ! शिवो ब्रह्मा च सद्य एव शापः प्रसादश्च यस्य तथाभूतः अच्युतस्तु नैवं विधः, किन्त्वनुग्रहैकस्वभावः क्वचिन्निग्रहोप्यन्ततो वरेणैव तुल्य इति भावः ॥ १२ ॥ अत्रैवेति । सद्यश्शापप्रसादत्वे निदर्शनतया इतिहासमुदाहरन्तीत्यर्थः । कोसावित्यतः तं वर्णयति वृकासुरायेति । सङ्कटं दुःखमवाप इत्यर्थः ॥ १३ ॥ कथं तदित्यतो विस्तरतो वर्णयति - वृको नामेति । शकुनेः पुत्रः त्रिषु देवेषु मध्ये आशु तोषं पप्रच्छ यतः स दुर्मतिः ॥ १४ ॥ स नारदः आदिदेश शशंस । किमिति ? गिरिशमुपधाव भज स आशु तुष्यति । किञ्च स इति । स गिरिशः ॥ १५ ॥ विज० अन्योपासकास्ते मत् ध्यानतः तान् देवान् अपि जहतीति भावेनाह - तत इति । यतो मामवज्ञायान्यानुपासते अत एव दोषात् ॥ ११ ॥ 497 10-88-16-20 श्रीमद्भागवतम् देवेषु के शापप्रसादसमर्थास्तत्रापि सद्यः शापप्रसादाः क इति तत्राह शापेति ॥ १२ ॥ शिवः सद्यः शापप्रसाद इत्येतत् कथमित्यत्र इतिहासं वक्ति अत्रेति ॥ १३ - १५ ॥ दशास्य बाणयोस्तुष्टः स्तुवतोर्वन्दिनोरिव । ऐश्वर्यमतुलं दत्वा तत आप सुसङ्कटम् ॥ १६ ॥ इत्यादिष्टस्तमसुर उपाधावत्स्वगात्रतः । 2 3 केदार आत्मक्रव्येण जुह्वानोऽग्निमुखं हरम् ॥ १७ ॥ देवोपलब्धिमप्राप्य निर्वेदात्सप्तमेऽहनि । 4- 4 शिरोऽवृश्चत्स्वधितिना तत्तीर्थ क्लिन्नमूर्धजम् ॥ १८ ॥ तदा महाकारुणिकस्सधूर्जटिः यथा रणावनिरिवोत्थितोऽनलात् । निगृह्य दोर्भ्यां भुजयोर्न्यवारयत् तत्स्पर्शनात् भूय उपस्कृताकृतिः ॥ १९ ॥ 7 तमाह चाङ्गालमलं वृणीष्व मे यथाभिकामं वितरामि ते वरम् । 8- प्रीयेय तोयेन नृणां प्रपद्यता महो त्वयात्मा भृशमर्द्यते वृथा ॥ २० ॥
- M.Ma. ‘त्सुयन्त्रितः 2. M.Ma ‘न् अ’ 3. V. भवम् 44M.Ma शिरोजिहीर्षुरसिना सतीर्थक्लिन्नमूर्धजः 5-5 B.GJ. वयं चानि ; M. Ma Saय व्यग्नि” ; V. ‘वदिटोन 6. M.Ma उपाकृ 7. K. M. Ma. T. W. निकामं 8-8 M. Ma शिवेन जीवेन श्रीध० दशास्येति । सुसङ्कटमाप कैलासोत्पाटनं पुरीपालनं च । सुकण्टकमिति वा पाठः ॥ १६ ॥ इतीति। स्वगात्रतः उपाधावत् स्वदेहेन याजयामास। कथम्? आत्मक्रव्येण स्वमांसेन जुह्वान इति ॥ १७ ॥ देवेति । अवृश्चत् च्छेत्तुमुद्यतः ॥ १८ ॥ 1 - तदेति । स्वयं च अग्निरिव मूर्तिमानग्निः इव देदीप्यमान इत्यर्थः । वयं अधुना कथाभिर्यथाकथञ्चिद्दुःखेन मर्तुकामं वारयामः तद्वदिति । स च उपस्कृताकृतिः परिपूर्ण देहोऽभवत् तं न्यवारयच्च ॥ १९ ॥ एवमाह च तमिति । तोयेनापि भजतां प्रीतः स्यां त्वया तु देहो वृथा पीड्यते इति ॥ २० ॥ 1-1 B. J. Omit 2–2_B.J. Omit 498 व्याख्यानत्रयविशिष्टम् 10-88-21-25 वीर० तथाहि दशास्यबाणयोः रावणबाणासुरयोर्वन्दिनोरिव स्तुतिपाठकयोरिव स्तुवतोरतुल मैश्वर्यं दत्वा ताभ्यां सकाशादेव सङ्कटं कैलासोत्पाटन पुरपालन दुःखमवाप इत्यर्थः ॥ १६ ॥ इतीति । इत्थमादिष्टोऽसुरः सुष्ठु मन्त्रितः प्रचोदितश्च तं गिरिशमेवोपाधावत् आराधितवान् । स्वगात्रत इति पाठे स्वदेहेन स्वदेहमांसहोमेन आराधितवानिति यावत् । आत्मनः स्वस्य क्रव्यं मांसं तेन हविषा अग्निमुखस्थं हरं जुह्वानोऽपि देवस्य हरस्योपलब्धिं दर्शनमप्राप्य सप्तमेऽहनि क्लिन्ना आर्द्रा मूर्धजाः केशा यस्मिन् तदात्मनः शिरः स्वधितिना अवृश्चत् च्छेत्तुमारब्धवानित्यर्थः । स्वधितिः पशुपुरोडाशादि च्छेदनार्थः खङ्गविशेषः ॥ १७, १८ ॥ तदेति । धूर्जटिः रुद्रः मूर्तिमानग्निरिव देदीप्यमानः अग्नेरुत्थितः स्वदोर्भ्यां तद्भुजयोः प्रगृह्य न्यवारयत् तस्य धूर्जटेः स्पर्शनात् प्रभावात् पुनः उपस्कृता निर्व्रणा आकृतिः शरीरं यस्य तथाभूतो बभूवेत्यर्थः ॥ १९ ॥ तमिति । तं वृकासुरमाह- किमिति । अङ्ग ! हे वृक ! अलमलं होमेनेति शेषः । यथानिकामं यथेच्छं वरं वृणीष्व तुभ्यं वितरामि प्रयच्छामि तोयेनापि प्रपद्यतां भजतां नृणां प्रीतस्स्यां त्वया तु वृथा आत्मा देहो भृशमर्दितः पीडितः ॥ २० ॥
- B. ‘नात्मक विज० अग्निमुखमुद्दिश्य जुह्ववन्निति च्छान्दसः । जुह्वन् होमं कुर्वन् ॥ १७ ॥ देवोपलब्धिं देवदर्शनं असिना शिरो हर्तुकामोऽभूत् ॥ १८ ॥ करचरणाद्यवयवी उपाकृताकृतिः उत्पन्नस्वरूपः ॥ १९ ॥ यथानिकामं नितरां काममनतिक्रम्य नृणां यत्प्रियतमं वस्तु स जीवः जीवनं प्राणधारणं तेन जीवेन प्रपद्यतां प्रपन्नो भवतु, भवानिति शेषः । केनेत्यत उक्तं शिवेन मयेति । किञ्च जीवोऽसुधारण तत्परः अनेन ‘पूर्वमायुः परीक्षेत पश्चाल्लक्षणमादिशेत्” ( ) इति वचनात् जीवनं सर्वस्मात् अभीष्टमित्युक्तं भवति । किञ्च अत इति । तत्राह अहो इति । आत्मा शरीरं अर्धते हिंस्यते अहो यस्मात् तस्मात् ॥ २० ॥ देवं स वव्रे पापीयान् वरं भूत भयावहम् । 2 यस्य यस्य करं शीष्णि धास्ये स म्रियतामिति ॥ २१ ॥ तच्छ्रुत्वा भगवान् रुद्रो दुर्मना इव भारत । 3- 3 ओमिति प्रहसंस्तस्मै ददे हे रमृतं यथा ॥ २२ ॥ 49910-88-21-25 श्रीमद्भागवतम् स तर परीक्षार्थं शम्भोर्मूर्ध्नि किलासुरः । स्वहस्तं धातुमारेभे सोऽभिभ्यत्स्वकृताच्छिवः ॥ २३ तेनोपसृष्टस्सन्त्रस्तः पराधावत्सवेपथुः । 5- 5 यावदन्तं दिवो भूमेः काष्ठानामुदगादुदक् ॥ २४ ॥ अजानन्तः प्रतिविधिं तूष्णीमासन् सुरेश्वराः । ततो वैकुण्ठमगमत् भास्वरं तमसः परम् ॥ २५ ॥
- K. M. Ma. MI.T.V.W. देवात्स 2. M. Ma पुंस: 3-3 ददौ वर 4. MI.V. दिशो 5-5 M. Ma कोष्ठानामधरम्भुवः 1 2 श्रीध० तदिति । दातुमनर्हमपि ददे दत्तवान् अहेः सर्पस्य अमृतं क्षीरमिव ॥ २१-२३ ॥ 3- तेनेति । उपसृष्टः अनुगतस्सन् उद्गात् उत्तरतः अगात् ऊर्ध्वमगच्छद्वा उदक् ऊर्ध्वञ्चन् ॥ २४ ॥ अजानन्त इति । वैकुण्ठम्, श्वेतद्वीपम् ॥ २५ ॥
- B. J. Omit ददे 2. B. J.Omit अहे: 3-3 BJ अधावत् उदक् उत्तरतः वीर० देवादिति । स पापीयान् वृकः देवात् रुद्रात् भूतभयावहं वरं वृतवान् वरमेव दर्शयति - यस्येति । यस्य शीष्णि अहं करं धास्ये स म्रियतामित्येवं विधं भूतभयावहमिति सम्बन्धः ॥ २१ ॥ तदिति । हे भारत ! स्थाणुः शिवः तद्वरणं श्रुत्वा तावद्दुर्मना इव दुःखितमना भूत्वा इवशब्दो अनतिरिक्तार्थकः । प्रसभं बलात् तस्मै ओं इत्यङ्गीकृत्य ददे दत्तवान् । यथा अहेः सर्पस्यामृतं क्षीरं तद्वत् ॥ २२ ॥ स इति । असुरः वरस्य परीक्षार्थं किमयं वरः सत्यं उत मित्थ्या वेति परीक्षार्थमित्यर्थः । स शिवः स्वकृतादपराधात् स्वयमबिभ्यत् ॥ २३ ॥ तेनासुरेणोपसृष्टोऽनुगतः स शम्भुः जातवेपथुः कम्पितगात्रः त्रस्तः पराधावत्। सोऽपि पृष्टतो अन्वधावदित्यनुक्तमपि योज्यम् । काष्ठानां दिशां उदगात् उत्तरतः अगात् ऊर्ध्वमगच्छत् वा । उदक् ऊर्ध्वमञ्चन् ॥ २४,२५ ॥ विज० ओमित्युक्त्वा प्रहसन् आत्मनो दैन्यमप्रकाशयन् ॥ २१,२२ ॥ 500 व्याख्यानत्रयविशिष्टम् 10-88-26-30 अबिभेत् भीतवान् ॥ २३ ॥ उपसृष्टः उपद्रुतः दिवोन्तमवसानं यावदस्ति भूमेः कोष्ठानां विवराणां अवसानं च यावत्भुवोऽधरमधस्थलं पातालं च यावत्तावत् पर्यन्तं पराधावत् ॥ २४ ॥ तल्लोकवासिनः शून्यप्रायाः किमत्राह अजानन्त इति । प्रतिविधिं प्रतिक्रियाम् ॥ २५ ॥
यत्र नारायणः साक्षात् न्यासिनां परमा गतिः । शान्तानां न्यस्तदण्डानां यतो नावर्तते गतः ॥ २६ ॥ तं तथा व्यसनं दृष्ट्वा भगवान् वृजिनार्दनः । 2 दूरात् प्रत्युदियाद्भूत्वा वटुको योगमायया ॥ २७ ॥ 3 मेखलाजिन दण्डाक्षैस्तेजसाग्निरिव ज्वलन् । 5 अभिवादयामास च तं कुशपाणिर्विनीतवत् ॥ २८ ॥ श्रीभगवानुवाच शाकुनेय भवान् व्यक्तं श्रान्तः किं दूरमागतः । क्षणं विश्रम्यतां पुंस आत्मायं सर्वकामधुक् ॥ २९ ॥ यदि न श्रवणायालं युष्मद्व्यवसितं प्रभो । 7- 8 भण्यतां प्रायशस्सर्वे: धृतैस्स्वार्थान् समीहते ॥ ३० ॥
- MI.V योगिर्ना 2–2 M. Ma ‘दितो भूप दारको 3. M. Ma ’ ’ 4. MI.V, ‘वो 5-5 K. तं आशीर्वादयामास 6. M.V. श्रा 7-7 B.G.J.K. प्रायशः पुम्भि: धृतै ;T. W. प्रायशः पुम्भिर्भृतै ; M. Ma पुरुष: साधो पुम्भि: 8. K. M. Ma. T. W. र्थम् श्रीध० तमिति । तं वृकासुरं तथा व्यसनं तादृग्व्यसनं यस्य तम् । शिवं वृजिनार्दनः दुःखहन्ता दूरत एव दृष्ट्वा ॥ २६, २७ ॥ मेखलेति । मेखलादिभिरुपलक्षितः प्रत्युदियात् सम्मुखमागतः ॥ २८ ॥ शाकुनेयेति । व्यक्तं निश्चितं किं किमर्थं आत्मा देहः सर्वपुरुषार्थ हेतुः अतो मा पीडयेति ॥ २९ ॥ 501 10-88-31-35 श्रीमद्भागवतम् यदीति । प्रायशः पुम्भिर्धृतैः भवान् स्वार्थान् समीहते साधयितुमिच्छति, अथवा जनः पुम्भिः सहायैः स्वकार्याणि साधयति अतो नः कथ्यतामिति ॥ ३० ॥ वीर० अजानन्त इति । सुरेश्वराः चतुर्मुखेन्द्रादयः प्रतिविधिं प्रतिक्रियामजानन्तः ततः वैकुण्ठमण्डान्तर्वर्तिनं कञ्चिद्विष्णुलोकं न तु परमस्थानं मुक्तप्राप्यं भास्वरं प्रकाशबहुलं तमसः परं प्रकृतिकार्यरहितं यत्र वैकुण्ठे गतः प्राप्तः न्यस्तदण्डानां भूतद्रोहरहितानां सर्वभूतसुहृदामित्यर्थः, गतो यतो नावर्तते श्रीविष्णुलोकगतानां श्वेतद्वीपवासिनां च पुनर्जन्माभावात् तं वैकुण्ठमगमदिति सम्बन्धः || २६ ॥ } तमिति । तं वृकासुरं तथा तादृशं व्यसनं दुःखम् । यस्य तं रुद्रं च दृष्ट्वा वृजिनार्दनो दुःखापहारी भगवान् योगमायया आत्मीयाश्चर्य शक्त्या वटुको भूत्वा मेखलादिभिरुपलक्षितः तेजसा विग्रहकान्त्या अग्निरिव ज्वलन् दूरादेव प्रत्युदियात् तदभिमुखमाजगाम । कुशपाणिः पवित्रपाणिः अभिवादयामास, आह चेति शेषः ॥ २७.२८ ॥ तदेवाह - शाकुनेयेति । हे शाकुनेय ! शकुनेस्सुत व्यक्तं नूनमयमात्मा देहः पुंसः सर्वान्कामान् दोग्धीति तथाभूतः किं किमर्थं दूरमागतः अहो श्रान्तस्त्वं अतो माऽऽयासयेति भावः ॥ २९ ॥ यदीति । युष्मद्व्यवसितं यदि नोऽस्माकं श्रवणायालं श्रोतुं योग्यं तर्हि हे प्रभो ! भण्यतामुच्यतां पुमान् स्वार्थं चिकीर्षितं स्वप्रयोजनं पुम्भिः आप्तैस्सह समीहते आलोच्य करोति अतो भण्यतामित्यर्थः ॥ ३० ॥ विज० दारको बाल ब्रह्मचरी ॥ २६-२८ ॥ आत्मा शरीरम् ॥ २९ ॥ पुम्भिरर्थितम् ॥ ३० ॥ श्रीशुक उवाच एवं भगवता पृष्टो वचसाऽमृतवर्षिणा । गतमोऽब्रवीत्तस्मै यथापूर्वमनुष्ठितम् ॥ ३१ ॥ श्रीभगवानुवाच एवं चेत्तर्हि तद्वाक्यं न वयं श्रद्दधीमहि । यो दक्ष शापात्पैशाच्यं प्राप्तः प्रेतपिशाचराट् ॥ ३२ ॥ 502 व्याख्यानत्रयविशिष्टम् ★ यदि ते तत्र विस्रम्भो दानवेन्द्र जगद्गुरौ । तर्ह्यङ्गाशु स्वशिरसि हस्तं न्यस्य प्रतीयताम् ॥ ३३ ॥ सत्यं वचशम्भोः कथञ्चिद्दवर्षभ । तथा त्वं जह्यसद्वाचं न यद्वक्ताऽनृतं पुनः ॥ ३४ ॥ 7- 7 इत्थं भगवतश्चित्रैर्वचोभिस्तु सुपेशलैः । 8 भिन्नधीविस्मितशीर्षिण स्वहस्तं कुमतिर्व्यधात् ॥ ३५ ॥ 10-88-31-35
- K. T. W. श्रमो 2. MI. V. तर्ह्यङ्ग * The following extra verse is found only in M. Ma editions रुषाक्रान्त शरीरोऽसौ न सत्यं वदते हरः । क्रोधयुक्ते कुतः सत्यं मूढोऽसि त्वं महासुर ।। 3. B. G. J. K. M. Ma. T. W. ‘वस्तत्र 4. M. Ma. ‘पि 5. B.G.J. तदैनं ; T. W. तदन्ते 6. T. W. त° 7-7 B.G.J. ‘भिस्स सुK.T.W. भि ससमय 8. B. G. J. K. M. Ma.T. W. स्मृत 9. K. MI.T.V.W. ‘र्न्यधात् M. Ma. ‘भिश्च सु’ ; श्रीध० एवमिति । पैशाच्यं पिशाचानामिव वृत्तिम् ॥ ३१-३३ ॥ यदीति । यत् यथा वक्ता वदिष्यति ॥ ३४ ॥ इत्थमिति । चित्रैर्भ्रामकैः सुपेशलैः अतिरम्यैः भिन्नधीः भ्रंशितमतिः ॥ ३५ ॥ वीर० एवमिति । तस्मै भगवते अब्रवीत् कथयामास ॥ ३१ ॥ इत्युक्तः प्राह भगवान् - एवं चेत्तर्हति । अङ्ग ! हे वृक ! तद्वाक्यं रुद्रवाक्यं वरदानात्मकं न श्रद्दधीमहि न विश्वसिमः । तत्र हेतुत्वेन रुद्रं विशिनष्टि य इति । यो रुद्रः दक्षशापात् पिशाचतां प्राप्तः प्रेतानां, पिशाचानां च राडधिपतिः बभूव न हि पिशाचवचो विश्वसनीयमिति भावः ॥ ३२ ॥ I यदीति । हे दानवेंन्द्र ! जगद्गुरौ जगद्गुरुतया त्वदभिमानविषये तत्र रुद्रे यदि वो युष्माकं विस्रम्भो विश्वासः तर्ह्यङ्ग ! हे वृक ! स्वस्य शिरसि न्यस्य निधाय प्रतीयतां परीक्ष्यताम् ॥ ३३ ॥ हे दानवर्षभ! यदि शम्भोर्वचः कथञ्चिदसत्यं स्यात्तर्हि तदन्ते तदनन्तरं असद्वाचमनृतवाचं रुद्रं जहि नाशय अन्यथा रुद्रः । पुनस्तथा अनृतं वदन् वञ्चयिष्यति अतः तं जहीत्यर्थः ॥ ३४ ॥ 503 10-88-36-40 श्रीमद्भागवतम् इत्थमिति । चित्रैर्भ्रामकैः स्मयेन पेशलैः अतिरम्यैः वचोभिः भिन्नधी : भ्रंशितमतिः कुमतिरसुरः विस्मृतः स्वशिरसि तं न्यधात् निहितवान् ॥ ३५ ॥ विज० तस्य रुद्रस्य वाक्यं पैशाच्यं कर्म श्मशान अटन लक्षणम् ॥ ३१-३५ ॥ अथाप तद्भिन्नशिरा वज्रापहत इव क्षणात् । जयशब्दो नमश्शब्दस्साधुशब्दोऽभवदिवि ॥ ३६ ॥ मुमुचुः पुष्पवर्षाणि हते पापे वृकासुरे । देवर्षि पितृ गन्धर्वा मोचितरसङ्कटाच्छिवः ॥ ३७ ॥ मुक्तं गिरिशमभ्याह भगवान् पुरुषोत्तमः । अहो देव महादेव पापोऽयं स्वेन पाप्मना ॥ ३८ ॥ हतः कोनु महत्स्वीश जन्तुर्वैकृतकिल्बिषः । 1- क्षेमी स्यात्किम विश्वेशे यः कृतागा जगद्गुरौ ॥ ३९ ॥ य एव मव्याकृत शक्त्युदन्वतः परस्य साक्षात् परमात्मनो हरेः । गिरित्र मोक्षं कथयेच्छृणोति वा विमुच्यते संसृतिभिः तथारिभिः ॥ ४० ॥ इति श्रीमद्भागवते महापुराणे श्रीवैयसिक्यां अष्टादशसाहस्रयां श्रीहयग्रीव ब्रह्मविद्यायां पारमहंस्यां संहितायां दशमस्कन्धे उत्तराधे अष्टाशीतितमोऽध्यायः ॥ ८८ ॥ 1- -1 B. G. J. K.T.W. कृतागस्को ; M. Ma कृतपापो श्रीध० हत इति । किमु वक्तव्यं विश्वेशे त्वयि कृतागाः कृतापराधः इति ।। ३६-३९ ।। य इति । अव्याकृतशक्त्युदन्वतः अवाङ्मनसगोचर शक्ति समुद्रस्य गिरित्र मोक्षं शिवमोचन रूपं चरित्रं संसृतिभिः नाना योनि सञ्चारैः ॥ ४० ॥ 504व्याख्यानत्रयविशिष्टम्
- भक्तसङ्कटमालोक्य कृपापूर्ण हृदम्बुजः । गिरित्रं चित्रवाक्यात्तु मोक्षयामास केशवः ॥
- B. J. कृतागस्कः श्रीधरीयोऽयं श्लोकः इति श्रीमद्भागवते दशमस्कन्धे श्रीधरस्वामिविरचितायां भावार्थदीपिकायां व्याख्यायां अष्टाशीतितमोऽध्यायः ॥ ८८ ॥ 10-88-36-40 वीर० अथ निधानानन्तरमेव वज्रेणाहत इव भिन्नं शिरो यस्य सः क्षणादपतत् । जय शब्द इति स्पष्टार्थः ॥ ३६ ॥ देवादयः पुष्पवर्षाणि मुमुचुः इत्थं शिवः सङ्कटात् युक्त्या उपायेन मोचितः ॥ ३७ ॥ ततो भगवान् गिरिशमभ्येत्य प्राह - महादेवेति । पापात्मा अयं वृकासुरः स्वेनैव पाप्मना हतः किल । हे ईश ! महत्सु कृतकिल्बिषः कृतापराधः को वा जन्तुः क्षेमी स्यात् । किमुत जगद्गुरौ जगद्धितकारिणि विश्वेशे त्वयि कृतापराधः क्षेमी स्यादिति महादेवत्वेशत्व विश्वेश्वरत्वजगद्गुरुत्वव्यपदेशाः तदन्तरात्मभूतस्वात्माभिप्रायापन्नाः ॥ ३८, ३९ ॥ प्रकृतेतिहास प्रवचन श्रवणादिफलमाह य इति । एवमित्थं वाङ्मनसावेद्य विविधविचित्रानन्त शक्तिसागरस्य प्रकृतिपुरुष विलक्षणस्यान्तः प्रवेशनियमन व्याप्यगतदोषास्पर्शैः लोकत्रयधारकस्य आश्रितार्तिहरस्य भगवतो गिरित्रकर्ममोक्षण प्रतिपादकं इतिहासं यः पुमान् कथयेत् यो वा शृणोति सः संसृतिभिः सांसारिक दुःखैः शत्रुभिश्च विमुच्यते ॥ ४० ॥ इति श्रीमद्भागवते दशमस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्र चन्द्रिकायां व्याख्यायां अष्टाशीतितमोऽध्यायः ॥ ८८ ॥ विज० आख्यायिका कथनादि फलमाह - य इति । आख्याकृत नित्यशक्ति समुद्रस्य संसृतिभिः पुत्रमित्रादि बन्धनलक्षणाभिः ॥ ३६-४० ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां श्रीविजयध्वजतीर्थ विरचितायां पदरत्नावल्यां टीकायां मस्कन्धे उत्तरार्धे अष्टाशीतितमोऽध्यायः ॥ ८८ ॥ (विजयध्वजरीत्या द्विनवतितमोऽध्यायः) 505 एकोननवतितमोऽध्यायः (विजयध्वजरीत्या त्रिनवतितमोऽध्यायः) श्रीशुक उवाच सरस्वत्यास्तटे राजन् ऋषयः सत्रमासत । वितर्कः समभूत्तेषां त्रिष्वधीशेषु को महान् ॥ १ ॥ तस्य जिज्ञासया ते वै भृगुं ब्रह्मसुतं नृप । तज्ज्ञप्त्यै प्रेषयामासुः सोऽभ्यगाद्ब्रह्मणः सभाम् ॥ २ ॥ न तस्मै ब्रह्मणे स्त्रोत्रं चक्रे सत्त्वपरीक्षया । तस्मै चुक्रोध भगवान् प्रज्वलन् स्वेन तेजसा ॥ ३ ॥ स आत्मन्युत्थितं मन्युमात्मजायात्मना प्रभुः । 2 अशीशमद्यथा वन्हिं स्वयोन्या वारिणाऽत्मभूः ॥ ४ ॥
- B.G.J. प्रह्वणं 2. K.M.Ma.T. W प्रभु: । श्रीधरस्वामि विरचिता भावार्थदीपिका नवाशीतितमे देवः को महानिति संशये । परीक्ष्य विष्णोरुत्कर्षं मुनिभ्योऽवर्णयद्भृगुः ॥ इतिहासान्तरमाह सरस्वत्या इति ॥ १३ ॥ सइति । स्वयोन्या स्वस्यैव रूपान्तरेणाभिव्याक्ति स्थानेन स्वकार्येणेत्यर्थः । तेन यथा कश्चित् वह्निं शमयति तथा स्वकार्येण पुत्रेण निमित्तेन क्रोधं शमयामास इत्यर्थः ॥ ४ ॥ श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका तस्येति । तस्य महत्त्वस्य जिज्ञासया ते ऋषयः, हे नृप ! ब्रह्मणश्चतुर्मुखस्य सुतं भृगुं तज्ज्ञप्त्यै महत्त्वं वेत्तुं इत्यर्थः । प्रेषयामासुः स भृगुस्तावत् ब्रह्मणश्चतुर्मुखस्य सभामभ्यगात् ॥ १,२ ॥ 506 व्याख्यानत्रयावाशष्टम् सत्त्वपरीक्षार्थं तस्मै ब्रह्मणे स्तोत्रं न कृतवान् ततस्तस्मै भृगवे भगवान् ब्रह्मा चुक्रोध ॥ ३ ॥ 10-89-5-8 सइति । स ब्रह्माऽऽत्मजाय भृगवे आत्मनि मनस्युत्थितं मन्युं क्रोधमात्मना विवेकात्मिकया बुद्ध्याऽशामयत् यथा स्वयोन्या स्वस्यैव स्वरूपान्तरेण अभिव्यक्तिस्थानेन स्वकार्येणेति यावत् तेन वारिणा यथा कचिद्वह्निं शमयति तथा स्वकार्येण पुत्रेण निमित्तेन क्रोधं शमयामासेत्यर्थः । यद्वा स्वस्याग्रेर्योनिररणिः तस्या उत्थितं वह्निं जलेन कश्चिच्छमयति तथा भृगोरुत्पत्तिस्थानभूतात् स्वस्मात्तदुत्थितं क्रोधं बुध्याऽशामयदित्यर्थः ॥ ४॥ श्रीविजयध्वजतीर्थ कृता पदरत्नावली विष्णोः समः अधिकोऽस्तीति (वा) संशयनिरासाय तस्य भक्तानुकम्पित्व प्रकटनाय च मुमुक्षुभिः क्षमागुण एवापाद्यः तत्प्रसादजनक इति द्योतनाय च तस्मिन्निरतिशय भक्तिजननाय च अस्याध्यायस्य प्रारम्भः । तत्रादौ मुनीनां सत्र समये जिज्ञासाप्रकारं वक्ति- सरस्वत्या इति । वितर्को जिज्ञासा त्रिषु ब्रह्मादिषु अधीशेषु अधिकेश्वरेषु च महानुत्तमः ॥१॥ तस्य अधिकस्य वा इत्यनेन लोक संशयनिरासाय मन्दाधिकारिणां दृढनिश्चयाय न स्वार्थं परिज्ञात वेदान्तार्थत्वात् स्वेषामिति निर्धारयति ॥ २३ ॥ आत्मनः स्वस्यात्मनि मनस्यात्मजाय भृगवे उत्थितं मन्युमशीशमत् शान्तं कृतवान् । प्रभुः समर्थः प्रभुः भृगोः पितृत्वेन स्वामी ॥ ४ ॥ ततः कैलासमगमत्स तं देवो महेश्वरः । परिरब्धं समारेभ उत्थाय भ्रातरं मुदा ॥ ५ ॥ 1 नैच्छत्त्वमस्युत्पथग इति देवकोप ह । शूलमुद्यम्य तं हन्तु मारेभे तिग्मलोचनः ॥ ६ ॥ पतित्वा पादयोर्देवी सान्त्वयामास तं गिरा । ★ मुनिर्जगाम वैकुण्ठं यत्र देवो जनार्दनः ॥ ७ ॥ 507 10-89-9-12 श्रीमद्भागवतम् शयानं श्रिय उत्सङ्गे पदा वक्षस्य ताडयत् । तत उत्थाय भगवान सह लक्ष्म्या सतां गतिः ॥ ८ ॥ 1–1 M. Ma तमशुभाचार इति ; MI. V. त्वमशुभाचारस्ततो ; T. W. त्वमत्त्युत्पथग इति । * The following extra verse is found in M. Ma. Ml.v.cdns. इति कृच्छ्रात् ततो मुक्त: कैलासात् रजताचलात्। 2. B.G.J.K.T. W अथो ज श्रीधtय व्याख्या नास्ति वीर० तत इति । स भृगुः कैलासं जगाम । तं भृगुं परिरब्धुमालिङ्गितुम् ॥ ५ ॥ नैच्छदिति । त्वमुत्पथग इति वदन् परिरम्भणं नैच्छदित्यर्थः । देवो रुद्रः तस्मै चुकोप किञ्च तीक्ष्ण दृष्टिस्सन् शूलमुद्यम्य तं भृगुं हन्तुमारब्धवान् ॥ ६ ॥ पतित्वेति । देवी गिरा सान्त्वोक्त्या तं रुद्रं, अथेति वैकुण्ठशब्दः पूर्ववद्विष्णु लोकपरः श्रियो लक्ष्म्याः उत्सङ्गे शयानं वक्षसि पादेन अताडयत् । तत इति सतां गतिरिति हेतुगर्भम् ॥ ७८ ॥ विजo महेश्वर इति साङ्केतिकं नाम, अन्वर्थाङ्गीकारे प्रकृतानुपपत्तेः भ्रातरं मुदेति भ्रातृशब्द प्रयोगाच्च ॥ ५ ॥ श्मशान वासित्वेनाशुभाचार इति मत्वा ॥ ६-८ ॥ स्वतल्पादवरुयाऽऽशु ननाम शिरसा मुनिम् । आह ते स्वागतं ब्रह्मन् निषीदात्रासने क्षणम् ॥ 2- अजानतामागतान् वः क्षन्तुमर्हथ नः प्रभो ॥ ९ ॥ ★ अतीव कोमलौ तात चरणी ते महामुने । इत्युक्त्वा विप्रचरणौ मर्दयन् स्वेन पाणिना ॥ १० ॥ पुनीहि स लोकं मां लोकपालांश्च मद्गतान् । 3-
पादोदकेन भगवंस्तीर्थानां तीर्थकारिणा ॥ ११ ॥ 34 508 व्याख्यानत्रयविशिष्टम् अद्याहं भगवंलक्ष्म्या आसमेकान्त भाजनम् । वत्स्यत्युरसि मे लक्ष्मी र्भवत्पादहतांहसा ॥ १२ ॥ ∙10-89-9-12
- B.G.J. ह्याथ 2- -2 M. Ma सं वः क्षन्तुमर्हसि मानद। ★ This verse is not found in K. M. Ma Ml.T.V.W 3- -3 B.G.J, M. Ma. MI.V भवतस्ती
- B. G. J. K. M. Ma.T. W. भूति | The following extra half verse is found in M. Ma. editions only - श्रीवत्समिति नामापि जायतां पादलक्षणः । श्रीध० पुनीहीति । तीर्थकारिणा तीर्थत्व निमित्तेन ॥ ९-१२ ॥ वीर० अतः स तल्पादाश्ववरुह्य मुनिं भृगुं शिरसा ननामाऽऽह च किमिति । हे ब्रह्मन् ! ते त्वया स्वागतं कुशलमागतं खलु अत्रास्मिन् आसने क्षणं निषीद उपविश । हे प्रभो ! युष्मानागतानजानतां नोऽस्माकमपरार्धामति शेषः । क्षन्तुमर्हथ ॥ ९,१० ॥ पुनीहीति । सह लोकं स वैकुण्ठं मां मद्गतान् मदावेशित चित्तान् मद्घार्यान् इति वा । लोकपालांश्च हे भगवन्! पादोदकेन पुनीहि कथम्भूतेन ? तीर्थानां गङ्गादीनामपि तीर्थकारिणा पवित्रत्वकारिणा ॥ ११ ॥ अद्येति । हे भगवन्! अद्य अधुना अहं लक्ष्म्या एकान्तभाजनं नियताश्रय आसं तत्र हेतुत्वेनात्मानं विशिषन्नाह - भवतः पादेन पादताडनेन हतमंहः पापं यस्य तस्य ममोरसि भूतिर्लक्ष्मीः वत्स्यत्यनपायितया वर्तिष्यतीति ॥ १२ ॥ विज० ते तुभ्यं निषीदोपविश आगसमपराधम् ॥ ९,१० ॥ अहमेव गतं गतिः आश्रयो येषां ते मद्गतास्तान् तीर्थकारिणा शुद्धिकारिणा “तीर्थं मन्त्राद्युपाध्याय शास्त्रेष्वम्भसि पावसे” (वैज. कौ. 6-3-13 ) इति यादवः ॥ ११ ॥ असुरजनमोहनार्थमाह- अद्येति । अद्याहं लक्ष्म्याः श्रिय एकान्तेन नियमेन भाजनं पात्रमासं भूतिर्लक्ष्मी: “भूतिः श्रीजन्म भस्मस्विति” च । नित्यकृतवासापि अद्य प्रभृति वत्स्यति स्पष्टवासं करिष्यति, भवता नित्यशक्तेन पादेन ज्ञानेन हतं नष्टं अंहो यस्मिन् तत् तथा नित्यसत्ता ज्ञानात्मकत्वेन दोषरहितमिति वा, तस्मिन्निति तथा । बाह्यार्थः कथा यदि वाक्यार्थः ॥ १२ ॥ 50910-89-13-16 श्रीमद्भागवतम् श्रीशुक उवाच एवं ब्रुवाणे वैकुण्ठे भृगुस्तन्मन्द्रया गिरा । निर्वृतस्तर्पितस्तूष्णीं भक्तयुत्कण्ठोऽश्रुलोचनः ॥ १३ ॥ 2- 2 पुनश्च सत्रमाव्रज्यं मुनीनां ब्रह्मवादिनाम् । स्वानुभूतमशेषेण राजन् ! भृगुरवर्णयत् ॥ १४ ॥ तन्निशम्याथ मुनयो विस्मिता मुक्तसंशयाः । भूयांसं श्रद्दधुर्विष्णुं यतः शान्तिर्यतोऽभयम् ॥ १५ ॥ धर्मस्साक्षाद्यतो ज्ञानं वैराग्यञ्च तदन्वितम् । ऐश्वर्य चाष्टधा यस्माद्यशश्चात्ममलापहम् ॥ १६ ॥
- K. MI.T.V.W. ‘त्कण्ठा श्रु 2 - 2 K. T. W. पुन: सत्रं समाव्रज्य ; M. Ma पुनः स्वसत्रमासाद्य 3. M. Ma चतुर्विधम् । श्रीध० एवमिति । तस्य मन्द्रया गम्भीरया गिरा निर्वृतस्तूष्णीं बभूवेति शेषः ॥ १३,१४ ॥ } तदिति । विस्मिता अपराधातिरेकेऽपि निर्विकारित्वेन भूयांसं श्रद्दधुः महत्तमं निश्चितवन्तः यतो यस्मिन् ॥ १५ ॥ धर्मेति । वैराग्यञ्च चतुर्विधमिति पाठे तच्चातुर्विध्यमेवं द्रष्टव्यम् विषयांस्त्यक्तुमशक्नुवतोपि सम्मानेच्छात्याग आद्यं वैराग्यम्। ततो विषयाणां मध्ये लवणादि व्यतिरेकेणापि वृत्ति द्वितीयम् । तथा वृत्तावपि मनसि राग शैथिल्येन बाह्येन्द्रियैरेव विषयसेवनं तृतीयम् । तत्रापि औदासीन्यं चतुर्थम् । यथाहुः “वैराग्यमाद्यं यतमान संज्ञं कचिद्विरागो व्यतिरेक संज्ञम् । एकेन्द्रियाख्यं हृदि राग सौक्ष्म्यं तस्याप्यभावस्तु वशीकृताख्यम्” ( ) इति ॥ १६ ॥ वीर० एवमिति । तस्य भगवतो मन्द्रया गम्भीरया आशयगर्भया गिरा निर्वृतः सुखितः तर्पितश्च भक्युत्कण्ठयां भक्युद्रेकेणाश्रूणि लोचनयोर्यस्य सः तूष्णीमास ॥ १३ ॥ पुनरिति । आव्रज्यागत्य हे राजन् ! स्वेनात्मनाऽनुभूतमशेषेण उ वर्णयत् ॥ १४ ॥ 2- तदिति । तद्भ्रगुणोपवर्णितं निशम्य मुक्तसंशयाः गतसंशय: अत एव निर्वृताः सुखिताः विष्णुमेव भूयांसं सर्वोत्कृष्ट श्रद्दधुः निश्चितवन्तः परत्वोपयुक्त गुणाविष्कारपूर्वक निश्चय प्रकारानेवाह यतः शान्तिरित्यादिना । यच्छदाना 510 व्याख्यानत्रयविशिष्टम् 10-89-17-20 त्रिविधाकृतयस्तस्येत्युपरिष्टात् सम्बन्धः । यतः यस्मिन् शान्तिः यतः सेव्यमानादभयं मुक्तिः यद्वा यतो यदुपासनादेव शान्तिरिति एवमुत्तरत्रापि ॥ १५ ॥ धर्मोऽत्र ब्रह्मण्यता ज्ञानं, सर्व विषयकं वैराग्यं विषयाऽनभिलाषः, तदन्वितं शान्त्यादिभिः सहितं अष्टधाऽणिमादि भेदेन अष्टविधमैश्वर्यं च आत्मनः भजतः पुंसः मलमपहन्तीति तथा तद्यशो यस्मिन् इत्यर्थः ॥ १६ ॥ I.K.T. W. Omit सुखितः 2–2 B. Omits विज० श्रिया सहितवत्समुरः श्रीवत्सं उरो वत्सञ्च वक्षश्च भुजान्तरमुदीर्यत इति उत्पलमालाभिधानं पादलक्षणः पादाङ्कः श्रीवत्समिति नाम जायतामित्यन्वयः ॥ १३,१४ ॥ भूयांसमत्त्युत्तमं यतो यस्माद्धरेः शान्तिर्मोक्षो मङ्गलं वा, पुंस इति शेषः ॥ १५ ॥ एकान्तभक्तानां धर्मादिष्वनपेक्षा लक्षणं वैराग्यमात्मनो मनसो मलनाशनम् ॥ १६ ॥ मुनीनां न्यस्तदण्डानां शान्तानां समचेतसाम् । अकिञ्चनानां साधूनां यमाहुः परमां गतिम् ॥ १७ ॥ सत्त्वं यस्य प्रिया मूर्तिः ब्राह्मणास्त्विष्टदेवता: । भजन्त्यनाशिषः शान्ता यं वा निपुणबुद्धयः ॥ १८ ॥ त्रिविधऽऽकृतयस्तस्य राक्षसा असुरा सुराः । 2- 2 3- 3 गुणिन्या मायया सृष्टाः सत्वं तत्तीर्थसाधनम् ॥ १९ ॥ श्रीशुक उवाच एवं सारस्वता विप्रा नृणां संशय नुत्तये । पुरुषस्य पदाम्भोज सेवया तद्गतिं गताः ॥ २० ॥
- M. Ma °धा मूर्तयस्तस्य 2- 2 M. Ma गुणास्तन्मायया 3- -3M. Ma तत्राऽर्थदर्शनम् 4. K.M.Ma. MI.T.V. w. इत्थं श्रीध० त्रिविधेति । तस्य भगवत एव यद्यपि त्रिविधा आकृतयः तत्र तासु सत्वमेव तीर्थसाधनं पुरुषार्थ हेतुः ॥ १७-१९ ॥ 511 10-89-21-24 श्रीमद्भागवतम् एवमिति इत्थं निश्चित्य सरस्वतीतीरवासिनो विप्रा हरिपदाम्भोज सेवया मुक्तिं प्रापुरिति ॥ २० ॥
- MI.V. अर्थ 2–2 B.G.Omit. वीर० मुनीनामिति । न्यस्तदण्डानां भूतद्रोहरहितानां समचेतसां सर्वात्मब्रह्मबुद्धीनामकिञ्चनानां प्रयोजनानन्तररहितानां परोपकार शीलानां यं परमां गतिं प्राप्यमाहुः ॥ १७ ॥ सत्त्वमिति । सत्त्वं रजस्तमोभ्यां अननुविद्धं शुद्धसत्त्वं यस्य प्रिया मूर्तिः शरीरं यस्य च इष्टदेवताः ब्राह्मणा अनाशिषः निष्कामाः शान्ताः जितेन्द्रियाः निपुणा बुद्धिः येषां ते यं भजन्ति ॥ १८ ॥ त्रिविधेति । तस्येत्थ भूतस्य निःसमाभ्याधिकस्य गुणिन्या सत्त्वादि त्रिगुणमय्या मायया सृष्टा राक्षसा असुष्टाः सुराश्चेति त्रिविधा अप्याकृतयः तस्यैव शरीरभूता इत्यर्थः । तत्र देवाः सत्त्वप्रचुराः, असुरास्तु रजः प्रचुराः, राक्षसास्तमः प्रचुराः । देवादिषु त्रिष्वप्यासुरमानुषदैव सम्पत्तिभिः अभिजाताः सन्त्येवेति भगवद्गीतासु उक्तम् । एवञ्च सर्वेप्येते नोपास्या इति भावः । तथा चोक्तं शौनकेन - ‘आब्रह्मस्तम्ब पर्यन्ता जगदन्तर्व्यवस्थिताः । प्राणिनः कर्म जनितसंसार वशवर्तिनः ॥ यतस्ततो न ते ध्याने ध्यानिनामुपकारकाः । अविद्यान्तर्गताः सर्वे ते हि संसारगोचराः । पश्चादुद्धृतबोधाश्च ध्यानेनैवोपकारकाः । नैसर्गिको न वै बोधस्तेषामप्यन्यतो यतः ॥ तस्मात्तदमलं ब्रह्म निसर्गादेवबोधवत् । इति एतदेवाह - सत्त्वं तत्तीर्थसाधनमिति । यत्सत्वं शुद्धसत्वमयं भगवच्छरीरं तदेव तीर्थ साधनं उपास्यमानं सन्निश्शेषप्रकृतिसम्बन्धक्षपणद्वारा आत्मशुद्धिसाधनमित्यर्थः ॥ १९ ॥ इत्थं इति । सारस्वताः सरस्वती तीरवासिनो विप्राः नृणां संशय निवृत्तये इत्थं निश्चित्य परमपुरुषस्य पदाम्भोज सेवया तद्गतिं मुक्तिं प्राप्ताः ॥ २० ॥ विज० यस्य हरेः सत्त्वं गुणः प्रियामूर्तिः प्रेष्ट प्रतिमा यस्य, इष्टदेवता ब्राह्मणाः अनाशिषो निष्कामाः ॥ १७, १८ ॥ तत्र तेषु गुणेषु सत्वं नाम गुणः आर्यं सर्वपूज्यं श्रीहरिं दर्शयतीत्यार्य दर्शनः तद्विषयज्ञानोत्पादकः ॥ १९,२० ॥ सूत उवाच इत्येतन्मुनितनयस्य पद्मगन्धपीयूषं भवभयभित्परस्य पुंसः । सुश्लोकं श्रवणपुटैः पिबत्यभीक्ष्णं पान्थोऽध्वभ्रमणपरिश्रमं जहाति ॥ २१ ॥ ★ 512 व्याख्यानत्रयविशिष्टम् श्रीशुक उवाच एकदा द्वारवत्यान्तु विप्रपत्न्याः कुमारकः । जातमात्रो भुवं स्पृष्ट्वा ममार किल भारत ! ॥ २२ ॥ विप्रो गृहीत्वा मृतकं राजद्वार्युपधाय सः । इदं प्रोवच विलपन्नातुरो दीनमानसः ॥ २३ ॥ ब्रह्मद्विषः शठधियो लुब्धस्य विषयात्मनः । क्षत्र बन्धोः कर्मदोषात्पञ्चत्वं मे गतोऽर्भकः ॥ २४ ॥ 10-89-21-24 1- -1. M. Ma. Omit 2. M. Ma गर्भ 3. B. K. MI.T.V.W सुश्लोक्यं ; M. Ma सुश्लोकैः 4. MI.V. संसारभ्रमण । *विजयध्वजपाठानुसारेण अत्र त्रिनवतितमोऽध्यायः समाप्तः । श्रीध० इतीति । व्यास नन्दनस्य मुख पङ्कजात् उद्गतं गन्धयुक्त पीयूषतुल्यं हरेः प्रशस्तं यशो यः संसारी सेवते स मुक्तो भवतीति ॥ २१ ॥ स च उक्तलक्षणो भगवान् श्रीकृष्ण एवेति दर्शयितु माख्यानान्तरमाह एकदेति ॥ २२-२४ ॥ M वीर० प्रकृतेतिहासश्रवणफलमाह - सूतः इतीति । मुनेः द्वैपायनस्य यः तनयः शुकस्तस्यास्य पद्मं मुखपद्मं तस्य गन्धो यस्मिंस्तत्, पीयूषममृतमेतद्भगवतः परत्व प्रकाशकेतिहासात्मकं भयं संसृतिभयं भिनत्तीति तथा सुश्लोक्यं बहुमन्तव्यं प्रसिद्धामृतं तु नैवं विधमिति भावः अभीक्ष्णं पुनः पुनः कर्णपुटैः श्रोत्रचषकैः पिबन्पान्थः संसाराध्वगः अध्वभ्रमण परिश्रमं प्रकृतिमण्डलपरिभ्रमणजं श्रमं जहाति मुक्तो भवतीत्यर्थः ॥ २१ ॥ अत्र केचिदध्यायं समापयन्ति । अथ योसावुक्तविधः परमपुरुषः स एव श्रीकृष्णः इति दर्शयितुमितिहासान्तरं प्रस्तौति - एकदेत्यादिना । विप्रस्य कस्यचित् पत्न्या कुमारो हे भारत ! जातमात्रस्तदैव भुवं स्पृष्ट्वा ममार ॥ २२ ॥ विप्र इति । स विप्रः राजद्वारे उपधाय निधायेदं वक्ष्यमाणं प्रोवाच ॥ २३ ॥ इदमिति विवक्षितमेवाह द्वाभ्यां - ब्रह्मद्विष इति । ब्रह्म ब्राह्मणान् द्वेष्टीति तथा तस्य शठस्य मूर्खस्येव धीर्यस्य लुब्धस्य निषादतुल्यस्य अजितेन्द्रियस्य क्षत्रबन्धोः क्षत्रियाभासस्य राज्ञः कर्मदोषात् दुर्व्यापारदोषात् ममार्भकः पञ्चत्वं मरणं प्राप्तः मयि तु न कश्चिद्दोष इति भावः ॥ २४ ॥ 513 10-89-21-24 विज०
श्रीमद्भागवतम् श्रीशुक उवाच कदाजिद्वाजिमेधेन यष्टुमुद्यम्य केशवः । महीं प्रदक्षिणी कर्तुं प्राहिणोत्प्रोक्षितं हयम् ॥ 1 ॥ हार्दिक्यं कृतवर्माणं युयुधानञ्च सात्यकिम् । चारुदेष्णं सुदेष्णञ्च प्रद्युम्नं साम्बमेव च ॥ 2 ॥ अंशुमन्तं सुभानुञ्च बहुसैन्यांश्च यादवान् । रक्षणार्थं तुरङ्गस्य प्राहिणोद्यदुनन्दनः ॥ 3 ॥ ते वै प्रदक्षिणं कृत्वा वसुधां प्रोक्षितं हयम् । उपानिन्युरदीर्घेण कालेन भरतर्षभ ! ॥ 4 ॥ यष्टुकामं हरिं श्रुत्वा हयमेधेन भारत ! | आजग्मु दीर्घ तपसो मुनयः संशितव्रताः ॥ 5 ॥ होतारञ्च तथाध्वर्यु मुद्गातारञ्च केशवः । कल्पयित्वा यथा न्यायं तथान्यानपि ऋत्विजः ॥ 6 ॥ ऋषिभिर्ब्राह्मण श्रेष्ठैर्यज्ञ विद्याविचक्षणैः । दीक्षां प्रपेदे भगवन् कृतपुण्याहमङ्गलः ॥ 7 ॥ तमुपास्तमहीपाला नानाजनपदेश्वराः । आजग्मुर्देव सङ्काशाः किरीटमुकुटोज्वलाः ॥ 8 ॥ पाण्डवाश्च महीपाला यज्ञदर्शनमिच्छवः । आहूता वासुदेवेन द्वारकामाययुर्नृप ॥ 9 ॥ तस्मिंस्तथा वर्तमाने हयमेधे महोत्सवे । आसंस्तृप्ता द्विजा भोज्य वस्त्रगोभूमिकाञ्चनैः ॥ 10 ॥ 514 įव्याख्यानत्रयविशिष्टम् दीक्षां प्रविश्य गोविन्दः कामैस्तर्पयति द्विजान् । भुञ्जानेषु द्विजाग्र्येषु प्रतिगृह्णत्सु वाञ्छितम् ॥ 11 ॥ आसीनेषु यथा योगं भूपालेषु समन्ततः । वदत्सु मा शब्द इति वेत्र झर्झरपाणिषु ॥ 12 ॥ तृणमूलधरः कश्चिद्वाह्मणोऽभ्येत्य सत्वरः । चुक्रोश आर्त्त उद्वाहुर्यज्ञवाटमुखे स्थितः ॥ 13 ॥ क्षुत्क्षामकण्ठः शुष्कास्यो गलद्वाष्पाकुलेक्षणः । इदं चोवाच विलपन्नातुरो दीनमानसः ॥ 14 ॥ ब्रह्मद्विषः षढधियो लुब्धस्य विषयात्मनः । क्षत्रबन्धो कर्मदोषात्पञ्चत्वं मे गतास्सुताः ॥ 15 ॥ 10-89-25-28 लोकंसङ्ग्रहायाश्वमेधयज्ञकरणमन्यासाध्य मृतविप्रपुत्रानयन माहात्म्यञ्च निरूपयत्यस्मिन्नध्याये । तत्रादौ हयस्य प्रदक्षिणप्रकारं वक्ति कदाचिदिति । उद्यम्य उद्योगं विधाय ॥ 12 ॥ बहवः सैन्याः सेनानायकाः येषां ते तथा तान् यदून् नन्दयतीति यदुनन्दनः ॥ 3,4 ॥ हयमेधेन अश्वमेधेन दीर्घकालं तपो येषां ते तथा 11 5-7 ॥ उपास्तुं निषेवितुं किरीटै: मुकुटैः सुवर्णैश्चोज्वलाः ॥ 8-11 ।। वेत्रेण झर्झराः कर्कशा : पाणयो येषां ते तथा तेषु ॥ 12 ॥ तृणमूलधरः तृणानां मूलं चूडां धारयतीति तृणमूलं, यष्टिं च धारयतीति वा ॥ 13-15 ॥ ★ हिंसा विहारं नृपतिं दुःशीलमजितेन्द्रियम् । प्रजा भजन्त्यः सीदन्ति दरिद्रा नित्यदुःखिताः ॥ २५ ॥ एवं द्वितीयं विप्रर्षिस्तृतीयं त्वेवमेव च । विसृज्य स नृपद्वारि तां गाथां समगायत ॥ २६ ॥ 515 10-89-25-28 श्रीमद्भागवतम् तामर्जुन उपश्रुत्य कर्हिचित्केशवान्तिके । परे ते नवमे बाले ब्राह्मणं समभाषत ॥ २७ ॥ किं स्विह्मस्त्वन्निवासे इह नास्ति धनुर्धरः । 2- -2 राजन्य बन्धुरेते वै ब्राह्मणाः सत्रमासते ॥ २८ ॥ ★ According to M. Ma editions these three half verses are found in 100th chapter as 16th & 17th Slokas. I. K. T. W. ब्रह्मर्षि’ According to M.Ma editions this verse is found in 100th chapter as 22nd Sloka. 2–2 MI.V. ‘रप्येते श्रीध० एवमिति । ब्रह्मद्विष इत्यादिकां तां गाथां वाक्यम् मयि न कश्चिद्दोषोऽतो राजदोषेणैव मत्पुत्रा म्रियन्त इति वारं वारं चुक्रोशेत्यर्थः ॥२५-२७॥ किमिति । ब्रह्मन् किं स्विदिति किमर्थं वृथा रोदिषि यतस्त्वन्निवासे धनुर्धरमात्रोऽपि राजन्य बन्धुरपि नास्ति, ब्रह्मण्यस्य तु का वार्ता, एते तु सत्रे याग इव ब्राह्मणा मिलिता भवितुमर्हन्तीत्यर्थः ॥ २८ ॥
- MI.V. एव वीर० तदेव द्रढीकरोति, हिंसैव विहारो यस्य तं, दुष्टं शीलं वृत्तिर्यस्य तमजितेन्द्रियं नृपं भजन्त्यः प्रजाः सीदन्ति दुख्यन्ति नित्यं दरिद्रा दुःखिताश्च भवन्ति ॥ २५ ॥ एवमिति । एवमेव च अष्टकृत्वः स विप्रो नृपद्वारि मृतकं विसृज्य तां गाथां ‘ब्रह्मद्विष’ इत्यादिवाक्यमगायत प्रोवाच ॥ २६ ॥ तामिति । परेते मृते सति नवमे बाले पूर्ववद्विप्रेण गीतां तां गाथां श्रुत्वा ॥ २७ ॥ भाषणमेवाह किंस्विदिति त्रिभिः । हे ब्रह्मन् ! इह त्वन्निवासभूते पुरे धनुर्धरः कोऽपि नास्ति किं स्वित्? धनुर्धरमात्रो राजन्यबन्धुरपि नास्ति किमित्यर्थः । ब्रह्मण्यो नास्त्येवेति भावः । एते तु सत्त्रमासते ये ब्राह्मणाः सत्यागे ब्राह्मणा इव मिलिताः धनादिभिर्युक्ताः सुखमासत इत्यर्थः ॥ २८ ॥ 1–1. B.T.W.Omit. 516 व्याख्यानत्रयविशिष्टम् विज० इत्युक्त्वा सपुनश्चैव चुक्रोश भृशदुःखितः तदाकर्ण्यार्जुनो मानी समुत्थाय वरासनात् । अपृच्छत्स्वयमासाद्य ब्राह्मणं केशवान्तिकात् ॥ किमासन्नर्भकाः ब्रह्मंस्तवकेनासि दुःखितः । तत्त्वमशेषेण त्वामद्य सुखयाम्यहम् || इत्युक्तो ब्राह्मणः प्राह जातो जातोऽर्भको मम । नीयते तात केनापि तत्क्षणे सूतिका गृहात् ॥ हिंसा विहारादि कर्मयुक्तं नृपतिं भजन्त्यः सीदन्ति ॥ २५ ॥ द्वितीयं द्विवारं तृतीयं त्रिवारं पुनश्चतुर्वारम् ॥ २६, २७ ॥ } केनापि पुंसामीयते ॥ , 10-89-29-32 किमाहेत्यत्राह किं ब्रह्मणेति । इह त्वन्निवास स्थाने धनुर्धरो नास्ति किमित्यब्रवीत् धनुर्धरेण किं कार्यमत्राह, राजन्य बन्धोरिति एते ब्राह्मणाः राजन्यबन्धोर्हेतोः सत्रमासते वै ॥ २८ ॥
1
- धनदारात्मजाऽपृक्ता यत्र शोचन्ति ब्राह्मणाः । ते वै राजन्य वेषेण नटा जीवन्त्यसुम्भराः ॥ २९ ॥ अहं प्रजां वां भगवन्रक्षिष्ये दीनयो रिह | अनिस्तीर्ण प्रतिज्ञाऽग्रिं प्रवेक्ष्ये हतकल्मषः ॥ ३० ॥ ब्राह्मण उवाच सङ्कर्षणो वासुदेवः प्रद्युम्नो धन्विनां वरः । अनिरुद्धोऽप्रतिरथो न त्रातुं शक्नुवन्ति यत् ॥ ३१ ॥ 517 10-89-29-32 1- श्रीमद्भागवतम् तत्कथं नु भवान् कर्म दुष्करं जगदीश्वरैः । चिकीर्षसि त्वं बालिशात्तत्र श्रद्दध्महे वयम् ॥ ३२ ॥ According to M.Ma editions these four verses are found in 100th chapter as 23rd to 26 Slokas. I. K.MI.T.V.W. ‘युक्ता श्रीध० तदेवाह - धनदारात्मजापृक्ता यत्रेति । धनादिभिः वियुक्ताः सन्तो यत्र येषु जीवत्सु राजन्येषु शोचन्ति ते 1 जीवन्ति केवलं जीविकां सम्पादयन्ति ॥ २९ ॥ अहमिति। हतकल्मष इति। अग्निप्रवेशेन ब्राह्मण विलापश्रवणपातकात्पूतो भवेयमित्यर्थः । अहतकल्मष इति वा ॥३०,३१ ॥ तदिति । न श्रद्दध्महे न सम्प्रतीमः ॥ ३२ ॥ 1–1 B. Omits वीर० यत्र येषु जीवत्सु ब्राह्मणाः धनदारात्मजैः अयुक्ताः वियुक्ताः एवं शोचन्ति ते वै राजन्य रूपेण क्षत्रियवेषेण नटा इव असुम्भरा स्वप्राणपोषणपरा: जीवन्ति ते जीवच्छवप्राया इति भावः ॥ २९ ॥ अहमिति । दीनयोः वां युवयोः प्रजां जनिष्यमाणं पुत्रमहं इहैव स्थित्वा रक्षिष्ये यद्यहमनिस्तीर्णप्रतिज्ञः अनिष्पादित प्रतिज्ञः स्यां तर्ह्यग्निं प्रवेक्ष्ये । ततो हतकल्मष ब्राह्मणविलाप श्रवणपातकादनृत भाषणाच्च पातकान्मुक्तो भवेयम् । ‘अहत कल्मष’ इति वा च्छेदः । यद्यनिस्तीर्ण प्रतिज्ञस्तर्ह्यनिरस्तपापस्तदपनोदनाय प्रवेक्ष्यामि इत्यर्थः ॥ ३० ॥ एवमुक्तः प्राह - विप्रः सङ्कर्षण इति द्वाभ्याम् । सङ्कर्षणो बलदेवः, वासुदेवः श्रीकृष्णः, धन्विनां श्रेष्ठः, प्रद्युम्नः न विद्यते प्रतिरथः समबलो यस्य सोऽनिरुद्धश्चेत्येते यन्मदपत्यं त्रातुं न शक्नुवन्ति ॥ ३१ ॥ तज्जगदीश्वरैः अपि कर्तुमशक्यं मदपत्यत्राणात्मकं कर्म कथं भवान् कर्तुं शक्नोति यतस्त्वं बालिशादज्ञानान्मौख्यद्वा चिकीर्षसि तत्तस्माद्वयं न श्रद्दध्महे न विश्वसिमः ॥ ३२ ॥
- B. Omits वियुक्ता 2. B. Omits प्रवेक्ष्ये विज० राजापि स एव श्रेयानितरो दुःखहेतुरित्याह - धनदारेति । यत्र यस्मिन् देशे राजन्य वेषेणासुम्भरा नरा जीवन्ति तस्मिन् देशे स्थितास्ते भृत्या राज्ञा भरणीयाः ब्राह्मणाः धनदारात्मजैः सह शोचन्तीत्यन्वयः । यद्वा यत्र येषु राजसु सत्सु ब्राह्मण धनादिभिः सह शोचन्ति ते राजन्यवेषेण नटा एव जीवन्ति, न तु सद्वंश्याः । कुतः ? असुम्भराः स्वप्राणपोषण परायणा वै यस्मात् तस्मात् दीनयोर्युवयोः अहतकल्मषः मिथ्याप्रतिज्ञत्वात् ॥ २९, ३० ॥ 518 व्याख्यानत्रयविशिष्टम् } 10-89-33-36 तत्रार्जुनस्याहङ्काराविष्करणाय ब्राह्मणो वक्ति सङ्कर्षण इति । सङ्कर्षणादयस्त्रातुं न शक्नुवन्ति यद्यस्मात्तस्मा ज्जगदीश्वरैः दुष्करं कर्म कथं चिकीर्षति ‘बालिशो बालमूर्खयोरिति’ (वैज को 7-4-20) वचनात् बालिशात् आत्मशक्त्यनभिज्ञानात् इह कर्मणि तव वाक्यं न श्रद्दध्महे ॥ ३१,३२ ॥ अर्जुन उवाच
- नाहं सङ्कर्षणो ब्रह्मन् ! न कृष्णः काष्णिरेव च । 1- 2- 2 अहं वा अर्जुनो नाम गाण्डीवं यस्य वै धनुः ॥ ३३ ॥ मावमंस्था मम ब्रह्मन् ! वीर्यं त्र्यम्बक तोषणम् । 3- मृत्यं विजित्य प्रधने आनेष्ये ते प्रजां प्रभो ! ॥ ३४ ॥ 4- श्रीशुक उवाच ★ एवं विश्रम्भितो विप्रः फाल्गुनेन परन्तप ! | जगाम स्वगृहं प्रीतः पार्थवीर्यं निशामयन् ॥ ३५ ॥ प्रसूति काल आसन्न भार्यया द्विजसत्तमः । 6 पाहि पाहि प्रजां मृत्योरित्याहार्जुनमातुरः || ३६ || According to M.Ma edns. these two verses are found in 100th chapter as 28 & 29 Slokas 1- - 1 M.V. पार्थोऽर्जुनो 2–2 M. Ma गाण्डीवं तस्य कार्मुकम्। 3- -3MI. V. आनेष्ये ते प्रजाः प्रभो ; M. Ma आनयिष्ये तव प्रजा: : K. T. W. आनेष्ये ते प्रजां विभो ! 44 B.G.J.K.M.Ma. T. W. omit.
- According to M.Ma editions these two Slakas are found in 100th chapter as 39 & 40 slokas. 5.K.MI.V. फ 6.MI.V. सुतं श्रीध० एवमिति । एवं प्रौढिवादैर्विश्रम्भितो विश्वासं प्रापितः निशामयन् श्रृण्वन् ॥ ३३-३६॥ वीर० इत्थमुक्तः प्राह अर्जुनः - नाहमिति द्वाभ्याम् । काष्णिः कृष्णस्यापत्यं पुमान् प्रद्युम्नः चकारादनिरुद्धश्च न भवामि । किन्तु तेभ्योप्यतिशयितशक्तिः अर्जुनोऽहं यस्य अर्जुनस्य मम गाण्डीवं धनुरस्ति ॥ ३३ ॥ । . हे ब्रह्मन् ! मम वीर्यं मावमंस्थाः अवहेलनं मा कार्षीः । तत्र हेतुत्वेन विशिनष्टि त्र्यम्बकतोषणं त्र्यम्बको रुद्रः स तुष्यत्यनेनेति तथा तत्, अतो हे प्रभो ! मृत्युमपि प्रधने युद्धे विजित्य त्वत्प्रजामानेष्ये ॥ ३४ ॥ 51910-89-33-36 श्रीमद्भागवतम् एवमिति । इत्थं फल्गुनेनार्जुनेन वित्रम्भितः विश्वासं प्रापितः विप्रः प्रीतः स्वगृहं जगाम । ततो हे परन्तप ! पार्थस्य वीर्यं निशामयन्नास्ते इति शेषः ॥ ३५ ॥ प्रसूतीति । भार्यायाः प्रसूतिकाले आसन्ने सति तदा द्विजसत्तमः आतुरस्सन् अर्जुनं प्रतीत्थमाह- कथम् ? मम प्रजां मृत्योः पाहि पाहीति ॥ ३६ ॥
- B. फा विज० इति विस्रम्भयित्वा तं कृष्णमाहार्जुनो नृप । अनुज्ञां देहि भगवन् ब्राह्मणार्थे प्रयास्यतः ॥ 21 ॥ यजतां वाजिमेधेन भवानेभिर्महात्मभिः । इति ब्रुवन्तं बीभत्सुमनुज्ञां प्रेप्सुमच्युतः ॥ 22 ॥ बद्ध तूणं च गाण्डीवं स्मयमानोऽब्रवीद्वचः । श्रीभगवानुवाच अहमेवागमिष्यामि न त्वया शक्यतेऽर्जुन । तमसाधारणं भूतं मन्ये येन हतोर्भकः ॥ 23 ॥ अर्जुन उवाच सलोकपालो देवेन्द्रः खाण्डवो विजितो मया । किरातरूपी युद्धेन तोषितश्च त्रियम्बकः ॥24 ॥ निवातकवचाश्चैव बासवेनापि दुर्जयाः । मयैवानिहताः सङ्ख्ये हिरण्यपुरवासिनः ॥ 25 ॥ तेभ्योऽधिकतरं भूतं किं नु दानवसूदन ! बिभीषयसि मां कस्मादनुज्ञां देहि साम्प्रतम् ॥ 26 ॥ 520 व्याख्यानत्रयावशिष्टम श्रीशुक उवाच इत्युक्तः प्रददौ कृष्णस्त्वनुज्ञां सव्यसाचिने । निर्ययौ यज्ञशालायाः सङ्गृहीत शरासनः ॥ 27 रथमास्थाय विपुलं समुच्छ्रित कपिध्वजम् । अग्रे ब्राह्मण मारोप्य तद्वाममभितो ययौ ॥ 28 | तत्र गत्वा प्रविष्टायां तत्पन्त्यां सूतिकागृहम् । ब्राह्मणं प्राह बीभत्सु रवरोप्य रथान्नृप ॥ 29 ॥ अर्जुन उवाच याहि स्व भवनं ब्रह्मन् अभयं भव सर्वतः । दत्तं मयाऽद्य तद्भीतां पत्नीमाश्वासयाऽऽशु ते ॥ 30 ॥ प्रोवाच द्रुतमभ्येत्य पार्थः शस्त्रभृतां वरम् । एहि पार्थ महाबाहो ! यत्तो भव युधां वर । अत्र पूर्व कृतानां हि पौरुषाणां निदर्शनम् ॥31॥ श्रीशुक उवाच इत्युक्तो रथमारुह्य सज्यं कृत्वा तु गाण्डीवम् । त्वरन् जगाम बीभत्सुः सूतिका भवनान्तिकम् । ब्राह्मणोऽपि प्रविश्याह मुहूर्त सूतिकागृहे ॥ 32 || 10-89-33-36 अत्रार्जुनः स्वगर्वमुद्गलयति अर्जुन इति । “धनञ्जयो रणे रणे” (ऋग्वे. 1-74-3C) इति श्रुति प्रसिद्धेः । अहं धनञ्जयो नाम प्रख्यातः धनुष्मत्ता च ईदृशीत्याह - गाण्डीवमिति ॥ ३३ ॥ मावमंस्था अवमानं न कुरु मृत्युम् यमम् ॥ ३४,३५ ॥ ततः किं फलितमत्राह - इतीति ॥ १ ॥ 521 10-89-37-40 श्रीमद्भागवतम् तत्र कृष्णोऽहङ्कारिणो देवप्रसादो न स्यादिति भाववानर्जुनं निवारयन्निव वक्ति इतीति । वद्धतृणं पृष्ठव तूणीरम् ॥ २ ॥ अल्पकार्य हेतुस्त्वद्गमनं किमर्थमित्यत्राह तं असाधारणमिति भूतं देवयोनिम् ॥ ३ ॥ अर्जुनः स्वगर्वमुद्गलयति स लोकपाल इति ॥ ४५ ॥ भूतं देवयोनिम् ॥ 26.27 ॥ अभित उद्दिश्य ॥ 28,29 ॥ युधाम्वर युध्यन्तीति युधो योधास्तेषां वर पौरुषाणां पुरुष पराक्रमाणां निदर्शनं दृष्टान्तः ॥ ३६ ॥ ★ स उपस्पृश्य शुच्यम्भो नमस्कृत्य महेश्वरम् । 2- 2 दिव्यान्यस्त्राणि संस्मृत्य सज्यं गाण्डीवमाददे ॥ ३७ ॥ न्यरुणत्सूतिकागारं शरैर्नानास्त्रयोजितैः । तिर्यगूर्ध्वमधः पार्थश्चकार शरपञ्जरम् ॥ ३८ ॥ 3 ततः कुमारः सञ्जातो विप्रपत्न्याः रुदन् मुहुः । सद्योऽदर्शनमापेदे सशरीरो विहायसा ॥ ३९ ॥ तदाह विप्रो विजयं विनिन्दन् कृष्णसन्निधौ । मौढ्यं पश्यत मे योऽहं श्रद्दधे क्लबकत्थनम् ॥ ४० ॥ ★According to M.Ma (editions) in 100th chapter 44 to 47 1. MI.V. म्भु 2–2K.T. W. दिव्यान्यस्त्राण्यनुस्मृत्य ; MI.V. दिव्यास्त्राणि च संस्मृत्य
- K. T. W. मतः श्रीध० स इति । ब्राह्मणोपेक्षकत्वेन कृष्णमवज्ञाय महेश्वरं नमस्कृत्य || ३७ ॥ न्यरुणदिति । न्यरुणदावृतवान् । तदेवाऽऽह तिर्यगूर्ध्वमिति ॥ ३८ ॥ तत इति । अदर्शनमापेदे देहोऽपि नावशिष्ट इत्यर्थः ॥ ३९, ४० ॥ 1- -1.B.J. कृष्णावज्ञया 2. MI. V. नावशिष्ठते 522 व्याख्यानत्रयावाशष्टम 10-89-41-44 वीर० स इति । सोऽर्जुनः शुचिः शुद्धमम्बु जलम् उपस्पृश्याऽऽचम्य || ३७ ॥ न्यरुणदिति । न्यरुणदावृतवान् । तदेवाह - तिर्यगूर्ध्वमिति ॥ ३८ ॥ तत इति । विप्रपत्न्याः सञ्जातः कुमारो रुदन्नेव मृतः । अदर्शनमापेदे, देहोऽपि नावशिष्टः इत्यर्थः ॥ ३९ ॥ तदेति । अहो मम मौढ्यं पश्यत योऽहं क्लीबस्य षण्डस्यार्जुनस्य कत्थनं प्रगल्भभाषणं श्रवधे विस्रब्धवान् अस्मि अतोऽहं मूढः ॥ ४० ॥ विज० सूतिकागारं सूतिकागृहं शरैर्न्यरुणत् आवृतवान् ॥ ३७,३८ ॥ भगवदनुग्रहहितस्य साधनबाहुल्येन किं फलमिति भावेनाह - तत इति ॥ ३९ ॥ तदनन्तरं किमभूदित्यत्राह - तदेति । अथार्जुनं विनिन्दति तवेति ॥ ४० ॥ ★ न प्रद्युम्नो नानिरुद्धो न राम्रो न च केशवः । यस्य शेकुः परित्रातुं कोऽन्यस्तदवितेश्वरः ॥ ४१ ॥ धिगर्जुनं मृषावादं धिगात्मश्लाघिनो धनुः । देवोपसृष्टं यो मौढ्यादानिनीषति दुर्मतिः ॥ ४२ ॥ एवं शपति विप्रर्षो विद्यामास्थाय फाल्गुनः । यो सयमनीमाशु यत्रास्ते भगवान् यमः ॥ ४३ ॥ विप्रापत्यमचक्षाणः तत्र ऐन्द्रीमगात् पुरीम् । आग्रेयीं नैर्ऋतीं सौम्यां वायव्यां वारुणीमथ ॥ रसातलं नाकपृष्ठं धिष्ण्यान्यन्यान्युदायुधः ॥ ४४ ॥ ८ According to M. Ma editions in 100th chapter 48 to 52 Slokas. 1. K.MI.T.V. W. यन्न 2. MI.V ° चं 3- -3KT. W. सादितं 4. K.MI.V, फ° 4 According to Viza second half verse is in next unit. श्रीध० नेति । यस्य प्रजाः तत्तत्र ॥ ४१-४४ ॥ 523 10-89-45-50 श्रीमद्भागवतम् वीर प्रद्युम्नाय एव यत्परित्रातुं न शेकुः न प्रबभूवुः तत् मदपत्यमवितुं त्रातुं को वा ईश्वरः समर्थः ॥ ४१ ॥ अतोऽर्जुनं धिक् स निन्द्य इत्यर्थः । ‘उभ सर्वतसोः’ (वार्तिक. under अष्टा. 1-4-48 ) इति द्वितीया । तत्र हतुमृषा वदतीति तथा तम् । आत्मस्तुतिशीलस्यास्य धनुर्गाण्डीवमपि धिक्। तत्र हेतुर्योऽर्जुनः दुष्टा मतिर्यस्य स तथाभृतस्सन् दैवेनोपसादितं लोकान्तरं प्रापितं मौढ्यादानिनीषति । आनेतु मिच्छतीति ॥ ४२ ॥ एवमिति । एवं विप्रर्षो शर्पाति निन्दति सति स फाल्गुनोऽर्जुनः विद्यां सर्वलोकसञ्चारावहां योगविद्यामाश्रित्य तावत्संयमनी यमपुरीं प्रति ययौ । यत्र संयमिन्यां भगवान् यम आस्ते तां इत्यर्थः ॥ ४३ ॥ 11 तत्र विप्रस्यापत्यमचक्षाणोऽपश्यन् एवं क्रमेणैन्द्रियादि पुरी:, तत्र तत्राचक्षाणो ययौ । याम्या पुरी इयमन्या अस्यैव यमस्यैव सम्बन्धिनी दक्षिणदिक्स्था रसातलं पातालं नाकपृष्ठं नाकस्य स्वर्गस्य पृष्ठम् उपरितनं लोकं किं बहुना ? सर्वाश्च लोकान्वायुवचार || ४४ ॥ विज० यस्य ममार्भकं परित्रातुं न शेकुः सोऽहं कृष्णस्य सन्निधौ यस्य तव विकत्थनं श्रद्दधे वै तं त्वां धिक्, आत्मश्लाघिनः स्वस्य तव धनुश्च धिक्, तदधिकेश्वरः तेभ्यः प्रद्युम्नादिभ्योऽधिकेश्वरश्च कः ॥ ४१ ॥ किमित्येवं निन्दसीति तत्राऽऽह - दैवेति । दैवेनोपसृष्टयो रुपद्रुतयो रावयोः पुत्र मानिनीषति आनेतुमिच्छति ॥ ४२ ॥ विद्यां मनुष्यागम्यगमन सामर्थ्यकरीम् ॥ ४३ ॥ नैर्ऋती निर्ऋते विद्यमानां दिशं सौम्यां सोमस्य वायव्यां वायोः, वारुणीं वरुणस्य ॥ ४४ ॥ ★ ततोऽलब्धद्विजसुतो ह्यनिस्तीर्ण प्रतिश्रुतः । अग्निं विविक्षुः कृष्णेन प्रत्युक्तः प्रतिषेधता ॥ ४५ ॥ दर्शये द्विजसूनुं स्ते माऽवज्ञात्मनः 2- 1 कृथाः । 2 ये ते न कीर्ति विमलां मनुष्याः स्थापयन्ति ते ॥ ४६ ॥ इति सम्भाव्य भगवा नर्जुनेन महेश्वरः । दिव्यं स्वरथ मास्थाय प्रतीचीं दिशमाविशत् ॥ ४७ ॥ 524* व्याख्यानत्रयविशिष्टम सप्तद्वीपान् सप्तसिन्धून सप्तसप्तगिरी नथ । लोका लोकं तथाऽतीत्य विवेश सुमहत्तमः ॥ ४८ ॥ तत्राऽऽश्वाः शैब्यसुग्रीव मेघपुष्प वलाहकाः । 5 तमसि भ्रष्टगतयो बभूवु र्भरतर्षभ ! ॥ ४९ ॥ तान्दृष्ट्वा भगवान्कृष्णो महायोगेश्वरेश्वरः । सहस्त्रादित्यसङ्काशं स्वचक्रं प्राहिणोत्परः ॥ ५० ॥ 10-89-45-50 ‘According to M. Ma editions in 100th chapter these are 52 to 57 Slokas. 1–1 B.G.J.MI.V. ‘त्मानमात्मना 2- - 2 MI. V. मानवा: स्थापयिष्यन्ति कीर्ति निन्दन्ति ये हि नः 13. G. स° 4. MI.V. गत्वा 5. MI. V. सा श्रीध० तत इति । प्रत्युक्तो वारितः उपपत्तिभिः प्रतिषेधं कुर्वता ॥ ४५ ॥ } दर्शय इति । मावज्ञ माऽवजानीहि ये निन्दन्ति त एव मनुष्या नः कीर्ति स्थापयिष्यन्ति निश्चलां करिष्यन्ति पाठान्तरन्तु छन्दोभङ्गभया दागन्तुकमिति ॥ ४६, ४७ ॥ सप्तद्वीपानिति । सप्त सप्त संख्या गिरयो येषु द्वीपेषु तान् ॥ ४८-५० ॥ वीर० ततस्तत्र सर्वत्राऽप्यलब्धो द्विजसुतो येन सः । अत एव अनिस्तीर्ण प्रतिज्ञः, अत एवाऽग्नि प्रवेट मिच्छ प्रतिषेधता सामोक्तिभिः प्रतिषेधङ्कुर्वता श्रीकृष्णेन प्रत्युक्तो निवारितः ॥ ४५ ॥ : प्रतिषेधपूर्वक निवारण प्रकारमेवाह - दर्शय इति । द्विजस्य सूनूं स्ते तुभ्यं दर्शये दर्शयिष्यामि । आत्मनः स्वस्य अवज्ञां मा कृथाः । एवञ्चेत्तव अमलां कीर्ति मेते मनुष्याः स्थापयन्ति निश्चलां करिष्यन्ति । दूषयन्तीति पाठान्तरम्, तदात्मनोऽवज्ञा मा कृथाश्चेत् कीर्तिं दूषयिष्यन्तीत्यर्थः ॥ ४६ ॥ इतीति । सम्भाष्य सम्भाषणेन प्रतिबोध्य भगवान्महेश्वरः श्रीकृष्णोऽर्जुनेन सह स्वकीयं रथमारुह्य पश्चिमां दिश माविशत् ॥ ४७ ॥ सप्तद्वीपानिति । सप्तसप्तगिरयो येषु तान्, द्वीपांश्च ततो लोकालोकं पर्वत मतीत्य सुमहन्निबिडं तमोऽन्धकारं विवेश ॥ ४८ ॥ 525 10-89-51-54 श्रीमद्भागवतम् तत्र तमसि शैब्यादयोऽश्वाः प्रतिहतगतयो बभूवुः । हे भरतर्षभ ! ॥ ४९ ॥ तानिति । तान् भ्रष्टगतीनश्वान् दृष्ट्वा श्रीकृष्णः स्वचक्रं सुदर्शनं पुरोऽश्वानां पुरतः प्राहिणो प्रायुङ्ग ॥ ५० ॥
- B. “ज्ञां माकृथाश्चेत् K. “ज्ञानं करोषि चेत् विज० अनिस्तीर्ण प्रतिश्रुतः असाधित प्रतिज्ञः प्रत्युक्तः नेत्युक्तः प्रतिषेधता निषेधं कुर्वता, कथं नेत्युक्त इति तत्राऽऽह - दर्शय इति । आत्मनैव स्वयं आत्मानं मावधी: मा हिंसीः । सन्धि रार्षः । एतेन पुत्रादानादिना त्वन्निमित्तेन मानुष्यं मनुष्यलोकस्थां यथा स्यात्तथा ईश्वरादपि महानुत्तमः ॥ ४५-५० ॥ ★ तमस्सुघोरं गहनं कृतं महद्विदारयद्धरितरेण रोचिषा । मनोजवं निर्विविशे सुदर्शनं गुणच्युतो रामशरो यथा चमूः ॥ ५१ ॥ द्वारेण चक्रानुपथेन तत्तमः परं परं ज्योतिरनन्तपारम् । 3 तमश्रुवानं प्रसमीक्ष्य फाल्गुनः प्रताडिताक्षोऽपिदधेऽक्षिणी उभे ।। ५२ ।। ततः प्रविष्ट स्सलिलं नभस्वता बलीयसेजगृहदूर्मिभीषणम् । तत्राऽऽद्भुतं वै भवनं द्युमत्तमं भ्राजन्मणिस्तम्भसहस्रशोभितम् ॥ ५३ ॥ 6 तस्मिन्महाभीम मनन्तमद्भुतं सहस्रमूर्धन्यफणामणिद्युभिः । 6- 6 विभ्राजमानं द्विगुणोल्बणेक्षणं सिताचलाभं शितिकण्ठजिह्वम् ॥ ५४ ॥
- According to M.Ma dns in 100th chapter these are 58 to 61 Slokas. 1 - - 1 MI.V. कृतं सुघोरं MI.V. भू 5. MI.V. “हीन्द्रम’ 6- -6 MI.V. द्विसहस्र नेत्र: श्रीध० तम इति । प्रकृतिपरिणामरूपं नाऽऽलोकाभावमात्रम् ॥ ५१ ॥
- MI.V. रगम 3. MI.V. “पि’ 4. B.G.J. द्वारेणेति । चक्रानुपथेन चक्रमनुगतेन द्वारेण तत्तमः परं तस्मात्तमसः परं दूरे वर्तमानं श्रेष्ठं भागवतं ज्योतिः समश्रुवानं व्याप्नुवत् प्रसमीक्ष्य प्रताडिताक्षो नेत्रे न्यमीलयदिति ॥ ५२ ॥ तत इति । एजन्त उच्चलन्तो बृहन्तो महान्त ऊर्मयो भूषणं यस्य तत्, तत्र सलिले भवनं महाकालपुरं द्युमत्तमं द्युतिमत्सु श्रेष्ठम् ॥ ५३ ॥ 526 व्याख्यानविशिष्टम् 10-89-55-58 तस्मिन्निति । सहस्रं मूर्ध्नि भवाः फणास्तासु मणय स्तेषां द्युतिभिः द्विसहस्रनेत्रैरूर्जितं स्फटिकगिरिसङ्काशं शितिकण्ठजिह्वं कण्ठाश्च जिह्वाश्च कण्ठजिह्वाः शितयो नीलाः कण्ठजिह्वाः यस्य तम् ॥ ५४ ॥ वीर तम इति । गहनं दुष्प्रवेशं सुघोरं भयङ्करं महदपारं कृतम् भगवतैव सृष्टं तमो भूरितरेण बहुतरेण स्वतजेसा विदारयन्मनाजवं सुदर्शनं विवेश यथा रामस्य दाशरथेः शरो गुणान्मौर्व्याच्च्युतः चमूं रावणसेनां विवेश तद्वत् ॥ ५१ ॥ द्वारेणेति । चक्रानुपथेन चक्रमनुगतेन द्वारेण तस्मात्तमसः परं दूरे वर्तमानं भागवतमनन्तपारं ज्योतिः समश्नुवानं प्राप्नुवच्चक्रं प्रसमध्य फाल्गुनोऽर्जुनः प्रताडिते प्रतिहते अक्षिणी दृष्टी यस्य सः, उभे अप्यक्षिणी अपिदधे न्यमीलयत् ॥ ५२ ॥ तत इति । तत स्तमम परता जलं प्रविष्टः । कथम्भूतः ? बलीयसा प्रचण्डेन नभस्वता वायुना एजन्ते उच्चलन्तः बृहन्तः ऊर्मयस्तरङ्गाः ते भोषण, भीषर्णामिति पाठे तदा ऊर्मय एव भूषणं यस्य तथाभूतं तस्य जलस्याधस्तादद्भुतं भवनं प्रविष्ट इत्यनुषङ्गः। कथम्भूतम्? द्युमत्तमं द्युतिमच्छ्रेष्ठं भ्राजतां मणिमयस्तम्भानां सहस्रेणोपशोभितम् ॥ ॥ ५३ ॥ तस्मिन्निति । तस्मिन्भवने तं प्रसिद्धमनन्ताख्यं महान्त महिं ददर्शेत्युत्तरेण सम्बन्धः । कथम्भूतम् ? अद्भुतं विस्मयनीयं सहस्रं मूर्धानः फणाः तेषु भवा स्तेषां महतां मणीनां द्युभिर्दीप्तिभिः विशेषेण भ्राजमानं, द्विगुणैः द्विसहस्रसंख्यैः ईक्षणैः उल्बणमुग्रं सिताचलः स्फटिकपर्वतः तस्य आभा इव आभा यस्य तं शितिः नीलः कण्ठो जिह्वाश्च यस्य तमिति 11 48 11 विज० गगनं छादयतीति गगनच्छदं गुणच्युतः मौर्व्या मुक्तः ॥ ५१ ॥ चक्रानुपथे सुदर्शन गतानुकूलमार्गे कृतद्वारेण समश्रुवानं गच्छन्तं यदूत्तमं प्रसमीक्ष्य अक्षिणी पिदध इत्यन्वयः । अनन्त पारं अन्तपार वर्जितम् ॥ ५२ ॥ ततस्सलिलं प्रविश्य गतो भवनं ददर्शे त्यन्वयः । बलीयसा नभस्वता वायुना एजद्भिः कम्पमानैः बृहद्भिः ऊर्मिभिः तरङ्गैः भीषणं, तत्र सलिले ॥ ५३ ॥ तस्मिन् भवने अनन्तं ददर्श, सिताम्बराभं श्वेताकाशवत् शोभमानं, शितिः नीलः कण्ठो यस्य सः, शितिकण्ठः जिह्मगः नम्रगात्रतस्तम् ॥ ५४ ॥ ★ ददर्श तद्भोग सुखासनं विभुं महानुभावं पुरुषोत्तमोत्तमम् । सान्द्राम्बुदाभं सुपिशङ्गवाससं प्रसन्नवक्त्रं रुचिरायतेक्षणम् ॥ ५५ ॥ 527 10-89-55-58 श्रीमद्भागवतम् महामणिव्रात किरीट कुण्डल प्रभापरिक्षिप्त सहस्रकुन्तलम् । प्रलम्ब चार्वष्टभुजं स कौस्तुभं श्रीवत्सलक्ष्म्या वनमालया वृतम् ॥ ५६ ॥ सुनन्दनन्दप्रमुखैः स्वपार्षदैः चक्रादिभिर्मूर्तिधरैर्निजायुधैः । पुष्ट्या श्रिया कीर्त्यजयाऽखिलद्धिभिः निषेव्यमाणं परमेष्ठिनां पतिम् ॥ ५७ ॥ ववन्द आत्मान मनन्त मच्युतो जिष्णुश्च तद्दर्शन जात साध्वसः । ता वाह भूमा परमेष्ठिनां प्रभुः बद्धाञ्जली सस्मित मूर्जया गिरा ॥ ५८ ॥
- According to M.Ma editions in 100th chapter these are 62 to 65 Slokas. I. K. T. W. सु° 2. K. T. W. च पा श्रीध० ददर्शेति । तद्भोगसुखासनं तस्यानन्तस्य भोगो देहः सुखकरमासनं यस्य तम् ॥ ५५ ॥ महामणि इति । महान्तो मणि व्राता येषु तेषां किरीटकुण्डलानां प्रभा तया परिक्षिप्ताः सर्वतः स्फुरन्तः सहस्रमपरिमिताः कुन्तला यस्य तम् ॥ ५६ ॥ सुनन्देति । कीर्त्यजया कीर्तिसहितया अजया अखिलद्धिभिः अणिमादि विभूतिभिः मूर्तिधराभिः ॥५७॥ ववन्देति । ऊर्जया ऊर्जितया गिरा ॥ ५८ ॥ वीर० ददर्शेति । तस्यानन्तस्य भोगः शरीरमेव सुखासनं यस्य तं विभुं भगवन्तं ददर्श । कथम्भूतम् ? महाननुभावः प्रभावो यस्य तं पुरुषोत्तमानां ब्रह्मादीनामप्युत्तमं सान्द्रस्य अम्बुदस्येव आभा यस्य । शोभने पिशङ्गे वाससी यस्य, प्रसन्नं वक्त्रञ्च यस्य, रुचिरे सुन्दरे आयते च ईक्षणे यस्य तम् ॥ ५५ ॥ महान्तो मणिव्राता येषु तेषां किरीटकुण्डलानां प्रभया परिक्षिप्ताः सर्वतः स्फुरन्तः अनन्ताः कुन्तलाः यस्य तं, प्रलम्बा दीर्घा चारवो वर्तुलाश्च अष्टौ भुजा यस्य, शोभन: कौस्तुभो यस्य, श्रीवत्सं लक्ष्मं चिह्नं यस्य तं वनमालया अलङ्कृतञ्च ॥ ५६ ॥ सुनन्दनादिभिः पार्षदैः विग्रहधरैः चक्रादिभिः स्वासाधारणैरायुधैश्च पुष्ट्यादिभिरशक्तिभिः मूर्तिमतीभिः तथा अखिलर्द्धिभिः अणिमादिभिस्सेव्यमानं परमेष्ठिनां ब्रह्मादीनां पतिम् ॥ ५७ ॥ 528 व्याख्यानत्रयविशिष्टम 10-89-59-62 ववन्द इति । अजं हेयप्रतिभटं स्वस्मादनन्यं तमच्युतो ववन्दे ननाम । तथा जिष्णु रर्जुनश्च तस्य भगवतो दर्शनेन जातं साध्वसं भक्तिपूर्वकभयं यस्य सः ववन्दे । ततो बद्धाञ्जली तो कृष्णार्जुनौ प्रति परमेष्ठिनां पतिः प्रभुर्भगवान् ऊर्जितया गम्भीरया गिरा प्राह ॥ ५८ ॥ . K.T. W. अक्षिणी विज० तस्यानन्तस्य भोगे सुख मासनं यस्य सः तथा तद्भोग सुखासनः तम् ॥५५,५६ ॥
परमेष्ठिनां ब्रह्मणां पतिम् ॥ ५७ ॥ अच्युतः कृष्णः, जिष्णु रर्जुनः ॥ ५८ ॥
- द्विजात्मजा मे युवयो दिदृक्षुणा मयोपनीता भुवि धर्मगुप्तये । कलावतीर्णा ववने र्भरासुरान् हत्वेह भूयस्त्वरयेतमन्ति मे ॥ ५९ ॥ पूर्णकामावपि युवां नरनारायणा वृषी । धर्ममाचरतां स्थित्यै ऋषभौ लोकसङ्ग्रहम् ॥ ६० ॥ इत्यादिष्टौ भगवता तौ कृष्णौ परमेष्ठिना । ओमित्यानम्य भूमान मादाय द्विजदारकान् ॥ ६१ ॥ 2 न्यवर्ततां स्वकं धाम सम्प्रहृष्टौ यथागतम् । 3 विप्राय ददतुः पुत्रान् यथारूपं यथावयः ॥ ६२ ॥
- According to M.Ma editions in 100th chapter these are 66 to 69 Slokas 1. MI.V. वै2. B.G.J. T. W. °र्ततां 3. K. T. W. रूपां स्तदा प्रभू ; MI.V. रूपां स्तथा प्रभू श्री० द्विजेति । मे कलावतीर्णाविति सम्बोधनम् । शीघ्रं मे अन्ति सकाशम् इतमागच्छतम् ॥ ५९ ॥ 52910-89-63-66 श्रीमद्भागवतम् पूर्णकामा इति । आचरतं कुरुतम् । इदं भारतयुद्धात्पूर्वमेव कृतमपि श्रेष्ठ्य कथन प्रस्तावेनाऽत्रोक्तम् ॥ ६० ॥ वीर० उक्तिमेवाह द्वाभ्यां द्विजात्मजा इति । युवयोर्युवां दिदृक्षुणा द्रष्टुमिच्छता मया द्विजात्मजा मे उपनीताः मदन्तिकं प्रापिताः। किमावयोः दर्शनेन ? इत्यत्र आह - धर्मगुप्तये भुवि कलया अवतीर्णौ, कलावतीर्णा विति छत्रिन्यायेनोक्तम्। कृष्णस्तु भगवान्स्वयमित्युपक्रमे पूर्णावतारत्वोक्तेः । अतो मदवतारत्वान्मम दिदृक्षा जातेति भावः । अर्जुनस्य नरांशत्व प्रसिद्धि मुपजीव्य इत्थमुक्तम् । नरस्य नारायणांशावतारत्वात् अवनेः भूमेः भारायितानसुरान् हत्वा भूय स्त्वरया मे मम अन्तिकं समीपम्, इत मागच्छतम् । इण् गतौ इत्यस्य रूपम् ॥ ५९ ॥ किञ्च पूर्णकामा विति । युवां पूर्वं नरनारायणा वृषी भूत्वेति शेषः । ऋषभौ श्रेष्ठौ हेतुगर्भमिदम्। अतः पूर्णकामावपि स्थित्यै जगद्रक्षणार्थं लोकसङ्ग्रहं धर्म माचेरतु राचरितवन्तौ लोकोऽर्वाचीनो जनः सङ्गृह्यते । प्रवर्त्यतेऽनेनेति तथा तम्। अत्र " यद्य दाचरति श्रेष्ठः " (भ.गी. 33-21 ) इत्यादि गीता वचनार्थः उपक्षिप्तः ॥ ६० ॥ इतीति । भगवता परमेष्ठिना इत्थ मादिष्टौ तौ कृष्णौ श्रीकृष्णार्जुनौ ओमिति तदाज्ञा मङ्गीकृत्य भूमानं भगवन्तं प्रणम्य द्विजपुत्रानादाय सम्प्रहृष्टौ धाम स्वगृहं प्रति यथाऽऽगतं न्यवर्तेताम्, आजग्मतुः । विप्रायेति यथारूपा ननतिक्रान्त स्वस्व पूर्वरूपान् प्रभू कृष्णार्जुनौ ददतुः ॥ ६१, ६२ ॥ विज० युवयोः कृष्णार्जुनयोः ॥ ५९ ॥ जगतः स्थित्यै । लोकसङ्ग्रहं धर्मम् ॥ ६० ॥ कृष्णौ यदूत्तमार्जुनौ आनन्दभूमानं पूर्णानन्दम् ॥ ६१ ॥ प्रसूयतां प्रसवं गच्छतां रूपं यथा प्रसूतिकाले यद्रूपं तादृशं रूपं दधानान् ॥ ६२ ॥ ★ निशाम्य वैष्णवं धाम पार्थः परमविस्मितः । ‘यत्किञ्चित्पौरुषं पुंसां मेने कृष्णानुकम्पितम् ॥ ६३ ॥ 4 इतीदृशान्यनेकानि वीर्याणीह प्रदर्शयन् । बुभुजे विषयान्रम्या नीजे चाऽत्यूर्जितैर्मखैः ॥ ६४ ॥ प्रववर्षाऽखिलान् कामान् प्रजासु ब्राह्मणादिषु । यथाकालं यथैवेन्द्रो भगवान् श्रेष्ठ्य मास्थितः ॥ ६५ ॥ 530 व्याख्यानत्रयावाशष्टम् हत्वा नृपानधर्मिष्ठान् घातयित्वाऽर्जुनादिभिः । अञ्जसा वर्तयामास धर्म धर्मसुतादिभिः ॥ ६६ ॥ इति श्रीमद्भागवत महापुराणे श्रीवैयासिक्यां अष्टादशसहस्यां श्रीहयग्रीवब्रह्मविद्यायां पारमहंस्यां सहितायां दशमस्कन्धे उत्तरार्ध द्विजकुमारानयनं नाम एकोननवतितमोऽध्यायः ॥ ८९ ॥ 10-89-63-66 ★ According to M. Ma editions in 100th chapter this Sloka is 70th Sloka. A 64,65, 66 Slokas are not found in M. Ma Editions 1. B.G.J. K.TH “यान्ग्राम्या श्रीध० निशाम्य इति ॥ ६३-६६ ॥ इति श्रीमद्भागवते दशमस्कन्धे श्रीधरस्वामि विरचितायां भावार्थदीपिकार्या व्याख्यायां उत्तराधे एकोननवतितमोऽध्यायः ॥ ८९ ॥ वीर० निशाम्येति । विष्णोस्सम्बन्धि धाम स्थानं निशाम्य दृष्ट्वा पुंसां यत्किञ्चित् पौरुष मस्ति तत्सर्वं कृष्णानुकम्पितं श्रीकृष्णकृपालब्धमेवेति मेने । " शब्दः खे पौरुषं नृष्वि” ति ( ) गीतं दृष्टान्तमुखेन निश्चितवानित्यर्थः ॥ ६३ ॥ इतीति । ईदृशानि अतिदैव मानुषाणि चरित्राणि दर्शयन् अखिलेश्वरो भगवान् ग्राम्यान् विषयान् भोगान् बुभुजे । अखिलेश्वर इत्यनेन भोगप्रयुक्त कर्मवश्यत्वं व्युदस्यते ऊर्जितै: पुष्कलदक्षिणै र्मखैः यज्ञैः ईजे इष्टवान् ॥ ६४ ॥ प्रववर्षेति । ब्राह्मणा आदिर्यासां तासु प्रजासु अखिलानभिलषितान् कामान् प्रववर्ष । यथेन्द्रो - यथाकालं वर्षार्तुमनतिक्रम्य वर्षति तथा भगवानपि श्रैष्ठ्यं परत्व मास्थितः कामान् ववर्ष ॥ ६५ ॥ हत्वेति। कांश्चिदधर्मिष्ठान् स्वयं हत्वा कांश्चि दर्जुनादिभि र्घातयित्वा धर्मसुतादिभिः युधिष्ठिरादिभिः अञ्जसा ऋजुमार्गेण सुखेन वा धर्मं वर्णाश्रमा द्यनुगुणं प्रवर्तयामास ॥ ६६ ॥ इति श्रीमद्भागवते दशमस्कन्धे श्री वीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां उत्तराधे एकोननवतितमोऽध्यायः ॥ ८९ ॥
- B. माश्रितः 53.1 10-89-63-66 विज० श्रीमद्भागवतम According to M.Ma editions in 100th chapter these are 71 to 74 Slokas. तथाप्रविश्य गोविन्दो यज्ञवाटं पुनः स्वयम् । पूर्णपुरोहितैर्विप्रैः ऋत्विग्भिः क्षत्रियर्षभैः ॥ क ॥ प्रायश्चित्तन्तु चलने दीक्षायां य उदाहृतः । तं चकार यथान्यायं ब्राह्मणैरनुमोदितः ॥ ख ॥ समाप्य यज्ञं विधिवत्तर्पयित्वाऽर्थिनो द्विजान् । ऋत्विग्भ्यः पूजयित्वाऽन्या नृषींश्च कुरुसत्तम ॥ ग ॥ यमुनायां महानद्यां कृत्वाऽवभृथमज्जनम् । विजहार यथाकामं महर्षिभिर्यदूत्तमः ॥ घ ॥ पुंसां यत्किञ्चित्पौरुषं कृष्णानुकम्पितं मेने ॥ ६३-६६ ॥ दीक्षायां मध्ये चलने तत उत्थय गमने प्रायश्चित्त मुद्दिश्य यः कर्मविशेष उदाहृतः तं चकार ॥ क.ख.ग. अवभृथनिमित्तमज्जनम् ॥ घ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां श्रीविजयध्वजतीर्थ विरचितायां पदरत्नावल्यां टीकायां दशमस्कन्धे उत्तराधे एकोननवतितमोऽध्यायः ॥ ८९ ॥ (श्रीविजयध्वजरीत्या शततमोऽध्यायः) 532 1 नवतितमोऽध्यायः (विजयध्वजरीत्या द्विशततमोऽध्यायः श्रीशुक उवाच सुखं स्वपुर्यां निवसन् द्वारकायां श्रियः पतिः । सर्व सम्पत्समृद्धायां जु॑ष्टायां वृष्णिपुङ्गवैः ॥ १ ॥ स्त्रीभिश्चोत्तमवेषाभिः नवयौवनकान्तिभिः । 3- 3 कन्दुकैः हर्म्य सोधेषु क्रीडन्तीभिस्तटिभिः ॥ २ ॥ नित्यं सङ्कुलमार्गायां मदच्युद्भिर्मतङ्गजैः । स्वलङ्कृतेर्भर रथैश्च कर्नकोज्ज्वलैः ॥ ३ ॥ उद्यानोपवनाढ्यायां पुष्पितद्रुमराजिषु । निर्विशङ्खङ्गविहगैर्नादितायां समन्ततः ॥ ४ ॥ रेमे षोडशसाहस्रपत्नीनामेकवल्लभः । 5- तावद्विचित्र रूपोऽसौ तगृहेषु महर्द्धिषु ॥ ५ ॥ प्रोत्फुल्लोत्पलकहार कुमुदाम्भोजरेणुभिः । वासितामलतोयेषु कूजद्द्विजकुलेषु च ॥ ६ ॥
- T. W स्वयं 2. MI.V. संवृतो 3- -3 B.GJ.K.T. W. कन्दुकादिभिर्हम्र्येषु ; MI.V. हम्र्म्येषु कन्दुकाद्यैस्तु 4. MI.V. वचो 5-5M.Ma. MI.V. तावन्ति बिभ्रद्रूपाणि 6. B.G.J P 7.M. Ma. कुलादिभिः ॥ श्रीधरस्वामि विरचिता भावार्थदीपिका चरमे तु पुनः प्रोक्ता कृष्णलीला समासतः । यदुवंशप्रसूतानामानन्त्यञ्च सकारणम् ॥ 1 श्रीकृष्ण विभूतिं समासेन दर्शयति सुखमिति । सर्वसम्पद्विशिष्टायां श्रियः पतिः षोडशसहस्र पत्नीनामेकवल्लभ स्सन् तासां गेहेषु रेमे इत्यन्वयः ॥ १-५ ॥ 533 10-90-1-6 गृहविशेषणं प्रोत्फुल्लेत्यादिश्लोकेन ॥ ६ ॥ श्रीमद्भागवतम्
- B. J. “म्पदादि वि’ 2. B.G. में श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका अथ भगवतः श्रीकृष्णस्य स्वपत्नीभिस्सह क्रीडाप्रकारं तासां तस्मिन्ननुरागातिशयं पुत्रपौत्रादि सन्ततीः प्रकृत स्कन्धार्थ श्रवणादि फलेञ्च वर्णर्यात नवतितमेन सुखं स्वपुर्यामित्यादिना । श्रियः पतिः इत्यस्य रेमे षोडशसाहस्र पत्नीनामेकवल्लभः’ इत्युपरिष्टात् सम्बन्धः । वृष्णिपुङ्गवैः स्त्रीभिश्च जुष्टायां सेवितायाम् इति सम्बन्धः ॥ १ ॥ कथम्भूताभिः ? नवयौवनेन कान्तिर्यासां ताभिः तडितामिव द्यौर्द्युति र्यासां ताभिः ॥ २ ॥ नित्यमिति । सङ्कलाः सङ्कीर्णाः मार्गा तस्यां द्वारकायाम् इति पूर्वेण सम्बन्धः । मदच्युद्भिः मदजल स्राविभिः मतङ्गजेः गजैः सुङ्कलङ्कृतैः भटैः कनकेनोज्ज्वलै रथैश्च ॥ ३ ॥ किञ्च । उद्यानैरुपवनैश्च आढ्यायां, कथम्भूतैः ? पुष्पिता ये द्रुमाः तेषां राजिषु पङ्किषु निर्विशन्तो भृङ्गाणां निवहाः समूहाः येषु तैः, नादितायामित्यस्य मतङ्गजादिभिरिति शेषः । यद्वा - निर्विशतां भृङ्गाणां निवहैः नादितायाम् ॥४॥ रेमे इति । षोडशसहस्रपत्नीनामेक एव वल्लभः पतिस्सन् तावन्ति षोडश सहस्राणि रूपणि मूर्ती बिभ्राणः तासां गृहेषु रेमे इति सम्बन्धः । कथम्भूतेषु ? महत्य ऋद्धयः भोग्यभोगोपकरणादि समृद्धयः येषु ॥ ५ ॥ प्रोत्फुल्लानां उत्पलानां रेणुभिर्वासितानि अमलानि तोयानि येषु तेषु कूजन्ति द्विजानां पक्षिणां कुलानि समूहा येषु तेषु ॥ ६ ॥ श्रीविजयध्वज तीर्थकृता पदरत्नावली अनेनाऽध्याय द्वयेन गृहस्थधर्मानुकरण लक्षणं हरेस्सनिधानात् सर्वतीर्थोत्तमत्त्वं द्वारकायाश्च कथ्यते । तत्र प्रथमं द्वारकापुरं वर्णयति सुखमिति ॥ १ ॥ हर्म्येषु धनिनां योग्येषु समुन्नतगृहेषु सौधेषु सुधाधवलितेषूत्तम गृहेषु ॥ २३ ॥ निर्विशद्भिः मिथ उपभुञ्जनैः भृङ्गविहङ्गै: नादितायां घोषवत्कृतायाम् ॥ ४,५ ॥ 534वासितामलतोयेषु परिमलीकृतजलेषु ॥ ६ ॥ व्याख्यानत्रयविशिष्टम विजहार विगाह्याम्भो ह्रदिनीषु महोदयः । कुचकुङ्कुमलिप्ताङ्गः परिरब्धश्च योषिताम् ॥ ७ ॥ उपगीयमानो गन्धर्वै मृदङ्गपणवानकान् । 3 वादयद्भिर्मुदा वीणा: सूतमागधवन्दिभिः ॥ ८ ॥ 4 5 6 सिच्यमानो ऽच्युतस्ताभिर्हसन्तीभिश्च रेचकैः । 7 8- 8 प्रतिसिञ्चविचिक्रीडे यक्षीभिर्यक्षराडिव ॥ ९ ॥ ता: क्लिन्नवस्त्र विवृतोरु कुचप्रदेशाः सिञ्चन्त्य उद्धृत बृहत्कबरप्रसूनाः || 9- 9 10 10-90-7-10 कान्तं स्म रेचक जिहीरषयोपगुह्य जातस्मरोत्सवलसद्वदना विरेजुः ॥ १० ॥
- MI.V. ह्रा° 2. M.Ma “स्स्व 3. B.GJ. ‘णां 4. M. Ma. T. W. सेव्य° 5. B.G.J. ‘स्स्म 6. K. T. W. सैचनै: 7. MI.V. पत्नी: सि’ 8–8 M. Ma मुखर: शक्तिभिः स्वयम् । 9- -9 K. T. W. कान्तं स्व सेचन जिहीर्षुतयो’.; M. Ma कान्तस्य चेतन जिहीर्षतयो ; MI.V. कान्तं स्म रेचक जिहीर्षुतयो° 10. M. Ma. MI.V. ‘लस्मय श्रीध० तथा ह्रदिनीषु चाऽम्भो विगाह्य विजहार । महानुदयो वैभवं यस्य सः । योषितां कुचकुङ्कुमैलिप्ताङ्गः, यतः ताभिः परिरब्धः ॥ ७ ॥ उपगीयमान इति । सूतमागधवन्दिभिश्चोपगीयमानः ॥ ८,९ ॥ ता इति । ताः क्लिन्नवस्त्राः अत एव विवृतोरु कुचप्रदेशाः उद्धृतानि वित्रस्तानि बृहत्कबरेभ्यः प्रसूनानि यासां ताः, जातेन स्मरेण य उत्सवस्तेन लसन्ति वदनानि यासां ताः ॥ १० ॥ 2
- MI.V. ह्रा 2. MI.V. उत्स्मय’ वीर० किञ्च उपगीयमान इति । सूताः पौराणिकाः । मागधाः वंशावलि पाठकाः । कथम्भूतैः ? वीणादीन् वादयद्भिः ॥७,८ सेव्यमान इति । ताभिर्योषिद्भिः सेचनैः जलसेचनैः हसन्तीभिः सेव्यमानः स्वयमपि ताः प्रतिषिञ्चन् यक्षीभिः यक्षराट् कुबेर इव विचिक्रीडे विक्रीडितवान् ॥ ९ ॥ 535 10-90-11-14 श्रीमद्भागवतम् ता इति । क्लिन्नानि सिक्तानि वस्त्राणि यासां ताः, अत एव विवृतोरुकुचप्रदेशाः ताश्च उद्धृतानि विस्रस्तानि बृहत्कबरेभ्यः प्रसूनानि यासां ता योषितः कान्तं भगवन्तं सिञ्चन्त्यः स्वसेचन जिहीर्षुतया स्वशब्दः कान्तपरः । तस्य सेचनपरिहारेच्छया तमेवोपगुह्यऽऽलिङ्गय तेन जातेन स्मरेण उत्स्मयः उत्कृष्टहासः तेन लसन्ति वदनानि यासां ता विरेजुः ॥ १० ॥ विज० हादिनीषु नदीषु । स्वयोषितमिति षष्ठी तृतीयार्थे ॥ ७ ॥ वीणाः इति द्वितीया ॥ ८ ॥ रेचकैः जलप्रक्षेपणचर्मपात्रैः शक्तिभिः भार्यादिभिस्सह ॥ ९ ॥ क्लिन्नान्यार्द्राणि वस्त्राणि यासां ताः, विवृता ऊरुप्रदेशाः कुचप्रदेशाश्च यासां ताः, बृहन्ति कबराणि बृहत्कबराणि उद्धृतानि उन्मुक्तानि बृहत्कबरपूरितानि प्रसूनानि यासां ताः, कान्तस्य कमनीयस्य कृष्णस्य चेतनजिहीर्षतया चित्तवशीरणेच्छया उपगूहनक्रियया जातेनाऽऽविर्भूतेन स्मरोत्स्मयेन उत्कृष्टेन मन्दस्मितेन लसन्ति वदनानि यासां ताः ॥ १० ॥ कृष्णस्तु तत्स्तनविषज्जितकुङ्कुमस्रक्क्रीडाभिषङ्गघुतकुन्तलवृन्दबन्धः । 2 सिञ्चन्मुहुर्युवतिभिः प्रतिषिच्यमानो रेमे करेणुभिरिवेभपतिः परीतः ॥ ११ ॥ 3
- नटानां नर्तकीनाञ्च गीतवाद्योपजीविनाम् । क्रीडालङ्कार वासांसि कृष्णोऽदात्तस्य च स्त्रियः ॥ १२ ॥ कृष्णस्यैवं विहरतो गत्यालापेक्षितस्मितैः । नर्मक्ष्वेलीपरिष्वङ्गैः स्त्रीणां किल हृता धियः ॥ १३ ॥ ऊचुर्मुकुन्दैकधियोऽगिर उन्मत्तवज्जडम् । 5 चिन्तयन्त्योऽरविन्दाक्षं तानि मे गदतः शृणु ॥ १४ ॥ 1 1–1. M. Ma °त सकुन्तलकुन्दगन्धः । 2. M. Ma. MI.V. परि । अत्र विजयध्वजरीत्या व्यधिकशततमोऽध्यायः समाप्यते । अम्रे सप्तविंशश्लोकावधि श्लोका न विद्यन्ते । अष्टाविंशतिश्लोकमारभ्य त्र्यधिकशततमाध्यायत्वेन पठ्यते च ॥। 3. K.MI.T.V.W. का 4. B. G.J. T. W. क्ष्वेलि MI.V. केलि 5. MI.V. यानि । 4 श्रीध० कृष्ण इति । तासां स्तनेभ्यो विषज्जित कुङ्कुमा स्रग्यस्य, क्रीडायामभिषङ्गेण अभिनिवेशेन धुतः कम्पितः कुन्तलबृन्दबन्धो यस्य सः ॥ ११-१३ ॥ 536 व्याख्याraafafशष्टम् 10-90-11-14 2 ऊचुरिति । मुकुन्दैकधियः समाहिता इव उन्मत्ता इव क्षणमगिरस्सत्यः पुनस्तमेवेशं चिन्तयन्त्यो जडं यथा भवति तथा, यानि वाक्यानि ऊचुस्तानि मे मत्तो गदतः शृण्वित्यर्थः ॥ १४ ॥
- B. J. या अभि 2. B. J. omit उन्मात्ता इव वीर० कृष्णस्त्विति । तासां स्तनेभ्यो विषज्जिता कुङ्कुमस्रग्यस्य सः, क्रीडायामभिषङ्गेणाऽभिनिवेशेन धुतः कम्पितः कुन्तलबृन्दबन्धो यस्य सः, स्वयं मुहुः सिञ्चन् युवतिभिः प्रतिषिच्यमानश्च करेणुभिः परिवृतो गजराडिव रेजे ॥ ११ ॥ नटानामिति । गीतैः वाद्यैः च उपजीवन्तीति तथा । तेषां नटादीनां नटादिभ्यः क्रीडार्थं येऽलङ्काराः भूषणानि वासांसि च तानि प्रादात् प्रायच्छत् । तथा स्त्रियोऽपि नर्तकीभ्यः प्रायच्छन् ॥ १२ ॥ कृष्णस्येति । कर्तरि षष्ठी गत्यादिभिरेवं विहरता कृष्णेन स्त्रीणां धियः हृताः ॥ १३ ॥ अत एव मुकुन्द एवैकस्मिन् धीर्यासां ताः, तमरविन्दाक्षं चिन्तयन्त्यः, तत्सान्निध्याभाव दशायामिति शेषः । अगिर इति छेदः क्षणमगिरः, धृतमौना इत्यर्थः । तत उन्मत्त इव जडं यथा तथा यानि वाक्यान्यूचुः तानि सम्यगादरतः कथयतो रमत्तः शृणु ॥ १४ ॥ विज० तासां स्तनेभ्यः विषज्जितानि सङ्क्रान्तानि कुङ्कुमानि तत् स्तनविषज्जित कुङ्कुमानि तैर्मिश्रा स्रग्यस्य सः तथा कुन्तलैः सह वर्तमानस्सकुन्तलः क्रीडाया मतिसङ्गतश्चाऽयं सकुन्तलश्च कुन्दगन्धश्च तथा कुन्दपुष्पवत् गन्धो यस्य स तथा । सिञ्चन्, जलमिति शेषः ॥ ११-१४ ॥ गृहेषु तासामनिवार्य ईश्वरो निरस्तसाम्यातिशयो व्यवस्थितः । रेमे रमाभिर्निजसौख्यसम्प्लुतो यथेतरो गार्हकमेधिकांश्चरन् ॥ क ॥ अनिवार्य इत्यस्य विवरण मीश्वर इति । रमाभी रामाभिः लक्ष्मी सन्निधान युक्ताभिर्वा । निजसौख्य सम्प्लुतः स्वरूपानन्द समुद्रमग्नः गार्हकमेधिकान् गृहस्थाश्रमयोग्य धर्मांश्चरन् कुर्वन् ॥ क ॥ इत्थं रमापतिमवाप्य पतिंस्त्रियस्ता ब्रह्मादयोऽपि पदवीं न विदुर्यदीयाम् । भेजुर्मुदाऽविरत मेधितयाऽनुराग हासावलोक नवसङ्गमलज्जयैव ॥ ख ॥ 537 10-90-15-18 श्रीमद्भागवतम् नवसङ्गमे या लज्जा सैव स्थिता तया अनुरागादियुक्तया ॥ ख ॥ महिष्य ऊचुः 2 कुररि विलपसि त्वं वीतनिद्रा न शेषे स्वपिति जगति रात्र्यामीश्वरो गुप्तबोध: । 3 4 aafna afa aढनिर्भिन्नचेता नलिननयनहासोदार लीलेक्षितेन ॥ १५ ॥ नत्रे निमीलयसि नक्तमदृषृबन्धुस्त्वं रोरवीषि करुणं बत चक्रवाकि ! दास्यङ्गता वयमिवाच्युतपादजुष्टां किं वा त्रजं स्पृहयसे कबरेण वोढुम् ॥ १६ ॥ भो भो सदा निष्टनसे उदन्वन्त्रलब्धनिद्रोऽधिगतप्रजागरः । 5 किं वा मुकुन्दापहतात्मलाञ्छनः प्राप्तां दशां त्वञ्च गतो दुरत्ययाम् ॥ १७ ॥ 7 त्वं यक्ष्मणा बलवता निगृहीत इन्द्रो क्षीणस्तमो न निजदाधितिभिः क्षिणोषि ॥ कचिन्मुकुन्दगदितानि यथा वयं त्वं विस्मृत्य भो स्थगित भीरुपलक्ष्यसे नः ॥ १८ ॥ 1.MI.V. प 2. K. ‘रो ग्रस्त ; MI.V. ‘रग्रस्त 3 MI.V. विद्ध 4. MI.V. क्षणेन ॥ 5. K. T. W. प्राप्तो 6. K. T. W. यतो 7. B.G.J. ‘ताऽसि श्रीध० कुररीति । ईश्वरः श्रीकृष्णः स्वपिति । त्वन्तु निद्राभङ्गं कुर्वती विलपसि न शेषे न स्वपिषि तदनुचितमित्यर्थः । अथवा नाऽपराधः तवापीत्याशयेनाऽऽहुः - नलिननयनस्य भगवतो हासेन सहित मुदारं यल्लीलेक्षितं तेन कच्चिद्गाढं निविद्धचेतास्त्वमिति ॥ १५ ॥ नेत्र इति । नक्तं रात्रावदृष्टबन्धुः सती रोरवीषि । किं वा नैतावत्, अपि तु वयमिव स्पृहयसे ॥ १६ ॥ भो भो इति। अलब्धनिद्रस्सदा निष्टनसे क्रोशसि, किं वा अस्माभिः प्राप्तां दशां त्वमपि गतोऽसि ? अहो कष्टम् यथा वयं सम्भोगेन मुकुन्दापहृत कुचकुङ्कुमादि लाञ्छनाः तथा त्वमपि यतोऽपहृत श्रीकौस्तुभादिलाञ्छनी लक्ष्यसे ॥ १७ ॥ त्वमिति । मुकुन्दगदितानि रहस्यानि विस्मृत्य तदेकचिन्तया कचित्त्वं क्षीणोऽसि ? वयमिव स्थगिती : स्त वाक् हे इन्दो ! न स्तथैवोपलक्ष्यसे ॥ १८ ॥
- B. J. तनुवाकू 538 व्याख्यानत्रयविशिष्टम् 10-90-19-24 वीर० कानि पुनस्तानीत्यत्राऽऽह - कुररीत्यादिना इतीदृशेनेत्यतः प्राक्तनेन । तत्रैकस्या वाक्यमाह कुररीति । हे कुररि ! अस्मिन् जगति रात्र्यामीश्वरः कृष्णः ग्रस्त (गुप्त) बोध: विलुप्तबाह्यविषय ज्ञानः सन् स्वपिति शेते । त्वन्तु विगतनिद्रा सती विलपसि न तु शेषे न स्वपिषि । अनुचितं तन्निद्राभङ्गं करोषीति भावः । अथवा, नाऽपराधः तवापीत्याशयेनाऽऽह - नलिननयनस्य हासेन सहितमुदारं यल्लीलयेक्षितं तेन हे सखि ! वयमिव त्वमपि गाढं यथा तथा निभिन्नं चेता यस्यास्सा कच्चित् किमितिप्रश्नः ॥ १५ ॥ अन्यस्या वाक्यमाह - नेत्र इति । एवमग्रेऽपि ज्ञेयम् । चक्रवाकि ! नक्तं रात्रौ अदृष्टबन्धुः अदृष्टपतिः सती नेत्रे निमीलयसि किं किं वा करुणं यथा रोरवीषि । बतेति खेदेऽन्यम् । नैतावत् अपि तु वयमिव दास्यं प्राप्ता सती अच्युतपादेन जुष्टां सेवितां स्रजं कबरेण वोढुं स्पृहयसे किं वा ॥ १६ ॥ . क्वचित् ( काचित्) उदन्वन्तं प्रत्याह - भो भो इति । हे उदन्वन्! समुद्र ! अलब्धनिद्रः अधिगत प्रजागरश्च सदा निष्टनसे नितरां ध्वनसि ष्वन शब्दे इति धातुः । किं वा अस्माभिः प्राप्तां दुरत्ययां दशां अवस्थां त्वमपि गतोऽसि ? अहो कष्टं यथा वयं सम्भोगेन मुकुन्दापहृतकुचकुङ्कुमाद्यात्मलाञ्छनाः तथा त्वमपि यतोऽपहृत श्रीकौस्तुभादि लाञ्छनो लक्ष्यसे अतस्त्वां पृच्छामीत्यर्थः ॥ १७ ॥ } त्वमिति । हे इन्दो ! त्वं बलवता यक्ष्मणा क्षयरोगेण नितरां गृहीतः अत एव क्षीणस्सन् स्वकान्तिभिः तमोन्धकारं न क्षिणोषि न विनाशयसि किं ? यथा वयं तथा त्वमपि मुकुन्दगदितानि रहस्यानि विस्मृत्य तदेक चित्ततया स्थगितगीः स्तब्धवाक् सन् नोऽस्माभिः उपलक्ष्यसे ॥ १८ ॥ किं वा चरित मस्माभिर्मलयाऽनिल तेऽप्रियम् । गोविन्दापाङ्गनिर्भिन्ने हृदीरयसि नः स्मरम् ॥ १९ ॥ ★ मुग्धे ध्यायसि किं गृहाण पुरतः कुन्दं विकासोन्मुखं किं कुन्दं न ममाऽमुना सुमनसः कीदृग्विधास्त्वत्प्रियाः । पुत्रागं मृगये सखि श्रुतिशिरोभूषाविशेषायितं गावोप्युज्झितसूनमासत तदामोद प्रकर्षोन्मुखाः ॥ २० ॥ 53910-90-19-24 श्रीमद्भागवतम् मेघ श्रीमंस्त्वमसि दयितो यादवेन्द्रस्य नूनं श्रीवत्साङ्कं वयमिव भवान् ध्यायति प्रेमबद्धः । 2 अत्युत्कण्ठश्शबलहृदयोऽस्मद्विधो बाष्पधाराः स्मृत्वा स्मृत्वा विसृजसि मुहुर्दुःखदस्तत्प्रसङ्गः ॥ २१ प्रियराव पदानि भाषसे मृतसञ्जीविकया नया गिरा । करवाणि किमद्य ते प्रियं वद मे वल्गित कण्ठ कोकिल ॥ २२ ॥ P 4 शुकराज गाय यदुदेव सत्कथां कुर्मस्तवाङ्ग ! पयसोपसेचनम् । विरहाग्रितप्त हृदयेष्वलं रमारमणाभिधान सुधया च सिञ्च नः ॥ २३ ॥ न चलसि न वदस्युदारबुद्धे क्षितिधर चिन्तयसे महान्तमर्थम् । अपि बत वसुदेव वन्दना वयमिव कामयसेस्तनैर्विधम् ॥ २४ ॥
- B.G.J. किन्त्वा ★ This verse is found only in K. T. W. Edns. 2. K. स्सजल A This verse is found only in K.T. W. Edns. श्रीध० किमिति । अप्रियाचरणं विना स्मरोदीरणेन व्यथाजननं हे मलयानिल ! तवानुचितमित्यर्थः ॥ १९ ॥ मेघेति । आतपातिहरणादि साम्यत्त्वं यादवेन्द्रस्य नूनं दयितसखाऽसि । अतो भवान् तं ध्यायति । ध्याने लिङ्गान्याहु:- अत्युत्कण्ठ इत्यादि । अहो किमिति त्वया तेन सख्यं कृतं यतो दुःखदः तत्प्रसङ्ग इति ॥ २० ॥ प्रियरावेति । हे कोकिल ! मे प्रियरावस्य प्रियंवदस्य श्रीकृष्णस्य पदानीव पदानि शब्दां स्त्वं भाषसे मृतान् सञ्जीवयतीति तथा । तयाऽनया कोमलया गिरा वल्गितकण्ठ! रमणीयकण्ठ ! मे वद कथय, किं तव प्रियं करवाणीति ॥ २१ ॥ नेति । हे क्षितिधर ! त्वं न वदसि न चलसि, अतो नूनं महान्तमर्थं चिन्तयसे बत! तर्हि अपि किं यथा स्तनैर्विधर्तुं वयं कामयामहे तथा त्वं स्तनतुल्यैः शृङ्गेवोढुं कामयसे? ओमिति चेत्तर्हि तवाऽप्यस्म दवस्था भविष्यतीति भावः ॥२२॥ B. J. Omit वद aro किं वेति । हे मलयानिल! ते तुभ्यमस्माभिः किं वा अप्रियमाचरितं कृतम्, यतस्त्वं गोविन्दस्याऽपाङ्गैः नितरां भिन्नेनोऽस्माकं हृदि हृदये स्मरं काममीरयसि । अप्रियाचरणं विना स्मरोदीरणेन व्यथाजननं तवाऽनुचितमित्यर्थः ॥ १९ ॥ 540 व्याख्यानत्रयविशिष्टम् ww 10-90-25-26 काञ्चित्प्रियमन्वेषयन्ती पुष्पाण्यन्वेषयन्तीमिव आलक्ष्य कस्याश्चिदुत्तर प्रत्युत्तर रूपं वाक्यमाह - मुग्ध इति । हे मुग्धे ! किं ध्यायसि ? पुरतः स्थितं विकासोन्मुखं कुन्दं गृहाण एवमुक्ता प्राह किं कुन्देन ममाऽमुनेति । अमुना मुवर्णरहितेन कुन्देन किम् ? न किञ्चिदपि प्रयोजनम् । किन्तु मुकुन्दमेवान्वेषयामीत्यभिसन्धिः । सा पुनः प्राह त्वत्प्रिया स्सुमनसः पुष्पाणि कीदृग्विधा इति सा पुनः प्राह पुन्नागं मृगये सखि ! श्रुतिशिरोभूषाविशेषायितं इति हे सखि ! श्रुतिशिरोभूषा विशेषायितं श्रोत्रयोः शिरसि च भूषणविशेषवदाचरत् पुन्नागं मृगये । श्रुतिशिरस्सु वेदान्तेषु भूषाविशेषयितं पुन्नागं पुरुषश्रेष्ठं मृगये इत्यभिसन्धिः । ननु किं बह्वीषु सुमनस्सु सतीषु विशेषेण पुन्नागमेव मृगयसे इत्यत्राऽऽह गावोऽपीति । उज्झितं गलितं सूनं पुन्नाग कुसुमं तदामोदप्रकर्षेण उन्मुखा आसत । मृगयन्त्योऽवतिष्ठन्ते पशवोप्येवं, किं पुनरहमिति भावः । पक्षान्तरे गावः वेदान्तवाचोऽपि उज्झितसूनं त्यक्तजन्मानम् अर्जामत्यर्थः । पुरुषश्रेष्ठं तदामोदप्रकर्षे तत्कल्याणगुण गणप्रकर्षे उन्मुखाः प्रतिपादनोन्मुखाः औन्मुख्यतामात्र मेव तासां नतु कात्स्र्त्स्न्येन तत्प्रतिपादनम्, आनन्त्यादिति भावः । आसत केवलं मृगयन्त्यः समासत इत्यर्थः ॥ २० ॥ मेघेति । हे मेघ! त्वं पादवेन्द्रस्य यदूत्तमस्य त्वं दयितः प्रियोऽसि । नूनं आतपार्तिहरणादिसाम्यात् त्वां तत्सुखमालक्षये इति भावः । अतो भवान् वयमिव श्रीवत्साङ्कं तद्विषयप्रेम्णा बद्धो निश्चलो ध्यायति किम् ? ध्यानलिङ्गान्याह अत्युत्कण्ठमित्यादि । अस्मद्विधः वयमिवेत्यर्थः । अत्युत्कण्ठं यथा तथा सजलहृदयः बाष्प धाराः मुञ्चसि । युक्तञ्चैतदित्याह • दुःखदः तत्प्रसङ्ग इति ॥ २१ ॥ प्रियेति । हे कोकिल ! प्रियरावस्य प्रियंवदस्य श्रीकृष्णस्य पदानीव पदानि शब्दान् भाषसे । मृतान् सञ्जीवयतीति तथा । कोमलया गिरा हे वल्गितकण्ठ! रमणीयकण्ठ! मे कथय किं तेऽद्य प्रियं करवाणि इति ॥ २२ ॥ शुकराजेति । हे शुकराज ! यदुदेवस्य सत्कथां गाय कथय । गैशब्दे लोटो मध्यमैकवचनम्। अङ्ग ! हे शुक ! तव पयसा क्षीरेण उपसेचनमभिषेकं कुर्मः त्वं नोऽस्माकं विरहाग्निना तप्तेषु हृदयेषु रमारमणस्य लक्ष्मीकान्तस्य अभिधानसुधया कथामृतेन अलं नितरां सिञ्च ॥ २३ ॥ न चलसीति । हे क्षितिधर ! त्वं न चलसि न वदसि च । किन्नु महान्तमर्थं चिन्तयसे, तर्हि किं वयं यथा स्तन वसुदेवनन्दनस्य श्री कृष्णस्य अङ्घि विधर्तुं कामयामहे तथा त्वमपि स्तनतुल्यैः शृङ्गैः धर्तुं कामयसे किम् ? ॥ २४ ॥ 1 3 शुष्यद्भ्रदाः कृशतरा बत सिन्धुपल्यः सम्प्रत्यपस्तकमलश्रिय औरत भर्तुः । 5 6 यद्वद्वयं यदुपतेः प्रणयावलोक मप्राप्य शुष्क हृदया पुरु कर्शिताः स्म ॥ २५ ॥ हंस स्वागतमास्यतां पिब पयो ब्रह्यङ्गशौरेः कथां दूतं त्वां नु विदाम कचिदजितः स्वस्त्यास्त उक्तं पुरा । 541 10-90-25-26 श्रीमद्भागवतम् किं वा नश्चल सौहृदः स्मरति तं कस्माद्भजामो वयं क्षौद्राऽऽलापय कामदं श्रिय मृते सैवैकनिष्ठा स्त्रियाम् ॥ २६ ॥
- B. J. करशिता 2. MI.V. ‘पेत 3. B.G.J.K.T. W. इष्ट 4. G.J. T. W. मधु 5. B.G.J.K.T. W. मुष्ट 6. K. उरु श्रीध० शुष्यदिति । भोः सिन्धुपत्न्यो नद्यः ! सम्प्रति ग्रीष्मे सिन्धुर्मेघद्वारा अमृतवृष्ट्या युष्मान्नाऽऽनन्दयति । बत अहो कष्टम् ! अतः शुष्यन्तो हृदाः यासां ताः अपगतकमलशोभाः कृशतराश्च वयं यथा प्रियतमस्य भर्तुर्मधुपतेः स्म प्रसिद्धम् ॥ २५ ॥ 1 तदैव दैवादागतं हंस दूतं कल्पयित्वाऽऽहुः - हंसेति । नोऽस्मान्प्रति पुरा रहस्युक्तं, किं वा चलसौहृदः स्मरति, स्मृत्वैव मां प्रस्थापितवानिति चेत् अत आहुः, हे क्षौद्र ! क्षुद्रस्य दूत ! कस्मात् तं वयं भजामः कामार्थमाह्वयति युष्मानिति चेत्, अत आहुः अहो तर्हि तमालापय आकारय ओमिति गच्छन्त मिव तं पुनराहु: - याऽस्मान्वञ्चयित्वा एकाकिनी सेवते तां श्रियमृते तमेवाऽऽलापय । सा तदेकनिष्ठा कथं परिहर्तुं शक्यते ? इति चेत् अताऽऽहुः स्त्रियाम् जातौ एकवचनम्। अस्मासु स्त्रीषु मध्ये किं सेवैकनिष्ठा नतु वयमित्यर्थः । “क्षौद्रालापं अकामदमिति” पाठान्तरे तु क्षौद्रं मधु तद्वन्मधुरालाप मात्रं यस्य तमकामदमरतिप्रदं श्रिय मृते वयं कस्माद्भजामः किन्त्वनाहताऽपि सती पुनः पुनस्सैव भजतु, यतोऽस्मादृश्यो मानिन्यः स्त्रिय एकनिष्ठा एकत्रैव स्वसम्मानसिद्धौ निष्ठा यासामिति ॥ २६ ॥ , वीरo शुष्यद्धदा इति । हे सिन्धुपत्न्यः नद्यः ! यद्वद्यथा वयं यदुपतेः प्रणयावलोक मप्राप्य तेन मुष्टानि अपहृतानि हृदयानि यासां ताश्च उरु नितरां (कर्शिताः स्म तथा यूयमपि सम्प्रति ग्रीष्मेशुष्यन्तो हृदा यासां) ताः अपगतकमलशोभाश्च इष्टस्य भर्तुस्सिन्धोः प्रणयाव लोकमप्राप्य कर्शिताः स्थ इत्यर्थः । बतेति खेदे अव्ययम् ॥ २५ ॥ हंसं प्रत्याह हंसेति । हे हंस ! आस्यताम् उपविश्यताम् । पयः क्षीरं पिब अङ्ग ! हे हंस ! शौरे: श्रीकृष्णस्य कथां वार्तां ब्रूहि नु इति वितर्के । त्वां शौरेर्दूतं विदामः अजितः श्रीकृष्णः स्वस्त्याऽस्ते कच्चित् ? पुरा रहस्युक्तं चल सौहृदः, हेतुगर्भमिदम् । अतः स्मरति किम्, ननु स्मृत्वैव मां प्रस्थापितवानित्यत आह हे क्षौद्र ! क्षुद्रदूत ! कस्मात्तं वयं भजामः। कामार्थ माह्वयतीत्यत्राह - अहो तर्हि तमिहाऽऽलापय आकारय । ओमिति गच्छन्तं तं पुनराह या अस्मान् वञ्चयित्वा एकाकिनी रमते तां श्रियमृते विना तमेवाऽऽलापय । या तदेकनिष्ठा कथं परिहर्तुं शक्येत्यत्र आह स्त्रियामिति । जातौ एकवचनम् । अस्मासु स्त्रीषु मध्ये किं सैवैकनिष्ठा न तु वयमित्यर्थः ॥ २६ ॥
- K. T. w. विदाम 542 व्याख्यानत्रयविशिष्टम् इतीदृशेन भावेन कृष्णे योगेश्वरेश्वरे । क्रियमाणेन माधव्यो लेभिरे परमां गतिम् ॥ २७ ॥ 2 श्रुतमात्रोऽपि यः पुंसां प्रसह्याऽऽकर्षते मनः । 3 उरुगायोरुगीतो वा पश्यन्तीनां च किं पुनः ।। २८ ।। 4 5 या: सम्पर्यचरन्प्रेम्णा पादसंवाहनादिभिः । जगद्गुरुं भर्तृबद्ध्या तासां किं वर्ण्यते तपः ॥ २९ ॥ 6 एवं वेदोदितं धर्ममनुतिष्ठन्सतां गतिः । 7 8- 8 गृहं धर्मार्थकामानां मुहुश्चादर्शयत्पदम् ॥ ३० ॥ 10-90-27-30
- K. MI.T.V.W. वैष्णवीं 2. B. G. J. K.T. W. स्त्रीणां 3. B. GJK.T.W. कुत: 4. K. MIT.V.W. यास्तम्प 5. K. घट्ट * अन्नारभ्य M. Ma. प्रकाशेषु अपि मूलानुसारेण श्लोकाः दृश्यन्ते । 6. K. T. W. कर्मस्वनु ; MI.V. धर्मं ह्यनु 7. K. T. W. गृहान् M. Ma. गृहे 8-8 M. Ma. मुहुस्सन्दर्शयन् पदम् ॥ श्रीध० तासां कृष्णे एवम्भूतो भावो नातिचित्र मित्याह - श्रुतमात्रोऽपीति । उरुभिः गायैः गीतैः उरुधा गीतो वा यैः कैश्चिदपि गीतैः कथाभिः कथञ्चिदपि गीतो वेत्यर्थः ॥ २७,२८ ॥ पदं स्थानम् ॥ २९, ३० ॥ वीर० इतीति । माधव्यो माधवस्य (कृष्णस्य) स्त्रियः योगेश्वरेश्वरे कृष्णे क्रियमाणेन इत्थम्भूतेन भावेन वैष्णवीं गतिं मुक्तिं लेभिरे ॥ २७ ॥ द्र कृष्णे तासामित्थम्भूतो भावो नातिचित्रमित्याह श्रुतमात्रोपीति । उरुभिः बहुभिः गायैः गीतैः, उरु बहुधा गीतो वा। उरुगाय इति पृथक्पदं वा। सन्धिस्त्वार्षः । किं बहुना ? यथाकथञ्चिच्छ्रुतमात्रोऽपि वा स्त्रीणां मनः प्रसह्य बलात्, आकर्षते किं पुनः साक्षात्पश्यन्तीनां स्त्रीणां मन आकर्षतीति ॥ २८ ॥ } यतः तासामित्थम्भूतो भावो ततस्ता अनुमोदते या इति । तं कृष्णं जगद्गुरुं सर्वोत्तमं परमपुरुषमपि भर्तृबुद्ध्या याः पादसङ्घट्टनादिभि: प्रेम्णा पर्यचरन्त सेवन्त तासां तपः किं वर्ण्यते कथं वर्ण्यत इत्यर्थः ॥ २९ ॥ एवमिति । सतां गतिः स्वप्राप्त्युपायभूतोऽप्यनुतिष्ठन् गृहान् धर्मादीनां पदं स्थानमित्यदर्शयत् पदमिति दर्शयितुं अन्वतिष्ठत् इत्यर्थः ॥ ३० ॥ 543 10-90-27-30 श्रीमद्भागवतम् विजo Note: विजयध्वजव्याख्यातग्रन्थरीत्या, 12 श्लोकमारभ्य 27 पर्यन्त श्लोकाः न सन्ति । अतो न व्याख्याताः ॥ धर्मार्थकामानां पदं विषयं सन्दर्शयन् त्रिवर्गाणामाश्रयो गृहस्थ इति सम्यक् दर्शयन् द्वारका मावसति, श्रीकृष्णे इति शेषः ॥ ३० ॥ Note :- अत्र विजयध्वजतीर्थव्याख्यारीत्या अधिक श्लोकाः व्याख्या च ॥ एवं शासति भूचक्रं चक्रपाणी जनार्दने । द्वारका वृष्णिनिलया योजनद्वादशायता ॥ 1 ॥ मुनिभिर्ब्राह्मणैश्चैव क्षत्रियैश्चाऽपि वन्दिभिः । आसीत्पूर्णा कुरुश्रेष्ठ सततं समलङ्कृता ॥ 2 ॥ पिण्डारकात्कुरुक्षेत्राच्छालग्रामाच्च पुष्करात् । वाराणस्याः प्रयागाञ्च वेङ्कटाच्छ्रीगिरेरपि ॥ 3 ॥ स्थानं दूरा गोकर्णान्द्रतीर्थाच शोभनात् । सह्याद्रेश्च भृगुक्षेत्रात्कुमारनिलयादपि ॥ 4 ॥ गोदावरीतटात्पुण्यान्नर्मदा निकटादपि । शूर्पाकारात्प्रभासा पुण्याद्वदरिकाश्रमात् || 5 || ‘पावनान्नैमिशारण्या ब्रह्मदुर्गा दुर्गमात् । आययुर्मुनयश्शान्ता नित्यव्रतपरायणाः ॥ 6 ॥ अब्भक्षा वायुभक्षाश्च निराहारा दृढव्रताः । वल्कलाजिनसंवीता जटिनश्चाऽपि मुण्डिनः ॥ 7 ॥ त्रिकालस्त्रानिश्चैव मौनव्रतपरायणाः । वेदस्वाध्यायनिरताः स्तुतिस्तोत्रपरायणाः ॥ 8 ॥ ध्यानैकतानमनसः समाधौ कृतनिश्चयाः । त्वगस्थिमात्रावयवाः सिराधमनिसन्तताः ॥ १ ॥ 544व्याख्यानत्रयविशिष्टम् आगत्य मुनयो राजन् सर्वतश्शान्तचेतसः । उपासत महाराज ! नित्यं तत्त्वैकचिन्तकाः ॥ 10 ॥ क्षत्रियैश्च महावीर्ये ब्रह्मणैश्च तपोधनैः । सूतैश्च मागधैश्चैव श्लोकंस्तुतिपरायणैः ॥ 11 ॥ पूर्णमङ्गलघोषैश्च वादित्राणाञ्च निस्वनैः । निर्घुष्टा ब्रह्मघोषैश्च द्वारका कुरुनन्दन ! ॥ 12 ॥ क्षेत्राणामपि सर्वेषां तीर्थानाञ्चाऽघहारिणाम् । देवदेवस्य सान्निध्यादग्रण्या च बभूव सा ॥ 13 ॥ 10-90-31-34 ततः परं किमत्रेत्याह - एवमिति । भूचक्रं भूमण्डलं द्वारका मुन्यादिभिः पूर्णा निबिडा आसीदित्यन्वयः ॥ 12 ॥ पिण्डारकादि तीर्थ क्षेत्रेभ्यो द्वारकोत्तमतीर्थमित्यह पिण्डारकादित्यादिना ॥ 3 ॥ कुमारनिलयात् कुमारपर्वतात् ॥ 4,5 ॥ द्वारकामिति शेष: 116,7 ॥ स्तुतिस्तोत्रपरायणाः स्तुतिरप्रबन्धरूपा, स्तोत्रं प्रबन्धरूपं तज्जपैकपरायणाः ॥ 8 ॥ ध्यानैकतानमनसः श्रीहरिगुणगण सञ्चिन्तनायामेव विस्तृतमनसः समाधौ चित्तनिग्रहे कृतनिश्चयाः समीचीनाधिष्ठान लक्षणमुक्तौ वा सिरा रेखाः ॥ 9 ॥ सर्वत आगत्य ॥ 10-12 ॥ अग्रण्या अग्रण्येति छान्दसः उत्तमोत्तमाश्रया ॥ 13 ॥ आस्थितस्य परं धर्मं कृष्णस्य गृहमेधिनाम् । 2 आसन् षोडशसाहस्त्र महिष्योऽष्टशताधिकाः ॥ ३१ ॥ तासां स्त्रीरत्नभूतानामष्टौ याः प्रागुदाहृताः । रुक्मिणीप्रमुखा राजंस्तत्पुत्रांश्चानुपूर्वशः ॥ ३२ ॥ 545 10-90-31-34 श्रीमद्भागवतम् एकैकस्यां दश दश कृष्णोऽजीजनदात्मजान् । 6 यावत्य आत्मनो भार्या अमोघगतिरीश्वरः ॥ ३३ ॥ तेषामुद्दामवीर्याणामष्टादश महारथाः । आसन्नुदारयशस स्तेषां नामानि मे शृणु ॥ ३४ ॥
- M.Ma न: 2. B.GJ. स्रं 3. B.GJ. ‘ष्यश्चश 4. B.GJ. ‘कम् 5-5 K. T. W. राजन् सह पुत्राश्च सर्वश: 6. B. J. M. Ma न्त्य 7. MI. V. दार श्रीध० तासामिति । या रुक्मिणी प्रमुखा अष्टावुदाहताः प्राक् ॥ ३१, ३२ ॥ एकैकस्यामिति । एवमष्टोत्तरशताधिकषोडशसहस्रमहिषीणां पुत्त्रा लक्षमेकमशीत्युत्तरैकषष्टिसहस्राणि च भवन्ति ॥३३,३४ ॥ वीर० अथ भगवतः स्वपत्नीषु सन्तानमनुवर्णयितुं प्रस्तौति आस्थितस्येति । परं गृहमेधिनां धर्ममास्थितस्य अनुतिष्ठतः कृष्णस्य महिष्यः पत्न्यः आसन् ॥ ३१ ॥ तासां स्त्रीरत्नरूपाणां मध्येऽष्टौ रुक्मिणीप्रमुखाः याः पूर्वं कथिताः सर्वशः सर्वाश्च सहपुत्राः पुत्रवत्य एवेत्यर्थः । तासां पुत्रास्तु लक्षमेकमशीत्युत्तरैकषष्टिसहस्राणि भवन्ति ॥ ३२ ॥ तदेवाऽऽह - एकैकस्यामिति । अजीजनत् जनयामास । आत्मनः स्वस्य यावत्यो भार्याः तासामेकैकस्याम् इति सम्बन्धः । तत्र हेतुत्वेन कृष्णं विशिनष्टि अमोघगतिरप्रतिहतसङ्कल्पः ॥ ३३ ॥ तेषामुक्तसंख्यानां पुत्राणां मध्ये उदारयशसः विधुलियशस्विनः ॥ ३४ ॥ विज० कृष्णस्य षोडशसाहस्रमहिष्यः ॥ ३१ ॥ तासां मध्ये याः रुक्मिणीप्रमुखा अष्टौ महिष्यः प्रागुक्ताः अनुपूर्वशः तत्पुत्राश्चोक्ताः ॥ ३२ ॥ आत्मनो यावत्यो भार्याः तासु एकस्यामेकस्यां भार्यायां दश दश आत्मजानजीजनत् ॥ ३३ ॥ तेषां पुत्राणां मध्ये अष्टादशमहारथाः आसन् ॥ ३४ ॥ 546 व्याख्यानत्रवविशिष्टम प्रद्युम्नश्चारुदेष्णश्च दीप्तिमान्भानुरेव च । 2 3 साम्बो मधुर्बृहद्भानुञ्चित्रभानुर्वृको ऽरुणः ॥ ३५ ॥ 4 5 पुष्करो देवबाहुश्च श्रुतदेवस्सुनन्दनः । 6- चित्रबाहुर्विरूपश्च कविर्न्यग्रोध एव च ॥ ३६ ॥ ★ त्रिवक्राया उपक्रोशः पुत्रः कृष्णमनुव्रतः । 8 9 10 शिष्यस्साक्षान्नारदस्य दधौ चित्तमखण्डितम् ॥ ३७ ॥ 11 12 तेनोक्तं सात्त्वतं तन्त्रं यज्ज्ञात्वा मुक्तिमान् भवेत् । 13 यत्र स्त्रीशूद्रदासानां संस्कारो वैष्णवः स्मृतः ॥ ३८ ॥ एतेषामपि राजेन्द्र तनुजानां मधुद्विषः । प्रद्युम्न आसीत्प्रथमः पितृवद्रुक्मिणीसुतः ॥ ३९ ॥ सा रुक्मिणो दुहितरमुपयेमे महारथः । 14 तस्मात्सुतोऽनिरुद्धोऽभून्नागायुतबलान्वितः ॥ ४० ॥ 10-90-35-40
- B. G. J. K. MI.T.V.W. श्चाऽनिरुद्धश्च 2. M. Ma. M1. V. मित्र 3. M. Ma. र्भानुविन्दो वृ- ; MI. v. मित्रविन्दो वृ ’ 4. B. GJ. वेद 5. M. Ma चक्र 6–6 jog★These 6- - 6 M. Ma. Ml. V. भानुर्वरूधश्च ★ These two begining with त्रिवक्राया ending with मखण्डितम् तेनोक्तं… स्मृतः verses are not found in G.J. Edns. 7. M. Ma विशोकश्च 8-8 M. Ma. आशीश्शिष्यो ना 9. M. Ma. ददौ 10. B. W. व्रत 11. M.Ma. येनों° 12. M. Ma मूर्तिमान् 13. M. Ma ‘शानां 14. M. Ma. तस्यां ततो ; MI.V. तस्यां सतो श्रीध० अनिरूद्धश्चेति । अतः पुत्राणां मध्ये सप्तदशैव महारथाः ज्ञेयाः । अथवा अनिरुद्धनामाऽपि कञ्चित्पुत्र एवेति ॥ ३५-४० ॥ वीर प्रद्युम्नचेति । अनिरुद्धनामाऽपि कश्चित्पौत्रादन्यः पुत्रः ॥ ३५-३६ ॥ त्रिवक्राया इति । उपक्रोशो नाम त्रिवक्रायाः पुत्रः, स तु कृष्णमनुव्रतोऽनुवर्तमानः साक्षान्नारदस्य शिष्यो भूत्वा अखण्डितमविच्छिन्नं यथा तथा चित्तं दधौ, भगवत्समाधिनिष्ठो बभूवेत्यर्थः ॥ ३७ ॥ 547 10-90-41-44 श्रीमद्भागवतम् तमेव विशिनष्टि - तेनेति । सात्त्वतं पाञ्चरात्रं, उक्तं सात्त्वतमन्त्रार्थविषयः कश्चिन्थविशेषः प्रतिपत्तिसौकर्याय नातिसङ्ग्रह विस्तररूपेण कृत इत्यर्थः । तस्य अनादिशास्त्रस्य अर्वाचीनत्वायोगात् । तन्त्रं विशिनष्टि - यत्रेति । स्त्रीशूद्रादीनामपि वैष्णवः विष्णुप्रापकः संस्कारः तापपुण्ड्रादिसंस्कारः स्मृतः ॥३८॥ एतेषामपीति । मधुद्विषः श्रीकृष्णस्य तनूजानां पुत्राणामेतेषामष्टादशानां मध्ये यः प्रद्युम्नः स तु रुक्मिणीसुतः पितृवद्रूपेण गुणैश्च पितृतुल्यः सर्वेषां प्रथम आसीत् ॥३९॥ स प्रद्युम्नः रुक्मिणो मातुलस्य दुहितरमुपयेमे परिणीतवान् । तस्यां भार्यायां ततः प्रद्युम्नात् अनिरुद्धो नाम नागायुतबलः पुत्रोऽभूत् ॥४०॥ विज० त्रिवक्रायाः सैरन्ध्रयाः, स नारदस्तस्मै स्वशिष्याय अखण्डितं चित्तं पूर्वापरानुभवस्मरणसमर्थं ज्ञानं ददौ ॥ 1 ॥ येन नारदेन सात्त्वतं तन्त्रं पञ्चरात्रसंहिता यत् यं ज्ञात्वा पुमान् मूर्तिमान् निजरूपाभिव्यक्तिमान् भवेत्। यत्र यस्मिंस्तन्त्रे स्त्रीशूद्रादीनां वैष्णवः संस्कारः स्मृतः विष्णुविषयानुष्ठानेन शरीरशुद्धिः कथिता ॥ 2 ॥ तनुजानां पुत्राणाम् ॥ ३५-४० ॥ स चाऽपि रुक्मिणः पौत्रीं दौहित्रो जगृहे ततः । 1 व्रजस्तस्यामभूद्यस्तु मौसलादवशेषितः ॥ ४१ ॥ प्रतिबाहुर भूत्तस्मात्सुबाहुस्तस्य चाऽऽत्मजः । सुबाहोः उग्रसेनोऽभूच्छतसेनस्तु तत्सुतः ॥ ४२ ॥ न ह्येतस्मिन् कुले जाता अधना अबहुप्रजाः । अल्पायुषोऽल्पवीर्याच अब्रह्मण्याश्च जज्ञिरे ॥ ४३ ॥ यदुवंशप्रसूतानां पुंसां विख्यातकर्मणाम् । 5 संख्या न शक्यते कर्तुमपि वर्षायुतैर्नप ! ॥ ४४ ॥ 1.B.G.]. ‘भवद्यस्तु ; MI.V. ‘त्मभूर्यस्तु 2.B.G.J. ‘हो: शान्त’ ; K. T. W. ‘हो: धर्म 3.K.T.W. च्छू 4.MI.V. श्रुताः 5. K. T. W. ‘तैरपि श्रीध० (41-44 श्लोकानां श्रीधरीय व्याख्या नास्ति ॥1) 548 व्याख्यानत्रयविशिष्टम् 10-90-45-50 वीर० स चाप्यनिरुद्धोऽपि रुक्मिणो दौहित्रः तस्य पौत्रीं जगृहे उपयेमे । ततोऽनिरुद्धात्तस्यां वज्रो नाम पुत्रो बभूव । तं वज्रं विशिनष्टि यस्त्विति । मौसलात् ( ब्राह्मण) शापप्रयुक्तयदुकुलक्षयकारात् मुसलादवशेषितः, स एको अवशेषित इत्यर्थः । कृष्णेनेति शेषः ॥ ४१ ॥ तस्माद्वज्रात्प्रतिबाहुः, तस्य प्रतिबाहोरात्मजः सुबाहुः तत्सुतः धर्मसेनसुतः श्रुतसैनैः ॥ ४२ ॥ सर्वान् वंश्यान्विशिनष्टि - न हीति । अधना निर्धनाः ॥ ४३ ॥ तेषामानन्त्यमाह · यदुवंशप्रसूतानामिति ॥ ४४ ॥ 1 - - 1 T. W. Omit मिन पौत्री पुत्रपुत्री दौहित्र : दुहितुः पुत्रः अनिरुद्धः ‘निहते रुक्मिणी श्याले नाऽब्रवीत्साध्वसाधु वा । रुक्मिणीबलयो राजन् स्नेहभङ्गभयाद्धरिः ’ ( भाग 10-61-30 ) इत्यनेन सर्वसमस्य हरेः स्नेह भङ्गभयमुच्यते । तत्कथं घटत इतीयमाशङ्का - “न स्नेह भङ्गो देव्यास्तु न भयं केशवस्य च । स्नेहभीत इवाऽथाऽपि नोचे रुक्मिवधे हरिः " ( ब्रह्माण्डे) इत्यादिना परिहर्तव्या । अत्र श्रीमद्भगवत्पादैः सिंहावलोकनन्ययेन अध्यायेयत्ता सूचनाय चेदं प्रमाणमुक्तं मौसलात् मुसलयुद्धात् ॥ ४१, ४२ ॥ एतस्मिन् कुले अधनादिदोषयुक्ता न जज्ञिरे इत्यन्वयः ॥ ४३ ॥ तेषां यदुवंशप्रसूतानाम् ॥ ४४ ॥ तिस्रः कोट्यस्सहस्राणामष्टाशीतिशतानि च । आसन्यदुकुलाचार्याः कुमाराणामिति श्रुतम् ॥ ४५ ॥ संख्यानं यादवानां कः करिष्यति महात्मनाम् । यत्राऽयुतानामयुतलक्षेणाऽऽस्ते स आहुकः ॥ ४६ ॥ देवासुराहवहता दैतेया ये सुदारुणाः । ते चोत्पन्ना मनुष्येषु प्रजा हप्ता बबाधिरे ॥ ४७ ॥ तन्निग्रहाय हरिणा प्रोक्ता देवा यदोः कुले । अवतीर्णाः कुलशतं तेषामेकाधिकं नृप ॥ ४८ ॥ 54910-90-45-50 श्रीमद्भागवतम् तेषां प्रमाणं भगवान् प्रभुत्वेनाऽभवद्धरिः । 3 ये चाऽनुवर्तिनस्तस्य ववृधुः सर्वयादवाः || ४९ ।। शय्यासनाटनालापक्रीडास्त्रानाशनादिषु । न विदुः सन्तमात्मानं वृष्णयः कृष्णचेतसः ॥ ५० ॥ 1 - - 1 M. Ma. Ml. V. कुमाराणां आचार्याणामिति 2. MI. V. चा 3. MI. v. चेतोऽ 4. B. G. J ‘नादिकर्मसु श्री० तिस्र इति । सहस्राणामपरिमितानां कुमाराणामित्यन्वयः ॥ ४५ ॥ संख्यानमिति । यदा प्रत्येकं बहूनध्यापयतामाचार्याणामियं संख्या तदपि श्रुतमात्रं, न तु सम्यक् ज्ञायते । तदा कुमाराणामेवं संख्यानं कर्तुं न शक्यते । कुतः पुनः सर्वयादवानामिति ॥ ४६ ॥ देवासुरेति । ते चोत्पन्ना इति प्रत्येकं बहुभी रूपैरिति ज्ञेयम् ॥ ४७ ॥ तन्निग्रहायेति । एवमेव यदुकुलेऽपि देवा इति, तथा चोक्तम् - सहस्रशः समुद्भूता देवा यदुकुले पृथगिति ॥ ४८-५० ॥ वीर० तदेव कैमुत्यनयाभिप्रायेणाऽऽह - तिस्रः कोट्य इति । यदुकुलस्याचार्याः तत्कुमाराणामनुशिक्षका अध्यापकाः तिस्रः कोट्यः सहस्राणामष्टाशीतिः शतानि च सहस्राण्यध्यापका एवैतावन्तः किम्पुनस्ते ? इत्यर्थः ॥ ४५ ॥ , एकस्य वसुदेवस्यैव वंशजानां संख्यैवम्भूता, किम्पुनः सर्वेषां सम्भूतानामित्याह - संख्यानमिति । यत्र यदूनां वंशे य आहुको वसुदेवः स एवायुतानामयुतलक्षपुत्रः ॥ ४६ ॥ तेषां वीर्यशौर्यादि गुणनिरूपणायाऽऽह - देवेति । देवासुराहवे देवासुरयुद्धे हता ये अतिदारुणा दैतेयाः, ते मनुष्येषु चैद्य मागधादि रूपेण जाताः दृप्तास्सन्तः प्रजा इति द्वितीयान्तम् । बबाधिरे पीडां कृतवन्तः ॥ ४७ ॥ तन्निग्रहायेति । तेषां निग्रहं कर्तुं प्रोक्ता आदिष्टाः देवाः यदोः कुलेऽवतीर्णाः येषामवतीर्णानां कुलमेकाधिकशतम् । वृष्ण्यन्धकदाशार्हादिरूपेण एकाधिकशत भेदभिन्नमित्यर्थः ॥ ४८ ॥ तेषामिति । तेषां कुलानां प्रभुत्वे निमित्ते भगवान् श्रीकृष्णरूपेण अभवदवततार । ये सर्वे यादवास्ते तस्य श्रीकृष्णस्य अनुवर्तिनः हेतुगर्भमिदम् । ववृधुः एधाञ्चक्रिरे ॥ ४९ ॥ 550 व्याख्यानत्रयविशिष्टम् 10-90-51-55 किं ते तं परमात्मबुद्ध्या अन्ववर्तन्त ? नेत्याह - शय्येति । वृष्णयो यदवः शय्यासनादिषु कृष्णे एव चेतो येषां तथाभूता अपि तं श्रीकृष्णं स्वमात्मानं, स्वान्तरात्मानं, परमात्मानमित्यर्थः । न विदुः, किन्तु यादवविशेषं विदुरिति भावः ॥ ५० ॥ 1- - 1K.T.W.Omit विज० संख्याज्ञानाभावेऽपि तदाचार्याणां संख्यां कामपि श्रावयामीत्याह तिस्र इति ॥ ४५ ॥ यत्र येषाम् ॥४६॥ देवांशानां यादवानां अवन्यामुत्पत्तुं निमित्तमाह देवेति ॥ ४७ ॥ • श्रीकृष्णो भगवान्, तेषां प्रभुत्वे सामर्थ्य दैवे प्रमाणं यतः श्रीकृष्णो नारायणावतारः प्रसिद्धः तेषाममानुषसामर्थ्य हेतुश्च । ततो यादवा देवा इति सिद्धम् । एतदेव दृढीकरणाय पुनर्वक्ति ये चेति ॥ ४९ ॥ स्वामिनं न विदुः शय्यादिषु सन्तं सह वर्तमानं आत्मानं स्वरूपभूतं श्रीनारायणम् ॥ ५० ॥ ★ ईजे क्रतुभिरात्मानं सर्ववेदार्थसङ्ग्रहं स्वयोगमायारचितैः कुरुक्षेत्रे द्विषट्समाः । 2 3 कृष्णगार्ध्यसितावन्ति रामाचार्योधवेश्वरः दीक्षितो ह्यग्रपत्नीभिः पुण्यश्लोकशिखामणिः ॥ ५१ ॥ तीर्थञ्चक्रे नृपोनं यदजनि यदुषु स्वस्सरित्पादशौचं 5 6- 6 विस्त्रिग्धाः तत्स्वरूपं ययुरजितपरा श्रीर्यदर्थेऽन्ययत्नः ।
यन्नामामङ्गलघ्नं श्रुतमथगदितं यत्कृतो गोत्रधर्मः कृष्णस्यैतन्न चित्रं क्षितिभरहरणं कालचक्रायुधस्य ॥ ५२ ॥ 8- जयति जननिवासो देवकीजन्मवादो यदुवरपरिषत्स्वैर्दोभिरस्यन्तधर्मम् । स्थिरचरवृजिनम्नः सुस्मितश्रीमुखेन व्रजपुरवनितानां वर्धयन्कामदेवम् ॥ ५३ ॥ इत्थं परस्य निजधर्मरिरक्षयात्त, लीलातनोस्तदनुरूपविडम्बनानि । 10 कर्माणि कर्मकषणानि यदूत्तमस्य श्रूयादमुष्य पदयोरनुवृत्तिमिच्छन् ॥ ५४ ॥ 551 10-90-51-55 श्रीमद्भागवतम् 11 मर्त्यस्तयाऽनुसवमेधितया मुकुन्द श्रीमत्कथाश्रवणकीर्तनचिन्तयैति । 12- 12 13 तद्धाम दुस्तरकृतान्तजवापवर्गं ग्रामाद्वनं क्षितिभुजोऽपि ययुर्यदर्थाः ॥ ५५ ॥ इति श्रीमद्भागवते महापुराणे श्रीवैयासिक्यां अष्टादशसाहस्यां श्रीहयग्रीवब्रह्मविद्यायां पारमहंस्यां संहितायां दशमस्कन्धे उत्तराधे नवतितमोऽध्यायः ॥ ९० ॥ ★ This verse is only found is M. Ma.MI.V. Edns & Commented by vijayadhvajateertha only. 1. MI. V. त्रादिषु क्रमात् 2. M. Ma ऽग्रण्य 3. M. Ma सहाग्रणी : 4. M. Ma. नृणां यो 5-5 B. G. J. K. T. W. विद्विट् स्त्रिग्धा: स्व : M. Ma. षड्भिश्चाप्तं स्व 6- -6M. Ma. पर उरसि रमा सर्वदा यस्य चाऽऽस्ते 7–7 M.Ma. यच्छास्त्रं च प्रमाणं यदनु च सदसद्व्यक्तयो यत्र धर्माः A This verse appears like this in M.Ma Edns:- जयति जननिवासो देवकीजन्मवादो नियमकृतपादाब्जैर्दस्युपीडां स्वदोभिः । मुदमुभयदृशीनां श्रीनिकेतात्ममूर्त्या स्मरवरबलानां स्निग्धहासेक्षया च ॥ 8-8 षद्भिदर्भि 9. B. G.J. वर्त्म 10. M Ma. गाथा° 11. M. Ma. MIv. ‘याऽनुवृत्त्या 12 - 12 M. Ma. दुष्करकृतं जनतापवर्ग : K. MI.T.V.W. दुस्तरकृतान्तजनापवर्ग 13. M. Ma. थें श्रीध० तस्मात्कृष्णकीर्तेः सर्वतीर्थोत्तमत्वं कृष्णस्य च सर्वदेवोत्तमत्वं न चित्रमित्याह - तिर्थञ्चक्र इति । इतः पूर्वं स्वस्सरिदेव सर्वतोऽधिकं तीर्थमित्यासीत्, इदानीन्तु यदुषु यदजनि जातं तीर्थं श्रीकृष्णकीर्तिरूपमेतत्स्वस्सरिद्रूपं पादशौचं तीर्थमूनमल्पं चक्रे, स्वयमेव सर्वतीर्थोपरि विराजत इत्यर्थः । श्रीकृष्णस्य विद्विषः स्निग्धाश्च तस्य स्वरूपं सारूप्यं ययुरित्यपि नातिचित्रम्, तस्य परमकारुणिकत्वात् तथेदञ्च न चित्रम् । किं तत् ? अजितपरा अजिता अपराजिता कैश्चिदप्यप्राप्ता परा सर्वतः परिपूर्णा श्रीः कृष्णस्यैव नाऽन्यस्येति, तदेवाऽऽह - यदर्थेऽन्येषां ब्रह्मादीनां यत्न इति । ननु निरपेक्षं तमेव लक्ष्मीः श्रयत इति चित्रमेवेति चेत् न हि परममङ्गलनामधेयत्वात् तस्येत्याह - यन्नामेति । तदपि नाऽर्थस्मरणापेक्षमित्याह श्रुतमथगदितमिति सर्वधर्माश्रयत्वादपीत्याह - यत्कृतो गोत्र धर्म इति । गोत्रेषु तत्तदृषिवंशेषु धर्मो यत्कृतो येन प्रवर्तितः तस्य क्षितिभरहरणं नैव चित्रमित्याह - कृष्णस्यैतदिति । कालचक्रायुधस्येति सर्वसंहारककालमूर्तेर्विशेषतो दुरन्तप्रभावचक्रायुधस्य कियदेतदित्यर्थः ॥ ५१ ॥ 4 यत एवम्भूतः श्रीकृष्णस्ततः सेव्यः स एव सर्वोत्तम इत्याह- जयतीति । जनानां जीवानां यो निवासः आश्रयः तेषु वा निवसत्यन्तर्यामितया, तथा स कृष्णो जयति । देवक्यां जन्मेति वादमात्रं यस्य सः वस्तुतः अजन्मी । यदुवराः पर्षत् सभा सेवकरूपा यस्य। इच्छामात्रेण निरसनसमर्थोऽपि क्रीडार्थं स्वैः दोर्भिरधर्ममस्यन् क्षिपन् स्थिरचरवृजिनघ्नोऽधिकारि विशेषानपेक्षमेव बृन्दावनगततरुलतागवादीनामपि संसारदुःखहन्ता तथा विलासवैदग्ध्यानपेक्षं व्रजवनितानां पुरवनितानाञ्च 552 व्याख्यानत्रयावाराष्ट्रम् 10-90-51-55 सुस्मितेन शोभनहास्ययुतेन श्रीमता मुखेनैव कामदेव वर्धयन् कामश्चाऽऽसौ दीव्यति विजिगीषत संसारमिति देवस्तं भोगद्वारा मोक्षप्रवर्धयन्नित्यर्थः ॥ ५२ ॥ इत्थमिति । तत्तत्कार्यविशेषैः स्वीकृतमत्स्यकूर्मादिनानावतारमूर्तेः विशेषतो यदूत्तमस्य सतः परस्य परमस्य कर्मनिबर्हणानि कर्माणि चरितानि श्रूयात् शृणुयादित्यर्थः ॥ ५३ ॥ 2+ तदनुरूपानुकारीणि कर्मकषणानि अनुवृत्तेः फलमाह - मर्त्य इति । श्रीमत्याः कथायाः श्रवणकीर्तनयुक्तया चिन्तया संवर्धितयाऽनुवृत्त्या तया तन्निष्ठत्वेन तस्य धाम लोकमेति लोकत्वेऽपि कालानाकलितत्वमित्याह - दुस्तरेति । दुर्लभपुरुषार्थतामाह ग्रामादिति ॥ ५४ ॥ इति श्रीमद्भागवते दशमस्कन्धे उत्तराधे श्रीधरस्वामिविरचितायां भावार्थदीपिकायां व्याख्यायां नर्वाततोऽध्यायः ॥ ९० ॥ 1 - - 1 MI. V. Omit 2–2 B. J. Omit वीर० स्वमात्मानं न विदुरित्यनेन तन्माहात्म्यं न विदुरिति सूचितम्। तदेवाऽनितरसाधारणं वदन्नत्याश्चर्यमेतद्भू भारा पहरणमिति विस्मयमपनुदन्नाह - तीर्थमिति । हे नृप । इतः पूर्वं स्वस्सरित् स्वर्णदी गङ्गेव सर्वतोऽधिकं तीर्थमासीत् इदानीन्तु यदुषु यदजनि जातं तेषु जातं श्रीकृष्णकीर्तिरूपं तत्कर्तृस्वस्सरिद्रूपं पादशौचं तीर्थम् ऊनम् अल्पं चक्रे, यत् यशोरूपं तीर्थमेत्र सर्वतीर्थोपरि विराजत इति भावः । तथा द्विषन्तः शत्रवः स्निग्धा अनुरक्ताश्च तत्स्वरूपं ययुः प्रापुः । स्वं स्वासाधारणं रूपमाकृतिः तत्साधर्म्यमिति यावत् । तत्प्रापुः प्रीत्यप्रीत्यात्मकस्य स्वविषयस्य ज्ञानस्य साधर्म्य प्रापणस्वा भाव्यादिति भावः । तथा अजितपदा कैश्चिदप्यप्राप्तपदा श्रीश्च यस्यैवेति शेषः । यस्यैवानन्यार्हशेषभूतेत्यर्थः । तां श्रियं विशिनष्टि - यदर्थेऽन्ययत्न इति । यदर्थेऽन्ययत्नः यच्छ्रीकटाक्षलेशप्रसरणार्थम् अन्येषां ब्रह्मादीनां यत्रः श्रमः भवति इत्यर्थः । किञ्च यस्य भगवतो नाम श्रुतमथ (वक्तरि सति, अथवा ) गदितं उच्चरितं (श्रोतरि सति) अर्थज्ञानरहितमपि अमङ्गलघ्नं, किञ्च गोत्रेषु तत्तद्वृष्णिवंशेषु धर्मो यत्कृतः येन प्रवर्तितः तस्यैतस्य श्रीकृष्णस्यैतन्न चित्रं, किं तत् यत् क्षितिभरहरणं, तत्र हेतुत्वेन पुनस्तं विशिनष्टि कालचक्रायुधस्येति । कालचक्रं कालाभिमानिसुदर्शनाख्यं चक्रमं युधं यस्य तस्य । कालायत्तं हि सर्वमिति भावः ॥ ५१ ॥ उक्तविधासाधारणप्रभावनिर्वाहकं परत्वमाह - जयतीति । सर्वोत्कर्षेण वर्तते । को जयतीत्यत आह जननिवास इति । जनानां स्थावरजङ्गमानां निवासः धारकः जनेषु निवसति धारकतयेत्यर्थः । तर्हि परमात्मनः कथं प्राकृतेषु जन्म इत्यत्राऽऽह - देवकीति । देवक्यां जन्मेति वादमात्रं यस्य सः न तस्य प्राकृतस्येव कर्मायत्तं जन्म, अपि तु स्वेच्छामूलकं 553 10-90-51-55 श्रीमद्भागवतम् 2 तदिति भावः । तदपि किमर्थमित्यत्राऽऽह - यदुवराः यदुश्रेष्ठाः तेषां परिषदः सङ्घाः ताभिरेव दोर्भिः भुजैः अधर्ममस्यन् । ‘लक्षणहेत्वोः’ (अष्टा.3-2-126 ) इत्ययं शता, प्रतिक्षेप्तुमित्यर्थः । न केवलं तदेव तस्य सङ्कल्पमात्रेणाऽपि सुशकत्वात् । किन्त्वेतदेवाऽवतारकृत्यं मुख्यमित्यभिप्रेत्य विशिनष्टि - स्थिरचरवृजिनघ्नः अधिकारमनपेक्ष्य स्थिराणां बृन्दावनादिगतानां तरुगुल्मादिरूपाणां स्थिराणां चराणां पशुशकुनि प्रभृतीनां केनचित्स्वसम्बन्धेन वृजिनं प्राप्तिप्रतिबन्धकं पापं हन्तीति तथा । तदेवोदाहर्तुं विशिनष्टि - शोभनं स्मितं यस्मिन् तेन श्रीमुखेन व्रजवनितानां पुरवनितानाञ्च कामदेवं वर्धयन् ताः कामस्वभावाः वनिताः स्वेनैव स्वभावेन स्वविषयकेण मुच्येरन्निति तं तासां वर्धयन्निति भावः । वर्धयन् जयतीति सम्बन्धः । यद्वा अयमपि ‘लक्षणहेत्वोः ’ (अष्टा. 3-2-126) इति शता वर्धयितुं देवकीजन्मवादो जयतीति सम्बन्धः ॥ ५२ ॥ प्रस्तुतस्कन्धार्थश्रवणफलं तदधिकारिणञ्चाऽऽह - इत्थमिति । निजधर्मरिरक्षया स्वनिगमोक्तधर्मरक्षणेच्छया आत्ता परिगृहीता लीलार्था तनुर्येन । लीलापदेन तन्वाः कर्मफलभोगार्थव्युदासः तस्य यदूत्तस्य परमपुरुषस्येत्थम्भूतानि तदनुरूपाणि अवतारानुरूपाणि धर्मरिरक्षानुरूपाणि वा विडम्बनानि मर्त्यचेष्टानुकारीणि कर्मणां कषणानि शृण्वतां कीर्तयताञ्च भक्तियोगोत्पत्ति प्रतिबन्धकानि पापकर्माणि कषन्ते निरस्यन्तीति तथा कर्माणि चेष्टितानि श्रूयात् शृणुयात् कः यः अमुष्य भगवतः पदयोः अनुवृत्तिं भक्तिमिच्छेन् कामयमानः ॥ ५३ ॥ ननु किमनुवृत्तेरित्यत आह- मर्त्य इति । अनुसवमनुसन्ध्यं मुकुन्दस्य श्रीमत्याः कथायाः श्रवणकीर्तनचिन्तया श्रवणकीर्तनयुक्ता या चिन्ता तया समेधितयाऽनुवृत्त्या दुस्तरकृतान्तजनापवर्गं दुस्तरः कृतान्तो यैस्तेषां जनानामपवर्गं दुःखावसानहेतुभूतं तस्य भगवतो धाम स्थानमेति प्राप्नोति । दुस्तरेत्यादिविशेषणेन दुर्लभत्वं सूचितम्। तत्स्पष्टमेवाऽऽह- ग्रामादिति । यदर्थाः यद्धाम अर्थः । प्रयोजनं येषां ते यद्धाम प्रप्तिकामा इत्यर्थः । ग्रामाद्वनं ययुः यान्ति, तपस इति शेषः । यद्वा, यदनुवृत्तिकामाः दुस्त्यजकृतान्तभवापवर्गमिति पाठान्तरम् । दुस्तरः कृतान्तो मृत्युस्तत्तुल्यो भवस्संसारः तस्याऽपवर्गोऽवसानं यस्मात्तद्धाम एतीति सम्बन्धः ॥ ५४ ॥ विभुर्विजयतेतरां विविधविश्वजन्मोदय स्थितिप्रभृतिनोदयो निरवधिस्वरूपः स्वतः । निरस्तनिखिलाशुभ: सकलशोभनोपाश्रयश्रियस्सहचरः पुमान् श्रुतिदृशाम्मनोज्ञाकृतिः ॥ क्षाम्यन्त्वतिक्रमन्त्वत्र शब्दार्थविषयं मम । निर्मत्सरास्सुमनसो गुणान् गृह्णन्तु सर्वशः ॥ समाप्तोऽयं दशमः स्कन्धः 1 - - 1 T.W. Omit 2.B. त्र इति श्रीवत्सान्वयपयः पारावारराकासुधाकरस्य सर्वविद्यानिधेः चक्रवर्तिनः श्रीशैलगुरोस्सुतेन तचरणकमलपरिचर्या प्रसादिततत्सूक्तिसमधिगत श्रीमद्भागवतार्थहृदयेन श्रीवैष्णवदासेन श्रीवीरराघवविदुषा लिखितायां श्रीमद्भागवतचन्द्रिकायां व्याख्यायां दशमस्कन्धे उत्तराधे नवतितमोऽध्यायः ॥ ९० ॥ 554व्याख्याननवविशिष्टम् 10-90-51-55 विज० सर्ववेदार्थत्वेन सर्ववेदविषयत्वेन सम्यग्रहो ग्रहणं यस्य स तथा तं स्वयोगमायया स्वरूपसामर्थ्येन रचितैरुत्पादितैः कृष्णो वेदव्यासः गाधिर्विश्वामित्रः, असितः आवन्तिः, सान्दीपनिः रामः एत आचार्या यस्य कृष्णस्य सः उद्धवस्य ईश्वरः उद्धवेश्वरः कृष्णगाध्यसितावन्तिरामाचार्यश्चाऽऽसौ उद्धवेश्वरश्च तथा अग्रण्यपत्नीभिः रुक्मिण्यादि श्रेष्ठपत्नीभिस्सह सन्दीक्षितः अग्रणी : सर्वोत्तमः ॥५१॥ । श्रीकृष्णस्मरणार्थं संक्षिप्य तान् गुणान् कथयति तीर्थमिति । तीर्थं कीर्तिलक्षणं नृणां चक्रे यत् यः यदुष्वजनि प्रादुर्भूतः यस्य पादशौचं पादप्रक्षालनजलं स्वस्सरित् स्वर्गनदी गङ्गाऽभूत्, यस्य स्वरूपं ऐश्वर्यादिषङ्गुणैराप्तं पूर्णं, यस्य उरसि वक्ष उपरि रमा सर्वदाऽऽस्ते यस्य शास्त्रं शासकं वचनं तत्प्रमाणं, लोकस्येति शेषः । यच्छास्त्रं वेदादिशास्त्रं तत्प्रमाणमिति वा । सदसद्व्यक्तयः कार्यकारणव्यक्तयः यदनु यस्यानन्तरं विद्यमाना यदनुकूलत्वेन सत्तासम्बन्धिन्यः धर्मा यत्र यद्विषयत्वेन वर्तन्ते तस्य धर्मा यत्र यद्विषयत्वेन वर्तन्ते तस्य कृष्णस्यैतत् क्षितिभारहरणं न चित्रं, किन्त्वस्माकमेव हेत्वन्तरमाह- कालेति ॥ ५२ ॥ देवकीजन्मवादः देवकीपुत्रत्वेन वादः कीर्तिर्यस्य स तथा । जननिवासः जगन्निवासो जयति । कथमत्राऽऽह नियमेति । भूभारक्षपणार्थं नियमेन भूमौ कृतानि पदाब्जानि पादन्यासपद्मानि यानि तैः स्वदोभिश्च दस्युपीडा, कुर्वन्निति शेषः । उभयदृशीनां अन्तर्बहिः स्थितिरूपस्य दृशिः दर्शनं येषां तेषां मुदं कुर्वन् अबलानां स्त्रीणां श्रीनिकेतात्ममूर्त्या लक्ष्मीमन्दिरात्मस्वरूपेण स्निग्धहासेक्षया स्निग्धमन्दस्मितशोभितरूपकटाक्षनिरीक्षणेन च स्मरवपुः काममूर्तिरिव स्थितः ॥ ५३ ॥ यो ह्यात्मा जगदादिमध्यनिधनो योऽव्यक्तजीवेश्वरो यः सृवेदमनुप्रविष्ट ऋषिणां चक्रे पुनस्संहिताम् । यं सम्पद्य जहात्यजामनुशयी सुप्तः कुलायं यथा तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्त्रं हरिम् ॥ जगत आदौ मध्ये निधने वर्तत इति जगदादिमध्यनिधनः जगदुत्पत्तिस्थितिसंहारकर्ता अव्यक्तजीवयोरीश्वरः ऋषिणा व्यासात्मना भागवर्ती संहितां अनुशयी जीवः यं सम्पद्य प्राप्य अजां बन्धकशक्ति जहाति ‘सता सोम्य तदा सम्पन्नो भवति’ (छान्दो. उ. 3-6-8 -1 ) इति श्रुतेः । सुप्तः परमात्मानं प्राज्ञं प्राप्तः यथा कुलायं शरीराभिमानं त्यक्त्वाऽऽस्ते तथा कैवल्येन सच्चिदानन्दस्वरूपस्थित्या निरस्तयोनिं नित्यनिरस्तप्रकृतिम् ॥ 555 10-90-51-55 श्रीमद्भागवतम् इत्थं एवंविधस्य यदूत्तमस्य कर्माणि विक्रमलक्षणानि गायेदित्यन्वयः । निजधर्मरिरक्षया (रिरक्षिषया ?) स्वकल्पितधर्मरक्षणेच्छया तस्यानुकूलविडम्बनानि कर्मकषणानि दुष्कर्मनिराकरणसमर्थानि अनुवृत्तिमनुगमनमिच्छन् ॥५४ ॥ मर्त्यः तयाऽनुवृत्त्या तस्य हरेर्धाम लोकमेति । कीदृश्या ? श्रीमत्याः कथायाः श्रवणकीर्तनचिन्तनलक्षणया दुष्करेण तपसा कृतं साधितं जनतायाः क्रियासाध्यफलरूपं जनतापवर्गं यस्य हरेर्धामार्थं क्षितिभुजोऽपि ग्रामाद्वनं ग्रामं विहाय वनं ययुः यान्ति किम्पुनरन्य इति ॥ ५५ ॥ सूत उवाच य इदमनुशृणोति श्रावयेद्वा मुरारे श्चरितममृतकीर्तेर्वणितं व्यासपुत्रैः । जगदघभिदलं तद्भक्तकर्णावतंसं भगवति कृतचित्तो याति तत्क्षेमधाम ॥ स्कन्धार्थमुपसंहरति - य इदमिति । व्यासपुत्रैः शुकादिभिः जगतोऽघं पापं भिनत्तीति जगदघभित् तद्भक्तानां कर्णावतंसं कर्णालङ्कारायमानं श्रवणादिफलमाह - भगवतीति । क्षेमधाम मोक्षलक्षणं स्थानम् । श्रवणादिकुर्वर्ता इत्थंभाव्यमित्यत उक्तं भगवतीति । - “सर्वोत्तमोऽपि भगवान्गुणभावं जनार्दनः । दर्शयेद्वासुदेवोऽपि ह्यात्मनो जीवतामपि । अज्ञाशक्तादिभावस्तु कुतस्तस्याऽखिलेशितुः । कुतश्च जीवता तस्य प्रधानपुरुषेशितुः । कुतो दोषास्सर्वगुणपूर्णस्यानन्दवारिधेः” (वामने) इत्येतत्प्रमाणम् । अज्ञजनेन कृष्णे क्रियमाणसर्वशङ्कानिराकरणार्थं भगवत्पादैः स्कन्धान्ते दर्शितमिति ज्ञातव्यमिति ‘योऽयाचि त्रिदशैः कुभारहृतयेऽवतारि येन क्षितौ जघ्ने येन सुरासुहृत्समुदयो येन त्रिलोक्याऽपि सा । येनाऽधायि युधिष्ठिरो निजपदे धर्मोऽपि येनाङ्कुरि श्रीकृष्णं तमकृष्णकृष्णदयितं वन्दामहे सन्ततम् ॥ पदरत्नावलिर्नाम दशमस्कन्धसङ्गता कृष्णप्रीत्या समाप्तोऽयं विद्वन्मानसहर्षिणी ।. इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां श्रीविजयध्वजतीर्थविरचितायां पदरत्नावल्यां टीकायां दशमस्कन्धे उत्तरार्धे नवतितमोऽध्यायः ॥ ९० ॥ समाप्तोऽयं दशमः स्कन्धः 556 श्री Appendix - 1 श्रीमद्भागवतदशमस्कन्धस्थ तृतीय भागस्य श्लोक पादानुक्रमणिका अध्यायः श्लोकः पादः अध्यायः श्लोकः पादः अ अङ्गानि विष्णोरथ तज्जनानां 80 4 C अङ्गारोद्गारिलोचनः 66 अकामविहतं तथा 80 29 b अजानंच यन्मयं तदविमुच्य नियन्तृभवेत् 87 38 32 30 अकामा महरद्वलात् 68 2 अजातशत्रवे भूरि 72 14 अकिञ्चनानां साधूनाम् 89 17 अजातशत्रु राकर्ण्य 75 41 a अकृतज्ञाय विशङ्कया 82 43 b अजातशत्रुर्निरगात् 7 अकृतप्रहृणाञ्जलिं अक्तमभ्यक्तमृत्विजः 08 78 23 b अजातशत्रु विमना इवाऽभवत् 75 2 33 23 C 43 84 47 b अजातशत्रोस्तं दृष्ट्वा 75 1 3 अक्षीणजवयोर्नृप 73 39 d अजानतस्त्वपचितिं 78 37 अक्षैर्दीव्यन्ति राजानः 61 35 अजानता मागतान् वः 82 9 अक्षरसभायां क्रीडन्तम् 66 36 a अजानतैवाऽऽचरितः 78 31 अक्षौहिणीभि र्द्वादशभिः 63 अक्षौहिणीभिस्तिसृभिः अक्षौहिणीभिस्सहितो 8 8 8 4 a अजानन्तमपि ह्येनम् 64 44 66 12 C अजानन्तः प्रतिविधिं 88 25 a 66 11 C अजीजनन्न नवमान् 61 1 C अक्षौहिण्या परिवृतम् 63 52 a अञ्जसा वर्तयामास 89 66 C अक्षौहिण्या परिजनैः 83 15 d अण्वप्युपाहृतं भक्तै: 81 3 अगजगदोकसमखिल 87 14 शक्त्यवबोधक ते अत उपमीयते द्रविणजाति विकल्पपथैः अतऋषस्ये दस्त्वयि मनो वचना चरितम् 87 37 87 15 C अगस्त्यो याज्ञवल्क्यश्च 84 CY 5 अतप्य द्राजसूयस्य 75 31 अगिर उन्मत्तवज्जडम् 90 14 b अतस्त्वां गदया मन्द 78 5 अग्निराहुतयो मन्त्राः 74 20 अतिभानु स्तथाऽष्टमः 61 10 a अग्निहोत्रादि लक्षणैः 84 51 b अतीवकोमलौ तात 89 10 अग्निं विविक्षुः कृष्णेन 89 45 अग्नीन्वैतानिकान् खलः 67 6 अग्रहीच्छिरसा राजन् 80 21 a अत्युत्कुण्ठश्शबल हृदयोऽस्मद्वि d धो बाष्पधाराः अत्रकारण मुच्यताम् अङ्गसङ्गति निर्वृत्तः 80❘ 19 b अत्र ते वर्णयिष्यामि 8 12 60 90 21 75 2 87 4 a 1 अध्यायः श्लोकः । पादः Appendix - 1 अध्याय: । श्लोकः । पादः अत्रैवोदाहरन्तीमं 88 13 a अथोपवेश्यपर्यङ्के’ 80 20 अथ तव्रकुरुश्रेष्ट अथ ते रामकृष्णाभ्याम् 888 85 27 a अथो मुनिर्यदुपतिना सभाजितः 71 18 82 28 अथोवाच हृषीकेशं 69 37 CU अथ तैरभ्यनुज्ञातः 79 9 अथोषस्युप्रवृत्तायां अथ नारायणो देवः 63 23 C अदत्त मवरुन्धीत 888 28 70 1 68 28 C अथ पर्वण्युपावृत्ते 79 1 अदहन् वह्निमुत्सृजन् 67 3 अथ पृच्छामहे युष्मान् 70 37 C अदान्तस्याविनीतस्य 78 26 अथ राजाहते क्ष 75 अथार्त्विग्भ्योऽददा त्काले 84 3 223 a अदायि मेदिनी येन 62 2 ० 52 a अदीर्घ बोधाय विचक्षणस्स्वयं 81 37 C अथर्त्विजो महाशीलाः 75 25 a अदूषय च्छकृन्मूत्रैः 67 6 C अथर्वाकश्यप धौम्यः 74 9 अद्भुतं रोमहर्षणम् 63 7 b अथवितथास्वमूववितथं तव धाम समः 87 18 C अद्यन स्त्वत्पदाम्भोजम् अथाऽत्रब्रूहनुण्ठेयं 70 47 अद्यनिष्कौरवी पृथ्वीम् 888888 86 31 C 68 40 अथादिशन्प्रयाणाय 71 12 a अद्यनोजन्मसाफल्यम् 84 21 अथान्यदपि कृष्णस्य 76 1 A अद्यप्रभृतिवोभूपाः 73 18 10 अथाऽपतद्भिन्न शिराः 88 36 a अद्यश्व इति मासांस्त्रीन् 84 अथाऽपिकालेस्वजनाभिगुप्तये 84 18 a अद्यापि च पुरं ह्येतत् 68 $8885 66 C 54 अथाऽपिब्रूहि नो ब्रह्मन् 69 223 a अद्याऽपि दृश्यते राजन् अथाब्रवी नभोवाणी अथाप्याश्रावये ब्रह्मन् अथाऽऽलुतोऽम्भस्यमले यथाविधि 70 अथाऽऽह पौण्ड्रकं शौरिः अथैकदात्मजौ प्राप्तौ प्राप्तौ 70 41 a अद्याऽहं भगवल्लक्ष्म्या 88889 65 333 89 12 C क CO a 6 a अधना अबहुप्रजाः 90 43 61 33 a अधनोऽयं धनं प्राप्य 81 21 a अथैकदाद्वारवत्यां 1818 18 66 19 a अधर्मस्ते कृतः प्रभो 78 85 1 82 1 अथोचुर्मुनयो राजन् 84 34 *a अथो न राज्यं मृगतृष्णिरूपितं 73 14 a. अधुनावद्यकर्मणा a अधुना श्रीमधान्धाक्षा अध्यात्मशिक्षया गोप्यः a अद्यासीनञ्चतान्विप्रान् 0 888 29 49 b 84 63 0 82 88983 48 78 223 अथोपविष्टः परमासने विभुः 70 19 a अध्यास्ते प्रतिलोमजः 78 24 अध्रुवेण ध्रुवंगताः अनक्षज्ञो ह्ययं राजन् अनङ्गोङ्गयुत स्तया अध्याय: । श्लोकः । पादः 72 22 61 61 21 28 ∞ 223 अनुग्रहो यद्भवतः अनुजानीहि मां देव Appendix - 1 अध्यायः श्लोकः पादः d a 6 अनुजानीहि मां कृष्ण 88888 73 9 69 39 a 64 3298 29 ស अनन्तस्याऽप्रमेयस्य 67 1 • अनुज्ञातो गतोऽर्णवम् 79 17 d अनन्तस्याऽप्रमेयस्य 79 33 • अनुज्ञातो विमानग्यम् 64 31 अनन्यमेकंजगदात्मकेतं अनपगतान्तका दनाधिरूढ पदाद्भवतः 86 63 45 अनुज्ञाप्य गुरून् विभुः 71 12 87 39 d अनुतिष्ठन् सतां गतिः 90 30 अनपायिभि रस्माभिः 62 29 अनयोर्मातुलेयं माम् अनःस्यार्थेर्दिदृक्षया अनागत मतीतञ्च 72 222 22 82 29 32 2 2 2 a अनुनीता बुभौ विप्रौ 64 19 अनुमित मन्तरात्वयि विभाति मृषैकरसे 87 37 d अनुयुग मन्वहं सगुणगीत परम्परया 87 40 61 1222223 अनुविश्यावभासते 86 45 अनागतां हलाग्रेण 65 25 अनुसेवां महाभुजः 65 10 अनात्मने स्वात्मविभत्तुमृत्यवे 86 48 अनुस्मरन्ता वन्योन्यम् 79 28 अनादरणकारणम् 84 31 b अनुस्त्रोतेन सरयूम् 79 10 अनिच्छन्त मपीश्वरः 74 49 अन्तरं प्रेप्सुरर्जुनः 86 8 b अनिरीक्षन्गदाग्रजः 63 21 b अन्तःपुरचरादिषु 69 36 अनिरुद्धं विलिखितम् अनिरुद्धोऽप्रतिरथः 128 128 62 21 a अन्तःपुरजनैः प्रीत्या 71 338 89 31 अन्तःपुरजनो दृष्ट्वा 80 24 अनिवृत्तां व्रजेश्वरि 82 अनिस्तीर्ण प्रतिज्ञोऽग्निं 89 अनिस्तीर्ण प्रतिश्रुतः 89 88889 888 38 b अन्तेच यः स्वात्मनि रुद्धविश्वः 68 46 C 30 अन्त्युपेतगुणात्मनाम् 45 b अन्यदान्यावहारिकः 888 86 47 85 14 अनिस्तीर्यत्यजन् पतेत् 84 अनीशा मधुरां ययुः 84 888 39 d अन्याश्चाभ्यागतायास्तु 71 43 C 69 अन्यांश्चैवाऽऽत्मपक्षीयान् 82 14 अनीह एतब्दहुधैक आत्मना 88 84 17 a | अन्ये च तन्मुख सरोज मुदारहास 86 20 C अनीहया गताहार्यं .86 14 अन्ये निर्भिन्न बाहूरु 61 38 a अनुकालं समाहितः 64 43 b अन्योन्यतोंसकटिपाद करोरु जत्रून् 72 37 b अनुकुर्वन्स्वमायया 83 7 d अन्योन्यसन्दर्शन हर्षरंहसा 82 15 a. 3अन्वेषमाणो न शिष्यान् 80 39 C अपत्यानां महोत्सवान् 69 33 b अप्सरोभिः पितृगणैः अपराजित मानिनम् 77 19 अपरिमिता वा स्तनुभृतो यदिसर्व गताः 87 30 28 b अवनीताऽथतन्मृष्ये अध्यायः श्लोकः पादः 888 Appendix - 1 अध्यायः श्लोकः पादः अप्राप्य शुण्कहृदयाः पुरुकर्शिताःस्म 90 25 78 68 0 888 14 0 222 ७ अपरे च महेष्वासाः 76 15 a अबुधास्त्वखिलात्मनः अब्रह्मण्याश्च जज्ञिरे 85 15 b 90 43 33333 d अपर्ती सुमह विज अपश्यताञ्चाऽनिरुद्धम् अपश्यत्पौण्ड्रकं हरिः अपाययस्तनं प्रीता 88888 888 80 36 6 अब्रह्मण्ये प्रयोजितः 66 30 ५- f 63 1 a अभवद्यज्ञशालायाम् 79 2 66 12 d अभवायोशतीः कलाः 87 46 d 85 55 a अभिचारविधानेन 66 30 अपि चक्रुः प्रवचनम् 87 11 G अभिनन्द्ययथान्यायम् 78 21 अपि तव्यसनं महत् 61 28 b अभिवन्द्याऽथ राजानम् 73 34 a अपि नः स्मर्यते ब्रह्मन् अपि वत वसुदेवनन्दनाङ्घ्रिम् अपि ब्रह्मन् गुरुकुलात् 8 8 8 80 35 a अभिवादयामास च तम् 88 28 C 90 24 अभिवाद्याऽभवंस्तूष्णीं 79 24 80 28 a अभिष्टुवस्त्वन्धक कौरवस्त्रियः 83 5 b अपि वर्षायुतै र्नृप 90 44 अभीक्ष्णं पूजयामास 75 23 अपि वा स्मरतेऽस्माकं 65 10 अभीयुर्मुदिता स्तस्मै 86 22 अपि संसरता मिह अपि स्मरथ न स्सख्यः 2 88 73 15 d अभूत्तुमुल मुल्बणम् 77 d 82 42 a अभेद्यं कामगं वव्रे 76 6 C अपि स्विदद्यलोकानां अपूजयन्महाभागान् अपूर्णैरस्मदादिभिः अपृच्छदिद मच्युतम् 70 36 अभ्यधावत दाशार्हम् 63 74 17 अभ्ययात्स हृषीकेशं 71 222 223 24 69 21 d अभ्यषिञ्च दमेयात्मा 72 46 अपोवाह रणात्सूतः अप्यवध्या यथा स्मान् स्वित् . 888 88 6 d अभ्यषिञ्चन्महाभागाः 79 7 76 27 अभ्ययां चूर्णयन्नद्रीन् 62 9 82 43 अभ्युद्यतः पौरसुहृदिजातिभिः 63 53 अप्यसौ मातरं द्रष्टुम् अप्यस्त्युपावनं किञ्चित् 65 10 अभ्येत्य तरसा तेन 67 17 80 अप्रत्युत्थायिनं सूतम् 78 $28 80 13 अमूल्य मौल्याभरणम् 66 14 23 अमृतत्वाय कल्पते 82 45 b 4 Appendix - 1 अध्यायः श्लोकः । पादः अध्यायः श्लोकः पादः अमोघगति रीश्वरः 90 33 d अलङ्कृतेभ्यो विप्रेभ्यः 70 9 " अम्ब माऽस्मानसूयेथाः 82 21 a अलब्धनिद्रोऽधिगंत प्रजा गर 70 11 अयन्तुबहिराच्छन्नः 83 19 अलब्ध्वाऽभय मन्यन्त्र 63 25 a अयन्तु वयसातुल्यः 72 32 a अलंयदूनां नरदेवलाञ्छनैः 68 27 अयं ममेष्टोदयितोऽनुवर्ती 63 46 a अलातचक्रवद्भाम्यत 76 222 22 a अयंस्वस्त्ययनः पन्थाः 84 37 a अल्पायुषोऽल्पवीर्याश्च अयं हि परमो लाभः 80 12 C अवजानन्त्यसूयवः अयाजयन्महाराजम् 74 16 अवतारो मया कृतः अयादवीं करिष्ये क्ष्माम् 76 3 अवतीर्णाः कुलशतम् 82 888 90 43 86 3 535 c b 78 27 b 90 48 अयुक्तावस्तु चक्षते 73 अयुतानि तुरङ्गमान् अयुते द्वे गिरिव्रजे अयुते द्वे शतान्यष्टौ अर्चतां स्वाभिवन्दताम् 70 73 86 2 8 2 2 6 11 d अवतीर्णो जगत्पतिः 66 2 b 68 50 d अवतीर्णौ किलाऽद्य मे 85 30 25 d अवतीर्णौ तथाऽत्थ ह 85 18 d 1 a अवधूतं सभाजितम् 80 46 69 b अवधूतेन भिक्षुणा 80 22235 8888 24 b अर्चादा विजयदृष्टयः 86 55 d अवध्योऽयं ममाप्येषः 63 48 अर्चायां देवचक्षुषाम् 84 10 b अवप्लुत्य रथात्कृष्णः 78 3 ० अर्चितं सर्वधिष्ण्यपैः 69 7 b अवबोधो भावान्बुद्धेः अर्चित्वा वेद्यताम्बूलम् 80 22 C अविध्यच्छरसन्दोहैः अर्जुनस्तीर्थ यात्रायाम् अर्जुनेन परिष्वक्तः 28 86 2 अवेक्ष्याऽऽज्यं तथाऽऽदर्श BER 85 10 77 15 C 70 12 a 71 28 C अवात्सी त्स्वार्थसाधकः अर्जुनेन सहेश्वरः अर्जुनो न भवेद्योद्धा 88 28 89 47 72 32 C b अवाप्या प्यैन्द मैश्वर्यं अवोचत्कोपसंरब्धः 888 86 4 b 82 38 ७ 68 .30 अर्थकामौ च कुत्रचित् 69 29 d अव्यक्तञ्च ततः परम् 84 2003 C 19 d अर्थिनो गृहमागतान् 72 अर्धमान स्समन्ततः 28 18 b अव्यक्तलिङ्गं प्रकृतिषु 63 15 b अर्हति ह्यच्युतः श्रेष्ठ्यम् 74 19 a अव्याहतानुभव मीश्वर मद्वितीयम् अशीशमद्यथावह्निम् 1418 1224 69 36 84 33 b 89 4 C अर्हयित्वाऽश्रुपूर्णाक्षः 74 .28 C अश्नामि प्रयतात्मनः 81 4 d LO 5 अध्यायः श्लोकः । पादः Appendix - 1 अध्याय: । श्लोकः पादः अश्वैर्गजै रथैःक्वाऽपि अष्टादशमहारथाः 888 69 26 a अहं प्रजा वां भगवान् 90 34 b अहंबृहस्पतिः कण्वः अष्टाशीतिशतानिच 90 45 b अहं ब्रह्मा च विबुधाः 8 × 88 89 30 86 18 63 44 a अष्टौ महिष्य स्तत्पुत्रान् 61 7 • अहंयूयमसावार्य 85 अष्टौ याः प्रागुदाहृताः 90 32 अहं वा अर्जुनो नाम 89 2 83 23 a 33 d असभ्याः पुरमाविशन् असम्बद्धागिरो रूक्षाः 888 68 29 d अहंसमुद्रोजठरं भुजेन्द्रः 63 68 39 C अहं हि सर्वभूतानाम् 82 8883 285 36 46 असावहं ममैवैते असिभिः पट्टिशैर्बाणैः 888 85 17 a अहो असाध्विदं सूत 76 28 66 16 अहो ऐश्वर्यमत्तानाम् 68 88 88 C 39 a असिहस्तःक्षिपनुषा 75 37 d अहो त्वयाऽऽत्मा भृशमर्द्यते वृथा 88 20 d असुतृपयोगिना मुभयतो अहोदेव महादेव 88 38 प्यसुरवं भगवन् 87 असृग्विमुञ्चन्गात्रेभ्यः 63 38 39 अहोबह्मण्यदेवस्य 81 15 a 15 अहोभोजपते यूयं 82 असौ वृकोदरःपार्थः 72 29 अहोमहच्चित्रमिदम् 68 88888 22 23 29 a 24 CU अस्त्रस्य तव वीर्यस्य 78 35 अहो मे पुत्रका यूयम् अस्त्रीजसा सनृप भग्न अहो यदून् सुसंरब्धान् 888 80 40 a 68 32 a मुखोनिवृत्तः अस्मदर्थेऽतिदुःखितः अस्मद्दत्तनृपासनाः अस्मद्दुग्गोचरोभवान्
- 8 8 8 66 40 b अहोवयंजन्मभृतः 84 9 80 40 b | अहोविचित्रं भगवद्विचेष्टितम् 84 16 68 25 d अहोविभूम्न श्चरितंविडम्बनं 84 17 d 86 32 b
आ - अस्माकञ्च महानर्थो हि 71 अस्माभिर्यदुनन्दन 78 अस्मास्वप्रतिकल्पेयम् 84 88 30 b आकर्ण्य यदुनन्दनः 77 1 b 62 a आकर्ण्यत्थं पितुर्वाक्यं 85 21 a अस्मिन्लोकेऽथवाऽमुष्मिन् 81 11 आकल्पा दास्थित स्तपः 87 6 d अस्यब्रह्मासनं दत्तम् 78 30 a आकाशमिव केवलम् 63 35 अस्य मे पादसंस्पर्शः 83 16 आकृतीनां पृथक्कृतिः .85 9 अंसेऽनुरक्तहृदयानदधेस्म मालाम् 83 29 d | आकृष्यमाण मालोक्य 888 68 42 6 आकृष्य सर्वतो वृक्षान् 67 22 आकोटिज्यां समुत्कृष्य 83 22 अध्यायः श्लोकः । पादः 68 888 आत्म लोकैपणां देव आत्मशक्तिभिरग्राह्योऽपि Appendix - 1 अध्याय: | श्लोकः पादः 84 86 $85 38 47 आक्रीडनं भूतपते रिवोल्बणं 66 18 d आत्मशक्ति समं वचः 68 23 आगच्छ दसि चर्मभ्याम् 78 11 • आत्मसृष्टमधोक्षज 85 5 b आगच्छन्नेव मुर्वीशः 75 39 आत्मसृष्टै स्तत्कृतेषु 85 24 आगतोऽपूर्वदर्शनः 70 23 b आत्मान मकृताशिषम् आग्नेयस्य च पार्जन्यम् 63 13 आत्मानमपि दुस्त्यजम् 222 22 82 19 b 72 23 आग्नेयीं नैऋतीं सौम्यां आघ्रायोपगत स्तत्र आयान्तं स्नपयाञ्चक्रुः आचार्यैः कुलवृद्धैश्च आचार्योऽपश्यदातुरान् आजहर्दिग्भ्य ओजसा आज्ञापयन्त्यद्यगतत्रपाबत आतपत्रञ्च पाण्डुरम् आतिथ्येन निमन्त्र्य तम् आतिथ्येन सहद्विजैः 68 88888 89 44 आत्मानमपि यच्छति 80 11 b 65 20 C आत्मान माख्याहि विवित्सतां नः 64 00 8 75 72 72 10 2 80 2 88 100+ 0 0 19 C आत्मानं कालमीश्वरम् 84 2 a आत्मानं गुणतत्त्वदृक् 84 2 23 23 24 b 39 d | आत्मानं तमसः परम् 70 4 14 आत्मानं प्रियमीश्वरम् 63 43 68 27 d आत्मानं प्रेष्टमीश्वरम् 63 44 d 26 b आत्मानं भूषयामास 70 11 86 LO 5 86 25 छ b आत्मानं विश्वगं विदुः आत्मानं स गृहान्वयम् 200 79 31 86 53 40 आतुरो दीनमानसः आत्मजाभ्यां सुविस्मिता 8988 233 Q. d आत्मानं सम्प्रदर्शयन् 67 11 T 85 27 आत्मानं स्वर्गतं यथा 81 12 d आत्मजायाऽऽत्मना प्रभुः 89 4 b आत्माऽयं सर्व कामधुक् 88 आत्मनश्चर्हणं भवेत् 74 233 d आत्मारामस्य तस्येमाः 83 आत्मनाऽऽत्माश्रयः सभ्याः 74 21 आत्मारामा धृतव्रताः 73 2 3 2 29 d 39 a 23 b आत्मनानुप्रविश्यात्मन् 85 5 आत्मा वै पुत्र उत्पन्नः 78 36 a आत्मना यदनुष्टितम् 73 34 d आत्मा वै प्राणिनां प्रेष्ठः 80 40 आत्मनेऽ कल्पनाय च 87 2 d आत्मा साक्षी स्वदृग्विभो आत्मनो ललिता राजन् 80 27 C आत्मा ह्येकः स्वयञ्ज्योतिः आत्मप्रदीपो गुणिनश्च भूमन् 63 40 d आददुस्सशरचापम् 7 68 68 888 85 83 2 2 2 31 b 24 a 21 अध्यायः श्लोकः पादः Appendix - 1 अध्यायः श्लोकः पादः आदाय द्विजदारकान् आदाय व्यसृजन् केचित् आदिरन्तोऽन्तरं बहिः आदिश त्सह सृञ्जयैः 888 222 22 89 61 d आमाप्येदमुवाच ह 72 2 d 83 22 a आमश्शङ्कुर्वसुः श्रीमान् 61 13 O 82 46 b आययुर्मत्पितुःपुरम् 83 20 b 72 13 b आययुर्मुनय स्तत्र 84 2 आदिष्टा गृहमेधिनाम् 69 41 b आयान्तं द्वारकौकसः 66 आद्योऽङ्ग यत्राऽऽश्रमिणाम् 80 32 आयुधानि महार्हाणि 83 888 88 & 35 b 38 आधत्ते विप्रोमदीक्षया 86. 56 d आयुरिन्द्रियसत्ववान् 78 36 d आधावतस्सगदं तस्य बाहुम् 77 36 आयुश्चात्माऽक्लमं तावत् 78 30 आनन्त्यं वा हरेः पदम् आनन्द सम्ल्पव मखण्ड मकुण्ठबोधम् 83 83 41 आयोधनं तद्रथवाजिकुञ्जर 66 18 4 b आराधयामास नृप 76 4 आनन्दाश्रुकलामुञ्चन् 73 35 आराधयामास यथोपपन्नया 86 41 आनम्य पादयुगलं शिरसा किरीट 69 14 C आराध्यैकात्मभावेन 86 आर्च रुक्मिणी सत्याम् 71 42 C आरुरुक्षत्युपानद्वै आनर्चाऽऽभरणाम्बरैः 75 आनर्तधन्व कुरुजाङ्गल कङ्कमास्या 86 आनर्त सौवीरकुरून् 71 2 2 20 22 d आरुहद्गरुडध्वजम् 71 28 68 828 58 24 13 f 20 आरुहत्पश्यतां नृणाम् 64 31 21 a आरुह्यनन्दिवृषभम् 63 6 आनर्तान् सुतरा मेव 67 4 आरुह्यसाकं मुनिभिः आनिनीषति दुर्मतिः 89 42 d आरूढः कम्पयन् द्रुमान् 9 898 86 17 67 11 अनिन्यथुः पितृस्थानात् आनीतेषूपवेश्य सः 888 85 86 8885 32 आरेभे तिग्मलोचनः 89 6 39 | आर्यभ्रात रहं मन्ये 82 19 100 आनीतेष्वासनाग्येषु 86 27 आर्यमिश्राभिसङ्गतः 77 आनीय भुज्यते सोऽसौ 8883 68 w 35 आर्यां द्वैपायनीं दृष्ट्रा आनेष्ये ते प्रजां प्रभो 89 34 आपनसंसृति भयापह मार्तबन्धो 85 19 b d आलिरवन् सृक्किणीनग्नः आलिप्ता वस्तुपाणयः आपुर्भवति मथोऽनुगृहाण भक्तवन् 84 26 d आविस्तिरोऽल्पभूर्येकः AP 184 14868 9 79 20 66 85 2 32 47 12 33 C 45 d 25 आप्रीतां दुःखच्छेदैः 62 27 d आशासते यदित आशिष ईश नान्ये 72 4 आभाष्यानकदुन्दुभिम् 84 34 b आशासितं यत्तद्वृत 78 34 ₹ O 8अध्यायः श्लोकः । पादः Appendix - 1 अध्यायः श्लोकः पादः आशीर्भिरभिनन्दितः 65 2 d आस्तेऽधुना द्वारकायां 80 10 आशीविषदुरासदैः 76 24 6 आस्तेऽनिरुद्धो रक्षायाम् 82 7 a आशु तुष्यति कुप्यति आशुतोष उमापतिः 76 28 88 15 d आस्थितस्य परं धर्मं 90 31 LO 5 b आस्थितः पुत्र मा खिदः 69 40 d आश्रमानृषिमुख्यानाम् 67 6 a आस्थितो मुनिभिर्वृतः 72 1 b आश्राव्य रामं दुर्वाच्यम् 68 29 आह चामर्षितो मन्दाः 72 आश्रुत्यात्मानुशासनम् आश्लिष्य गाढं नयनैः स्रवज्जला: 82 87 42 b आह चाsह मिहायातः 77 NE 30 ດ 9 a 15 आह ते स्वागतं ब्रह्मन् 89 9 C आश्लिष्यानामयं पृष्ट्वा आश्लिष्टो बिभ्रतोरसि 12020 20 82 41 आहरस्व महाक्रतुम् 72 9 d 81 15 d आह वीरव्रतो गुरुम् 87 45 d आश्वभ्योऽन्नेन पूजयत् आसनानि च हैमानि आसने मघवा निव आसन्न च्युतसन्दर्श 84 54 d आहुश्च ते नलिननाभ पदारविन्दम् 82 2 49 50 12 81 30 आहूतो धर्मसूनुना 77 7 75 35 आहोपायं तमेवाद्य 72 15 82 आसन्नुदार यशसः 90 222 22 23 इ - इ. 34 आसन्मरीचेः षट्पुत्राः 85 48 a इक्ष्वाकुतनयः प्रभो 64 10 आसन्यदुकुलाचार्याः इच्छामीत्यपरो ययौ 64 21 d 90 45 आसन् षोडशसाहस्रं 90 31 इत एतान् प्रणेष्यामः आसमेकान्तभाजनम् 89 12 इति कर्ण श्शलो भूरि आद्य गदया मौर्व्या आसाद्य धन्विनो बाणैः आसाद्य रोहिणीपुत्रं आसीत्कल्पक्षये यथा 8 9 8 a 76 26 इति कारुणिको नूनम् 00 800 85. 51 a 68 LO 5 а 84. 20 68 7 इति क्षिप्त्वा शितै वाणैः 66 67 24 इति तच्चिन्तयन्नन्तः 81 22 21 21 82 1 इति तद्वचनं श्रुत्वा . 84 42 आसीत्कुसुम वर्षिणाम् 67 27 इति तव सूरय स्त्र्यधिपतेऽरिवल लोकमल 87 16 00 Ca आसीत् सुतुमुलं युद्धं आसीनः काञ्चने साक्षात् 63 7 इतिदूत स्तदाक्षेपं 66 10 a to a 75 35 आसीना ब्रह्मवादिनः 70 22 32 253 इति देव चुकोप ह 89 6 b इति नृगतिं विविच्य कंवयो निगमावपनं 87 20 C Q इति पृथुकतण्डुलान् 81 8 इति प्रस्तोभितो बालैः 66 2 | इत्थं भगवत चित्रैः इति प्रहसितं शौरे: 65 15 а अध्यायः श्लोकः । पादः Appendix - 1 अध्यायः श्लोकः। पादः d इत्थं परस्य निज धर्म रिरक्षयाऽऽत 90 54 a 88 35 a इत्थं रमापतिमवाप्य पतिं स्त्रियस्ताः 61 LO 5 इति प्राह पतेति सः 64 25 6 इत्थं विचिन्त्य वसनात् 81 8 a इति ब्रुवाणे गोविन्दे 77 26 त् इत्थं विधान्यनेकानि 80 43 CC इति मागध संरुद्धाः 70 32 | इत्थं व्यवसितो बुद्ध्या 81 38 इति मुष्टिं सकृज्जग्ध्वा 81 10 इत्थं सभाजितं वीक्ष्य 74 29 a इति मूढः प्रतिज्ञाय 76 छ इत्यनुज्ञाप्य दाशार्ह 84 222222 27 a छ इति लब्ध्वा भयं कृष्णम् 63 51 |इत्यर्थकाम धर्मेषु 69 3333 43 a इति लोक प्रवादोऽस्ति 78 7 इत्यर्धमाना सौभेन 76 12 a इति वेदानुशासनम् 78 36 6 इत्यशेष समाम्नाय 87 43 इति श्रुतं नो भगवन् 75 2 c इत्याचरन्तं सद्धर्मान् 69 41 a इति सञ्चिन्त्य मनसा 80 13 a इत्यात्मनाऽभिसन्धाय 66 28 a इति सत्यवती श्रुतिः 74 31 b इत्यादिश्य नृपान् कृष्णः 73 24 इति सदजानतां मिथुनतो रतये चरताम् 87 34 • इत्यादिष्ट स्तथाचक्रे 66 31 a इति सम्भाष माणासु 84 2 इत्यादिष्ट स्तमसुरः इति सम्भाष्य भगवान् 89 47 a इति सं शिश्यिरे जनाः इति सूतोदितं वाणीम् 28 66 25 d इत्यादिष्टौ भगवता इत्याद्य मृषि मानम्य 888 17 a 89 61 a 87 47 a 77 1 a इत्यारोप्याङ्क मालिङ्गय 65 3 इति स्म राजा सम्पृष्टः इतिहास पुराणानि $89 64 9 a इत्याहार्जुन मातुरः 88 89 36 69 28 C इत्युक्तश्चोदयामास 77 12 a इतिहासं पुरातनम् 88 13 b इत्युक्तः कुमतिर्दृष्ट: 62 11 इतीदृशान्यनेकानि 89 64 इत्युक्तः प्रस्थितो दूतः 71 20 a इतीदृशेन भावेन 90 इत्थं तयोः प्रहतयोर्गदयो र्नृवीरौ ~ 72 28 27 इत्युक्तो ऽच्युत मानम्य 63 31 a 38 a इत्युक्तोऽपि द्विज स्तस्मै 81 5 a इत्थं धर्मसुतो राजा 75 30 a इत्युक्तो बल माहूय 61 28 C इत्थं निशम्य दमघोष सुतः स्वपीठात् 74 30 a इत्युक्त्वा गदया साल्वम् 71 21 a 10 अध्यायः श्लोकः । पादः Appendix - 1 अध्यायः | श्लोकः । पादः इत्युक्त्वा तं परिक्रम्य 64 31 a इन्द्रादयो लोकपालाः 74 13 C इत्युक्त्वा तान् समादाय 85 89353 इन्द्रियन्त्विन्द्रियाणां त्वम् 85 10 छ इत्युक्त्वा देवगन्धर्व 62 19 छ इन्द्रियाणाञ्च तैजसः 85 11 b इत्युक्त्वा भीमसेनाय 72 33 इन्धनानयने क्वचित् 80 35 इत्युक्त्वा यज्ञिये काले N 74 6 इभेन्दस्यन्दनार्वभिः 75 11 b इत्युक्त्वा विप्रचारणी 89 10 • इमे च द्वारकौकसः 85 23 b इत्युक्त्वा सहदेवोऽभूत् 74 25 a इयदेव हि सच्छिष्यैः 80 41 00 a इत्युक्त्वा स्वाम्यपाक्रमत् 64 21 इल्वलस्य सुतोघोरः 78 38 a इत्युत्तमश्लोकशिखामणि जनेषु 83 इत्युत्सुकोद्वारवतीम् 888 5 a इष्टञ्चयज्ञे श्चरितं च पूर्तम् 64 15 d 69 3 इहनास्ति धनुर्धरः 89 28 b इत्युदारमतिः प्राह 72 27 इत्युदीरित माकर्ण्य ई - 71 1 a इत्युद्भव वो राजन् 71 11 इत्युपामन्त्रितो भर्त्रा 70. 48 a a ईक्षितोन्तः पुरस्त्रीणाम् ईजेक्रतुभिरात्मानं सर्व वेदार्थ सङ्ग्रहम् 90 70 16 a 51 a इत्युपामन्त्रितो राज्ञा 86 37 a ईजे च भगवान्रामः 82 4 a इत्येतद्ब्रह्मणः पुत्राः 87 1222223 42 ईजेचात्पूजितैर्मखैः 89 64 d 70 इत्येतन्मुनितनयास्य पद्म गन्ध 89 21 ईजेऽनुयज्ञं विधिना 84 51 a इदमाह जनार्दनम् 77 17 इदमाहान्न तर्पितान् | ईडित स्सुरमानवैः 78 13 d 86 30 b इदमित्थमिति प्रायः 85 45 a इदमेव कुरूद्वह 87 7 ईदृग्विधान्यसङ्ख्यानि ईप्सितः क्रतुराड्यम् 79 33333 72 00 8 d इदं प्रोवाच विलपन् इन्द्रनीलमयैजलैः 8888 89 23 ईयते पशुदृष्टीनाम् 78 16 69 9 • ईशश्चेत्पाहि बालिश 77 27 d इन्द्रप्रस्थ निवासिनः 73 33 b ईशस्य हि वशेलोकः 82 21 C. इन्द्रप्रस्थ मितः प्रभो 71 CA 3 d ईशोदुरत्ययः कालः 74 31 छ इन्द्रप्रस्थं गतः कृष्णः इन्द्रसेनेन पूजितौ 888 33 77 7 a. ईश्वरस्येशितव्यताम् 84 15 b 85 53 b 11 Appendix - 1 अध्यायः श्लोकः पादः अध्यायः श्लोकः । पादः ईश्वरावादि पूरुषौ ईहते यदयं सर्वः 85 29 d उदीच्यां सव्यसाचिनम् 72 13 d 74 उद्गीयमान विजयः 78 15 ro 22 उद्दीप्तदीप वलिभिः प्रतिसद्मजाल71 34 a उ उग्रसेनप्रचोदितः उद्धवं प्राह केशवः 70 46 d 68 13 उद्धवं प्रेपयामास उग्रसेनः क्षितीशेश: 68 21 उद्धवः प्रत्यभाषत 288 68 16 C 70 48 d उग्रसेनादय सभ्याः 66 7 उद्धवो यमुवाच ह 72 15 d उग्रसेनादिभिः प्रीतैः 79 29 C उद्यम्य मौर्व परिघं व्यवस्थितः 62 उच्चकैर्जहसुस्तदा 66 7 d उद्यम्य साल्वोऽच्युमभ्यदाद्रुतम् SE 333 2 77 35 d उच्छसंस्तज्जिघांसया 78 11 d उद्यानानि च सर्वशः 76. 9 उच्छवृत्ति िशविर्वलिः 72 21 b उद्यानोपवनाढ्यायाम् 90 4 त उताहो नृपते शुभम् 64 24 b उद्यमन् रुधिरं मुखात् 78 9 b उतैकं शिक्षयाऽधिकम् 79 26 d उद्विदार्य गजाह्वयम् 68 41 b उत्क्षिप्य वाहुमिद माह सदस्यमर्पी 74 30 • उन्नीयवक्त्रमुरुकुन्तल कुण्डलत्विट् | 83 29 a उत्तमश्लोकदर्शनम् 80 12 उन्मज्जन्ति निमज्जन्ति 63 41 ल उत्तमश्लोकविक्रमम् 66 43 133223 b उपगीयमान उद्गायन् 65 21 а उत्तमश्लोकसत्कथाः उत्तीर्णायासिताम्बरे 858 80 2 b. उपगीयमान चरितः 65 23 (3) a 65 31 b उपगीयमानो गन्धर्वैः 90 8 a उत्कृत्य शिर आदाय 77 28 | उपतस्थुर्नटाचार्याः 70 20 c उत्थाय कृष्ण गुणवर्णन जातमन्युः 74 30 b उपतस्थुस्सार्घ्यहस्ताः 86 19 C उत्थाय भ्रातरं मुदा 89 10 5 d उपयेमे महारथः 90 40 b उत्फुल्लेन्दीवराम्भोज 69 4 a | उपयेगे यथालोकं उत्सिक्तभक्त्युपहताशय जीवकोशाः 84 उत्सक्ष्ये मूढचिह्नानि उदर मुपासते य ऋषि वर्त्मसु कूर्पहरा 87 26 उपयेमे यदूत्तमः 8 88 83 7 62 1 b 66 8 उपयेमे विशालाक्षः 61 24 18 a उपलभ्यमहारथः 66 11 b उदायुधा स्समुत्तस्थुः 74 41 उपसृष्टः परेणेति 76 353 उदासीनाश्च देहादौ .73 23 a उपस्करा ययु रधियुज्य सर्वशः 71 16 d 12 Appendix - 1 अध्यायः श्लोकः पादः अध्यायः श्लोकः पादः उपस्थायाऽर्क मुद्यन्तम् 70 7 a उवास कतिचिन्मसान् 74 48 उपसृश्य महेन्द्रादी 79 12 a उवास कुर्व कल्याणम् 86 37 उपस्पृश्याऽथ दण्डकं 79 20 d उपचाऽऽपहृतेन्द्रियः 62 उपहूता स्तथाचाऽन्ये उपहृत्याऽवनिज्याऽस्य +88 74 10 ले उपाभृशंशोकविपादविह्वला 62 & N 26 35 80 20 उषित्वाऽच्युतमन्दिरे 81 12 उपाधावत्स्वगात्रतः उपधावन् विभूतीनां 88 888 17 b उपित्वाऽऽदिश्य सन्मार्ग 86 4 15 उष्णीप कञ्चुकटुकूल महार्घ्यहाराः 75 58 25 59 24 b उपाधाव स्वसिद्धये उपानहः किलवयं 88888 b ॐ 68 38 888 उपासिता भेदकृतोहर न्त्यघम् 84 12 ऊचतुः स्वार्थसाधकौ 64 18 b उपासितव्यं स्पृहयामहे विभोः 73 उपास्यमानो विप्रेन्द्रैः 75 22 12 14 ऊचुमुकुन्दैकधियः 90 14 a 36 ऊचुः स्त्रियः पथि निरीक्ष्य मुकुन्दपली: 71 36 a उपोष्य सुसमाहिताः 82 d ऊचुसङ्कर्षणं देवम् 78 88 29 C उभययुजाभवन्त्यसु भृतो जलबुद्बुदवत् 87 31 b ऊर्णायां प्रथमोन्तरे 85 48 b उभयं मध्यrपरे 82 47 C ऋ - उभयार्थी मतो हि नः 71 3 h उभयो रविशद्देहम् 86 26 ऋणैः स्त्रिभिर्द्विजो जातः 84 39 a उभाभ्यां तदलक्षितः उभावप्यच्युतप्रियौ 88888 86 26 d ऋत्विक् सदस्य बहुवित्सु सुहृत्तमेषु 75 8 a 86 16 ऋत्विक् सदस्य विप्रादीन् 75 22 C उरुगायोरुगीतो वा ऋत्विग्भ्य स्ससदस्येभ्यः 74 47 a 90 28 उल्केवभुविखाञ्युता 74 45 ऋषभाद्रिं हरेः क्षेत्रम् 74 15 CUS a उवाच चकिता वाचं 65 27 ऋषभौलोकसङ्ग्रहम् 89 60 d उवाच दूतं भगवान् ऋषयः केचनान्विताः 77 31 b 8 66 8 a उवाच सुख मासीनान् 84. 8 ऋषयः श्रोतुमर्हथ 84 29 b a उवाच हाऽऽनन्द जलाकुलेक्षणः | 85 ऋषयस्सन्नमासत 89 b 38 उवाचाङ्घ्यभिमर्शनः ऋषयस्सन्नमासते 78 86 43 d उवास कतिचिन्मासान् 71 46 ऋषयोऽयाजयन्मुदा 79 30 888 20 d b. a 13अध्यायः श्लोकः । पादः Appendix - I अध्याय: । श्लोकः । पादः ऋपिपित्रोर्महामते 84 40 b एक सन्त्यज्य दुद्रुवुः 83 35 d ऋषीणां पितृदेवानाम् 72 8 एकैकशस्ताः कृष्णस्य ऋषीणां शृण्वता मिमम् 87 8 b एकैकस्मिन् शरौ द्वौ द्वौ 583 61 1 63 18 ० ऋषेर्नारायणस्य च 87 d एकैकस्यां दश दश 90 33 a ऋषेर्भगवतो भूत्वा 78 25 a एकैकेन च सारथीन् 68 10 b एकैकेनाऽस्य सैनिकान् 76 19 b ए - एकएव नचाऽपरः एतत्तेऽभिहितं राजन् 75 44 a 66 LO 5 b एतत्सर्वं महायोगिन् 62 1 e एकएवाऽद्वितीयोऽसौ 74 21 एतदन्तो नृणां क्लेशः 86 49 एकत्रचाऽसिचर्मभ्यां एकदा गृहमानीय 8888 69 25 C एतदर्थौहि लोकेऽस्मिन् 78 27 छ 86 5 एकदा तु सभामध्ये 72 एकदा द्वारवत्यान्तु 89 22 a छ
एतदाख्याहि मे ब्रह्मन् 61 20 एतद्ब्रह्मण्य देवस्य 81 41 a एतद्विदित्वा उदिते 80 39 а एकदा नारदो लोकान् 87 5 एतद्विदित्वातु भवान् 76 33 a एकदान्तःपुरे तस्य 75 31 एतद्वेदितु मिच्छामः 888 2 a AD एकदोपवनं राजन् 64 1 a एतस्मिन्नन्तरे याम्यैः 64 23 a एकपादोरु वृषण 72 44 a एतर्ह्येव पुनःस्थानं 82 2223 C एकबाक्षिभूकर्णे 72 44 C एत्य पर्वणि पर्वणि 78 38 d एकरूपरसभां ययौ 70 17 d एतावतालमल मिन्द्रिय लालसेन 85 19 एकस्तु सारथिं जघ्ने 68 11 C एतावताऽलं विश्वात्मन् 81 11 a एकं पादं पदाऽऽक्रम्य 72 43 a एतावदुक्त्वा भगवान् 78 28 a एकं प्राणाधिकं मन्ये 79 26 • C एतावदृष्टपितरौ युवयोः स्म पित्रोः 82 एकं शुश्रूषवोऽपरे A 87 11 h एतेऽतिक्रम्य विदुरं 68 888888 39 a LO 5 एकं स्वयंज्योति रनन्यमव्ययं 70 5 a एते तेभ्रातरो राजन् 72 10 a एकः पदातिसङ्कुद्धः 78 2 a एतेनैव भविष्यति 71 4 एकारामाश्च वृष्णयः 84 25 b | एते पृथुकतण्डुलाः 81 9❘ d एकेव रमतो व्रजे 65 34 b एतेयौनेन सम्बद्धाः 68 25 14 अध्यायः श्लोकः । पादः Appendix - 1 अध्याय: । श्लोकः पादः एतेपामपि राजेन्द्र 90 39 a एवं रूक्षैस्तदन्वाक्यैः एतेषां पुत्रपौत्राश्च एवमादीन्यभद्राणि 61 19 74 38 छ C एवं वदन्ति राजर्पे एवं विद्विसृजेत्पुमान्- एवमावेदितो राजा एवञ्चेत्तर्हि तद्वाक्यं एवञ्चेत्सर्वभूतानाम् 2 88 72 30 74 32 86 88 78 7 77 31 383 33 b एवं विधान्यद्भुतानि 85 59 KU एवं विश्रम्भितो विप्रः 89 35 а एवञ्चे दर्चितोऽस्म्यद्धा एवं कृष्णेन शिक्षिताः 88 88 86 25 23 • एवं विश्राव्य भगवान् 64 45 57 एवं वृते भगवति 83 31 त 82 48 b एवं वेदोदितं धर्मं 90 30 एवं गुणेनाऽपिहितो गुणां स्त्वम् 63 40 C एवं वैकारिकीं मायाम् 73 एवं त्वा नाममात्रेषु 84 25 а एवं शपति विप्रर्षो 89 43 There are the 33333 11 2 }) एवं देशान्विप्र कुर्वन् 67 एवं द्वितीयं विप्रर्षिः 89 00 28 8 a एवं स ऋषिणाऽऽदिष्टं 87 45 a 26 a एवं सञ्चोदितो मात्रा 85 34 छ एवं नानाविधं विश्वम् एवं निर्भर्सिता भीता 655 85 5 a एवं सर्वा निशा याताः 65 * 65 27 a एवं सविप्रो भगवत्सुहृत्तदा 81 33 34 a 40 ( एवं निर्भत्स्य मायावी 77 28 a | एवं स सर्व दाराणाम् 70 17 एवं निहत्य द्विविदं 67 28 a एवं सारस्वता विप्राः 89 20 एवं प्रपन्न संविग्नैः 68 49 a एवं सुहृद्भिः पर्यस्तः 71 31 a एवं ब्रुवाणे वैकुण्ठे 89 एवं भगवता पुष्टः 88 888 13 a एवं सौभञ्च साल्वञ्च 78 13 31 a एवं सौहृद शैथिल्य 84 65 एवं भगवता राजन् 85 एवं मत्सरिणं हत्वा 66 2 283 26 a एवं स्वभक्तयो राजन् 86 59 ស छ a एवं ह्येतानि भूतानि 82 47 a एवं मनुष्यपदवी मनु वर्तमानः 69 एवं मीमांसमानं तम् 81 23 44 एष ते जनिता नीतः 77 27 a 24 a एवं यदूनां साल्वानां एष वै देवता सर्वा: 74 19 C 77 6 a एवं युधिष्ठिरो राजा - एष साधु निरूपितः 84 35 b 74 1 a एवं युध्यन् भगवता 67 22 ऐ - a एवं योगेश्वरः कृष्णः 78 16 a ऐतदात्म्य मिदंजगत् 74 21 b 15 अध्यायः) श्लोकः । पादः Appendix - I अध्यायः श्लोकः पाठः ऐश्वर्यञ्चाष्टधा यस्मात् ऐश्वर्य मतुलं दत्वा ऐश्वर्याशितस्याऽपि ओ ओजस्सहोवलं चेष्टा ओमिति प्रहसं स्तस्मै 89 16 C • कथन्नुतादृशं स्त्रीभिः 65 12 C 888 16 कथ मनुवर्ततां भवभयं तव यदुकुटि 87 32 C कथ मयथा भवन्ति भुविदत्तपदानिनृणाम् 87 15 d 72 24 कथमिन्द्रोऽपि कुरुभिः 68 28 a कथयाञ्चक्रतुर्गाथाः 80 27 a ओमित्यानम्य भूमानम् औ - 88 88 888 85 कथं चरन्तिश्रुतयः 87 1 C 22 89 61 28 कथंतदिद मित्यभूत् 81 औत्सुक्य मुक्तकवराच्यवमान माल्या 75 कथं राम मसम्भ्रान्तम् कथं रुक्म्यरिपुत्राय कथंस्यादितिचिन्तयन् 77 61 223 233 25 а 20 a 17 कथाः कथयतापराः औत्सुक्य विश्लथित केरादुकूल वन्धाः 71 34 b कदर्थीकृत्यन: कन्याम् 88888 80 15 d 65 14 b 68 2 C
क कदर्थीकृत्य बलवान् 67 15 C क इहनुवेदवतावरजन्मलयोऽग्रसरम् कदाचित्प्रियया गृहे 69 29 b 87 24 गृध्रवटै र्वृतः कच्चित्स्मरति वा बन्धून् 8888 कदाऽऽयातो भवानिति 69 2222 21 b 66 9 65 10 कन्दुकैः हर्म्यसौधेषु 90 CN 2 a कच्चित्स्मरथ नो राम 65 7 कन्याऽलभत कान्तेन 62 12 कच्चिदास्ते सुखं कृष्णः कन्या स्सदासी स्तिल रूप्यशय्याः 64 15 b 65 9 कच्चिद्गुरुकुले वासं कच्चिन्तो बान्धवा राम 888588 80 31 कन्याया दूषणं पुम्भिः 62 29 a 65 7 कन्याया: कुलदूषणम् 62 कच्चिन्मुकुन्दगदितानि यथा वयं त्वम् कटिपृष्टस्तनांसके त्वम् 90 कन्यां चारुमती किल 61 228 28 24 d कटिसूत्राङ्गदान्वितम् 73 8 2 2 18 72 44 b कन्यां वीरमनोहराम् कम्पयन्तो भुवं सैन्यैः 28 86 6 b 75 12 4 कठोरास्यः स्वजिह्वया कण्डूत्या निभृतैर्दोभिः कथञ्चिद्दानवर्षभ कथन्नुगृहान्त्यनवस्थितात्मनः 66 333 कम्पयन्नवनीतलम् 66 34 b 62 Q करवाणि किमद्य ते प्रियम् 90 222 a 88888 करवाम प्रियं तव 63 47 34 b 65 13 करस्थोनाऽहनत्प्रभुः 78 28 d 16 अध्यायः श्लोकः । पादः Appendix - 1 अध्यायः श्लोकः । पादः करालयापरिवृत आत्मसेनया 71 14 b कलत्रैः खेचरा इव 82 करिष्यति महात्मनाम् 90 46 कलहाभिरताः खलाः 68 करिष्यामीत्यमर्पितः 68 40 कलापग्रामवासिभिः करिष्ये मदनुग्रहम् 888 9 d कलावतीर्णाववनेः भरा सुरान् 888888 333 b 87 7 b 89 59 C करुन्शाधिपति नृप 66 1 b कलिङ्गराजं तरसा 61 37 करेणुभिरिवेभराट् 65 30 कलिं कलिमलापहः 68 14 करेणुभिः परिजनवारयोपितः 71 16 कलिं कुरुकुलामयम् 74 53 S O करौगृह्य परस्परम् 80 27 कल्पयन्तं विभूतिभिः 69 32 d करौ च तत्कर्मकरौ मनश्च 80 3 कल्पिता योगमायया 85 13 d कर्णाग्रण्यः समाकिरन् 68 7 d कल्याणी येन ते कीर्तिः 72 7 C कर्णादीन्षड्रथान्वीर 68 कविभिरशास्त्र चक्षुषा 84 35 36 b कर्णोदाने महामनाः 75 5 d कविर्न्यग्रोध एव च 40 36 d कर्णो पिधाय निर्जग्मुः 74 39 कश्चित्वदीय मतियाति निदेश मीश 70 28 कर्तव्यं गुरुनिष्कृतम् 80 41 कस्त्वं महाभाग वरेण्य रूपः 64 7 कर्ता तदनुमोदिता 69 40 b कस्मादसा विमान् विप्रान् 78 24 a कर्म चैद्यवधादिकम् 74 54 b कस्यचिद्द्विजमुख्यस्प कर्मणा कर्मनिर्हार 84 29 कर्मणा कर्मनिहरः 84 23 C कस्सहेताऽनु शासिता 35 a कलार कुमुदोत्पलैः $ 888 64 16 a (U 68 39 d 69 b कर्मण्यं त्वदुदिते भवदर्चने स्वे 70 27 b कारोत्पलवारिभिः 81 22 कर्मबन्धाद्विमुच्यते 81 41 d कंसप्रतापिता स्सर्वे 82 22 0 Q. d कर्मभिर्भ्राम्यमाणायाः 83 16 C ० कः परस्समदर्शिनाम् कर्मभिर्वर्धते तेजः 74 4 • C काञ्चनोपस्करं रथम् 2 83 72 ♡♡♡♡ 33 19 d b कर्मविक्षिप्त चेतसाम् 86 47 6 कान्तिस्तेजः प्रभासता 85 7 a कर्माणि कर्मकषणानि यदूत्तमस्य 90 कर्माण्यद्भुतकर्मणः कर्माण्यनन्यविषयाणि हरिश्चकार 69 54 कान्तं मृगयसे सुभ्रूः 62 15 79 34 b कान्तं स्म रेचकजिहीरषयोपगृह्य 90 8 10 45 6 कामकोटीं पुरीं काञ्चीम् 79 14 a कर्हिचित्केशवान्तिके 89 27 b कामपूराम सङ्घि पिम् 62 7. C. 17 अध्यायः श्लोकः । पादः Appendix - 1 अध्याय: । श्लोकः । पादः कामयामह एतस्य 83 42 a कावेरीञ्च सरिद्धराम् 79 14 b कामये द्रष्टु माहृताम् 85 ४ 33 d काशिकेकयसृञ्जयान् 84 55 d कामं विहृत्य सलिलात् कामात्मजं तं भुवनैक सुन्दरम् 989985 65 31 a काशी मुपजगाम ह 62 31 काष्ठाना मुढगा दुदक् 888 66 10 d 88 24 कामानां भर्जनं नृणाम् 87 44 d किङ्करख्या विजानतः 64 20 b कामांश्च सर्ववर्णानाम् 70 12 किङ्करा इवतेऽमराः 62 4 d कामेनातिबलीयसा 86 8 d किञ्चित्करो त्युर्वपियत्स्वदत्तं 81 115 35 CU कामैरहतचेतसः 80 30 b किन्तु तेऽविदितं नाथ 64 11 a कामैर्भोगै सपर्यया काम्बोज कैकयान्मद्रान् कार्यं पैतृस्वसेयस्य कार्ष्णिस्सारथि रब्रवीत् कालगत्यादुरत्ययाम् कालस्या रूपिण स्तव कालावध्वस्तसत्त्वानां कालिङ्गप्रमुखा नृपाः कालिङ्गः प्राह सद्बलम् 888 69 30 d किन्नुवक्ष्येऽभिसङ्गम्य नै 76 30 82 13 किन्वर्थ कामान् भजतः 80 11 71 I 19 8 = 8 2 किवीश करवाम ते 86 49 76 68 28 b किमकार्य मसाधुभिः 72 ≈ 19 24 b किमदेयं वदान्यानां 72 19 71 00 8 d किमनेन कृतं पुण्यम् 80 85 30 किमपि नतत्र शास्त्रमव कृयशयीत यदा 87 22 23 25 a 24 COL d 61 27 b किमस्माभि रनिर्वृतम् 80 61 29 d किमिदं कस्य वा वक्त्रम् 66 888 44 a 25 C कालिन्दी मित्रविन्दाञ्च 71 43 a किमिदं कस्यवा स्थानं 81 23 कालिन्द्यास्सोमकोऽवरः 61 14 d | किमुत पुनः स्वधाम विधुता - कालेनतन्वा भवतोऽनुकम्पया 73 13 C शय काल गुणाः 87 16 कालेन विसृजेद्बुधः 84 38 d किमुतेऽक्षाऽभि मर्शिनः 70 44 कालेनाऽव्याहतदृशः 64 11 ● किमुपायन मानीतं 81 3 काले विध्युपयापनम् 69 22222 32 b किमुमत्कलया युतः 86 53 d कालो दैवं कर्म जीवः स्वभावः 63 कालोपसृष्टनियमावन आत्तयोग कालो भवान् जगदिदं कलयाऽवतीर्णः 70 का विस्मरेत वां मैत्रीम् 27 a किरीटमालीन्यविशत् 75 37 83 4 | किरीटमासनं शय्यां 68 26 c. 28 a किरीटयुक्तंपुरुमायिनो हरिः 77 37 b 82 38 а 18किरीटहार कटक किरीटेनार्क वर्चसा किरीटेनार्क वर्णेन किं करिष्यन्ति वृष्णयः अध्याय लोकः। पाठ 73 པཱསྶཎཾ Appendix - 1 कन्यायः व्याकः पादः C कुर्याच मुख्येभ्यः 69 28 64 कुनाऽपि सह रामेण 69 31 C 62 कुन्तिभोजांविराटश्च 82 25 a कुन्तिर्नाग्निजितेम्युताः 61 13 68 3 किं कुन्दं न ममासुनासुमनमः कुन्नीनारदृकेरलान 82 13 d कीदृग्विधा स्त्वत्प्रियाः कुपितो विचकपं ह 90 20 b किं दुर्मर्यं तितिक्षूणां कुमारं गृह्य कन्याञ्च 68 888 68 25 f 12 C 72 19 किं नस्तत्कथया गोष्यः कुमाराणा मितिश्रुतम् 90 45 d 65 14 a किंन्वल्पतपसां नृणाम् कुमुदाम्भोज रेणुभिः 90 6 84 10 a किं वः कामो मुनिश्रेष्टाः कुम्भाण्डकूपकर्णाभ्याम् 63 8 a 78 37 किंवाचरित मस्माभिः कुम्भाण्ड: कृर्पकर्णश्च 63 16 a 90 19 किं वा जनाः स्वकृत मृच्छति तन्नविद्मः 70 कुम्भीपाकेषु पच्यन्ते 64 39 28 d किंवा नश्चल सौहृदः स्मरति तं कुररिविलपसित्वं वीतनिद्रा न शेपे 90 15 a कुस्मा जामो वयम् किं मुकुन्दापहृतात्मलाञ्छनः 880 कुरवो वालदेवस्य 68 23 2 90 26 कुरुकेकय कोसलाः 75 12 b 90 17 किं वा स्वजं स्पृहयसे कवरेणवोढुम् 90 कुरुते कार्यतोऽथवा 82 21 d 16 d किं ववक्षुरिहागतः कुरुध्वं मा विलम्बितं 6888 21 d 79 24 d किस्विह्मं स्त्वन्निवासे कुरुपाण्डवसंयुगे 79 223 b 89 28 कीदृशस्ते मनोरथः कुरुभिर्यदुनन्दनः 68 8 b 62 15 b कुक्कटान्कूजतोऽशपन् कुरुवृद्धाननुज्ञाप्य 77 8 Ev 70 b कुचकुङ्कुमगन्धाढयं कुचकुङ्कुमलिप्ताङ्गः कुरुवृद्धानुमोदितः 68 LO h 83 42 C कुरुसृज्ञ्जयकेकयान् 71 29 d कुचेलं मलिनं क्षामं कुञ्जरान् षष्टिहायनान् 888 880 90 7 कुरुणा सह पाण्डवै: 78 17 b 80 23 a 68 कुतानुमोह : परमस्य सद्गतेः 77 8888 50 b कुरून्प्रत्युद्यमं चक्रुः कुर्मस्तवाङ्गपयसोपसेचनम् 8888 68 13 0 90 23 b 33 d कुतोऽशिवं त्वञ्चरणाम्बुजासवम् 83 कुर्वन्तं विग्रहं कैश्चित् 69 31 a 3 a कुर्वन्पारोक्ष्य सौहृदम् 78 1 d 19 कुलं समूलं दहति कुशपाणिर्विनीतवत् कुशस्थली दिवि भुवि चाऽभिसंस्तुताम् 83 कुरुमै रभिवर्षितः 88888 अध्यायः श्लोकः । पादः 64 35 18885 Appendix - 1 अध्यायः श्लोकः पाठः कृत्वा पादाभिवन्दनम 71 28 b 28 कृत्वा भग्नवनस्पतीन 67 6 b 36 C कृत्वा संस्थाविधिं पितुः 66 27 b 78 15 कृष्ट्वा तत्र यथा न्यायम् 74 12 कूजविजकुलाकुलैः 81 22 b कृष्ण कृष्ण महावाहा ! 77 23 3333 a कूजविजकुलेषु च कूजतां हंससारसैः 888 90 6 ជ कृष्ण कृष्ण महायोगिन् 85 3 69 4 कृष्ण कृष्णाऽप्रमेयात्मन् 70 26 C कूपारामालयादिभिः 69 34 कृष्ण गार्द्धसितावन्ति कूष्माण्डान् ब्रह्मराक्षसान् 63 11 b रामाचार्योद्धवेश्वरः 90 51 कृकलासं गिरिनिभं 64 CA 3 a कृष्णञ्च कुपितं शनैः 68 कृकलासंपतन्प्रभो ! 64 25 कृष्णञ्च त्यागकातरः 75 28 कृच्छ्रटिसृष्टी निरगात् 70 16 कृष्णञ्चेदमुवाच सः 77 26 2 2 2 32 b d d कृच्छ्रेण कुरवो युधि .68 कृतपादाभिवन्दनौ 8888 12 b कृष्णपत्नी स्सुवर्चसः 71 42 b 85 1 b कृष्णपल्यास्स नारदः 69 19 b कृतमालां ताम्रपर्णीम् 79 16 कृष्णमभ्यद्रवत्संख्ये कृतमेतन्मया विभो 76 32 b कृष्णमाविश दद्भुतं कृतवर्मसुतो बली 61 24 b कृष्णभोगेश्वरेश्वर कतवर्मा च यूधपः 82 7 b कृष्णरामदिदृक्षया कृतानि च जगत्पतेः 73 29 d कृष्णरामोग्रसेनाद्यैः 8 x 10 Z Z 63 17 78 10 85 29 b 84 2 d 84 59 + कृतासन परिग्रहम् 70 35 b कृष्णरामौ परिष्वज्व कृतासन परिग्रहः 78 2223 कृतासन परिग्रहः 87 कृत्तबाह्वङ्किन्धराः 83 35 b कृष्णरामौ समाश्रव्य 48 b कृष्णशङ्करयो राजन् b. कृष्णश्चक्रेऽभिवादनम् 2 883 82 35 a 85 28 a 63 7 C 71 41 b कृत्यानलः प्रतिहतः सरथाङ्गपाणेः 66 40 कृष्णश्च प्रत्यपूजयन् 71 11 d कुत्यां माहेश्वरी विभुः 66 38 b कृष्णसन्दर्शनं मह्यं कृत्वा च जगतीं वशे 72 9 b कृष्णसन्दर्शनाह्लाद 88 28 80 15 C 73 7 a कृत्वा निष्पन्न मोजसा 67 20 कृष्णस्तु तत्पौण्ड्रक काशि राजयो 66 17 a 20 20 अध्यायः श्लोकः। पादः Appendix - 1 अध्यायः श्लोकः पादः कृष्णस्तु तस्तन विषञ्जितकुङ्कुम स्रुक् 90 11 कृष्णानुमोदितः पार्थे 74 6 कृष्णस्त्रीणां पुरोदिताः कृष्णस्य गृहमेधिनाम् 1268 61 7 कृष्णाय वामदेवाय 64 30 90 31 b कृष्णाय वासुदेवाय 73 16 छ कृष्णस्य च महामतिः 71 1 कृष्णायाः कुण्ठमेधम 84 22 b कृष्णस्य च महारथः 86 d कृष्णायाकुण्डमेधसे 86 35 b कृष्णस्यचाऽनुभावं तं 74 1 कृष्णायाऽचख्युरुत्सुकाः 64 चं d कृष्णस्य नगरी भृशम् 76 12 b | कृष्णायानन्यदर्शिने 74 24 b कृष्णस्य परमात्मनः 85 59 b कृष्णायाभिचरन् व्रती 66 31 कृष्णस्य रचितां नृप 85 58 कृष्णायामल कीर्तये 87 46 कृष्णस्याकुण्ठमेधसः 84 14 b - कृष्णायाव्यक्तवर्त्मने 66 3 b कृष्णस्याक्लिष्टकर्मणः कृष्णस्यानन्तवीर्यस्य 8999 66 42 d कृष्णार्जुन वृकोदरान् 72 27 b 69 42 a कृष्ण कमलपत्राक्षे 65 कृष्णग्याऽसीत्सखा कश्चित् कृष्णस्याऽऽसीद्विजश्रेष्टः 888 80 6 a कृष्णे कृष्णायतश्चित्तां 83 15 86 13 a कृष्णेऽखिलात्मनि हरौ कृष्णस्यैतन्नचित्रं क्षिति प्रणयानुवन्धम् 84 1 भरहरणं कालचक्र युधस्य 90 52 d कृष्णेन च परिरब्धः 72 45 कृष्णस्यैवं विहरतः 90 13 कृष्णेनचास्यात्मनिकेत भूसुरैः 86 42 d कृष्णं कमलपत्राक्षं 66 4 कृष्णेन परिभूतस्तम् 61 20 कृष्णं क्रतुञ्च शंसन्तः 74 52 कृष्णेन सुमहात्मना 73 29 b कृष्णं जानीहि ते रिपुम् 72 29 d कृष्णेनानन्तमूर्तिना 64 9 b कृष्णं तोत्रैरिव पिम् कृष्णं त्रिभुवनेश्वरम् 22 78 7 d कृष्णेनाऽपि स्वचक्षुषा 75 34 d 71 39 कृष्णं मत्वाऽर्भकं यन्नः 84 88 B b कृष्णेनाऽमलकीर्तिना 80 24 30 C कृष्णेनावहितात्मना 69 43 b कृष्णं सभार्यमुपलभ्य गृहाधिरूढाः 71 35 b कृष्णेनासीद्गतज्वरः 75 30 d कृष्णं स्नेहेन पाण्डवः 71 कृष्णः परिजनं प्राह 64 12 22 25 b कृष्णेनैकेनवह्नीनां 69 1 C 32 a कृष्णेनो भक्तिरस्खिति 82 11 b कृष्णः पादावनेजने 75 5 b कृष्णेयागेश्वरेश्वरे 90 27 C 21 अध्यायः श्लोकः । पादः Appendix - 1 अध्यायः श्लोकः पादः कृष्णैकभक्त्या पूर्णार्थ: कृष्णोऽजीजन दात्मजान् 888 86 13 कौमोदक्या स्तनान्तरे 78 8 d 90 53 कौरवा जातसम्भ्रमाः कृष्णोऽदात्तस्य च स्त्रियः 90 12 कौरवाः कुपिता ऊचुः कृष्णोव बलादिभिः 84 68 कौशिकीमेत्य ब्राह्मणैः 888 8888 68 42 d 68 2 छ 79 9 कृष्णोऽपि तमहन्गुर्व्या कृष्णेपि रथमास्थाय 08 78 8 | कौशेयवाससी पीते 66 14 छ 66 10 क्रलवश्च यदात्मकाः 74 20 b कृष्णोऽयत्सम्मतोऽर्हणे 74 32 d क्रतुराजेन गोविन्द 72 3 a कृष्णो योगेश्वरेश्वरः 74 48 b क्रत्व क्रतुभि सर्वैः 79 कृष्णो रामोऽसितोऽरुणिः 86 18 क्रन्दता मश्रुबिन्दवः 64 8888 30 ດ 38 b केकयैस्समद्रकैः केचनोवैरेण 2 635 72 13 f क्रियते किन्तु पूर्णानां 69 21 C 85 44 a क्रियमाणेन माधव्यः 90 27 केचित्कुर्वन्ति कर्माणि केतुस्ते भज्यते यदा केदार आत्मक्रव्येण 8888 80 30 क्रियाकलापं परिधाय वाससी 70 6 b 62 10 b क्रियाफलं प्रेत्य च कर्णरोचनम् 73 14 d केरलांस्तु त्रिगर्तकान् 28 88 17 C क्रियाभिः क्रतुराडिव 75 18 d 79 19 क्रियाश्चक्रे यथोचिताः 86 15 d केशप्रसारशयनस्नपनोपहारैः 61 6 क्रीडन्तीभिस्तटिदद्युभिः केशवेनानुकम्पितः 73 35 b क्रीडन् बवन्धह यथाशिशवोऽजतोकान 83 केशाविरिञ्चो धिषणा विसर्गः 63 37 b क्रीडानरशरीस्स्य 2 8 8 90 2 d 13 76 1 कैर्धृताञ्जलिभिर्नेमुः 86 कोनुत्वच्चरणाम्भोजं 888 86 23 33 क्रीडाभिषङ्गधुत कुन्तल वृन्दबन्धः a क्रीडालङ्कारवासांसि 90 880 90 11 12 कोनुश्रुत्वा सकृद्ब्रह्मन् कोऽन्यस्तदवितेश्वरः कोन्वर्थः क्षत्रबन्धुना को पस्तेऽखिलशिक्षार्थं 68 को वेदभूम्न उरुगाय विभूतिमायाम् 85 कौतूहलसमन्विता कौमुदी गन्धवायुना 888 80 2 a क्रीडास्नानाशनादिषु 90 50 89 41 क्रीडित्वा सुचिरं तत्र 64 2 72 2 88 26 ● क्रुद्धस्त्वष्टृ पदेनेन 61 36 3 47 a क्रुद्धोमुसलमादत्त 67 16 C 68 8 8 20 62 14 d क्रुद्धौस्वमुष्टिभिरयरसदृसै रपिष्टाम् d क्लिन्नाम्बरा विवृतगात्र कुचोरुमध्या: 75 72 38 b 17 b 65 18 b क्लिश्यामहेऽतिकृपणास्तव माययेह 70 29 d 22 Appendix - 1 अध्याय श्लोकः। पावड अध्यायः श्लोकः। पादः क्लैव्यं कथं गतो वीर क्वकृष्णः श्रीनिकेतनः 76 31 शुरक्षामाः शुष्कवदनाः 73 2 81 16 b क्षेमं गच्छेकिञ्चनः 87 "” 3 क्वचाऽखण्डितविज्ञान 77 32 क्षेमं त्रिलोकगुरु दृशञ्च यच्छन् 86 21 b क्वचिच्चरन्तं योगेशं 69 3368 क्षमावस्वस्तये नृणाम् 87 6 b क्वचिच्छयानं पर्य 69 26 • क्षेमीग्यात्किमु विश्वेशां 88 39 क्वचित्क्रतुभिरूर्जितः 69 34 क्षोभं दधुर्मलधियां रुचिरैर्विहारैः 75 17 क्वचित्समुद्रमध्यस्थः 67 5 a क्षौद्रालापाय कामदं श्रिय मृत क्वचित्स शैलानुत्पाट्य 67 सेवेकनिष्ठा स्त्रियाम् 90 26 Ke क्वचिदजयात्मनाचचरतोऽनु चरे न्निगमः 87 14 क्षमाणि न तिलैस्सह 70 9 b क्वचिद्भूमौ क्वचि योनि 76 22 a क्ष्माभृद्रोणीगुहासु सः 67 7. b क्वशोकमोहौ स्नेहो वा 77 322 a ख
क्वाऽपि धर्मसुतोऽधिराट् 75 34 b क्वापि धर्मं सेवमानम् 69 29 ख इव रजांसि पान्ति वयसासह यच्छुतय, 87 41 C क्वाऽपि यातः स्पृहयतीम् 62 17 C खगकिन्नर चारणाः 74 14 d क्वाऽपि सन्ध्यामुपासीनं 69 25 a खङ्गेनानकदुन्दुभिः 77 28 क्वासि कान्तेति वादिनी 62 13 b खंवायुर्ज्योतिरापदः 85 25 a क्वाऽहं दरिद्रः पापीयान् 81 16 खं सूर्यइव रश्मिभिः 77 15 d क्षणं विश्रम्यतां पुंसः 88 29 ग. क्षणेन नाशयामास 76 जै 17 क्षत्रबन्धोः कर्मदोषात् 89 24 C क्षन्तुमर्हथनः प्रभो 89 9 गङ्गामनु च भारत गङ्गायामनुदृश्यते क्षन्तुमर्हस्यतिक्रमम् 68 44 d गङ्गायां नगरं पतत्
- 888 88 78 20 b 68 54 d 68 42 b क्षपण कथा मृताब्धिमवगाह्य तपांसिजहुः 87 16 गङ्गायां सह कृष्णया 75 19 d क्षितिधरचिन्तयसे महान्तमर्थम् 90 24 गङ्गासागरसङ्गमम् 79 11 d क्षित्वा मां व्यसनार्णवे 62 17 d गङ्गेति चेह चरणाम्बु पुनाति विश्वम् 70 45 d क्षीणस्तमो न निजदीधितिभिः क्षिणोसि) 90 गजैर्नदद्भि रभ्राभैः 82 8 18 क्षुत्क्षमा च तथाविधा गण्डस्थलं शिशिरहास कटाक्षमोक्षैः 83 29 b .80 7 b 223अध्याय श्लोकः । पादः Appendix - 1 अध्यायः श्लोकः । पादः गतक्लमोऽब्रवीत्तरमै 888 31 गदासि चक्रेपुभिरार्दयत् भृशम् 66 17 गतस्साञ्छिन्नसौहृदः गत ’ त्वन्माययेश्वर 888888 65 12 b गन्धमालाम्वरा कल्प 85 16 गन्धर्वाप्सरसो यक्षा: 888 86 29 63 गतः प्रभासमशृणोत् 86 2 (N गन्धर्वा मुनयो राम 65 222 गतां श्चिरायिताञ्छक्र 82 42 गन्धर्वोरग रक्षसाम् 76 6 b गति वयोस्तवेश्वर गतिं प्रेमपरिष्वङ्ग 8885 ad गन्धग्भूपणाम्बरैः 75 14 b 65 15 गन्धैर्नृभिर्युवतिभिश्च विराजमानम् 71 32 गतिं सूक्ष्मा मवोधन गतोमाहेश्वरोज्वरः. गत्यलापेक्षितास्मितैः 38 8 8 85 15 गमनाय मतिं दधे 80 63 31 b गयां गत्वापितॄनिष्ट्वा 82 13 b 79 11 C 90 13 b गर्हितेनाऽधमेन च 80 25 d गत्वा गजाह्वयं रामः 68 16 a गवां लक्ष गत्वा ते खाण्डव प्रस्थं 73 32 a गदप्रद्युम्नसाम्बाद्याः 82 गाङ्गहित्वायथा न्याम्भः गाञ्चस्वागतमब्रवीत् ठळ 64 19 84 31 C गदयाताडयन्मूर्ध्नि 78 7 C गदयाऽभिहतोऽप्याजौ 78 8 गदयोः क्षिप्तयो राजन् 72 36 गश्च शुकसारणौ 76 14 गदसात्यकि साम्बाद्याः 77 LO 5 गदस्साम्बोऽथ सारणः गदानिर्भिन्न हृदयः गदापाणिः प्रकम्पयन् गदापाणी उभौ दृष्ट्वा दाभ्यां युध्यतो मृधे 79 63 3 78 ॐ गाण्डीवं यस्य वै धनुः गाथांनारायणान्विताम् गन्धारीञ्च यशस्विनीं d गान्धारी ससुता तथा गामर्घ्यञ्चन्यवेदयन् b गायकायूथशोजगुः गायत्स्वलिण्वनिद्राणि 1408 18 166 22 d 89 33 d 87 b 1028 23 68 5 f 82 24 b 2888 68 19 b 75 10 b
2 C 78 79 गदाभ्यां रणदुर्मदौ 72 2 2 2 £ 2 b गायन्तं वारुणीं पीत्वा 67 16 a 25 a गायन्ति ते विशद कर्म गृहेषु देव्यः 71 9 23 b | गावश्चारयतो गोपाः 83 43 ० 34 d गावोत्युज्झितसूनमासत गदामादाय सत्वरः 78 3 b तदामोद प्रकर्षोन्मुखाः गदामुद्यम्य कारूषः 78 4 a गदायां सन्निवृत्तायाम् 77 22 a | गिरित्रमोक्षंकथयेच्छृणोति वा गिरि मूर्ध्नि जले क्वचित् 8 88 90 88 76 22 23 20 d 222 40 b 245 Appendix - 1 अध्यायः श्लोकः । पादः अध्याय प्र गिरिर्यथा गैरिकया गिरिरैवतकं यय गिरीन् नदीस्तीर्थाय 67 19 ● गृहं नष्ट सहस्राणां 67 d गृहं धर्मार्थकामानां 88 80 17 a 90 30 71 21 ● गृहाउनपगं वीक्ष्य 61 2 गीतवादित्रघोषेण 71 24 a गृहान्धकूपे पतितस्य सङ्गमः 86 42 2222 O गीतवाद्येन भूयसा 81 24 d गृहान्त्री निवस द्विजैः 86 36 b गीतवाद्योपजीविनाम् 90 12 b गृहीतकण्ठयः पतिभिः 70 1 C गीतं सुरैर्नृभि रंगाच्छनकै विदहान् 86 21 • गृहीतपादः कृष्णान 86 11 गीयमान कथामृतः 66 गीभिः प्राञ्जलयो नृपाः 73 82 23 d गृहीतहस्ताः परिवभ्रिमानुगः। 80 38 d 7 d गृहीतार्हणपाणयः 86 22 d गुणच्यतां राम शरोयथा चमूः 89 51 d गृहीत्वा दशमे पंद 61 37 b गुणप्रवाह एतस्मिन 85 15 a गृहीत्वा पाणिना पणिम् गुणविगुणान्वयां स्तर्हि न देहभृताञ्च गिरः 87 40 b गृहीत्वा पाणिना पाणिम् 288 70 15 a 86 50 गुणास्तद्वृत्तयश्च याः गुणिन्या मायया सृष्टाः 888 85 13 b गृहीत्वा पादयोश्शत्रुम् 89 19 गुणोपपन्ना कपिला हेमशृङ्गाः 64 13 गुदतः पाटयामास 72 43 गुप्तानृभिर्निरगमन्नुपलब्धुमेतत् गुप्ताया स्स्व गृहे प्रभो 75 16 868 62 222 223 62 C 87 45 b 68 40 C 67 14 e 29 b गृहे कल्याणिदीयताम् 80 13 d गुरवे गुरुदक्षिणाम् गुरुणाकिल चोदितौ 85 d गृहेभ्यो भगवान्विभुः 70 17 b गुरुदारैश्चोदितानां 8.888 85 32 b गृहेषु गृहमेधिनम् 72 17 b 80 35 • गृहेषु व्यष्टसाहस्रम् 69 2 गुरुशुश्रूषया यथा गुरुं मां विप्रमात्मानं गुरून् भूतानिसर्वशः गुरोरनुग्रहेणैव 2 8 8 80 34 d गृहेष्वच्युतधर्मिणाम् 80 16 d 86 55 C गृहैर्दारसुतैषणाम् 84 38 b 70 10 b गृह्णन्ति यावतः पांसून् 64 38 गूढं ब्रह्मणि वाङ्गये 88 80 43 • गह्णन्ति वै चित्रकथस्य सुन्दर 65 13 63 35 b गूढः कुन्यापुरे शश्वत् 62 26 a गेहञ्जुषामपि मनस्युदियात्सदानः गोकर्णाख्यं शिवक्षेत्रम् 23 49 d 79 19 € गृहीत्वा शोणितपुरम् 13 13 72 22 23 42 b गृहीत्वाश्रद्धयाऽऽत्मवान् गृहीत्वा हलमुत्तस्थौ a गृहीत्वा हेलयामास 28 18 25 25 अध्यायः श्लोकः । पादः गोपवृद्धांश्च विधिवत् 65 4 a गोपाला वनगोचराः 61 35 घ वातार्यत्वाऽर्जुनादिभिः Appendix - 1 अध्याय: | श्लोकः पादः 89 66 गोपीनां रतिमावहन् 65 17 ď घातयिष्यामि मागधम् 71 गोपीनां स गुरुर्गतिः 83 1 नन्तं तीर्थे पशून्मेध्यान् 5889 19 69 35 गोपीश्चोत्कण्ठिताश्चिरं गोपैर्गोपी भिरेकत्र 98 82 14 d नन्तं बहुशपन्तं वा 64 42 65 2 गोपोयं कुलपांसनः 74 34 गोप्यश्च कुञ्जरपतेर्जनकात्मजायाः 71 CO C गोप्यश्च कृष्ण मुपलभ्य चिरादभीष्टं नन्तं स्वसौन्यं कुपितो ववन्ध ह प्रन्तः प्रजाः स्वा अतिनिर्घृणाः प्रभो च 62 35 b 73 12 C 82 40 a गोप्यो हसन्त्यः पप्रच्छुः 65 9 a चकम्पे तेन पतता 67 26 a गोभूकन्यामहाधनाः 84 52 d चकार शरपञ्जरम् 89 38 d गोभूहिरण्यायतनाश्वहस्तिनः 64 15 a चकार सन्ध्योपगमादिसत्तमी 70 6 C गोमती गण्डकी स्नात्वा 79 11 a चक्रन्तुविष्णोस्तदनुप्रविष्टं 66 41 गोविन्दचरणाम्बुजे 84 69 b चक्रप्राचीं सरस्वतीम् 78 19 छ गोविन्दपुरुषोत्तम 64 28 28 b चक्रंमुकुन्दास्त्रमथाग्निमार्दयत् गोविन्दं गृहमानीय 71 40 चक्रादिभि र्मूर्तिधेरै र्निजायुधैः 888 88 66 89 85 39 57 गोविन्दापाङ्गनिर्भिन्ने 90 19 चक्रायुध मभाषत c गोविन्दाय नमोनमः 73 16 चक्रुस्ततस्त्ववभृथस्नपनं द्युनद्याम् 75 गोविप्रदेवतावृद्वान् चक्रुस्ते कृपयान्विताः 238 63 34 00 8 d 64 3 70 10 a गोवृषद्विजदेवताः चक्रुः कृष्णकथामिथः 82 17 70 12 a ग्रहैस्सूर्यमिवोदितम् ग्रामसिंहा यथा हरिम् ग्रामाद्वनं क्षितिभुजोऽपि ययुर्यदर्थाः ग्रामे त्यक्तैषणास्सर्वे लहंतत्राऽजयद्बलः चक्रुस्सपर्यां कृष्णाय 71 37 86 19 d चक्रे किल किल शब्दम् 67 11 8883 34 चक्रेण क्षुरनेमिना 63 333 b 90 55 d चक्रेणक्षुरनेमिना 78 12 b 84 38 e चक्रेऽवभृथमेकराट् 74 47 61 30 b चक्रेसत्वपरीक्षया 89 CA 3 b 26 25 Appendix - 1 अध्याय श्लोकः । पादः चतुर्भिश्चतुरो वाहान् चतुर्भिश्चतुरो वाहान् चत्वारश्चतुरोहयान् 68 10 C 77 68 11 चत्वारो वार्षिका मासाः 63 1 चामरव्यजनेशङ्ख चारुचन्द्राविचारश्च चारुदेवश्च वीर्यवान चारुदेष्णस्सुदेष्णश्च अध्यायः श्लाका पार 68 26 61 ल 00 61 8 b 61 00 चत्वारोऽस्य भुजा शिष्टाः 63 50 a चारुप्रसन्नवदनं 73 3 0 चन्दनागुरुकुङ्कुमैः 80 21 चारुभानुगदादयः 64 1 d चन्द्रभानुवृहद्धनुः 61 10 C चारुश्च दशमीहरे 61 b चन्द्राग्न्यर्कर्क्षविद्युताम् 85 7 चन्द्रो मनो यस्य दृगर्क आत्मा हि चरणसरोज हंसकुलसङ्ग विसृष्ट गृह: 63 36 87 21 चार्मभिस्तान्तवैः पाशैः चार्वव्जकोश वदनायत बाहुनेत्र 61 चिकीर्षसित्वं वालिश्यात् 64 3 89 32 चरणौ ते महामुने 89 10 ● चिच्छेद भगवान् बाहून् चरति तथोन्मुखे त्वयि चिच्छेदान्य श्शरासनं 888 63 3333333 68 11 d हिते प्रिय आत्मनि च 87 22 22 b चित्त आनकदुन्दुभिः 84 65 चरतो शुशुभे युद्धं 72 35 चित्तस्योपशमोऽयं वै 84 36 a चरन्तमसिवर्त्मसु 69 25 d चित्तं मुकुन्दे किलपद्महस्तया 83 17 C चरन्तं मृगयां व्कापि 69 चरन्ताविंद मब्रवीत् 79 89 15 125 35 चराचर मिदं विश्वं 1608 1480 1600 60 87 21 चरित ममृत कीर्ते वर्णितं व्यास पुत्रैः 85 चरितमहामृताब्धि परिवर्त परिश्रमणाः चित्रगुर्वेगवान्वृषः d चित्रध्वजपताकाग्रैः 56 चित्रध्वजैः कनकतोरण पूर्णकुम्भैः 71 a 61 13 b 75 11 a a F b चित्रबाहु विरूपश्च 90 888 32 b 36 C b चित्रबानुर्वृकोऽरुणः 90 35 ď चरित्वा तमृत्विजः 75 19 b चित्रलेखा च तत्सुता 62 14 b चरित्वा ते महर्षयः 84 53 b. चित्रलेखा तमाज्ञाय 62 22 a चरित्वा द्वादश मासान् 78 चरिष्यति भवान् लोक 78 popp 40 32 C चित्रबतैत देकेन चिन्तयन्तं सतां शिवम् चरिष्ये वधनिर्वेशं 78 चामर व्यजनानि च 81 चामरव्यजनेन वै 80 328 223 33 a 29 | चिन्तयन्त्योऽरविन्दाक्षं d चिन्मात्रं सदनन्तकम् d चिरदर्शन कातराः 889 8888 69 2 0 a 69 31 Q 90 14 88 82 2 333 10 d 12272 अध्यायः श्लोकः । पादः Appendix - 1 अध्यायः श्लोकः । पादः चिरं न पाहि दाशार्ह 65 3 a जगद्व्यतिकरावहम् 67 चिरं विमृश्य मुनयः चिरादृष्टं प्रियतमं चिरान्मृत सुतादाने चीरवा द्विजन्मनः 84 71 122 123 15 a जगाम नैमिपं यत्र 78 25 जगाम पुलहाश्रमम् 79 0 18 100 28 b 20 10 85 32 जगाम यदुनन्दनः 79 23 81 8 b जगाम स्वगृहं प्रीतः 89 35 चुकोपोद्वीक्ष्य माधवः 78 23 d जगाम स्वालयं तात 81 13 चूर्णीवभूवतु रूपेत्य यथार्कशाखे 72 37 C जगाम हास्तिनपुरं 888 68 15 a चेलखण्डेन तान्बद्धवा 80 14 जगुःसुकण्ठ्योगन्धर्व्यः 84 46 चैद्य देहोत्थितं ज्योतिः 74 45 जगृहे खङ्गचर्मणी 74 42 b . चैद्यायमाऽर्पयितुमुद्यत कार्मुकेषु 83 8 a. जग्मु गिरिव्रजं तात 72 16 चैद्ये च सात्त्वतपतेश्चरणं प्रविष्टे 75 8 C जग्मुर्यदुकुमारकाः 64 1 b चोदनाय विमुच्यते 85 47 d जघानासिगदेषुभिः 63 14 d च्यवनो देवलोऽसितः 84 3 b जघ्नतुर्वज्रकल्पाभ्यां 72 34 C जघ्नुरसौभपते र्बलम् 77 5 b छ जघ्ने तं नृम्णसंसदि 61 36 d छन्दां स्ययातयामानि छायाश्च रूपाणि च सञ्चकास्ति | 63 छित्त्वेषुणाऽपातयत्तम् 80 42 c जघ्ने तंशतधाच्छिनत् 67 40 जत्रावभ्यर्दयत् क्रुद्धः 67 222 223 21 b 25 C छिन्नधन्वाऽविशत्पुरम् 83 83 26 जनकः स्वगृहागतान् 86 27 b 63 21 20 d जनय न्यदपेक्षया 74 22 b छुरितेषुसरस्सूच्चैः 69 4 • जनलोकनिवासिनाम् 87 co 8 d ज जनलोकेऽ भवत्पुरा 87 9 b जनसङ्ग्रह इत्यूचुः जगतामीश्वरं प्रार्च: 84 41 जगतीजगतः पते जगदधभिदलं तद्भक्त सत्कर्णपूरम् 85 66 788 65 28 C जनाना मसृजत्प्रभुः d जनि मसतः सतो मृति मुतात्मनि ये च भिदां जगदुः प्रकृतिभ्यस्ते जगद्गुरुं भ्रष्टबुद्धया 60 • 87 25 a 73 90 820 30 a जनेभ्यः कथयाञ्चक्रुः 84 71 29 C जनेषुविख्यापयितुं मुकुन्दः 64 7 d 28 00 00 00 00 84 15 C 87 2 bअध्यायः श्लोकः पादः अध्यायः Appendix - 1 पान जनेष्वभिज्ञेषु सएव गो खरः जनैः स्वपुर माविशत् जन्तुर्वैकृतकिल्बिषः 84 13 d 67 2 28 जहारानुमतः मित्रो जहाराऽऽपततां रिपो 86 74 43 d 88 39 जहारेकरथी युधि जन्मत्रयानुगुणित 74 46 a जहास भीमस्तं दृष्ट्वा जन्मबन्धु श्रियोन्नद्ध 68 29 जहासांच्चैःम्म मागधः 72 जन्मभाजो नृणा मिह 82 जन्मैतच्छोभनं कुरु 69 2 23 b जहाँसङ्कथया शुचः 22 b जाज्वल्यमान हृदयो 6122012 22 75 40 a 30 82 18 d 75 42 जन्मैतत्ते भारहाराय भूमेः 63 28 जाज्वल्यमानं प्रलवानलप्रभं जपन्तं ब्रह्म वाग्यतं जयजय जह्यजा मजितदोष गृभीत गुणां 87 जयति जननि वासोदेवकीजन्मवादः 90 जयशब्दयुताभुवि 69 25 b जानमात्री भुवं स्पष्ट्रा 8888 66 89 8 285 39 b 22 14 a जातम्मरोत्सवलमट्टदनाविरेजुः 90 888 53 a जातहासो हरन्मनः 70 22 10 16 d 83 27 b जात्यारुणाक्षीऽतिरुपा 61 31 जयशब्दो नमश्शब्दः 67 27 a जानन्नधर्म तद्योगं 61 25 e जयशब्दोनमश्शब्दः 88 36 जानन्नपि महीं प्रादात् 72 25 जयस्सुभद्रा भद्रायाः 61 17 C जानेवामस्ययत्साक्षात् 85 3 0 जरासन्धनिरोधजम् 70 24 d जाम्बवत्या स्सुताह्येते 61 12 C जरासन्धवधं विभोः 74 1 जिगीषयाऽस्या इतरेतरस्पृधः 73 12 b जरासन्धवधः कृष्ण 71 10 a जिघृक्षयातान् परितःप्रसर्पतः 62 34 जरासन्धं घातयित्वा 73 31 a जिवन्त इव नासाभ्यां 73 6 जरासन्धादय स्तथा 16 76 2 d जितवानह मित्याह 61 30 C जलक्रीडारतं क्वाऽपि जलक्रीडार्थ मीश्वरः जलयान मिवाऽऽघूर्णं जलं मत्वा स्थलेऽपतत् 2 888 0989 69 65 2 283 27 C जितोऽस्म्यात्मवता तेऽहम् 72 10 25 b जित्वर्क्षराजमथरत्नमदात्सतेन 83 9 C 68 42 75 38 83 a जित्वाऽजेयं सुरासुरैः 77 b जित्वाधर्मेण धार्मिकम् 68 22 22 23 25 b b जले च स्थलवद्भान्त्या 75 38 जल्पितंचारु वीक्षितम् 65 15 • जित्वानृलोकनिरतं सकृदूढ दर्प: 70 b जिष्णुश्चतद्दर्शन जातसाध्वसः जहारतनैव शिरस्सकुण्डलं 77 37 जीवकोशास्त मध्यगन् 31 89 58 b 82 48 d O 2303 29 अध्यायः श्लोकः । पादः जीवतावाह्मणार्थाय 72 26 a जीवस्य यत्संसरतो विमोक्षणं 70 40 a जीवस्याऽनुस्मृतिः सती 85 10 जीवितञ्चजराकृतम् 72 40 b जीवेशौ स्वविभूतिभिः 84 50 जुष्टं ददर्श भवनैः कुरुराजधाम 71 जुष्टस्वलङ्कृतैः पुम्भिः 81 33 23 जुष्टायां वृष्णिपुङ्गवैः 90 1 d टु - डाकिनी यातुधानांश्च त - त इमेऽध्यासतेऽन्तिके तइमेमन्दमतयः Appendix - I अध्याय: । श्लोकः । पादः 63 10 85 88888 68 50 88 333 तउतपदाऽऽक्रमन्त्यविगणय्य शिरो निऋते: 87 27 तउतभवत्पदाम्बुजहृदोऽद्यभिदति जलाः 87 छ O 35 b जुष्टांस्फाटिक राजतैः 69 5 b तएन मृषयो राजन् 84 43 जुष्टेन साञ्जलि रवीविश दासने स्वे 69 14 जह्वन्तञ्च वितानाग्नीन् तएव कृष्णाद्य गभीररंहसा. 73 13 69 24 a तएवं मोचिताः कृच्छ्रात् 73 29 CU जुह्वानोऽग्निमुखं हरम् 88 17 d तएवं लोकनाथेन 83 2 а जृम्भणास्त्रेणजृम्भितम् 63 ज्ञातिबन्धुसुहृद्वृतः 79 ज्ञातिभिस्समुपागतः ज्ञातिसम्बन्धिबान्धवैः ज्ञात्वाकृष्णपुरोगमान् ज्ञात्वा च तदवस्थितिम् 83 ज्ञात्वाऽथ नः क्षितिजये जितराजकन्या 83 ज्ञात्वा परीक्षित उपाहरदर्हणं माम् 8 2 2 2 14 b तच्छिक्षयन् लोकमिमं 69 32 b तच्छिष्यांश्च महात्मनः 888 40 C 87 47 b 79 29 तच्छ्रीनिकेत चरणोऽस्तु ममार्चनाय 83 .8 d 72 2 तच्छ्रुत्वा क्षुभितो रामः 86 11 a 82 22 23 32 तच्छ्रुत्वा तुष्टुवुस्सर्वे 74 25 C 24 b तच्छ्रुत्वा नारदेनोक्तं 888 68 13 a 40 तच्छ्रुत्वा प्रीतमानसः 73 3333 a 83 40 C तच्छ्रुत्वा भगवान्क्रुद्धः ज्ञात्वा मममतं साध्वि 83 18 तच्छ्रुत्वा भगवान्रुद्रः 888.8 62 10 a 223 a ज्ञात्वाहार्दं सभासदाम् 74 26 ज्ञानविध्वंस्तकल्मषान् तच्छ्रुत्वा मेऽभवद्धमः 74 33 b तज्ज्ञत्यैप्रेषयामासुः 888 68 18 89 2 O ज्ञानैश्वर्यस्य हाऽऽत्मनः ज्वरस्तु त्रिशिरा स्त्रिपात् 77 323 तञ्चषोडशभिर्बाणैः 77 15 а 63 22 b तञ्चाऽपि जितवान्रामः 61 32 तत अलङ्कृतो वर्णान् 84 54 S 30 अध्यायः श्लोकः । पादः Appendix - 1 अध्याय | पाट तत आप सुसङ्कटम् 888 16 d ततो जरामन्ध वध 71 3 तत उत्थाय भगवान् 89 8 तितोऽतिव्रज्य भगवान् 79 19 C ततउदगा दनन्त तवधाम शिरः परमं 87 18 • ततो दुपट्टी तीर्त्वा 71 223 a तत ऐन्द्रमगात् पुरीम् 89 44 ● ततोऽधनं त्यजन्यस्य 88 ०० 8 ततश्च कालयोगेन 64 22 a ततो नापैति यस्माऽपि 74 40 C ततश्चट चटाशब्दः 72 36 a ततोऽनिरुद्धं सहसूर्यया वरं 61 40 a ततश्च भारतं वर्षं 78 40 ततोऽनुज्ञाप्य राजानं 74 49 a ततश्चैद्यस्त्व सम्भ्रान्तः ततस्थ आशुतोषेभ्यः ततस्तिर्यङ्कुखो नग्नाम् ततस्ते देवयजनम् तत समेखले वीरौ 74 42 a ततोऽन्यदाविशद्देहम् 69 19 a 888 11 a ततोऽन्यं तरुमुत्पत्य 67 21 03 63 222222 21 a ततोऽन्यस्मिन्गृहे पश्यन् 69 23 C 74 12 a ततो बाहुसहस्रेण 63 72 34 ततोऽभिवाद्य ते वृद्धान् ततस्सूक्ष्मतरंज्योतिः 78 10 a ततो मां सुदुराराध्यम् 888 8888 32 a 82 17 10 C ततः कामैः पूर्यमाण 84 67 a ततोऽमुञ्चच्छिला वर्षं 67 23 ततः कुमार सञ्जातः 89 39 a ततो मुहूर्त आगत्य 77 ततः कैलास मगमन् 89 10 5 a ततो मुहूर्तं प्रकृतावुपप्लुतः 77 2 23 29 to CU ततः पाण्डुसुताः क्रुद्धाः 74 41 a ततोऽमेध्यमयं वर्षं 79 2 a ततः पुरीं यदुपतिरत्यलङ्कृताम् 83 36 a ततो युधिष्ठिरो राजा 75 28 ततः प्रववृते युद्धं 76 16 ततो लक्षं रुक्म्य गृहान् 61 30 ततः प्रविष्टः सलिलं नभस्वता 89 53 ततोऽलब्ध द्विजसुतो हि 89 ततः प्रविष्टः स्वपुरं हलायुधः 68 53 a ततो विकारा अभवन् 8888 45 3 4 a ततः प्रव्यथितो बाणः 62 30 a ततो वैकुण्ठ मगमत् 88 ततः फाल्गुन मासाद्य 79 18 а ततोव्यमुञ्चद्यमुनां 888 25 C 68 30 a ततश्शपाद्विनिर्मुक्ता 85 51 C तत्कथं नु भवान् कर्म 89 32 a तताडजत्रौ संङ्क्रुद्धः 77 21 C तत्कृष्ण हस्तेरितया विचूर्णितं 77 35 a ततोऽगा दाश्रमं साक्षात् 87 47 तत्तद्भाव बुभुत्सया ततोऽग्नि रुत्थितः कुण्डात् 66 32 a तत्तीर्थ क्लिन्नमूर्धजम् 88888 69 36 18 • 31 अध्यायः श्लोकः पादः Appendix - 1 अध्यायः श्लोकः। पादः तत्तेगतेऽस्यरण पादारविन्दम् 85 19 a तत्राप्याचष्ट गोविन्दं 69 23 तत्त्वग्राम उदाहृतः 85 तत्परस्य जनस्य वा 74 22 23 d तत्राद्भुतं वै भवनम् धुमत्तमम् 89 53 C 40 b तत्राऽयुत मदा द्धेनूः 79 16 तत्यादा ववनिज्याऽपः 74 27 a तत्राश्वाः शैव्य सुग्रीव 89 49 Co a तत्पादक्षाहतांहसः 83 2 d तत्रेयुस्सर्व राजानः 74 11 तत्पुन्नान्पितरावपि तत्पुत्राश्चानुपूर्वशः 888 82 18 b तत्रैकः पुरुषो राजन् 70 223 90 32 d तत्रैव तदनुज्ञातः 71 3 तत्रतत्र तमायान्तम् 86 19 a तत्रोपमन्त्रिणो राजन् 70 20 तत्रतत्रोपसङ्गम्य 71 37 a तत्रोपविष्ट मृषिभि 87 7 तत्रतेष्वात्म पक्षेषु 70 46 a तत्रोपाय मचीकरत् 83 18 d तत्रत्यानां मानसानां 87 9 ० तत्सङ्गातो बीजरोह प्रवाहः 63 27 तत्रत्यो याति शुद्धये तदुर्योधनो मानी तत्रयुद्ध मभूद्धोरम् तवै वार्षिका न्मासन् तत्रषोडशभिः सद्म 1412888 31 तत्सम्पादय नः प्रभो 75 37 a तत्सर्वं चूर्णयामास 26 72 3 d 67 223 62 1 ० तत्सूर्य कोटि प्रतिमं सुदर्शनं 66 86 4 तत्स्पर्शनाद्भूय उपस्कृताकृतिः 888 39 19 69 8 a तथा काशीपतेः कायात् 66 2223 तत्र सुप्तं सुपर्य 62 23 तथा चक्रु रतन्द्रिताः 73 30 तत्रस्थाः ब्राह्मणाः केचित् 70 22 a तथा तद्राष्ट्र पालोऽङ्ग 84 34 C तत्रस्थानां मानसानां तत्रस्नात्वा महाभागाः 1600 1200 87 9 C तथात्वं जासद्भावं 84 34 C 82 9 C तथा नमत यूयञ्च 64 43 तत्रहाऽय मभूत्प्रश्नः 87 11 तथाऽनुगृह्यभगवान् 83 तत्राऽऽगतांस्ते ददृशुः 82 12 C तथान्यैः कथ्यतां मृधे 2 880 1 76 31 d तत्रागत्यारविन्दाक्षः 64 LO 5 तथा भूतानि भूतकृत् 82 44 d तत्रागन्भारतीः प्रजाः 82 LO 5 b | तथा मे कुरुतं कामं 85 33 a तत्राऽगम तो गोपैः तत्राऽगस्त्यं समासीनम् तत्राऽपश्यद्यदुपतिं 228 82 32 C तथा रामविधीयताम् 78 35 d 79 17 a तथेति गिरिशादिष्टः 76 7 छ 67 9 a तथैतद्वर्णितं राजन् 87 49 a 32 Appendix - I अध्यायः श्लोकः । पादः अध्यायः श्लोकः पादः तथैवाच्युत रामयोः 84 34 d तयान योगों ग्रथितान्स वन्धनः 81 40 तथाश्च योषिताम् 61 1 तन्धूनाञ्च भारत 63 1 तदङ्गसङ्गस्तन कुङ्कुमां स्रजम् 333 62 32 तापरमं सूक्ष्मम् 88 10 0 a तदत्यन्तविडम्बनम् 74 3 d ताह्मण्याग्रणी भवान 84 तदद्भुतं महत्कर्म 76 20 a तद्भवा ननु मोदताम् 70 तदनुस्मरण ध्वस्त तदन्तं बोधयाञ्चक्रुः तदपो लोकपावनीः तदप्यर्हत्तमेक्षया 1600 100 188 82 48 तद्भाव मापु रपि नित्ययुजां दुरापम् 82 2 293 20 d 42 d 40 87 12 तमाविश महं कलनृपुराभ्यां 83 28 86 28 d तदामि तवाऽग्रतः 64 64 22 86 52 तद्विज्ञाय महासत्वः 72 42 a तदम्भसा महाभाग तदर्थं जहि माधवम् 86 40 a तद्वीक्ष्य तानुपव्रज्य 84 44 तदव्यग्रधियः श्रुत्वा F8 71 3 तद्वीर्ये रीडिरे मुदा 68 21 • तद्वीक्ष्यैर्जात विस्त्रम्भः 88888 65 2242 d 85 2 तदसित्व मनश्वरम् 85 12 b तनुजानां मधुद्विषः 90 तदहं भक्त्युपहृतम् 81 4 तन्तुरुक्म्यजयत्तत्र 61 33 26 39 b 29 तदनादृत्यसत्कारम् 75 42 a तन्त्वां जगत्सित्युदयालहेतुम् 63 45 a तदा महाकारुणिकस्सधूर्जटिः 88 19 a तत्त्वाऽद्य निशितैर्बाणैः 77 19 a तदा रामश्च कृष्णश्च 84 50 a तन्नश्रमहे वयम् 89 32 d तदाऽह विप्रो विजयम् 89 40 a तन्नः प्रयच्छभद्रं ते 72 18 ० तदुक्तमित्युपाकर्ण्य तदेव यत्पश्यति तद्धि चक्षुः 888 86 50 a तन्नःप्रसीद निरपेक्ष विमृश्य युष्मत् 85 48 10 80 तन्नः शुश्रूषणं परम् तगृहेषु महर्धिषु तद्दर्शनाह्लाद परिप्लुताशयं तद्दिक्षुः स्म नारदः 90 8 68 8 5 d तनिग्रहाय हरिणा 180 78 39 b 90 48 a 85 35 तन्निशम्याऽथ मुनयः 89 15 a 69 1 तन्नोभवा न्प्रणतशोकहराङ्घ्रियुग्म 70 30 छ तद्दीक्षायां प्रवृत्तायाम् तद्देवदेव भवतश्चरणारविन्द 84 44 a तन्यस्त हृदयेक्षणा 72 5 a | तन्महिष्यश्च मुदिताः तद्धामदुस्तरकृतान्त जवापवर्गं तद्द्द्दामलेभेऽ चरितः सतांगतिम् 81 90 55 C तन्माता कोटरा नाम 88 86 7 d 84 40 d तन्मे साध्वनुमोदितम् 45 a 63 20 a 63 47 d 137 23 333333अध्यायः श्लोकः पादः Appendix - 1 अध्यायः श्लोकः । पादः तन्वः प्राणमिवोत्थिताः 82 3333 b तमेव सर्वगेहेषु 69 41 तपश्चरन्ती माज्ञाय 83 11 तमेवाऽनुस्मरन् ययौ 69 43 तपश्रुतब्रह्म वदान्यमद्भ्यः 63 14 तमोधाम दुरासदम् 76 8 तपसा च बभूविम 83 39 d • तयोरेवं प्रहरतोः 72 39 तपसाविद्यया तुष्ट्या 86 53 तयोः प्रसन्नो भगवान् 86 17 तपसोपशमेन वा 80 34 तयोस्समानीय वरासनं मुदा 85 36 a तपस्वाध्यायसंयमैः 84 19 तरतमतञ्चका स्वनलवत् स्वकृतानुकृतिः 87 19 तपोविद्या व्रतधरात् 74 33 a तरन्त्यो भवार्णवम् 80 33 d तप्तताम्र शिखाश्मश्रुं 79 (A) 3 C तरुण्यो जाति चापलाः 67 12 तप्तताम्र शिखा श्मश्रुः 66 32 C तर्कयामास निर्व्यग्रः 81 32 333 तप्तोऽहन्ते तेजसा दुस्सहेन 63 29 तर्पणं प्राणन मपाम् 85 तमनादृत्यमत्पराः 80 40 d तर्पयन्त्यङ्ग मां विश्वम् 81 9 तमभ्यषिञ्जन् विधिवत् 84 47 a तर्पयित्वे खाण्डवेन 71 45 तामर्चयित्वाऽभिययुः 68 18 तर्पयित्वाऽऽत्मनः कलाः 70 7 तमसः पारमश्नुते 80 31 d तमसाचाऽऽवृता दिशः तमसि भ्रष्ट गतयः 888 86 37 89 49 तर्हि न शास्यतेऽतिनियमोध्रुव नेतरथा 87 b तर्हिनसन्नचासदुभयं नच कालजवः • तर्ह्यङ्गाशुस्वशिरसि 30 • 87 8838 22 333 24 C तमहं मृगये कान्तम् 62 तमः सुघोरं गहनं कृतं महत् 89 888 17 a तल्लिङ्गैः श्रुतयः परम् 87 12 d 51 a तल्लिप्सु स्सयतिर्भूत्वा 86 3 तमाकृष्य हलाग्रेण 79 5 a तव चाऽभिमतः क्रतुः 71 तमागतमभिप्रेत्य 78 तमानेष्ये नरं यस्ते तमाभिचारदहनम् तमाहचाङ्गाऽलमलं वृणीष्व मे 8888888 22 21 a तवदासस्य केशव 64 62 18 66 35 00 18 C | तवपरि ये चरन्त्यखिल सत्वनिक्ततया 87 27 a तवपुरुषं वद्दन्त्यखिल शक्ति धृतांश कृतम् 87 20 a तवबलिमुद्वहन्तिसमुदन्त्यजयानिमिषाः 87 1600 184166048 d 26 20 28 b तमुपागत माकर्ण्य 71 223 a तवब्रह्ममयस्येश 70 44 तमुपैहि महाभाग 80 9 ० तवयोगेश्वरेश्वर 85 45 b. तमेव शरणं जग्मुः 68 43 a तवाऽवतारोऽयमकुण्ठधामन् 63 38 34 अध्यायः श्लोकः । पादः Appendix - I अध्यायताक पालक तवेहितं कोर्हति साधुवेदितुं 70 39 तस्य चांदणे यन्तं 64 3 तस्था वाजौ चतुर्भुजः 83 तस्थौसिंह इवैकल 888 32 d तम्य जिज्ञासा ते वै 68 d तस्य तत्तेभ्यपूजयत् 68 888 89 2 a 10 d तस्मा अवोचद्भगवान् 87 8 a तम्यत्वन्नभवेद्भयम् 63 30 d तस्मात् कृष्णायमहते 74 23 a तस्य धाष्टयं कपर्वीक्ष्य 67 12 a तस्मात्सुतोऽनिरुद्धोऽभूत् 90 40 C तस्य भार्या कुचेलस्य 80 7 तस्मादस्य भवेद्भक्ता 78 36 तस्यभ्राताऽर्जुनो ह्ययम् 72 29 b तस्मादेकस्तरस्येह 79 27 a तस्यर्त्विजो महाराज 84 49 तस्माद्ब्रह्मऋषी नेतान् 86 57 तस्य वै देवदेवस्य 81 39 तस्माद्ब्रह्मकुलं ब्रह्मन् 84 20 a तस्यशम्भोः प्रसादेन 62 FIT सन्त्यमी भावाः 85 14 तस्याऽऽगमन कारणम् 81 b तस्मिन्देव क्रतुवरे 70 43 a तस्याग्र आसीनमवेक्ष्य विस्मितः 62 32 d तस्मिन्नभ्युदये राजन् 61 26 a तस्याऽद्य ते ददृशिमायि मघौघमर्प 84 N 26 a तस्मिन्नयाजयन् क्षेत्रे 84 43 C तस्याऽनुवायिनो भूपाः 74 44 C तस्मिन्निपतिते पापे 77 38 a तस्यामन्तःपुरं श्रीमत् 69 7 तस्मिन्निवृत उद्वाहे 61 27 a तस्मिन्प्रविष्टा वुपलभ्यदैत्यराट् तस्मिन्महाभीम मनन्त मद्भुतम् तस्मिन् सन्धाय विशिखं तस्मिन् समान गुणरूपवय स्सुवेष 69 13 तस्मिन्सुसङ्कुलइभाश्वरथद्विपद्भिः | 71 68 88 85 35 a तस्या सप्रेम बन्धनाः 89 54 83 26 a KU a 35 a तस्मै चुक्रोधभगवान् 89 3 तस्यावनिज्यचरणौ तदपः स्वमूर्ना a. तस्यास्तु मेऽनुभव मलयवनेजनीत्वम् तस्यास्यतोऽस्त्राण्यसकत् तस्यैव मे सौहृद सख्यमैत्री तस्यैवयच्चरणशौचमशेषतीर्थम् तस्योषा नामदुहिता 69 15 a 12 83 75 3 d 12 d 63 81 33 88 a 36 a 69 15 62 12 तस्मै तद्वर्णयामास 87 48 C तस्यैौरसः सुतो बाणः तस्मैनमस्ते स्वविलक्षणात्मने 70 39 d तं करेणसलीलया 92889 62 3 64 10 5 d तस्मैवर मदाद्भवः 66 29 b तं कैवल्य निस्तयोनिमभयं तस्य काशिपति मित्रं 66 12 a ध्याये दजस्त्रं हरिम् 87 50 d तस्याचाऽऽपततः कृष्णः 78 12 तं क्लेश कर्मपरिपाक गुणप्रवाहैः 84 33 a 35 115 अध्यायः श्लोकः । पादः Appendix - 1 अध्याय: | श्लोकः पादः तं गन्धं मधुधारायाः 65 20 a तं शस्त्रपूगैः प्रहरन्तमोजसा 77 34 a तं ग्राव्णा प्राहर क्रुद्धः 67 14 तं ज्ञात्वा मनुजा राजन् 82 2 a तं तथाऽऽयान्तमालोक्य 78 3 a तं तथा विरथं चक्रु तं तथा व्यसनं दृष्ट्वा 88888 68 12 a 27 a तं तस्याविनयं दृष्ट्वा 67 16 a तं सङ्गम्य यथान्यायं तं संनिरीक्ष्य भगवान्सहसोत्थितः श्री 69 ताण्डवेऽतोषयन्मृडम् तातैतदुपमन्महे ता देवरानुत सखीन् सिषिचु र्द्वतीभि 75 तान्यस्त्राण्युत्सृजामि ते 8 8 8 68 19 14 62 4 F 85. 222 a 2 17 a 66 19 d तं तु ते विरथं चक्रु 68 11 a ता नस्सद्यः परित्यज्य 65 12 a तं तु सङ्कर्षणो मूर्ध्नि 67 18 a | तानानर्चु स्तथा सर्वे 84 7 a तं ते जिघृक्षवः क्रुद्धाः तं त्वाऽद्याऽहं गतिं मता तं दुस्त्यज महं मन्ये 00 00 8 68 7 a तानाह करुणस्तात 73 17 C 85 31 d | तानि चिच्छेद भगवान् 84 61 C तानि मे गदतः शृणु 885 63 19 a 90 14 d तं दृष्ट्रा देवकी देवी 85 58 a तानृषीनृत्विजो वव्रे तं दृष्ट्रा भगवान्कृष्णः 70 तं दृष्ट्वा वृष्णयो दृष्टाः 82 2 333 तं दृष्ट्वा व्यसृजज्वरम् 63 23 QQ d तं नस्समादिशोपायं 73 तं नागपाशै र्बलिनन्दनो बली तं पापं जहि दाशार्ह 8.2 62 1 185 15 35 a 78 तं पुनर्नैमिशं प्राप्तम् 79 8888 39 a 30 a तं बल शतधाऽच्छिनत् तं भजन्निर्गुणो भवेत् 67 20 0. d 34 a तान् दृष्ट्वा बालकान् देवी तान् दृष्ट्वा भगवान्कृष्णः तान् दृष्ट्वा सहसोत्थाय तान्वीरदुर्मदहन स्तरसा निगृह्य तापीं पयोष्णीं निर्विन्ध्यां ताभिर्दुकूलवलयैः ताभिः पतीन्द्रुपदराजसुतोपतस्थे 75 ताभ्यां वक्षस्यरूरुजत् 888 88 8 84 42 C 85 $ 54 a 10 89 50 a
- 8 9 10 84 6 a 83 73 c 79 20 C 84 48 a 32 ७ 67 88 IO 5 d तामनादृत्य वैदर्भी 61 तं भिक्षेत वृकोदरः 71 7 b तामर्जुन उपश्रुत्य 888 89 2 2 2 24 d 34 27 तं मातुलेयं परिरभ्य निर्वृतः 71 तं मामवज्ञाय मुहुः 14082004 1224 27 a तामसश्चेत्यहं त्रिधा 88 3 68 33 C ता मतुलेयसखिभिः परिषिच्यमानः 75 16 ७ तं विलोक्य बृहत्कायं 79
a तामापतन्तीं नभसि 77 14 a तं विलोक्याऽच्युतो दूरात् 80 18 a ताम्बूल दीपामृतभक्षणादिभिः 85 37 C 36 अध्यायः श्लोकः । पादः Appendix - 1 अध्यायः श्लोकः। पादः ताम्बूलविश्रमण वीजनगन्धमाल्यैः 61 6 b तिस्रः कक्षा से द्विजः ताम्बूलाद्यैर्नृपोचितैः 73 26 25 तिस्रः कोट्य सहस्राणां 885 80 16 b 90 45 a S तारा थोडुपसहाः किमकार्यमूभिः 71 36 तीर्त्वा विनशनं हरिः 71 21 b तावच्छ्रीर्जगृहे हस्तं 81 10 C तार्थञ्चक्रेनृपानं यदजनि तावती रददाञ्च गाः 64 12 d यदुषु स्वस्सरियाद शौचं तावतोव्दा निरङ्कुशाः 64 39 b तीर्थस्नायी विशुध्यसे 88 90 52 पपई 78 40 d तावत्तापो देहिनां तेऽङि मूलं 63 29 C तीर्थानां तीर्थकारिणा 89 11 d तावत्सूत उपानीय 70 14 a तीर्थाभिपेकव्याजेन 78 17 O तावदद्राक्ष मात्मानं 64 25 C तीर्थास्पदं हृदि कृतं मुविपक्वयोगः 84 26 तावदुत्थाय भगवान् 74 43 a तुमुलं लोमहर्षणम् 76 16 d तावद्भिर्युगपत्पृथक् 68 9 d तुर्यः स्वदृग्येतु रहेतुरीशः 63 39 तावद्विचित्ररूपोऽसौ तावन्मृदङ्गपटहाः 88888 90 5 C तुल्यश्रुत तपश्शीलाः 87 11 83 30 तुल्यसैन्योऽभिनिर्ययौ 63 5 d तावाह भूमापरमेष्ठिनां प्रभुः तावुत्सङ्गं समारोप्य ताश्च सौभपते मयाः 2 880 89 58 • तुल्यस्वीयारिमध्यमः 87 11 f 82 36 a तुष्टाव प्रयताञ्जलिः 63 25 76 17 a तुष्टुवुर्ननृतुर्जगुः 71 30 f तासां किं वर्ण्यते तपः 90 29 d तुष्टुवुः पुष्पवर्षिणः 75 13 d तासां यादश पुत्राणां 61 7 a तुष्टुवु स्सूतमागधा: 84 46 तासां स्त्रीरत्नभूतानां 90 32 2222 a तुष्टोऽहं भो द्विजश्रेष्ठाः 80 42 तालयामास कपिः 67 13 a तुष्येयं सर्वभूतात्मा 80 34 C तां गाथां समगायत तां तथा यदुवीरेण तां नीयमानां तत्स्वामी तां परं समनुध्यायन् ताः क्लिन्न वस्त्र विवृतोरुकुचप्रदेशा 90 तिर्यगूर्ध्वमधः पार्थः तिष्ठतिष्ठेति भाषिणः 88888 8823 1828 89 26 d तूर्याश्चानक गोमुखाः 75 9 b 62 27 a तूष्णीमन्य दगागृहम् 69 22 d 64 17 तूष्णीमासन् भ्रमद्वियः 84 23 14 d 86 8 10 a तूष्णीमासन् सुरेश्वराः तूष्णीं कृष्णानु भाववित् 88 74 89 38 C 68 7 • तूष्णीं प्रीतमना अभूत् b तृणतूलं रजांसि च 37 85 82 10 10 10 + 25 b 25 b 26 44 b. अध्यायः श्लोकः । पादः Appendix - I अध्यायः श्लोकः पादः तृणपीठ सीष्वेताम् तृतीयं त्वेवमेव च ते गत्वाऽऽतिथ्यवेलायाम् ते चोत्पन्ना मनुष्येषु तेऽच्युतं प्राप्तमाकर्ण्य 86 13 888 39 ते विजित्य नृपान् वीराः 72 14 89 26 ते वै गदे भुजजवेन निपात्यमाने 72 37 72 17 ते वै राजन्यवेषेण तेजसाऽग्निरिव ज्वलन् 88 88 1248 90 47 ते शार्ङ्गच्युत बाणौघैः 888 89 29 83 35 a ० 03 86 22 a तेषामुद्दामवीर्याणां 28 b तेषा मेकाधिकं नृप तेजसाऽचिन्तयद्धरिः 72 40 d तेषां नामानि मे शृणु 8 8 8 90 34 a 90 48 90 34 तेजसा यशसा श्रिया 72 11 b तेषां न्ययुगपुरुषान् 73 तेजीयसोऽपि किमुत 64 33 तेषां प्रमाणं भगवान् 90 22 23 24 49 a 110 तेऽति प्रीता स्तमाकर्ण्य ते तूर्णमुपतस्थतुः 2880 68 18 तेषां ये तत्प्रभावज्ञाः 79 4 तेषां स दिव मस्पृशत् 2 888 68 19 75 10 d तेन दोषोऽपि नास्ति मे 78 ते नमस्कृत्य गोविन्दं 85 तेनाऽऽनृण्य मुपैम्यज्ञ 78 0 18 00 7 b तेषां हि प्रशमो दण्डः 57 6 CO तेनाऽऽसुरी मगन् योनिम् 85 49 29 a तेनाहनत् सुसङ्गद्धः 67 20 ते निर्गता गिरिद्रोण्यां तेनोक्तं सात्वतं तन्त्रं 22 83 73 1 90 तेनोक्षै रुक्म्यदीव्यत 61 8888888 38 तौ कृष्णौ परमेष्ठिना 28 तेनोपसृष्टः सन्त्रस्तः 88 24- a तेऽन्वसज्जन्त राजन्याः 83 34 133 a ते सर्वे पुण्डरीकाक्ष ते हन्यमाना भवनाद्विनिर्गताः ते हि पातकिनोऽधिकाः तैर्देशान् समचूर्णयत् • तैलगोरसगन्धोद d त्यक्त्वा मुसललाङ्गलौ त्यत्क्वै हि मां त्वं शरणं त्यजन्तः प्रकृतीर्देवी: 8688 31 85 43 3393 62 34 78 27 67 4 b 75 12 88 15 a 89 61 b 67 1125 b 888 66 6 80 30 तेऽपि सन्दर्शनं शौरेः 71 20 | त्याजयिष्येऽभिधानं मे 66 ते पुनन्त्युरुकालेन 84 11 त्रयाणामकुतोभयम् 70 128 128 20 36 a b ते पूजिता मुकुन्देन 73 27 a त्राहि त्राहि त्रिलोकेश 66 36 0 तेभ्यः स्ववीक्षणविनष्टतमित्र दृग्भ्यः 86 21 a त्रिकूटं सुदर्शनम् 78 19 b तेभ्यो विशुद्धविज्ञानं 79 31 a त्रिगुणमयः पुमानिति भिदा ते रथैर्देवधिष्ण्याभिः 82 .7 2 6. यदव बोधकता 87 $25 c. 38Appendix - 1 त्रिदण्डीद्वारकामगात् त्रिपुरेण यथा मही 86 3 अध्यायः श्लोकः। पादः त्वमेव मृदमनन्तलीलया अध्याय लोक 68 46 त्रिलिङ्गो गुणसंवृतः 10 888 76 12 त्वया ब्रह्मवधt यथा 78 31 3 b त्वया व्यापादित सखा 77 18 त्रिलोकुगीताःशृणु वर्णयामि ते 83 5 त्वया सङ्गम्य महत्या 84 21 त्रिलोक्यां प्रतियोद्धारं 62 8 • त्वयिकृतसौहृदाः खलु त्रिलोक्यां यदि भाव्यते 62 18 b पुनन्ति न ये विमुखाः त्रिवक्राया उपक्रोशः 90 त्रिविधाकृतय स्तस्य 888 37 a (U 89 19 a त्वयि द्रष्टुं तदीश्वरम् त्रिशरस्ते प्रसन्नोऽहम् 63 30 સ त्रिष्वधीशेषु को महान् 89 1 त्रीणि गुल्मान्यतीयाय 80 16 a त्रैलोक्यवृजिनापहम् 86 34 त्वञ्चमीषु विकारेषु हि 85 14 त्वयि त इमे ततो विविध नामगुणैः परमे 87 त्वयि न ततः परत्र स भवेदवोरसे 87 d त्वयि शास्त्रशरीरिणि त्वयि सति किं नृणां श्रयत आत्मनि सर्वरम 87 त्वयि सुधियोऽभवे दधति भाव मनुप्रभवम् 87 त्वयि हि फलन्त्यतन्निरसेनेन भवन्निधनाः 87 27 d 31 87 10 b 85 42 b 12.25 XX XXX 34 32 त्वञ्चैतद्वह्मदायाद 87 44 a त्वय्यद्धा ब्रह्मणि परे त्वदनुपथं कुलायमिदमात्म सुहृत्प्रियवत् 87 22 a त्वरितः कन्यकाकारं 10 1480 18 87 41 d 85 13 C 62 30 C त्वद्दर्पनोभवेन्मूढ त्वदवगमी नवेति भवदुत्थ शुभाशुभयोः त्वन्तु मिथ्याभिधां त्यज त्वत्पादुके अविरतं परि ये चरन्ति 72 त्वन्मायामोहितोऽनित्या 87 40 a त्वष्ट्रा कार्त्स्न्येन दर्शितम् 69 7 62 10 त्वं तवेति च नानाधीः 74 5 C 66 5 d त्वन्त्वद्यमुक्तो द्वाभ्यां वै 84 40 a 4 a त्वं मातुलेयो नः कृष्ण 78 5 a 73 10 त्वं मां यमनुपृच्छसि 87 11 b त्वन्मायैषा तन्निषेधं प्रपद्ये 63 27 a त्वं यक्ष्मणा बलवताऽसि गृहीत इन्दो 90 18 a त्वमकरणः स्वराडखिलकारक शक्तिवर 87 28 a त्वं रोरवीणि करुणं बत चक्रवालि 90 16 a त्वमपि यदन्तराण्डनिचया ननु सावरणाः 87 त्वमसि यदात्मना समवरुद्ध समस्त भाग: त्वमुत जहासि तामहिरिव त्वच मात्तभागः 87 त्वमेक आद्यः पुरुषोऽद्वितीयः 41 b त्वं वासुदेवो भगवान् 87 14 b त्वं हि नः परमं चक्षुः 380 66 ลง 2 70 47 (1) 63 888 38 C त्वं हि ब्रह्म परं ज्योतिः 63 39 a त्वां वयं शरणं गताः 68 155 00995 35 a 48 71 d त्वमेको हेतुर्निराश्रयः 68 45 b 39 Appendix - 1 अध्यायः ! श्लोकः । पादः द - दक्षिणं तत्र कन्याख्यां अध्यायः श्लोकः । पादः दध्यौ प्रसन्नकरणः 70 4 दन्तयोरिव दन्तिनोः 72 36 79 17 दक्षिणाग्निं परिचर दन्तवक्त्रं सहानुजम् 78 13 b दक्षिणां मधुरां तथा 2885 66 30 दन्तवक्त्रो रुषाऽभ्यगात् 77 38 f 79 15 दक्षिणां विपुला मदात् दन्तानपातयत्क्रुद्धः 61 37 74 47 b 3 दन्तान्संर्दशयन्नुच्चैः 61 29 दग्ध्वा वाराणसी सर्वा 63 42 दमघोषो विशालाक्षः 82 26 दण्डेन सात्वतपतिं परिवीजयन्त्या 69 13 d दत्तमादाय पारिबह दरिद्रावित्यदुःखिताः 89 25 84 68 दरिद्रासीदमानासा 14208080 CO 8 दत्तस्यानन्त्य मिच्छता 14 28 24 d दर्पोपशमनायाऽस्य 63 49 दत्तां नो भुञ्जते महीं 68 3 d दर्शन स्पर्शन प्रश्न 84 10 ५ ददतं गाः स्वलङ्कृताः 69 28 b दर्शनस्पर्शनार्चनैः 86 52 b ददर्श तद्भोगसुखासनं विभुम् 89 ददामि भक्षितं तेभ्यः ददाम्यात्मशिरोऽपि वः ददुः स्वन्नं द्विजाग्र्येभ्यः ददृशुस्ते घनश्यामं 72 ददृशु स्सत्वमद्भुतम् 8 2 2 2 2 64 55 a दर्शनं वां हि भूतानां 85 40 a 23 दर्शनादेव साधवः 84 11 72 27 d दर्शयन् स्वगुदं तासाम् 67 13 82 11 a दर्शयामास विटपं 72 73 2 दर्शये द्विजसूनूं स्ते 1828 13 41 89 46 b 64 2 d दरमृतं यथा दर्शित स्सुगमो योग: 84 36 88 223 ददौ कान्तिः शुभां स्रजम् दशपूर्वान्दशाऽपरान् 64 36 d ददौ च द्वादश शतानि 8888888 65 31 दशभिर्दशभिर्नेतॄन् 68 50 c ददौ पूर्णस्य भक्तितः दशा मिमां वा कतमेन कर्मणा 83 38 d ददौ रौप्यखुराग्राणां दशास्य बाणयो स्तुष्टः 70 9 a दधाति सकृन्मन स्त्वयि दहन्निव जगत्त्रयम् £ $ 88 88 76 19 ७ 64 8 16 68 40 d दहन्निव दिशो दश 63 22 य आत्मानं नित्यसुखे दधार पादाववनिज्य तज्जलम् 88 87 35 दंशितो धृतकार्मुकः 77 2 b 85 36 दधौ चित्रमखण्डितम् दंष्ट्रोग्रभ्रुकुटीदण्ड 66 333 a 90 37 d दंष्ट्रोग्रभुकुटीमुखम् 79 3 40 अध्यायः श्लोकः। पाद: Appendix - 1 अध्याय लोकः। पादः दातुः प्रतीपैः फणिनामिवाऽमृतम् 68 27 दिवि देवगणेरिताः 77 38 d दानवेन्द्रजगहुरी दानिष्वाख्यायमानेषु 888 88 33 b दिवि देवपतिर्यथा 75 36 64 10 दिव्यगनुलेपनैः 70 11 O दान्ता रुक्मपरिच्छदाः 81 223 29 b 82 दान्तैरासनपर्यङ्गैः दारुकश्चोदयामास 8 88 69 10 दिव्यं स्वस्थ मास्थाय 83 3333 दिव्यान्यस्त्राणि संस्मृत्य 888 89 47 C 89 37 दारुकं प्रति केशवः 77 10 दिव्यान्याभरणानि च * 79 8 दारुकेणाऽऽहृतं रथम् 86 17 b दिव्यास्त्र रुक्मिणीसुतः 76 17 दारैवरै स्तत्सदृशैः 69 दाशार्हकाणामृषभस्सखा मे 81 22 23 32 दिशं खं स्फोटमाश्रयः 85 b 34 दिशां त्वमवकाशोऽसि 85 a दासीनां निष्ककण्ठीनां 68 51 दिशि प्रतीच्यां नकुलं 72 13 C दासीनां निष्ककण्ठीनां 81 2122222 27 दिशोऽविदन्तोऽय परस्परं वने 80 38 C दासीभिर्निष्ककण्ठीभिः 69 11 दिष्टं तदनुमन्वानः दासीभिश्चतुरङ्गिणीम् दासीभिस्सर्वसम्पद्भिः 88 88 83 14 b विट्या कंसी हतः पापः 20 79 29 65 CO 8 a 83 38 a दिष्ट्या दिष्ट्या भवानद्य 78 4 C दासीशता अपि विभोर्विदधुः स्म दास्यम् दासी सहस्त्रयुतयानुसवं गृहिण्या 69 61 1 दिष्ट्या दुर्गं समाश्रिताः 13 b दिष्ट्या मुक्तास्सुहृज्जनाः 989985 65 d 65 8 b दास्यति द्रविणं भूरि 80 10 a दिष्ट्या यदासीन्मत्स्नेहः 82 45 C दास्यतीति न चाऽपरे 86 (V) 3 शस्यं गता वय मिवाच्युत पादजुष्टां 90 16 दिष्ट्या व्यवसितं भूपाः द्विजात्मजा मे युवयोर्दिदृक्षया 2 73 89 285 20 a 59 दास्यं पुनर्जन्मनि जन्मानि स्यात् 81 36 b दीक्षयाञ्चक्रिरे नृपम् 74 दास्याम्येषा प्रदीयताम् 64 19 • दीक्षाशाला मुपाजग्मुः 84 12 2013 C.. d 45 दिक्चक्रजयिना विभोः 71 (A) 3 दिदृक्षव समेष्यन्ति 70 43 C दिनानि कतिचिद्भूमन् 86 36 a दिवांशुभि स्तुमुलरवं बभौ रवेः 71 17 दिवि दुन्दुभयो नेदुः 83 27 a b दीक्षितोऽजिनसंवृतः दीक्षितो ग्रण्यपत्नीभिः पुण्यश्लोकशिखामणिः ० दीनानामीशमानिनाम् दीनानां शं विधीयताम् 84 48 325 90 51 74 3 b 70 32 d 41 अध्यायः श्लोकः । पादः Appendix - 1 अध्यायः श्लोकः । पादः दीप्तिमान् भानुरेव च 90 35 b दुर्योधनः पारिवह दीप्तिमां स्ताम्रपत्राद्याः 61 18 दुर्योधनाय रामस्तां 88888 68 50 86 3 दीयतां परमार्हणम् 74 23 दीर्घमायुर्वर्तितस्य 78 34 a दीव्यन्तमक्षैस्तत्राऽपि दीव्यन्तमक्षैः प्रिययाऽभि नृम्णया 62 8889 69 20 32 a b दुर्हृदां चाऽसुखावहाः दुश्शील मजितेन्द्रियम् a दुष्करं जगदीश्वरैः दुष्टराजन्यचोदितः 73 22 88 32 d 89 25 b 61 888 89 222 223 32 b 34 b दुकूलमालाभरणा ददावहम् 64 13 d दुष्टश्शाखामृग: शाखां 67 11 a दुद्रुवुर्जीवितैषिणः 74 44 d दुष्प्रज्ञा अविदित्वैवं 86 55 a दुद्रुवुस्तदनीकानि 63 16 • दुष्प्रापञ्चाप्यदुर्बलम् दुरधिगमात्मतत्त्वनिगमाय तवाऽऽत्ततनोः दुरधिगमोऽसतां हृदिगतोऽस्मृतकण्ठमणिः 87 दुरन्तवीर्येण विचालिताः स्त्रियः 87 21 a दुष्प्रेक्षे स्वगृहे पुम्भिः 88 89898 85 40 b 62 24 C 39 b दुष्प्रेक्ष्यः प्रहसन्मुहुः 73 13 b दुष्प्रेक्ष्याया न विद्महे दुरुक्तं दुष्कृतानि च 79 28 d दुस्त्यजान् स्वजनान् प्रभो 8 8 680 68 30 d 62 29 d 65 11 दुर्गां देवीं ददर्श सः 79 17 f दुस्सहं तत्सभासदः 74 दुर्जयो योऽकृतात्मभिः 72 1222 10 d दुहितुः श्रुतदूषणः 62 888 39 30 b दुर्जरं बत ब्रह्मस्वम् दर्शमपि योगिनाम् 64 3335 दूतञ्च प्राहिणोन्मन्दः 82 29 d दूतवाक्येन मामाह 8885 66 3 66 19 दुर्दर्शामपि योगिनाम् 69 38 b दूतस्तु द्वारकामेत्य दुर्विनीतोऽयमर्भकः दुर्विभाव्यं परैरभूत् दुर्मना इव भारत दुर्मन्त्रैकान्तशीलिनौ दुर्भाषां मानिनोऽब्रुवन् 888 2888 68 2 b 76 21 d 22 b दूतं कृष्णाय प्राहिणोत् दूतं त्वां नु विदाम कञ्चिदजितः स्वस्त्यास्त उक्तं पुरा 888 66 4 a 66 1 90 68 68 10 5 d दूतैर्नीतो यमक्षयम् 64 22 23 8885 b b दुर्योधनञ्च विधिवत् दुर्योधन मृते पापं 68 88 3333 d दूरात् प्रत्युदिया द्भूत्वा 88 27 17 • दूषयंश्च कुलस्त्रियः 67 8 74 53 दृग्भिर्हृदीकृतमलं परिरभ्य सर्वाः 82 40 दुर्योधनसुतां राजन् दुर्योधनं वर्जयित्वा 68 75 38 a 2 Co द्रुतय इव श्वसन्त्यसुभृतो यदि तेऽनुविधा 87 दृप्तास्ते रुक्मिणं प्रोचुः 17 a 61 27 C 42 अध्यायः श्लोकः) पाः Appendix - 1 अध्यायः योक पाट दृश्यते न च दृश्यते दृश्यते स जले परम् 76 21 b देवदुन्दुभयो दुः 75 20 a 83 19 दिवदेव जगत्पते 64 ~ 23 d दृष्टपूर्वानचिन्तयत् 72 222 देवदेव जगडुगे 80 44 दृष्टं तवाङ्घ्रियुगलं जनतापवर्गं 69 18 दिवदेव जगन्नाथ 64 28 a दृष्ट: कश्चिन्नरः स्वप्ते 62 16 दिवदेवेश मादृतः 71 40 दृष्टा ब्रह्मण्यता मया 81 15 b देवदैत्यनरेश्वराः 73 20 दृष्टा मया ते बहुला दुरत्यया 70 38 a देव देववशानीतः 64 2 23 d 22 दृष्ट्वा कुरूणां दौरशील्यं 68 30 देवर्षि पितृगन्धर्वाः 75 13 दृष्ट्वा त उत्तमश्लोकं 86 23 a | देवर्षि पितृ गन्धर्वाः 88 37 दृष्ट्वा तमात्मन स्तुल्यं 66 15 देवर्षि पितृभूतानि 75 2 26 दृष्ट्वा त पूजयामासुः 76 20 • देवर्षि पितृ मानवान् 78 18 b दृष्ट्राऽद्रिं वेङ्कटप्रभुः 79 13 d देवर्षि पितृ मानवाः 75 20 दृष्ट्वानुधावत स्साम्बः दृष्ट्वा पाण्डुसुतस्य ताम् 68 888 6 a देवर्षि पितॄणां प्रभो ! 74 53 d देवर्षि द्रष्टु मागमत् $88 84 39 69 3 b दृष्ट्वा बाणोऽत्यमर्षणः दृष्ट्वा विक्लिन्नहृदयः 63 71 333333 17 b देवर्षिर्यदु वृद्धाश्च 71 11 C दृष्ट्राऽऽशुतोषं पप्रच्छ दृष्ट्रा स्वभक्तै रजितं पराजितं दृष्ट्रा स्वानाञ्च साध्वसम् दृष्ट्ोवाच ममेति ताम् देयं दान्ताय पूर्णाय देवकी सर्वदेवता देवकीं पितरं बालम् देवक्या उदरे जाता देवक्या प्रहितोऽस्मीति 888 123 25 देवर्षिः परमद्युतिः 70 333333 14 C देवर्षे रुद्धवोऽब्रवीत् 71 1 81 40 b देवं पशुपतिं प्रभुम् 76 4 66 37 b देवं स वव्रे पाणीयान् 88 21 a 64 17 b देवाना मपि दुष्प्रापं 84 9 C 74 85 £ 68 68 85 55595 85 2 2 5 8 24 C देवानृषीन् पितॄन्वृद्धान् 70 7 27 b देवान् साधून् लोकसेतून् बिभर्षि 63 28 b 57 b देवाश्च कुसुमासारान् 50 a देवाश्च तदनुग्रहः 8 88 83 27 85 10 b 77 देवत्वं ताश्च तद्रसः 85 8 देवदत्त मिमं लब्ध्वा 63 42 222 c देवासुर मनुष्याणां b देवासुर मनुष्येषु a देवासुराहवहताः 43 76 8 8 3 6 88 1 a 90 47 aअध्यायः श्लोकः । पादः Appendix - 1 अध्यायः श्लोकः । पादः देवाः कं जहसु वक्ष्य 85 48 C | दोर्भ्यां मन्यं प्रगृह्य सः 72 43 देवा: क्षेत्राणि तीर्थानि 86 52 a दोर्भ्यामुत्क्षिप्य तञ्जलम् 67 5 b देवी पर्यचरत्साक्षात् 80 23 C दोर्भ्यां परिष्वज्य रामलालयं 71 26 a देवी वैतानिकीमिव 81 27 b दोर्भ्यां पर्यग्रहीन्मुदा 80 18 p देवेषु त्रिषु दुर्मतिः 88 14 • d दोस्सहस्रं त्वया दत्तम् 62 8 a देवोत्तमं त्वां गणयामि नूनं 64 7 f दौहित्रायाऽ निरुद्धाय 61 25 C देवोपलब्धि प्राप्य 888 18 दौहित्री जगृहे ततः 90 41 b देवोऽपि किमु पार्थिवः 72 11 d देव्यो यथा दिवि विमानवरैर्नृदिव्य: 75 16 b द्युमन्तं रुक्मिणी सुतः देशकाल धनादयः 74 19 d द्युपतय एव ते न ययुरन्तमनन्ततया 87 द्यौश्शीर्षमाशा श्रुति रङ्घ्रि रुर्वी 63 41 77 3 d 36 3 देशान्नागायुतप्राणः 67 5 द्वन्द्वं द्वन्द्वं दिने दिने 70 देशांश्च तदुपद्रुतान् 67 16 द्वन्द्वशो यदि मन्यसे 72 22 9 d 28 छ देह आवपनं विभो 80 45 b द्वयोश्चेष्टैव चेष्टताम् देहम्भृतां देहकृदस्मृतिश्छिदम् 83 C d द्वयोः प्रियचिकीर्षया देहाद्युत्पाद्यमन्तवत् 73 21 b द्वाभ्यां धनुश्च केतुश्च 77 68 68 7 85 6 d 26 b 4 C देहे चास्यान्वयादिषु 85 देहेन पतमानेन 72 625 17 b द्वारका माविशत् सिद्वैः 265 द्वारकायां यथा बालः 888 66 23 66. 3 देहेन शश्वत्पततां रुजां भुवा 73 14 देहेषु बहुधेयते 85 24 d दैतेया ये सुदारुणाः दैत्यदानवगन्धर्व दैत्यविद्याधरान्यक्षान् दैवक्रीडनकान्नरान् दैवादुपनमत्युत दैवेनाऽऽसादिताः स्वसः दैवोपसृष्टं यो मौदयात् दोधूयमानो धवलैः 888 8 88 8 90 47 85 41 a 62 19 द्वारकायां श्रियःपतिः द्वारकां कृष्ण पालिताम् b द्वारकां प्रदहन् दिशः द्वारेण चक्रानुपथेन तत्तमः द्विजं धमनिसन्ततं 90 8 80 1 b 62 22 d 888 66 89 34 80 82 21 6 द्विजाते रिह सम्भवः 80 86 15 b द्विजाते गृहमेधिनः 84
- N * ~ ~ d 52 a 23 b 32 b 37 b 2020 20 82 89 225 d द्विजालिकुलनादिताम् 69 3 d 42 C द्विजो विज्ञाय विज्ञेयं 80 31 75 36 ० द्वितस्त्रितश्चैकतश्च 84 5 a 44 Hin-4 अध्यायः श्लोकः । पादः अध्यायः Appendix -. चाट द्वितीयां जग्धुमाददे 81 10 धरण्यां न्यपतव्यसुध 78 द्वितीयां स्वय मादाय 72 33 धर्मकृच्छ्रगतेन वै 64 19 द्विपत्खरोष्ट्रैररिणावखण्डितैः 66 18 धर्मज्ञान शमोपेतम् 87 (0 Q द्विविदो नाम वानरः 67 2 धर्मनां वचनेनैव 61 3333353 द्विविदोऽपि महावीर्यः 67 17 a धर्मपालां तथैवाऽस्मान् 78 24 द्विषोर्वैवाहिकं मिथः 61 20 धर्ममाचरतां स्थित्यै 89 60 द्वैपायनो नारदश्च 84 3 धर्मराजी जनार्दनम् 71 द्वैपायनो भरद्वाजः 74 7 a द्वैरथे तव सन्निधौ 71 7 धर्मशास्त्राणि सर्वशः d धर्मश्चात्ममुदावहः 888 28 78 84 द्वैरथे स तु जेतव्यः 71 6 a धर्मस्य गुप्यै जाती भवाय द्वौ मासौ तत्र चाऽवात्सीत् 65 17 धर्मं धर्मसुतादिभिः 88 88 36 63 38 b 89 $ 10 69 888 44 25 66 द्रविडेषु महापुण्यं द्रविणं नृप यक्ष्यते 222 22 79 13 C धर्मं विजानताऽऽयुष्मन् 76 72 14 d धर्मविद्दारुकात्मजः 76 222 22 32 a 27 द्रव्यज्ञान क्रियेश्वरम् 84 51 d धर्मस्साक्षाद्यतो ज्ञानम् 89 16 द्रव्यमात्र मनश्वरम् 85 12 d धर्मेण च्छल माश्रितः 61 32 b द्रव्यं क्षेत्रं प्राण आत्माविकारः 63 27 धारयश्वर गां कामं द्रष्टुं ययुर्युवयः स्मनरेन्द्रमार्गे 71 34 d धार्तराष्ट्रान् महारथान् द्रावयामास तीक्ष्णाग्रैः 63 11 धास्ये सम्रियता मिति धिगर्जुनं मृषावाद ध
धिगात्मश्लाघिनो धनुः 888 88 88 8 87 44 68 6 b 21 ជ 89 42 89 42 धत्तेऽनुशासनं भूमन् 74 3 • धिष्ण्यान्यन्यान्युदायुधः धनदारात्मजाऽपृक्ता 89 29 а धनं मेऽभूरि नाऽददात् 81 20 d धुन्वन् वासो ननर्त ह धूपदीपार्घ्यगोवृषैः 88888 89 44 f 86 38 धनाध्यक्षः सुयोधनः 75 4 b धूपदीपासनादिभिः 8888888 86 62 2 23 29 25 b धनूंषि युगपद्धरिः 63 धनूंष्याकृष्य युगपत् धनेषु विदितं हि मे 8 83 19 b. धूपैस्सुरभिभि र्मित्रं 80 22 63 18 a धूर्तस्तं कोपयन् हसन् 67 14 f 80 29 d धृतराष्ट्रस्सह सुतः 74 10 ព 45 अध्यायः श्लोकः पाठः Appendix - 1 अध्यायः श्लोकः । पादः धृतराष्ट्रं वुभुत्सया 68 16 d न जगाम तदन्तिकम् 75 42 d धृतराष्ट्रं युधिष्ठिरम् 84 27 b न जानतोऽनर्थबहाच्छरीरतः 70 40 धृतराष्ट्रोऽनुजः पार्थाः 84 धृतैरस्वार्थान् समीहते धृष्टकेतुस्स काशिराट् 88 58 57 न जाने तव विक्रमप 65 28 30 d नटयोरिव रङ्गिणोः 72 35 d 82 225 d नटस्येवाऽजितात्मनः 78 26 d धेनूनां रुक्मशृङ्गाणां 70 ०० 8 नटा जीवन्त्यसुम्भराः 89 29 d ध्यायन्त मेकमात्मानं ध्यायन्त्यभद्रनशने सुधियो गृणन्ति | 72 ध्यायश्चराम्यनुगृहाण यथा स्मृतिः स्यात् 69 69 30 नटानां नर्तकीनाञ्च 90 12 4 न तत्तत्त्वविदः स्त्रियः 61 CN 2 18 d न तत्यजू रणं स्वं स्वं 76 25 ध्यायं स्तन्मयतां यातः 74 46 C न तत्र दूतं न पितुः कलेबरं 77 30 a ध्वस्त संरोधनक्लमाः 73 7 b न तथा सत्वसंरब्धाः 85 44 ल ध्वन्तं विचित्र वलभीषु शिखण्डिनोऽङ्ग ! 69 12 b न तद्वाक्यं जगृहतुः 79 28 न तस्मै प्रहृणे स्तोत्रम् न न तस्य स्यात्पराजयः 888 89 3 63 54 d न कश्चिन्मत्परं लोके न किञ्चनोचतुः प्रेम्णा न किलाध्यासनार्हणः 1818 13 72 11 न तु याचितवान् स्वयम् 81 14 b. 82 35 C न तु लक्ष्म्याः पतिं हरिम् 88 1 68 35 न तेभ्यो विद्यते परम् 81 39 d न कुतश्चन रिष्यति 84 32 d न त्रातुं शक्नुवन्ति यत् 89 31 न कुतश्चिद्भयोऽसुरः 63 50 d न त्वया भीरुणा योत्स्ये 72 31 नकुलो द्रव्यसाधने न कृष्णः कार्ष्णिरव च न गुणाय भवन्त्यस्य 12 8 000 75 4 d नत्वा त्वदङ्घ्रीन्प्रक्षाल्य 86 28 89 23 33 b नत्वा प्राह वचो रुदन् 77 222 223 C f 78 26 नित्वा मुनीन् सुसंहृष्टः 86 38 C नग्ना मुक्तशिरोरुहा 63 20 b न देवा मृच्छिलामयाः 84 11 b न घटत उद्भवः प्रकृतिपूरुषयो रजयोः 87 31 न द्वेषान्न च मत्सरात् 68 47 b न चचाल यदूद्वहः 78 8 ननाम मूर्ध्ना पतितो धरण्याम् 64 7 b न च तेऽजितभक्तानां 74 LO 5 ननाम शिरसा मुनिम् 89 9 b न चलसि न वदस्युदारबुद्धे 90 24 a 46 न निवर्तेत कर्हिचित् 84 62 Appendix - I अध्यायः श्लोकः। पादा अध्याक्ष श्लोक पाठ ननु ब्रह्मन् भगवतः 80 8 नत्राह्मणान् दयितं 86 54 इ ननु भवान् भगवतः 70 36 न भूर्जलं वं श्रमनोऽथ वाङ्कनः 84 12 b ननृतुर्गायिका जगुः 83 30 निमम्कुमत नित्यशः 64 42 d ननृतुर्जगु स्तुष्टुवुश्च 70 2223 21 • नमस्कृत्य महेश्वरम् 89 37 ननृतु र्नटनर्तक्यः 84 46 • नमस्कृत्याभिवाद्य च 79 17 नन्दमाह करे स्पृशन 84 60 d नमस्कृत्वाऽऽत्मसम्भृतीः 70 10 नन्दजं गते रामे 66 1 नमस्तस्मै भगवते 84 22 a नन्दस्तत्र यदृत्प्राप्तान् 82 32 नन्दस्तु सख्युः प्रियकृत् 84 66 285 a नमस्तस्मै भगवते 87 46 a a नमस्तुभ्यं भगवते 86 35 003 नन्दस्तु महगोपालैः 84 59 नमस्ते देवदेवेश 73 00 ত नन्दादीन्सुहृदो गोपान् 82 14 नमस्ते सर्वभावाय 64 30 a नन्दो गोपाश्च गोप्यश्च 84 69 नमस्ते सर्वभूतात्मन् नन्दोपनन्दभद्राद्याः 63 नमस्ये त्वां महादेव 88888 68 48 a 62 7 नन्वब्रुवाणो दिशते समक्षं 81 34 a नमः कृष्णाय वेधसे 85 39 नन्वर्थकोविदा ब्रह्मन् 80 33 a नमामि त्वाऽनन्तशक्तिं परेशं 63 26 (0) उ न पश्यस्यन्तिकेऽन्तिकम् नन्वेत दुपनीतं मे न परिलषन्ति केचिदपवर्गमपीश्वर ते 87 न पश्यति यथान्धदृक् न पश्यामः पुराकृतम् न पुन रुपासते पुरुष सारहरावसथान् 87 81 ॐ न मे तोषाय कल्पते 81 3 100 00 21 C न मे ब्रह्मधनं भूयात् 64 41 84 64 d a नमो जयेति नेमुस्तं 74 29 C 77 20 b नमोऽनन्ताय वृहते 84 63 d नमो वस्सर्वदेवेभ्यः 888 85 39 84 888 29 8 1355 d नमोऽस्तुतेऽध्यात्मविदां परात्मने हि 86 48 न प्रत्याख्याति कर्हिचित् 71 O न यदिदमग्र आसन भविष्य दतो निधनात्। 87 37 न प्रद्युम्नो नाऽनिरुद्धः न प्राज्ञायत किञ्चन 88888 89 41 a न यदूनां कुले जातः 76 29 a 80 37 d न यद्वक्ताऽनृतं पुनः 88 34 d न प्रायच्छ दवाङ्मुखः न बत रमन्त्यहो असदुपासनयाऽत्महनः 87 न ब्रह्मणः स्वपरभेद मंतिस्तव स्यात् 72 81 5 नय मां द्युमतः पार्श्व 77 2 22 C न यं विदन्त्यमी भूपाः 84 23 CO 6 a नयाम्यपुनरावृत्तं 77 2.2 19 47 अध्यायः श्लोकः । पादः Appendix - 1 अध्याय: । श्लोकः । पादः नरकम्य सरवा कश्चित् 67 2 a नश्रद्धीयेत भाषितम् नरकं निहतं श्रुत्वा 69 1 न श्रेयो विन्दते नृपः 2835 65 12 73 10 नरदुन्दुभिभिरसह 75 नरदेव परिच्छदान् 68 28 20 b नधरेष्विह भावेपु 85 36 न सन्त्यङ्ग पडूर्मयः 70 125 12 त 18 d नरदेवोचितै वस्त्रैः 73 25 न सेहिरे याज्ञसेनि ! 83 31 C नरनारायणा वृपी 89 60 न हि तेऽविदितं किञ्चित् 70 37 नरलोकविडम्वनम् 70 41 b नहिपरमस्य कश्चिदपरो न परश्च भवेत् 87 29 O नरलोकविभूषणम् 70 11 b न हि विकृतिं त्यजन्ति नरा नार्योऽमरप्रभाः 81 24 b कनकस्य तदात्मतया 87 26 न रामो न च केशवः 89 41 b न ह्यम्मयानि तीर्थानि 84 11 a नरोष्ट्रगोमहिपखराश्चतर्यनः 71 16 न कस्याद्वितीयस्य 74 4 नर्तक्य स्ताण्डवैः पृथक् 70 20 न ह्येतस्मिन्कुले जाताः नर्तक्यो ननृतुर्हृष्टाः 75 10 a नागायुत बलान्वितः 88 90 43 छ 90 40 d नर्मक्ष्वेलि परिष्वङ्गैः 90 13 नाचिनोति स्वयं कल्यः 72 26 न लक्ष्यते जयोऽन्यो वा 79 27 C नागायुतसमो बले 71 5 न लभे त्वदृते समम् 62 8 d नाऽग्निर्न सूर्यो न च चन्द्रतारकाः 84 12 a नलिननयन हासोदारलीलेक्षितेन 90 न लेभे शं भ्रमच्चित्तः 885 15 d नाऽच्छिनत्पस्पृशे परम् 8 83. 24 d 86 8 | नाऽतिचित्रमिदं विप्राः 84 30 न वध्यो मे तवाऽन्वयः 63 48 d नातिसत्त्वो न मे समः 72 32 2 न वयं श्रद्दधीमहि 88 32 b नाऽऽत्मपातं विचक्षते 64 37 b न वयं साध्वि साम्राज्यं 85 41 a नात्यभीष्टाञ्जगद्गुरुः 80 11 d नवयौवन कान्तिभिः न विदन्त्यपि योगेशाः 8885 90 2 b नाथ नाथेति प्रारुदन् 1495 C नादितायां समन्ततः न विदुरसन्त मात्मानं 90 50 C • नादोवर्ण स्त्वमोङ्कारः न वेद रहितं परम् 84 24 d नाऽधिकं तावता तुष्टः 888 985 66 26 d 90 85 9 86 15 C न वेद स्मृत्युपप्लवात् 84 25 25 d नाध्यगच्छन्ननै कान्त्यात् न शताक्षौहिणीयुतः 71 6 b नानन्तः श्रीरजः प्रियः 288 74 18 C 86 32 མལ་ d 48अध्यायः श्लोकः । पादः Appendix - 1 अध्यायः श्लोकः पादः नानाकर्मसु ते तदा 75 7 b नारदात्तदुपाकर्ण्य 63 2 a नानातनूर्गगनव द्विदधज्जहासि 85 20 नारदो भगवान् व्यामः 84 57 नानात्वं यात्यसा वपि 85 35 25 d नारदो वामदेवोऽत्रिः 86 18 a नानादेश समागतैः 75 36 b नाराचे रष्टभिः स्मवन् 77 3 Q. नानानर्घ्य परिच्छदैः 84 67 नारायणपरो नृपः 75 नानानुनय कोविदः 65 16 8 नारायणमुखाच्छुतम् 87 110 23 d 48 d नालाभावैर्लीलयै वोपपन्नैः 63 28 a नारायणहृषीकेश 64 28 C नानायुधधरो बली 63 32 b नारायणाङ्गसंस्पर्श 85 56 नानारूपो विनिर्गत्य 70 17 नारायणाय ऋपये 86 15165 35 नानाहास्यरसैर्विभुम् नानाविभान्ति किल विश्वसृजोपक्लृप्ताः 75 नाऽनुस्मरथ सत्तमाः नाऽनुस्मरन्ति स्वजनं नान्तं दानस्य धर्मस्य नाऽन्यथाभूरिभूतिभिः 70 220 32 b नारायणोऽखिलभवाय गृहीत शक्तिः 69 44 नारायणो नरसखो विधिनोदितेन 82 19 नारीणां हृदयङ्गमम् 888888 69 16 86 7 82 20 C नार्यश्च कुण्डलयुगालक बृन्दजुष्ट 75 24 64 74 नार्यो विकीर्य कुसुमै मनसोप गृह्य 71 .86 85 57 नाविन्दं स्तदवस्थितिम् 83 33 25 35 23 d नान्यद्रवा मध्ययुतम् 64 नाऽब्रवीत्साध्वसाधु वा 61 280 21 नाऽशकत् समवेक्षितुम् 74 28 d 39 b नाऽशक्नुवन्समुद्धर्तुं 64 4 नाभिर्नभोग्नि र्मुखमम्बुरेतः 63 36 नाऽस्य प्रतिविधिर्भुवि 64 34 d नाऽभ्यपद्यत शं राजन् 76 12 नाऽहमिज्या प्रजातिभ्थां 80 नाममात्रेन्द्रियाभातं 84 24 नाऽमृष्यत्तदचिन्त्यार्भः 68 00 8 C नाऽहर्गणान् स बुबुधे नाऽहं प्रतीच्छे वै राजन् 62 2285 34 26 ० नाऽमृष्यत्तद्धलायुधः 61 29 नाऽहं सङ्कर्षणो ब्रह्मन् 888 64 21 a 89 33 a नाऽमृष्यदति शोभनम् 70 3 नाऽहं हालाहलं मन्ये 64 34 a नाम्ना भोजकटे पुरे 61 19 b निक्षिप्य चाप्यधाच्छृङ्गैः 67 7 C नाऽऽम्नायोपि नियामकः 78 31 d निगृहीतं सुतं श्रुत्वा 68 4 a नारदस्य च संवादं 87 4 • निगृह्य दोर्भ्यां भुजयोर्न्यवारयत् | 88 19 ० नारदः प्रहसन्निव 69 37 6 निघ्नतामितरेतरम् 77 6 b 49 अध्याय श्लोकः पाठः Appendix - 1 अध्याय: | श्लोकः । पादः निजं वाक्य मनादृत्य 65 25 निर्घातवज्रपरुपस्तलताडनीत्यः 72 38 d नित्यं निवद्धवैरास्ते 85 42 C निर्जगाम पुराद्वहिः 72 335 नित्यं मङ्कलमार्गायां 90 3 a निर्जिती जयतीति सः 78 16 नित्योन्यी निर्गुणो गुणैः 85 24 निर्भिद्य कलशं दुष्ट: 67 15 निदेशं शिरसाऽऽधाय 70 48 निर्भिन्नमूर्धोरुभुजाः प्रदुद्रुवुः 62 34 d निनेदुर्नटनर्तक्यः 83 30 C निर्मुच्य संमृति विमोक्षमनुस्मरन्ती 83 40 C निन्दां भगवतश्रृण्वन् 74 40 निर्ययुर्दशिता गुप्ताः 76 15 c निन्ये तहास्य मस्तु म 83 14 d निर्ययू रुक्ममालिनः 75 11 d निन्य मृगेन्द्र डव भाग मजावियृथात् निन्ये स्वयुग मिवात्म वलिं द्विपारे: 83 83 Co 8 निर्यातधूपरुचिरं विलसत्पलाकं 71 33 b ∞ 12. b निर्यान्त मीक्ष्य धनबुद्धय उन्नदन्त) 69 निपेतुश्शस्त्र बृष्टयः 76 10 निपेतुः पुष्प वृष्टयः 74 29 निपेतुः प्रथमे केचित् 83 35 निभृत मन्मनो योगयुजो हृदित 87 23 a निमग्गहृदयात्रवीत् 80 5 10 निमित्तं परमीशस्य 71 00 निमित्तान्यतियांराणि 77 8 निम्नं कूलं जलमयं नियमः प्रथमः कल्पे 78 808 80 37 निर्वर्तित निजक्रियः निर्विण्णान् घोरसंसृतेः निर्विशङ्ग विहगैः निर्विशेष मभूद्युद्धम् a निर्वृक्षनकरोवनम् निर्वृत स्तर्पितस्तूष्णी निर्वेदात्सप्तमेऽहनि निर्विण्णस्स्याद्धनेहया 8 8 8 12 86 14 d 88 25 73 8 90 4 C 72 67 3 25 39 22. 89 13 33 निवार्यमाणा अप्यङ्ग 88 18 18 b 75 40 निरयं योऽभिमन्यन्ते 64 37 C निवासितः प्रिया जुष्टे 81 17 निरुध्य सेनया साल्वः 76 9 निविष्टयोस्तत्र महात्मनोस्तयोः 85 36 b निरूपिता महायज्ञे 75 7 निवीतं वनमालया 73 निरूप्य पुररक्षणम् 77 10 b निवृत्ताखिलविग्रहम् 79 निर्ऋणोऽशरणो भव 84 40 d निवृत्तेष्वश्वमेघेषु 2 2 88 5 b 30 d 6. a निर्गमय्यावरोधान् स्वान् 71 13 a निवृत्तोऽसद्वधा दपि 78 28 b निर्गुणे गुणवृत्तयः 87 1 निशम्य तद्व्यवसितमाहृतार्हणः 7 18 C निर्गुणेऽपि मनश्चरेत् 87 49 d निशम्य धर्मराजस्तु 73 35 a 50 Appendix - 1 पाठ, अध्याय लोका पाद: निशम्य भगवद्गीतं 72 12 (0 वृन्ने निवीय परिक्षाय च कणिका 83 28 निशम्य विप्रियं कृष्णः 77 24 नूनं तेन स्मरन्युत 77 31 निशम्येत्थं भगवतः 84 14 नूनं नानामदोन्नद्धाः 68 31 निशम्योचुः प्रकोपिताः निशाम्य वैष्णवं धाम 888 68 23 • नूनं वतनन्मम दुर्भगस्य 81 33 89 63 33333 a नृनं भृतानि भगवान् 82 43 निश्चक्रामगृहात्तूर्णं 81 25 • नूनं हन्युः पुरी मम 77 d निश्चक्राम पुरा द्रुतम् 66 11 d नृगं ब्राह्मणगौरव 64 निषीदात्राऽऽसने क्षणं 89 9 d नृगी नाम नरेन्द्रोऽह 64 10 निषेद्धुं पथि केचन 83 34 b नृगों से दत्तवानिति 64 7 d निषेव्यमाणं परमेष्ठिनां पतिम् 89 57 d नृणां निःश्रेयसार्थाय 88 7 C निष्ककण्ठ्यः सुवाससः निष्किञ्चनानां शान्तानां 888888 84 45 b नृणां यः स्नेहसंजितः 84 61 b 86 33 • नृणां संवदता मन्तः 86 46 निष्क्रम्य तूष्णीं प्रययौ गजाह्वयम् 75 43 d नृणां संशयनुत्तये 89 20 निष्क्रम्य विश्वशरणायु पलब्धवृत्तिः 85 46 C नृणां संसरता मिह 86 34 b निष्टां प्रदर्शय विभो कुरुसृञ्जयानां 72 5 d नृत्यन्ति यत्र विहितागधूप मक्षैः 69 8 12 C निष्ठुराः स्तनयित्नवः 80 36 d नृदेवा ये समागताः 75 1 निष्पापान् कुरु नः प्रभो 85 46 b नृपतिः पारमेष्ठ्येऽप्सु 70 42 ० निहते मगधेश्वरे 72 45 b नृपते र्ध्यायतो हरिः 72 15 b निहते रुक्मिणि श्याले 61 39 a नृपाणां रुधिरौघेण निहत्य दोर्भिः प्रणयाश्रु लोचनाः 82 16 a नृपो बालकृतोद्यमः 8885 82 3 66 3 निहत्य निर्जित्य रिपून् 65 निहत्य पितृहन्तारं 66 निहन्यमाना मुहुरम्बुसंप्लवे 1888 8 C नृभिर्विद्याधरधुभिः 82 8 .0 27 नृभूत पितृचारणान् 84 56 b 80 38 b नृलोक मजितेन्द्रियः 63 42 b निःक्षत्रियां महीं कुर्वन् 82 3 नृषु तव मायया भ्रम ममीष्ववगत्य भृशं 87 32 निःश्रेयसाय जगतां स्थिति रक्षणाभ्यां 69 17 नेत्राभ्यां पुष्करेक्षणः 80 19 d नीतास्ते योगमायया नूलकौशेयवासस 85 47 d नेत्रे निमीलयति नक्तमदृष्टबन्धुः । 90 16 a 84 49 b नेत्रैस्सिषिचतुर्बलम् 65 3 d 51 अध्यायः श्लोकः । पादः नेदुरावभृथांत्मवे नेदुर्दुन्दुभयो राजन् नेदुर्दुन्दुभयो व्योम्नि नेदुर्मृदङ्गपह 75 9 d 77 338 65 22 84 203 a 46 a Appendix - 1 अध्यायः श्लोकः पादः न्यस्तावकुत्र च भयौ न सतां परस्वः 82 न्यायार्जिता रौप्यखुराः सवत्सलाः 64 न्यासिनां परमा गतिः प 39 13 88 26 b नेप्ये त्वां लाङ्गलाग्रेण नेहता विपुलं यशः 22 283 65 26 C 72 26 d पक्षक्षपणचेतसः 82 42 नैच्छत्कुरूणां वृष्णीनां 68 14 C पञ्चत्वं मे गतोऽर्भकः 89 245 नैच्छत्त्वमस्युत्पथगः 89 6 पञ्चाप्सरस मुत्तमम् 79 18 b नजं पाशुपतस्य च 63 13 d पञ्चालानथ मत्स्यांश्च 71 21 C नैनं नाथाभ्यसूयामः नैवाक्षकोविदां यूयं 73 61 26 9 a पतङ्गः क्षुद्रभृद्भृणी नैवातिप्रीयसे विद्वन् 80 1885 35 a पतत्पताकाध्वजवारितातपाम् 88989 85 52 b 69 6 d 29 पतन्त मचलो व्यथा 67 18 d नैवाऽतृप्यन् प्रशंसन्तः 75 27 C पतन्तं निरयेऽशुचौ 64 20 d नैवाद्भुतं त्वयि विभोऽखिल लोकनाथे 69 17 a पतन्ती तद्वनं सर्वं 65 19 C नैवोपपद्येत यदूत्तमस्य 81 33 d पतिता पादयो नृप 65 27 d नैशं तम इवोष्णगुः नोग्रसेनः किल विभुः 88888 3 76 17 d पतित्वा पादयो देवी 89 7 a 68 34 पतिमागतमाकर्ण्य a 81 25 नो चेद्देहि ममाऽऽहवम् 66 नोवाच किञ्चिद्भगवान् 74 69 6 d पतिव्रता पतिं दृष्ट्वा 38 C पतिव्रता पतिं प्राह नो सेवेरन् यावदाशानुबद्धाः 63 29 न्यपातयत् काशिपुर्यां न्यमन्त्रयतां दाशार्हं 8888 66 86 22 23 25 d पतीन्पुन्नान् स्वसृ रपि पत्नीना मेकवल्लभः पत्नीनां भवनं महत् 20 8 18 81 26 छ 80 7 Q 65 11 b 880 90 LO 5 न्यरुणत्सूतिकागारं 89 38 a पत्नीभिरष्टादशभिः न्यर्बुदं ग्लहमाददे 61 31 d पत्नीसंयाजावभृयैः न्यवर्ततां स्वकं धाम 89 62 a पत्नीसंयाजावभृथ्यैः न्यवात्सीत्तत्प्रियङ्करः 75 न्यवात्सीद्बन्धुवत्सलः 84 28 29 59 d पत्नीं वीक्ष्य प्रस्फुरन्तीं पल्यस्तु षोडश सहस्त्र मनङ्गबाणैः 61 69 84 47 75 19 a 84 53 81 27 a co 8 d CG 52 Appendix - 1 अध्याय श्लोकः। पादः अभाव लाकर पाटन पल्या पतिव्रताया स्तु पन्युद्धर्पातिसम्भ्रमा 81 7 a 68 20 81 25 परस्य साक्षात परमात्मनो हरे 88 40 पनं पुष्पं फलं तोयं 81 4 परं परसपुरूपः 86 44 b पथि काञ्चनमालिनः 82 8 परं परंज्योतिरनन्तपारम् 89 52 पथि निर्जित्य राजन्यान् 333 83 14 परं भागव मभवत् पथ्यनुव्रज्य नन्दितः 81 13 परं भावं भगवतः 8 18 62 b 65 29 a पदा वक्षस्यताडयत् पद्भ्यां तालप्रमाणाभ्यां 8888 89 8 • पराजिताश्च्युता राज्यात् 64 41 C 66 34 a पराधावन् संवेपथुः 88 24 b पद्भ्यां प्रगृह्य कनकोज्ज्वलरत्नमालाम् 83 28 b परार्थ्य वासःस्त्रग्गन्ध 62 25 पद्भ्यां महीं महाराज 78 पद्मकोश मिवाऽनिलः पद्मगर्भारुणेक्षणम् पद्महस्तं गदाशङ्ख पपात तोये गदया सहस्रधा ∞ 8 R R Po 2 C परार्थ्याभरणक्षम 84 67 ७ 66 22 d परांश्च शतशो नृप 84 14 73 73 3 b परिधाय स्वलङ्कतः 75 22 b 4 परिपृष्टास्सुसत्कृताः 83 2 77 35 b परिभाष्याऽभ्यभापत 85 2 d पप्रच्छ विद्वानपि तन्निदानं 64 7 6 परिरब्धश्च योषिताम् 90 7 d पप्रच्छुः पर्युपागताः 65 5 d परिरब्धुं समारेभे 89 5 पम्पां भीमरथीं ततः 79 12 परिरभ्य जयाच्युतौ 72 पयस्विनीनां गृष्टीनां 70 8 परिरम्भणविश्श्लेषात् 70 22 45 3 पयस्विनीस्तरुणीश्शीलरूप 64 13 a परिवयसे पशूनिव गिरा विधानपि तान् 87 27 पयः फेननिभाश्शय्याः 81 29 परिवेषणे द्रुपदजः 75 5 परमप्रीणनं सखे 81 9 परिषस्वजिरे गाढम् 82 परमभजन्ति ये पदमजस्त्र सुखानुभवम् 87 16 d परिष्वत्तश्चिरोत्कण्ठैः 88883 33 65 2 a परमर्षीन् ब्रह्मनिष्ठान् 74 33 परिष्वक्तोऽग्रजो यथा परमानन्दनिर्वृताः 82 23 d परिष्वज्य व्रजेश्वरीम् 888 80 26 d 82 37 b परमेण समाधिना परलोकगतानाञ्च 2 880 66 28 d परिष्वज्याऽङ्कमारोप्य 85 54 78 1 परिसर पद्धतिं हृदयमारुणयो दहरम् 87 18 b परसैन्य विदारणम् 79 4 b परिहारांश्च तान्सर्वान् 87 11 C 53अध्याय: | श्लोकः । पादः Appendix - 1 अध्यायः श्लोकः पादः प्रभापरिक्षिप्तसहस्रकुन्तलम् 89 56 b प्रसक्ता वृजिनार्णवे प्रभावं न विदाम ते 68 44 b प्रसन्नवक्त्रं रुचिरायतेक्षणम् 88 63 41 d 89 55 d प्रभासं पुनरागमत 79 21 d प्रसह्य तु बलाद्भुक्तं 64 36 C प्रभिन्नमिव वारणम् 67 10 d प्रसह्य रुद्धास्तेनाऽऽसन् 70 25 प्रभुत्वेनाऽभवद्धरिः प्रमत्तस्स सभामध्ये 28 90 49 b प्रसह्याऽऽकर्षते मनः 77 18 प्रसादितः सुप्रसन्नः प्रमोदोपहतो नृपः 71 40 d प्रसार्य केशबासीन् 888 0 90 28 b 68 49 78 प्रययुः शोणितपुरं 63 2 प्रमृतिकाल आसन्ने प्रययौ द्वारकां किल 80 15 b प्रस्थापनोपायनैः 888 89 36 69 33 प्रययौ नन्दगोकुलं प्रयाग मुपगम्य सः 79 69 65 1 d प्रस्थाप्य यदुवीरांश्च 10 b प्रहरिष्यन्नमर्षितः 188 75 29 68 41 प्रयुज्याऽवितथाऽशिषः 79 7 b प्रहसन् श्लक्ष्णया गिरा 85 21 प्रलम्बचार्वष्ट भुजं सकौस्तुभं 89 56 C प्रहसन्निदमब्रवीत 82 41 d प्रवर्तन्ते स्म राजेन्द्र 75 7 प्रहसं स्तमुवाच ह प्रववर्षाऽखिलान्कामान् 89 65 a प्रविश्य रेवा मगमत् 79 प्रविष्टानां महारण्यं प्रविष्टो निजमन्दिरं 81 88 80 28 21 0 36 a 28 प्रहारं नाऽनुचिन्तयन् प्रहृष्टरोमा नृपगद्दाक्षरः प्रह्लादाय वरो दत्तः b प्रह्वपादार्चनादिकम् 9 888 86 50 d 67 19 d 4101080 188 85 38 63 48 84 10 D प्रविष्टोन्वात्मसत्तया प्रवृक्णा बाहवो मया 88888 86 44 d प्राकाराट्टालगोपुरम् 63 5 63 49 b प्राकृतैर्वैकृतैर्यज्ञैः 84 51 O प्रवृद्धवाप्पाः परिरेभिरेऽच्युतम् 71 27 d प्रागकल्पाच्च कुशलं 84 63 प्रवृद्धभक्त्या उद्धर्ष 86 28 a प्रादृष्टश्रुतेन सा 62 12 प्रवृद्धस्नेहया तया 62 26 b प्रागाद्योत्स्यन् जनार्दनं 63 31 प्रवेक्ष्ये हतकमपः 89 30 प्रागासीना नृपादयः 0 84 6 प्रशशंसुर्मुदा युक्ताः 82 28 C प्राणाः प्राणमिवाऽऽगतं 71 24 प्रशशंसुर्हृषीकेशम् 73 7 प्राचेतसमिवाऽमराः 74 16 प्रशान्तात्मा जितेन्द्रियः 80 6 d प्राच्यां वृकोदरं मत्स्यैः 72 13 e 59 अध्यायः श्लोकः । पादः Appendix - 1 अध्यायः श्लोकः । पादः प्राज्ञाय देहकृदमुं निजनाथदेवं 83 10 प्राविशद्राममन्दिरम् 71 38 d प्राज्वालयत्त्वां तमहं प्रपद्ये 70 40 d प्रावृडन्ते यथा ग्रहाः 73 27 d प्राणादिभिः स्वविभवै रुपगूढ मज्ञः 84 33 • प्रासादलक्षैर्नवभिः प्राणादीनां विश्वसृजां 85 6 प्रासादाट्टालतोलिकाः प्राणो जीवो बिभर्त्यजः 85 LO 5 d प्राह प्रभो भगवते करवाम किन्ते 69 8 28 69 5 76 10 16 d प्रादात्सौभमयोमयम् 76 7 प्राहरत्कृष्णसूताय प्रादाद्दुहितरं युधि 61 20 प्राहरन्नरयो हरिम् 788 77 13 66 16 d प्रादाय महतीं गदां प्रादां युवभ्यो द्विजपुङ्गवेभ्यः प्रादुरासीद्यथा रविः प्राद्युम्निं योगमास्थिता प्राद्युम्निं रथमारोप्य 70 62 63 प्राप्तं निशम्य नरलोचन पानपात्रम् 71 प्राप्तं प्रातञ्च सेवन्तः 222 22 72 333 | प्राहिणोत्पारिबर्हाणि 86 88 12 64 14 d पियबाह्वन्तरं गता 70 3 d 33 883 51 3 2 5 प्रियया चोद्धवेन च 69 20 b 23 प्रियरावपदानि भाषसे प्रियापर्यङ्कमास्थितः 1408 18 90 22 18 b 73 22 23 34 22 C a प्रियाश्च काश्चन शिबिकाभिरच्युतं 71 15 प्रीणय्य सूनृतैर्वाक्यैः 73 28 प्रातं रामं सुहृत्तमम् 68 888 18 b प्रीतश्शुश्रूषवे प्रभुः 88 7 प्राप्तः प्रेतपिशाचराट् 88 32 d प्रीतः प्रणयविह्वलः 74 265 प्राप्तां दशां त्वं च शतो दुरत्ययाम् 90 17 d प्रीतः फुल्लमुखाम्बुजः 72 12 b प्राप्ताः सालोक्य सामीप्यं 85 43 a प्रीतस्स्वयं तथा युक्तः 81 28 a प्राप्तोऽद्राक्षीद्यदूद्वहम् 62 30 d प्रीतात्मोत्थाय पर्यङ्कात् 71 39 0 प्राप्तो निजगृहान्तिकं 81 21 b प्रीतो दुर्दर्शनं नृणां 71 23 b प्राप्तो मामस्य दास्यामि प्राप्योषतुर्भवति पक्ष्मह यद्वदक्ष्णोः 82 प्रायस्ते धनिनो भोजाः 81 7 c प्रीतोऽविमुक्ते भगवान् 66 29 39 प्रीतो व्यमुञ्चदब्बिन्दून् 80 19 88 1 प्रीत्या सङ्कर्षणाच्युतौ प्रायः पाकविपाकेन 71 10 • प्रीत्युत्फुल्लाननाशयाः प्रायुङ्क च ततस्स्वयं 70 प्रायो गृहेषु ते चित्तं प्राविशद्यन्निविष्टानां 80 70 18. 28 13 d प्रीत्युत्फुल्लेक्षणस्तस्यां 29 प्रीयेय तोयेन नृणां प्रपद्यतां a • प्रेक्षन् खलु सतां गतिः C 60 88888 8888 85 1 d 86 23 b 86 6 20 81 2 d अध्यायः श्लोकः पादः Appendix - 1 अध्याय: | श्लोकः । पादः प्रेक्षमाणो रुषाऽऽविष्टः 3 63 LO 5 वध्नीतेमं दुर्विनीतम् 68 3 प्रेमगद्गदया गिरा 65 6 b वन्धुज्ञाति नृपान् मित्र 75 23 प्रेमोत्कुण्ठाश्रुलोचना 81 26 b वन्धुरूपमरिं हत्वा 78 6 ព प्रेम्णा गोविन्दरामयोः 84 66 बन्धुपु प्रतियातेषु 84 70 प्रेम्णा निवासयामास 75 28 • बन्धूनामैक्य काम्यया 68 प्रेम्णा निरीक्षणेनैव 81 2 • बन्धून्कुशलिनो दृष्ट्वा 8888888 22 68 20 2 2 2 a CO d a प्रेम्णा नोवाच किञ्चन 13 35 d बन्धून्परिष्वज्य यदन् 84 प्रेम्णा भूर्येव मे भवेत् 81 3 d बन्धून् सदारान् ससुतान् 84 85 58 55 CO a प्रेष्ठं न्यमंसत स्वं स्वं 61 2 बभाषे कालचोदितः 61 34 d प्रोक्तादेवा यदोः कुले 90 48 b विभाषेदं सुयन्त्रितः 84 प्रोचुः प्रहृष्टमनसः 83 2 C बभाषे नष्टमङ्गलः 74 प्रोत्फुल्लकुमुदाम्भोज 81 22 बभाषे प्राकृतो यथा 77 24 00002 28 d 38 b d प्रोत्फुल्लदृग्वक्त्र स ते रुहश्रियः | 82 प्रोत्फुल्लोत्पलकलार फ 222 223 15 b बभाषेऽविक्लवं वचः 90 6 a बभाषे सूनृत वाक्यैः बभूव हाहेति वचस्तदा नृणां बभूवु र्भरतर्षभ 70 288 68 20 d w 35 C फलार्हणो शीर शिवामृताम्बुभिः 86 41 बभूवुः कोटिशो नृप ! 19 48 4 77 37 d 89 49 d 61 19 d फल्गुनेन भटैर्वृतः 71 46 d बभौ चितं मोदवहं मनस्विनां 66 18 C फल्गुनेन परन्तप ! 89. 35 b बभौ स्वभासा ककुभोऽवभासयन् 70 19 b बलदेवपरिग्रहाः 67 12 व बलभद्रः कुरुश्रेष्ठ ! बद्धवैरौ नृपार्थवत् 79 28 b बलमक्षै र्विनिर्जय बद्धं निशम्याश्रुकलाक्ष्यरोदीत् बद्धाञ्जलीसस्मितमूर्जया गिरा बद्धान् वियुक्ष मगधाह्वय कर्म पाशात 70 बद्ध्वा पतित मर्भकाः 62 35 d बलस्य बलशालिनः 89 58 d बलस्यानन्तवीर्यस्य 23 30 b बलस्योपर्यमर्षितः 2 895 228 65 1 a 61 27 d 79 33 b 65 33 67 23 b 64 4 b बलं गजस्यन्दनवाजिपत्तिमत् 66 17 b बद्ध्वाऽपनीतः साल्वेन 77 23 C बलं बृहदूध्वजपटछत्रचामरैः 71 17 a 61 अध्यायः श्लोकः । पादः Appendix - 1 अध्यायः श्लोकः । पादः बलं मूर्धन्यताडयत् 67 17 d बाणैश्च न भवादृशाः 61 35 बल: प्रबल ऊर्ध्वगः 61 15 b वाधन्ते दस्यवः प्रजाः 74 37 a चलः प्रहरतां वरः 67 14 b. बाध्यमाना निजाः प्रजाः 76 13 b बलिनामपि चान्येषां 71 LO 5 वान्धवाः परिचर्यायां 75 3 बलीयसैजहदूर्मिभीषणं 89 53 बालवाक्यैर्विभिद्यते 74 31 d बलेन परिघार्दिताः 61 38 888 d बाष्पकण्ठयौ समूचतुः 82 37 d बलेन बुभुजे किल 86 5 d बाहुभ्यां परिरभ्य च 82 36 बलेन सह संयुग 63 CO 8 b बाहुभ्यां परिरम्भितः 81 16 d बलेनैव जितोग्लहः 61 33 b बाहुषु छिद्यमानेषु 63 34 ত बलेरासीन्महात्मनः 62 2 | बाह्योपवन मास्थितः 68 16 b बलेर्नु श्रूयते कीर्तिः 72 बल्वलो नाम दानवः बहुरूपैकरूपं तत् बहुलाश्व इति श्रुतः बहुशः प्रार्थितो मृदु बाढमाशंसितं तथा बाणश्च तावद्विरथः बाणस्तु रथमारूढः 78 2288 24 a 38 बाह्लीकपुत्राभूर्याद्याः b बाह्वोर्दधानं मधुमल्लिका श्रिताम् | 62 75 6 C 32 76 21 a विभर्षि सत्वं खलनिग्रहाय च 84 18 b 888 2 83 86 16 b विभेद न्यपतद्धस्तात् 77 16 c 80 12 b विभ्रज्जगद्गुरुतरोऽपि सतां पतिर्हि 69 15 b 73 18 विभ्रतो भगवन् सत्त्वं 68 47 63 21 बिभ्रत्पिङ्गजटाभारं 70 33 63 31 C बाणस्यतनया मूषां 62 1 बाणस्य पृतनां शौरिः 63 14 बाणस्य भगवान् भवः 63 34 बिभ्रस्मितमुखाम्भोजं a बिभ्रद्वभौ सार्क इवोदयाचलः बिभ्रद्रुरोध भवने मृगराडिवाऽऽवी: 70 b विभ्रन्मुहुः प्रेमविभिन्नया धिया 65 77 85 22 335 388 24 C 30 38 b बाणस्य मन्त्री कुम्भाण्डः 62 14 बिभ्राणश्च हरे राजन् 66 24 C बाणः पञ्चशतानि वै 63 18 b विभ्रणं कौस्तुभमणि 66 13 C. बाणः पुत्रशतज्येष्ठः 62 2 a बुद्धीन्द्रियमनः प्राणान् 87 CM 2 a to बाणार्थे भगवान् रुद्रः बाणांश्चक्रायुधे नृप ! 88 63 6 बुभुजे नातिलम्पटः 81 38 d 63 32. d बुमुजे विषयान् ग्राम्यान् 89 64 बाणेन सह सात्यकेः 63 8 d बृहत्या पूजयाऽर्चितः 84 59 b 62 अध्यायः श्लोकः । पादः Appendix - 1 अध्यायः श्लोकः । पादः बृहत्सेन इति ख्यातः 83 18 ब्रह्मन् स्मरसि नौ यतः 86 31 b बृहदुपलब्धमेतदवयन्त्यवशेषतया 87 15 ब्रह्मपुत्रस्तथाऽङ्गिराः 84 5 b बृहद्भुजं कुण्डलकुन्तलत्विषा 62 31 C ब्रह्मबन्धुरिति स्माऽहं 81 16 बृहद्रथसुतो यतः 72 16 d ब्रह्मर्षिसेवितान्देशान् 74 37 a बोधयन्तीव वन्दिनः 70 2 b ब्रह्मलिङ्गधरास्त्रयः 72 16 b बोधयन्त्यनुजीविनः 87 13 d ब्रह्मलिङ्गानि बिभ्रति 72 22333 b ब्रह्मक्षत्रसभामध्ये 74 51 ब्रह्मवादः सम्प्रवृत्तः 87 10 G ब्रह्मघोषेण भूयसा 71 24. b ब्रह्मविष्णुशिवादयः 88 12 b ब्रह्मयोपेण भूयसा 75 13 b ब्रह्मवृत्तिं हरेच्च यः 64 40 b ब्रह्मणः परमात्मनः 74 4 b ब्रह्मवेषधरो गत्वा 71 7 ब्रह्मणेऽनन्तशक्तये 64 30 ब्रह्मस्वं दुरनुज्ञातं 64 36 a ब्रह्मणे परमात्मने 85 39 d ब्रह्मस्वं साधु बालिशः 64 37 d ब्रह्मण्यदेव इति गुणनाम युक्तं 69 15 ब्रह्मस्वं हि विषं प्रोक्तं 64 34 ब्रह्मण्यदेवो धर्मात्मा 64 32 ब्रह्मस्वारणिपावकः 64 ब्रह्मण्यश्च शरण्यश्च 80 O a ब्रह्मस्तेऽनुग्रहार्थाय 86 1855 35 d 51 ब्रह्मण्यस्य वदान्यस्य 64 26 ब्रह्मण्यं समयाचेरन् 72 17 बह्माख्य मस्योद्भवनाश हेतुभिः ब्रह्मादय सुराधीशाः 70. 5 63 33 ब्रह्मण्येभ्यर्थितो विप्रैः 71 () 6 C ब्रह्मादयोऽपि न विदुःपदवीं यदीयाम् 61 5 b ब्रह्मण्यो ब्राह्मणं कृष्णः 81 2 a ब्रह्मादिभि र्हृदि विचिन्त्य मगाधबोधैः 69 18 b ब्रह्म ते हृदयं कृष्णं 84 19 ब्रह्मानन्दं गतो यथा 80 17 d ब्रह्मदायापहारिणः ब्रह्मद्विषः शठधियः $88 64 39 d ब्रह्मा भवोऽहमपि यस्य 89 24 कला: कलायाः 68 37 c ब्रह्मन् धर्मस्य वक्ताऽहं 69 40 a ब्रह्मास्त्रस्य च ब्रह्मास्त्रं 63 13 ब्रह्मन् ब्रह्मण्यनिर्देश्ये 87 1 a ब्राह्मणस्तान्तु रजनी 81 12 ब्रह्मन् मच्छ्रद्धयाऽर्चय 86 57 b ब्राह्मणं समभाषत 89 27 d ब्रह्मन् में भवतागृहात् 81 3 b ब्राह्मणान् ब्रह्मवादिनः 74 6 d ब्रह्मन् वेदितु मिच्छामः 86 1 a ब्राह्मणार्थो ह्यपहृतः 64 44 63अध्यायः श्लोकः । पादः Appendix - 1 अध्याय: । श्लोकः । पादः ब्राह्मणाश्चारविन्दाक्षं ब्राह्मणा स्त्विष्टदेवताः ब्राह्मणास्स्वर्णलाङ्गलैः 89 71 30 8895 20 भगवति कृतचित्तो याति तत्वे मधाम 85 60 18 b भगवन्तं भयातुराः 6 66 74 12 b भगवन्निन्दनं श्रुत्वा 74 888 36 __o b 39 ब्राह्मणा समासते 89 28 C भगवन्मामजानतीम् बाह्मणाःक्षत्रिया वैश्याः 74 11 a भगवन्यानि चान्यानि 888 65 29 80 1 छ छ ब्राह्मणाः प्रभवो दैवं.. 81 39 भगवाञ्छ्रुष्ठ्यमास्थितः 89 65 ब्राह्मणेभ्यो ददुर्धेनूः 82 10 a भगवाञ्जगदीश्वरः 78 16 b ब्राह्मणेभ्यो नमस्कृत्य 71 29 a. भगवानपि तत्राऽब्दं 75 29 ब्राह्मणेभ्यो हलायुधः ब्राह्मणैस्सह ऋत्विजम् 79 988 66 080 16 b भगवान् देवकीसुतः 64 32 F 30 b भगवान्देवकीसुतः 71 12 b 68 15 72 28 1 ब्राह्मणो ब्रह्मवित्तमः ब्राह्म मुहूर्त उत्थाय ब्रूत वो भगवान्स्वयम् ब्रूताऽहं करवाण्द्यय भ + ब्राह्मणैः कुलवृद्धैश्च ब्राह्मणैः क्षत्रियैर्वैश्यैः ब्राह्मणो जन्मतः श्रेयान् 86 80 6 b भगवान्प्रणतार्तिहा 70 भगवान्प्रहसन्प्रियम् 81 2 888 83 7 भगवान् प्रीणयन् गिरा 71 19 78 37 b भगवान्बादरायणिः 80 LO 5 b भगवान्भक्तभक्तिमान् 86 59 b भगवान्भीमवेगया 77 21 भक्तस्य च चिकीर्षितम् भक्तानुकम्प्युपव्रज्य 2 83 70 41 भगवान् भुवनेश्वरः 73 24 63 34 c भगवान्भूतभावनः 72 46 भक्ताय चित्रं भगवान् हि सम्पद 81 37 भगवान् रथमास्थितः भक्तिर्भवेद्भगवति पवर्ग मार्गे 69 45 ď भगवान् लोकपावनः 888 65 1 b 80 21 b भक्तोऽतीव जनार्दने 81 38 b भगवान् लोकभावनः Son 86 37 b भक्त्या केचन कामतः 85 44 b भगवान्विश्वभावनः 64 10 5 b भक्त्या परमया हरिम् 84 41. b. भगवान्वृजिनार्दनः 88 27 b भक्त्युत्कण्ठोऽश्रुलोचनः 89 13 d भगवान्व्यतर द्विभुः 79 31 .D भगवान्धनुरादाय भगवान्धर्मगुप्तनुः 53 a भगवान्पुरुषोत्तमः 88 888 83 25 c 84 8 b 38 b 888 86 50 b CN b 64 68 भगवान्सात्त्वतर्षभः 80 भगवान्सात्वतर्षभः 85 भगवान्सर्वभूतेशः भगवान्सात्त्वतर्षभः अध्यायः श्लोकः । पादः 62 888 888 LO 5 छ भवता लब्ध दक्षिणात् Appendix अध्याय: | श्लोकः पादः 52 b भवता शत्रुकर्शन 9 b भवता सत्यकामेन 21 b भवतीनां मदापनः 88 28 888 80 28 72 7 80 44 G 82 45 d भगवान् सात्त्वतां पतिः 74 19 b भवतो यद्व्यवसितं भगवांस्तदभिप्रेत्य 86 26 a CU भगवांस्ता स्तथाभूताः 82 41 A भगिन्या चाभिवन्दितः 71 41 भवत्पादनिषेवया भवत्पादहतां हसः भवत्सन्दर्शनार्थिनः 888 63 47 69 38 89 12 64 26 भग्नदर्पाश्शमं यान्ति 68 4 C भवद्दर्शनकाङ्क्षिणः 70 32 O
d भग्नमानेषु मानिषु भग्ने भग्ने पुनः पुनः 83 67 222 223 25 भवन्त ऋतभाषिणः ‘73 19 b भवन्त एतद्विज्ञाय 22 73 21 a भग्नो मृधे खलु भवन्त मनन्तवीर्यम् भजति सरूपतां तदनुमृत्यु मपेतभागः 70 31 b भवन्तं वै सुरादयः 70 43 87 38 b | भवन्तावनुगृह्णीताम् 64 20 भजन्त्यनाशिष श्शान्ताः 89 18 C भवन्ति किल विश्वात्मन् 85 31 भज्यमानपुरोद्यान 63 5 a भवन्त्युद्वेजिनोऽहयः 64 41 d भटा आवेदयाञ्चक्रुः 62 28 a भवन्त्विह परत्र च 80 42 भटेभरथवाजिभिः 83 38 b भवभीताः पृथाग्धियः 70 26 d भण्यतां प्रायशस्सर्वे: 88 30 C भवान्दाताऽपहर्तेति 64 18 भद्रचारुस्तथाऽपरः 61 8 d भवान् सर्व मिदं जगत् भद्रां जाम्बवतीं तथा 71 42 d भवान् हि सर्वभूतानां 88888 85 17 d 86 31 भयं वायेऽज्ञसम्भवाः 77 32 भवापवर्गाय भजाम देवम् भरद्वाजोऽथ गौतमः 84 3 d भविता शरणं शुनाम् 8885 63 45 66 9 d भर्त्रे प्रादादुपायनम् 80 14 d भविष्यत्यजरामरः 63 50 b भर्त्सयन्कृष्णपक्षीयान् 74 42 भवेज्जन्मनि जन्मनि 83 16 b भल्लेन छित्वाऽथ रथाङ्गमद्भुतम् | 77 36 b | भानुश्चन्द्रोऽश्वसेनश्च 61 13 C भवत उपासतेऽङ्खिमभवं भानुस्सभानुस्स्वर्भानुः 61 10 a भुवि निश्वसिताः 87 20 d भारं मेने हृतं भुवः 79 22 d 65 पत्याय श्लोकः । पादः भार्यया द्विजसत्तमः 89 36 b भीष्म द्रोणार्जुनादिभिः भावडा सदृशी न वा भावक्षुब्धं मनो दधे भावा ये चाऽस्य हेतवः 80 28 भीष्मं द्रोणञ्च वाह्निकं 68 86 6 888 86 56 भीष्मो द्रोणः पृथा यमौ भीष्मद्रोणोऽम्विकापुत्रः 84 Appendix - 1 अध्यायः श्लोकः पादः 68 ♡♡♡ 888 28 888 73 b 17 b 57 b 82 भाविवातं कुशाग्रेण 78 28 भुक्तमग्नेर्मनागपि 64 22 323 24 b भावो हि भवकारणम् 74 46 d भुक्तं हन्ति त्रिपूरुपं 64 36 b भावो हि भवकारणम् 888 85 43 d भुक्त्वा पीत्वा सुखं मेने 81 12 C भामयन्ती दिrolift 77 14 भुकत्वोपविविशुः कामं ‘भाम्बरं नमसः परम् भिन्नविस्मितश्शीणि 88 88 25 35 भिन्नाञ्चनचयोपमम् भीतः पिताऽदिशत मां प्रभवऽपि दत्ताम भीतास्तेऽपि प्रदुद्रुवुः 79 3 b 3333 83 9 d भुजैरसहस्रै रवलोक्य माधवः भुज्यते कुरुभिर्दत्तं भुञ्जन्त्यस्मदुपेक्षया d भुञ्जानमवशेषितम् 888 82 12 a 62 33 b 68 38 a 68 69 245 88888 26 d 62 9 d भुवि पुरुपुण्यतीर्थ सदना न्यृषयो विमदाः 87 35 भीतो माहेश्वरो ज्वरः 63 भीमसेनेन केशवः भीमसेनोऽर्जुनः कृष्णः भीनस्तुल्यबलो मम भीमस्यामोघ दर्शनः 73 भीमं समबलं विना 2 N N 2 2 2 25 b 31 b 72 16 a भूखण्डं किल वृष्णयः भूतप्रमथनायकाः भूतप्रेतान्सगुह्यकान् 88 88 a 68 38 b 85 41 d 72 32 d भूतमातृ पिशाचांश्च 72 41 b भूतानामनुकम्पार्थं 8 8 8 63 10 b 63 11 66 5 71 5 d भूतानामसि भूतादिः 85 11 a भीमः प्रहरतां वरः 72 42 b भूतानां तत्र पश्यतां भीमः स्मयन् प्रेम जवाकुलेन्द्रियः 71 27 b भूतेषु भूमंश्चरतः स्वशक्तिभिः भीमार्जुन जनार्दनाः 73 34 b भूतेष्वात्माऽऽत्मना ततः भीमो दुर्योधनः कर्णः 83 भीमो महानसाध्यक्षः 75 223 चं भूत्वा मुकुन्दस्य पदारविन्दं a भूभारक्षेत्रक्षपण E * $ 5 77 17 b 70 38 82 47 64 ラ a 85 18 भीमो वायुरभूद्राजन् 79 1 भूमण्डलं बिभर्षि सहस्र मूर्धन् 68 46 b भीष्मको नग्नजिन्महान् 82 25 b भूमेर्भारायमाणानां 85 30 O भीष्म द्रोणकृपादयः 74 10 b भूमौ च ते भुवनमङ्गलदिग्वितानं 70 45 b 66 अध्यायः श्लोकः । पादः भूयः पार्श्वमुपातिष्ठत् भूयान्मे त्वत्पदास्पदं 66 42 भ्रमयति भारतीत उरुवित्तिभि Appendix - 1 अध्यायः श्लोकः । पाठः 64 29 d रुक्थजडान् भूयांसं श्रद्दधुर्विष्णुं 89 15 C भ्रष्टागोर्मम गांधने भूयोऽहं श्रोतुमिच्छामि 67 1 a भ्राजद्वरमणिग्रीवं 87 36 d 64 16 b 73 (U भूर्यप्यभक्तोपहृतं 81 3 | भ्राजन्मणिस्तम्भसहस्र शोभितम् 89 53 भूर्यर्थायोपकल्पते 71 10 b भ्रातरः पितरावपि 8888 82 20 b भूर्वायुर्ज्योतिरङ्गनाः 82 46 d भ्रातरीशकृतः पाशः 84 61 भूषणानि महार्हाणि 65 31 C भ्रातर्वो नाचराम हि 84 63 भूषणैश्च महाधनैः 74 28 b भ्राता मैन्दस्य वीर्यवान् 67 2 भूषणैः स्रग्विलेपनैः 73 25 d भ्रातुर्भार्या हतोक्षताम् 77 18 b भूस्तत्कृतेषु यथाशयम् 85 25 b भ्रातृपत्नी मुकुन्दश्च 82 18 भूः कालभर्जितभगाऽपि यदङ्घ्रिपद्म 82 भृगुस्तन्मन्द्रया गिरा 30 • भ्रातृभिश्च युधिष्ठिरः 72 1 भृगुं ब्रह्मसुतं नृप 8888 89 13 b भ्रातृशोकपरिप्लुतः 78 11 b 89 CN 2 b भ्रातॄन् दिग्विजयेऽयुङ्क 72 12 C भृत्यान् दारुकजैनादीन् भेजुर्मुदाविरतमेधितयानुराग भोगैश्च विविधैर्युक्तान् भोजयन्तं द्विजान् क्वापि भोजयित्वा वरान्नेन भोजराजहतान्पुन्नान् 71 12 C भ्रातॄंश्च मेऽपकुरुतः स्वपुरं श्रियौका 83 61 5 भ्रूक्षेपैः सन्मुखादिभिः 888 12 67 13 b 73 69 73 85 भोजवृष्ण्यन्धकेश्वरः 68 0 2 000 2 8 2 18 8 26 • भूमण्डलप्रहित सौरत मन्त्र शौण्डैः 61 4 24 म 26 a 33 मखैरुत्तमकल्पकैः 84 43 34 6 मङ्गलानि समस्पृशत् 70 10 d भोजवृष्ण्यन्धकेश्वरः 80 10 d मच्चित्ता विचरिष्यथ 73 भो भो. स्सदा निष्टनसे उदन्वन् 90 17 a मज्जनाय कृतोद्यमम् भो भोः पौण्ड्रक यद्भवान् भौतिकानां यथा खं वाः भौमं निहत्य सगणं युधितेन रुद्धा 83 भौमैर्हि भूमिर्बहुनाम रूपिणी 66 8888 19 b मणिकाञ्चनभूषितान् 73 288 69 2223 2 d 23 28 82 46 मणिस्तम्भशतोपेतं 81 C 40 मण्डलानि विचित्राणि 72 a ·84 17 मण्डलानि विचित्राणि 79 0 68 128 28 C 35 co a 25 C C 67 अध्यायः श्लोकः पादः Appendix - I अध्यायः श्लोकः पादः मण्युत्तमपरिष्कृतैः मत्त इत्यापगां बलः मत्तानामिव मानिनाम् मत्ताः प्रमत्ता वरदान् मत्परैः कृतमैत्रस्य 88888 88888 69 10 d मनुतीर्थमुपस्पृश्य 79 21 65 25 d मनुष्याः स्थापयन्ति ते 89 68 39 b मनोजवं निर्विविशे सुदर्शनं. 89 295 C 46 51 O 11 • मनोरथमहार्णवम् 84 ॐ c मनोरथमहार्हणम् मत्स्यं वीक्ष्य सकृज्जले मत्स्यः पार्थेप्सया कृतः 83 26 b मनोहर्ता तमादिश 83 19 b मत्स्याभासं जले वीक्ष्य 83 24 मन्त्रयन्तश्च कस्मिंश्चित् मन्त्रिभिश्चोद्धवादिभिः 8 8 जै 75 30 8880 60 b 62 18 d 69 27 69 27 b मत्स्याः केकयसृञ्जयाः मत्स्योशीनर कौसल्य 22 74 41 b मन्दाकिनीति दिवि 82 13 a. भोगवतीति चाऽधः 70 45 ७ मथुरा स्वपुरीं त्यक्त्वा 72 31 मन्दारवन वायुभिः 70 2 d मदच्युद्भिर्मतङ्गजैः 8 90 CA) 3 6 मन्यते सम्पदोऽचलाः 73 10 d मदविह्वल लोचनः 65 23 d मन्युना क्षुभितः श्रीमान् 61 31 मदविह्वललोलनम् मदास्ते भरतर्षभ मदिराकलशं कपिः मद्रूपाणीति चेतसि 88 98 67 10 b मन्वानो न्यपतज्जले 75 68 29 b मन्वानौ तं जगद्गुरुम् 86 3.8 2 a 39 d 24 मधु माधवमेव च 87 8 9 67 14 d मन्यन्त उदकाशयम् 73 11 b 86 56 | मन्येत सूर्यमिव मेघहिमोपरागैः 84 3333 d 65 17 b मम दृष्टिपथं गतः 78 4 d मध्यस्थः प्रययौ किल 78 17 d ममाऽपि राज्ञ्यच्युतजन्मकर्म मध्ये भान्तीं सुविस्मितः 81 27 d ममार किल भारत 888 83 17 89 मध्ये सभायां कुरुषु स्वचेष्टितम् 68 53 d ममाऽहमिति माधव 74 222 LO d 5 b मध्ये सुचारुकुचकुङ्कुमशोण हारम् 75 33 ममेति प्रतिग्राह्याऽऽह 64 17 C मनसा परिषस्वजे 81 26 d मयमायाविमोहितः 75 38 मनसैवात्ममायया मनः क्षितं पुनर्हर्तुम् मनुजांश्च यथाऽलिखत् मनुजेषु च सा वृष्णीन् 2 0 888 86 45 b मयः परपुरञ्जयः 76 7 b 84 69 मया ते बहुविस्तरम् 74 50 b 62 19 d मया दत्ता द्विजातये 64 16 62 20 a मयोपोवाहितोरणात् 76 333 b 68अध्यायः श्लोकः पादः मयाऽभयं दत्तममुष्य देव 63 46 b महापातक्यपि यतः 75 मयि भक्तिर्हि भूतानां 82 45 a महापुरुषचेष्टितम् 73 Appendix - 1 अध्यायः श्लोकः पादः 21 222 22 30 b मयेशे नृपयूथपाः 83 31 b महामणिग्रातकिरीटकुण्डल मयोपनीता भुवि धर्मगुप्तये 89 59 b महामरकतप्रख्यैः 88888 89 56 69 Cn 5 मयोपनीतां पृथुं कैकमुष्टिं 81 35 ८ महामारकतेषु च 81 31 b मटय्यात्मन्यखिलेश्वरे 73 18 b महायोगेश्वरेश्वरः मय्यावेश्य मनस्सम्यक् 73 23 C महार्ह वस्त्राभकणानुलेपनैः मर्त्यस्तयाऽनुसवमेधितया मुकुन्द मर्त्यात्मदृक् त्वयि परे यदपत्य बुद्धिः 90 55 a महार्ह वासोऽलङ्करैः 85 19 C महाविभूतेरवलोकतोऽन्यः 81 888 888888 89 50 b 85 37 b 83 33 333 37 b C मर्दयन् स्वेन पाणिना मलयञ्च कुलाचलम् 82 89 10 d महाशः पावनो वह्निः 61 16 C 79 16 महासत्वोऽऽभ्यवर्तत 78 2 मलयानिल तेऽप्रियम् 90 19 b महिम्ने परमात्मने 84 2222 मलिनामलवाससः 73 1 d महिषीणां हरे द्विजः 80 महत्या भरतर्षभ 76 9 b महिष्यः पुत्रबान्धवाः 66 25 888 17 26 b महत्यां तीर्थयात्रायां 82 महत्यां देवयात्रायां महत्त्वञ्चाऽच्युतात्मनः 75 महदहमादयोऽण्डमसृजन् यदनुग्रहतः 87 महद्दर्शन निर्वृतः महन्मनास्तो मुखनिस्सृतं क्वचित् 83 महर्षेशिष्य मैक्षत 78 महसि महीयसेऽष्टृगुणितेऽपरिमेयभागः 87 महाधनोपस्करेभ- 2 8 10 5 ल महिष्या वीजित श्शान्तः 81 17 C 86 a co महिष्योऽष्टशताधिकाः 90 31 31 d महेन्द्रभवनं यथा 81 28 17 b महोल्कामिव रंहसा 77 14 b 81 14 d मागधं मधुसूदन 73 9 3 b मागधानां पतिं प्रभुः 2223 22 d मागधाम्बष्ठचेदिपाः 2 83 72 46 23 b 28 मातरं पितरं भ्रातॄन् 65 11 a 86 12 महानुभाव स्तदबुध्यतासुरीं 77 29 28 मातरः कृष्णजातानां 61 C • मातुलेयीं स आत्मनः 82 19 а 86 2 d महानुभावं पुरुषोत्तमोत्तमं 82 55 महानुभावेन गुणालयेन 81 36 C महापातकनाशनम् 79 15 b. मातुः पुत्रानयच्छताम् मातृशोकापनुत्तये d मात्रार्थञ्च भवार्थञ्च 69 68 68 60 85 85 51 8.5 53 . 87 2 अध्यायः श्लोकः । पादः Appendix - 1 अध्यायः श्लोकः । पादः माद्यन्नुच्चैर्न मां स्मरेत् माद्यास्सुता महाशक्तिः 81 20 b माल्यधूपानुलेपनैः 84 7 61 15 माल्याः क्षोभं दधु माधवं प्रणिपत्याऽऽह 64 9 मलधियां रुचिरै विहारैः माधव्यथ क्षितिपपल्य उत स्वगोप्यः 84 1 b मावज्ञात्मानमात्मनः कृथाः 188 75 16 89 46 b माधव्यो विरहातुराः 70 माधुर्ये व्रजयोषितां 2535 1 मावमंस्था मम ब्रह्मन् 89 34 65 34 d माहेन्द्र इव वारणः 65 21 d मानितो मानयामास 71 29 C माहेन्द्र इव वारणः मानुषी मीयुषो गतिं 69 37 d माहेश्वरस्समाक्रन्दत् मानुषीं प्रकृतिं गतः 77 24 b माहेश्वरो वैष्णवश्च 8 8 8 65 63 22 23 32 d 24 C 63 मान्यो वदान्यो र्धामांश्च मा भैष्ट दूत भद्रं वः मा भैष्टेत्यभयं ददौ 2888 28 62 3 मां तावद्रयमारोप्य 83 71 19 मां यजन्तेऽध्वरै र्युक्ताः 73 21 2 2 2 24 32 0 68 49 d मित्रध्रुां जिघांससि 78 LO 5 76 13 C मित्र विन्दात्मजाः क्षुधिः 61 16 d मा भैष्टे त्यवितास्म्यहम् 66 37 d मित्राणां मित्रवत्सलः 78 6 b मामन्ते ब्रह्म यास्यथ 73 23 d मिथिलायां गृहाश्रमी 888 86 14 b मामन्ध्वं बालभाषितं 74 32 b मिषतां भूभुजां राज्ञि 83 33 मायया विभ्रमच्चित्तः मायामयं मयकृतं मायाकृति परमहंसगतिं नताः स्मः 83 मायामर्त्यस्य सन्ति हि मायायवनिकाच्छन्नं माया विभो विश्वसृजश्च मायिन: 70 मायावी सौभराडयम्
- 8 8 2 $ 84 25 C मिषतां सर्वभूतानां 85 57 4 d मीलिताक्ष्यनमद्दुद्ध्या 81 26 C 76 21 79 84 33 23 • मुकुन्दगात्रं नृपतिर्हताशुभः d मुकुन्दसन्दर्शन निर्वृतेन्द्रियः c. मुकुन्दस्य महात्मनः 71 26 b 71 J 38 b मुकुन्दं प्राह दुर्मदः 77 11 d मुकुन्दः कुल्ललोचनैः मायां ससाल्वप्रहितां मयोदिताम् 77 मा राज्यश्रीरभूत्पुंसः 84 64 a. मुकुन्दो द्वारकौकसः मार्कण्डेयो बृहस्पतिः 84 4 d मुक्तं गिरीशमभ्याह माला मामुच्य काञ्चनीं 65 32 b मुक्तादाम विलम्बिभिः 70 F 8 2 E 18 d 80 1 b 78 b 71 38 b 203 29 d मुकुन्दोऽथ सरस्वतीम् 71 64 88 38 2 12 00 45 b 69 10 b 22 अध्यायः श्लोकः । पादः Appendix - I अध्यायः श्लोकः । पादः मुक्तादाम विलम्बीनि 81 30 • मुसलेनाऽहनत्क्रुद्धः 79 मुखं तदपिधायाऽज्ञ 66 a मुहुर्दृष्ट्रा मुनिरभूत् 69 $289 5 42 मुग्धे ध्यायसि किं गृहाण पुरतः मुहुश्चाऽदर्शयत्पदम् 90 30 d कुन्दं विकासोन्मुखं 90 20 a मुहूर्तं तन्तु वैदर्भी 74 3 मुञ्चन्नार्तस्वरं शैलः 79 co • मूढानां नः कुबुद्धीनां 68 44 0 मुनय उपासते तदरयोऽपि मूर्छितो गदया हतः 76 33 ययुः स्मरणात् 87 23 23 b मूर्तिमा नतिभीषणः 66 32 b मुनयश्चामलाशयाः 63 44 b मूर्धन्यहेमकलशै रजतोरुशृङ्गैः 71 33 O मुनयस्सिद्धचारणाः 63 9 b मूर्धभिः पादयोर्हरः 73 6 d मुनयः खिन्नमानसाः 78 29 b मूर्ध्नाऽऽनम्य प्रसाद्य च 84 42 d मुनयो दधिरे मनः 84 27 d मूर्ध्ना वोढुं गदाभृतः 83 42 मुनयो दीर्घसत्रिणः 78 21 b मूर्ध्नि ब्रह्मद्रुहं बल: 79 5 d मुनयो यक्षरक्षांसि 74 14 • मूर्म्यजिप्रदभीक्ष्णशः 85 54 मुनिभि स्सिद्धगन्धर्वैः 78 14 a मूलं तच्चरणार्चनम् 81 19 मुनिर्जगाम वैकुण्ठं 89 7 • C मृगतृष्णां यथा बालाः 23 73 11 मुनीना मूर्ध्वरेतसां 87 9 d मृगाणां मृगराडिव 83 3333 मुनीनां न्यस्तदण्डानां मुनीनां ब्रह्मवादिनां 8888 89 17 89 14 मुनीनां यस्त्वमात्मदः 86 33 d मृता गमननिर्गमम् मुनीनां स वचः श्रुत्वा 85 2 मृतसञ्जीविकयाऽनया गिरा b मृतः परम मायया a | मृत्युं पुरस्त्वाविगणय्य दुर्मदाः 90 64 222 22 d b मुनींश्च ससुतां पृथाम् 77 8 b मृत्युं विजित्य प्रथने 6 22 80 85 58 73 12 89 34 मुमुचुर्हर्ष विह्वलाः 83 27 d मृत्यो रस्माकमेव च मुमुचुः पुष्पवर्षाणि 75 20 मृदङ्गपणवानकान् 180 78 35 Б C. 90 8 b मुमुचुः पुष्पवर्षाणि मुमोच परमक्रुद्धः मुष्टीकृत्य कपीश्वरः 88 88 37 a मृदङ्गभेर्यानक शङ्ख गोमुखैः 63 32 मृदङ्ग वीणामुरज 22 71 14 C 70 21 a 67 24 b मुसलाहत मस्तिष्कः 67 22023 | मृदङ्ग शङ्खपटह 71 30 C 19 a मृदङ्ग शङ्ख पणवाः 73 9 a 71 अध्यायः श्लोकः पादः Appendix - 1 अध्यायः श्लोकः । पादः मृदा सुरभ्या तुलसी कुशाम्बुजैः मृदूपस्तरणानि च मृष्टात्मभिर्नवदुकूल विभूषणस्त्रक् 81 86 41 b मोहिता मायया विष्णोः 85 55 71 मेखलाजिन दण्डाक्षैः 88 8 2 00 30 • b मौढ्यं पश्यतमे योऽहं 32 • मौढ्याद्विभर्ष्य भीतवत् 888 89 40 66 6 b 28 a मौल्युत्तमैर्धृतमुपासित तीर्थ तीर्थम् 68 37 b मेघ पुष्पवलाहकाः 89 49 b मौसला दवशेषितः मेघश्रीमंस्त्वमसि दयितो यादवेन्द्रस्य नूनं 90 21 a मलायता वदनेन सा 140280 148 90 41 7 d मेनिरे कृष्णभक्तस्य 74 16 a य - मेनिरे मागधं शान्तं 73 3333 Q ‘मेने आत्मानमच्युतम् 66 2 d मेने कृष्णानुकम्पितम् मेने सुविस्मिता मायां 868 89 63 य इत्थं वीर्यशुल्कां मां य इदमनुशृणोति श्रावयेद्वा मुरारे : 85 83 85 58 य इदं कीर्तये द्विष्णोः 8 68 2 14 60 CU 74 54 CUS त् मैत्रीजनेषु दधतश्च दमं खलानां 69 17 b य इदं शक्तिभिस्सृष्ट्रा 86 44 मैत्रेयश्च्यवनादयः 86 18 d य इह यतन्ति यन्तुमतिलोलमुपाय खिदः 87 33 b मैत्रेयः कवषस्त्रितः 74
7 य एतत्कृष्णविजयं 63 54 a मैन्यर्पिताफला वापि मैथिलश्चापसद्गतिं 84 62 C य एनं श्रावयेन्मर्त्यः 66 43 a 86 मैथिलः श्रुतदेवश्च मैथिलः श्रुतदेवश्च मिथिलानरयोषितां मैथिलो निरहम्मानः 888 88 888 8 88 58 d य एव मव्याकृतशक्त्युदन्वतः 86 24 C यक्षरक्षः पिशाचाश्च 86 25 C यक्षरक्षो विनायकान् 88 88 8 40 a 85 41 C 63 10 d 86 37 d यक्षीभिर्यक्षराडिव 86 16 यक्षैः किन्नरचारणैः C 800 90 9 78 14 d मैथिलो मद्रकेकयौ 82 26 b यक्ष्यते त्वां मखेन्द्रेण 70 42 a मैव द्रुत मामकाः 64 42 b यक्ष्ये विभूतीर्भवतस्तत् 72 3 मोक्तुमर्हसि विश्वात्मन् 65 मोचयामास राजन्यान् मोचयित्वा मयं येन मोचित स्सङ्कटाच्छिवः मोहयित्वाऽथ गिरिशं 72 29 0989 C यच्चक्षुषां पुरुषमौलि रुदारहास 71 36 46 c यच्च भारायितं भुवः 71 45 यच्छ्रयातवित्तेन 888 37 63 14 a यच्छ्रद्धया यजेद्विष्णुं यजन्तं पञ्चभिर्मखैः 8 3 3 69 63 49 84 37 84 35 24 b 72 अध्यायः श्लोकः पादः Appendix - 1 अध्यायः श्लोकः । पादः यजन्तं सकलान्देवान् 69 34 यत्र नारायण स्साक्षात् 88 यजमानपुरस्सराः 75 12 d यत्र माहिष्मती पुरी 79 21 यजमानपुरस्सराः 84 यज्ज्ञात्वा मुक्तिमान्भवेत् यज्ञकेतु स्सुयोधनः 880 90 888 53 d यत्र यत्रोपलक्ष्यत 76 225 223 26 b छ 38 b यत्र येन यतो यस्य 555 85 3 68 5 b यत्र शोचन्ति ब्राह्मणाः 89 29 b यज्ञाध्ययनपुत्रैस्तान् 84 39 यत्र सन्निहितो हरिः 79 14 d यज्ञैर्देवर्णमुन्मुच्य 84 40 C यत्र सन्निहितो हरिः 79 19 यउदगादृषिर्यमनु देवगणा उभये 87 24 b यत्र स्त्रीशूद्र दासानां 90 338 यत उदयास्तमयौ विकृते यत्रायुताना मयुत 90 46 र्मृदि वा विकृतात् 87 15 b यत्राssस्ते भगवान्यमः यतवाचोऽनुशृण्वतः यशश्शान्तिर्यतोऽभयं यतस्सरयु रास्स्रवत् यतो नावर्तते गतः 888 84 8 d यत्राssस्ते मित्रहा हरिः 89 15 d यत्राऽस्पृष्टोऽपि कर्मणा 1480 146 18 89 43 67 82 4 79 88 88 9 यत्रोपलब्धं सत्व्यक्तं 84 19 26 d यत्तस्थैर्यं भूभृतां भूमेः 85 7 यत्किञ्चित्पौरुषं पुंसां यत्कृताज्ञेषु सत्तमैः 888 89 63 b यत्स्ववाचो विरुध्येरन् 77 31 84 62 b यथा काकः पुरोडाशं 74 यत्तद्ब्रह्मब्रह्मलिङ्ग प्रशान्तम् 63 26 d यथा कालं यथैवेन्द्रः 89 285 34 65 यत्त्वयाज्ञमृषा धृतम् यत्तीर्थबुद्धि सलिले कर्हिचित् 88 880 66 20 b यथा चैद्यवधे नृप 78 10 d 84 13 C यथा द्रव्यविकारेषु 85 12 यत्त्वया मूढनस्सख्युः 77 18 a यथानटं रङ्गगतं 66 15 यत्पश्यथाऽसकृत्कृष्णं 82 29 C यथान्तको दण्डधरो जिघांसया 62. 33 d यत्पादसेवार्जितयाऽत्म विद्यया 77 35 a. यथाऽन्येऽघापनुत्तये 82 d यत्पृष्टोऽहमिहत्वया 75 44 b यथाऽन्वशासत् भगवान् 73 30 C प्रेक्षणे दृशिषु पक्ष्म कृतं शपन्ति 82 8 40 b यथापूर्व मनुष्ठितम् 88 31 d यत्र क्वापि सतश्वेतः 64 29 C यथा ब्रह्मण्यनिर्देश्ये 87 यत्र चक्रे महा हदान् 82 3 d यथा भवेद्वचस्सत्यं 78 9.595 49 35 यत्र देवो जनार्दनः 89 7 d यथाभिकामं वितरामि ते परम् 88 220 b 73अध्यायः श्लोकः पादः Appendix - 1 अध्यायः श्लोकः । पादः यथा मे चिन्त्यतां बुधाः 78 37 d यथोपयेमे विजयः 86 1 यथाऽऽम्नातं स दक्षिणाः 84 52 b यदनुशया भ्रमन्युरुभये कुशरीरभृतः 87 * 22 d यथा युगान्ते हुतभुक्पृथक् प्रजाः यथाऽरणा वग्नि रिवोत्थितोऽनलात् 88 66 17 d यदन्यत्कृतवान्विभुः 67 1 Q 19 b यदर्थमिह जीवसि 77 27 b यथा रूपं यथा वयः 89 62 d यदर्थे जहिम दाशार्ह 65 11 यथाऽर्णवः क्षुभिततिमिङ्गिलोर्मिभिः 71 17 d यदात्थ भगवं स्त्वन्नः 63 47 यथावज्रहतोऽरुजाः 79 6 यदात्थैकान्तभक्तान्मे 86 यथावत्सुसमाहितः 74 17 d यदात्मकमिदं विश्वम् 74 20 222222 32 C यथावदवद नृपान् 71 20 b यदाऽऽसीत्तीर्थयात्रायां 84 71 Q यथा वयो यथा सख्यं 65 4 यदि तस्य तथैव नः 65 14 यथा वीर्यं यथा वयः यथा वृत्रहणोऽध्वरे 888 83 84 1611220 यदि तिष्ठे ममाऽग्रतः 77 19 49 d यदि ते कर्ण मस्पृशत् 64 10 d यथा शयानं सम्राजं 87 13 a यदि ते तत्र विस्रम्भः 888 35 यथा शयानः पुरुपः 84 24 a यदि न समुद्धरन्ति यतयो यथा शयानः पुरुषः 86 45 हृदि कामजटाः 87 39 to यथा सम्वन्धमात्मनः 65 4 यदि नः श्रवणायाऽलं यथा सिंह शिवारुतं 74 38 d यदि नेच्छामि संयुगम् 888 88 66 220 30 d यथाऽसुराणां विबुधैः 76 16 c यदीशितव्यायतिगूढ ईहया 84 16 C यथा सौभपतिर्हतः 76 d यदुक्तमृषिणा देव 71 2 а यथा स्यान्नस्तदुच्यतां 84 29 d यदुदेव महोत्सवम् 84 71 यथा स्वयंवरे राज्ञि 83 19 a बदुभिर्निर्जितस्संख्ये 76 2 0 यथाहं ज्ञानदो गुरुः यथाऽहं प्रणमे विप्रान् 1408 18 32 d यदुभिर्मानितोऽवसत् 84 85 66 £ 64 43 यदुभिस्तेऽर्चिता नृपाः 82 23 यथाऽहं लोकसङ्ग्रहम् 80 30 यदुराजञ्च शत्रुहन् 71 13 S यथा हिते दैत्यपतौ प्रसादः यथाहि सूर्यः पिहितः स्वयं घनैः 63 यथोडुराजो दिवि तारकागणैः 63 46 d यदुवरपर्ष स्वैर्दोर्भिरस्यन्त धर्मम् 40 a यदुवंशप्रसूतानां 1818 90 53 90 44 a 70 19 d यदुसृञ्जयकाम्भोज 74 1735 12 a अध्यायः श्लोकः । पादः Appendix - 1 अध्यायः श्लोकः । पादः यदृच्छया नृतां प्राप्य 85 16 a यन्मन्यसे नः क्षममत्रवक्तुं 64 8 यदृच्छयोपपन्नेन 80 6 यन्मायया तत्त्वविदुत्तमा चयं 84 16 a यदेतच्छ्रेयसां परम् 84 21 d यन्माया मोहित धियः 63 41 यद्वृध्वाऽल्पायुपो नृपाः 64 41 यमाभ्याञ्चाभिवादितः 71 28 यहरिद्रतमो लक्ष्मी 81 15 यमाहुः परमां गतिम् यद्दर्शनस्पर्शनानुपथप्रजल्प 82 31 a यमुनाऽऽकृष्टवर्त्मना यद्भवानक्षिगोचरः 86 49 d यमुना मनु यान्येव 1000 118 119 89 17 65 78 333 23 b 20 a यप्यनुस्मरन्वैरं 61 यद्यसत्यं वचश्शम्भोः 888 2 255 23 यमुना यदुनन्दनं 34 a यमुनोपवने रेमे 555 65 27 65 18 यद्ययं बहवस्त्वेकं 68 यद्येतद्वह्महत्यायाः 78 32 2 22 a यमेन पृष्टस्तत्राऽहं 64 23 C 33 a यमौ किरीटी च सुहृत्तमं मुदा 71 27 यद्येष्यन्तीह वृष्णयः 68 4 b यमौ कृष्णार्जुनावपि 79 24 यद्योगेश्वरदर्शनं 84 9 d ययातिनैषां हि कुलं 74 36 यद्रणान्मेऽवकर्षणं 76 28 d यथासृष्टिः प्रवर्तते यह आज्ञापय प्रभुः 68 21 b ययुर्द्वारवतीं पुनः 088 88 85 55 d 84 70 d. यद्वयं मधुपतेः प्रणयावलोकं 90 यद्वयं कामयामहे 1389 1775 25 • ययुर्धाम दिवौकसां 85 57 72: 18 d ययुर्धीरास्तपोवनम् * 84 38 यद्वा आपत्सु मद्वार्ता 82 19 • ययुर्भारत तत्क्षेत्र 82 CO 6 यद्विद्यमानात्मतयाऽवसीयते 70 यद्विश्रुतिः श्रुतिनुतेदमलं पुनाति 82 8888 39 ० ययु विरह कृच्छ्रेण 84 58 C 30 a ययु श्रेयो विधित्सया } 82 2 d यद्वै विशुद्धभावेन 80 41 • ययुस्तमेव ध्यायन्तः 73 29 C यन्नः पुन्नान्समुद्दिश्य 85 22 ययौ द्वारवतीं साल्वः 76 C यन्नः प्रश्नः कृतस्त्वया 87 49 b ययौ नारायणाश्रमं 87 5 यन्नः प्राप्तं यदृच्छया 85 40 d ययौ ब्राह्मणसंयुतः 78 18 यन्नामाऽमङ्गलघ्नं श्रुत मथ गदितं ययौ रुद्रानुमोदितः 63 52 यत्कृतो गोत्र धर्मः 90 52 C ययौ विहायसा राजन् 62 223 यन्नाऽऽयासि मयाऽऽहुता 65 26 b ययौ सभार्य स्सामात्यः 74 49 C 75 यर्हि त्वय्येव कल्पिताः यविष्ठै रभिवन्दितः 65 b यविष्ठै रभिवादिताः 82 17 अध्यायः श्लोकः पादः ययौ संयमनी माशु 89 43 85 888 888 14 Appendix - 1 अध्यायः श्लोकः पादः यस्यामलं दिवि यशः प्रथितं रसायां 70 यस्याऽहमनुगृह्णामि 45 88 8 यस्यां विषक्तहृदयः कुरुराडतप्यत् 75 b यस्यांशांशांशभागेन 85 31 25 32 Q a यशश्च तव गोविन्द 71 4 यस्येन्द्रियं विमथितुं करणै र्न शेकुः 61 d यशश्चाऽऽत्ममलापहं यशोदा च महाभागा 88888 89 16 d यस्यैकांशेन विधृता 65 28 82 36 • यस्सृष्ट्वेद मनुप्रविश्य ऋषिणा यशो वितेने तच्छान्त्यै 86 34 चक्रे पुरः शास्ति ताः 87 यष्टव्यं राजसूयेन यस्तानि गायति शृणोत्यनुमोदते वा 69 यस्तावदस्य बलवा निह जीविताशां 70 यस्त्वां विसृजते मर्त्यः यस्मिन्नरेन्द्र दितिजेन्द्रसुरेन्द्र लक्ष्मः यस्मिंस्तदा मधुपतेर्महिषी सहस्रं 75 यस्मै यथा यदा 71 3 a यं पश्यन्त्यमलात्मानः 63 88 389 50 b 35 12 225 45 यं वा निपुणबुद्धयः 89 18 d 27 यं सम्पद्य जहात्यजामनुशयी 63 43 75 23 32 सुप्तः कुलायं यथा 87 8888 50 Q a यः कृतागा जगद्गुरौ 33 याचितो भगवान्बलः 85 4 याचित्वा चतुरो मुष्टीन् 888 68 39 65 30 b 80 14 यस्सर्वतीर्थास्पदपादरेणुभिः यस्यच्छन्दोमयं ब्रह्म 888 86 42 याचिष्णवे भूर्यपि भूरि भोगः 81 34 b 80 45 च याजका देववर्चसः 74 16 d यस्यदैव मदक्षिणम् 82 20 d याजकान्सदसस्पतीन् 74 17 b यस्यपादयुगं साक्षात् 68 यस्य यस्यकरं शीर्ष्ण 888 88 625 36 a यात्यधस्सुकृताच्च्युतः 74 40 21 यात्यस्माभिर्विना कालः 65 14 C यस्य शेकुः परित्रातुं 89 41 यात्रामात्रन्त्वह रहः 86 15 a यस्याऽसि पङ्कज रजोऽखिल यादवेन्द्रोऽपि तं दोर्भ्यां 67 25 a लोकपालाः 68 37 यानि त्वमस्मचिह्नानि 66 6 यस्याऽऽत्मबुद्धिः कुणये द्विधातुके 84 13 यानीह विश्व विलयोद्भव वृत्तिहेतुः 69 45 छ यस्यादेशानुवर्तिनः यस्यानुभूतिः कालेन 82 68 34 ’d यान्तं देवगतिं प्रभो 84 32 यापितो यदुभिर्ययौ ठळ 64 29 b 84 68 d यस्यानेह प्रतिक्रिया 82 38 d या ममाssसीत्पितामही 86 1 Q.. d 76 अध्यायः श्लोकः पादः Appendix - 1 अध्यायः श्लोकः पादः यावत्य आत्मनो भार्याः यावत्यस्सिकताभूमौ 98 333 c युवां तुल्यवलौ वीरौ 79 26 a 64 1222 a युवां न नस्सुतौ साक्षात् 85 18 a यावत्यो दिवि तारकाः 64 12 b युवां योगेश्वरेश्वरी यावत्यो वर्षधाराश्च 64 12 | युष्मत्प्रजारुजति नोऽजित तद्विधेहि 70 यावत्सत्रं समाप्यते 78 30 d युष्मद्व्यवसितं प्रभो 88888 85 33 31 30 b यावदन्तं दिवो भूमेः 88 24 यूयं दारसुतान्विताः 65 7 d यावान्स तु विधीयताम् 78 3333 d यूयं पात्रविदां श्रेष्ठाः 74 32 a यास्याम्यपचितिं पितुः याः सम्पर्यचरन्प्रेम्णा युगपत्संहृताञ्जली युधामन्यु सुशर्मा च युधि विक्लबचेतसा 88 8 8 66 27 ये च सन्तर्दनादयः 90 29 a ये चाऽनुपातिन स्तस्य 188 75 6 90 49 86 25 d ये तु दिग्विजये तस्य 70 25 82 72 222 22 26 C ये ते नः कीर्तिं विमलां 89 46 O 31 b युधिष्ठिरमथापृच्छत् युधिष्ठिरमनुव्रताः 888 83 ་་ ये त्वांभजन्ति न भजन्त्युत चोभयेषां 72 येन तच्छ्रेय आत्मनः 2 5 83 16 d 82 27 b येन ते चरणाब्जयोः 73 15 b युधिष्ठिरस्तु तं दृष्ट्वा 79 24 a येनैवात्मन्यदो विश्वं 79 31 युधिष्ठिरस्य भीमस्य 71 युद्धं तर्हि ददामि वः 72 18 1080 28 ये भजन्त्यशिवं शिवं 88 1 30 d ये मया गुरुणा वाचा 80 333 C युद्धं त्रिनवरात्रं तत् 77 6 येषां गृहे निरयवर्त्मनि वर्ततां वः 82 युद्धं नो देहि राजेन्द्र 72 28 a येषां लोकाविसिस्मिरे 88888 31 C 69 33 d युद्धात्सम्यगय क्रान्तः 76 30 येषां वासो गुरावभूत् 80 44 युद्धार्थिनो वयं प्राप्ताः 72 28 c येऽस्मत्प्रसादोपचिता हि यादवाः 68 युनक्ति वियुनक्ति च 82 43 d येऽस्मत्प्रसादोपचितां 8888 27 68 3 युयुत्सुर्दिग्ग्जानहं 62 9 b ये स्युस्त्रैलोक्यगुरवः युयुधाते ज्वरा वुभौ 63 24 b यैस्त्वमेवं विकत्थसे 88 289 74 N 66 8 d ययुधानो विकर्णश्च 75 1० 6 योगमाया महोदयम् 69 42 b युयुधे रामकृष्णयोः 63 6 d योगमाया मुपाश्रितौ 85 34 d युवयो स्समवीर्ययोः 79 27 6 योगमाया विवित्सया 69 19 d 77 अध्यायः श्लोकः । पादः Appendix - 1 अध्याय: । श्लोकः । पादः योगमायां कृतो वयं 85 45 d योषितां हृदयङ्गमः योगमायोदयं वीक्ष्य 69 37 योऽसौ त्रिलोक गुरुणा 420200 62 16 d 80 26 योगानां पतये नमः 64 30 d योऽस्योत्प्रेक्षक आदिमध्य योगेश्वरस्य भवतः 78 31 निधने योsव्यक्त जीवेश्वरः 87 50 छ योगेश्वरात्मन् निर्मातां 69 38 योऽहस द्विवृतैर्द्विजैः 61 योगेश्वरेश्वरस्याऽङ्ग 69 19 योऽहं तगृहमार्जनी 588 37 83 11 d योगेश्वरै हृदि विचिन्त्य मगाध बोधैः 82 49 र - योगेश्वरै श्रुति दृशामलहृद्विभाव्यः 64 27 योजितस्तेन चाशीर्भिः 79 17 रक्षा च शरणैषिणाम् 71 2 यो दक्षशापा पैशाच्यं 888 32 रक्षिष्ये दीनयो रिह 89 30 C यो धत्ते सर्वभूतानां 87 46 रजसाऽऽच्छादिता दिशः 76 11 d यो न सेहे श्रियं स्फीतां 74 53 रजस्तमः स्वभावानां 85 40 C यो नाऽऽद्रियेत त्वत्पादौ 63 42 रत्नदीपान्भ्राजमानाः 81 31 C योऽनित्येन शरीरेण 72 20 a | रत्नप्रदीप निकरद्युतिभि र्निरस्त 69 12 योऽनुस्मरेत रामस्य 79 34 a रथमास्थाय दारुकः 77 1243 b यो नौ स्मरति संवादं 63 30 रथयूथपयूथपाः 76 15 b योन्यथा मे स दण्डभाक् 64 2. 43 d रथस्थां दुर्गनिर्गताम् 86 9 b यो ब्रह्मवादः पूर्वेषां 87 8 C रथस्थो धनु रादाय यो भूभुजोऽयुतमतङ्गज वीर्यमेकः 70 30 रथं प्रापय मे सूत 288 86 10 छ 77 11 यो मां स्वयंवर उपेत्य विजित्य भूपान् 83 यो में भक्त्या प्रयच्छति यो मे सनाभिवधतप्त हृदा ततेन 83 । 12 a रथं समारोप्य ययुः कुशस्थलीम् 61 40 b 81 4 b रथाङ्गै रुपलक्षितं 73 9 a रथानां षट्सहस्राणि 888 28 4 b 68 51 a योऽल्पाभ्यां गुणदोषाभ्यां 888 15 रथान् सदश्वा नारोप्य 73 28 योऽवतीर्णो यदोः कुले 88 7 रथारूढो महायशाः 76 13 योऽवतीर्य यदोर्वंशे 86 34 रथाश्ववरयोषितः 86 a यो वै त्वया द्विनवकृत्व उदात्तचक्र 70 31 a रथिनश्च महेष्वासान् 68 यो वै भारतवर्षेऽस्मिन 87 6 रथिनं सारथिं रथी 76 28 888 12 d 33 10 32 d a 78अध्यायः श्लोकः । पादः Appendix - 1 अध्याय: । श्लोकः पादः रथी हित्वैव सात्यकिं रथेनाऽऽदित्यवर्चसा 63 17 d राजन् विद्ध्यतिथीन् आसन् 72 68 रथेभाश्वपदातिभिः 28 15 b राजन सञ्जातमन्यवः 68 28 18 a 13 O 76 15 d राजपन्त्यश्च सर्वशः 74 15. रथैश्च कनकोज्ज्व 90 3 d राजपुत्र्युपलक्षये 62 15 d रमाभिधान सुदन व सिञ्च नः 90 23 d राजभिर्मुक्तवन्धनैः 73 17 रम्भन्त इव बाहुभिः 73 6 राजभिश्चीपहासितः 61 36 रराज राजशार्दूलः रविच्छदध्वजपटचित्र तोरणाम् 12 88 75 36 राजमोक्षं वितानञ्च 74 $595 54 C 83 36 b राजर्षे स्वाश्रमान् गन्तुं 84 27 रवौ सन्दीपनि गुरुः रसातलं नाकपृष्ठं 8888 80 39 6 राजसन्देशमब्रवीत् 66 4 d 89 44 राजसूयमहोदयम् 75 1 .0 b रसायां भुवि सम्पदाम् 81 1993 राजसूय महोदयम् 75 27 राक्षसा असुरासुराः 89 19 b राजसूयं समीयुः स्म 74 15 ० राजदूत मुवाचेदं 71 19 a राजसूयावभृथ्येन 74 51 राजदूते ब्रुवत्येवं 70 333 | राजसूयेऽथ निर्वृत्ते . 77 7 राजद्वारि सकुण्डलं 66 25 राजद्वार्युपधाय सः राजन् कंसविहिंसिताः 89 2233 88 585 50 b राजसूयेन पाण्डवः b राजसूयेन पावनीः b राजसूयेन विधिवत् 70 42 b 72 2 283 3 b 24 16 राजन् पुत्र्योऽच्युतं स्थितं 61 2 b राजसूये महाक्रतौ 75 44 མ་ राजन् भृगुरवर्णयत् 89 14 d राजसूये महात्मनः 75 3 राजन्यबन्धवोह्येते 72 23 राजस्वमेयभट शेखरिताङ्घ्रिरेणुः 83 00 8 राजन्य बन्धु रेते वै 89 28 राजंस्ते दुहितुर्वयम् 62 28 b राजन्यबन्धून्विज्ञाय 72 22 C राजा चाऽऽत मनोरथः 73 33 d राजन्याननुशिक्षयन् 64 32 राजानमृषयस्सुराः 75 2 b राजन्या नान्नकाङ्क्षिणः 72 28 राजानश्च यशस्विनः 70 43 राजन्या ब्रह्मलिङ्गिनः 72 17 d राजानश्च समाहूताः 74 15 राजन्याचैद्य पक्षीयाः £ 77 9 राजान स्सुष्ट्रलङ्कताः 84 44 राजन्येषु निवृत्तेषु 83 25 a राजानो दुद्रुवुर्भीताः 61 38 C 79 राजानोन्येच राजेन्द्र राजानोमृष्टकुण्डलाः 73 b अध्यायः श्लोकः । पादः 82 2 223 22 22 27 27 रामकृष्णानुवर्तिनः Appendix - 1 अध्यायः श्लोकः । पादः 63 3 d राम मागतमब्रवीत् 68 17 d राजानो ये समागताः 75 25 d रामराम महाबाहो राजानो राजकुल्याश्च 64 39 राम रामाऽखिलाधार 8888888 65 28 @ 68 44 राजानो राजलक्ष्म्यान्धाः 64 37 राम रामाप्रमेयात्मन् राजायुष्मत्पितामहः 88 b रामश्शस्त्रभृतां वरः 1408 20 85 29 छ 82 3 b राजस्सदसि भारत 74 42 d रामसन्दर्शनादृताः 65 9 b राजरसमेतान्निर्जित्य 61 22 रामस्तत्राऽऽददे पणम् 61 29 राज्ञःकाशीपते जत्वा 66 26 a रामस्य च निरीक्षतः 67 13 d राज्ञः पाण्डुसुतस्यवै 74 15 d रामस्याऽऽक्षिप्त चित्तस्य 65 34 राज्ञः प्रियचिकीर्षया 71 46 b रामस्याद्भुतकर्मणः 67 1 राज्ञः प्रियचिकीर्षवः 75 7 d रामहदेषु विधिवत् 82 10 राज्ञः पैतृष्वसेयस्य 70 41 रामं दृष्ट्राऽभिवाद्य च 79 12 b राज्ञाकृष्णानुमोदिताः 75 1 40 d रामं पुष्करमालिनं 67 9 b राज्ञाञ्चाकथयन्कथाः 70 22 d रामः कृष्णश्च भारत 85 34 b राज्ञामावेदय दुःखं 70 29 राज्ञामीश्वरमानिनां 64 233 रामः क्षपासु भगवान् 65 17 छ d रामः सशिष्यो भगवान् 84 4 राज्ञामुच्छास्त्रवर्तिनां 85 30 b रामादयो भोजकटाद्दशार्हाः 61 40 राजासभाजितास्सर्वे 74 52 a रामाय वाससी दिव्ये 79 राज्ञां प्रकृतयो नृप 74 11 d रामेणाऽजानता च सः 88888 8 86 4 राज्ञां राज्यच्युतिविभो 73 9 d रामोद्वारवतीं ययौ 79 29 b राज्ञां स्वशत्रुवधमात्म विमोक्षणं च 71 9 b रामो भार्गव आसुरिः 74 9. b राज्ञेदिव्या सभाकृता राज्ञो निरीक्ष्यपरितश्शनकै र्मुरारेः 83 राज्ञोबन्धात् विमुञ्चतः राज्यं विभूतिर्न समर्थयत्यजः राज्यैश्वर्यमदोन्नद्धः 71 12 295 45 d रामोऽभिवाद्य पितरौ 65 2 रावणो नरकोऽपरे 73 20 b 71 4 d रुक्मवत्यां महाबलः 61 18 d 81 37 b रुक्मिणी प्रमुखा राजन् 90 32 223 73 10 a रुक्मिणी बलयो राजन् 61 39 ० 80 अध्यायः श्लोकः । पादः Appendix - 1 अध्यायः श्लोकः पादः रुक्मिणी रामकेशवैौ रुक्मिणैवमधिक्षिप्तः 61 26 b ल
61 36 रुक्मिण्यास्तनयां राजन् लक्षेणाऽऽस्ते स आहुकः 90 46 61 24 रुक्मिण्यां नावमाः पितुः लक्ष्मणां समितिञ्जयः 68 1 b 61 9 लब्धभावो भगवति 81 41 रुक्मिण्युाह आगतः 76 2 b रुक्मी कृष्णावमानितः लव्धराज्य श्रियोद्धताः 88 11 b 61 23 b लब्धसर्वमनोरथः रुक्मी कैतव माश्रितः 61 30 d रुक्मीजितंमयाऽत्रे लब्धसंज्ञो मुहूर्तेन 288 86 40 76 28 61 32 रुक्मीवदति वै मृषा लब्धं कार्त्स्न्येन तत्फलं 84 9 b 61 333333 लभन्त आत्मीय मनन्त मैश्वरं 77 33 0 रुरुधुर्बाणनगरं 63 4 C लयोत्पत्त्यादिनास्यवै 84 32 रुरोदतत्कृतां मैत्रीम् 84 65 ललनाभिस्समं पपौ 65 20 d रूपमेतच्चतुर्भुजम् 86 54 b ललनायूथमध्यगम् 67 9 d रूपिणी श्रीरिवाऽऽलयात् 81 रेजे स्वज्योत्स्नयेवेन्दुः 79 22 223 25 ललनारत्नसंयुतान् 81 31 C रेजे स्वलङ्कृतो लिप्तः रेमे करेणुभिरिवेभपतिः परीतः रेमे करेणुयूथेषु रेमेऽङ्गषोडशसहस्त्र वराङ्गनानां ललाटेऽसृक्समुत्सृजन् 79 6 b 65 90 18 8 68 32 11 लाङ्गलाग्रेण नगरं d लालयन्तं शिशून्सुतान् 68 41 a 69 23 b 65 2222 21 C लिप्ताभिशाप मपमा मुपाजहार 83 9 b 69 44 C लिहन्त इव जिह्वया 73 5 d रेमे प्राद्युम्निना समम् 88 62 24 रेमे षोडशसाहस्र लीलया मुसलायुधः 67 23 90 5 लीलया युधिनिर्जिताः 73 1 b रोचनां बद्धवैरोऽपि 61 25 रोमहर्षणमासीनं 78 22 23 रोमाणि यस्यैौषधयोऽम्बुवाहाः 63 37 a रोहिणी देवकी चाऽथ 82 37 लीलातनो स्तदनुरूप विडम्बनानि | 90 C लीलावतारैः स्वयशः प्रदीपकं | लीलावलोककलयोत्सव मातनोति 71 लीलां भुवन पावनी: 54 70 40. रोहिण्यास्तनया हरे: 61 18 O रौक्माणां सूर्यवर्चसां लुब्धस्य विषयात्मनः 68 51 b लेभिरे परमां गतिं F 8 8 8 89 69 39 d 24 b 388 36 d 90 22 223 27
d 81 अध्यायः श्लोकः । पादः Appendix - 1 अध्यायः श्लोकः पादः लेभे परां निर्वृति मश्रुलोचनः 71 26 C वचो व स्समवेतार्थं 85 22 लोकद्वयजिगीषवः 76 25 d वज्रनिष्पेषसन्निभः 72 36 d लोकपाला स्सहानुगाः 75 26 वज्रस्तस्यामभूद्यस्तु लोकपालांशसम्भवाः 72 10 वज्राहत इवक्षणात् 888 90 41 ० 88 36 लोकपालांश्च मद्गतान् 89 11 b वज्रेण वृत्रस्य यथा पुरन्दरः 77 37 लोकपालैश्च पूजितान् 74 33333 d वज्रेणेन्द्रो यथा गिरेः लोकस्य ग्राहयन्नीशः 82 4 C वटुको योगमायया 888 66 21 d 88 27 d लोकं यास्यन्ति विज्वराः 85 51 d वणिज इवाविशन्त्यकृत लोकाननुभविष्यति 72 7 d कर्णधरा जलधौ 87 लोकानां गुरुमीश्वरम् 62 7 d वत्स्यत्युरसि मे लक्ष्मीः 89 लोकानुग्रह काम्यया 78 33 b वदन्तु प्राश्निका इति 61 333 12 22 d C 32 d लोकान्क्रीडनकानीश 68 45 वद मे वल्गितकण्ठ कोकिल 90 22 d लोकान्पर्यटतो गुणः 70 36 d वदान्यानां कुटुम्बिनां 64 38 लोकालोकं तथाऽतीत्य 89 48 C वधमर्हति दुर्मतिः 78 24 d लोकांस्ते यशसाऽप्लुतान् 69 39 b वधाय साल्वस्य लयार्कसन्निभं 77 36 लोकेष्वीश्चरकर्तृषु 70 37 b वधिष्ये वीक्षतस्तेऽमुं 77 27 लोको विकर्मनिरतः कुशले प्रमत्तः 70 27 a विध्या हि धर्मध्वजिनः व
वनदाहे यथा मृगाः वनमाला विभूषितम् 1482 83 8 78 27 66 35 66 13 d वक्त्रश्रियः कनकमेखलया विरेजुः 75 वक्षःस्थल मरिन्दमम् 76 2 22 24 d वनितभिर्हलायुधः 65 23 b वनिताशोभिमण्डले 27 b & 65 21 b वक्ष्येऽथाऽपि तवाऽऽज्ञया 64 11 d वनेषु व्यचरत् क्षीबः 65 वक्ष्येऽहं शृणुतेऽनघ ∞ वन्दिन चोपमन्त्रिणः 87. 11 71 d 22 23 23 C 30 b वचसाऽमृत वर्षिणा वचः कृतघ्नस्यबुधाः पुरस्त्रियः वचो दुरन्वयं विप्राः वचोभिस्तु स्पेशलैः 888 65 31 b | वन्दिन स्तत्पराक्रमैः 87 13 65 13 b वन्दिभ्योऽ दात्तथास्त्रियः 84 54 54 b 84 14 वपुषा युगपत्पृथक् 69 2 b 8898 35 b वयञ्च सर्वे भवतानुभाविताः 63 38 82 वयञ्चाऽन्ये च तादृशाः 85 42 अध्यायः श्लोकः । पादः d वर्षभुजोऽखिलक्षितिपतैरिव Appendix - 1 अध्यायः श्लोकः । पादः वयमपि ते समाः समदृशोऽङ्घ्रिसरोज सुवा 87 23 d विश्वसृजः 87 28 वयमिव कामय से स्तनैर्विधर्तुम् 90 24 d ववन्द आत्माननन्त मच्युतः 89 58 88 88 ດ वयमिव सखि कश्चिद्वादनिर्भिन्नचेता 90 वयं त्वां शरणं यामः 8205 15 C ववन्द उत्थितः शीर्णा 70 25 C ववृधु स्सर्वयादवः 285 70 34 90 49 वयं पुरा श्रीमदनष्टदृष्टयः 73 12 a ववृषुः कुसुमैर्मुदा 3 65 223 b वयं भृशं तत्र महानिलाम्वुभिः 80 38 a विद्रे युक्तान्स ऋत्विजः 74 6 वयं याता दिशं दिशं 82 22 b वसतां गुरु वेश्मसु वयं वै गृहदासिकाः 83 39 b वसतो रामकृष्णयोः 128 128 80 43 1 वयांस्यरूरुवन्कृष्णं 70 2 a वसानं गरुडध्वजम् 66 14 b वरवध्वो मुदा बलः वरं दत्त्वाऽपसङ्कटम् 8888 86 12 b वसित्वा वाससी नीले 65 32 13 d वसिष्ठश्च्यवनः कण्वः 74 7 वरं भूतभयावहं 88 21 b वसिष्ठो गालवो भृगुः 84 4 वराम्वराभरणविलेपनत्रजः 71 15 वसुदेव उदाहृतम् 85 26’ b वरायुधाभरण किरीट वर्मभिः 71 17 b वसुदेव भवान् नूनम् 84 41 वरुणप्रेषितादेवी 65 19 a | वसुदेव मिवाऽऽनीय 77 26 वरुणस्य यथा पुरा 74 13 b वसुदेव: परिष्वज्य 82 34 a वरेण च्छन्दयामास वरेण च्छन्दयामास 28 62 LO 5 वसुदेवाहुकादयः 82 5 Q. 76 LO 5 c वसुदेवोग्रसेनाद्यैः 82 23 वर्णाश्रमकुलापेतः 74 35 वसुदेवोग्रसेनाभ्यां 84 68 013 वर्णाश्रमयुता जनाः वर्णाश्रमवता मिह 18 75 21 80 283 b वसुदेवोऽञ्जसोत्तीर्य 84 60 a 33 b वसुदेवो बुभुत्सया 84 30 b वर्णाश्रमात्मापुरुषः परोभवान् 84 18 d वसुदेवोऽभिनन्द्याह 85 6 1 वर्णितं तदुपाख्यानं 74 50 a वसुदेवो महामनाः 84 42 .Q b वर्तमान मतीन्द्रियम् 61 21 b वसुदेवो महायशाः 84 28 b वर्तमानो गृहाश्रमी 80 6 f वसुमान्द्रविडः क्रतुः 61 12 वर्धनोऽन्नाद एव च 61 16 b वस्त्रस्त्रग्भूषणादिकं 75 41 b 83अध्यायः श्लोकः । पादः Appendix - 1 अध्यायः श्लोकः । पादः वहतस्ते वदन्ति हि वहन्ति दुर्लभं लब्ध्वा 28 888 68 45 d वार्तां बद्धस्य कर्म च 63 2 74 2 वार्यमाणोऽपिंदैत्यराट् 72 25 d बह्निरद्भिः प्रशाम्यति 64 फिल्गुनसंयुतः 71 10 109765 35 16 वार्युपस्पृश्य माधवः 70 4 b 45 वालव्यजन सङ्कलैः 75 36 वहेरिवाच्छन्नरुचो न मेऽद्भुतम् 70 38 d वालव्यजनहस्तया 81 17 d वह्नेः प्रदहतः पुरं 66 ∞ 36 d वासस्सग्रुक्ममालिनीঃ 82 10 b वाक्यैश्शुश्रूषयार्चितः 62 25. d वासस्स्स्रङ्गण्डनादिभिः 71 43 वाचःपेशैः स्मयन् भृत्यं वाचा मधुरया प्रीणन् 288 70 86 185 46 वासांसि रत्नानि परिच्छदान्रथान् 64 15 30 वासांस्यास्फालयद्दलं 67 15 b वाण्याऽभिभाष्य मितया मृतामिष्टया तं 69 16 C वासितामलतोयेषु 90 6 वातवर्ष मभूत्तीव्रं 80 36 वासुदेव मुपाविशत् 74 45 वादयद्भिर्मुदा वीणाः 90 8 वासुदेवे भगवति 80 5 वादित्राणि विचित्राणि 75 9 वासुदेवोऽवतीर्णोऽहं वानरो राष्ट्रविप्लवं 67 3 b वासुदेवोहमित्यज्ञः 88889 66 5 66 1 वाम आयुश्च सत्यकः 61 17 d वासोऽत्यन्तविडम्बनं 80 45 d वामदेवादयोऽपरे 84 5 10 d वासोभिर्भूषणैः स्वीयैः 70 11 वामनाय महात्मने 62 2 d वासोभिः पीतकौशेयैः 74 28 वायव्यस्य च पार्वतं वायव्यां वारुणी मथ वायुना नौरिवाम्भसि वायुनोपहृतं बलः वायु र्यथा घनानीकं 888 63 13 d वाहनानि त्रिभिस्त्रिभिः 76 19 89 44 d विकत्थनं तदाऽऽ कर्ण्य 66 7 67 225 26 d विगृह्णत्सु जिगीषया 70 46 1555753595 65 20 b विचकर्ष सगङ्गायां 68 41 वारमुख्या बलावृतम् वारयिष्यन्विनशनं 888 82 44 a विचरन्तं गदाग्रजम् 69 26 b 69 27 d विचित्रोपवनोद्यानैः 81 22 79 23 विचिन्वन्तः पिपासिताः 64 2 वाराणसी परिसमेत्यु सुदक्षिणं तं वाराणसी साट्टसभालयाऽऽपणाम् 66 41 वारुणी वृक्षकोटरात् 66 40 विचेष्टितं लक्षयामः 6 विजगाह जलंस्त्रीभिः 6989985 62 28 30 C 65 19 b विजय श्वित्रकेतुश्च 61 12 a 84 अध्यायः श्लोकः । पादः Appendix - 1 अध्यायः श्लोकः पाठः विजहार विगाह्याम्भः विजहास भृशं हरिः 90 7 विधवा सौभञ्च खे भ्रमत् 77 15 b विजहुर्वारयोषितः 2880 66 15 विद्याधरमहोरगाः 74 14 75 15 विद्याधर महोरगैः 78 14 b विजहुविविधै रसैः 75 14 d विद्यामास्थाय फाल्गुनः 89 3333 43 b विजित हृषीक वायुभिरदान्त मनस्तुरगं 87 33 a विद्याया स्तपसो दृश: 84 21 विजित्य नृपतीन्सर्वान् 72 CO 9 विद्राविते भूतगणे 63 22 22 b a विज्ञापितो भगवते 70 विज्ञाय तद्विधातार्थं 66 0 2883 22 विद्राव्य क्रोशतां स्वानां 86 10 C विधमन्तं स्वसैन्यानि 77 विज्ञायाचिन्तयन्नाऽयं विटस्निग्धा स्तत्स्वरूपं ययु 81 6 • विधुन्वं स्त्रिशिखं ज्वलन् 33 3 66 33 d विनद्य सौभराडुच्चैः रजित पराश्री र्यदर्थेऽन्ययत्नः 30 90 322 52 b विनष्टदर्पाश्चरणौ स्म राम ते 33 77 17 73 13 d वितता दिक्ष्वकल्मषा 72 24 6 विना मत्क्लीबचित्तेन 76 29 वितथमनोविलास मृत | विनिन्दन् कृष्णसन्निधौ 89 40 b मित्यवयन्त्य बुधाः 87 37 विन्दन्ति ते कमलनाभ भवापवर्गम् 72 2 वितर्कस्समभूत्तेषां 89 1 • विपणमृतं स्मरन्त्युपदिशन्ति वितानानि घुमन्ति च 81 30 d त आरूपितैः 87 25 25 वितानै र्निमितैस्त्वष्ट्रा 69 10 विपर्ययेन्द्रियार्थार्थं 63 43 वित्तैषणां यक्षदानैः 84 विदधति यत्र येत्ववधिकृता भवतश्चकिताः 87 ∞ 8888888 38 a. विपश्चितो घ्नन्ति मुहूर्त सेवया 84. 12 d 28 d विपाशां शोण आप्लुतः 79 11 b विदर्भकुरुसृञ्जयान् 82 13 b विप्रकृष्टं व्यवहितं 61 21 विदर्भ कोसल कुरून् 84 55 C विदाम योगमायां ते 69 विदारयन्भूरितरेण रोचिषा विदूरथस्तु तद्भाता 888 38 a विप्रक्षत्रिय विट्शूद्राः विप्रचक्रमंदोद्धतः 75 1175 25 67 15 89 51 b विप्रदेवेन देववत् 78 11 a विप्रपन्त्या रुदन्मुहुः 288 81 18 d 89 39 b विदूरश्च महामतिः 74 10 d विप्रपन्त्याः कुमारकः 89 विदेहान्प्रययौ प्रभुः 86 17. d विप्रव्याजेन विष्णुना 72 222 b 24 d. विच्छिन धर्मधनुश्शिरोमणि 77 34 C विप्रशापात्पुनः पुनः 74 50 Q. 85 अध्यायः श्लोकः । पादः Appendix - 1 अध्यायः श्लोकः । पादः विप्रं कृतागस मप्रि 64 42 a विप्राणां हृतवृत्तीनां 64 38 विरमत्वफलो रणः विरमेत विशेपज्ञः 79 27 d विप्रानभ्यर्च्य चाऽऽत्मवान् 70 7 d विरहाग्नितप्तहृदयेष्वलं रमा 88 80 2 C 90 23 C विप्रान् पृथुकतण्डुलान् 80 14 b विरिञ्च भवसंयुताः 74 13 विप्रापत्य मचक्षाणः 89 44 а विप्राय ददतुः पुत्रान् 89 विप्रोऽगम्यान्ध (क) वृष्णीनां 80 28 62 विरुजोऽभूट्टकोदरः विरुद्धशीलयोः प्रभ्वोः 888 28 72 45 f 2 16 • विरुद्वाभजतां गतिः 88 2 विप्रो गृहीत्वा मृतक 89 23 a विरेजतुस्सुतै दरि 84 50 विप्रो ददर्श चमख्यजनेन रुक्म 69 विप्रौ विवदमानी मां 8899 13 C विरेजुर्मोचिताः क्लेशात् 73 27 64 18 विरेजे रक्तधारया 67 19 b विभक्तरथ्यापथचत्वरापणैः 69 6 a विलिम्पन्त्योऽभिषिञ्चन्त्यः 75 14 विभावयामो भुवनानि सप्त 63 888 38 d विलोक्य तत्रसुरसर्वे 66 35 2 विभूतिभिर्वाऽभिभवेत् 72 11 विलोक्य ब्राह्मणस्तत्र 81 32 विभ्राजमानं द्विगुणोल्बणेक्षणं 89 54 C विलोक्य मुदितानना 62 विभ्राजमानं वपुषा 67 10 C विलोक्य स्फटिकां भूमिं 75 2 2 8 24 b 39 छ विमनस्को घृणी स्नेहात् 77 24 विविक्त उपसङ्गतः विमानैर्द्रष्टुमागमन् 63 9 d विविधनीह कर्माणि 28 82 41 74 22 विमानैस्सर्वतो वृतम् 81 21 d विवेश निजमन्दिरम् 64 45 d विमुच्यते संसृतिभिस्तथारिभिः 88 40 d विवेशशङ्खानकदुन्दभिस्वनैः 63 53 विमृशन्त सभासदः 74 18 विवेश सुमहत्तमः 89 48 d विमृश्या स्सचराचरं 85 23 d विवेशालङ्कृतं पुरम् 71 31 d विमोहिता विश्वसृजा मधीश्वराः 84 16 b विवेशालङ्कृतां पुरीम् 78 15 वियत इवापयदस्य तव शून्यतुला दधतः 87 29 d विवेशैकतमं शौरे: 69 8 विरक्त इन्द्रियार्थेषु 80 6 विवेकतमं श्रीमत् 80 17 विरजधियोऽन्वयन्त्यभि विव्याध पञ्चविंशत्या 76 18 विपण्यव एकरसम् 87 19 d विशन्तं ददृशुस्सर्वे 77 12 विरथीकृत्य पौण्ड्रकम् 66 21 C विशालं ब्रह्मतीर्थञ्च 78 19 888 86 विशीर्यमाणं स्वबलं विशुद्धसत्त्वधाम्यवा विश्रान्तं सुखमासीनं 8 18 18 63 17 a अध्यायः श्लोकः । पादः विस्मरन्त्यवजानते Appendix - 1 अध्यायः श्लोकः पादः 88 11 85 42 a विस्मिता मुक्तसंशयाः 89 15 65 Ch 5 विग्मितो जात कौतुकः 69 42 d विश्वकर्मन्नमस्तेऽस्तु विश्वसर्गनिरोधयोः 883 68 48 C विस्मितोऽभूदति प्रीत्या 80 24 C 71 8 6 विस्मृत्य भीः स्थगितगी रुपलक्ष्यसे नः 90 18 d विश्वात्मदैवं सुतरां तथाऽऽत्मनः 85 35 b विहर उदीक्षया यदि परस्य विमुक्तततः 87 29 विश्वामित्रश्शतानन्दः 84 3 • विहरन् रथमारुह्य 71 46 विश्वामित्रो वामदेव: 74 8 विहर्तुं साम्व प्रद्युम्न 64 1 विश्वोत्पत्तिलयोदयाः 85 31 b विहाय सद्यः कृकलासरूपं 64 6 b विश्वोत्पत्ति स्थानसंरोध हेतुं 63 26 विहारान्सविमानाग्ग्रान् 76 10 विषज्जतस्तत्पुरुषप्रसङ्गः 81 36 d विह्वला व्रीडिता भृशम् 62 13 d विषण्णः काम मार्गणैः 80 2 वीक्ष्य तत्कदनं रामं 77 10 विषमत्त्यमृतं त्यजन् 63 43 d वीक्ष्य दुर्योधनः श्रियम् विषयाञ्जायया त्यक्ष्यन् 81 38 वीक्ष्य प्रावृष मासन्नां विषयेष्विन्द्रियेहया विषं ह्यस्य प्रतिक्रिया विष्टब्धं विद्रुमस्तम्भैः विष्टायां जायते कृमि: विष्णवे द्विरूपिणे विष्णुतेजोपबृंहितं विष्णुरातेन सम्पृष्टः विष्णुरसन्निहितो यत्र 84 275 b वीक्ष्य योगेश्वरेशस्य 385 64 34 b | वीक्ष्य विस्मितमानसाः 69 ॐ a वीक्ष्योज्जहार वामेन 10 * 8 $ $ 75 31 84 32 70 C 69 33 c 64 3 b 64 5 J 2 2 8 2 64 40 d वीक्ष्योषावामुखी हिया 62 21 72 25 b वीणापणववेणुभिः 71 30 72 12 d वीणावेणुतलोन्नादः 75 10 80 5 a वीतिहोत्रो मधुच्छन्दाः 74 9 79 18 वीरसेनोऽकृतव्रणः 74 9 d विष्णोश्चक्रं सुदर्शनम् 66 42 b वीरस्येत्याह सारथिम् विष्णोस्सदयितो भवेत् 79 34 d वीर्यशौर्यबलोन्नद्धं 88 28 77 2 d 68 विसृज्य तद्भूतल मास्थितो गदां 77 35 वीर्यं त्र्यम्बकतोषणं 89 2 23 23 34 विसृज्य स नृपद्वारि 89 विस्फूर्ज्य रुचिरं चापं 888888 26 C वीर्यं सूचयतीव हि 65 68 9 ล वीर्याणीह प्रदर्शयन्. 89 883 33 d 64 b 87 वीर्याण्यनन्तवीर्यस्य वीर्याण्यनन्तवीर्यस्य 85 अध्यायः श्लोकः पादः 80 88 89 Appendix - 1 अध्यायः श्लोकः । पादः 1 वृष्णिभिः परिवारितः 70 18 b 59 • C वृष्णिवीरा भृशार्दिताः 76 25 b वृकासुराय गिरिशः वृको नामाऽसुरः पुत्रः वृकोहर्षोऽनिलो गृध्रः 888 88 13 • वृष्णीन् कृष्ण परिग्रहान् 82 28 88 14 a वेणुतालदरस्वनैः 70 21 b 61 16 वेदाहं त्वां विश्वसृजां 85 29 तश्चन्द्र इव ग्रहः 68 15 c वेद्धुं पर्षदि मद्वियः 83 21 b वृतश्च वृष्णिप्रवरैः 78 15 C वेपमानाऽभिगम्य च 80 8 वृतः सुसम्मृश्य विहाय लोकपान् 83 17 d वेपमानैर्हलायुधः 8883 68 49 b वृतः स्वयंवरे साक्षात् 61 223 वेलाकूलानमज्जयत् 67 10 5 वृताधर्मेण धार्मिकम् 84 43 b वेषं कृत्रिम माश्रितम् 66 वृतोऽनुजैर्वन्धुभिश्च 75 34 | वैकारिक स्तैजसश्च 8888888 15 b 3 वृतो नृसिंहैर्यदुभिर्यदूत्तमः वृत्तं विवसतां गुरौ वृत्तिर्गन्धोऽर्थतो भवान् 2 8 680 70 19 c वैकारिको विकल्पानां 85 11 80 85 35 b वैकुण्ठवासिनो जन्म 74 50 7 d वैक्कब्यादश्रुलोचना 85 28 वृत्रघ्न विबुधा यथा 79 7 d वैजयन्तीं ददुर्मालां 79 8 वृथा त्वं कत्थसे मन्द 77 20 a वैजयन्त्या च मालया 65 24 b वृथा पण्डितमानिनः 78 26 b वैदूर्यफलकोत्तमैः 69 9 b वृथा पानरतं शश्वत् 74 36 ● C वैरसंरब्धया धिया 74 46 b वृद्धानामपि यद्बुद्धिः 74 31 वैरं कृष्णकृतं स्मरन् 76 8 Q वृद्धेभ्यश्च यथार्हतः 71 29 b वैराग्यञ्च तदन्वितं 89 16 b वृष्णयश्च तथाऽक्रूर 82 2223 5 | वैराज्यं परमेष्ट्यञ्च 83 41 वृष्णय स्तुल्यतां नीताः वृष्णयः कृष्ण चेतसः वृष्णयः कृष्णदेवताः वृष्णयः कृष्ण देवताः 888 222 68 25 c वैरोचनिसुतोऽसुरः 63 48 b 90 50 d वैशम्पायन एव च 74 00 8 d 82 11 d वैष्णवेन बलार्दितः 63 24 d 84 70 b व्रजपुरवनितानां वर्धयन्कामदेवम् 90 8 53 d ** वृष्णयः कृष्णपालिताः 63 2 d व्रजस्त्रियो यद्वाञ्छन्ति 83 43 a वृष्णयः पुष्करस्रजः 84 44 6 व्रजामि शरणं तेऽद्य 66 20 ० 88.अध्यायः श्लोकः । पादः Appendix - 1 अध्यायः श्लोकः पादः व्रीडावनतकन्धरः 75 42 b शङ्करानुचरान् शौरिः 63 10 व्रीडितः पतये श्रियः 81 5 b शङ्करेण च संयुगम् व्यक्तं मे कथयिष्यन्ति 76 31 a व्यतरद्भागिनेयाय 61 223 शङ्खभेर्यानकादयः | शङ्खभेर्यानकादयः 88 63 54 .0 b 83 30 84 46 b व्यतीयुरनुशोचतां 63 1 शङ्खान् दध्मुर्जितारयः 73 31 b व्यभिचरति क्वक्वमृषा न तथोभययुक् 87 36 b शङ्खार्यसिगदाशाङ्ग व्यरोचत स्वपत्नीभिः 75 18 | शतजिच्च सहस्रजित् 61 988 66 13 11 व्यरोचन्त महातेजाः 82 8 शतधा कामचारिणीम् 65 26 d व्यलिखद्रामकृष्णौ च 62 व्यलिम्पद्दिव्यगन्धेन व्यवहृतये विकल्प इषितोऽन्धपरम्परया 87 व्यसनशतान्विताः समपहाय गुरोश्चरणं 36 80 21 2 20 20 C शतसेनस्तु तत्सुतः 90 42 शतं सहस्रमयुतं 61 29 22 23 a 87 888 शतेनाऽताडयच्छाल्वम् 76 19 33 C शत्रोर्जन्ममृती विद्वान् 72 40 व्यसनन्तेऽपकर्षामि 62 व्याधः कपोतो बहवो हि 72 व्याधिं देहचरं यथा 10 13 3 18 a शनैः पुनन्ति कालेन 88 86 52 ० 21 c शपन्तश्चेदिपं रुषा 74 39 d 78 6 d शप्तं सद्भि बहिष्कृतं 74 36 b व्याहृत्य व्यनद वली 76 26 शब्दस्तयोः प्रहरतो रिभयो रिवाऽऽसीत् 72 38 0 व्येतु ते मज्वराद्भयम् 63 30 b शब्द: कोलाहलोऽप्यासीत् 74 44 व्योमयाने महात्मभिः 87 43 d शममिच्छन्निहाऽऽगतः शम्भोर्मूर्ध्नि किलाऽसुरः श शयानं श्रिय उत्सङ्गे 88 88 8 68 32 2 23 d b 89 8 a शकले ददृशुः प्रजाः 72 44 d शयानं सह शक्तिभिः 87 12 b शकुनेः पथि नारदम् 88 14 b शयिष्यसे हतस्त्रत्र 66 9 शक्तयो याः परस्य ताः 85 6 b शय्यासनपरिच्छदैः शक्तिभिः प्रासतोमरैः 66 16 b शय्यासनाटनालाप शक्तिं भीमरवां मृधे 77 13 d शय्यासनाशनस यौन सपिण्डबन्धः 82 शक्रप्रस्थ मुपागमत् शक्रादयो लोकपालाः 71 888 28 N 68 22 34 d शरणार्थी हृषीकेशं शरण्यः श्लक्ष्णया गिरा 89 88 883 88 88 83 37 d 90 50 31 63 25 73 17 d 22. Appendix - I शरण्यः सम्प्रहस्याऽऽह 66 37 शरण्यो भक्तवत्सलः 62 5 अध्यायः श्लोकः । पादः LO अध्यायः श्लोकः । पादः शाला सभाभी रुचिरां सुरालये 69 b शाल्वस्ततस्ततोऽमुञ्चन् 76 6 23 शरान् सात्वतयूथपाः 76 23 333 d शाल्वानीकपशस्त्रास्त्रैः 76 शरणान्येन वै शिरः 77 4 d शाल्वामात्यो घुमान् नाम 76 नै नै नै 2 12 000 25 ล 26 शरैरग्न्यर्कसंस्पर्शेः 76 24 शाल्वोऽमुह्यत्परेरितेः 76 शरैर्नानास्त्रयोजितैः 89 38 शास्त्रयो नेस्तवाऽऽत्मनः 84 22 24 d 20 b 0. शरैश्शार्ङ्गधनुश्च्युतैः 63 11 d शिखिनाऽपाक्रम द्रणात् शरैरसन्नतपर्वभिः 76 18 d शिर उत्कृत्य पत्रिभिः 38 63 15 d 66 22 शशंस सर्वयदुपुङ्गवानां 68 53 शिरसा लोकपावनीः 74 27 b शवहरिद्रस्य समृद्धिहेतुः 81 33 b शिरसैवाऽनुशासनम् 74 2 d शद्भयेन मृतकेन धुरं वहामः 70 शंसन्तः प्रययुः क्रतुम् 84 1855 18 29 शिरो रुधिरोक्षिताः 61 3888 b शाकुनेयं भवा व्यक्तं शाखा इव वनस्पतेः शाखामिव महाराजः शाध्यस्मानीशितव्येश शान्तः कुविरलम्पट: शान्तानां न्यस्तदण्डानाम् शान्तानां समचेतसां 888 33 23 56 29 a शिरः क्षुरान्तचक्रेण d शिरस्तु तस्योभयलिङ्ग मानमेत् 80 4 74 43 63 333 d शिरः पतितमालोक्य 66 25 72 43 d शिरो जहार राजेन्द्र 78 12 225 12 888 85 47 a शिरो मकुटसेवितं 86 13 d शिरोऽवृश्च त्स्वधितिना 8888 68 24 d 18 88 88 26 89 17 शान्तिर्दर्शःपूर्णमासः शान्तिं नेच्छन्त्यसाधवः 61 14 68. 31 शान्तोग्रेणात्युल्बणेन ज्वरेण शान्तो यथैक उत सर्वसखैश्चरामि 85 शापुप्रसादयोरीशाः 63 220 29 • शिरोऽवृश्च द्रथाङ्गेन b शिलाद्रुमाश्चाऽशनयः शिवभक्तिरत स्सदा b शिवश्शन्तियुत श्शश्वत् b शिवो ब्रह्मा न चाऽच्युतः 66 21 76 11 b 88 88 88 62 3 а 3 12 688 46 d शिशुपालजिघांसवः 74 41 88 12 a शिशुपाल सख श्शाल्वः 76 2 शार्ङ्गपाणि रविस्मितः शार्ङ्गमासीत्तदद्भुतम् 28 63 12 d शिशुपालस्य साल्वस्य 78 1 а 77 16 d शिशुपाले च संस्थिते 77 7 शार्ङ्गमुद्यम्य सन्नद्धः 88883 32 C शिशुपाले हते महान् 74 44 b 90 अध्यायः श्लोकः । पादः Appendix - अध्यायः श्लोकः । पादः शिष्य स्साक्षान्नारदस्य शिष्योऽधीत्य बहूनि च 90 78 35 193 37 C शेपेऽद्वितीयः परिशिष्यमाणः 68 46 25 6 शैव्यां नाग्नजितीं सतिम् 71 43 33333 b शीर्णदन्ता इवाहयः 68 4 d शैव्ये रोहिणि लक्ष्मणे शुकराज गाय यदुदेव सत्कथां 90 23 a शोणिताख्ये पुरे रम्ये 28 83 6 d 62 4 a शुक्लेनेज्येत पूरुषः 84 37 d श्यामं पिशङ्गाम्वरमम्बुजेक्षणं शुनो यथा सूकरयूथपोऽहनत् 62 34 b श्यामः कमललोचनः 33 62 31 62 16 b शुशुभे सुरराडिव 74 51 शुश्रूषन्तं गुरून्वापि 69 58 d श्रधे क्कीवकत्थनम् 89 40 d 30 श्रद्धया करवाम तत् 70 47 d शुश्रूषया परमया 81 18 श्रद्धया तर्पयन्मुनिम् 70 35 d शुष्याः कर्शिता बतसिन्धुपल्य: 90 25 a श्रद्धयाऽऽत्मानुशासनम् 87 44 b शूद्रा यज्ञदिदृक्षवः 74 11 b श्रद्धया धारयेद्यस्तां 87 (r) 3 C शूरमानकदुन्दुभिं 62 20 b श्रद्धयोपहृतं भैक्ष्यं शूरः प्रहरणोऽरिजित् 61 17 b श्रद्धामहे सुचिरमस्य नृपासनं कु 88888 86 5 C 68 37 शूराणामपि योगिनां 84 61 d श्रवणभृतो यस्त्वमपवर्गगति मनुजैः 87 40 d ‘शूरानबहुभाषिणः 77 20 d श्रवणात्कीर्तनाद्ध्यानात् 70 44 a शूरांश्चारुन्धतो भटान् 86 10 b श्रान्तः किं दूरमागतः 88 29 b शूर्पारक मगाद्वलः 79 20 b श्रियं जिहीर्षतेन्द्रस्य 72 25 а शूलमुद्यम्य तं हन्तुं 89 6 C श्रिया हीनेन लोकेऽस्मिन् 80 25 C शूलैर्गदादिभिः परिघैः 66 16 a श्रियैश्वर्यमदोन्नाहं शृणु कर्माद्भुतं नृप 76 1 b श्रीकामो मा भजत्पुरा 81 20 73 19 C 6 शृणोति तत्पुण्य कथाः सकर्णः | 80 शृण्वतामेव चैतेषाम् 72 8 23 (A) d श्रीधामाम्लान पङ्कजाम् 79 8 2 श्रीनिकेत मनुज्ञाप्य 84 56 C शृण्वतां गदतां शश्वत् 86 a 46 श्रीनिकेतं वपुश्शौरे शृण्वतां सर्वभूभुजां 76 3 श्रीनिवासेन सम्भृतः 888 82 27 C 80 26 b शृण्वन्तं मङ्गलानि च 69 28 d श्रीभानुः प्रतिभानुश्च 61 11 a शृण्वन्दिगन्तधवल स्वयशोऽ शुभन 86 शृण्वन्भागवतान् धर्मान् 21 88 6 22222 ८ श्रीमत्कथाश्रवणकीर्तन चिन्तयैति 90 8 55 b श्रीमत्पादरजः श्रियः 83 42 b 91 अध्यायः श्लोकः । पादः Appendix - 1 अध्यायः श्लोकः । पादः श्रीमदाशिताः स्थानात् 73 20 C श्रुत्वा युद्धोद्यमं रामः 78 17 a श्रीमन्मुखं प्रचल कुण्डलकुन्तलाढ्यम् 75 33 d श्रुत्वाऽवाच्यानि चाऽच्युतः श्रीरङ्गाख्यं महापुण्यं 79 14 श्रुत्वा विनष्ट नानाधीः 8888 68 30 b 85 26 C श्रीरुपाऽऽस्तेऽखिलेश्वरी 888 68 36 b श्रुत्वा सुललितं गीतं 67 8 श्रीवत्सलक्ष्मं वनमालयाऽऽ वृतम् 89 56 d श्रुत्वैतत्सर्वतो भूपाः 83 श्रीवत्साङ्कं चतुर्बाहुं 73 3 a श्रूयते रणविच्युतः 76 2 23 20 a 29 b श्रीवत्साङ्कं वयमिव भवान् श्रूयादमुष्य पदयो रनुवृत्ति मिच्छन् पदयोरनुवृत्ति 90 54 d ध्यायति प्रेमबद्धः 90 21 b श्रेणीमुख्या हतैनसः 71 37 d श्रीवत्साद्युपलक्षितं 66 13 b श्रेयसां तस्य गुरुषु 80 45 श्रीशैलं गिरिशालयम् 79 13 b श्रेयस्कामस्य मानद 84 64 b श्रुतदेव इति श्रुतः श्रुतदेव उपस्थितः 888 86 13 b श्रेयो धर्मादिलक्षणम् 74 86 43 b श्रुतदेव सुनन्दनः श्रुतदेवोऽच्युतं प्राप्तं श्रुतपूर्वा स्तथा मुनीन् श्रुतमात्रोऽपि यः पुंसां 888 90 36 श्रेणीभरेण शनकैः क्वणदङ्गिशोभम् 75 b श्रोतुमप्यसतां दूरान् 2 33 22 b 86 27 a 86 86 88 333 38 a श्रोतुमिच्छामि हे प्रभो ! 80 1 d 23 श्वश्र्वासञ्चोदिता कृष्णा 71 42 a श्रुतयो यत्र शेरते 88 90 26 a श्वेतद्वीपं गतवति 87 10 a 87 10 d श्वोभूते विश्वभावेन 81 13 छ श्रुतिः कविर्वृषो वीरः 61 श्रुत्वा जितं जरासन्धं 72 222 14 а ष 15 a श्रुत्वा तज्जनवैक्लव्यं 66 37 षडिमे मत्प्रसादेन 85 52 a C श्रुत्वा द्विजेरितं राज्ञा 74 26 a षष्टिवर्ष सहस्राणि 64 40 श्रुत्वा द्विजैः कथ्यमानं 79 ~ 22 a षोडशामीषु काचन 88 4 b श्रुत्वाऽऽनीतं गुरोः पुत्रं to 85 27 ल स
श्रुत्वा पृथा सुबलपुत्र्यथयाज्ञसेनी| 84 1 a श्रुत्वा प्रीत स्तमब्रवीत् 74 1 d स आत्मन्युत्थितं मन्युं 89 4 a श्रुत्वा ब्रह्मण्यतां नरः 81 41 b स आदिदेश गिरिशं 88 15 a श्रुत्वा मुहुर्नारदगीत मास ह 8883 17 b स आह भगवांस्तस्मै 88 7 a 92 अध्यायः श्लोकः । पादः Appendix - 1 अध्यायः श्लोकः । पादः स इत्थं द्विजमुख्येन 81 1 a सङ्कर्षण मनुज्ञाप्य 71 13 Q स इत्थं प्रभुणाऽऽदिष्टः 86 58 a 03 स इन्द्रसेनो भगवत्पदाम्बुजं 85 3338 a सङ्कर्षणसनातन सङ्कर्षणस्ताः कृष्णस्य 85 () 3 b 65 16 a CUS स उत्तमश्लोककराभिमृष्टः 64 6 सङ्कर्षणं परिहसन् 61 34 C स उपस्पृश्य शुच्यम्भः स उवास विदेहेषु 888 89 37 a सङ्कर्षणो वासुदेवः 86 14 a सङ्कुद्धान् वृष्णिपुङ्गवान् 88 88 89 31 68 14 b स एकदाऽऽह गिरिशं 62 6 a सङ्गीतं सहभर्तृकाः 84 46 f स एव भार्यया विप्रः 80 12 a सङ्ग्रहोऽनन्यचोदितः 78 32 d सकारणाकारणलिङ्गमीयुषे 86 48 C सङ्ग्रामजिद्बृहत्सेनः 61 17 a सकिरीटं सकुण्डलं 78 12 d स चकम्पे वमन्नसृक् Le 77 21 d सकुटुम्बा जिजीविषवः 68 43 b सचाऽग्निः प्रमथैर्वृतः 66 सकुटुम्बोऽवहन्मुदा 74 27 d स चाऽऽजुहाव यमुनां 38885 30 d 65 25 a सकुटुम्बो वहन्मूर्ध्ना 86 29 स चाऽपि रुक्मिणः पैत्रीं 90 41 a सकृदप्यागमिष्यति 65 10 स चाऽलब्ध्वा धनं सख्युः 81 14 a सकोशहस्त्यश्वरथान्नशालाम् 66 41 सञ्चरन्ति मया लेकान् 86 51 0 सखा प्रियचिकीर्षया 81 7 b सखा साक्षाच्छ्रियः पतिः 80 8 सञ्चिन्त्यारिवधोपायं सज्यं कर्तुमनीश्वराः 72 83 2 88 41 a 22 b सखीना मपचितिं कुर्वन् सखीनां मध्य उत्तस्थौ 1233 77 38 सज्यं कृत्वाऽथ लीलया 62 13 • सज्यंकृत्वऽपरे वीराः 88 88 83 25 d 83 23 a सख्यपृच्छत्सखीञ्चैषां 62 14 C सज्यं गाण्डीव माददे सख्युः प्रियस्य विप्रर्षेः 80 19 सख्युरसोऽपचितिं कुर्वन् 67 KAJ 3 a a सटङ्करसवनस्पतिः स त इदमुत्थितं सदिति चेन्न तु तर्क हतं 87 d स तद्वरपरीक्षार्थं 88888 89 67 26 b 36 3286 37 Q 08 28 Co सख्यै प्रिय मदर्शयत् सख्योपेत्याऽग्रहीत्पाणिं सगणास्सिद्धगन्धर्वाः सगोपुराट्टालककोष्ठसङ्कलां सगोपुराणि द्वाराणि 3 62. 223 88 23 83 11 C स तर्कयामास कुतो ममान्वभूत् 86 42 2 74 14 a स तं देवो महेश्वरः 66 41 C स तं प्रविष्टं वृतमाततायिभिः 888 88 89 5 b 62 3333333 76 10 a स तं वव्रे पुराधिपम् 62 01 5 d 93स तानादाय विप्रायः 80 15 सतां गेयं यशोध्रुवम् 72 20 b सतां शुश्रूषणे जिष्णुः 75 5 a अध्यायः श्लोकः पादः 22 23 LO Appendix - 1 अध्याय: । श्लोकः । पादः सदिव मन स्विकृत्त्वयि विभात्य सदा मनुजात् 87 स दूषयति नरस 78 सद्याश्छिनत्यनिमिषाय नमोऽस्तु तस्मै 70 26 a 38 88 28 27 स तु विस्मित उत्थाय 69 22 C सद्यश्शापप्रसादोऽङ्ग 88 12 स तूपस्पृश्य सलिलं 77 2 a सद्यस्समुत्थाय ननाम सान्वयः 85 35 d स तोरणै भूपित मार्गचत्वरां 63 53 b सद्योऽदर्शन मापेदे 89 39 सत्परा परमेष्ठिनः 81 10 d सद्यो मुच्येत किल्बिषात् 75 21 सत्यभामात्मजा दश 61 11 सद्यो विसृज्य गृहकर्म पतींश्च तल्पे 71 34 सत्यसन्धो दृढव्रतः 62 3 d सद्रक्षणाय खलनिग्रहणाय चाऽन्यः 70 28 b सत्यास्सन्तु मनोरथाः 80 42 b सनन्दन मथाऽऽनर्चुः 87 42 स त्वं कथं मम विभोऽक्षिपथः परात्मा 64 222 27 स नमस्कृत्य कृष्णाय 70 24 छ स त्वं शाधि स्वभृत्यान्नः 86 49 सनातन मृषिं द्रष्टुं 87 5 सत्त्वमिन्द्रियमेव च सत्त्वं तत्तीर्थसाधनं सत्त्वंयस्य प्रियामूर्तिः
- 88 888 78 34 b स नाऽर्हति किल श्रीशः 89 19 d स नित्यभगवद्ध्यान 89 18 a सन्तमेकं ददर्श ह 888 68 66 62 36
69 41 सत्त्वं रजस्तम इति 85 13 a सन्तप्तचामीकर चारुवर्णः 64 6 सदश्वं रुक्म मालिनं 75 18 b सन्तवन्तः पूजातन्तून् 73 223 ० छ सदसतः परं त्व मथ यदेष्ववशेष मृतम् 87 ** 17 d सन्त्यनन्तानि भारत सदसस्तस्य महतः 84 8 C | सन्दधे रणकोविदः 3 883 85 59 d 63 18 १ सदस स्पतय स्सर्वे 74 32 सन्देशैर्हृदयङ्गमैः 65 16 सदसि मृशन्त्य शेषमिद मात्मतयाऽत्मविद 87 26 2 b सन्देहोऽत्र महान् हि नः 88 2 b सदस्पती नतिक्रम्य 74 34 a सन्धिञ्चाऽ न्यत्र केशवम् 69 31 b सदस्यर्त्विक्सुरगणान् 84 56 सन्नतिं नययुर्नृपाः 70 25 b सदस्यर्त्विद्विजश्रेष्ठाः 75 13 a सन्निकर्षो हि मर्त्यानां 84 31 a सदस्या ग्राहणार्हं वै 74 18 a सन्निकृष्टा स्सुरादयः 28 85 44 d सदस्या ब्रह्मवादिनः 75 25 b सन्यस्ताखिलराधसः 65 6 d सदाराः पाण्डवाः कुन्ती 82 24 24 सपत्नीकं पुरस्कृत्य 63 52 C 94 सपर्यया सत्त्वविवर्धनान्धसा 86 41 सपर्यां कथमर्हति 74 34 d समशिक्षाबलौजसोः अध्यायः श्लोकः । पादः d समर्हयामास स तौ विभूतिभिः Appendix - 1 अध्यायः श्लोकः । पादः 85 37 a 39 सपर्यं कथमर्हति 74 35 5 d समश्नुवानं प्रसमीक्ष्य फल्गुनः 2 88 72 89 88 885 52 सपर्यांकथमर्हति 74 36 d समं प्रशान्तं सुहृदात्मदैवम् सपर्यां कारयामास 73 25 a समाख्यातुं त्वमर्हसि सप्तगोदावरी वेणीं 79 1243 | समाविशत्तरणिरिव स्वकेतनं 8 8 8 सप्तद्वीपान् सप्तसिन्धून् 89 48 a समावृत्तेन धर्मज्ञ सप्तसप्त गिरीनथ 89 48 b समाहितोऽनुशृणुयात् सप्तोक्षणोतिबलवीर्य सुतीक्ष्णशृङ्गान् 83 13 a समुद्धरतं मां कृच्छ्रत् 1408 18 18 63 45 62 1 83 36 d 28 66 43 C 64 20 सप्रेमहास रसवीक्षित वल्गुजल्यैः 61 3 b समुद्धृतः पूर्वजातैः 87 43 22 33 C स बाहूतालसङ्काशौ 67 24 a समुद्र इव पर्वणि 61 31 b सबृन्द आब्रह्मपुनत् यदाम्बुह 85 36 d समुद्रं दुर्गमाश्रित्य 74 37 स भवानरविन्दाक्षः 74 3 a समुद्रं शरणंगतः 72 सभाजयसि सद्धाम 84 20 C • समुन्नतं दक्षिणतः 68 लड 31 d 54 सभाजयित्वा विधिवत् 70 35 a समुपेत्याऽथ गोपालान् सभाजितो भगवता 87 48 a समृद्धीस्सर्वसम्पदां 68 65 सभायामास्थितं प्रभुं सभायां मयक्लृप्तायां सभार्यस्वजनापत्यः 68 12 0 66 4 b समेतः पादरजसा 75 34 a समेता स्सर्वतो दिशम् 86 43 C समेत्य गोविन्दकथा मिथोऽगृणन् 83 8 सभार्यस्सानुजामात्यः 74 27 समेत्य बन्धू ननुरक्तचेतसः सभार्यं च नवं नवम् 71 44 d सम्पदोऽमर्त्यदुर्लभाः 2028 20 सभार्योऽवनिजे मुदा 86 सभीम दुर्योधनयोः 223 698 39 d सम्पाद्यतां तद्भवतः प्रसादः सभ्यानां मतमास्थाय समन्तात्सात्त्वतर्षभाः सममनुजानतां यदमतं मतदुष्टतया 87 समर्हयद्धृषीकेशं 79 71 63 4 d 30 d सम्प्रहृष्टौ यथागतं 74 26 सम्पूज्य देव ऋषिवर्यमृषिः पुराण 69 c सम्पृक्त्वविदुषा साच सम्प्रत्यपास्तकमलश्रिय आस्तभर्तुः 90 ● सम्प्रापितोस्य तदर्हः सुभद्रः 95 2 8 8 5 81 32 b 86 36 63 b 5 68 53 81 7 63 46 C 16 a 64 16 C 2 8 8 25 b 89 62 b 64 8 .b ADD LO अध्यायः श्लोकः पादः Appendix - 1 अध्यायः श्लोकः । पादः सम्प्राप्ता न्विद्ध्य मून्मुनीन् 86 51 b सर्वभूतात्मदृक् साक्षात् 81 6 सम्प्रीणना भ्युदयणोषण पालनानि 82 39 b सर्वभूतात्मभूताय 74 24 C सम्प्रीतः प्रेमविल सम्प्रेष्याह्वापयामास 22 12 82 34 b सर्वभूतात्म साक्षिणः 64 11 b 75 41 • सर्वमाश्रावयाञ्चक्रुः 73 34 सम्भृत्य सर्वसम्भारान् 72 9 • सर्वयज्ञेश्वरं मखैः 84 सम्भ्रमस्तेन कर्तव्यः सम्मोहिताभगवतो नमनो विजेतुं 61 सम्यक् पश्यन्ति योगिनः 77 11 • सर्वराजन्यनिधनं 79 3 C सर्विंग्जनं समदहत् स्वकृतोऽभिचारः 66 8 33 2 93 35 d 22 40 61 21 सम्यक्प्राप्त समर्हणाः 82 28 228 d सर्वलोकेश्वरेश्वरः 70 34 b b सर्ववेदमयो विप्रः 86 54 सम्यक् व्यवसितं राजन् सम्यक्सभाजितः प्रीतः स यदजया त्वजामनुशयीत गुणांश्च जुषन् 87 स यदा वितथोद्योगः 2 8 000 72 7 a सर्वशक्ति धराव्यय 69 2788 43 ० सर्वसङ्गनिवृत्त्याद्धा 38 a सर्वसम्पत्समृद्धये 1083 218 68 48 b 39 O 11 88 9 a सर्वसम्पत्समृद्धायां 90 1 स यद्वा पुत्रतां गतः 84 41 a सर्वस्यान्त बहिस्साक्षी 66 38 स यानं वृष्णिभीषणं सरस्वतीं प्रतिस्रोतां 22 76 6 d सर्वा आसार शर्कराः 76 11 b 78 18 सर्वात्मन स्समदृशः स्वसुखानुभूते 72 6 सरस्वत्या स्तटे राजन् 89 1 a सर्वात्मनां प्रपन्ना स्त्वां 63 44 स राज्यमकरो त्पुरा 62 4 सर्वात्मानं केवलं ज्ञप्तिमात्रं 63 सरित इवार्णव मधुनिलिल्युरशेषरसा 87 ∞ 31 d सर्वान् विव्याध सायकैः 68 888 26 b सरुक्मिणो दुहितरं 90 40 a सर्वान्सम्पूज्य विधिवत् 74 47 सर्वज्ञेनाऽपि मुग्धवत् 70 48 b सर्वार्थात्मार्पणं गुरौ . 80 41 d सर्वतो भद्र मच्युतम् 71 11 b सर्वा विसिस्म्युरलमश्रुकलाकुलाक्ष्य: 84 सर्वदेवमयो ह्यहम् 86 54 d सर्वासामपि सिद्धीनां सर्वधर्मबहिष्कृतः 74 35 b सर्वासामश्नुते गतिम् 12 28 सर्वपापैः प्रमुच्यते सर्वपापैः प्रमुच्यते सर्वभूतमनोभिज्ञः 825 66 43 d सर्वास्त्रशस्त्रतत्वज्ञाः 74 54 d सर्वांश्च सुहृदो ऽव्ययम् 88 88 81 1 c सर्वे कुशलमासते 81 19 88 4 d 83 20 C 83 1 65 7 • 96 अध्यायः श्लोकः । पादः Appendix - I अध्यायः श्लोकः। पादः सर्वे जनाः सुररुचो मणिकुण्डलस्रक् 75 24 a सर्वेऽप्येवं यदुश्रेष्ठ 85 23 सशरीरो विहायसा सशार्ङ्गशार्ङ्गधन्वनः 89 39 d 77 16 सर्वे प्राञ्जलयोजना: 74 29 b सशोच्योह्यात्मवञ्चकः 63 42 d सर्वे मङ्गल पाणयः 68 18 ससदस्या विरेजुस्ते 84 49 सर्वे मुमुदिरे ब्रह्मन् 75 1 ससभ्यस्सानुगोमुदा सर्वे लोकास्सहेश्वराः 74 2 b ससम्भ्रमै रभ्युपेतः 71 सर्वेषामपि भूतानां सर्वेषां प्राणिना मिह सर्वेषां शृण्वतां राज्ञां सर्वे सञ्छिन्नकन्धराः 72 8 ससम्राड्रथमारूढः 22 70 34 88888 d 38 75 18 888 86 333 53 b ससर्व गुपद्रष्टा 84 34 ससुतः प्रमथैर्नृतेः 888 5 ८ 63 6 b £ 77 5 d ससुतः सस्नुषः प्रायान् सर्वे स्वपर सैनिकाः 76 20 d ससुताबाह्लिकादयः 128 128 68 886 52 26 सलक्ष्मणं पुरस्कृत्य 68 43 स सेवतां सुरतरोरिवते प्रसाद्ः 72 6. C स लब्ध्वा कामगं यानं 76 8 a ससैन्यं सानुगामात्यं 71 44 स वञ्चयित्वा ग्रावाणं 67 14 c ससौभस्सहसैनिकः 76 2 23 b सवत्सानां सुवाससां 70 8 d सस्त्रीका वीक्ष्यविस्मिताः 82 सवध्वा तामुपानयत् 63 51 d सस्नुषा परिषस्वजे 71 222 223 27 d 39 d स वव्रे वरमीप्सितम् 66 29 d सस्नुस्तत्रततस्सर्वे 75. 21 a स वाच्यश्शोच्य एव सः 72 20 d सस्नूरामहदे विप्राः 84 53 C सवै दुर्विषहो राजा 71 5 a सस्मारमुस्लं रामः 79 स वै भवान्पुरुषो लोक कल्पः 63 37 सस्वजेऽथ पुनः पुनः 71 25 d सवै सत्कर्मणां साक्षात् 80 32 सह ओजोऽपराजितः 61 15 d सव्रजःसहबान्धवः सव्रीडप्रेमवीक्षितैः सव्रीडसौहृदनिरीक्षणहासजुष्टः 70 69 $28 84 67 b सहकृष्णान् द्विजोत्तमान् 86 58 b 16 b सहदेव स्तदाऽब्रवीत् 74 18 d 44 d सहदेवस्तु पूजायां 75 4 C सव्रीडहासवदनाकबरी धृतस्त्रक् सव्रीडितोऽवाग्वदनो रुषा ज्वलन् 75 ་ सव्यं दक्षिणमेव च 83 12 28 d सहदेवं तत्तनयं 72 46 а 43 a. सहदेवं दक्षिणस्यां 72 13 a 2222 72 35 b सहदेवेन पूजितः 73 31 d 97 सहदेवेन भारत सहरामोऽच्युतोऽर्चयत् सहलक्षम्या सतां गतिः सहशय्यासनाशनाः सहसङ्कथयन् हरिः 2 $ 8 अध्यायः श्लोकः पादः 73 1135 Appendix - 1 अध्यायः श्लोकः । पादः 25 b संसारकूपपतितोत्तरणावलम्ब 82 49 84 7 b संसिक्तमार्गाङ्गणवीथि देहली 69 6 C 89 00 8 संसक्तवर्त्म करिणां मदगन्धतोयैः 71 32 68 25 b संस्कारो वैष्णवः स्मृतः 90 38 d 81 1 b संस्तुत्य मुनयो रामं 79 7 सहसोत्थाय चाभ्येत्य सहस्रबाहुर्वाद्येन 1688 8 80 18 संस्तूयमानो भगवान् 67 28 C 62 4 संस्तूयमानो भगवान् 71 31 C सहस्रमूर्धन्यफणा मणिद्युभिः सहस्रं दुहितृवत्सलः 88888 89 54 b संस्तूयमानो भगवान् 73 17 68 51 d संस्पृशन् शनकैर्मुदा 86 30 सहस्राणि च षोडश 61 19 संस्मरेत्प्रातरुत्थाय 699 63 54 सहस्त्रादित्यसङ्काशं 89 सहस्त्रैस्समलङ्कतं 69 888 50 संवत्सरान्ते भगवान् 76 on 5 a 8 6 संविभज्याऽग्रतो विप्रान् 70 13 सहात्मजाः पतिमनुसुव्रता ययुः 71 15 संश्रावयन्भगवते परुषाण्यभीतः 74 30 d सहितो भ्रातृभिनृप 75 37 b संस्पृशंस्तत्पदाम्बुजं 62 d संख्या न शक्यते कर्तुं 90 44 साक्षात्सदसतः परे 87 d संख्यानं यादवानां कः 8 90 46 संजज्ञ इत्यनुयुगं निजधर्मगुप्त्यौ 85 92 साक्षादधोक्षज उरुव्यसनान्धबुद्धेः 64 * 27 C 20 b सा च तं सुन्दरवरं 62 24 संयत्ता उद्धृतेष्वासाः 83 34 साचिव्यं यक्ष्यतस्त्वया 71 2 b संयुक्ता विरतेतरौ 72 34 b | सा तत्र तमपश्यन्ती 62 13 a संयुगं मत्समेन ते 62 10 d सा ताञ्छोचत्यात्मजान् स्वान् 85 50 C संयुध्यतो द्विरदयोरिव दीप्तः मन्वोः 72 3 37 d सात्यकिश्चारुदेष्णश्च 76 14 संयोज्याक्षिपते भूयः 82 44 C सात्यक्युद्धवसंयुक्तं : 70 15 संरब्धौ विजयैषिणौ 79 संरुद्धा मागधेन ये संरोध परिकर्शिताः संसरन्तीह कर्मभिः संसारकूप पतितोत्तरणावलम्ब 72 73 2 N 2 88 25 6 साधयित्वा क्रतुं राज्ञः 46 f साधयिष्यति सङ्कल्पं 28 74 48 66 30 2 b साधये योगमायया 78 85 15 d साधुशब्दोऽभवद्दिवि 88 38 34 d 36 T 69 18 C साधु साध्विति चाऽम्बरे 67 27 b 36 98अध्यायः श्लोकः पादः Appendix - I अध्यायः श्लोकः । पादः साधु साध्विति सत्तमाः 74 25 d सालमुत्पाट्य पाणिना 67 17 b साधूनाञ्च परायणम् 80 ॐ साल्वश्च कृष्णमालोक्य 77 13 a साध्वीनां मौक्तिकस्रजाम् 70 सानुजो जगदीश्वर सान्त्वयामास तं गिरा 2 8 8 b साल्वश्शौरेस्तु दोस्सव्यं 77 16 a 65 3 b साल्वस्त्वन्तरधीयत 77 223 b 89 7 साल्वस्य ध्वजिनी पालं 76 18 सान्त्वयामास भगवान् सान्त्वयित्वा तु तान्रामः सान्त्वयित्वाऽहमेतेषां सान्द्राम्बुदाभं सुपिशङ्गवाससं 8888 88888 65 16 साल्वस्यान्तिकमाशु वै 77 11 b 68 14 साल्वं शरणमागतं 76 5 d 68 89 22 65 32 C साल्वं शरैश्शौरि रमोचाविक्रमः 77 34 b 55 साल्वः प्रतिज्ञामकरोत् 76 3 a सान्निध्यं यत्र धूर्जटेः साऽपि तं चकमे वीक्ष्य सामुद्रं सेतुमगमत् साम्ना योगेश्वरेण च साम्बमारेभिरे बद्धं साम्बस्य बाणपुत्रेण 79 9888 19 f साल्वानां यदुभिस्सह 76 16 D 86 7 a साल्वेनाल्पीयसा नीतः 77 25 C 79 75 68 2 12 8 15 C सा वागनन्तस्य गुणान्गृणीते 41 d साश्रुकण्ठौ कुरूद्वह 5 g सांख्ययोग वितानाय 88888 80 3 a 82 35 d 85 39 C साम्बं प्राञ्जलयोऽब्रुवन् 888 63 8 ७ सांख्यं योगञ्च यत्परः 74 20 68 43 d सिच्यमानोऽच्युत स्ताभिः 90 9 a साम्ब: सुमित्रः पुरुजित् साम्बादींश्च कुशस्थली 22 61 11 ० 75 29 साम्बाद्याः पितृसन्निभाः 61 12 सिञ्चन्त्य उद्धृतबृहत्कबरप्रसूनाः 90 d सिञ्चन्मुहुर्युवतिभिः प्रतिषिच्यमानः 90 सिताचलाभं शितिकण्ठजिह्वं 10 b 11 साम्बोऽक्रूरस्सहानुजः साम्बो जाम्बवतीसुतः 888 76 14 b सिद्धचारणपन्नगान् 68 1 d सिद्धविद्याधरोरगाः 8 8 680 89 54 d 62 19 85 41 साम्बो मधु बृहद्भानुः 90 55 C | सिद्धाखिलार्थाः मधुसूदनाश्रयाः 61 40 d सायकैश्शतधाऽच्छिनत् 77 14 d सिद्धा ज्ञात्वाऽऽत्मनो गतिं 87 42 d सायं प्रातरनन्तस्य सारथिं रथमश्वांश्च 283 79 34 • सिन्धुं वेलेव प्रत्यधात् 63 19 • सिंहग्रस्तमिवोरणः 88888 78 3 d 68 28 d सारथे रथमारुहत् 70 15 सिंहवद्व्यनदच्च सः सारूप्यमथ सात्मतां 85 43 b सिंहः क्षुद्रमृगैरिव 888 78 7 68 B Co d 99 अध्यायः श्लोकः । पादः Appendix - 1 अध्यायः श्लोकः । पादः सीतापतिं त्रिणवहा न्यमुनाऽभ्ययुध्यत् । 83 10 b सुनन्देनाहनच्च तम् 67 18 d सीदते ते कुटुम्बिने 80 10 b सुबाहुर्भद्र एकलः 61 14 b सीदत्कुटुम्बेभ्य ऋतव्रतेभ्यः 64 14 सुबाहुस्तस्य चाऽऽत्मजः 90 42 b सुकल्या मिह दुर्लभां 85 16 b सुबाहोश्शान्तसेनीऽभूत् 90 42 C सुखयति कोन्विह स्वविहते स्वानिरस्तभगे 37 34 d सुमतिजैमिनिक्रतुः 74 CO 8 b सुखं दुःखं भवाभव सुखं निवासयामास 71 सुखं स्वपुर्यां निवसन् RES 73 2 33 22 b सुमन्तुर्गौतमोऽसितः 74 7 b 44 सुयेधनस्य दौरात्म्यं 75 44 90 1 सुरमानव खेचराः 74 52 सुखासीना न्महामनाः सुग्रीवसचिवस्सोऽथ 88 88 86 27 d सुरसिद्धमुनीन्द्राणाम् 67 27 C 67 2 सुग्रीवाद्यैर्हयैर्युक्तं 70 14 सुरामांसाभिवर्षिणं सुवस्त्रमणि कुण्डलैः 78 39 सुचन्द्रशुकसारणैः 82 6 d सुवासस्समलङ्कृतं सुचारुश्चारुगुप्तश्च सुतलं संविविशतुः सुतस्पर्शपरिस्नुतम् सुतां कुर्वन् स्वसुः प्रियं सुतां यभितुमुद्यतं 61 6 68 68 8 सुवासा स्सुष्वलङ्कृतः 85 34 • सुवासीभिरलङ्कृतं 688 69988 69 11 63 52 79 32 d "” 11 85 55 b सुशान्तं तप ईयुषे 86 35 61 23 85 48 2008 d सुश्लोकं श्रवणपुटैः पिबत्यभीक्ष्णं 89 21 C d सुसंवृता नृभि रसिचर्मपाणिभिः। 71 15 d सुतौ विजतु श्शुचः सुदक्षिणस्तस्य सुतः 82 36 d सुसुतान् सपरिच्छदान् 71 13 66 27 a सुस्नातान् समलङ्कृतान् 73 26 b सुदक्षिणोऽर्चयामास सुदर्शनीयसर्वाङ्ग सुदुश्शासन गान्धारौ सुदुस्तरं समुत्तीर्य सुदृढा जायते भक्ति: सुधर्माऽऽक्रम्यते येन सुधर्माख्यां सभां सर्वैः सुनन्दनन्द प्रमुखैः स्वपार्षदैः 66 67 68 8 6 8 12 2 28 सुस्वागतं विदधुरुत्स्मयवीक्षितेन 71 9 • C सुहृत्कृतं फल्वपि भूरिकारी 81 Ge 35 35 b 5 d सुहृत्सन्दर्शनादिकम् 84 71 d 75 30 • सुहृत्सम्बन्धिनो नृपान् 82 12 73 18 • सुहृत्सम्बन्धिबान्धवाः 84 2.5 57 88 28 68 35 a सुहृत्सम्बन्धि बान्धवान् 75 70 18 सुहृत्सम्बन्धि बान्धवान् 83 23 28 b 37 b 89 57 a सुहृदः प्रकृती दरान 70 13 C 100 अध्यायः श्लोकः । पादः Appendix - I अध्यायः श्लोकः पादः सुहृदामपि नः प्रभो 72 सुहृदोज्ञातयः पुत्राः सुहृदोऽन्यांश्च सर्वशः 22 22 8 b सृजत्यवति हन्त्यजः 74 21 d 82 20 a सृजत्यवत्यत्ति न तत्र बध्यते 84 17 75 23 b सृञ्जयो विदुरः कृपः सुहृद्दिदृक्षुरुत्कण्ठः 65 1 सृष्ट्वा लोकं परं स्वातं 88888 82 24 86 45 C सुहृद्भिरभिनन्दितः 68 888 52 d सेतिहासपुराणानि 78 सुहृद्भिरभियाचितः 74 48 • सेवया तद्गतिं गताः 89 22 23 25 C 20 d सुहृद्भिश्चान्वशाम्यत 86 11 d सेवानुभावमिह पश्यतु लोक एप 72 5 b सुहृद्वृतः प्रीतमनाः 84 60 सेवानुरूपमुदयो नविपर्ययोऽत्र 72 सुहृन्मन्त्रार्थतत्ववित् 70 47 b सेविते स्त्रीगणैर्वृतः 2 533 65 18 सूचयद्रामविक्रमम् 68 54 b सैषा ह्यपनिषद्वाह्मी सूतमागधगन्धर्वाः 71 सूतमागधवन्दिनः सूतमागधवन्दिभिः FR 30 a सोऽतिविद्धः कुरश्रेष्ठ 70 21 d सोऽद्य नो दर्शनं प्राप्तः 100 000 87 3 68 8 86 44 90 8 d सोऽन्वदृश्यत शूलधृत् 79 2 सूतमाहरणाङ्गणे 77 1 d सोऽपतद्भुवि निर्भिन्न- 79 6 सूतमेकेन चाऽहनत् 77 4 b सोऽपतद्रुधिरं वमन् 67 सूतः कृच्छ्रगतं रक्षेत् 76 सूतीगृहे ननु जगाद भवानजो नौ 85 220 32 सोऽपश्यत्तत्र महतीं 8998 25 7 86 6 a 20 a सोपाध्यायः सुहृद्वृतः 71 23 Suedine ! सूतेन प्राप्तकिल्विषात् 76 29 d सोपाध्याया स्सहस्रशः सूतोपनीतं स्वरथं 71 13 सूदितञ्च बलं भूरि 63 49 सूपपन्न मविस्मिताः 74 16 सूपविष्टा न्कृतातिथ्यान् सूर्यश्चास्तङ्गत स्तावत् 888 86 43 a सोपाध्यायो महेश्वरम् सोऽबिभ्य त्स्वकृताच्छिवः b सोऽभिवन्द्याम्बिकापुत्रं सोऽभ्यगाद्वह्मण सभां 888 83 20 66 2 233 d 28 b 88 88 88 23 f 68 17 a 89 2 d 80 37 a सोभ्यधाव हृतो भूतैः 66 34 सूर्यानलेन्दु सङ्काशैः 81 21 सोमराज मिवोडुभिः 84 47 d सूर्ये चाभिजिति स्थिते ∞ 83 26 d सोऽर्चित स्सपरीवारः 78 22 a सूर्योपराग स्सुमहान् 82 1 C सोऽसावसाविति प्राह 62 21 Q सृजति मुहु स्त्रिणेमि रभवच्छरणेषु भयम् 87 32 सौत्येऽहन्यवनीपालः 74 17 a 101 अध्यायः श्लोकः । पादः Appendix - अध्यायः | श्लोकः पादः सौनिकेन यथा पशुः 77 23 d स्त्रीणां किल हृता धियः सौभञ्च शत्रोर्गदया रुरोज ह 77 34 d स्त्रीभिश्च हरिणाक्षिभिः 85 90 13 81 23 b सौभञ्च साल्वराजञ्च 77 10 C सौभराट् प्रत्युपस्थितः - 77 सौभस्थमालोक्य निहन्तु मुद्यतः 77 128 128 26 स्त्रीभिश्चोत्तमवेषाभिः b स्त्रीभिः स्त्रीषु नृभिर्नृषु 90 2 a 84 2 b 30 d स्नातास्सुवाससो राजन् 84 44 सौभं तद्दुरवस्थितम् 76 222 d स्नातो राजा युधिष्ठिरः 74 51 b सौभे च गदया हते 77 38 b स्नातोऽलङ्कारवासांसि सौहृदा क्लिन्नचेतसः 84 58 स्नात्वा प्रभासे सन्तर्प्य ** 84 54 a 78 18 a स्कन्दं दृष्ट्वा ययौ रामः 79 13 a स्नात्वा सन्तर्प्य देवादीन् 79 10 C स्कन्दः प्रद्युम्नबाणौघैः 63 15 a स्नात्वा सरोवर मगात् 79 9 O स्तनैः स्तनात्कुङ्कमपङ्करूषितान् 82 स्तम्भैर्मरकतोत्तमैः 288 16 • स्नात्वाऽस्पर्शद्गदायुतं 79 18 d 69 9 स्नापयाश्चक्र उद्धर्षः 86 40 C स्तुवतो र्वन्दिनोरिव स्तूयमानञ्च वन्दिभिः 888 16 b स्निग्धच्छायाङ्घ्रिपाङ्घ्रिषु 82 12 b 69 26 स्निग्धेक्षणं नृप पपुर्दृशिभिर्नृनार्य: 86 20 d स्तूयमानश्च वन्दिभिः 75 35 d स्नेहपाशानुबन्धनः 61 25 स्थलेऽभ्यगृह्णद्वस्त्रान्तं 75 38 ♡ 0 स्नेहपशैः निबध्नानि 85 17 C स्थानं दूरं हरेः स्थानं 79 19 a स्नेहभङ्ग भयाद्धरिः 61 39 d स्थितं निरुदके कूपे स्थितिपालन तत्परः $88 64 2 C स्पर्धन्तो हृच्छयातुराः 83 31 D. 68 47 स्थित्युत्पत्तिलयानां त्वं स्थिरचरजातयः स्युरजयोत्थनिमित्तयुजः 87 स्थिरचरवृजिनघ्नः सुस्मित श्रीमुखेन स्त्रिय उरगेन्द्रभोग भुजदण्डविषक्तधियः 87 स्त्रिय एक उदावहत् 68 13795 45 29 0 d 66 14 d 90 2 883 223 73 3 d 53 स्मयन्तस्तं जगद्गुरुं 84 15 d C स्मयमान उवाच तम् 81 1 d 69 2 d स्मयमाना महीपते 62 21 d स्त्रियश्च संवीक्ष्य मथोऽति सैहृद 82 16 a स्मरतः पादकमलम् स्त्रियो नृपतयोऽपरे 75 40 b स्मरतां दर्शनं गतः 8888 80 11 a 86 31 a स्त्रियो मज्जनकर्मणि 73 24 d स्मरन् कंसकृतान् क्लेशान् 82 34 102 d स्पर्शोत्थशक्तिरभिवर्षति नोऽखिलार्थान् 82 30 O स्फुरन्मकरकुण्डलम् स्फुरन्मकरकुण्डलम् अध्यायः श्लोकः । पादः Appendix - 1 अध्यायः श्लोकः । पादः स्मरन्ती कृपणं प्राह स्मरन्त्यो रुरुदुः स्त्रियः स्मरन्त्यौ तत्कृतां मैत्रीं स्मरन्नश्रुविलोचनः स्मरेद्वसन्तं स्थिरजङ्गमेषु स्मरेद्गीथः परिष्वङ्गः मायावलोकलवदर्शित भावहारि स्मिता लापाङ्गदृशोऽभिरेभिरे स्मितावलोकेन च मण्डिताननं 555 1608 18 89889 स्मितावलोको च्छूसित स्मरातुराः 65 6 85 28 C स्वचक्रं प्राहिणोत्पुरः 89 50 d 65 15 d स्वच्छस्फटिककुड्येषु 81 31 a 82 37 स्वजनसुतात्मदारधन धामधरासुरथैः 87 34 a 84 65 स्वजनादुःखदुःखितं 88 8 d 80 CA 3 स्वजनानुत बन्धून्वा 84 64 C 85 52 a स्वतत्पादवरुह्यऽऽशु 89 9 a 61 4 a स्वतेजसा स्वं ककुभोऽथ रोदसी 66 8 39 82 16 b स्वतोऽन्यस्माच्च गुणतः 84 32 62 31 स्वदत्तां परदत्तां वा 64 40 a 13 d स्वदेशा प्रत्ययापयत् 73 28 d स्मृतिर्नाद्याऽपि विध्वस्ता 64 25 26 C स्वदेशांश्चाऽपरे जनाः 84 स्मृतिर्यथा न विरमेत् 73 15 स्वधामनि मुदा ययुः 74 3888 58 d 52 d स्मृत्वा स्मृत्वा विसृजसि मुहु स्वधामानि ययु मुदा 75 26 d दुःखद स्तत्प्रसङ्गः 90 21 d स्वधी: कलत्रादिषु भौम इज्यधीः 84 13 b स्यन्दनं परमाद्भुतम् 70 14 b स्वपल्यावभृथस्नातः 79 32 a स्यमन्तपञ्चकं क्षेत्रम् 82 2 स्वपाद स्पर्शनेच्छया 83 b स्यादिदं भगवान् साक्षात् 85 स्वपिति जागर्ति रात्र्यामीश्वरो गुप्तबोध 90 15 b स्यान्मेऽनुदृश्य च इह यस्य भवापवर्गः 64 स्रक्ताम्बूलानुलेपनैः स्रग्व्येककुण्डलो मत्तः स्वकृतपुरेष्वमीष्वबहिरन्तरसंवरणं 87 20 स्वकृतमनुप्रविष्टमिदमात्मतयाऽवसितं 87 $25 27 d स्वपुरं जयिनोऽविशन् 88 68 12 d 70 13 b स्वपुरं देवकीसुतः 74 49 d 65 24 a स्वप्नायितं नृपसुखं परतन्त्रमीश 70 a स्वप्ने प्राद्युम्निना रतिम् 8.3 28 29 62 12 26 d स्वबोधआस्ते स्वजनानुषङ्गतः 77 29 b स्वकृतविचित्रयोनिषु विशन्निव हेतुतया 87 19 a स्वभागं मृगराडिव 8 86 10 स्वगृहं प्रविश नृप 62 11 b | स्वमघं क्षपयिष्णवः 82 6 b स्वगृहाञ्जनको यथा 86 38. b स्वमन्धेनाऽध्यवासयत् स्वगृहान्त्रीडितोऽगच्छत् * 81. 14 स्वमायया सर्वगुणप्रसिद्ध्यै 888 65 19 63 39 स्वगोत्रवित्तात्मसमर्पणेन च 85 37 d स्वमायया संवृतरुद्धदृष्टये 86 48 d 103Appendix - ! अध्यायः श्लोकः । पादः अध्यायः श्लोकः । पादः स्वमाययेदं सृजतो नियच्छतः 70 39 b स्ववचस्तदृतं कर्तुं 86 32 स्वयञ्च कृष्णया राजन् 71 41 C स्ववीर्यनशनं कुधीः 62 11 स्वयञ्च तदनुज्ञाताः स्वयन्तु कुरव शिरः 888888 82 11 स्वशक्तिभि र्लक्षित भावनिर्वृतिं 70 10 5 68 38 d स्वसमृद्धि महैतुकम् 81 32 d स्वयमाहूय दत्तवान् 83 15 b स्वसंस्थया नित्य निवृत्त कल्मषं 70 LO 5 b स्वयं जहार किमिदं 81 8 C स्वसारं रामकृष्णयोः 86 1 b स्वयंवरस्था महरत 68 1 स्वसुखेनाभिवन्दितः 81 13 b स्वयं सख्युरसमर्हणं 80 स्वयोगमाययाच्छन्नं 89 स्वयोगमायारचितैः कुरुक्षेत्रे द्विषट् समा 90 स्वयोन्या वारिणाऽऽत्मभूः स्वराजधानी समलङ्कृतां ध्वजैः 63 स्वरूपं तन्मयोऽभवत् 84 2 20 स्वसुः प्रियचिकीर्षया 61 25 d 22 • स्वसृष्टमिद मापीय 87 12 a 51 b स्वस्थं सौभं समाविशत् 77 ་ 4 d स्वहस्तं कुमतिर्व्यधात् 88838 28 d 35 d a 53 स्वहस्तं धातुमारेभे 88 23 66 24 d स्वागतं कुशलं पृष्ट्वा 82 17 स्वरैराकृतिभिस्तांस्तु 72 222 a स्वागतासनपाद्यार्ध्य 84 7 स्वर्गापवर्गयोः पुंसां 81 19 a स्वागतेनाभिनन्द्याङ्ग्रीन् 86 39 स्वर्गापवर्गविगमः स्वयमास विष्णुः 82 31 d स्वानामर्थचिकीर्षया 82 42 स्वर्ग्यद्भुतालङ्करणाम्बरस्रक् 64 6 d स्वानुग्रहाय सम्प्राप्तं 86 24 a स्वर्णपुङ्खैरयोमुखैः 76 18 b स्वानुभूतमशेषेण 89 14 ७ स्वर्णरत्न परिच्छदैः 69 LO 5 d स्वान् निवार्य स्वयं रुषा 74 43 b स्वलङ्गता नरा नार्य: 75 14 स्वानं यथा चाम्बरचारिणं रिपुं 77 30 C स्वलङ्कताभि र्विबभौ 84 48 स्वामिने सर्वमाहरन् 66 10 b स्वलङ्कृताः कटकुटि कम्बलाम्बरादि - 71 16 • स्वायम्भुवब्रह्मसत्रं 87 9 a स्वलङ्कृतेभ्यो गुणशीलवद्भ्यः 64 14 a स्वाराज्यं भोज्यमप्युत 83 41 b स्वलङ्कृतेभ्योऽलङ्कत्य 84 52 स्वार्थे प्रमत्तस्य वयः स्वलङ्कतै भटैर्भूपाः & 75 11 C स्वलङ्कतै भटैरश्चैः 90 3 • स्वेदप्रालेयभूषितं स्वलीलया वेदपथं सनातनं 84 18 स्विष्टेषु सूनृत समर्हणदक्षिणाभिः 75 स्वे परे चारुणानुजं 65 5 12 16 85 16 C 8 b 24 d 77 12 d 104 अध्यायः श्लोकः पादः Appendix - I अध्यायः श्लोकः । पादः स्वैरवर्ती गुणैर्हीनः 74 35 • हरेर्यज्ञपतेः प्रभोः 81 39 b स्वैरावतार उरुगायविदाम सुष्ठु स्वैर्विभ्रमैस्समशकन् वनिताविभूम्नः 61 69 17 d हरेः स्वकौशलं यत्र 69 7 3 d हर्तारं पातयत्यधः 64 44 0 स्वैः स्वैर्बन्धुभिरन्वितौ 84 50 b हर्षयन्तः स्वसुहृदः 73 32 C हलञ्च दैत्यदमनं 79 4 ह हलञ्चारिजिघांसया 67 16 हतनाथानि सर्वतः 63 16 d हसन्तं हास्यकथया हतप्रायबलेश्वरः 77 13 b हसन्तीभिश्च रेचकैः 888 69 29 ( 90 9 b नु हतः को न महत्स्वीश G 88 39 a हसन्ती ब्रीडितापाङ्गा 88 86 7 C हते पापे वृकासुरे 88 37 b हसन्त्यो भ्रातृजामयः 76 31 b हत्वा दुर्विषहानन्यान् 78 13 C हस्तग्राहं न तेऽद्याऽपि 62 हत्वा नृपामधर्मिष्ठान् 89 66 हस्तं न्यस्य प्रतीयताम् 88 88 15 33 d हत्वा शङ्खमपूरयत् 63 19 d हंस स्वागत मास्यतां पिब पयो हत्वेहभूयस्त्वरये तमन्तिमे 89 59 d ब्रूह्यङ्ग शौरे: कथां 90 26 हनिष्यति न सन्देहः 71 7 हंस्युन्मार्गान् हिंसया वर्तमानान् 63 28 0008 CU 28 हनिष्ये वज्रकल्पया हन्तुं रन्ध्रं प्रतीक्षते 08 78 5 d हारनूपुर कुण्डलैः 84 48 61 20 d हार्दिक्यो भानुविन्दश्च 76 14 C हयमारुह्य सैन्धवम् 69 35 b हार्दिक्यो विदुरादयः 75 6 b हयरत्नचतुष्टयम् 83 32 b हासावलोकनवसङ्गम लालसाद्यम् कु 5 a हयैश्च तरलप्लवैः 888 82 7 d हास्यप्रिया विजहसुः 67 12 हरये परमात्मने 73 16 b हास्य हस्तग्रहादिभिः 65 5 Q हरिदासस्य राजर्षेः 75 27 a हाहाकारो महानासीत् 72 45 a हरिद्रासान्द्रकुङ्कुमैः 75 15 हरिर्हि निगुणस्साक्षात् हरिशङ्करयो महत् 8883 b हाहाकारो महानासीत् हाहेति वादिन स्सर्वे 77 17 a 78 62 1 d हाहेति शब्दः सुमहानभूत्सतां 75
- 10 29 a 43 C हरिश्चन्द्रो रन्तिदेवः हरिष्ये तद्धनं शनैः 72 288 21 8 a हित्वा तद्ब्रह्मवर्चसम् b हित्वात्मधाम विधुतात्मकृत व्यवस्थं 83 105 74 37 b 4 a अध्यायः श्लोकः । पादः Appendix - 1 अध्यायः श्लोकः । पादः 82 हित्वाऽन्यान् भजते जनः 88 10 d हृष्यत्त्वचो रुद्धगिरोययु मुदम् हित्वा यदात्मनि सुखं त्वदनीहलभ्यं 70 29 हे कृष्णपत्य एतन्नः 83 हिनस्ति विषमत्तांर 64 35 हे जाम्बवति कौसले 83 8 8 8 15 d 7 6 b हिन्वन्त्यनाद्या त्मविपर्ययग्रहम् 77 हिरण्यकशिपोर्जाता 85 333 33 b हेतुभिर्लक्षयाञ्चक्रुः 49 हे राजन् ! हे वृकोदर ! 28 62 27 79 26 b हिरण्यगर्भ श्शर्वश्च 71 00 8 हे विप्रा प्रियतां कामः 72 27 C हिंसाविहारं नृपतिं 89 25 25 हे वैदर्भ्य च्युतो भद्रे हुतानो ब्रह्म जजाप वाग्यतः 70 co 6 d हे सत्यभामे कालिन्दि 88 83 6 83 6 ० हृदयात्राविलेक्षणः 86 हृदि भास्यमलात्मनाम् 888 28 b हैहयो नहुषो वेनः 73 20 a 86 46 d हैमा: किलोपकरणाः 74 13 हृदिस्थोऽप्यतिदूरस्थः हृदीरयसि नः स्मरम् हृष्यत्तनुर्विस्मृत लोकविभ्रमः 05 86 47 a | ह्रदिनीषु महोदय: 90 7 b 90 19 9 d ह्रसते वा यथारवेः 74 4 71 26 106 व्याख्यानोद्धृतानां प्रमाणवचनानां आकरनिर्देशनी दशमः स्कन्धः तृतीयो भागः (61-90 अध्यायाः) Appendix - Il Serial Adhyaya No. No. Sloka No. Text quoted ៣ commentary Particulars of Sources etc. Page No. अ 1 87 15 अग्नि मूर्धा दिवः श्रीध० ऋग्वे 8-44-16a CN 2 74 19 अग्निर्वै देवानां मुखम् विज० 3 78 36 अङ्गादङ्गात्सम्भवसि श्रीध० बृह. उ. 6-4-9 4 78 36 अङ्गादङ्गा त्सम्भवसि वीर० बृह. उ. 6-4-9 5 10 87 20 अङ्गुष्ठमात्रः पुरुषोऽन्त वीर० कठ. उ. 6-17 6 87 20 अङ्गुष्ठमात्रः पुरुषोमध्य वीर० कठ. उ, 4-12 7 87 20 अङ्गुष्ठमात्रो रवितुल्य वीर० श्वेता. उ. 5-8 8 87 36 अचक्षुश्श्रोत्रम् श्रीध० मुण्ड. उ. 1-1-6 Q 77 31 अजस्यावक्रचेतसः विज० कठ. उ. 5-1 10 87 31 अजामेकां लोहितशुक्ल श्रीध० म. ना. उ. 8-4 11 87 38 अजामेकां लोहित शुक्ल श्रीध० | म. ना. उ. 8-4 12 87 26 अजायात्मना च चरतः वीर० 13 87 15 अतश्शब्दश्च हेत्वर्थे विज० शब्दनिर्णये 14 87 31 अतस्तु सर्वनामाऽसौ विजं० पाद्मे 15 70 28 अतिस्यादधिकार्थोक्तौ विज० वैज. को. 8-7-15 16 87 37 अतोऽभिजाय वा न्विष्णुः विज० | शब्दनिर्णये 17 87 39 अथाकामाय मानो यो विज० 18 19 bo 1468 87 14 अथान्ये प्रकृती दुष्टे विज० महातत्त्वविवेके 85 49 अधिशीङ्स्थाऽऽसाम् वीर० TETO 1-4-46 20 87 36 अध्यस्यते खपुष्पत्व श्रीध० 21 87 36 अनश्नन्नन्यो अभिचाकशीति विज० मुण्ड उ. 3-1-1 107 Particulars of Sources etc. Appendix - II Page No. Serial Adhyaya Sloka IText quoted in No. No. No. commentary 22 74 35 अनामगोत्रम् श्रीध० 23 87 25 अनीशयामुह्यति मुह्यमानः श्रीध० | मुण्ड. उ. मुण्ड. उ. 3-1-2 225 24 72 5 अनुभावः प्रभावे स्यात् विज० वैज, को. 8-1-8 25 87 24 अनेजदेकं मनसो श्रीध० ईशा. उ. 4 26 87 2 अनेन जीवेनाऽऽत्मनाऽनु वीर० छान्दो. उ. 6-3-2 27 87 36 अन्धेनैवनीयमाना यथान्धाः विज० कठ. उ. 2-5 28 87 41 अन्यत्रधर्मा दन्यत्राधर्मात् श्रीध० कठ. उ. 2-14 29 87 41 अन्यदेवतद्वदिता दथो श्रीध० केन. उ. 1-4 30 87 32 अन्याविज्ञातया विष्णोः विज० प्रमाणसंहितायाम् 31 87 40 अन्ये सर्वे श्रिया बद्धाः विज० | गारुडपुराणे 32 888 5 अपरेय मितस्त्वन्याम् वीर० भ.गी. 7-5 33 87 28 अपाणि पादो जवनो श्रीध० | श्वेता. उ. 3-19 34 73 14 अपामसोमममृता अभूम वीर० अथ शिखा. उ. 3-2 K 18885 35 87 36 अपामसोम ममृता अभूम श्रीध० अथ. शिखा. उ. 3-2 36 88 1,2 अभयंध्यायेदजस्त्रं श्रीध० | भाग 10-87-50 37 87 1 अभिधेयाविनाभूतप्रवृत्तिः श्रीध० 38 69 1955 195 45 अमृतस्यैष सेतुः वीरं० मुण्ड. उ. 2-2-5 39 87 1 अय मात्मा ब्रह्म वीर० बृह. उ. 2-5-19 40 87 225 25 अविद्यायामन्तरे वर्तमानाः श्रीध० कठ. उ. 2-5 41 87 31 अविनाशी वा अरेऽयमात्मा श्रीध० | बृह. उ. 4-5-14 42 88 12 अव्यस्थितचित्तस्य प्रसादो वीर० 43 87 50 अशेषसमाम्नाय पुराणो वीर० 44 87 17 अशक्तो देहपूर्येष विज० पुरुषोत्तम तन्त्रे E .45 46 99 87 26 असतोऽधिमनोऽ सृजत श्रीध० 87 36 असत्य मप्रतिष्टं ते जग विज० | स्कान्दे 47 87 28 असद्वा इदमग्र आसीत् श्रीध० तैत्ति. उ. 2-7 108Appendix - I’ Page No. Serial Adhyaya Sloka Text quoted No. No. No. 48 87 17 असुर्या नाम ते लोकाः 49 87 22 असुर्या नाम ते लोकाः in commentary Particulars of Sources etc. श्रीध० | ईशा. उ. 3 विज० । ईशा. उ. 3 50 87 41 अस्थूल मनणु श्रीध० बृह. उ. 3-8-8 51 61 25 अस्वर्ग्यं लोकविद्दिष्टं श्रीध० 883 52 53 ∞ 8888 4 अहङ्कारोऽध्यात्मं वीर० 87 3 अहंमनुरभवं सूर्यश्च वीर० बृह. उ.1-4-10 आ 54 55 56 50 260 87 33 आचार्यवान् पुरुषो वेद श्रीध० छान्दो. उ. 6-14-2 75 38 आचितं निचितं व्याप्तम् विज० हला. को. al. chì. 4-17 87 17 आत्मन आकाश सम्भूतः वीर० तैत्ति. उ. 2-1-1 57 58 000 68 81 6 आत्मा (देहे ) धृतौ (जीवे) | विज० वैज को 6-1-6 87 29 आत्मानं मुक्तिदं विष्णुं विज० ब्राह्मे 5895 59 87 23 1 60 87 61 87 2 8 8 62 78 63 64 65 0 00 00 0 w w w Z आत्मा वा अरे द्रष्टव्यः श्रीध० बृह. उ. 2-4-5 37 आत्मा वा इदमेक एवा श्रीध० ऐत. उ. 1-1-1 37 आत्मा वां इदमेक एवा वीर० ऐत. उ. 1-1-1 36 आत्मा वै पुत्रनामाऽसि श्रीध० कौषी. उ. 2-11 87 31 आनन्द त्वा दनामासौ विज० स्कान्दे 87 2 आमिक्षां देवतायुक्तां वद श्रीधo 87 36 आम्नायस्य क्रियार्थ श्रीध० 66 87 22 आराम मस्य पश्यन्ति श्रीध० | बृह. उ. 4-3-14 67 68 1600 1600 87 40 आर्तोजिज्ञासु रर्थार्थी वीर० भ.गी. 7-16 87 50 आलोड्य सर्वशास्त्राणि वीर० भार. 13 App 13-20 pr इ 8 70 श्रीध० | भाग. 10-69-43 70 1 इत्यर्थ कामधर्मेषु 87 37 इन्द्रो मायाभिः पुरुरूप 109 वीरo बृह. उ. 4-5-16 Serial Adhyaya Sloka No. No. No. Text quoted 71 1999 87 15 इन्द्रो यातोऽवसितस्य in commentary श्रीध० ऋग्वे 1-32-15a Particulars of Sources etc. 72 74 19 इन्द्रो वै सर्वेषां श्रेष्ठः विज० 73 82 30 इमम्मे गङ्गे यमुने सर वीर० म.ना.उ. 5-21 ई ho 74 87 3 ईशबुद्धिस्थिता रसदा विज० उ 75 76 π 8 है ळे व नै जै 72 38 उगितश्च वीर० 3TET 4-1-14 87 18 उदरं ब्रह्मेति शार्कराक्षा श्रीध० ऐत. उ. 1-4-1 87 31 उन्नाम्नस्सम्बुद्धिरसूचि विज० 78 79 08 888 5 उपद्रष्टा साक्षी सर्वे विज० 87 25 उभयन्त्वग्निरूपश्च न विज० प्रकाशिकायाम् 80 89 42 उभसर्वतसोः वीरo वार्तिक under अष्टा 1-4-48 ऋ 81 84 39 ऋणानि त्रीण्यपाकृत्य श्रीध० | मनुस्मृ 6-35 82 84 39 ऋणानि त्रीण्यपाकृत्य वीरo मनुस्मृ 6-35 ए 83 87 84 74 21 85 87 86 87 2 2 2 8 25 एक एव हि भूतात्मा एकमेवाद्वितीयं श्रीधo | त्रिपुर तापि उ. 5-12 वीर० छान्दो उ6-2-1 M 25 एकमेवाद्वितीयं श्रीध० छान्दो उ6-2-1 30 एकमेवाद्वितीयं विज० छान्दो उ6-2-1 87 88 160 bo 87 31 एकमेवाद्वितीयं श्रीध० छान्दो उ6-2-1 87 36 एकमेवाद्वितियं श्रीध० छान्दो उ6-2-1 80 87 19 एको देव सर्वभूतेष श्रीधo श्वेता उ:6-11 110 Appendix - II Page No. Serial Adhyaya Sloka Text Quoted! No. No. No. in commentary 90 87 2242 एको ह वै नारायणः वीर० 91 87 34 एतस्यैवानन्दस्यन्यानि Particulars of Sources etc. म. ना. उ. 3-1-1 श्रीध० | बृह. उ. 4-3-32 Appendix - II Page No. 92 87 16 एतं ह वाव न तपति श्रीध० तैत्ति. उ. 2-9 8 8 8 8 16 93 87 46 94 87 36 एतेचांशकलाः पुंसः एतेनक्रत्वर्थकर्तृ प्रति श्रीध० TTT. 1-3-28 श्रीधo 95 77 29 एकमेवतु सर्वत्र पर विज० | ब्रह्माण्डे 96 87 1 एवं स्वभावतया श्रीधo | भाग 10-86-59 97 87 18 एष देवपथ ब्रह्मपथः वीर० छान्दो. उ. 4-15-6 98 87 40 एष नित्यो महिमा ब्राह्म श्रीध० बृह. उ. 4-4-23. 99 74 19 एष वै सर्वा देवताः वीर० ऐ 100 74 21 ऐतदात्म्य मिदं सर्वम् | श्रीध० छान्दो. उ. 6-8-7 101 87 15 ऐतदात्म्य मिदं सर्वम् वीर० छान्दो उ6-8-7 102 87 17 ऐतदात्म्य मिदं सर्वं वीर० छान्दो. उ. 6-8-7 103 87 37 ऐतदात्म्य मिदं सर्वं वीर० | छान्दो. उ. 6-8-7 104 87 14 ऐश्वर्यस्य समग्रस्य वीर० विष्णु. पु. 6-5-74 105 87 38 ऐश्वर्यस्य समग्रस्य वीर० | विष्णु पु. 65-74 क 106 107 108 18 10 16 80 16, 17 कक्ष्या कच्छे वरत्रायां विज० वैज. को. 6-2-7 87 37 कथन्नु भगवस्स आदेशः वीर० छान्दो. उ. 6-1-3 87 48 कथाः कथयतीशस्य विज० | ब्राह्मे 109 87 34 | कमलत्रयाङ्गुलश्चैव विज० गुरुविवेके 110 111 112 165 146 1418 87 25 करणाधिपाधिपो न वीर0 श्वेता. उ6-9 85 4 करोति क्रियमाणेन श्रीध० 85 4 करोत्यर्थस्य कर्ता च श्रीध० 111 Appendix - 1 Serial Adhyaya Sloka No. No. No. Text quoted!
in commentary Particulars of Sources etc. Page No. 113 87 39 कामान यः कामयते श्रीध० मुण्ड. उ. 3-2-2 | 114 115 68 60 85 51 कीर्तिमन्तं प्रथमजं श्रीध० भाग. 10-1-57 87 37 कृत्यल्युटः श्रीध० 3TET. 3-3-113 116 64 30 कृषिर्भूवाचक शब्दो श्रीध० भारत 5-68-5 117 70 26. कृषिर्भूवाचक शब्दो वीर० भारत 5-68-5 118 9999 87 1 केवलो निर्गुणश्च विज० श्वेता. उ6-11 119 87 24 को अद्धावेद क इह श्रीध० बाष्कलमन्त्र 3-10 120 2 64 2 42 क्रुध द्रुह वीर० 3TET. 1-4-37 121 87 24 क्वाऽहंबुद्ध्यादिसंरुद्धः श्रीध० 122 88 12 क्षणे रुष्टः क्षणे तुष्टः वीर० ख 123 87 29 खण्डाधीश स्सार्वभौमस्य विज० शाण्डिल्यश्रुतिः ग 124 74 19 गुणाः श्रुता सुविरुद्धाश्च विज० 125 87 35 गुरुलक्षणं सम्पूर्णः विज० गुरुविवेके च 126 63 127 63 88888 36 36 चक्षो स्सूर्यो अजायत चन्द्रमा मनसो जातः वीर० पु. सू. 1-6 वीर० पु. सू. 1-6 128 77 29 चिदानन्दघनस्यास्य विज० | ब्रह्माण्डे ज 129 130 22989 87 33 जगदीशयोः कुतो 87 14 जयजय भ संवृता 112 विज० पवनविजये विज० शाण्डिल्यश्रुतिः Appendix - 11 Serial Adhyaya Sloka Text quoted in No. No. No. commentary Particulars of Sources etc. Page No. 131 87 14 जयजयाजित गुणा श्रीध० 132 72 15 जरासन्धं निहत्यैव विज० मात्स्ये 133 65 30 जात रूप मयञ्चैकं श्रीध० | हरिवंशे 134 135 3 3 77 28 जानन् शाल्वकृतां माया विज० ब्रह्माण्डे 87 40 जानाति प्रकृति विष्णुं विज० महोपनिषत् 136 85 18 जाने वामस्य यत्साक्षात् वीर० भाग. 10-85-3 137 84 2 39. जायमानो वै ब्राह्मणः श्रीध्र तैत्ति, सं. 6-3-10 138 84 39 जायमानो वै ब्राह्मणः वीर० तैत्ति सं. 6-3-10 139 87 38 जिहाति रावणं संख्ये विज० स्कान्दे 140 80 3 जिह्वाऽसती दारकीव वीर० भाग. 2-3-20 त 141 87 11 तज्जलनिति शान्त वीर० छान्दो. उ. 3-14-1 142 87 31 ततेति तात विज० 143 77 34 ततो मुहूर्ते वीर० STTT. 10-77-21 144 87 30 तत्र स्वतन्त्रो विज० महा शालीन, श्रुतिः 145 87 1 तत्त्वमसि वीर० छान्दो. उ. 6-8-7 146 87 2 तत्त्वमसि | श्रीध० छान्दो उ 6-8-7 147 87 148 87 41 25 20 तत्त्वमसि श्रीध० छान्दो, उ 6-8-7 तत्त्वमसि श्रीध० छान्दो. उ. 6-8-7 149 150 6959 t 87 16 तत्सुकृतदुष्कृते विधुनुते श्रीध० 88 86 44 तत्सृष्ट्वा तदेवानुप्राविशत् विज० तैत्ति. उ. 2-6 151 87 2 तत्सृष्ट्वा तदेवानुप्रविशत् वीर० तैत्ति. उ. 2-6 152 87 17 तत्सृष्ट्वातदेवानु प्राविशत् वीर० तैत्ति. उ.: 2-6 153 87 26 तत्सृष्ट्रा तदेवानु प्राविशत् वीर० तैत्ति. उ. 2-6 154 87 26 तदात्मानं स्वयमकुरुत वीर० तैत्ति. उ. afa. 3. 2-7 155 87 15 तदुक्तमृषिणा वीर० ऐत. उ. 4-5 113Particulars of Sources etc. Appendix - 1 Page No. Serial Adhyaya Sloka Text quoted, No. No. No. in commentary 156 87 17 तदैक्षत बहु स्याम् वीर० छान्दो. उ. 6-2-3 157 87 50 तदैक्षत बहुस्याम् वीर० छान्दो. उ. 6-2-3 158 87 36 तद्भूतानां क्रियार्थेन श्रीध० जैमि. सू. 1-1-25 159 87 16 तद्यथा पुष्करपलाश श्रीध० 160 87 B 161 87 22 888 25 तद्यथेह कर्मचितो वीर० छान्दो. उ. 8-1-6 36 तद्यथेह कर्मचितो श्रीध० छान्दो. उ. 8-1.-6 162 87 33 तद्विज्ञानार्थं सगुरु श्रीध० मुण्ड. उ. 1-2-12 163 87 15 तम आसीत्तमसागूढ विज० यजु: 2-8-9 164 87 17 སྙད།། तमः पर्यान्ति पद विज० |पैङ्गीश्रुतिः 165 87 2 तमेवं विद्वा नमृत इह विज० | तैत्ति. आ. 3-1-3 166 87 29 तमेवं विद्वा नमृत इह विज० | पु. सू. 1-7 167 87 18 तयोर्ध्वमाय नमृतत्व वीर० कठ. उ. 6-16 168 87 31 तस्माद्वा एतस्मा दात्मन श्रीध० तैत्ति. उ. 2-1 169 87 170 171 05 885 36 तस्माद्वा एतस्मा दात्मन श्रीध० तैत्ति. उ. 2-1-1 87 30 तस्माल्लोकात्पुनरेत्य वीर० बृह. उ. 4-4-6 87 17 तस्य पुरुषविधताम् श्रीध० तैत्ति. उ. 2-2 172 173 174 0 00 00 87 17 तस्य प्रियमेव शिरः वीर० तैत्ति. उ. 2-5 87 27 तस्य वाक्तन्तिर्नामानि श्रीध० 87 17 तस्यैष एव शरीर आत्मा वीर० तैत्ति. उ. 2-3 E 175 87 18 तं प्रणदाभ्यां प्रापद्यत विज० ऐत. उ. 1-3-1 176 77 34 तान्यहं वेद सर्वाणि वीर० भगी 4-5 177 178 EE 77 29 ता महर द्विभुः विज० 71 7 तीक्ष्णश्चैव प्रचण्डश्च विज० 179 89 11 तीर्थं शास्त्रेष्वम्भसि विज० वैज को 6-3-13 180 87 2 तुविग्रीवो वपोदरः विज० ऋग्वे 8-17-8a 181 87 30 तेन प्रद्योतेनैव वीर० बृह. उ. 6-4-2 182 87 31 ते यथातत्र न विवेकं श्रीध० छान्दो. उ. 6-9-2 114 Particulars of Sources etc. Appendix - 11 Page No. Serial Adhyaya Sloka Text quoted No. No. No. in commentary 183 87 20 तेषां सततयुक्तानां वीर० भ.गी. 10-10 184 87 26 185 186 187
81 87 35 87 23 2 2 2 2 त्रिगुणातीत मीशेश विज० चैतन्य विवेके त्रैविद्या मां सोमपाः विज० भ.गी. 9-20 22 त्वय्यात्मनि जगन्नाथे श्रीध० त्वं वेत्थनापरस्ते विज० | साङ्केतिश्रुतिः द 188 87 25 दाक्षायण यज्ञेन सुव वीर० 189 190 191 12 60 00 75 1 दुर्योधन मृते पापम् वीर० भाग. 10-74-53 87 33 देवा अपि सुयोगाद्याः विज० | तत्त्वोद्योगे 87 34 देवा योग्यतया जाता विज० तत्त्वोद्योगे 192 87 39 देवाश्च ऋषयश्चैव विज० स्कान्दे 193 87 30 देशतः कालतश्चैव विज० | कोटरव्यश्रुतिः 194 87 27 देहान्ते देवः परंब्रह्म श्रीध० 195 80 30 दैवीह्येषा गुणमयी वीर० भ.गी. 7-14 196 87 15 द्रुहिणव रवीन्द्र श्रीध० 197 87 38 द्वा सुपर्णा सयुजा श्रीध० | मुण्ड, उ: 3-1-1 198 87 15 द्वितीयार्थे तृतीयार्थे विज० | महाव्याकरणे 199 61 25 द्विषदन्नं न भोक्तव्यं श्रीध० ] भारत. 5-409 1pr. 14 App 4-2162 pr 200 61 25 द्विषदन्नं न भोक्तव्यं वीर० भारत 5-409 1pr 14 App 4-2162 pr ध 201 202 80 89 33 धनञ्जयो रणे रणे विज० ऋग्वे० 1-74-3c 76 27 धर्मवित् सूतः कृच्छ वीर० 115 Appendix - II Serial Adhyaya No. No. Sloka No. Text quoted in commentary Particulars of Sources etc. Page No. न 203 84 37 न कर्मणा न प्रजया श्रीध० | म. ना. उ. 8-14 204 74 4 न कर्मणा वर्धते नो श्रीध० इतिहास. उ. 20 205 74 4 न कर्मणा वर्धते नो विज० इतिहास० उ. 20 206 87 21 न किञ्चिदभिवाञ्छति 207 87 17 न चे दवेदी महती विज० विमद श्रुतिः श्रीध० | बृह. उ. 4-4-14 208 C5 7 न तत्र सूर्यो भाति न श्रीध० | कठ. उ. 5-15 209 87 30 न तत्समश्चाभ्यधिक विजo | श्वेता. उ. 6-8 210 27 28 न तस्य कार्यं करणं श्रीध० श्वेता. उ. 6-8 211 87 28 न तस्य कार्यं करणं वीर० श्वेता. उ. 6-8 212 87 22 न तं विदा थ य इमा श्रीध० 213 87 24 न तं विदाय य इमा श्रीध० 214 215 216 88 8 8 68 न मय्यावेशितधियां श्रीध० भाग. 10-22-26 90 41 न स्नेह भङ्गो देव्या स्तु विज० ब्रह्माण्डे 85 6 नानात्वा स्वक्रियानीशाः श्रीध० ATT. 3-5-37 217 80 34 नाऽपुत्रस्य लोकोऽस्ति विज० ऐत. ब्रा. 7-13-12a 218 87 2 नाम रूपयो र्निर्वहिता वीर० पु. सू. 7 219 87 Lang 24 220 87 221 87 222 87 223 87 2 2 3 5 g नासदासीन्नोसदासीत् 24 नासदासीन्नोसदासीत् 37 नासदासीन्नोसदासीत् विज० यजु. आर. 2-8-9 वीर० यजु. आर. 2-8-9 | श्रीध० यजु. आर. 2-8-9 37 नासदासीन्नोसदासीत् वीर० यजु. आर. 2-8-9 36 नाssसीदादौ मरणेनो विज० 224 87 34 नास्त्य कृतः कृतेन विज० मुण्ड. उ. 1-2-12 225 87 23 नित्यदुःखसुसम्पूर्णः विज० प्रमाणसंहितायाम् 226 227 808 87 3 नित्य या नित्ययास्तौमि विज० 86 14 नित्यं नाम निकषयोः वीर0 116- Particulars of Appendix - II Page No. Serial Adhyaya Sloka Text quoted No. No. No. 228 87 229 87 12 15 25 नित्यो नित्यानां in commentary Sources etc.. वीरo कठ. उ. 5-13 45 निधने स्त्री कुले | विज० वैज. को 7-5-51 230 87 35. निपानागयी स्तीर्थं श्रीध० अम. को 3-243 231 87 23 निभृतो मोक्षवित्प्राणः विज० भागवत संहितायाम 232 87 15 निरपेक्ष बृहत्त्वस्य विज० । मान्यसंहितायाम् 233 87 39 निषिद्धकाम मुक्तानां विज० | ब्रह्मतर्फे 234 87 20 निपुसीद गणपते विज० 235 72 5 निष्ठो त्कर्षेव्यवस्थायां | विज० वैज को 6-2-21 236 90 41 निहते रुक्मिणीस्याले विज भाग. 10-61-39 237 77 32 नूनं हन्युः पुरीं मम वीर० 238 87 33 नृदेहमाद्यं सुलभं श्रीध० भाग. 11-2017 239 87 27 नेह नानास्ति किञ्चन श्रीध० वृह. उ. 44-9 240 87 241 87 242 87 243 77 18 5 3 $ 30 नेह नानास्ति किञ्चन विज० बृह. उ. 4-4-9 37 नेह नानास्ति किञ्चन वीर० बृह. उ. 4-4-9 33 नैषा तर्केणमति रापनेया श्रीध० | कठ. उ. 2-9 34 न्यर्बुदं वृन्दखर्वेच विज० वैज. कों. 5-1-28 प 244 87 50 परंज्योति रूपसम्पद्य वीर० छान्दो. उ. 8-12-2 245 87 25 पराऽस्य शक्तिर्विविधैव वीर० श्वेता. उ. 6-8 246 87 34 परीक्ष्य लोकान् श्रीध० | मुण्ड, उ. 1-2-12 247 87 32 परीत्य भूतानि परीत्य श्रीध० | मना, उ. 2-7 248 72 19 परोऽरिपरमात्मनोः वीर० वैज. को. 249 87 250 82 251 87 252 87 & 2. & N 26 | पश्यत्यचक्षुस्सशृणो वीर० श्वेता. उ. 3-19 25 पुमान्नदेवोननरः 35 पिता मात्रा 16 पुनरप्रथमे प्रश् 117 विज० वैज. को. 8-7-24 | वीर० श्रीध० | अष्टा. 1-2-70 No. Serial Adhyaya No. Sloka No. Text quoted: in commentary Particulars of Sources etc. 253 88 20 पूर्वमायुः परीक्षेत विज० 254 72 15 पूर्वाः कथाःपरं ब्रूयुः विज० | शब्दनिर्णये 255 87 18 प्रतिष्ठास्यामीति सप्राण विज० 256 72 4 प्रद्यान्वस्य महतोमह विज० 257 87 33 प्राकृतैस्संस्कृतैश्चैव श्रीध० 258 87 18 प्राण एवैनमनुप्रविशति विज० हिरण्यनाभश्रुतिः 259 86 32 प्रियो हि ज्ञानिनोत्यर्थं विज० भगी. 7-17 to ब 260 72 15 बलिनामपि चान्येषां वीर० भाग. 10-71-5 9 261 87 29 बहु स्याम् वीर० तैत्ति. उ. 2-6 262 B33333 87 98 36 बहूत्किरन्यथा ज्ञप्तिः विज० | शब्दनिर्णये 263 89, 31, 32 बालिशो बालमूर्खयोः विज० वैज, को. वैज, को. 7-4-20 264 70 5 बृहतिबृंहयति वीर० 265 87 15 बृहद्धि दृष्टमवशेषितम् विज० औद्दालयानश्रुतिः 266 87 3 बृंहतो ह्यस्मिन् गुणाः विज० B 267 87 1 ब्रह्मते हृदयं शुद्धम् वीर० भाग. 10-84-19 268 87 17 ब्रह्मपुच्छं प्रतिष्ठा श्रीध० तैत्ति, उ. 2-5 269 87 17 ब्रह्मपुच्छं प्रतिष्ठा वीर० तैत्ति. उ. 2-5 270 74 21 ब्रह्मवनं ब्रह्मसवृक्षः वीर० तैत्ति. ब्रा. 2-8-9-6 271 87 24 ब्रह्मा प्राप्तलोकाश्च देवा विज० | साङ्कृतिश्रुतिः 272 87 25 ब्रह्मवसन्न्रह्माप्येति श्रीध० बृह. उ. 4-4-6 273 87 34 ब्रह्मोपासते साधुधीरा विज० | महारवश्रुतिः 274 78 31. ब्राह्मणो न हन्तव्यः श्रीध० 275 78 31 ब्राह्मणो न हन्तव्यः वीर० 118 Appendix - 1 Page No.Serial Adhyaya Sloka No. No. No. Appendix - 1 Text quoted in commentary Particulars of Sources etc. Page No. 276 87 14 भगं योन्यां भगो यत्ने विज० | वैज. को. 6-5-58 277 87 2 भवोभद्रे हरे प्राप्तौ विज० वैज. को 6-1-41 278 64 18 भासनोपसम्भाषा विज० 3T2T. 1-3-47 279 87 27 भीषा स्माद्वातः पवते श्रीध० तैत्ति उ. 1-8 280 87 28 भीषास्माद्वातः पवते वीर० । तैत्ति. उ. 1-8 281 8883 68 26 भुजोऽनवने विज० 3TZT. 1-3-66 282 69 30 भूमिरापोऽनलो वायुः वीर० भ.गी. 7-4 283 88 On 5 भूमिरापोऽनलो वायुः वीर० भ.गी. भ. गी. 7-4 म 284 87 2 मनसा अग्रे सङ्कल्पयति विज० ऐत. उ. 1-1-2 285 87 26 मनः प्रजापति मसृजत श्रीध ० 286 85 4 मनोमयः प्राणशरीरनेता वीर० मुण्ड. उ. 2-2-7 287 63 46 मम मद्भक्तभक्तेषु वीर० भ.गी. 288 } 87 34 महाभाग्यन्तु कैवल्य विज० स्कान्दे 289 87 2 माता परिच्छदेशे विज० वैज को 6-5-62 290 77 32 मानुषीं प्रकृतिं गतः वीर० TTT. 10-77-23 291 77 34 मानषी प्रकृतिं गतः वीर० भाग, 10-77-23 292 87 30 मुच्यते तत्त्वसम्बुद्धा विज० | वामने 293 70 294 87 9 मृगान् शुक्लदतः कृष्णान् 27 | मृत्योस्समृत्युमाप्नोति श्रीध ० भाग. 9-20-28 श्रीध० | कठ. उ.4-10 य 295 87 14 य आत्मनि तिष्ठन् 296 87 17 य एवमेताच्छिरसः शिरस्त्व 119 श्रीध० | बृह. उ: 3-7-22 विज० । ऐत. उ. 1-3&4 Appendix - 1 Serial Adhyaya Sloka *Text quoted in No. No. No. commentary Particulars of Sources etc. Page No. 297 298 0.8 66 30 यज्ञस्य देवमृत्विजम् श्रीध० तैत्ति उ. 4-3-13-36 87 14 यतोवा इमानि भूतानि जायन्ते श्रीध० | तैत्ति. उ. 3-1 299 87 37 यतोवा इमानि भूतानि जायन्ते श्रीध० तैत्ति उ. 3-1 300 87 301 87 2 23 24 यतो वाचो निवर्तन्ते श्रीध० तैत्ति. उ. 2-14 24 यतो वाचो निवर्तन्ते वीर० तैत्ति. उ. 2-14 302 70 27 यत्करोपि यदश्नासि श्रीध० भ.गी. 9-27 303 87 1 यत्तदद्रेश्यम् विज० मुण्ड, उ. 1-6 304 87 305 63 588 37 यत्र हि व्दैतमिव कं वीर० बृह. उ. 2-4-14 39 यथाऽग्नेः क्षुद्रा विस्फु श्रीध० बृह. उ. 2-1-20 306 87 28 | यथाऽग्नेःक्षुद्रा विस्पुः श्रीध० बृह. उ. 2-1-20 307 87 31 यथाऽग्नेः क्षुद्रा विस्फु श्रीध० | बृह. उ. 2-1-20 308 87 37 GREATER SETS यथानाम एकेन लोहमणि श्रीध० छान्दो. उ. 6-1-5 309 87 31 यथा सौम्य मधु मधुकृतो श्रीध० । छान्दो उ 3-6-9-1 310 87 15 यथा सौम्यैकेन मृत्पि वीर० छान्दो. उ. 6-1-4 311 87 37 यथा सौम्येकेन मत्पि श्रीध० छान्दो. उ. 6-1-6 312 87 37 यथा सौम्येकेन मृत्पि वीर० छान्दो. उ. 6-1-6 313 87 37 यथा एकेन नखनिकृन्त श्रीध० छान्दो. उ. 6-1-6 314 87 27 यथैव कुण्डलं विज० । गारुडे 315 87 11 यथैव पङ्कजं ब्रह्मा विज० तन्त्रभागवते 316 77 29 यदचरस्तन्वा वृधानो विज० 317 85 7 यदादित्यगतं तेजो श्रीधo भ. गी. 15-12 318 319 320
87 34 यदा सर्वे प्रमुच्यन्ते श्रीध० कठ. उ. 6-14 87 28 यदिदं किञ्च जगत्सर्वं वीर० कठ. उ. 6-2 87 28 यदिमन्यसे सुवेदेति श्रीध० केन. उ. 2-1 321 322 70 52 87 41 यदूर्ध्वं गार्गिदिवो श्रीध० बृह. उ. 3-8-4 10 5 यदेष आकाश आनन्दो विज० तैत्ति उ. 2-7 323 85 6 यदैते संहताभावा श्रीध० भाग. 2-5-32, 33 120 Particulars of Sources etc. Appendix - 11 Page No. Serial Adhyaya Sloka Text quoted! ព No. No. No. commentary 324 78 32 325 89 326 87 327 86 w 3 8 custo यद्यदाचरतिश्रेष्ठः वीर० भ. गी. 3-21 60 यद्यदाचरति श्रेष्ठः वीर० भ. गी. 3-21 26 यद्वैतत्सुकृतम् वीर० तैत्ति. उ. 2-7 13 यमेवैष वृणुते तेन लभ्यः विज० कठ. उ. 2-22 328 329 1600 160 87 27 यमेवैष वृणुते तेन लभ्यः श्रीध० कठ. उ. 2-22 87 18 यस्मात्प्राणं प्रत्युरु विज० 330 87 2 यस्य ज्ञानमयं वपुः श्रीध० मुण्ड. उ. 1-1-6 331 87 20 यस्यदेवे परा भक्तिः श्रीधo | श्वेता. उ. 6-23 332 87 27 यस्यदेवे पराभक्तिः श्रीधo | श्वेता. उ. 6-23 333 87 33 यस्य देवे पराभक्तिः विज० श्वेता. उ. 6-23 334 335 148 160 85 4,5 यस्याऽऽत्मा शरीरम् वीर0 बृह. उ. 3-7-22 87 28 यस्यामत तस्यमतं श्रीध० । केन. उ. 2-3 336 87 1 यस्सर्वज्ञ स्सर्ववित् वीर० मुण्ड. उ. 2-2-7 337 87 2 यस्सर्वज्ञस्सर्ववित् श्रीध० मुण्ड. उ. 2-2-7 338 87 14 यस्सर्वज्ञ स्सर्ववित् श्रीध० मुण्ड. उ. 2-7-7 339 87 25 यस्सर्वज्ञ सर्ववित् वीर० मुण्ड. उ. 2-7-7 340 88888 1 यं सम्पद्यजहात्यजां वीर० 341. 87 21 यं सर्वदवानमन्ति मुमु श्रीध० 342 87 32 यः पिताजनिताचैव विज० प्रधानसंहितायाम् 343 87 2 यः पृथिव्यां तिष्ठन् श्रीध० बृह. उ. 3-7-3 344 66 19 यानि त्वमस्मचिह्नानि वीरo भाग. 10-66-6 345 $5 84 29 यावतीर्वै देवतास्ताः श्रीध० सहवा. उ. 19 346 347 5688 87 11 यावद्ब्रह्मविष्ठितं तावती विज० 85 युष्मदस्मदोः षष्ठीचतु वीर० TET. 8-1-20 348 349 350 60 60 60 87 37 ये जगत्प्रवदन्त्यज्ञा विज० तन्त्रभागवते 87 30 87 19 यो जीववद्योनिषु येवैकेचास्मल्लोकात्प्रयन्ति वीर० कौषी. उ. 1-2 विज० कमठश्रुतिः 121 Appendix - II Serial Adhyaya Sloka Text quoted in No. No. No. commentary Particulars of Sources etc. Page No. 351 74 19 यो दवानाम् विज० 352 87 31 यो नः पिता जनितायो विज० आद्याश्रुतिः 353 87 19 यो निवेशायो जीव विज० तन्त्र भागवते 354 63 42 योऽन्यथासन्तमात्मानं वीरo भारत. 1-68-26 355 87 14 यो ब्रह्माणं विदधाति श्रीध० श्वेता. उ.6-18 356 84 12 यो वाचं ब्रह्मेत्युपास्ते श्रीध० | छान्दो, उ. 7-2-2 र 357 87 19 रतत्वाद्वात्मके विष्णौ विज० नामसंहितायाम् 358 76 26 रथिनि प्राणसन्दिग्धे विज० 359 87 33 रथोपरि स्वीकरणात् विज० व्यासनिरुक्ते 360 77 bet 687 रथ्या प्रतोली विशिखा . विज० | वैज को 4-3-16 [ extra V. 1 361 87 26 रसो वै स वीर० तैत्ति उ. 2-7 362 87 34 रसो वै सः रसं ह्येवायं वीर० . तैत्ति उ. 2-7 ल 363 61 23 लक्षणहेत्वोः वीर0 3TET. 3-2-126 364 64 32 लक्षणहेत्वोः वीर० TET. 3-2-126 365 65 22223 लक्षणहेत्वोः वीर० 3TET. 3-2-126 366 67 3 लक्षणहेत्वोः वीर० STET. 3-2-126 367 78 1,2 लक्षणहेत्वोः वीर० 3TET, 3-2-126 368 80 30 लक्षणहेत्वोः वीर० 3TET, 3-2-126 369 90 52 लक्षणहेत्वोः वीर० STET. 3-2-126 370 87 14 लयस्य त्वष्टमो भागः विज० | नारदीये 122 Serial Adhyaya Sloka No. No. No. Appendix - II Text quoted commentary Particulars of Sources etc. Page No. व 371 87 27 372 65 28 वयति गा इव यः सुरा विज० | आरुणिश्रुतिः 30 वरुणप्रहिताचास्मै श्रीध० विष्णुपु० 5-25-16 373 65 30 वरुणप्रहिताचारमै वीर० विष्णुपु० 5-25-16 374 61 after 24 वशाभिप्राययोश्छन्दः विज० वैज, को. 6-1-24 375 63 40 वष्टि वा (भाऊ) गुरि वीर० 376 888 5 वस्तुनोगुणसम्बन्धे श्रीध० 377 84 17 वाचारम्भणं विकारो | श्रीध० छान्दो. उ. 6-1-5 378 87 15 वाचारम्भणं विकारो श्रीध छान्दो. उ. 6-4-1 379 87 37 वाचारम्भणं विकारो श्रीध० छान्दो. उ. 6-4-1 380 70 5 विज्ञानमानन्दम् श्रीध० | बृह. उ. 3-9-28 381 87 36 विज्ञानमानन्दम् श्रीध० | बृह. उ. 3-9-28 382 77 after 37 विज्ञानमानन्द ब्रह्म विज० बृह. उ. 3-9-28 extra V. 383 87 14 विध्यादीनां नियन्ता विज० श्रुतिनिर्णये S 384 87 36 विनिषेधे पृथग्भावे विज० वैज. को. 8-7-6 385 87 विशुद्धसत्त्वधान्यद्धा वीर० भाग. 10-85-42 386 77 29 विष्णोर्मोहयन्मायया विज० ब्रह्माण्डे 387 87 11 विष्णोःस्वरूपशक्ते : विज० तन्त्रभागवते 388 80 28 वेदमधीत्याभिसमावृत्य वीर० 389 87 3 वेदान्तविज्ञानसुनिश्चितार्थाः विज० म. ना. उ.8-15 390 77 34 वेदाहं समतीतानि वीर० भ. गी. 7-26 391 .87 वेदैश्च सर्वैरहमेव वेद्यः वीर० भ.गी. 15-15 392 89 16 वैराग्यमाद्यं यतमानसंज्ञ श्रीध 393 72 +- 4 व्यवहिताश्च विज STET. 1-4-82 123Appendix - II Serial Adhyaya Sloka Text quoted in Particulars of Page No. No. No. No. commentary Sources etc. श 394 87 18 शतञ्चैका च हृदयस्य श्रीध० कठ. उ. 6-16 395 87 18 शतञ्चैका च हृदयस्य वीरo कठ, उ. 6-16 396 89 63 शब्दःखे पौरुषं नृषु वीर० 397 80 41 शरीरमर्थं प्राणांश्च वीर० विहगेश्वरसंहिता 398 87 18 शर्कराक्षुद्रपाषाणे विज० 399 87 18 शर्करा तु शिलाभेदे शकले विज० वैज. को. 7-2-26 400 66 29 शास्त्रदृष्ट्यातूपदेशो वीर० ब्र. सू. 1-1-30 401 87 1 शास्त्रयोनेस्तवात्मनः वीरं० भाग. 10-84-20 402 64 3-5 शिरः प्राग्रं कृकं विदुः विज० 403 88 1 शिवोलोके पद्मरागे विज० 404 87 20 श्रीब्रह्मरुद्रपूर्वेषु विज० तन्त्रभागवते 405 87 11 श्रीर्भूमिरिति रूपाभ्याम् विज० ज्योतिस्संहितायाम् 406 87 11 407 87 408 87 35 409 74 19 410 87 28 411 87 15 412 87 2 स ऐक्षत तत्तेजोऽसृजत 413 87 16 414 77 31 सङ्कर्षणमनुज्ञाप्य वीर० 415 78 36 सञ्जीव शरदश्शतम् 416 417 18 90 $ 54 87 सता सौम्यतदासम्पन्नो 26 सतां पक्षस्त्वयम 124 श्रीध० | कौषी. उ. 2-10 विज० | छान्दो, उ 6-8-1 विज० श्रीः पराप्रकृतिः प्रोक्ता 2 श्रुतयस्त्वयि हि फलन्त्यतः 35 श्रोतव्यो मन्तव्यः स स आत्मा अङ्गान्यन्या स एक ईशः सुराः म स एष रसानां रसतमः सकलवेदगणेरित विज० महातत्त्वविवेके | श्रीध० बृह. उ. 6-5-6
वीर० तैत्ति. उ. 1-5-1 विज० | आरुणिश्रुतिः विज० छान्दो. उ. 1-1-3 श्रीध० | छान्दो. उ. 6-2-3 श्रीध० श्रीध० भाग. 10-87 - 41 TTT 10-71-13 Particulars of Sources etc. Appendix - II Page No. Serial Adhyaya Sloka Text quoted! No. No. No. in commentary 418 87 25 सत्यकामस्सत्यसङ्कल्पः वीर० छान्दो. उ. 8-1-5 419 70 5 सत्यं ज्ञान मनन्तं विज्ञान वीर० बृह. उ. 3-9-28 420 87 1 सत्यं ज्ञान मनन्तं ब्रह्म वीर० तैत्ति. उ. 2-1-1 421 87 2 सत्यं ज्ञान मनन्तं ब्रह्म श्रीध० तैत्ति उ. 2-1-1 422 87 14 सत्यं ज्ञानमनन्तं ब्रह्म श्रीध० तैत्ति उ. 2-1-1 423 87 27 सत्यं ज्ञान मनन्तं ब्रह्म श्रीध० 4 तैत्ति उ. 2-1-1 424 87 2 सत्येन लभ्यस्तपसा विज० मुण्ड. उ. 3-1-5 425 87 25 सत्वादिजं देहमथो विज० सुरायणश्रुतिः 426 70 LO 5 सदेव सौम्येद मग्र० श्रीध० | छान्दो. उ. 6-2-1 427 87 25 25 सदेव सौम्येद मग्र० श्रीध० छान्दो. उ. 6-2-1 428 87 37 सदेव सौम्येद मग्र० श्रीध० छान्दो. उ. 6-2-1 429 87 37 सदेव सौम्येद मग्र० वीर० छान्दो. उ. 6-2-1 430 74 21 सदेवेदमग्र आसीत् वीर० छान्दो. उ. 6-2-1 431 87 11 सनकाद्याः समाः सर्वे विज० ऋक्संहितायाम् 432 433 8 088 87 28 समभेदे समीचीनसुष्ठु विज० वैजं. को. 8-7-8 68 1 समितिस्सङ्गतिसभयोः विज० हला. को. 5-35 434 74 19 समे यजेत वीरo 435 87 15 सम्मूलास्सौम्येमास्सर्वाः वीर 436 87 31 सम्यग्ज्ञानवदाचार्यात् विज० | वामने 437 438 1600 10 87 20 सयश्चाऽयंपुरुषे यश्चा’ श्रीध० तैत्ति उ. 2-8 87 17 स वा एष पुरुषो 439 87 17 स वा एष पुरुषविध 440 441 442 443 444 60 60 60 bo bo 87 3 सर्वगत्वादनन्तस्य स 87 26 सर्वगं ये प्रपश्यन्ति श्रीध० तैत्ति, उ. 2-1-1 वीर० तैत्ति उ. 2-2 वीर० | विष्णुपु० 1-19-85 विज० सौकरायणश्रुतिः 87 19 सर्वस सर्वहक (वित्) वीर० विष्णुपु० 5-1-46-48 87 36 सर्वत्रैव हि विज्ञानं श्रीध० 87 1 सर्ववेदमयो विप्रस्सर्व वीर० भाग. 7-11-20 125 Particulars of Sources etc. Appendix - II Page No. Serial Adhyaya Sloka Text quesed No. No. No. in commentary 445 446 447 60 60 60 87 14 सर्वश्रुत्यर्थसमान्नाम् विज० | तन्त्रभागवते 87 2 सर्वस्य वशी सर्वस्येशानः श्रीध० बृह. उ. 4-4-22 87 सर्वं खल्विदं ब्रह्म वीर० छान्दो. उ. 3-14-1 448 87 11 सर्वं खल्विदं ब्रह्म वीर० छान्दो. उ. 3-14-1 449 450
87 15 सर्वं खल्विदं ब्रह्म श्रीध० छान्दो. उ. 3-14-1 87 15 सर्वं खल्विदं ब्रह्म वीर० छान्दो. उ. 1-14-1 451 86 56 सर्वे वेदा यत्पदमामनन्ति विज० कठ. उ. 2-15 452 87 1 सर्वे वेदा यत्पदमामनन्ति वीर० कठ. उ. 2-15 453 87 सर्वे वेदा यत्पदमामनन्ति विज० कठ. उ. 2-15 454 90 8 56 सर्वोत्तमोऽपि भगवान् विज० वामने 455 87 2 सोऽकामयत बहुस्याम् श्रीध० तैत्ति उ. 2-6 456 457 458 459 60 60 60 00 87 87 87 38 E 5 5.88 17 सोऽकामयत वीर० तैत्ति, उ. 2-6 87 31 सोऽकामयत बहुस्याम् श्रीध० तैत्ति. उ. 2-6 37 स्तब्धोऽस्युत तमादेशम् वीर० छान्दो. उ. 6-1-3 स्मरन् ब्रह्मगुणान्नित्यम् विज० कापिलश्रुतिः 460 87 30 स्वतन्त्रो नापरःकश्चित् विज० तन्त्र भागवते 461 87 19 स्वनिर्मितेषु कार्येषु श्रीध० 462 87 2 स्वबुद्धयाराज्यते येन श्रीध० 463 87 CN 2 स्वसृष्ट मिदमापीय श्रीध० भाग. 10-87-12 464 465 466 bo 160 16 87 38 स्वातन्त्र्या प्रकृति विज० | गारुडे 87 30 स्वात्मनाचोत्तरयोः वीर० ब्र. सू. 2-3-20 87 2 स्वाध्यायप्रवचने एवेति विज० तैत्ति. उ. 1-9-1 467 63 1775 45 स्वमहिम्न प्रतिष्ठितः वीर० छान्दो. उ. 7-24-1 ह he 168 87 14 हरिवदन्ति सर्वेषां 469 70 9 470 87 14 विज० | श्रुतिनिर्णये हिरण्येन परिवृतान् कृष्णान् ग्रहोर्भश्छन्दसि 126 श्रीध० ऐत. ब्रां. 8-23-3a श्रीध० | वार्तिक under अष्टा 3-1-84 ధర్మాన్ని కాప్ మిమ్మల్ని తిరుమల కాపాడుతుంది. అరుపతి దేవస్థానములు