Harih Om ŚRĪMAD BHĀGAVATA MAHĀPURĀNAM of Maharși Vēdavyāsa SKANDHA-VII With the Commentaries: Bhavarthadipika of Sri Sridharaswami, Bhagavatachandrachandrika of Sri Vira Raghavacharya, Padaratnavali of Sri Vijayadhvaja Tirtha Edited by Panditaraja, Sahitya Visarada, Vachaspati, Siromani, Vidwan, Recipient of President’s Certificate of Honour Dr. N.C.V. Narasimhacharya, M.A., B.O.L., SPECIAL OFFICER SRI BHAGAVATHA PROJECT, T.T.Devasthanams, Tirupati. TIRUPATT श्रीनिवासा पिजमते Published by Executive Officer, Tirumala Tirupati Devasthanams, Tirupati. 2004 Srimad Bhagavatamahāpurāṇam - Skanda-VII. Edited by Dr. N.C.V. Narasimhacharya T.T.D. Religious Publications Series No.652 First Edition - 2004 Price: Rs.110.00 Copies 1,000 Published by Sri. Ajeya kallam, I.A.S. Executive Officer, T.T.Devasthanams, Tirupati. Cover Design: P. Siva Prasad, TTD DTP Work by SRAVYA GRAPHICS, 6-7-582, Tirupati. Printed at: Chennai Micro Print Pvt Ltd, Chennai-29. Ph: 044 - 23740099 ओं नमो वेङ्कटेशाय श्रीवेदव्यासमहर्षिप्रणीतम् श्रीमद्भागवतमहापुराणम् सप्तमः स्कन्धः श्री श्रीधरस्वामिविरचिताभावार्थदीपिका, श्रीवीरराघवनिर्मिता श्रीभागवतचन्द्रचन्द्रिका, श्रीविजयध्वजविलिखिता पदरत्नावली चेति त्रिभिः व्याख्यानैः भूषितम् पण्डितराज:, साहित्यविशारदः, वाचस्पतिः, शिरोमणिः, विद्वान् इति बिरुदभाजा राष्ट्रपति पुरस्कार ग्रहीत्रा डॉ. यन्. सि. वि. नरसिंहाचार्येण यम्.ए., बि.ओ.यल., (विशिष्टाधिकारी, श्रीमद्भागवतशोधपूर्णपरिष्करणपरिषत् ) परिष्कृतम् TIRUPATI विजयते तिरुमल तिरुपति देवस्थान कार्यनिर्वहणाधिकारिभिः प्रकाशितम् २००४ . हरिः ओम् “ ईशानां जगतोऽस्य वेङ्कटपतेर्विष्णोः परां प्रेयसी तद्वक्षःस्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धनीम् । पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् । |" श्रीमद्वेङ्कटनायकस्य हृदये द्वेधा विधायाऽऽत्मनो मूर्ति शश्वदियं कृपामृतझरीस्रोतस्विनी भार्गवी । उद्धर्तुं निखिलानगण्यविषमांहोवह्निदग्धात्मनो जन्तून् सन्निदधाति विश्वजननी पद्मावती रक्षतात् ।। हरिः ओम् लोकोद्धारैकदीक्षा परनिगममहाहर्म्यधर्म्यप्रदीपः स्वाङ्घ्रिद्वन्द्वप्रपन्नाखिलदुरिततमोध्वंसिपुण्यप्रदीपः । दिङ्मूढेभ्यो नरेभ्यः प्रकटितसरणिः स्नेहदीप्रः प्रदीपः युष्मानस्मान्समस्तानवतु वृषगिरिस्थास्नुमङ्गल्यदीपः ।। श्रीमद्भागवतं पुराणमखिलानायैकसारः क्व वा ? प्रज्ञादुर्विधकिम्पचानधिषणा: शैक्षाः क वा मादृशाः ? भक्तया चापलतस्तथाऽपि च परिष्कर्तुं वयं व्यापृताः, एतत् प्राभृतयाम वेङ्कटपतेः पादाब्जयोः, स्वीक्रियात् ।।TIRUMALA TIRUPATI DEVASTHANAMS, TIRUPATI TRUST BOARD CHAIRMAN Sri T. Subbi Rami Reddy, m.e., MEMBERS Sri Janga Krishnamurthy, M.L.A., Sri Sama Ganesh Reddy Sri N. Srinivasan Sri M. Navaneeswara Reddy Sri Gokaraju Ramaraju Dr. Chadalawada Sudha, M.S., FRCSC., Sri N. Nageswara Rao, m.a., Sri K. Prem Sagar Rao Sri P.V. Satyanarayana Murthy, LAS., COMMISSIONER, ENDOWMENTS, A.P. EX-OFFICIO MEMBER Sri Ajeya Kallam, LAS., EXECUTIVE OFFICER TIRUMALA TIRUPATI DEVASTHANAMS EX-OFFICIO MEMBER The Critical Edition of Srimad Bhagavata The Editorial Board Ex-officio Chairman Sri Ajeya kallam, L.A.S. Executive Officer, T. T. Devasthanams. MEMBERS
- Dr. Medasani Mohan Director Sri Annamacharya Project, T.T.Devasthanams, Tirupati.
- Prof. H.S.Brahmananda Secretary, Dharma Prachara Parishad, T.T.Devasthanams, Tirupati.
- Prof. S.Sudarsana Sarma Professor & Head Dept. of Sahitya, R.S.Vidyapeetha, Tirupati.
- Prof. K.Pratap Professor & Head Dept. of Sanskrit, S.V.Univeristy, Tirupati.
- Dr.G.S.R. Krishna Murthy Reader Dept. of Sahitya, R.S.Vidyapeetha, Tirupati. Co-ordinated Member
- Dr. N.S.Ramamoorthy Editor, TT.Devasthanams, Tirupati. Convener Prof. Samudrala Lakshmanaiah Special Officer, Sri Bhagavata Project T.T.Devasthanams CONTENTS
- Foreword
- Introduction-English I II
- Introduction-Sanskrit [V
- List of Abbreviations- (Editions) VII
- List of Abbreviations- (Texts cited) VIII
- Contents of each canto (in prose)
- Contents of each canto (in slokas) X ΧΙ
- Process of Reciting Sri Bhagavata
- SRIMAD BHAGAVATA MAHAPURANAM XII Text Page Text Page Canto. 1 1 Canto. 11 312 Canto. 2 36 Canto. 12 335 Canto. 3 71 Canto. 13 351 Canto. 4 91 Canto. 14 375 Canto. 5 109 Canto. 15 395 Canto. 6 137 Appendix-1 1 to 65 Canto. 7 162 Quarter Verse Index Canto. 8 195 Canto. 9 226 Appendix-II 66 to 100 Canto. 10 277 Citation Index FOREWORD Dharma (Right conduct), Artha (Material well-being), Kama (enjoyment) and Moksha (Spritual liberation) - these are the four Purusharthas, enunciated in our sastras. In these, the fourth purushartha, i.e. Moksha (Spiritual liberation) is the foremost aim of our life. To achieve this, there are four types of yogas, viz. Karma, Bhakti, Dhyana and Jnana; paths of selfless work, devotion, meditation and knowledge. In this Kaliyuga, Bhakti yoga is the easiest path to achieve liberation. Bhakti Yoga is explained in many scriptures, like Vedas, Bhagavadgita etc. But Srimadbhagavatam written by sage Vedavyasa is considered to be the foremost of all the scriptures which explain Bhakti Yoga. In the beginning of Kaliyuga, this Srimad Bhagavatam, was taught to Parikshit, the descendant of Pandava race, by sage Suka. Stories of various devotees were narrated in the Bhagavata. Prahlada is the pre- eminent of all such devotees. Though he was born in the Rakshasa clan, he earned the limitless grace of Lord due to his intense devotion. The story of Prahlada is presented excel- lently in the seventh Skandha of Srimad Bhagavatam. Sri Bhagavatham Project was established by the T.T.Devasthanams to bring out the critical edition of this epic. This edition is prepared with three commentaries pertaining to three systems of philosophy viz. Dvaita, Advaita and Visistadvaita. The editing of this work is over and printing is in progress. Four volumes have so far been released. Two volumes are in the final stage of printing. This volume is the 7th Skandha of Srimadbhagavatam. Late Dr. N.C.V. Narasimhacharya, an eminent scholar and recipient of the President’s award, was the chief editor of this volume. We are happy to present this volume to the devotees and do hope they would welcome it whole-heartedly. TIRUPATI, Dt: 3-7-2004. SRI AJEYA KALLAM, I.A.S., EXECUTIVE OFFICER T.T.DEVASTHANAMS INTRODUCTION Kalasarpa is a dangerous one which is prone to bite any one and create fear in the minds of the people. In order to overcome this fear, sage Suka taught the scripture Bhagavata in the Kaliyuga. The King Parikshit, left his mortal body bitten by the serpent Takshaka having been cursed by Srungi. One should not treat this story as merely, applying to Parikshith. Kalasarpa bites one and all. Protection from this serpent, is only through the hearing Bhagavata explained by Suka. The story of Prahlada is narrated in the 7th Skandha of Srimad Bhagavata. Prahlada, Narada, Parasara, Pundarika, Vyasa, Ambarisha, Suka, Sounaka, Bhishma, Dalbhya, Rukmangada, Arjuna, Vasistha and Vibhishana etc. are considered to be Parama Bhagavatas i.e. the most eminent of devotees. In this list of devotees, Prahlada occupies the first place. Though Narada is his teacher, he is counted as the second one. We can, therefore, understand how great a devotee Prahlada was. Prahlada says that the Bhakti is of nine kinds: 1. Hearing the story or praise of God. 2. Singing His praises. 3. Remembering and chanting His name. 4. Serving His feet. 5. Worshipping Him. 6. Bowing to Him. 7. Ministering to His glory 8. Befriending Him and 9. Self-surrender to Him. The following devotees represent each of the nine forms of devotion, respectively. They are 1. Parikshit 2. Suka 3. Prahlada 4. Lakshmi 5. Emperor Pruthu 6. Akrura 7. Hanuman 8. Arjuna and 9. Emperor Bali. The story of Prahlada who represents the Smarana type of Bhakti is vividly and beautifully presented in the 7th Skandha of Bhagavata. Prahlada’s teachings imparted to his class-mates in the absence of their guru are full of profound philosophical content. Prahlada taught as follows: “A man’s full age is 100 years. He who has no control over his senses and full of tamas spends half of his time wastefully by way of sleep - during nights. Twenty years are wasted by way of play during his childhood. Another twenty years are spent in his old age, inflicted by disease and unable to do anything worthy. The remain- ing years are spent in sensual pleasures infatuated by strong unhealthy desires. Those who have not acquired control over their senses do not try to relieve them- selves from these strong worldly attachments." The famous poet Bhartruhari also expressed similar ideas in his Vairagya Sataka. Therefore, the spiritual content in the story of Prahlada is to be understood by every one and practised. IIIn the ten incarnations of the Lord, the fourth incarnation of Narasimha is also described in this Skandha, as it was intended to protect Prahlada. Bhagavata which is full of stories of devotees like Prahlada and the Lord and is analogous to Veda is to be studied, assimilated and practised by not only Indians but also people of the whole world. This Skandha was edited by well-known Sanskrit scholar, recipient of President’s award, and our Guru, Sriman Dr. N.C.V. Narasimhacharya Swami. He reached the Lotus feet of the Lord, even before the publication of this book. The scholars who assisted in preparing this edition are: 1. Sriman K.C.Jayachandra Sastri, 2. Sriman U. Venkataramaiah and 3. Sriman Varada Rajan, who deserve the gratitude of the readers. The research assistants, namely Sri S.B.S. Bhattacharya, Smt. S. Poomavalli and Dr. S. Dasaratha also deserve our commendation. Sri I. Venkateswara Rao and others who helped immensely in proof reading of the work also deserve our gratitude. Sri Ajeya Kallam, IAS, the revered Executive Officer of the Tirumala Tirupati Devasthanams and Dr. Medasani Mohan, the Director of Annamacharya Project and other members of the advisory committee of the Bhagavata project are offered our deep gratitude for their keen interest and co-operation in bringing out this edition. Tirupati Dt. 3-7-2004 Samudrala Lakshmanaiah, Special Officer, Sri Bhagavata Project T.T.Devasthanams निवेदनम् कालव्यालमुखग्रासत्रासनिर्णाशहेतवे । श्रीमद्भागवतं शास्त्रं कलौ कीरेण भाषितम् // (पाद्ये) कालाख्येन महाभीकरेण सर्पेण कृतं यद्भयं तद्भयात्परिरक्षितुमेव कलियुगे शुकेन श्रीमद्भागवताख्यं शास्त्रं प्रबोधितमस्ति । शृङ्गिशापात् परीक्षित् तक्षकसर्पेण दष्टो देहान्तं जगाम । इयं केवलपरीक्षित्सम्बान्धिनी कथैवेति न मन्तव्यम् । कालव्यालः सर्वानपि दष्टुं सन्नद्धोऽस्ति । ततो रक्षणं शुकमुखोक्तभागवततत्त्व श्रवणेनैव साध्यमिति अवगन्तव्यम् । तादृशे भागवते प्रह्लादचरितवर्णनपरः सप्तमस्कन्धोऽयम् । प्रह्लादनारदपराशरपुण्डरीकव्यासाम्बरीषशुकशौनक भीष्मदाल्भ्यान् । रुक्माङ्गदार्जुनवसिष्ठ विभीषणादीन् पुण्यानिमान् परमभागवतान् स्मरामि ॥ अत्र निर्दिष्टा: प्रह्लादादयः सर्वेऽपि महापवित्रचरित्रा इति, परमभागवता इति च परिकीर्त्यन्ते । अत्र भक्तानां गणनायां प्रह्लादस्यैव प्रथमं स्थानं परिकल्पितम् । तस्यापि गुरुः नारदः द्वितीयत्वेन परिगणितः । तथा च प्रह्लादस्य भक्तिविशेषः कीदृश इति अभ्यूहितुं शक्यते । भक्तेः नवविधं स्वरूपमपि प्रह्लादमुखेन अत्रैव- श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । } अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् // (भाग - 7-5-23 ) इति प्रत्यपादि । अस्या नवविधाया अपि भक्तेः दृष्टान्तत्वेन नव भक्ताग्रगण्याः अधोनिर्दिष्टेन पद्येन निर्दिश्यन्ते- श्रीविष्णोः श्रवणे परीक्षिदभवद्वैयासकिः कीर्तने प्रह्लादः स्मरणे तदङ्घ्रिभजने लक्ष्मीः पृथुः पूजने । अक्रूरस्त्वभिवन्दने कपिपतिर्दास्येऽथ सख्येऽर्जुनः सर्वस्वात्मनिवेदने बलिरभूत्कृष्णाप्तिरेवंविधा || अत्र परीक्षिदादयः नव भक्ताः श्रवणादिरूपाया एकैकस्या अपि भक्तेः दृष्टान्तत्वेनाभिहिताः । स्मरणभक्तेर्निलयत्वेन प्रथितस्य प्रह्लादस्य चरित्रमत्र नितरां रमणीयतया व्यासेन समथितमस्ति । IV प्रह्लादः गुरुकुले विद्याध्ययनसमये गुरोरसान्निध्ये सहपाठिनो बालकानुद्दिश्य यत्तत्त्वमत्र ब्रवीति, तदत्यन्तमादरणीयं परमार्थप्रधानं च भवति । पुंसो वर्षशतं ह्यायुः तदर्धं चाजितात्मनः । froफलं यदसौ रात्र्यां शेतेऽन्धं प्रापितस्तमः ॥ मुग्धस्य बाल्ये कौमारे क्रीडतो याति विंशतिः । जरया ग्रस्तदेहस्य यात्यकल्पस्य विंशतिः ।। दुरापूरेण कामेन मोहेन च बलीयसा । शेषं गृहेषु सक्तस्य प्रमत्तस्यापि याति हि ॥ को गृहेषु पुमान्सक्तमात्मानमजितेन्द्रियः । स्नेहपाशैर्दृढैर्बद्धमुत्सहेत विमोचितुम् ॥ अयमेवार्थः भर्तृहरिणाऽपि वैराग्यशतके एवं प्रतिपादितः (भाग - 7-6-11,12,13,15) आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्थं गतं तस्यार्धस्य परस्यचार्धमपरं बालत्व वृद्धत्वयोः । शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते
जीवे वारितरङ्गबुदसमे सौख्यं कुतः प्राणिनाम् । (भर्तृ सु. 350 ) ततश्च प्रह्लादस्य चरित्रे यदाध्यात्मिकं तत्त्वं प्रत्यपादि तत्सर्वदा सर्वैरपि अध्येयं अनुष्ठेयमित्यत्र न संशयः । अपि च भगवदवतारेषु दशसु चतुर्थत्वेन प्रसिद्धस्य भगवतो नृसिंहस्य दिव्यावतारोऽपि प्रह्लादचरित्रेण सम्बद्धोऽत्र विस्तरेण वर्णितः । एतादृशभक्तानां भगवतश्च पावनचरित्रैरुपेतं वेदसम्मितं श्रीमद्भागवतं न केवलं भारतीयैः किन्तु जगति सर्वैरपि जनैरादरणीयमेव || , विद्वद्वर्यै: राष्ट्रपतिपुरस्कारेण सम्मानितैः, बहुभाषानिपुणैः, अस्मद्गुरुभिः श्रीमद्भिः डा. यन्. सि. वि. नरसिंहाचार्यस्वामिभिः व्याख्यानत्रयसमलङ्कृतोऽयं ग्रन्थः महता श्रमेण परिष्कृतः । ग्रन्थप्रकाशनात्पूर्वमेव ते महाभागाः यशश्शरीरा बभूवुः । अस्य ग्रन्थस्य परिष्करणे सम्पादने च बहुधा उपकृतवन्तः श्रीमन्तः के. सि. जयचन्द्रशास्त्रिणः, यु. वेङ्कटरामय्यनामानः, आ. वरदराजन्नाह्वयाश्च कृतज्ञताञ्जलिमर्हन्ति । एवं श्रीमान् यस्. बि. यस्. भट्टाचार्य:, श्रीमती डा. यस्. पूर्णवल्ली, डा. यस्. दशरथश्च कृतज्ञतामर्हन्ति । मुद्रणसमये अक्षरशोधनकर्मणि सहकारं प्रदत्तवन्तः श्रीमन्तः ऐ. वेङ्कटेश्वररावु महोदयाः, एवं अन्ये च धन्यवादान् अर्हन्ति । किञ्च अस्य ग्रन्थस्य मुद्रणे नितरां श्रद्धां प्रदर्शितवद्भ्यः, ति.ति. देवस्थान श्री कार्यनिर्वहणाधिकारिभ्य: श्री अजेय कल्लं महाशयेभ्यः, अन्नमाचार्य प्राजक्ट् निदेशकेभ्यः डा. मेडसानि मोहन् महाशयेभ्यः एवं अन्येभ्यश्च भागवत सम्पादन परिष्करणमार्गदर्शक मण्डली सदस्येभ्यः सादरं कृतज्ञताऽञ्जलयः समप्र्प्यन्ते । ‘लोकास्समस्तास्सुखिनो भवन्तु’ तिरुपतिः 3-7-2004 VI समुद्राल लक्ष्मणय्य विशिष्टाधिकारी श्रीभागवतपरिष्करणपरिषत् ति.ति. देवस्थानम् 1.A. 2.B. 3.G. LIST OF ABBREVIATIONS (of the Edition of Srimad Bhagavata Mahāpurānam being referred to) Edited by Śrī Kriṣṇa Śankara Śästri-contains about 30 commentaries - Printed in Devanagari Script at Ahmedabad, Gujarat. Printed in Devanagari Script at Brindavan-contains 9 commentaries. Contains text only-Printed at Gita Press, Ghorakhpur-in Devanagari Script. 4.H. Contains Śrīdhara’s Commentary-Edited by Śri Hayagriva Śastri. Printed in Telugu Script at Madras. 5.J. Contains Śridharacharya’s Commentary-Edited by Prof. J.L.Śăstri. Printed in Devanagari Script. 6.M. Contains the commentary of Śri Vijaya Dhvaja Tirtha- Printed in Devanagari Script-Madhva Edition. 7.Ma. Contains the commentary of Śri Vijaya Dhvaja Tīrtha-Printed in Devanagari Script-Another Madhva Edition. 8.T. 9.V. Contains the commentary of Śri Vīra Raghavacharya- Printed in Telugu Charac- ters-Published by Śrī Tridanḍi Śrīmannārāyaṇa Rāmānuja Jeer Swāmi Contains the commentary of Śri Śrīdharācārya-Printed at Väviļļa press, Madras in Telugu Script. 10.W. Contains the commentary of Śri Viraraghavacharya- Printed in Telugu charac- ters- Published by the Mahārājā of Vanaparti Samstän, Andhra. LIST OF ABBREVIATIONS Commentaries १. श्रीध० - श्रीधरस्वामिविरचिता भावार्थदीपिका २. वीर. - श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका ३. विज . -श्रीविजयध्वजतीर्थकृता पदरत्नावली VIITexts cited commentaries and their Abbreviations Abbreviation Name of the Book Abbreviation Name of the Book अथ. शिखा.उ. अथर्वशिखोपनिषत् तैत्ति. आ. तैत्तिरीय आरण्यकम् अद्वै . उ. अद्वैतोपनिषत् तैत्ति. उ. अध्यात्मे तैत्ति.सं. तैत्तिरीयोपनिषत् तैत्तिरीयसंहिता अभिधानम् दत्तः अम.को. अमरकोशः नारदीये अष्टा. अष्टाध्यायी निरा.उ. अहिर्बुध्र्यसंहिता निरालम्बोपनिषत् निरुक्तम् आगम. प्रा. आप.श्रौ.सू. ईशा.उ. आपस्तम्ब श्रौत सूत्रम् आग्नेय ईशावास्योपनिषत् आगमप्रामाण्यम् नृ. उ. ता.उ. नृसिंह उत्तरतापिन्युपनिषत् पञ्चतन्त्रे परमसंहिता पाञ्चरात्रे पाद्मपुराणम् उणा. सू. उणादिसूत्राणि उत्पलमाला पु.सू. ऋक्.सं. ऋक् संहिता ऐत. उ. ऐतरेयोपनिषत् प्रश्न.उ. पुरुषसूक्तम् प्रकाशिकायाम् प्रश्नोपनिषत् कठ. उ. कठोपनिषत् बृह. उ. बृहदारण्यकोपनिषत् कापिलेये ब्रह्मतके कुमार. स. कुमारसम्भवम् ब्रह्मवैवर्ते कौषी. उ. कौषीतक्युपनिषत् ब्र.सू. ब्रह्मसूत्राणि क्रियायोगे ब्राह्मे गारुडे भद्रिकायाम् गोपाल: भ.गी. भगवद्गीता चाक्रायणश्रुतिः भर.सं. भरद्वाजसंहिता छान्दो. उ. छान्दोग्योपनिषत् भगवततन्त्रे जित. स्तो. जितन्तास्तोत्रम् भाग. भागवतम् तत्त्वनिर्णये भविष्यत्पुराणे तन्त्रभागवते भारते. आनु. भारते अनुशासनिकपर्व VIII Abbreviation Name of the Book Abbreviation Name of the Book भारते. आरण्य भारते आरण्यपर्व वाराहे भारते. उद्योग भारते उद्योगपर्व वररुचि: भारते शान्ति भारते शान्तिपर्व विष्णु.ध.पु. विष्णुधर्मोत्तरपुराणम् मनु. स्मृ. मनुस्मृतिः विष्णु.पु. विष्णुपुराणम् महाकौ विष्वक्सेनसंहिता माहात्म्ये वे.नि. वेदनिघण्टुः म.ना.उ. महानारायणोपनिषत् शब्दनिर्णये महा.उ. महोपनिषत् शार्ङ्ग पद्ध. शार्ङ्गधरपद्धतिः माण्डू.उ. माण्डूक्योपनिषत् शिशुपालवधम् माध्यन्दिनश्रुतिः श्वेता.उ. श्वेताश्वेतरोपनिषत् मुण्ड. उ. मुण्डकोपनिषत् सुबा.उ. सुबालोपनिषत् मैत्रा.उ. याज्ञ.स्मृ. रामा. रुद्रः लक्ष्मीतन्त्रे मैत्रायण्युपनिषत् सुभा. सुभाषितरत्नभाण्डागारम् याज्ञवल्क्यस्मृतिः सूर्य. उ. सूर्योपनिषत् स्कान्दे रामायणम् षाड्गुण्ये हरिवंशे वर. स्तवः वरदराजस्तवः वामने
IX हला. को. हलायुधकोशः हेमचन्द्रः श्रीमद्भागवत सप्तमस्कन्धीयानां अध्यायानां विषयानुक्रमणी अध्यायसंख्या विषयः १. नारदयुधिष्ठिरसंवादारम्भः - जयविजययोः सनकादिशापाद्दैत्यजन्मप्राप्तिः । २. हिरण्यकशिपोः स्वभृत्येभ्यः प्रजापीडनार्थमादेशः पुत्रशोकाकुलाया दितेः स्वज्ञातीनां च सान्त्वनार्थमुपदेशञ्च । ३. हिरण्यकशिपोस्तपसा तप्तानां देवानां प्रार्थनया ब्रह्मणा तस्मै वरदानम् । ४. हिरण्यकशिपोः शासनम्, प्रह्लादस्य जन्म, तद्गुणानां च वर्णनम् । ५. हिरण्यकशिपुप्रह्लादसंवादः प्रह्लादवधार्थे हिरण्यकशिपोः प्रयत्नः प्रह्लादस्य पुनर्गुरुगृहे स्थापनं च । ६. दैत्यबालकेभ्यः प्रह्लादस्योपदेशः । ७. मातुर्गर्भे स्थितस्य प्रह्लादस्य देवर्षिनारदमुखादुपदेशश्रवणम् । ८. प्रह्लादवधोद्यमः स्तम्भान्नृसिंहावतारः, हिरण्यकशिपोर्वधः, ब्रह्मादिदेवकर्तृकं भगवत्स्तवनं च । · ९. प्रह्लादकृतभगवत्स्तुतिः । १०. प्रह्लादनृसिंहसंवादः, प्रह्लादाय वरप्रदानं तस्य राज्येऽभिषेकः, भगवतोऽन्तर्धानं त्रिपुरदहनाख्यानं च। ११. नृणां सनातनी धर्मः, वर्णधर्माः, स्त्रीधर्माश्च । १२. ब्रह्मचर्यवानप्रस्थाश्रमयोर्धर्माः । १३. संन्यासधर्मवर्णनम्, अवधूतप्रह्लादसंवादश्च । १४. देशकालादिविशेषेण गृहस्थधर्मनिरूपणम् । १५. गृहस्थानां कृते मोक्षधर्मनिरूपणं नारदस्य स्वप्राग्जन्मवृत्तान्तकथनं च ।
X श्रीमद्भागवतमहापुराणसप्तमस्कन्धस्थानां पञ्चदशाध्यायानां अध्यायार्थसङ्ग्रहश्लोकाः तत्र तु प्रथमेऽध्याये हिरण्यकशिपोस्सुते । विष्णुभक्ते विरोधस्तु विप्रशापज ईर्यते || १ || द्वितीये विष्णुरोषेण लोकं विप्लाव्य दानवैः । तद्धतभ्रातृपुत्रादीनितिहासैरसान्त्वयत् ।।२।। तृतीये तस्य तपसा तप्तं वीक्ष्य जगद्विधिः । आगत्य विस्मितस्तेन संस्तुतस्स वरानदात् । । ३ ॥ चतुर्थे तु वरान् लब्ध्वा विजित्याखिललोकपान् । विष्णुद्वेषेण तान् सर्वान् दैत्येन्द्रस्समपीडयत् । । ४ । । पञ्चमे गुरुतोऽधीतं त्यक्त्वा विष्णुस्तुतौ रतम् । घातयन् विषसर्पाद्यैस्सुतं दैत्यो न चाशकत् ॥ ५ ॥ षष्ठे गुरौ गृहव्यग्रे प्रह्लादो दैत्यबालकान् । अनुकम्प्यपरं तत्त्वं नारदोक्तमुपादिशत् ।।६।। सप्त मातृगर्भस्थे स्वस्मिन्नारदभाषितम् । प्रह्लादो वर्णयामास शिष्यप्रत्ययसिद्धये ।। [अश्रावि नारदादेतन्मया गर्भ इतीरितुम् । तत्प्रस्तावकथामाह पदैषोडशभिस्सुधीः ] ।।७।। अष्टमेऽतिरुषा सूनुं निघ्नन् दैत्यो हतस्स्वयम् । आविर्भूय नृसिंहेन स च ब्रह्मादिभिस्स्तुतः ।। अन्तः कृपासुधापूर्णो बहिः क्रोधो नृकेसरी । दैत्येन्द्रमरिभावेन भजन्तं समभावयत् ||८|| नवमे ब्रह्मणा भीत्या चोदितोऽसुरबालकः । कोपं प्रशमयत्रस्तौनृसिंहमतिभीषणम् ।।९।। दशमे त्वनुगृह्यानुं भक्तमन्तर्हिते हरौ । प्रसङ्गाद्धरिणा रुद्रे कृतोऽनुग्रह ईर्यते ||१०|| तदेवं दशभिर्ज्ञानभक्तियोगावुदीरितौ । अथ पञ्चभिरध्यायैः कर्मयोगोऽ नुवर्ण्यते ।। एकादशे नृणां धर्मास्साधारण्येन वर्णिताः 1 विशेषेण च वर्णानां मुख्यामुख्याश्च योषिताम् ।।११।। द्वादशे वर्ण्यते धर्मा ब्रह्मचारिवनस्थयोः । चतुर्णामाश्रमाणां च साधारण्येन कश्चन ।। १२ ।। त्रयोदशे यतेर्धर्मस्साधकस्योच्यते महान् । अवधूतेतिहासेन सिद्धावस्था च वर्ण्यते । । १३ ।। चतुर्दशे गृहस्थस्य परमो धर्म ईर्यते । देशकालादिभेदेन पुंसश्श्रेयोविशेषकृत् । । १४ ।। ततः पञ्चदशे सर्ववर्णाश्रमनिबन्धनम् । सारतसङ्ग्रहेणाथ वर्ण्यते मोक्षलक्षणम् ।। १५ ।।
XI श्रीमद्भागवतपाठविधिः स्नातः शुचिर्भूत्वा प्राणानायम्य त्रिराचम्य च मङ्गलपाठपूर्वकं भगवन्तं प्रणमेत् । तदनु सचितैः षोडशोपचारै मानसोपचारैर्वा व्यासं शुकं वासुदेवं श्रीमद्भागवतग्रन्थं च सादरं सविनयं सभक्तिभावं सम्पूजयेत् । ततः पाठारम्भात् प्राक् ‘ओं नमो भगवते वासुदेवाय’ इति द्वादशाक्षरमन्त्रम् ‘ओं क्लीं कृष्णाय गोविन्दाय ‘गोपीजनवल्लभाय स्वाहा’ इति गोपालमन्त्रं वाऽष्टोत्तरशतवारं जपेत् । पश्चादेवं विनियुञ्जीत- विनियोगः ओं अस्य श्रीमद्भागवताख्यस्तोत्रमन्त्रस्य नारद ऋषिः, बृहती छन्दः, श्रीकृष्णः परमात्मा देवता, ब्रह्म बीजम्, भक्तिः शक्तिः ज्ञानवैराग्ये कीलकम्, मम श्रीमद्भगवत्प्रसादसिद्ध्यर्थं पाठे विनियोगः । ऋष्यादिन्यासः " ‘नारदर्षये नमः’ शिरसि। ‘बृहतीच्छन्दसे नमः’ मुखे। ‘श्रीकृष्णपरमात्मदेवतायै नमः’ हृदि ‘ब्रह्मबीजाय नमः’ गुह्ये | ‘भक्तिशक्तये नमः’ पादयोः । ‘ज्ञानवैराग्यकीलकाय नमः’ नाभौ । श्रीमद्भगवत्प्रसादसिद्ध्यर्थक- पाठविनियोगाय नमः सर्वाङ्गे । द्वादशाक्षरमन्त्रेण हृदयाद्यङ्गन्यासं करन्यासं च कुर्यात् । अथवाऽधोऽङ्कितरीत्या- ऽङ्गन्यासकरन्यासौ विदध्यात्- अङ्गन्यासः ओं क्लां हृदयाय नमः । ओं क्लीं शिरसे स्वाहा । ओं क्लं शिखायै वषट् । ओं हैं कवचाय हुम् । ओं क्लौं नेत्रत्रयाय वौषट् । ओं क्लः अस्त्राय फट् । करन्यासः ओंलां अङ्गुष्ठाभ्यां नमः। ओं क्लीं तर्जनीभ्यां नमः ओं क्लं मध्यमाभ्यां नमः । ओं क्हैं अनामिकाभ्यां नमः । ओं क कनिष्टिकाभ्यां नमः । ओं क्लः करतलकरपृष्टाभ्यां नमः । अथ ध्यानम् कस्तूरीतिलकं ललाटफलके वक्षःस्थले कौस्तुभं नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम् । सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे च मुक्तावलिं गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ।। अस्ति स्वस्तरुणीकराग्रविगलत्कल्पप्रसूनाप्लुतं वस्तु प्रस्तुतवेणुनादलहरीनिर्वाणनिर्व्याकुलम् । स्रस्तस्रस्तनिबद्धनीविविलसद्वोपीसहस्रावृतं हस्तन्यस्तनतापवर्ग मखिलोदारं किशोराकृति ।। इत्येवं ध्यात्वा पाठमारभेत । श्रीमद्भागवत सप्ताहपारायणस्य दैनन्दिनविश्रामस्थलानि निम्नाङ्कितपद्येषु निरूपितानि कर्दमसंवादपर्यन्तं प्रथमेऽहनि । भरताख्यानपर्यन्तं द्वितीयेऽहनि वाचयेत् । तृतीये दिवसे कुर्यात् सप्तमस्कन्धपूरणम् । कृष्णाविर्भावपर्यन्तं चतुर्थे दिवसे वदेत् ।। रुक्मिण्युाहपर्यन्तं पञ्चमेऽहनि शस्यते । श्रीहंसाख्यानपर्यन्तं षष्ठेऽहनि वदेत्सुधीः । सप्तमे तु दिने कुर्यात् पूर्ति भागवतस्य वै। एवं निर्विघ्नतासिद्धि विपर्यय इतोऽन्यथा । । XIIहरिः ओम श्रीमद्भागवतमहापुराणम् सप्तमः स्कन्धः ओं नमो भगवते वासुदेवाय प्रथमोऽध्यायः 一个 राजोवाच समः प्रियः सुहृद्ब्रह्मन् भृतानां भगवान् स्वयम् । इन्द्रस्यार्थे कथं दैत्यानवधीद्विषमो यथा । । १ । । नस्यार्थः सुरगणैः साक्षान्निश्रेयसात्मनः । नैवासुरेभ्यो विद्वेषो नोद्वेगश्चागुणस्य हि || २ || इति नः सुमहाभाग: नारायणगुणान् 2. प्रति । संशयस्सुमहाञ्जातस्तं भवांश्छेत्तुमर्हति । । ३ । । श्रीशुक उवाच साधु पृष्टं महाभाग ! हरेश्चरितमद्भुतम् । यद्भागवतमाहात्म्यं भगवद्भक्तिवर्धनम् ।।४ ॥ श्रीश्रीधरस्वामिविरचिता भावार्थदीपिका । स्वभक्तपक्षपातेन तद्विपक्षविदारणम्। नृसिंहमद्भुतं वन्दे परमानन्दविग्रहम् ।। ऊतिः पञ्चदशाध्यायैः सप्तमे वण्यतेऽधुना । ऊतिश्च वासना प्रोक्ता तत्तत्कर्मानुसारिणी ।। 0 1- - 1 H,V,W Unit, 2 A.B.G.JT स्तर 3 A,B.G.J.M. Ma, T राजा 7.1.1-4 श्रीमद्भागवतम् अशुभाच शुभा चेति द्विधा सा हेतुभेदतः । अशुभा महतां कोपाच्छुभा महदनुग्रहात् ।। हरेद्वारयोर्यद्वकुण्ठे वसतोपि । चतुः स न रुषा विष्णुद्वेषाद्यशुभवासना ।। यथा च दैत्यगर्भेऽपि प्रह्लादस्य सतः स्थिरा । नारदानुग्रहादास विष्णो सद्भक्तिवासना ।। स्वभक्तञ्च सदा विष्णुद्विषन्तमपि रक्षति । तृतीयेऽथ भवेद्वाः स्यावकरोदात्मसात्पुनः ।। अतो मनीषिणा यत्नः कार्या महदनुग्रहे । इत्येतदर्थमृतीनामत्र लक्षणमुच्यते ।। तत्रादी दशभिर्देत्य तत्पुत्रमतिभेदतः । महत्कोपानुकम्पात्यवासनाभेद उच्यते ।। सद्वासना च युज्येत कर्मभिः शुद्धचेतसः । परैस्तु पञ्चभिस्तस्मात्क्रियते धर्मनिर्णयः ।। तत्र तु प्रथमेऽध्याये हिरण्यकशिपोः सुते। विष्णुभक्तेविरोधस्तु विप्रशापज ईर्यते । । यदुक्तं पूर्वस्कन्धान्ते " हतपुत्रादितिः शक्रपाणिग्राहण विष्णुना मन्युना शोक दीप्तेन ज्वलन्ती पर्याचन्तयत् ( भाग. 4-18-23 ) इति तच्छ्रुत्वा विस्मितः परीक्षित्पृच्छति सम इति त्रिभिः । न हि समस्य सुहृदश्च वैषम्यं नामाऽस्ति न च प्रियस्य प्रीतिकर्तृषु वैषम्यं युक्तमित्यर्थः ।।१।। किञ्च । यस्य यैः प्रयोजनं सिध्यति स तत्पक्षपाती भवति । येभ्यो बिभेति तान् द्वेषेण हन्तिः न तु तदत्रास्तीत्याह-नहीति । निश्श्रेयसं परमानन्द एव आत्मा स्वरूपं यस्य । असुरेभ्यश्चोद्वेगो भवं नाऽस्ति । अतो विद्वेषोऽपि नास्त्यंत्र । तत्र हेतुः अगुणस्येति । गुणाधीनां प्रीतिषावित्यर्थः । । २ । । है- इतीति । श्रीनारायणस्य गुणान् अनुग्रह निग्रहादीन्प्रति। तं संशयम् ।।३।। साध्विति । भागवतस्य प्रह्लादस्य माहात्म्यम् ॥ ४ ॥ श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्दिका पूर्वस्मिन् स्कन्धे अष्टादशेऽध्याये “हतपुत्रादितिः शक्रपाणिग्राहेण विष्णुना” ( भाग. 6-18-23) इति विष्णोरिन्द्र पक्षपातित्वमुक्तम् । तत्र सर्वान्तरात्मनः सर्वभूतसुहृदो निरतिशयप्रियरूपस्य अवाप्तकामस्य 6 5 निरस्तनिखिलदोषस्य परमकारुणिकस्य श्रीभगवतः कथं प्राकृतवद्वैषम्यनैर्घृण्यादिकम् ? इति पृच्छति राजा सम 1- -1 H. Vomit 2 H, V ग्रहादीन 3ABJ add नत् 4 A, BJ add गायत इति सम्बन्धः । 5 A. B, न्द्रस्य प° 8A, B “स्ताखिल 2 1 व्याख्यानत्रयविशिष्टम 2 7-1-1-4 इत्यादिना त्रिभिः श्लोकः । यद्यपि तत्तज्जीव कर्मगुणानुगुण्यंन अन्तरात्मतया नियन्तु नं वैषम्यादि दोषप्रसतिरिति तत्र तत्र बहुवारमुक्तमिति न शकावकाशः । तथाऽपि तत्र तत्र प्रसंगादुक्तमेव तद्द्रयितुम। किं गुणानां कर्मणां च प्रत्येकं सुखदुःखादि निमित्तत्वं, उत समुचितानाम्, अथवा कर्मणामेव निमित्तत्वं गुणानां तु तद्धेतृत्वम उत गुणानामेव तन्निमित्तत्वं कर्मणां तु गुणांपचयापचयादि निमित्तत्वमित्यादिशङ्कापरिहारान् श्रीतुं च प्रश्न.. सम इति । हे ब्रह्मन् ! भगवान् पूर्णषाड्गुण्यां निरस्तनिखिलदोषश्च अनेनाप्तकामत्वं सूचितम्। तत ए स्वप्रयोजन निरपेक्षत्वं च समः निरस्तनिखिल दोषत्वादेव द्वेष्य- प्रिय-विभागरहितः स हि रागदेषादिमुलकः तदभावात्सम इति भावः । किञ्च सर्वभूतानां देवादीनां चासुरादीनां च सुहद्धितैषी आत्मत्वादिति भाव न ह्यात्मनः किञ्चिच्छरीरं हितं अन्यदहितमात्मत्वादेव च निरतिशयप्रियः एवम्भूतः स्वयं साक्षादेवेन्द्रस्यायें प्रयोजनाय कथं दैत्यानवधीत् हतवान्, यथा विषमो रागद्वेषादिप्राकृतगुणयुक्तः तद्वत् ॥ १ ॥ । 3 साक्षान्निश्श्रेयसात्मनः पुरुषार्थस्वरूपस्य निरतिशयानन्दरूपस्येत्यर्थः । अस्य भगवतः सुरगणः इन्द्रादिभि- नार्थ: तदनुगृहीतेन्द्रादिभिः साध्यः कश्चित्पुरुषार्थो न तस्यास्ति, स्वयमेत्र साक्षान्निश्श्रेयसात्मत्वादिति भावः । तथा असुरेभ्य उद्वेगो भयं तेषु विद्वेषश्च नास्त्येव तत्र हेतुं वदन् तं विशिनष्टि अगुणस्यति । हि यस्मादगुणास्य सत्त्वादिगुणतन्मूलक रागद्वेषभयरहितस्य ।।२।। 4 इतीत्थं हे महाभाग ! निर्गुणस्य श्रीनारायणस्य गुणान्प्रति गुणविषयको महान् संशयां जातो वर्तते । लद्गुणास्तु समत्वादयः, चंष्टा तु गुणाननुगुणेत्येतत्संशयात्मकंमज्ञानं छेत्तुमपोहितुं भवानेवार्हति नान्य इत्यर्थः ।।३।। 7 एवमापुष्टो मुनिस्तावद्राज्ञः प्रश्नमभिनन्दति साविति । हे महाराज ! अद्भुतं प्राकृतचेष्टासजातीयत्वेन चिन्तयितुमशक्यं हरचरितं प्रति साधु पृष्टं हरिचरित्रविषयकसंशयोद्घाटनरूपत्वात् प्रश्नः साधीयानित्यर्थः । साधुत्वमेव प्रश्नस्य स्पष्टयितुं चरित्रं विशिनष्टि-यदिति । यद्धरर्धारितं भागवतानां माहात्म्यं यस्मिन् तादृशम्, अस्त्वेवं, ततः किं तत्राह भगवद्भक्तिं वर्धयतीति भगवद्भक्तिवर्धनं, भगवद्भक्तेर्वर्धनं वृद्धिर्यस्मादिति वा भागवतमाहात्म्येन भगवद्भक्तिवर्धकेन युक्तत्वात् भगवचरित्रस्य तद्विषयकः प्रश्नः साधुरिति भावः ॥ ४ ॥ 1 1 Womits श्लोक: 2 A B. T तह°3 W दित्यर्थ । 4 Womits वि 5 Womits निर्गुणस्य 6 W° क ज्ञान 7 7 Wom 8 Wतं 3 7-1-1-4 श्रीमद्भागवतम् श्रीविजयध्वजतीर्थकृता पदरत्नावली षष्ठस्कन्धाभिधे तीर्थे स्नातः सप्तमनाम्म्रयथ । श्रीमद्भागवते स्नातुं प्रयते तत्त्वसंविदे ।। सेवा येषामपवर्गगतिर्जगताममलास्ते- श्रीमद्विष्ण्वङ्घ्रि सरोरुहयुगले भ्रमन्तः । सन्तः कुर्वन्तु दयां मयि विजयध्वजतीर्थे नित्यानित्याभ्यस्तादितिजाङ्घ्रितनुनखतीर्थ सुतीर्थे ।। सन्ततवेदान्तपरिनिष्ठितानामपि श्रीनारायणपरमप्रसादमन्तरेणानापादित समीचीन ज्ञानामृतकलानां क्वचित्क्वचिदसुरजनमोहाय प्रदर्शित शुक्रशोणितसम्पर्कादिभिरिव भगवतः प्रादुर्भावैस्तत्त्वे संशयानां सतां विसंशयार्थं श्रीनृसिंहावतारः तत्प्रसत्तये नानाविधवर्णाश्रमाचारभेदविचारस्तत्पूजाप्रकारश्च निरूप्यतेऽस्मिन् स्कन्धे, तदर्थं परीक्षित्प्रनपूर्वकमुपोद्धातं रचयति सम इति । यो भगवान् भूतानां योग्यतातिरेकेण पक्षपरिग्रहशून्यः आत्मादेः प्रियश्च “तदेतत्प्रेयः” (बृह. उ. 1-4-8 ) इति श्रुतेः । सत्तादिप्रदत्तत्वात् तैः अनुष्ठित समर्चनादि सुकृतस्य सुखलक्षणफलदातृत्वेनोपकर्तृत्वाच सुहृत् । किमत इति तत्राह स्वयमिति । स स्वयं विषम इव इन्द्रस्यार्थे स्वप्रयोजनमन्तरेण परप्रयोजनार्थं कथं दैत्यानवधीत् इत्यन्वयः ॥ ॥ १ ॥ ननु सुरगणैः क्रियमाणस्य स्वप्रयोजनस्य सम्भवादवधीदिति किं नस्यादिति तत्राह -नहीति । हि शब्दो हेत्वर्थः । कुतो नास्तीत्यत्राह - निश्रेयसात्मन इति नित्यनिदुःखानन्दस्वरूपस्य तादृशत्वं मुक्तस्याप्यस्तीति तत्राह - साक्षादिति । नित्यनिर्दुःखानन्दानुभवस्वरूपस्य परप्राप्यप्रयोजनाभावान्मुक्तस्य तदभावात्, ननु असुरप्रद्वेषा- त्सुरहितं क्रियत इति तत्राह - नैवेति । विद्वेषश्च तत्तत्स्वरूपद्योतनायासुरेभ्य इति पञ्चमी “वृक्षात्पर्णं पतति” इतिवत्कादाचित्कत्वाभावान्नित्ये द्वेषे वधानुपपत्तिः । अन्यथा वधस्यापि सन्ततानुवृत्तिः स्यादतो नोपपत्तिः स्यादिति भावः । स्वाभिभवलक्षणभयात् तद्वध इति तत्राह - नेति, उद्वेगो भयलक्षणं कुत इत्यत उक्तम्- अगुणस्येति “प्राकृतगुणसम्बद्धस्य तादृक्स्वभावत्वाद्धरेस्तदभावान्निर्गुणश्च” इति श्रुतेः । अनेन निश्रेयसात्मनोऽपि गुणसम्बन्धेन जीववत्तथात्वं स्यादिति शङ्काऽपि निरस्तेति ज्ञायते । । २,३ ।। प्रामाणिकत्वद्योतनाय प्रश्नं स्तौति साध्विति । तत्र हरिचरिते भागवतानां माहात्म्यं भगवद्भक्तिवर्धनमित्यनेन तन्माहात्म्यं भगवन्माहात्म्याविनाभूतं इत्यवगन्तव्यम् ।।४।। 4 व्याख्यानत्रयविशिष्टम् गीयते परमं पुण्य मृषिभिर्नारदादिभिः । नत्वा कृष्णाय मुनये कथयिष्ये हरेः कथाम् ॥ १५ ॥
- जिह्वां लब्ध्वाऽपि यो विष्णुं कीर्तनीयं न कीर्तयेत् । लब्ध्वाऽपि मोक्षनिश्रेणि स नारोहति दुर्मतिः । । क ।। तस्माद्गोविन्दमाहात्म्यमानन्दरससुन्दरम् । शृणुयात्कीर्तयेन्नित्यं सकृतार्थो न संशयः ।। ख ।। तस्मादिमां कथां पुण्यां गोविन्दचरणाश्रिताम् । महापुण्यप्रदां यस्मात्शृणुष्व नृपसत्तम । । । । निर्गुणोऽपि जोऽव्यक्तो भगवान् प्रकृतेः परः । स्वमायागुणमाविश्य बाध्यबाधकतां गतः । । ६ । । सत्त्वं रजस्तम इति प्रकृतेर्नात्मनां गुणाः । +1 न तेषां युगपद्राजन् हास उल्लास एव वा । ॥७ ॥ ॥ जयकाले तु सत्त्वस्य देवर्षीन् रजसो ऽसुरान् तमसो यक्षरक्षांसि तत्कालानुगुणोऽ भजते ॥ ८ ।। 7-1-5-8 श्रीध० गीयते इति । कृष्णाय व्यासाय । मुनये नत्वा व्यासमुनिं नमस्कृत्येत्यर्थः । अत्र आर्षत्वात् 4 द्वितीयार्थे चतुर्थी ||५|| निर्गुण इति । यस्मात्प्रकृतेः परः अतो निर्गुणोऽतएवाजोऽतएवाऽव्यक्तो रागद्वेषादिनिमित्तभूत देहेन्द्रियादि रहितोऽपि स्वस्य मायागुणं सत्त्वादिकमाविश्याऽधिष्ठाय बाध्यान्प्रति बाधकत्वम् । यद्वा, देवासुराणां परम्परं या बाध्यबाधकता तां गतः प्राप्तः । तत्र हेतुर्जात इत्यर्थः । । ६ । ।
- “जिह्वा” आरभ्य “नृपसत्तम!” पर्यन्त श्लोका. ‘B’ प्रकाश एवं लक्ष्यन्त 1-1M.Ma उन्नाह एव च 2 H. V" सा’ 3 M.Ma “न 4- - 4 A, B, J कृष्णां मुनि नत्वेत्यर्थः । 5- 5A, B. J ornit 57-1-5-8 श्रीमद्भागवतम् 1- तत्र गुणानां स्वीयत्वे सति प्राकृतपुरुषवद्विषमः स्यात् न तु तदस्तीत्याह - सत्त्वमिति । ननु स्वेच्छया गुणाधिष्ठानेनापि पक्षपाते सति वैषम्यं स्यादेव । न तस्य कालकृतत्वादित्याह न तेषामिति साधन। उल्लासां वृद्धिः ।।७।। जयेति । सत्त्वस्य जयकाले देवादीन् ऋषींश्च अभजत् । तत्तद्देहं प्रविश्य वर्धयतीत्यर्थः । रजसो जयकाले सुरान्। तमसो जयकाले यक्षरक्षांसि तस्य कालस्यानुगुणस्सन् । । ८ । । वीर. अतः तत्परमं पुण्यं अतीव पुण्यतमं चरित्रं नारदादिभिः ऋषिभिः गीयते । यतः त्वत्प्रश्नः साधुः ततोऽहं कृष्णाय व्यासाय मुनये नत्वा हरेः कथां कथयिष्ये हरिगुणविषयक संशयरूपत्वात्त्वत्प्रश्नस्य तद्गुणव- र्णनरूप कथाकथनेनैवोत्तरयामीत्यभिप्रायेण कथां कथयष्ये इत्युक्तम् ।।५।। एवं कथाकाथनं प्रतिज्ञाय अथ सत्त्वादिगुणोद्भवाभिभावादिना देवादीनां जयपराजय सत्त्वादिगुणाश्च तत्तज्जीवकर्मायत्तोद्भवाभिभववन्तः प्रसिद्धाः कर्मवश्या गुणा ह्येते सत्त्वाद्याः पृथिवीपते” (विष्णु. पु. 2-13-70) इत्यादिभिः। अतः सर्वान्तरात्मतया अवस्थाय तत्तद्भोकृ-कर्मानुगुणं गुणान् प्रेरयतः ईश्वरस्य न वंषम्यादिकमित परिहरति- निर्गुणोऽपीति । निर्गुणः हेयगुणरहितः रागद्वेषादिरहित इत्यर्थः । अव्यक्तः प्रमाणान्तराणामगोचर: अनेन प्रत्यक्षादि प्रमाणगोचर रागद्वेषादि हेयगुणयुक्त प्राकृतवैलक्षण्यम् उक्तम्, अत एव हि अजः कर्मायत्तात्पत्त्यादि रहितः भगवान् पूर्णषाड्गुण्यः प्रकृतेः परः “भूमिरापोऽनलो वायुः " (भगी. 7-4) “अपरेयमितस्त्वन्याम् (भगी. 7-5) इत्युक्त चिर्दाचिदात्मक प्रकृतिद्वयाद्विलक्षणः । अपिशब्देनैवंविधस्य वैषम्याद्यनर्हता सुच्यते । यद्यप्यवं विधः तथापि स्वमायागुणमाविश्य स्वांशभूतां गुणविशिष्टां प्रकृतिमाविश्येत्यर्थः । आवेशश्चात्र प्रेरणपर्यन्तः । “अन्तः प्रविष्टः शास्ता जनानाम् (तैत्ति. 3. 3-11) इति श्रुतेः । ईरयतीति वक्ष्यमाणत्वाच्च बाध्यबाधकतां गतः बाध्यबाधक देवासुरवर्गयोरन्तरात्मतया तत्तच्छरीरकत्वेनावस्थित इत्यर्थः । गुणकर्मानुगुण-प्रर्यमाणशरीरभृत देवासुरवर्गगतो बाध्यबाधकभाव:, न प्रकृति द्वयविलक्षण तदात्मभूत परमात्मगतः । यथा, देहादिगतावस्था: नात्मगतास्तथेति भावः ।।६।। एतदेव प्रपञ्चयितुं तावद्गुणानां प्रकृतेरेव सम्बन्धित्वं तेषां तत्तज्जीवकर्मानुसारेण परिणामस्वभावत्वं चाह- सत्त्वमिति । सत्त्वादयः प्रकृतेरेव गुणाः, नत्वात्मनः परमात्मनः परमात्मशरीरभूतप्रकृति स्वरूपगताः न तु , 1 - - 1 A,B,J तत्तु नास्ती 2 ABJ पास वे 3-3B यक्षरक्षांसि H. V इत्यन्वयः । 4 ABT वाय 5. A, B.T वा 6 व्याख्यानत्रयविशिष्टम् 7-1-5-8 परमात्मस्वरूपगता इत्यर्थः । तेषां सत्त्वादीनां सर्वेषां ह्रासोऽभिभवः उल्लास उद्भवश्च युगपन्न भवति । किन्तु तत्तत्कर्मपरिपाककालानुगणं कदाचित्कस्यचिद्रासः कदाचिदुल्लासश्च भवतीत्यर्थः ॥ ७ ॥ 1 ततः कथं वैषम्यपरिहारः ? इत्यत आह जयकाले त्विति । सत्त्वस्य जयकाले उत्कर्षकाले कर्मायत्त सत्त्वगुणोपचयकाले इत्यर्थः । देवानृषींश्चाभजत्तदनुग्राहको भवति रजसो जयकाले इत्यनुषङ्गः, असुरानभजत्, तमसो जयकाले तु यक्षान् रक्षांसि च तत्कालानुगुणस्तत्तत्कर्म विपाककालानुगुणोऽभजत् । अयं भावः- “गुणप्रवाह पतितो भृतवर्गोऽपि यात्ययम् । (विष्णु पु. 2-13-69) कर्मवश्या गुणा ह्येते सत्त्वाद्याः पृथिवीपते” (विष्णु. पु. 2-13-70) इति भगवत्पराशरवचनात् सत्त्वादिगुणानां तत्तज्जीवकर्मविपाककालानुगुणहासोल्लासरूपपरिणाम स्वभावत्वं सिद्धम् । “आत्यन्तिकेन सत्त्वेन दिवं देवाः प्रपेदिरे। धरां रजः स्वभावेन” ( भाग. 3-6-28) इत्याद्युक्तरीत्या देवादीनां स्वस्वकर्मायत्तसत्त्वादिगुणप्राचुर्यञ्च प्रसिद्धम् । सत्त्वादिगुणानामुल्लासः सुखदुःखमोहाद्यापादक इति भगवता गीतम्-“ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत । लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा । रजस्येतानि जायन्ते विवृद्धे कुरुनन्दन । अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायन्ते विवृद्धे पुरुषर्षभ। " (भ.गी. 14-11-12. 13 ) इति । ईश्वरस्य तु सर्वान्तरात्मत्वं बहुप्रमाणप्रतिपन्नम्। एवं सति एतदुक्तं भवति. सर्वान्तरात्मतयाऽवस्थित ईश्वरः सर्वदा कस्यचिदेव विजयं कस्यचित्सर्वदा पराजयं च न प्रतिदर्शात, आप तु तत्तद्देवादिकमपरिपाककालानुगुणसत्त्वादिगुणोद्भवकालेषु देवादीनां विजयं प्रतिदिशति, अन्येषां तु पराजयम्, सत्त्वाद्युद्भवाभिभवयोश्च कर्माधीनत्वात्तदनुरूप प्रवृत्तेः ईश्वरस्य न वैषम्यमिति । ननु, कर्मपरिपाककालानुगुणोल्लास सुखकरसत्त्वापचयदशायां तद्गुणप्रचुराणां देवादीनां जयमावहतीति युक्तम्, इदन्त्वयुक्तम्, रजस्तमसोरुपचयदशायां असुररक्षादीन् भजत इति । तदुपचयस्य दुःखमोहादिफलकत्वेन पराजयाद्यावहत्त्वादुच्यते रजस्तमसारुल्ला- सकालेऽसुरादीन् भजतीत्यस्य तेषां जयमावहतीति नाऽर्थः । अपि तु रजस्तमसोरुल्लासफलभूत दुःखमोहादिनिमित्त पराजयादिकमावहतीति एवञ्च यदेव सुरादीनामपि स्वकर्मावशेषपरिपाकानुगुणं सत्त्वोल्लासस्तदा जयं प्रदिशत्यन्यदा तु पराजयम्, एवं देवादीनामपि कर्मविशेषपरिपाकानुगुणसत्त्वोद्रेकदशायां जयं तेषामेव पुनः कर्मविशेषपरपा- कानुगुण रजस्तमसोरुल्ला से सति दुःखादिकरं पराजयादिकमिति । इर्यास्तु विशेष: देवदीनां पुण्यकर्मणां सत्त्वप्रचुरत्वात्प्रायशः तस्यैवोल्लासात्प्रायशो विजयः कादाचित्कः पराजयः । असुरादीनां त्वपुण्येन रजस्तमः प्रचुरत्वात् तयोरेव प्रायश उल्लासात्, प्रायशः पराजयः कादाचित्को विजय इति । 1 ABT प्राचुर्यञ्च प्रस 7 7-1-9-12 श्रीमद्भागवतम् विज० प्रश्नप्रतिवचनं भगवदनुग्रहमन्तरेण सुवचं न स्यादिति प्रकटनाय भगवन्तं प्रसाद्य वक्तव्यार्थ प्रतिजानीतं नत्वेति । ५॥ हरेः हन्तृत्वधर्मो न घटत इति वदन् लोकेष्वेकत्वादुत तद्विलक्षणत्वादिति वावदीषि समन्वादि धर्मापन्यासानुपपत्तेः न प्रथमः, अर्घाटतघटकशक्तिमत्वेन सर्वस्योपपत्तेः द्वितीयो युक्त एवेति भावेनाह निर्गुण इति, अयं भावः । भगवान् स्वमायागुणं स्वेच्छागुणं अनुसृत्य स्वाधीनप्रकृतिगुणनिर्मितदेवासुरदेहं वाऽऽविश्य तत्र स्थित्वा बहिश्च नृसिंहादिप्रादुर्भावरूपेणासुरादिबाधकतां असुरादिबाध्यवस्तुषु नियामकत्वेन स्थित्वा बाध्यतां गतो भवति किमत्र मानमितीयं शङ्का “बाध्यादिस्थो हरिर्नित्यं बाध्यतादिगतेत्यपि गीयते । ननु बाध्यत्वाद्य दोषयुतत्वतः” (भविष्यत्पर्वणि) इति भविष्यत्पर्ववचनेन परिहर्तव्येति, हि शब्देन “लोकवत्तु लीलाकेवल्यम” ब्र. सू. (2-1-33 ) इति सूत्राल्लीलां प्रयोजयति निर्गुणत्वादिकं वैलक्षण्ये लिंगमिति ज्ञापनाय प्रयुक्तं पुरुषाणां गुणदोषानुसारेण रक्षाद्यभावेन समत्वादिकमपि न युज्यत इति प्रदशांनायापिशब्दः । तहिं कुतो विविच्य न ज्ञायत इत्यतोऽव्यक्त इति- “दधिस्थघृतवत्काष्टे वह्निवच्च जनार्दनः । देहेन्द्रियासु जीवेभ्यो विविच्य ज्ञायते नतु (भविष्यपर्वणि) इति । अतो विविच्याऽज्ञानं युक्तम् ॥ ६ ॥ स्वमायागुणमाविश्येत्युक्तं विवृणोति सत्त्वमित्यादिना । प्रकृतेः स्वरूपभूता आत्मनः परमात्मनां ज्ञानादिवन्न स्वरूपभूताः किन्त्वधीनाः जीवस्यापि अभिमानादेव गुणानां भिन्न स्वभावत्वाद्युगपत्प्रवृत्यनुपपत्तेरित्यतः । शक्तिप्रकटनप्रकारं दर्शयति न तेषामिति । हासोऽनुद्भूतत्वमुन्नाह उद्भूतत्वं क्षयवृद्धिक्रमेणेति परिहारः ।।७।। तं क्रमं विविनक्ति जयेति । सत्त्वस्य जयकाले उन्नाहविषये देवर्षीन् भजन्नानाभातीत्यन्त्रयः । रजस उन्नाहविषये असुरान् वर्धयन् तमस उन्नाहविषये यक्षादीन वर्धयन्नंवं गुणानां शक्तिं जृम्भयतीत्यर्थः ।। तत्रापीत्थं भावोऽस्तीत्याऽऽह- तत्कालेति, तत्तत्कालानुगुणमनुसृत्य वर्तमानः ॥८ ॥ 1 HV परमा ज्योतिरादिरिवाभाति संङ्गातात्र विविच्यते । विदन्त्यात्मानमात्मस्थं मथित्वा कवयोऽन्ततः ।। ९ ।। यदा सिसृक्षुः पुर आत्मनः परो रजः सृजत्येष पृथक् स्वमायया । सत्त्वं विचित्रासु रिरंसुरीश्वरः शयिष्यमाणस्तम ईरयत्यसी । । १० ।। 8 व्याख्यानत्रयविशिष्टम् कालं चरन्तं सृजतीश आश्रयं प्रधानपुम्भ्यां नरदेव सत्यकृत् । * स तत्र तत्रोभय सिद्धिमाप्नुयात् लिङ्गात्मनो लिङ्गगुणाश्च सन्ति । 2 य एष राजन्नपि काल ईशिता सत्त्वं सुरानीकमिवैधयत्यजः । तत्प्रत्यनीकानसुरान् सुरप्रियो रजस्तमस्कान् प्रमिणोत्युरुश्रवाः ।। ११ । । • स वा पुनः स्वसृष्टस्य स्थिति रक्षानुवृत्तये । सत्त्वं सुरगणान् विष्णुरुपबृंहयते मुहुः ।। (११-क) अत्रैवोदाहृतः पुण्यः इतिहास: सुरर्षिणा । प्रीत्या महाक्रतौ राजन् । पृच्छतेऽजातशत्रवे ।। १२ ।। 5 7-1-9-12 श्री. ज्योतिरिति । समस्यापि निमित्तभेदेन वैषम्यं दृष्टान्तः, ज्योतिरादिरिव ज्योतिरग्रियथा काष्ठादिषु, जलं यथा पात्रेषु, आकाशो यथा घटादिषु तथा भगवान्नानारूप आभाति । ननु तर्हि तद्वदेव विवेकन किन प्रतीयते तत्राह सङ्गातात्सुरादिदेहान्न विविच्यते न पृथक् प्रतीयते । तर्हि तान् भजतीति कुतो जायते तत्राह विदन्तीति। आत्मस्थं परमात्मानं कवयो निपुणाः मथित्वा कार्यकारणलिङ्गदर्शनेन विचार्य जानन्ति । अन्ततः स्वभावकर्मादि वादनिषेधेन । विदन्तीति पाठे लाभोऽपि ज्ञानमेव । अत्रापि ज्योतिरादिरेवेति दृष्टव्य, यथा सूर्यकान्तादौ दाहदर्शनज्योति ज्ञायते, यथाच गन्धदर्शनाद्वायुरित्यादि ।। ९ ।। तदेवं मायागुणवशेन एतद्वेषभ्यं न स्वाभाविकमित्युक्तम्। तर्हि गुणपारतन्त्र्यादनीश्वर-त्वमाशङ्क्याह- यदेति । यदा आत्मनो जीवस्य भोगाय पुरः शरीराणि परः परमेश्वरः सिसृक्षुः भवति तदा साम्यन स्थितं रज पृथक् सृजत । विचित्रासु तासु पूर्षु रिरंसुः क्रीडितुमिच्छुः सत्त्वं पृथक्सृजति । शयिष्यमाणः संहारप्यन नमः पृथगीरयति प्रेरयति । आधिक्यं नयतीत्यर्थः || १० ||
10 ह् 1 M. Ma य: * An additional half verse is found, only in B. H. M. Ma. V Editions and the same commented by Vija only 2 A, B. G. J. T : This extra verse is found in M. Ma Editions and commented by Vija only with (11 on) 3 A B G J. M, Ma, T पूर्वम्, 4 H. V हत° 5 H. Vomi भगवान् 6- - 6A, B J कार्यदर्शनलिङ्गेन 7 A, B, J add काल 8 A. BJ add यदा तदा 9 A,B, J add यदा नदी 10-10 H. Vomit 9 7-1-9-12 श्रीमद्भागवतम् यदा सिसृक्षुरित्यादिनिर्देशात्प्रतीतं कालपारतन्त्र्यं वारयन् प्रधानपुरुषपारतन्त्र्यमपि वारयति - कालमिति हे नरदेव! प्रधानपुम्भ्यां प्रकृतिपुरुषाभ्यां निमित्तभूताभ्यां सत्यकृदमोघकर्ता ईशः ईश्वरः तयो: सहकारित्वेन आश्रयभूतं चरन्तं वर्तमानं कालं स्वयमेव सृजति । स्वचेष्टारूपत्वात्कालस्य न तत्पारतन्त्र्यमत्यर्थः । तथापि प्रस्तुते किमायातं, तत्राह य एष कालः सत्त्वमेधयति वर्धयत्यतो हेतोः ईशिताऽपीश्वरोऽपि सत्त्वप्रधानं सुरानीकं देवसमूह एधयतीव तत्प्रत्यनीकानसुरान् सुरप्रतिपक्षान् प्रमिणोति हिनस्ति चेत्यन्वयः । उरु प्रभूतं श्रवः कोर्तिर्यस्य सः । कालशक्ति क्षुभितगुणगतवैषम्यमिह सन्निधिमात्रेण तदाधिष्ठातरि स्फुरतीति प्रकरणार्थः । कल्पतरुस्वभावत्वात् न वैषम्यमिति मुख्यः परिहारः तत्र तत्र उक्त एव । । ११ । । } 4 G 3 इदानीं तयानं सुरपक्षपातेन वधः किन्तु ब्रह्मशापेनासुरी योनिं प्राप्तयोरनुग्रहार्थमवति वक्तुं इतिहासमुपक्षिपति-अत्रैवेति। अत्र द्वेषादिरहितस्यापि दैत्यवधे नारदेनेतिहासः प्रस्तावितैः । । १२ ।। वीर “स्वमायागुणमाविश्य बाध्यबाधकतां गतः” (भाग 7-1-6) इत्यनेन तत्तद्बाध्यबाधकेषु देवासुरादिवर्गेषु ईश्वरस्यानुप्रवेश उक्तः कथमनुप्रविष्टो विज्ञायत इत्यपेक्षायां तत्तदनुप्रवेशे अनुप्रविष्टस्य विविच्य प्रष्टुमशक्यत्वं सम्यगुपायेन विवेचनीयत्वे च दृष्टान्तमाह ज्योतिरिति । काष्टादिषु ज्योतिः प्रभृतिवस्तुवत् अनुप्रविष्टोऽप्याभाति तद्गतदोषाऽस्पृष्टः प्रकाशते। “अनश्नन्नन्यां अभिचाकशीति’ (मुण्ड. उ. 3-1-1 श्वेता, उ 4-6 ) इति श्रुतेरिति भावः । संघातात्काष्ठादिसंघातादिव देहेन्द्रिय भोक्तृवर्गरूपसङ्गातात् न विविच्यते प्रकृतिपुरुषेश्वर तत्त्वयाथात्म्यविद्भिः प्रकृतिपुरुषाभ्यां विलक्षणत्वेन न ज्ञायत इत्यर्थः । कवयः तत्त्वत्रययाथात्म्यविदस्तु आत्मस्थ जीवात्मनि स्थितं “य आत्मनि तिष्ठन् (बृह. उ. 3-7-22 ) यो विज्ञाने तिष्ठन् (बृह. उ. 3-7-22 ) इति श्रुतेः । आत्मानं परमात्मानं मथित्वा विवेकपूर्वकं तद्भक्तियोगमभ्यस्येत्यर्थः । अन्ततोऽनेकजन्मावसाने विदन्ति साक्षात्कुर्वन्ति स्वमायागुणमाविश्येत्यनेन प्रेरणपर्यन्तानुप्रवेशोऽभिसंहितः ।।९।। तदेव गुणप्रेरकत्वं विवृणोति यदेति । एष परः पुरुषो भगवान् यदा स्वमायया स्वसङ्कल्परूपज्ञानेन प्रकृत्या वा आत्मनो जीवस्य, जात्यभिप्रायकमेकवचनम् आत्मनामित्यर्थः । पुरः शरीराणि सिसृक्षुः स्रष्टुमिच्छुः तदा रजः सृजति प्रेरयतीत्यर्थः । तमः ईरयतीत्यनेन ऐकार्थ्यात् यदा सृष्टयनन्तरं विचित्रासु पूर्षु देहेषु रिरंसुः 1–1 A, B, J omit 2 A, B, Jomit ईश्वर: 3 H. Vomit प्रभूतं 4 H, Vomit इह 5 A omits स्फुरतीति 6. A. B. J यंत्रांत 7-7 H. Vomit 10व्याख्यानत्रयविशिष्टम् 7-1-9-12 रन्तुमिच्छु, रिरक्षिषु रित्यर्थ । तदा सत्त्व सृजति यदा चेश्वर शयिष्यमाण उपसञ्जिहीर्षु तदाऽसा परमपुरुषस्तम ईरयति ॥ 120 11 1 } अथ तदा तत्कालानुगुणोऽभजदिति सूचित कालप्रेरकत्व विवृणोति कालमिति । ह नरदव । इश परमात्मा चरन्त प्रवर्तमानमाश्रय स्वव्याप्यतया शरीरभूत काल सृजति निमेषकाष्ठाद्यवस्थ कराति । एव काल सृष्ट्वा प्रधानपुरुषाभ्या चिदचित्समष्टिभ्या सत्त्यकृत् सत चिह्यष्ट, त्यत् अचिद्व्यष्टि तदुभय कराति इति तथा। सत्त्यच्छन्दयों चिदचिद्यष्टयो प्रयोग “तदनुप्रविश्य सच्च त्यचाभवत् " (तेति उ 2-6 ) इत्यादिश्रुता प्रसिद्ध तथा सत्त्यच्छब्दयो तत्परत्वे श्रुति । “अथ यद्देवेभ्य प्राणभ्यश्य तत्सत्, अथ यद्देवा प्राणाश्च तत्त्य तदक्रया वाचा समभिव्याहियते सत्यमिति” इति देवा देवाधिष्ठितानीन्द्रियाणि तेभ्य पर तत्सृष्टचेतन सत दवार्द्याचद्यष्टिस्तुत्य तदेतदुभय सत्त्यमित्येकया वाचा एकशब्देन समभिव्याहियते बोध्यत इति तदथ । एवमीश्वरस्य तत्तज्जीवकर्मपरिपाकानगुणकालप्रेरकत्व उक्तम्, तचात्मत्वन तदनुप्रवेशपूर्वकमिति च ईश्वराधीन काला दवादीना तत्तत्कर्मपरिपाकानुगुणसत्त्वादिगुणवृद्धि हेतुरिति वदन सर्वान्तरात्मतया देवादिकमानुगण गुणान प्रेरयतो नेश्वरस्य वेषम्यमित्युत्तरमुपसंहरति य इति । हे राजन। तत कर्मानुगुण्येन ईश्वरस्य गुणकालप्ररकत्वात य एष गुणप्रेरक काल कालशरीरक तत्प्रेरकश्चेशिता ईश्वर सत्त्व कर्मपरिपाकायत्त कालकुंतान्मष सत्त्वगुण प्रचुर सुरानीकमिव सुरानीकमेव “इव शब्दोऽवधारणे” वर्धयति तस्येव जयमावहतीत्यर्थ । तद्वृद्ध तत्प्रतिपक्ष क्षपणपूर्वकत्वात्सुराणा प्रियस्सन् तत्प्रत्यनीकान् सुरानीकप्रतिपक्षरूपान् रजस्तम प्रचुरान् प्रमिणाति विनाशर्यात उरुश्रवा विपुलकीर्ति असुरानीकविनाशनेन वेषम्यादिसम्भावनया नापकीर्तिमानीश्वर, किन्तु विपुलतमकीतिमान इत्यर्थ ।। ११ ।। 2 3 एव सर्वभूतसुहृद समस्येश्वरस्य देवासुरादिजयापजयहेतुत्वेऽपि कर्मानुगुण्याद्वैषम्याभाव उक्त । इदानी तस्य सर्वभूतसुहत्त्व इतिहास दर्शयति अत्रेति । अत्रेव तस्य सवभूतसुहत्व एव, हे राजन! महाक्रता राजसय प्रीत्या अत्यादरेण पृच्छते अजातशत्रवे युधिष्ठिराय सुरर्षिणा नारदन इतिहास उदाहत ।।१२।। विज० इममर्थ अनुभाविक करीति ज्योतिरादिरिति । अयमर्थ ज्योतिरादीरिति उत्तरायणादिकालादि गुण केषाञ्चित्फलाना उन्नाह केषाञ्चित् हास कुर्वन् यथा सत्त्वादिजयादिविषयं उन्नाहादिकालमनुत्रतमाना भाति 1 W Omits तदा 2 W अत 3 ABT कृतगुणान्मे° 4 Wadds एव 11 7-1-9-12 श्रीमद्भागवतम् तथेति कथमव्यक्तत्वं हरेरिति तत्राह - संघातादिति, देहेन्द्रियादि कार्यकारणसंघातान्न विविच्यते पृथग्भूतां न ज्ञायते अत्रापि इदमेवोदाहरणं ज्योतिरादि घृतादि द्रव्यं दध्यादिभ्यो मथनात्पूर्वं न विविच्यते पृथग्भूतं न ज्ञायते न प्रतीयते तथात्माऽपीति भावः । " तेजोऽसितं त्रेधा विधीयते ( छान्दो. उ. 6-5-3)” इतिश्रुतेः । घृतस्य ज्योतिश्शब्दाभिधेयत्वं प्रामाणिकं “दधिस्थघृतवत्काष्ठे वह्निवच्य जनार्दनः” (भविष्यत्पर्वणि) इत्यादेश्च, ननु, यदि केनचित् देहादिव्यतिरिक्तत्वेनाऽयं ज्ञायते तर्हि दधिस्थघृतर्वादत्यादि निदर्शयितुं शक्यं, तदेव कुत इत्याह- विदन्तीति । कवयः ब्रह्मादय: शास्त्रेण मथित्वा ततो निर्णीयात्मस्थं देहादिस्थं आत्मानं विदन्ति जानन्ति किञ्चान्ततञ्चरमनाशे विदन्ति लभन्ते “लभनिष्पत्तौ” इति धातोः नितरां प्राप्नुवन्तीत्यर्थः । अनेन कवीनां ज्ञानमस्मिन्नर्थे प्रमाणमुक्तं भवति ।। ९ ।। देहादेः विविक्तत्वेन ज्ञानं कस्मान्नोत्पद्यत इति आशङ्क्य सृष्ट शरीरेषु जीववप्रतिष्ठत्वान्नतद्विषयं ज्ञानमित्यभिप्रेत्याह यदा सिसृक्षुरिति । यदा परमात्मा आत्मनोऽथं निवासाय पुरः शरीराणि सिसृक्षुः स्रष्टुमिच्छत तदा गुणवैषम्यन्यायेन स्वेच्छया नियतो रजोगुणमुपादाय महदहङ्कारपञ्चमहाभूतानि सृष्ट्वा तैः पृथक् तत्तद्योग्य तानुसारेण शरीराणि सृजति । यदा च ईश्वरः तासु विचित्रासु सुरनरतिर्यक्संज्ञितासु पुरीषु रिरंसुः जीवगतस्वादृष्ट योग्यतामनुसृत्य सुखादिकमुत्पाद्य तत्साक्षित्वेन क्रीडितुमिच्छति तदास्थितिहेतुत्वात्सत्त्वगुणं उपादत्ते । यदा शयष्यमाणो योगनिद्रां चिकीर्षति तदाऽसौ तमोगुणमीरयति तच्छक्ति उज्जृम्भयति । १० ।। किञ्च, चरन्तमतीतानागतवर्तमानभेदेन वर्तमानं कालं सृजतीत्यर्थः । ईश आश्रय इत्येताभ्यां पदाभ्यां सर्जनसामर्थ्यं सूचयति विजयध्वजेनाधिकः पाठः, व्याख्या च अधिका अत्र प्रमाणमाह- सत्यकृदिति, सत्यं मीमांसाशास्त्रं तस्य कर्ता । इदानीं स्वसृष्टानामन्तः शयनप्रकारमाह-स तत्रेति, तत्र तत्र देहेषु स्थितं उभर्यासिद्धि महति वस्तुनि महत्परिमाणं महासामथ्र्यंप्रकटनमणुपरिमाण मणुसामर्थ्यं वाऽनुयात् “अणोरणीयान्महतो महीयान्” ( कठ. उ. 2-20 ) इति श्रुतेः, अत्रेदं लिङ्गात्मनो लिङ्गगुणाश्च सन्तीति निदर्शनम्। चशब्द एवार्थ, यथा लिङ्ग शरीरस्थानीयं काष्टं व्याप्य तिष्ठन्नग्रिलिङ्गात्मेत्युच्यते तस्याग्रेः लिङ्गस्य काष्ठस्य गुणाः महत्त्वाणुत्वलक्षणाः सन्ति महति काष्ठे महान् अणुनि काष्ठे अणुरग्रिरिति “लिङ्गशरीर चिह्न च साधने शेफभस्मनि” इत्यभिधानम् । ननु सृष्टी प्रवर्तमानश्वरस्य निरपेक्षत्वात् स्वातन्त्र्येण किञ्चित्कारणापेक्षा सम्भवः तदनपेक्षत्वे मृद्दण्डादेरिव शक्त्यभावन 1 Ma पायंत 12 व्याख्यानत्रयविशिष्टम् 7-1-9-12 कार्यसामग्रयभाव इति तत्राह-लिङ्गात्मन इति । लिङ्गात्मनः प्रधानादेः कारणस्य ये लिङ्गगुणाः कार्यजनकशक्तिलक्षणाः सन्ति ते च लिङ्गात्मनः शरीरस्वामिनो हरेः सन्ति विद्यमानास्तदधीनत्वादिति द्विरावृत्त्या योजनीयं “द्रव्यं कर्मच कालच ( भाग. 2-10-12 ) इत्यादेः । यद्वा, लिङ्गस्य प्रधानादेः गुणाः कार्यापादनशक्तिलक्षणाः । लिङ्गात्मनः पूर्णद्वात्रिंशल्लक्षणस्वरूपस्य हरेः सन्ति तेषां स्वरूपाभिन्नत्वद्योतनाय च शब्दः । ऊर्णनाभिस्तुरीवेमादि विना स्वरूपभूतलीलयैव यथा जालं करोति तथाऽयमित्यर्थपरो वा प्रधानसृष्टिर्ब्रह्मणोऽस्तु अवान्तरसृष्टिः अवान्तरकारणात्स्यात् कुलालादेः दृष्टत्वादित्यतोवाह स इति । तत्र तत्र कार्यकारणेषु प्रातिस्विकेषु स्थित्वोभयसिद्धिं जगत्कारणस्य जनकत्वलक्षणं कार्यस्य जन्यत्वफलं प्रापयति उभयोः शक्तयोः एतदधीनत्वादित्याह-लिङ्गात्मन इति, लिङ्गात्मनो मृदादेः लिङ्गगुणाः कार्यजननशक्तयः सन्ति ते चानेन नियता इति शेषः । लिङ्गात्मनः कार्यस्य ये लिङ्गगगुणाः पृथुबुधोदराकारादि लक्षणाः सन्ति ते च “तत्र तत्रान्वितो विष्णुस्तत्तच्छक्तिप्रबोधकः " इत्यादेः । अन बाध्यबाधकतां गत इत्येतत्स्पष्टी कृतम् । तथा हि तत्र तत्र देवासुरेषु उभयसिद्धिं जयपराजयलक्षणां कार्यसिद्धिं प्राप्नोति शिरस्त्राणवर्मादिलक्षणं वहतो भटस्य ये लिङ्गगुणाः शौर्यादिलक्षणा जयापजयी वा ते च हर्यधीनाः “सवै बलं बलिनां चापरेषाम्” (भाग 7-8-8) इत्यादेः । अत्र सर्वस्य हर्यधीनत्वदर्शनाय प्राधानपुम्भ्यां कार्यकारणाभ्यां कालं सृजतीत्यङ्गीकारे प्रधानपुरुषावन्तरेण कालसृष्ट्यशक्तिः हरेः प्रकटितास्यादित्यन्यथा प्रतीतिनिरासायाचार्यैः ताभ्यां सहेति व्याख्यातम् । नन्वत्र साम्यगुणाधिकरणस्य हरेर्वेषम्याधिकरणत्वं कथमित्यस्य प्रश्नस्य परिहारः कथं स्फुटमायात इत्याशङ्क्य स्वतो देवप्रियत्वमसुराप्रियत्वं मनुष्याणामुभयत्वमेव समत्वं तत्तद्योग्यतावतां तेषामन्यथा तदतिलङ्घने त्वदभिमतवैषम्यप्राप्ति साम्यहानी स्यातामित्याशयवानाह य एष इति । य एष हरिः काले कालविषयेऽपि ईशिता कालस्यापि प्रवर्तनसमर्थः प्रधानपुरुषयोरीशितृत्वं किं वक्तव्यमित्यपि पदम् । स विष्णुः सुरानीकमिव स्थितं सत्त्वमेधयति सत्वस्य देहादिकारणत्वात् सत्त्वगुणप्रधानान् देवान् समेधयतीत्यर्थः । रजस्तमस्कान् रजस्तमस्स्वभावान् तत्प्रत्यनीकान् तेषां सुराणां शत्रुभूतान् असुरान् प्रमिणोति निहन्ति मित्र हिंसायाम् इति धातुः । सुरप्रिय इत्यनेन असुराणामप्रियो मनुष्याणामुभयात्मकः स्वभावत इति ध्वनितम्। तदुक्तम्-स्वभावतः प्रियत्त्वात्तु सदा देवप्रियो हरिः । अप्रियश्चासुराणां स स्वभावत्तूभयं नृणाम् (ब्रह्मतके) इति । सत्त्वमेधयति इत्यनेन या सुखयोग्यता । रजस्तमस्कानित्यनेन यावदयोग्यता, ये च देहेन्द्रियादेः कारणभूतास्त्रयोगुणाः, यश्च गुणानामुन्नाहकरः कालः, यच्य तेषां त्रयाणां गुणानां पुण्यपापोभयलक्षणं कर्म, यच्य मूलकारणभूतं प्रकृतिपुरुषस्वरूपं यच्च ’’ 13 7-1-9-12 श्रीमद्भागवतम् भक्त्यादिकमेतत्सर्वमवेक्ष्य देवानां भक्त्यादिगुणानितरंषां द्वेषादि दोषान् मनुष्याणामुभयात्मकमुत्पाद्य सुखासुखजयापजयजननमरणादिफलदातृत्वेन सम इत्युक्तम् । तदुक्तं “देशकालौ गुणांश्चैव भक्त्यादीनप्यवेक्ष्यत । योग्यतां च तथा कर्म सम इत्यभिधीयते । । स्वतः प्रियोऽपि देवानां उत्पाद्यैव गुणानिमान्। इतरेषां तथा दोषान् सुखदुःखे ददात्यजः ।। उभयं तु मनुष्याणामतस्सम इतीरितः।।” (ब्रह्मतकें) इति । ननु सुरादिषु स्थितानां गुणदोषाणां तत्तत्कालीनत्वेन उत्तरकाले नाशसम्भवेन अनित्यत्वं नियमो न स्यादित्याशंक्य शास्त्रविहितत्वात् नियमोऽस्त्येवेति आशयवानाह उरुश्रवा इति, उरु बहुश्रूयत इत्युरुश्रवाः शास्त्रं नियमप्रतिपादकं यस्य स तथा, तदप्युक्तम्- “अनादिनियताश्चैव गुणदोषाः सुरादिषु । यथाक्रमं पुनश्चैव नियमा द्वधितास्तथा ।।” “विष्णुर्नव ततोनित्यं विषमश्च जनार्दनः” (ब्रह्मतकें) इति । नियमाद्वधिताः तथेत्येतत्कुत्र प्रमाणीक्रियते इत्यस्य उरुश्रवा इत्यत्रेति वक्तव्यम् । उरुवर्धनलक्षणं श्रवो यस्य स तथेत्यर्थः । ननु, वैषम्यं तदवस्थमेवाभूदिति चेत्र, योग्यतानिमित्तत्वात् । तदुक्तम्- “न विष्णाविषमत्वं तु योग्यतापेक्षया क्वचित् (स्कान्दे) इति । हेरेयोग्यता नियत्या यत् आगच्छंद्वैषम्यलक्षणं उरुश्रवः तदा तदस्तु विहितत्वात् अत उक्तं उरुश्रवा इति तदप्युक्तं “योग्यतायास्तन्नियत्या विषमत्वं भवेदिति (स्कान्दे) नन्वेवं तर्हि क्वापि वैषम्यं नेत्यापन्नमति चेदुच्यते शुभाशुभयोर्विपर्यये शुभवतां अशुभकर्म अशुभवतां असुराणां शुभकमनुसृतफलदाने सति विषमत्वं विष्णोः दोषाय स्वादिति यदतस्तत्तद्योग्यताबलवहितशुभाशुभांभय कर्मानुसारेण तत्तत्फलस्य विकर्मेन्द्रियार्थे अशुभकर्म दैत्यबल लक्षणस्य दानेन ईश्वरवैषम्यमित्यत उरुश्रवा इति । जयस्तम्भकल्पनाम हरेर्युक्तम् “इन्द्रस्यार्थे कथं दैत्यानवर्धीद्रिषमो यथा” (भाग 7-1-1 ) इत्यादिप्रश्नपरिहार इति सिद्धम् “विषमत्वं तु दोषाय शुभाशुभविपर्यये । अतस्तादृशवैषम्यं ब्रह्मसूत्रे निराकृतम् ।। शुभाशुर्भानयन्तृत्वं न दोषो गुण एव सः । अतस्तदिष्टं कृष्णस्य ब्रह्मसूत्रकृतो विभो (तन्त्रनिर्णये) इति वचनात ।। ११ ।। सुरप्रिय इत्येतद्विवृणोति सवा इति । अयमर्थः सत्त्वं सत्त्वगुणसम्पन्नान् मुहुरनुयुगमुपबृंहयते सम्यक् वर्धयति किं कारणमत्राह पुनरिति । स्वेन सृष्टस्य जगतः पुनः पुनः स्थितिरक्षानुवृत्तये स्थितिपालनयाः प्रवर्तनार्थ वा इत्यनेन सृष्ट्यादि ह्यष्टकमपि हरेरेवेति दर्शयति-यदा सिसृक्षुरित्यनेन यः प्रस्तुतस्तं स इति तच्छब्देन परामृशति तत्रापि ईश्वरशब्देन रुद्र उपक्रान्त इति भ्रान्तिनिवारणाय विष्णुरिति यद्वा यत्र क्वापि रुद्रादुत्सर्जनादिकं प्रतीयते तदपि तत्स्थ हरिर्णोति प्रकटनाय विष्णुरिति । । (११-क) सुरप्रिय इत्येतदितिहासेन दर्शयति अत्रेति । सुरप्रिय एव नासुरप्रियो हरिरिति अन्ययोगव्यवच्छेदार्थः एवशब्द: ।।१२।। 14 व्याख्यानत्रयविशिष्टम् दृष्ट्वा महाद्भुतं राजा राजसूये महाक्रतो । वासुदेवे भगवति सायुज्यं चेदिभूभुजः ।। १३ ।। तत्रासीनं सुरऋषि राजा पाण्डुसुतः क्रतौ । पप्रच्छ विस्मितमना मुनीनामुपशृण्वताम् ।।१४।। युधिष्ठिर उवाच अहो अत्यद्भुतं ह्येतदुर्लभैकान्तिनामपि । वासुदेवे परे तत्त्वे प्राप्तिचैद्यस्य विद्विषः । १५ ।। एतद्वेदितुमिच्छामः सर्व एव वयं मुने । भगवन्निन्दया वेनो द्विजैस्तमसि पातितः । । १६ ।। दमघोष सुतः पाप आरभ्य कलभाषणात् । सम्प्रत्यमर्षी गोविन्दे दन्तवक्त्रश्च दुर्मतिः ।। १७ ।। शयतो रसकृद्विष्णुं यद्ब्रह्म पदमव्ययम् । 3- .3 श्वित्रो न जातो जिह्वायां नान्धं विविशतुस्तमः । ११८ ।। कथं तस्मिन् भगवति दुरवग्राह्यधामनि । पश्यतां सर्वलोकानां लयमीयतुरञ्जसा ।। १९ ।। इति भ्राम्यति मे बुद्धिदीप्ताचिरिव वायुना । ब्रह्येतदद्भुतमं भगवंत्रत्र कारणम् ।।२०।। श्रीध० दृष्टेति । चेदिभूभुजः शिशुपालस्य । ।१३, १४ । । अहो इति । एकान्तभक्तानामपि दुर्लभा प्राप्तिविद्विषो जातेत्येतदत्यद्भुतं हि । | १५ || एतदिति । तस्य तु वेनवन्नरकपात एवोचित इत्याह- भगवन्निन्दयेति तमसि नरके ।। १६ ।। 7-1-13-20 1 A,B.G.J.M. Ma. To नां शृण्वतामिदम् 2 A,B.G.J.M.,Ma. T प° 3- 3H,V वात्याविशत्रम: 4 A,B, G,J, TO 5A, B.G.J.M. Ma T तत् 6 A.B.G.JT वांस्तत्र 157-1-13-20 श्रीमद्भागवतम् दमघोषेति । दमघोषस्य सुतः शिशुपालः कलभाषणाद्वाल्ये कोमलभाषणमारभ्य सम्प्रत्यधुनाऽप्यमर्षी क्रोधी मत्सरी वा । । १७ ।। शपत इति । श्वित्रः श्वेतकुष्ठम् ।। १८ ।। कथमिति । दुरवग्राहं दुष्प्रापं धाम स्वरूपं यस्य तस्मिन् लयं सायुज्यं ईयतुः जग्मतुः । अभूतस्यापि दन्तवकलयस्य तज्जातकप्रामाण्येन सिद्धवनिर्देशः । । १९ ।। 1- इतीति । एतदद्भुततमं हि अत एव बुद्धिः भ्राम्यति । भगवान् सर्वज्ञ स्त्वं ब्रूहि ||२०|| वीर प्रश्रं तन्निमित्तं च विवृणोति दृष्ट्वेति । राजसूयाख्ये महाक्रतौ चेदिभूभुजः शिशुपालस्य भगवता छिन्न शिरसः वासुदेवे भगवति श्रीकृष्णे सायुज्यं संश्लेषं महाद्भुतं दृष्ट्वा विस्मितचित्तः पाण्डुसुतो राजा युधिष्टिरः तत्र क्रतौ क्रतुसभायामासीनं उपविष्टं देवर्षि नारदं मुनीनां शृण्वतां सतां इदं वक्ष्यमाणं पप्रच्छ पृष्टवान् । । १३, १४ । । 3 तदेवाह- अहो इति षड्भिः, अहो एतदत्यद्भुतम्। तदद्भुतत्वे हेतु:, एकान्तिनामनन्यप्रयोजनेन भगवन्तं भजतामपि दुर्लभं किं तत् ? परे तत्त्वं प्रकृतिपुरुष विलक्षणेश्वरतत्त्वरूपं श्रीकृष्णे विद्विषः चेद्यस्य प्राप्तिरित्येतत् ।। १५ ।। हे मुने! नारद । एतत्सर्वे वयं वेदितुमिच्छामः केनापि भावेन भगवन्तं स्मरतां तत्प्राप्तिर्भवत्येव किमत्र चित्रं, तत्राह भगवन्निन्दयेति । वेनः पृथो: पिता भगवन्निन्दयैव निन्दामात्रेण हेतुना तर्मास नरके द्विजैः ऋषिभिः पातितः ।। १६ ।। दमघोषसुतश्चैद्यस्तु कलभाषणात् बाल्यमधुरभाषणादारभ्य बाल्यादारभ्येत्यर्थः । सम्प्रति एतत्कालपर्यन्तं गोविन्द श्रीकृष्णे अमर्षी क्रोधी । अतोऽयं नितरां पापात्मा तथा दन्तवक्त्रोऽपि दुरात्मा । । १७ ।। अनयोः परब्रह्मभूतं निर्विकारं श्रीकृष्णं असकृच्छपतोः शिशुपालदन्तवकायो: जिह्वायां श्वित्रः श्वेतकुष्टरोगो वापि न जातः नाप्येतावन्धं तमानरकमपि विविशतुः, किन्तु भगवन्तमेव विविशतुः ।। १८ ।। अतः सर्वलोकानां पश्यतां सतां दुरवग्राह्यधामनि दुरवगमज्योतिर्मयस्वरूपे भगवत्यञ्जसा अनायासेन तत्प्राप्तिसाधनानुष्ठानमन्तरेणेत्यर्थः । कथं लयमीयतुः ? भगवत्सायुज्यं कथं प्रापतुरित्यर्थः । । १९ । । इतीत्थं वायुना दीपशिखेव मम बुद्धिः भ्राम्यति हे भगवन् । एतन्महदद्भुतं अतोऽत्र कारणं ब्रूहि ।। २० ।। 1.1A, BJ एतत्प्रति में धी: 2 A,B, T यज्ञ 3 W सुरर्षि 4 W इत्यादिना 5 Womits मम 6 A.B. T add इति 16 व्याख्यानत्रयविशिष्टम् 7-1-21-24 विज० एक एव अन्तो निर्णयो येषामस्तीति भक्तिरेव पुरुषार्थसाधनं नाऽन्यत्कर्मादिकति निर्णयवतां विष्णुरेव मुमुक्षुभिर्निषेव्य इति निश्चयवतां वा । ।१३-१५ ।। श्रीहरिनिन्दनं सतां कर्णशूलायमानमप्येतच्छ्रोतुं तच्चित्रमित्याशयवानाह भगवन्निन्दयेत । । १६, १७ । । श्वित्रः श्वेतकुष्ठम् ।। १८ ।। दुरवग्राह्यं दुर्ज्ञेयं धाम स्वरूपं यस्य स तथा तस्मिन्, लयं सायुज्यलक्षणम्, ननु “अत्युत्कटः पुण्यपापेरिहैव फलमश्रुते” इति वचनात् श्वित्रो न जात इत्यादिवाक्यं कथं सङ्गच्छते ? भगवद्वेषिणोऽपि बहुविधाः तत्र केचिन्मरणानन्तरं पापफलं भुञ्जते, केचिदत्रैव, तत्कुतः ? इति चेत्र । “नियमाद्भुज्यतं पुम्भिर्धर्माधर्मफलं मृती । कैश्चिदत्रापि भुज्येत तस्मान्नाधर्ममाचरेत्” (भारते) इति वचनात् । अनेन धर्मिणोऽपि व्याख्याताः, धमी स्वर्ग, विधर्मी निरयमिति च । अत्र कश्चिद्विशेषोऽप्यस्ति । जयविजययोः सात्त्विकत्वेन भक्तत्वेन हरतिप्रियत्वात् सनकादिशापादसुरजन्मन्यपि क्वचिद्भक्त्यलोपात् द्वेषफलभोक्तुरन्यत्वाच्य द्वेषस्य पापिष्ठासुरत्वादनयोरुपर्चारतत्त्वाच्च । अनंन स्वापराधनाश लक्षणानुग्रहपात्रत्वेन प्रतिज्ञातशपथत्वेन च हरेः सुरप्रियत्वं च विशदमभूदिति रहस्यम् ।।१९,२० । । श्रीशुक उवाच राजस्तद्वच आकर्ण्य नारदो भगवान् ऋषिः । 1 तुष्टः प्राह तमाभाष्य शृण्वत्यास्संसदः कथाः । । २१ । । नारद उवाच निन्दन व सत्कार न्यक्कारार्थं कलेबरम् । प्रधानपरयोराजन्नविवेकेन कल्पितम् ।। २२ ।। हिंसा तदभिमानेन दण्डपारुष्ययोर्यथा । वैषम्यमिह भूतानां ममाऽहमिति पार्थिव ।। २३ ।। यत्रिबन्धोऽभिमानोऽयं तद्वधात्प्राणिनां वधः । तथा न यस्य कैवल्यादभिमानोऽखिलात्मनः । परस्य दमकर्तुर्हि हिंसा केनाऽस्य कल्प्यते ।। २४ ।। 1..1 A.B.G,JT शृण्वत्यास्तत्सदः कथाः M.V शृण्वन्त्याः संसद: कथा:, M.Ma शृण्वत्यास्सदसः कथाम् 2. A. B.G.J. T बद्ध 3 M. Ma स्यंदम 17 7-1-21-24 श्रीमद्भागवतम् 1 2 श्रीध० राज्ञ इति । आभाष्य संम्बोध्य सम्यक् सीदन्ति अस्यामिति संसत् सभा तस्याः शृण्वन्त्याः सत्या: कथा: प्राहेत्यन्वयः ।। २१ ।। अहो भगवन्निन्दकस्य नरकपातेन भाव्यमिति वदतस्तव कोऽभिप्रायः भगवत्पीडाकरत्वेन वा तदभावेऽपि सुरापानादिवन्निषिद्धनिन्द्याचरणाद्वा तत्र तावद्देहाभिमानकृतनिन्दादिनिमित्तत्वात् पीडादीनां भगवतश्च तदभावान्न पीडाशंकास्तीत्याह-निन्दनेति साधैस्त्रिभिः । निन्दनं दोषकीर्तनम्। न्यक्कारस्तिरस्कारः । निन्दन स्तुत्यादिज्ञानार्थ प्रधानपुरुषयोरविवेकेन कलेबरं कल्पितं रचितम् ।। २२ ।। हिंसेति । तदभिमानेन भूतानां यथा ममाहमिति वैषम्यं तत्कृतं हिंसादिकं च भवति तथा न यस्येत्युत्तरेणान्वयः । दण्डस्ताडनं, पारुष्यं निन्दा, तयोर्हेतुभूतयोः हिंसा पीडा च भवति ।। २३ ।। यदिति । यस्मिन्निबन्धोऽयमभिमानस्तस्य देहस्य वधाद्वधश्च यथा तथा यस्याभिमानां नास्ति अतोऽस्य परमेश्वरस्य हिंसा केन हेतुना कल्प्यते न केनापीति । अभिमानाभावे हेतु:, कैवल्यादद्वितीयत्वेन अभिमन्तव्याभावात् । वैषम्याभावे हेतुः- अखिलात्मनः सर्वात्मनः इति । तर्हि किमिति हन्ति दैत्यांस्तत्राह - परस्य दमकर्तुः हितार्थ दण्डं कुर्वत इत्यर्थः ।। २४ ।। वीर• इत्थमापृष्टो नारदः प्राहेत्याह मुनिः राज्ञ इति । राज्ञो युधिष्ठिरस्य तत्प्रनरूपं वचः श्रुत्वा भगवान् ऋषिः नारदस्तुष्टः समीचीन प्रश्नेन हृष्टः सदसः सभायाः शृण्वत्याः सत्याः तं युधिष्ठिरमाभाष्य स्ववचः श्रवणाभिमुखं कृत्वा कथां प्रश्नपरिहाररूपां कथां प्राह । । २१ । । तामेवाह-निन्दनमित्यादिना दशभिरध्यायैः । अस्य प्रश्नस्य मुख्यं उत्तरं वक्तुं तावत्, संसारि चेतनानामिवेश्वरस्य देहात्माभिमानप्रयुक्तस्तुतिनिन्दाद्यभिमानित्वं नास्तीति चेद्यस्य मुक्तिं ददाविति कंचित्परिहारमाह-निन्दनेत, हे राजन् ! निन्दनं दोषकथनं, स्तवो गुणकथनं, सत्कारश्चन्दनलेपादिः न्यक्कारः पांसुक्षेपणादिरेषामथों विषयः कलेवरं प्रधानशब्दों देहावस्थप्रधानवचनः परशब्दों देहात्परजीववचनः तयोरविवेकेन परस्परविलक्षणत्वविषयक ज्ञानाभावेन देहात्माभिमानेनेति यावत् तेनाऽविवेकेन हेतुना कल्पितं कलेवरस्य निन्दनादिविषयत्वमविवेककृतं, न तु स्वतो जडत्वात् नहि काष्ठं चन्दनलेपादिरूपसत्कारादिकं मन्यते इति तावन्निविवादमित्यर्थः । । २२ ।। 1.1A.B, J सोदन्ति निषीदन्ति अस्यामिति सद् सभा तस्याः सदः सदस. 2 BJ शृण्वत्या: 3 A,B,J बद्धो 4 A.B. T न्या 18 व्याख्यानत्रयविशिष्टम् 7-1-21-24 एवं स्थिते हे पार्थिव ! यथेह संसारे भूतानां देहात्माभिमानिनां देवमनुष्यादीनां ममाहमिति वैषम्यं ममयं निन्दा निन्दितोऽहमिति अभिमानरूपवैषम्यं, तदभिमानेन ममेयं निन्दत्यभिमानेन दण्डपारुष्ययोर्निमित्तयां हिंसा च स्यात् दण्डः ताडनं पारुष्यं निन्दनं परेण दण्डपारुष्ययोः कृतयोः सतोः तत्प्रयुक्तां ममेयं निन्दनिन्दितोऽहं ममायंदण्डो दण्डितोहमित्येवं रूपो नानाविधोऽभिमानस्तत्प्रयुक्तं परेषु निन्दादिकारिषु हिंसाचरणं च यथा लोकानां दृश्यते न तथा यस्येत्युत्तरेणान्वयः । देहविषयमपि दण्डपारुष्यादिकं परकृतं देहात्माभिमाननात्मगतं मत्वा तदभिमानेन परेषु हिंसा स्यादित्यनेन यथा हिंसाकारिषु दण्डपारुष्यादिकं देहगतमेव नत्वात्मगतम्. देहात्मनो: अविवेकेन त्वात्मगतं मन्यते तथा हिंस्यमानेष्वपि हिंसा च देहगतैव नत्वात्मगता, देहात्माभिमानात्तृ हिंसितोऽहमित्यभिमान इति सूचितम् ||२३|| 5 2 3 तदेव स्पष्टमाह-यनिबन्ध इति । अयमभिमानो दण्डितानां निन्दितानां च लोकानां यथा दण्डितोऽहं निन्दितोऽहमित्याद्यभिमानः यनिबन्धो यद्धेतु को देहहेतुक इत्यर्थः । देहात्माभिमानस्य देहहेतुकत्वाद्देहात्माभिमान हेतुको दण्डितोऽहमित्याद्यभिमानोऽपि देहहेतुक एवेत्यभिप्रायेण यन्निबन्धोऽभिमानोऽयमित्युक्तम् । एवं तद्र्धा- द्धन्यमानेषु तस्य देहस्य वधादेव प्राणिनां देहात्माभिमानिनां वधः देहगत एव वधः नत्वात्मगतां देहात्माभिमानातु हतोऽहमित्यभिमान इत्यर्थः । एवं संसारिणां निन्दनादिकं सर्व देहात्माभिमान कृतमित्युक्तम् । अथ उक्तार्थ विपर्ययमीश्वरे दर्शयति-तथेति । यथा संसारिणां देहात्माभिमानस्तन्मूलको निन्दितोऽहमित्याद्यभिमानश्च यस्येश्वरस्य नास्ति तस्यास्य अभिमानप्रयुक्ता परेषु हिंसा केन हेतुनावकल्प्यते इत्यन्वयः । अभिमानाभावे हेतु: अखिलात्मन इति । अखिलस्य जगतः आत्मत्वादभिमानो नास्तीत्यर्थः । ननु आत्मत्वेऽपि तस्य जीववदभमानः स्यादेव तत्राह- कैवल्यादिति । निरस्तनिखिलदोषत्वादित्यर्थः । “अनृतेन हि प्रत्यूढा: " (छादो. उ. 8-3-2 ) इति श्रुत्युक्तरीत्या जीवानामनादिपुण्यपापात्मककर्ममूलको हि देहात्माभिमानः तस्य तु परमपुरुषस्य सर्वान्तरात्मनो निरस्तनिखिल कर्मवश्यत्वादि दोषत्वादभिमानाभाव इति भावः । निन्दितोऽहमित्याद्यभिमान एव नास्ति किम्पुनस्तत्प्रयुक्तं परंषु निन्दकेषु हिंसादिकरणं नास्तीत्याऽऽह हिंसा केनास्य- कल्प्यत इति । अस्य निन्दनादिना प्रयुक्ताभिमानरहितस्य हिंसा निन्दककर्मिका केन हेतुना कल्प्यते हिंसाहेतोरभिमानस्याभावाद्धेत्वन्तरस्यादर्शनात् सा नास्त्येवेत्यर्थः । ननु, कथमुच्यतेऽभिमानस्तत्प्रयुक्ता हिंसा च तस्य नास्तीति यतोऽस्मदादि समक्षमेव निन्दकं चैद्यं हतवानित्यशङ्का 6 1 A.B.Tomit निन्दिताना 2 A. B. T°त्यभि 3 A.B. T त्यभि 4 A,B Tomil आप 5 A.B.T विषयमी 6 A.B.T सकलजगदात्म 19 7-1-21-24 श्रीमद्भागवतम् निराकुर्वन्नीश्वरं विशिनष्टि परस्य दमकतुहीति । परस्य निन्दकादे: दमकर्तुः शिक्षाकर्तुः परस्य हितार्थमेव दण्डं कुर्वत इत्यर्थः । शिक्षया परस्मै हिताचरणं च वैद्यस्य निहीना आसुरी योनिं परिहाप्य निरतिशयपुरुषार्थस्वरूप स्वप्रापणेन इदानीमेव अस्मदादिभिः अपरोक्षं दृष्टमिति भावः । एवं देहात्माभिमानाभावात्परमपुरुषस्य संसारिणामित्र स्तुतिनिन्दाद्यभिमानित्त्वराहित्यमुक्तम् एवञ्च निरभिमानत्वात् चैद्यस्य मुक्तिं ददौ इति कश्चित्परिहारः ।। २४ ।। विजo देहाद्यभिमानवतः स्तव निन्दनादिना मनः खेदहर्षादिसम्भवेन क्रोधादिकं स्याद्धरस्तदभावा- न्निन्दनादिनावशेषानुदयात् स्वतोनित्यतृप्तत्वेन परप्राप्य प्रयोजनाभावात् तत्तद्योग्यतानुसारेण तत्तत्फलदातृत्वं युक्तमित्यादिकं वक्तुमुपक्रमते निन्दनेति । निन्दनं दोषसंकीर्तनं, स्तवः स्तुतिर्गुणलक्षणा, सत्कारः कायिकपूजा, न्यक्कारः कायिकावज्ञा तेषां निन्दनादीनामर्थ विषयभूतं कलेबरं प्रधानपरयोः प्रधानाद्देहेन्द्रियाद्यात्मकात् परस्य जीवस्य अविवेकेनाभेदेन कल्पितं स्वतश्चिदानन्दस्य प्रकृतेरनात्मनो भेदाग्रहादिदं जडशरीरं कुर्तामत्यर्थः । । २१,२२ ।। ततः किं फलतीति तत्राह - हिंसेति। तदभिमानेन देहाभिमानेन भूतानामविवेक ज्ञानिनां ममाहमिति इह देहे हिंसाताsनलक्षणा दण्डपारुष्ययोर्निमित्तयोः वैषम्यं विषमावस्था फलतीत्यर्थः ।। २३ ।। ततश्च किं तत्राह-यत्रिबन्ध इति । ममाहमित्यभिमानां यन्निबन्धः यस्मिन् देहे निबद्धः तद्रधात्तस्य देहस्य वधात् हिंसादिलक्षणात् प्राणिनां चेतनानां वध इत्युपचारः इति यत्तस्मान्निन्दनादिकं देहस्यैव फलति, नात्मनः, तस्य निष्फलमित्याशयः । यथा जीवस्य ममाहमिति देहाभिमानादनर्थ परम्परा तथा हरेरपि देहस्थत्वाविशेषात्साम्यात्किं नेत्याह- तथेति । अखिलात्मनः अखण्डस्वामिनां यस्य न तथा जीववद्देहाभिमानो नास्ति, कुतः केवल्यात देहाद्यभावादेव । ननु, प्रकृत्यात्मकस्य देहस्याभावो हेतुः क्रियते सच्चिदानान्दात्मकदेहस्य वेत्येतयोः इदमेवात्तरं प्रकृत्यात्मक देहादेरभावात् प्रकृति प्राकृत वैकृत मिश्रविरहित सच्चिदानन्दात्मकदेहसद्भावात् स देहः सुखगन्धश्चेत्यादः ।। अस्य प्रत्ययात्मनः इदमेषा हिंसा केन निमित्तेनास्तीति कल्प्यते निमित्ताभावान्नैमित्तिकाभाव इत्यर्थः । अन्यस्मिन् हिंसादिकर्तरि सति हरेहिंसादिकमस्तीति कल्पयितुं शक्यते स च नास्तीत्याशयेनोक्तम्- अकर्तुरिति, तस्यान्यः कर्ता न विद्यत इत्यकर्ता, तस्य हि शब्देन यद्यस्याऽऽयुधादिना प्रहर्ता दृश्यते तत्फलं दृश्यते तत्फलं छंदादिक नास्तीत्याह “अच्छेद्योऽयमदाह्योऽयम्’ (भ.गी. 2-24 ) इत्यादे: । तत्सर्वं कथमित्यत उक्तं परस्येति, लोकविलक्षणस्य तर्ह्ययं शून्यकल्प इत्यस्यापीदमुत्तरं परस्य ब्रह्मण: “ब्रह्मविदाप्रति परम्” (तैत्ति. 3. 2-1-1 ) ति श्रुतेः । इदं 1 A, B, T हीनां 20 23व्याख्यानत्रयविशिष्टम् 7-1-25-28 हिंसेति लिङ्गव्यत्ययो हिंसायाः कुत्सितत्वद्योतनाय । “व्यत्ययोऽतिशयकुत्सनभेदेषु” इति सूत्रात् ज्ञायते, हरी हिंसाशङ्काकुत्सितेत्यर्थः । नास्य जरयैतज्जीर्यते न वधेनास्य हन्यते एतत्सत्यं ब्रह्मपरम् " न हन्यते हन्यमाने शरीरे” (भ.गी. 2 20 ) इत्यादेश्च ।। २४ ।। तस्माद्वैरानुबन्धेन निर्वैरेण भयेन वा । स्नेहात्कामेन वा युयात् कथञ्चित्रेक्षते पृथक् ।। २५ ।। यथा वैरानुबन्धेन मर्त्यस्तन्मयतामियात् । न तथा भक्तियोगेन इति मे निश्चिता मतिः । । २६ । । 1 कीटः पेशस्कृता रुद्धः कुड्यायां तमनुस्मरन् । संरम्भभययोगेन विन्दते तत्सरूपताम् ।। २७ ।। एवं कृष्णे भगवति माया मनुज ईश्वरे । वैरेण पूतपाप्मानस्तमापुरनुचिन्तया । १२८ । । श्री० यस्माद्भगवतो निन्दादिकृतं वैषम्यं नास्ति तस्माद्येनकेनाप्युपायेन ध्यायतस्तेनैव ध्यानेन निन्दादि कृत पापस्यापि नाशात्सायुज्यं युक्तमित्याशयेनाह तस्मादिति सप्तभिः । निर्वैरेण नास्ति वैरं केनापि यस्मिंस्तेन भक्तियोगेनेत्यर्थः। युञ्ज्यान्मन इति शेषः । यस्मादेतैरुपायैः पृथङ्नेक्षते ।। २५ ।। I तेष्वपि वैरानुबन्धः श्रेष्ठ इत्याह-यथेति । न तथा भक्तियोगेनापि ।। २६ ।। कीट इति । अत्र दृष्टान्तः कीटः पेशस्कृता भ्रमरेण संरम्भो द्वेषो भयं च स एव योगस्तेन ||२७|| एवमिति । वरेण याऽनुचिन्ताचिन्तनं तथैव पूतः पाप्मा येषां ते, तं प्रापुः ।। २८ ।। वीर. नन्वेवं भगवन्निन्दासु कस्यचिदपि पापं नस्यान्नच निन्दा प्रयुक्ताभिमानरहित निन्दया नितरां पापित्वप्रसङ्ग इति वाच्यम्। तादृशस्यापि चैद्यस्य परमपुरुषपाप्तिदर्शनेन निरभिमानिनों निन्दाया अपापरूप- त्वादन्यथा तादृशे निरतिशये मुक्तिप्रतिबन्धे पापे सति तस्य मुक्त्यसम्भवात् किञ्चैवं भगवत्स्तोत्रादिषु पुण्यमपि न स्यात् तथा च सर्वशास्त्रार्थ विरोधप्रसङ्गः । किञ्च, “मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः । तानहं द्विषतः 1 M. Ma कुड्ये यां 2 M. Ma धूत° 3 H. Vomit ध्यानेन 4- 4 A., B.Tomil. 21 7-1-25-28 श्रीमद्भागवतम् 2 क्रूरान् संसारेषु नराधमान् ।। क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु” (भ.गी. 16-18, 19 ) इति भगवचनविरोधश्च स्यात् भगवत: स्तुतिनिन्दाभिमानित्वाभाव कथनाद्वेन चैद्ययोः वैषम्यञ्च न सिद्ध्यति, अतो वेन चैद्यं वैषम्यप्रश्नस्य किमुत्तरमित्यपेक्षायां साक्षात्परिहारमाह- तस्मादिति । निन्दादिभाक्संसारितुल्यत्वदोष प्रसङ्गनिवारणार्थं संसारि चेतनानामिव देहस्तुतिनिन्दाद्यभिमानित्वं भगवतो नास्तीति तद्वैलक्षण्यमात्रमुक्तम् “निन्दनस्तव सत्कारे” (भाग 7-1-22) इत्यादिभिः श्लोकैः इतो वक्ष्यमाण एव साक्षात्परिहारां वेदितव्यः । तस्मादीश्वरस्यैवंविधस्वभावत्वात् वैरानुबन्धनिर्वैर भयस्नेहकामानां पञ्चानामन्यतमेन केनचिद्युयात् भगवति मनो युञ्जीतेत्यर्थः । “यथा भक्तयेश्वरे मन आवेश्य (भाग 7-1-29) इत्युत्तरग्रन्थैकार्थ्यात् वैरानुबन्धो वैराऽविच्छेदः निर्वैरेणेति न वैराभावो विवक्षितः, अपि तु भक्तिविवक्षिता । उत्तरग्रन्थे परिगणित हेतुषु पञ्चसु भक्तेरुक्तत्वात् । स्नेहः सौहार्द बाल्यादारभ्यैतत्पर्यन्त- मविच्छिन्नवैरेण भगवति मनो युञ्जतश्चैद्यस्य भगवत्प्राप्तिः । वेनस्य तु उक्तानामन्यतमेनापि भगवत्ययुक्तमनसो न मुक्तिः, प्रत्युतनिरयप्राप्तिरिति वैषम्यमितिभावः । मनो योजनस्य काष्ठामाह-कार्याञ्चनेक्षते पृथगिति । पृथग्भगवतोऽन्यवस्तु किञ्चिदपि केनापि प्रकारेण नेक्षते न विषयीकरोति मनस्तथातद्युञ्जीत विजातीयप्रत्ययान्तराव्यवहितचित्तवृत्तिः भवेद्यथा तथेत्यर्थ: ।।२५।। वस्तुतः प्रीतिपूर्वकानुध्यानात्मक भक्तियोगादपि वैरानुबन्धानुध्यानमेव श्रेय इति मया निश्चितमित्याह- यथेति । मर्त्यः संसारी जीवः भगवति यथा वैरानुबन्धेन आशु तन्मयतामियात् प्राप्नुयात् तथा भक्तियोगेन आशु नेयादिति मे मया मतिः बुद्धिः निश्चिता ममेवं बुद्धिनिश्चय इत्यर्थः । तन्मयतां तचिन्तनप्रचुरतामित्यर्थः । विकारावयवार्थाऽसम्भवात् प्राचुर्यमेवात्र मयडर्थः । पूर्वपूर्वचिन्तनादुत्तरोत्तरचिन्तनस्य प्राचुर्य, तच्च प्रत्ययान्त- राव्यवहितत्व रूपम्। यद्वा तन्मयतां तद्धर्मप्राचुर्य प्राप्नुयादित्यर्थः । मुक्तानां प्राचुर्येण भगवद्धर्मसाम्यश्रवणात् ।। २६ ।। 1 यथा वैरानुबन्धयोगः श्रेयानेवं भययोगोऽपि भक्तियोगाच्छ्रेयानिति वदन् वैरानुबन्धभययोगयोः भगव- द्विषयकचिन्तासन्तानात्मकयोस्तत्साम्यापत्तिहेतो दृष्टान्तमाह कीट इति । पेशस्कृता भ्रमरेण कुड्यायां रुद्धः कीटो यथा तमेव पेशस्कृतं संरम्भभययोगेन वैरानुबन्धभययोगाभ्याम् अनुस्मरन् तत्स्वरूपतां पेशस्कृत्साम्यं विन्दते तथा संरम्भभययोगिनी भगवत्स्वरूपतां विन्देते इत्यर्थः । तस्येव स्वरूपं यस्य तत्स्वरूपस्तस्य भावः तत्स्वरूपता तां तुल्यरूपतां नत्वैक्यमित्यर्थः । न हि पेशस्कृता रुद्धः कीटः तेनैकीभवति उभयोरप्युपलभ्यमानत्वात्, अतः साम्यमेव दृष्टान्तात्सिद्ध्यति ।। २७ ।। 1 A.B.T°यां 2 A. B. T निराकार 2223 व्याख्यानत्रयविशिष्टम् 7-1-25-28 उक्तार्थ दाष्टन्तिके दर्शयति- एवमिति । भगवति पूर्णषाङ्गण्ये मायामानुषे स्वसंकल्पापात्तमनुजाकृता साक्षादीश्वरे श्रीकृष्णविषये वैरेणानुचिन्तया वैरपूर्वकानुध्यानेन पूतपाप्मानः निरस्तवेरादिदोषाः तं कृष्णमापुः प्रापुः, पूतपाप्मान इत्यास्यायमभिप्रायः । यद्यपि “यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनुं स्वाम्” ( कठ. उ. 2-22 ) इति श्रुत्युक्तरीत्या निरतिशयप्रीतिरूपाया अविच्छिन्नस्मृतिसन्ततिरूपाया भगवद्भक्तरेव तत्प्राप्तिहेतुत्वम् । तथाचांक्तम् भगवता “पुरुषः स परः पार्थ! भक्त्या लभ्यस्त्वनन्यया” (भ.गी. 8-22 ) भक्त्या त्वनन्यया शक्य अहमेवं विधोऽर्जुन! ज्ञातुं द्रष्टुंच तत्त्वेन प्रवेष्टुंच परन्तप । (भ.गी. 11-54 ) तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्। ददामि बुद्धियोगं तं यने मामुपयान्तितं (भ.गी. 10-10 ) इति श्रुतिश्च तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते” (पु. सू. 1-7 ) इत्यादिका । भक्तिश्च प्रीतिपूर्वकर्माविच्छिन्नमनुध्यानम् । “प्रीति पूर्वमनुध्यानं भक्तिरित्यभिधीयते” इति भक्तिलक्षणात् । संरम्भभययोगयोस्तु प्रीतिरूपत्वाभावात्प्रत्युत तद्विपरीतरूपत्वा न भगवत्प्राप्तिहेतुत्वम् । तथाप्यत्यन्तसंरम्भभय कृत भावनाप्रकर्षेण स्वहेतुभूतसंरम्भ- भययोरपि विस्मरणाद्भावनायाश्च नितिशयानन्दावहशुभाश्रय विषयत्वेन प्रीति रूपापन्नत्वात्तस्या आप भगवत्प्राप्ति साधनत्वमिति । एवञ्च येषां भावनाप्रकर्षेण स्वहेतुभूत वरादिविस्मरणाऽभावो वेनादिनां तेषा भगवन्निन्दादि प्रयुक्त भगवद्विषयक भावनाप्रकर्षाभावेन तन्मूलकनिन्दादिदोषाविस्मृतेः भगवत्प्राप्त्यभावः प्रत्युत तन्निन्दादि दोषेण निरयप्राप्तिश्चेति वेनचेद्ययोः वैषम्यमुक्तं भवति, अतएव न स्तुति निन्दयोः पुण्यापुण्यत्वप्रतिपादक शास्त्राऽथं विरोधोऽपि भावनाप्रकर्षेणाविस्मृतवैरादिदोषवत्पुरुषवषयत्वात् पुण्यापुण्य प्रतिपादक शास्त्राणाम् ।।२८. ।। 2 विज० अत्रेवं हरिस्वरूपे स्थिते स्वयोग्यानन्दाविभवलक्षण मोक्षसाधनक्षमाऽक्षीणा भक्तिरत्र, द्वेषादिकमर्थवादलक्षणं तत्तत्वभाव ज्ञपनार्थमुच्यत इत्याशयेनाह तस्मादिति । यस्माज्जडशरीरेन्द्रियाद्यभावन हरेरहम्ममाभिमाननिमित्तोपद्रवो दूरं निवारितः तस्माद्वैरानुबन्धादिना यो हरौ मनो युञ्ज्यात्प्रयुङ्क्ते स कथञ्चत्पृथनेक्षते मनसः तत्राभिनिवेशेन हरेरन्यं न चिन्तयति तमेवानुस्मरतीत्यन्वयः । अनेन वैरादीनां एकतमेनापि हरा मना युञ्जानो वैरादिमानेव भवतीति तत्तद्वस्तु स्वभावात्तथोच्यत इति ज्ञातव्यम् । तदुदितं आचार्य:- “कथञ्चन पृथक् तत्रैव मनसोऽभिनिवेशेन तदन्यं नेक्षते वैरादीनामेकतमेनाऽपि यो मनो युञ्ज्यात्स तदन्य नक्षत इति ‘स्वभाव कथनम् । 1 B. W 2 A.BT ‘स्त्र वि 23 7-1-25-28 श्रीमद्भागवतम् नन्वत्र संयुज्यादित्यस्य प्रथम प्राप्तं विध्यर्थं परित्यज्य अन्यार्थकल्पनायामश्रुत कल्पनास्यादिति चेन्न । “भक्तया त्वनन्यया शक्यः अहमेवं विधोऽर्जुन!” (भ.गी. 11-54) “यमेवैष वृणुते तेन लभ्यः” (कठ.3-2-22) “प्रियो हि ज्ञानिनांऽत्यर्थमहं स च मम प्रियः " (भ.गी. 7-17) इत्यादिना भक्तेरेव भगवत्प्रीतिजनकत्वोक्तेः “अननुभूतिरवधुन्वानः” इत्याद्यनर्थश्रुतेश्च । अतो न विध्यर्थोऽङ्गीकारयोग्यः । तदप्युक्तं न विधिरिति न केवलं द्वेष्टः स्वस्यैवानर्थः अपि तु तत्पितॄणामपि । तदुक्तम्- “कर्मणा मनसा वाचा यो द्विष्याद्विष्णुमव्ययम् । मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः” इति । नन्वेकदा कृतद्वेष प्राप्तनरकोपभोगेन क्षीणदोषस्य पुनः शुद्धान्तःकरणतया भक्तिकरणयोग्ययोनिप्राप्तिः स्यादिति तत्राह तानहं द्विषतः क्रूरान् संसारेषु नराधमान्। क्षिपाम्यजस्रमशुभा- नासुरीष्वेव योनिषु ।। आसुरी योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय! ततो यान्त्यधमां गतिम्” (भ.गी. 16-19.20 ) इति । कीदृशो द्वेष इति तत्राह “अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परम्भावमजानन्तो मम भूतमहेश्वरम् (भ.गी. 9-11 ) इति, स्वर्गकामो यजेत” इत्यादेः । सत्कर्मणा तेषां सद्गतिः स्यात्किं नेत्याह- “माघाशा मोघ कर्माणी मोघज्ञाना विचेतसः । राक्षसीमासुरी चैव प्रकृति मोहिनीं श्रिताः” (भ.गी. 9-12 ) इति । ननु तर्हि हिरण्यकशिप्वादेः दुरन्ताघादुत्थितिः कथमभूदिति तत्राह यदनिन्दत्पिता मे त्वामविद्वां । स्तेज ऐश्वरम् । (भाग 7-10-15) तस्मात्पिता में पूयेत दुरन्ताहुस्तरादचात् (भाँग. 7-10-17) “हिरण्यकशिपुश्चापि भगवन्निन्दया तम: विविक्षुरत्यगात्सूनोः प्रह्लादस्यानुभावतः " (भाग 4-21-47 ) इति । नन्वेवं तर्हि भक्त द्वेषिणाः शापवराभ्यां विपर्ययः स्यात्किं नेत्याह- “वरतोऽपि न मुच्यन्ते । द्वेषिणः शापतोऽपि तु । भक्ता नैव निपात्यन्ते धर्माधर्मस्तथेतरैः” इति योग्यताया बलवत्त्वादिति शेषः । नन्वेवं चेत्पुनश्चानर्थ आपन्न इति तत्राह - “अन्यावेशकृतं यत्तु तद्वराद्येरपोद्यते । तद्विरुद्धस्वभावानां अन्यथा न कथञ्चन” इत्यादि हिरण्यकशिप्वाद्याविष्टासु कृतपापं प्रह्लादादिभिः परिहतं न तु स्वतोऽसुरस्येत्यर्थः ।। २५ ।। कुतः स्वतोऽसुरस्य पापं न परिहियते ? इत्याशङ्क्य द्वेषाभिनिविष्टमनस्कत्वेन तद्योग्यत्वेन भगवत्प्रेरितत्वेनाभीष्टनिवृत्तित्वेन तदात्मकत्वादित्याशयेनाह यथेति । मर्त्यस्तमोयोग्यो वैरानुबन्धेन निरन्तरं वैरस्मरणेन तन्मयतां तत्तदुद्वेषविषयवस्तुनि यथा मनसोऽभिनिवेशम् इयात् प्राप्नोति तथा भक्तिलक्षणोपायेन भक्तिविषये वस्तुनि मनोऽभिनिवेश न करोति । अत्र किं प्रमाणमिति तत्राह - इतीति । निश्चिता मतिरित्यनेन साक्षिलक्षणा मतिः गृह्यते । भक्तियोगेन इति इत्यत्र सन्धिकार्याभावो द्वेषाभिनिवेशिनां बाहुल्यं भक्तयभिनिवेशिनां कनीयस्त्वं च दर्शयितुं, कुतः एतदवगतमिति चेन्न यथा वैराभिनिवेशन इत्याद्याचार्योक्तैः । वैरिणां बाहुल्यं अन्येषां " 24 व्याख्यानत्रयविशिष्टम् अल्पसंख्यात्वं कथमितिचेन्न, हरिणा भक्तानां बाहुल्याकरणात् । एतदप्युक्तं कथमन्यथेत्यादि, ततः 7-1-25-28 कनीयांस एव देवाः, ज्यायांसः असुरास्तत इति च भक्तयाभिनिवेशिर्ष्वपि कश्चिद्विशेषोऽस्तीति ज्ञापनाय वा सन्ध्यभावः “ऋते ब्रह्माणमव्ययम्” (हरिवंशे) इत्युक्तेः । असुराणां नित्यद्वेषाग्रहित्व-प्रकटनायानुबन्धनेति । “मागधाद्या यथा नित्यं द्वेषादाऽऽग्रहिणो हरौ । न तथाऽऽग्राहिणो भक्ता मृते ब्रह्माणमव्ययम्” ( हरिवंशे ) इत्युक्ते ।। २६ । । ननु तन्मयतामित्यस्य तादात्म्यार्थ: कि नस्यादिति तत्राह कीट इति । द्वेषेण निन्दतः चेद्यस्य कृष्णन सायुज्यं कथमभूदिति प्रश्नस्य परिहारः कथमागत इत्यतोवाऽऽह-कीट इति । यथा पेशस्कृता भृङ्गेण कुड्यं भित्तिसुषिरे रुद्धः कीट श्यामनामा कृमि: तस्य भृङ्गस्य सरूपतां समानाकारतां विन्दते न तु तादात्म्यं. ततो भिन्नत्वेन दृश्यमानत्वात्। कीदृश: ? यान्तं उपर्यागत्य गभीरं नदन्तं भृङ्गं संरम्भभययोगंन ईषत्कोपभययुक्त स्नेहेनान्नं संददातीति स्नेहेन स्वात्मानमाकृष्य क्लिश्रातीति कोपयुक्तभयेन चानुस्मरन् । अत्र स्नेहस्येव प्राधान्य प्राणधारणपोषणयोः सन्ततमिष्टत्वात्, कोपभययोः तात्कालिकत्वात् अप्राधान्यमित्यतो यांगस्य संरम्भभययो विशेषणतयोक्ते योगस्य स्नेहार्थत्वम् । “प्रीतिस्नेहः तथायोगः प्रेमबन्धः इतीर्यते” इति शब्दानर्णय सिद्धम् ||२७|| कृष्ण भगवत्येवं वैरेण युक्तया अनुचिन्तया भक्तिपूर्व स्मृत्या धूतपाप्मानः चैद्यादयः तं कृष्णमापुरित्यन्वयः । अत्र सजीवानां शापादिना सुराविष्टानामेव मुक्तिः न केवलानां तस्मात् तदाविष्टासुरा वरेण प्राप्त पाप्मनः । “असुर्या नाम ते लोकाः” (ईश. उ. 3 ) इति श्रुतेः । तं लोक समुदायं प्रापुः, सन्तो जयादयां अनुचिन्तया, न कृष्णं अत्रापुः इत्ययं विशेषो वैरयुक्तया अनुचिन्तयेति आचायोक्ताऽपिशब्देन गर्हाभिधायिना ज्ञातव्य: । “ अनुचिन्तति तां प्राहुः भक्ति पूर्वा तु या स्मृतिः” (शब्दनिर्णये) इति वचनात्, भक्तिपूर्वैवाऽनुचिन्ता अत्राभिप्रेतेति ज्ञातव्यम् । अतोऽत्र चैद्यादीनां भक्तियुतत्वं प्रतिपाद्यत इत्युपगन्तव्यम्, अन्यथा कीटोदाहरणं निरन्वितं स्यात् । उदाहरणस्यापि भक्तयर्थत्वं कुत इति चेन्न । “स्नेहादन्नं ददातीति स्वाकर्षणभयेऽपि वा । विद्यामानेऽप्यल्पकोपे सङ्गतिस्नेहतस्तथा । पेशस्कृद्रूपतां कीटो यथा याति तथैव तत्। चैद्यादयोऽसुरा वेशाद्धरौ द्वेषयुता अपि । निजस्वभावया भक्तया (जा) याता हरिसरूपताम् । तथाऽपि करुणो विष्णुरन्या वेशाद्यदि द्विषन्। हीयते कि ममानेन नित्यानन्द स्वरूपिणः । देहबन्धयुतानां हि द्वेषिणाऽपकृतं भवेत् । मम कोह्यपराध्येत निर्दोषसुखरूपिण । अतः मय्यपराधस्तु 1 A शातं 2257-1-29-36 श्रीमद्भागवतम् स्वस्मिन्नेव न मे भवेत् । अतो यद्यासुरावेशात्कृतमेतेन दुष्कृतम्। अनादिभक्तो यस्मान्मे मोदयिष्ये ततस्त्वहम् । इति मत्वा मोचयति चेद्यादीनपि केशवः ।। " ( ब्रह्माण्डे) इति वचनात् । किञ्च निर्वैरेणत्याद्युक्तमन्त्रानुसन्धेयम्, तेन स्नेहाद्यायतनस्य देहस्य नाशादिना कीटस्योपद्रवाभावाद्धरेरप्युप द्रवाभावोऽनुमीयते । “तथापि करुणां विष्णुरन्या वेशाद्यदि द्विषन् । हीयते किं ममानेन नित्यानन्दस्वरूपिणः” (ब्रह्माण्डे) इत्यादिना च ।। २८ ।। कामाद्वेषाद्भयात्स्नेहाद्यथाभक्तयेश्वरे मनः । आवेश्य तदयं हित्वा बहवस्तद्गतिं गताः । । २९ ।। गोप्यः कामाद्भयात्कंसो द्वेषाद्यादयो नृपाः । सम्बन्धादृष्णय: स्नेहाद्यूयं भक्त्या वयं नृप । । ३० ॥ 2- 2 कतमोऽपि न वेनः स्यात्पञ्चानां पुरुषं प्रति । तस्मात्केनाप्युपायेन मनः कृष्णे निवेशयेत् ।। ३१ । । 4 मातृष्वसेयो वचैो दन्तवक्त्रश्च पाण्डव । पार्षदप्रवरौ विष्णोर्विप्रशापात्पदच्युतौ ।। ३२ ।। युधिष्ठिर उवाच कीदृशः कस्य वा शापो हरिदासाभिमर्शनः । अश्रद्धेय इवाभाति हरेरेकान्तिनां भवः । । ३३ || देहेन्द्रियासु हीनानां वैकुण्ठपुरवासिनाम् । 6 देहसम्बन्धसम्बन्धमेतदाख्यातुमर्हसि ।। ३४ ।। नारद उवाच एकदा ब्रह्मणः पुत्रा विष्णोर्लोकं यदृच्छया । सुनन्दनादयो जग्मुश्च॑रन्तो भुवनत्रयम् ।। ३५ ।। पञ्चषड्वायनार्भाभाः पूर्वेषामपि पूर्वजाः । दिग्वाससः शिशून मत्वा द्वाःस्थौ तान् प्रत्यषेधताम् । । ३६ ।।
- A,B.G.J,M,Ma,T विभो’ 2–2 M Ma वनस्य प°3 M.Ma पू° 4 M. Ma पार्थिया 5 A.B.G.J. T पदाच्युतो 6 A.B.G.J,TS- 26 व्याख्यानत्रयविशिष्टम् 7-1-29-36 श्री कामादिति । तदधं कामादिनिमित्तं पापं हित्वा ।। २९ ।। तानाह - गोप्य इति । । ३० ।। तर्हि वेनः किमिति नारके पातितः तदीयप्रध्यानाभावात्पापमेव तंत्र फलितमित्याह कतमोऽपीति । पुरुषं श्रीहरिं प्रति पुरुषे पुरुषस्य कामा सम्भवाद्भयादिभिश्चन्तयतां पञ्चानां मध्ये वेनो न कलमोऽपीत्युक्तम् ||३१|| तदेवं इतिहास प्रस्तावकथां उक्त्वा श्रीकृष्णे शिशुपालस्य वैरानुबन्धे को हेतुरित्यपेक्षायां तमेवेतिहासं वक्तुमाह- मातृष्वसेय इति । पदाद्वैकुण्ठाच्युतौ ।। ३२ ।। कीदृश इति । हरिदासाभिमृशत्यभिभवतीति तथा। कंस्य शापः कीदृशो वा । अश्रद्धेयाऽनादरणीय इव । असंभवात्, भवो जन्म ||३३|| असम्भवमेवाह- देहेति । जन्महेतुभूतैः प्राकृतैः देहेन्द्रियासुभिः हीनानाम्। शुद्ध सत्त्वमयदेहानामित्यर्थः । प्राकृतदेहसम्बन्धेन सम्बद्धमेतदाख्यानमाख्यातुमर्हसि । । ३४,३५ । । पञ्चेति । कथम्भूताः ? पञ्च वा षड्वा हायनानि वर्षाणि येषां ते, अभः बालाः तद्वदाभा येषान्तं पूर्वेषां मरीच्यादीनामपि पूर्वजास्तेभ्यः प्रथमं जाताः । दिग्वाससो दिगम्बराः, अतः शिशून् मत्वा ।। ३६ ।। वीर. एवमुक्तार्थं दाष्टन्तिके निदश्यैवं कैश्चिलब्धमित्याह- कामादिति । यथा भक्तियोगेनेश्वरे मन आवेश्य भगवतो गतिं जग्मुः तथा कामादिभिरपि तस्मिन् मन आवेश्य तदघं मनस आवेशननिमित्तं कामादिरूपमधं हित्वा अत्यन्तभावनाप्रकर्षेण कामादिकं विस्मृत्येत्यर्थः । बहवः तद्गति प्राप्ताः । । २९ ।। एतदेवोदाहरणविशेषेषु दर्शयति-गोप्य इति । भगवति कामाद्गोप्यः तद्गतिं गता इत्यनुषङ्गः भयात्कंसः तद्गतिं गत इति विभक्तिविपरिणामः । यद्वा, गोप्यादयः सर्वे प्रतिनियतकामदिभिः उपायः तद्गतिं गता इति यौगपद्येनान्वयः । सम्बन्धादृष्णयः, स्नेहाद्यूयमिति, वृष्णयो यूयञ्च देहसम्बन्धकृतस्नेहादित्यर्थः । अन्यथा पञ्चप्रकारान्तर्भावायोगात् । भक्त्या वयं नारदादयः । तत्र स्नेहस्तुल्यसन्निकृष्टविषयः प्रेमा, भक्तिरुत्कृष्ट विषयेति भेदः ||३० ॥ 1 A,B, J तीव्रध्या 2 A,B, J तस्य 3- -3HVomit 4 H,Vomit वर्षाणि 5 -5, H. Vamit 27 7-1-29-36 श्रीमद्भागवतम् एवं उक्तेनार्थेन सिद्धं वेनचैद्ययोः वैषम्यमाह-कतम इति । उक्तानां पञ्चानां कामुकद्वेषि- बिभ्यत्स्नेहवद्भक्तरूपाणां पञ्चानां मध्ये वेनस्त्वीश्वरं परमपुरुषं प्रति कोऽपि न भवति कामुकाद्यन्यतमो न भवति । अतः तन्निन्दया निरयप्राप्तिरिति भावः । तस्मादुक्तानां पञ्चानां मध्ये केनाऽप्यन्यतमेनोपायेन भगवत श्रीकृष्णे मनो निवेशयेत् । निवेशिते च मनस मनोनिवेशननिमित्तं कामादिकमपि विस्मृत्य तं प्राप्नोतीति भावः, अत एव हि श्रीविष्णुपुराणे “अपगतदोषानुबन्धो भगवन्तमवाप” इति ह्युक्तम् । ननु, संरम्भभययोगादीनामप भक्तियोगवद्भगवत्प्राप्ति साधनत्वे यथा आरब्ध विच्छिन्न भगवद्भक्तियोगः पुनर्जन्मान्तरे “पूर्वाभ्यासेन कौन्तेय” (भ.गी. 6-44 ) इत्यादि भगवदुक्तरीत्या पूर्वाभ्यासेनोपसंहतसम्पूर्णभगवद्भक्तियोगो भगवन्तं प्राप्नोति । एवमारब्धविच्छिन्नसंरम्भभयादि योगोऽपि जन्मान्तरे पूर्वाभ्यासेन परिपूर्ण तद्योगो भगवन्तं प्राप्नुयात् । न चैवं युक्तम् । अन्यथा विष्णु द्वेषिणां सर्वेषामपि मुक्तिप्रसङ्गः । एवञ्च यः पुत्रः पितरं द्वेष्टि तं विद्यादन्यरेतसम् । यो विष्णुं सततं द्वेष्टितं विद्यादन्त्यरेतसम्” इत्यादि विष्णुदृषकनिन्दावचनानामनवकाशप्रसङ्गः । उच्यते, संरम्भभयादीनां तस्मिन्नेव जन्मनि स्वविस्मारकभावनाप्रकर्षावहानामेव मुक्तिहेतुत्वं न तु विच्छिन्नानां जन्मान्तरसम्बन्धिनामपि प्रत्युत तेषां निरयहेतुत्वमेव । भक्तियोगस्य तु विच्छिन्नस्यापि पुनर्जन्मान्तरे भावनाप्रकर्षावहनद्वारा मुक्तिसाधनत्वमिति । न चात्र मानाभावः धर्मिग्राहकमानस्य सत्त्वात् । “पार्थनेवेह नामुत्र विनाशस्तस्य विद्यते” (भ.गी. 6-40) इत्यारभ्य " तत्र तं बुद्धिसंयोगं लभते पौर्वदैहिकम्। यतते च ततो भूयः मंसिद्धी कुरुनन्दन । पूर्वाभ्यासेन तेनैव हियते ह्यवशोऽपि सः (भ.गी. 6-43.44 ) इत्यन्तेन भगवतैवारब्धस्यापि भक्तियोगस्य पुनः कालान्तरे फलसाधनत्वस्योक्तत्वात् । नत्वेवं संरम्भभयादीनां सकृदारब्धानां पुनर्जन्मान्तरं भगवत्प्राप्तिसाधनत्वप्रमापकं किञ्चिद्वचनं विद्यते, प्रत्युत “यो विष्णुम्” इत्यादि निन्दावचनान्येव सन्ति यद भगवन्निन्दादिकारिणामपि सर्वेषां द्वेषादिविस्मारकभावनाप्रकर्षः स्यात्तर्हि स्यादेव तेषां मुक्तिरिति न कोऽपि विरोधः ||३१|| 2 एवं संरम्भयोगादीनामपि भगवत्प्राप्तिसाधनत्वेन चेद्यदन्तवक्त्रयो नं मुक्तौ विस्मयः कार्य इत्यभिधाय न कंवलं तयोर्भगर्वाद्वषयक भावनाप्रकर्षे तद्विषयक संरम्भ एव हेतुः अपि तु पूर्वसिद्धं भगवदानुकूल्यं चेति वक्तुं इतिहासं प्रतुष्ट्रष: प्रश्रावसर प्रदानाय तयोस्तावद्विष्णुपादत्वं विप्रशापाद्भ्रंशं चाह मातृष्वसेय इति । मातुः 1 Womits आदि 2 A, B, T सम्बन्ध 28 व्याख्यानत्रयविशिष्टम् 7-1-29-36 स्वसा भगिनी तस्या अपत्यं पुमान् मातृष्वसेयः हे पाण्डवा युधिष्ठर। यो भवतो मातृष्वसेयः चैद्यो दन्तवक्त्रश्च द्वाविमौ पूर्वं विष्णोः पार्षदप्रवरौ द्वारस्थितौ विप्रशापाद्धेतोः पदात्स्वस्थानात् च्युतौ भ्रष्टौ एवञ्च तयोः पाश्चात्य द्वेषातिशयात्प्राक्तनात्यन्तभगवदानुकूल्याञ्च शापन्ते भावनाप्रकर्षसिद्ध्या मुक्तिरितिभावः । अण्डान्तर्वर्तिन्युपेन्द्रादि विष्णु लोके कस्मिंश्चित् तदुपर्यपि बादरायणः सम्भवात्” (ब्र.सू. 1-3-26) इति न्यायेनापेन्द्राद्युपासनया तद्द्वारपत्यधिकारं गतौ कचिज्जीवौ स्थितौ पश्चाद्विप्रशापात्पदच्युताविति नारदस्याशयः ।। ३२ ।। 2- 2 इममाशयमजानान्नेवं प्रश्नावसरे दत्ते पृच्छति युधिष्ठिरः कीदृश इति द्वाभ्याम् । कोदृशः शाप इति शार्पाकारप्रश्नः । कस्य वेति तत्कर्तृप्रनः । तस्य विशेषणं हरिदासाभिमशिन इति हरिदासानाभिमृशति पराभवतीति हरिदासाभिमर्शी तस्य अनेन तस्यानौचित्यं सूचितम्। हरेरेकान्तभक्तानां निकटवर्तिनां भवां जन्म अश्रद्धेय इत्र अनादर्तव्य इवाभाति प्रतीयते । अयं भावः “एतं देवयानं पन्थानमापद्य न च पुनरावर्तते न च पुनरावर्तते ( कौषी. उ 1-3 ) इति श्रुत्युक्तरीत्या मुक्तानामेव पुनरावृत्तिनं विद्यते । किम्पुनर्नित्यसिद्धानां भगवत्पादानां भगवत्स्थानाभ्रंशाभाव इह जन्माभावश्चेति । अत इदं भगवत्पार्षदयोः । तत्पदाद्धृष्टयोरुच्यमानमिह जन्मानादर्तव्यम् । तज्जन्मप्रतिपादकं वाक्यं “जरद्गवः कम्बलपादुकाभ्यां” इत्यादिवाक्यवदसङ्गतार्थमिति ||३३|| तयो: जन्मासम्भवमेव विवृण्वन्पृच्छति देहेन्द्रियासु हीनानामिति । कर्मायत्त प्राकृत देहेन्द्रिय प्राणरहितानां वैकुण्ठपुरवासिनां नित्यसिद्धानामित्यर्थः अनेन पूर्वमप्यसम्भावित प्राकृतदेहेन्द्रियप्राणसम्बन्धानामित्युक्तम् । एवं विधानां देहसम्बन्धः प्राकृतदेहसम्बन्धः तदनुबन्धिरागद्वेषादिसम्बन्धश्च तयो: समाहारः तदेतदघटमानं मह्यमाख्यातुं कथयितुमर्हसि । १३४ || एवमापृष्टो भागवान्नारदः प्रश्रस्योत्तररूपमितिहासं वक्तुमुपक्रमते - एकदेत्यादिना ब्रह्मणः चतुर्मुखस्य पुत्राः सनन्दनादयः आदिशब्देन सनकसनत्कुमार- सनत्सुजाता विवक्षिताः । एते भुवनत्रयं सञ्चरन्तः कदाचिद्यदृच्छया विष्णोर्लोकं जग्मुःय, अयं विष्णुलोकशब्द: ब्रह्माण्डान्तर्गत विष्णुलोकविषयः, न तु मुक्तप्राप्यपरमत्र्यांर्मावषयः “वैकुण्ठः कल्पितो येन लोको लोकनमस्कृतः” (भाग 8-5-4 ) इति वक्ष्यमाणत्वात् मुक्तप्राप्ये अचिरादिमागणेव गम्ये परमव्योम्नि योगिनामपि सनकादीनां गमनासम्भवान्नित्यसिद्धानां इहोत्पत्त्यसम्भवाच ।। ३५ ।। 1 A,B, T पप्रकार 2–2 Womits 3 W अण्डान्तं 29 7-1-29-36 श्रीमद्भागवतम् 帛 सनन्दनादीन् विशिषन्नाह - पञ्चेति । पञ्च षड्वा हायना वत्सरा येषां ते अर्धा अर्भकाः तदाभाः तद्वदवस्थिताः तान्, औभ शब्दाभिप्रेतं विवृणोति पूर्वेषां रुद्रादीनामपि पूर्वजातान् दिग्वाससो दिगम्बरान् एवम्भूतांस्तान् सनन्दनादीन् शिशून् शिशुत्वे नालक्ष्य विष्णोद्वाःस्थौ द्वारि स्थितौ द्वारपो प्रत्यषेधतां न्यवारयताम् || ३६ || विज० इतोऽपि भक्तिगर्भकामादिनैव भगवत्प्रप्तिरित्याह- कामादिति । तृतीयार्थे पञ्चमी । कामादिभिर्राप यथा यथावत् भक्तया सहैव कृष्णे मन आवेश्य द्वेषादिना यदघमापादितं तदघं हित्वा तस्य कृष्णस्य गतिं लोकं गता इत्यन्वयः । प्रथमतः कामादियुक्तया भक्त्या हरौ मनः आवेश्य पश्चाद्यथाभूतया भक्तव्याऽधं हित्वेत्यर्थः । । २९ ।। बहव इत्युक्तस्य विषयविभागमाह-गोप्य इति । कामात्कामयुक्तयाभक्त्या कंसः कंसाविष्ट: भृगुः भययुक्तया भक्तया, चेद्यादयः चैद्यादिस्था: जयादयः द्वेषयुक्तया, वृष्णयः सम्बन्धो बन्धुता, तन्निमित्तया, यूयं पाण्डवाः समतुलितबहुमानयुक्तया वयं शुकादिशब्दवाच्याः केवलया भक्त्या । अत्र कश्चन विशेष:- “गोप्यः कामयुता भक्ताः कंसाविष्टः स्वयं भृगुः । ज्ञेयो भययुतो भक्तश्चर्द्यादस्था जयादयः । विद्वेषसंयुता भक्ता कृष्णयो बन्धु (१) संयुता: । बहुमानस्नेह-साम्याद्देवा भक्ताः प्रकीर्तिताः । स्नेहोपसर्जनादेव बहुमानान्मुनीश्वराः । बहुमानोऽपि देवानां ऋषिभ्योऽप्यधिको मतः । ब्रह्मवीन्द्रेन्द्रकामादेरितरेषां यथाक्रमम् (ब्रह्मतके) इति वचनादवगन्तव्यः ||३०| भक्तयैव पुरुषार्थो न केवल द्वेषेणेत्याशयवानाह-कतम इति । कामाद्युपसर्जन भक्ति योगानां पञ्चानां मध्ये कतमोऽपि भक्तियोगों वेनस्य नास्ति असौ (२) कश्चन द्वेषात्मक एव; यस्मात् भक्तियोगमन्तरेण पुरुषार्थो नास्ति तस्मात्केनापि प्रकारेण आपादितेनांपायेन भक्तिलक्षणेन कृष्णे मनो निवेशयेन्त्र द्वेषादिना । “उपायां भक्तिरुद्दिष्टो द्वेषाद्या अनुपायकाः” (शब्दनिर्णये) इत्यभिधानात् । अतः उपायो भक्तिरेव अतो भक्तिमन्तरेणोपायां नास्तीत्यर्थः ||३१|| पेशस्कृता रुद्ध इत्यत्र वैद्यादयः स्वतो भक्ता असुरावंशाद्वेषिण इत्युक्तम् । तत्र हेतुमाह-मातृष्वसंय इति । पार्षदप्रवरत्वं स्वतो भक्तत्वे, विप्रशापात् असुराविष्टत्वं द्वेषित्वे हेतुः ।। ३२ ।। हरिदासान् हरिभक्तान् अभिमृशति स्पृशतीति हरिदासाभिमर्शनः हरेरेकान्तिनां नियत भक्तानां भव उत्पत्तिः शरीरयोगलक्षणः स्वपदभ्रंश लक्षणः शापः अश्रद्धेय इवाभाति । सयुक्तिकं निरूपयितुं न क्षममित प्रतीयते । । ३३ ।। 1 A.B.Tभासा: 2 A.B. T अभं 30व्याख्यानत्रयविशिष्टम् 7-1-37-44 तत्र कारणमाह- देहेति । देहाद्यभावश्च कुत्रत्यानामिति तत्राह वैकुण्ठेति तेषां प्राकृतदेहाद्यभावेन जान्मादिकं कथं घटत इति शङ्क्यत इत्यर्थः । देह सम्बन्धः देहयोगः तस्य सम्बन्धः निमित्तभूतः शापः एतच्छापनिमित्तं अनेन देहयोगः तन्निमित्तशापं तन्निमित्तं च व्याख्यातुमर्हसीत्यर्थसमुदायां लक्ष्यत इत्यर्थः । । ३४ ।। तदर्थजातं कुतोऽवगम्यत इति परिहार वचनादित्यत आदितो वक्ति - एकदेति । । ३५ ।। 1 पञ्चषड्डायनार्भाभाः पञ्चवर्षाः अर्भाः अर्भका बालाः तद्वदाभा दीप्तिर्येषां ते तथा, तत्समाना इत्यर्थः । शिशून्मत्वा पुरप्रवेशकरणाय वेषान्तरमापन्ना नित्याशङ्क्येत्यर्थः । द्वाःस्थौ द्वारिस्थौ जयविजय तान् सनन्दनादीन् प्रत्यषेधतां वेत्र विधानेन न्यवारयतां इत्यन्वयः । द्वाःस्थावित्युक्तया जयविजयो: अधिकारस्थत्वं सूचयति । तेन वैकुण्ठे अधिकारस्थाः मुक्ताश्चेति द्विविधाः जनाः सन्ति । तत्राधिकारस्था देहादियोगित्वाद्वरशापयोग्याः पश्चान्न योग्या इति ज्ञायते । तदुक्तम्- “अधिकारस्थिताश्चैव विमुक्ताश्च द्विधा जनाः । विष्णुलोकस्थितास्तेषां वरशापादियोगिनः । अधिकारस्थितामुक्तिं नियतं प्राप्नुवन्ति च । विमुक्त्यनन्तरं तेषां वरशापादयो न तु । । देहेन्द्रियायुक्ताश्च पूर्व पञ्चान्नतैर्युताः । अप्यमी मानिभिस्तेषां देवैः स्वात्मोत्तमैर्युताः” (तन्त्रसारे) इति । अनेन वैकुण्ठे मुक्तामुक्तस्थानद्वयमस्तीति ज्ञायते ।। ३६ ।। | अशपन् कुपिता एवं युवां वासं न चार्हथः । रजस्तमोभ्यां रहिते पादमूले मधुद्विषः । पापिष्ठामासुरी योनिं बालिशौ यातमाश्वतः ।। ३७ ।। एवं शप्तौ स्वर्भवनात्पतन्तौ तैः कृपालुभिः । प्रोक्तt पुनर्जन्मभिर्वा त्रिभिर्लोकाय कल्पताम् ।। ३८ ।। जज्ञाते तो दितेः पुत्रौ दैत्यदानववन्दितौ । हिरण्यकशिपुज्येष्ठो हिरण्याक्षोऽनुजस्ततः ।। ३९ ।। हतो हिरण्यकशिपुर्हरिणा सिंहरूपिणा । हिरण्याक्ष धरोद्वारे बिभ्रता सौकरं वपुः ।। ४० ।।
- A विधूननेन 2. W इति 3 M, Ma भु° 31 7-1-37-44 श्रीमद्भागवतम् हिरण्यकशिपुः पुत्रं प्रह्लादं केशवप्रियम् । जिघांसुरकरोत्राना यातना मृत्युहेतवे । । ४९ ।। सर्वभूतात्मभूतं तं प्रशान्तं समदर्शनम् । भगवत्तेजसा स्पृष्टं नाशक्रोद्धन्तुमुद्यमैः । । ४२ ।। 2 ततस्तो राक्षसौ जाती कैकस्यां विश्रवस्सुतौ । रावणः कुम्भकर्णश्च सर्वलोकोपतापिनी ।। ४३ ।। तत्रापि राघवो भूत्वा न्यहनच्छापमुक्तये । रामवीर्यं श्रोष्यसि त्वं मार्कण्डेयमुखात्प्रभो ।। ४४ ।। श्री. अशपत्रिति । वासमपि नार्हथः कुतः पुनस्तत्सेवामिति चकारार्थः । हे बालिशौ । अतो हेतो: आशु यातम् ।। ३७ ।। एवमिति वां युवयोस्त्रिभिर्जन्मभिः लोकाय स्वस्थानप्राप्तये कल्पतां तावताऽयं शापः समाप्यतामिति पुनः प्रोक्तावित्यर्थः || ३८ ।।३९ ।। हत इति । धरोद्धारे निमित्तं तत्प्रतिघाती हतः ॥ ४० ॥ हिरण्यकशिपोर्वधे कारणं सूचयति हिरण्यकशिपुः पुत्रमिति । ॥ ४१ ॥ | सर्वेति । सर्वभूतानामात्मभूतम् कुतः ? समं ब्रह्मैव पश्यतीति तथा तम् । अतः प्रशान्तं द्वेषादिरहितम्। अत एव भगवत्तेजसा स्पृष्टं व्याप्तम् । उद्यमः शस्त्रास्त्रप्रहारादिभिः ।।४२ ।। तत इति । विश्रवसः सुतो ।। ४३ ।। तत्रेति । न्यहनत् हतवानित्यर्थः । तर्हि तदेव कथनीयमित्युत्सुकं प्रत्याह-रामवीर्यमिति ।। ४४ ।। वीर ताभ्यां प्रतिषिद्धास्तं कुपिताः सन्तः एवं वक्ष्यमाणरीत्या अशपन् । शापप्रकारमेवाह-युवामित्यादिना । रागद्वेषादिरहिते भगवतः पादमूले वासं कर्तु युवां नार्हथः । अप्राकृतं भगवत्पादारविन्द मूलमुपाश्रित्याऽत्र स्थातुं प्राकृतरागद्वेषादियुक्तो युवां नार्हथः इत्यर्थः । किन्तु बालिशी मूर्खों युवामतो भगवत्स्थानादाशु शीघ्रं पापिष्ठां रागद्वेषादिबहुलां आसुरीं योनि आसुरजन्मेत्यर्थः । यातं प्राप्नुतम् ।। ३७।। ० 1 भगवन्प्र 2 A,B G.J.M.Ma. T केशिन्यां 3 A.B.G.J.T कोपतापनी: M Ma ‘कप्रतापिनी 4. H. Vomit अरु 5. W ‘मश्र 6-6 Womits 32 व्याख्यानत्रयविशिष्टम् 7-1-37-44 एवमित्थं शप्तौ तौ पार्षदौ स्वस्थानात्पतन्तौ कृपालुभिस्तः सनकादिभिः प्रोक्तौ तदेवाह पुनरिति । पुनव युवयोस्त्रिभिः जन्मभि: लोकाय पुनरेतल्लोकप्राप्त्यै कल्पतां शापमाक्षे इति शेषः । तावता कालेन शापः समाप्यतामित्यर्थः ||३८ ।। तावेव पार्षदी विप्रैः शप्ती इह लोके दितेः पुत्रों जज्ञाते जाती बभूवतुः । तत्र हिरण्यकशिपुः ज्येष्ठस्ततो हिरण्याक्षस्तस्यानुजः ।। ३९ ।। तत्र ज्येष्टो हिरण्यकशिपुः नृसिंहरूपिणा भगवता हतः, हिरण्याक्षस्तु धरोद्धारे भूम्युद्धारे निमित्तं सौकरं वराहं वपुः बिभ्रता भगवता हतः ।।४० ।। हिरण्यकशिपुवृत्तान्तप्रनावतरणाय तद्वृत्तान्तं सङ्ग्रहेणाह - हिरण्यकशिपुरिति । स केशवस्य भगवतो निरतिशयप्रियं प्रह्लादं पुत्रं जिघांसुः हन्तुमिच्छुः पुत्रमरणनिमित्तं नानाविधा यातनाः अकरोत् । । ४१ ।। 1 यातनाः कुर्वाणोऽपि हिरण्यकशिपुस्तं पुत्रं हन्तुमुद्यमः सर्वोपायैरपि नाशक्रांत् । तत्र हेतुं वदंस्तं विशिनष्टि - भगवतस्तेजसा स्पृष्टं व्याप्तं, तत्र हेतु:, प्रशान्तमशनायापिपासादिरहितं प्रशान्तेष्वंत्र भगवत्तेजस्स्पर्श इति भावः । यद्वा, अत एव प्रशान्तं तत्र हेतुः समदर्शनं सुखदुःखादिषु द्वन्द्वेषु समदृष्टिम् यः समः स एव हि शान्त इति भावः । यद्वा, अत एव समदर्शनं सर्वभूतानामात्मा ईश्वरस्तद्भूतं तत्प्रकारतया तदात्मतामापन्नम् “शास्त्रदृष्ट्या तूपदेशो वामदेववत्” (ब्र.सू. 1-1-30 ) इत्युक्तरीत्या यथा वामदेव: “तद्धेतत्पश्यन् ऋषिर्वामदत्रः प्रतिपेदे अहं मनुरभवं सूर्यश्चाहं कक्षीवान् ऋषिरस्मि विप्रः (बृ. उ. 31-4-10 ) इति सर्वभूतान्तरात्मानं भगवन्तं स्वशरीरकं धीसात्कृत्य सर्वप्रकारतया स एवावस्थित इति प्रकारभेदेऽपि प्रकार्य क्यात्तदभिप्रायेण वामदेवां मन्वादिभिः महात्मनोऽभेदमनुसंहितवान् एवं प्रह्लादोऽपि “अहं हरिः सर्वमिदं जनार्दनः” इति प्रकार्यक्याद्विशिष्ट वस्त्वेकदेशत्वात् स्वम्मिन् स्वनिष्टत्वाभावमालक्ष्याहमेव सर्वभूतान्तरात्मा भगवानित्यनुसंहितवानित्याशयेन तस्य विशेषणं सर्वभूतात्मभूतमित्युक्तम् ॥ ४२ ॥ | ततस्तावेव हिरण्यकशिपु हिरण्याक्षी द्वितीये जन्मनि केकस्यां भार्यायां विश्रवस्सुतां जातां । तत्र ज्येष्ठां रावणोऽनुजस्तु कुम्भकर्णः तावुभौ सर्वान् लोकानुपतापयतः खेदयत इति सर्वलोकोपतापनो ।। ४३ ।। 2 3 1 तत्रापि जन्मनि भगवान् राघवः श्रीरामो भूत्वा शापमुक्तये तयोः शापोत्तारणाय न्यहनत्, अनंन हितकारित्वं भगवतः सूचितम् । कोऽसौ राघवः ? कीदृशं तस्य वीर्यम् ? कथं वा हतवान्? इत्यत्राह रामवीर्यार्मात वीर्यग्रहणं तज्जन्मादीनां अप्युपलक्षणं तदवतारतद्वीर्यादिकं सर्व, हे प्रभो ! मार्कण्डेयमुखाच्छ्रोयास, अतो नात्र तन्मया वितन्यते इति भावः ।।४४ ।। 1 A,B, T सर्वलो 2 A. B. Tomit श्रीराम: 3 A. B. T तद्वी 33 7-1-45-47 श्रीमद्भागवतम् विज० नाना यातनाः बहुविधतीव्र वेदना कारणानि ।।३७-४१ ।। सर्वभूतान्तरात्मनि चराचरान्तर्यामिण हरावेव भूतं स्थितम् ॥ ४२ ॥ नन्वासुरी योनिं यातम् इत्ययं शापः आसुरयोनिप्राप्तिहेतुः तत्र जयविजययोः दित्यां जन्म तदनुगुणं केशिन्यादिजन्म कथं युज्यते ? “राक्षसीमासुरी चैव प्रकृति मोहिनी श्रिताः” (भ.गी.9-12 ) इति भिन्न योनित्वादितीमा मन्दाशंकां " हिरण्यकशिपुर्भूतममन्यत मृतौ हरिम् । अतो भयानको जातस्तत्र राजानमेव च। मत्वा राजेव सञ्जातः कृष्णं चक्रादिलक्षण: । मृतिकाले हरिं चैव मत्वा भक्तयैव केवलम् । द्वास्स्थत्वं हरिमाविश्य प्रापंच मनुजोऽपि तु (गारुडे) इत्यनेन परिहर्तव्यम् । “यं यं वाऽपि स्मरन् भावं त्यजत्यन्ते कलेबरम् । तं तमेवैत कौन्तेय!” (भ.गी.8-6) इत्यादेः । सुरविरुद्धत्वमुभयोः सममित्यतो हरिद्वेषश्च सम इति भावः । । ४३, ४४ ।। 1 तावेव क्षत्रियाँ जातो मातृष्वस्रात्मजौ तव । अधुना शापनिर्मुक्तौ कृष्णचक्रहांहसौ ||४५ । वैरानुबन्धतीवेण ध्यानेनाच्युत सात्मताम् । नीती पुनर्हरेः पार्श्व जग्मतुर्विष्णुपार्षदौ । ।४६ ।। युधिष्ठिर उवाच विद्वेषो दयिते पुत्रे कथमासीन्महात्मनि । ब्रूहि मे भगवन्येन प्रह्लादस्याच्युतात्मता ||४७ || इति श्रीमद्भागवत महापुराणे श्रीवेय्यासिक्या अष्टादशसाहस्यां arrafarai पारमहंस्यां संहितायां THREE aftतोपक्रमं प्रथमोऽध्यायः ॥ १ ॥ श्री. ताविति | कृष्णचक्रेण हतमंहो ययोस्ती । तयोः पापमेव हतं न तु तावित्यर्थः । ।४५,४६ ।। विद्वेष इति । येन कारणेन प्रह्लादस्याच्युतात्मता अच्युतैकचित्तत्वं तदपि बूहीति शेषः । । ४७ ।। इति श्रीमद्भागवत सप्तमस्कन्धे श्रीश्रीधरस्वामिविरचितायां भावार्थदीपिकाया व्याख्यायां प्रथमोऽध्यायः ॥ १ ॥ ।
- M.Ma बह्म° 2 H,M. Ma V, W साम्यताम् 3 M. Ma ‘देऽप्यच्यु° 4 HV याह 34 व्याख्यानत्रयविशिष्टम् 7-1-45-47 वीर. तावेव रावणकुम्भकर्णावेवाद्य अधुना तृतीये जन्मनि तव मातृष्वस्रात्मजौ क्षत्रियो शिशुपाल- 1 दन्तवक्त्री जातवेद्य शापेन निर्मुक्ती श्रीकृष्णस्य चक्रेण हतमंहः पापमूलकं शरीरं ययोस्ती ।।४५ ।। वैरानुबन्धेन तीव्रमुत्कृष्टं यद्ध्यानं भगवद्विषयकं तेनाच्युतस्य भगवतः सात्मतां आत्मनो भावः प्रकारः आत्मता, समाना आत्मता सात्मता, तो साधर्म्यमित्यर्थः । नीतो प्रापितो पुनर्विष्णु पार्षदो भूत्वा हरेः पार्श्व जग्मतुः ।। ४६ ।। यदुक्तं “हिरण्यकशिपुः पुत्रं प्रह्लादं केशवप्रियम् जिघांसुः " (भाग 7-1-41 ) इत्यादिना प्रह्लादस्य केशवप्रियत्वं पितुः हिरण्यकशिपोः प्रह्लादं मरणोद्योगपर्यन्तो द्वेषचेति तद्विस्तरेण बुभुत्सुः पृच्छति युधिष्ठिर:- विद्वेष इति । दयिते नितरां प्रीतिविषये तत्रापि महात्मनि सद्गुणाश्रये हिरण्यकशिपोः विद्वेषः कथमासीत्कन हेतुना आसीदित्यर्थः । तदेतत् या च येन कारणेन प्रह्लादस्य अच्युतात्मता अच्युते भगवत आत्मा मतिर्यस्य सांऽच्युतात्मा, तस्य भावस्तत्ता, तां च हे भगवन्! मे मह्यं ब्रूहि ।। ४७ ।। श्रीमद्भागवत सप्तमस्कन्ध श्रीवीरराघवदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां प्रथमोऽध्याय ॥१॥ विज वैरानुबन्धेन वैरयुक्तभक्त्या तीव्रेण अत्युत्कटेन अच्युतसाम्यतां श्रीकृष्ण स्वरूपप्रवेशलक्षणं हरेः वैकुण्ठगमनानन्तरं पार्षदो जयवजयाख्यमूलरूपेणैकीभूय हरेः पार्श्वं जग्मतुरित्यन्वयः । " अनुबन्धस्तु भक्तिः स्याद्रन्धः स्नेह उदाहृतः” (प्रकाशिकायाम् ) इत्यभिधानादनुबन्ध शब्दस्य नैरन्तर्यार्थोऽनुपपन्न इति । ।४५,४६ । । दयितत्त्वं महात्मत्वं च प्रश्नस्य कारणं येन केन निमित्तेन अच्युते आत्मा मनो यस्य स तथा तस्मिन् ॥ ४७ ॥ ॥ इति श्रीमद्भागवते महापुराणं पारमहंस्यां संहितायां श्रीferreraतीर्थ, विरचितायां पदावल्यां Prati arrest थमोऽध्याय ||१||
1 W वधुना 2 A,B. Tomit पितु: 35द्वितीयोऽध्यायः नारद उवाच भ्रातर्येवं विनिहते हरिणा क्रोडमूर्तिना । हिरण्यकशिपू राजन् पर्यतप्यद्रुषा शुचा ॥ १ ॥ आह चेदं रुषा घूर्णः सन्दष्टदशनच्छदः । 2 कोपोज्वलद्भ्यां चक्षुर्भ्यां निरीक्षन् धूम्रमम्बरम् ॥ २ ॥ करालदंष्ट्रोदृष्ट्या दुष्प्रेक्ष्य भ्रुकुटीमुखः । शूलमुद्यम्य सदसि दानवानिदमब्रवीत् । ॥३॥ भो भो दानवदैतेया द्विमूर्धस्त्र्यक्ष शम्बर । शतबाहो हयग्रीव नमुचे पाक इल्वल || ४ | विप्रचिते मम वचः पुलोमन् शकुनादयः । 3 श्रुणुतानन्तरं सर्वे क्रियतामाशु मा चिरम् ।।५।। सपत्नैर्घातितः क्षुद्रैर्भ्राता मे दयितः सुहृत् । पाणिग्राहेण हरिणा समेनाप्युपधावनैः । । ६ ।। तस्य त्यक्तस्वभावस्य घृणेर्मायावनौकसः । भजन्तं भजमानस्य बालस्येवास्थिरात्मनः ।।७।। मच्छूलभिन्नग्रीवस्य भूरिणा रुधिरेण वै । रुधिरप्रियं तर्पयिष्ये भ्रातरं मे गतव्यथः ॥ ८ ॥ 1 M. Ma पूर्ण: 2 H.M. Ma.V प्लाभ्या 3 M. Ma सर्वे: 4 M.Ma युद्धप्रियं 36 व्याख्यानप्रवविशिष्टम् श्री श्रीधरस्वामिविरचिता भावार्थदीपिका द्वितीये विष्णुरोषेण लोकं विप्लाव्य दानवैः । तद्धतभ्रातृपुत्रदीनितिहासैरसान्त्वयत् ।। भगवद्वेष एव तद्वेषेऽपि कारणमित्याशयेनाह - भ्रातरीत्यादिना । एवं देवपक्षपातेन ।। १ ।। आहेति। कोपेन उत् अतिशयेन ज्वलद्भ्यां कोपानिधूमेनैव धूम्रमम्बरं निरीक्षमाणः ।।२।। करालेति । करालदंष्ट्राभिः युक्तयोग्रया दृष्ट्या दुष्प्रेक्ष्यं भ्रुकुटीयुक्तं मुखं यस्य सः । । ३-५ ।। सपनैरिति । समेनाऽप्युपधावनैः भजनैः निमित्तभूतैः पाणिग्राहेण सता ।।६।। 7-2-1-8 तस्येति । एवं त्यक्त: स्वभाव: समत्वं येन तस्य घृणेः शुद्धतेजोमयस्यापि मायया वनौकसो वराहरूपस्य सतः । अस्थिरात्मनोऽव्यवस्थितचित्तस्य कुतः ? यो यो भजति तं तं भजमानस्यानुसरतः ।।७।। मच्छूलेति । तस्य रुधिरेण यावत्तर्पयिष्यामि तावद्यूयं भुवं यातेति तृतीयेनान्वयः ॥ ८ ।। श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका एवं तयोः केशवात्मत्वविद्वेषविस्तर बुभुत्सुना पृष्टो भगवान्नारद आह-भ्रातरीति । एवं देवपक्षपातिना क्रोडमूर्तिना वराहरूपिणा भगवता भ्रातरि हिरण्याक्षे विनिहते सति, हे राजन् ! रोषेण शुचा शोकेन च अर्पितो व्याप्तैः पर्यतप्यत् परितापञ्चकार ।। १ ।। इदं वक्ष्यमाणमाह च । कथम्भूत आह तत्राऽऽह, रुषा पूर्णः अत एव सन्दष्टः दशनच्छदः अधरो येन कोपेन उदतिशयेन ज्वलद्भ्यां चक्षुर्भ्यां धूम्रमम्बरं आकाशं कोपानिधूमेनैव धूम्रमम्बरं निरीक्षमाणः ।।२ ।। करालदंष्ट्राभिः भयङ्करदंष्ट्राभिः युक्तया उग्रया दृष्ट्या दुष्प्रेक्ष्यं दुर्निरीक्ष्यं भ्रुकुटीयुक्तं मुखं यस्य सदसि सभायां शूलमुद्यम्य उद्धृत्य अनेन स्वसामर्थ्यं सूचितम्। दानवान्प्रति इदमुवाच ।।३।। तदेवाह भो भो इति । सामान्येन तावत्सम्बोधनं भो भो दानवा दैतेयाश्चेति, विशेषतः सम्बोधनं द्विमूर्धन्नित्यादिना । ।४ ।।
- A ग्रीन्धनेनैव 2. W रुषा 3–3 Womits 4- -4 Womits 5. W भुवाच 6-6 Womits 37 7-2-1-8 श्रीमद्भागवतम् एते सर्वे यूयं प्रथमं मम वचः शृणुत । ततः श्रवर्णसमनन्तरमेव मदुक्तमाशु युष्माभिः क्रियतां चिरं विलम्ब मा कुरुत ||५ ॥ किं तत्तत्राह सपत्नैरिति । समेन देवासुरवर्गयोः समेनाऽपि उपधावनैः अनुवर्तमानः पाणिग्राहेण पृष्ठपोलकेन देवानां सहायभूतेनेत्यर्थः । हरिणा प्रयोज्यकर्त्रा मत्सपत्नैः प्रयोजककर्तृभिः क्षुद्रः अल्पबलैः देवः प्रियः सुहच में भ्राता हिरण्याक्षो घातितः ।। ६ ।। तस्य हरेः कथम्भूतस्य घृणेः सूर्यवत्तंजोमयविग्रहस्यापि मायावनौकसः मायोपात्तवराहरूपस्य अत एव त्यक्तः स्वभावो येन तस्य, देवतारूपत्यागादिति भावः । भजन्तं स्वमनुवर्तमानं भजमानस्य अनुवर्तमानस्य बालस्येवास्थिरात्मनः अव्यवस्थितचित्तस्य ॥७॥ एवम्भूतस्य हरर्मम शूलेन भिन्ना ग्रीवा यस्य तस्य भूरिणा रुधिरेण रुधिरप्रियं मम भ्रातरं गतव्यथोऽहं यावत्तर्पयिष्ये तावद्यूयं भुवं यातेत्यन्वयः ||८|| श्रीविजयध्वजतीर्थकृता पदरत्नावली हिरण्यकशिपुः स्वतो विष्णुभक्तोऽसुरावेशात्तद्द्द्वेषीत्ययं विवेकः तद्वचनेन ज्ञातुं शक्य इत्येतदर्थमस्या- ध्यायस्य प्रारम्भः । तत्र प्रह्लादनानि पुत्रे द्वेषः कथं पितुरभूदित्यस्य प्रश्नस्य परिहारं वक्तुमारभते भ्रातरीति । । १ ।। हरिविषयरुषा भ्रातृविषयशुचा दशनच्छदः ओष्ठः चक्षुषो रोचिषा यथा धूम्रं भवति तथा पश्यन् । । २ ।। भ्रुकुट्या नीलशिरया हं पाक ! ।।४-५ । युक्तमुखः ||३|| क्षुद्रैरल्पैः कपटभिर्वा पाणिग्राहेण पृष्ठावेक्षकेण बालकेन “देवानां दानवानां च सामान्य मधिदैवतम् " इत्यतः समेनाप्युपधावनैः स्वोदर्चनैः विषयेण ॥ ६ ॥ त्यक्तस्वभावस्य त्यक्तसाम्यावस्थस्य तत एवास्माभिः घृणे: शोच्यस्य “घृणिर्विभावसौ सूर्य रश्मी शोच्ये विघर्षणे इत्यभिधानम्। भजन्तं स्वात्मानं सेवमानं भजमानस्य प्रत्युपकारं कुर्वतः ।।७,८ ।। 1 Womits एत 2 A.BT णान 38 श्रीध ननु व्याख्यानत्रयविशिष्टम् तस्मिन् कूटेऽहिते नष्टे कृत्तमूले वनस्पती । facपा इव शुष्यन्ति विष्णुप्राणा दिवौकसः । । ९ ।। तावद्यात भुवं यूयं ब्रह्मक्षत्र समेधिताम् । सूदयध्वं तपो यज्ञ स्वाध्याय व्रतदानिनः । । १० ।। विष्णुर्द्विजक्रियामूली यज्ञो धर्ममयः पुमान् । देवर्षि पितृभूतानां धर्मस्य च परायणम् । । ११ । । यत्र यत्र द्विजा गावो वेदा वर्णाश्रमाः क्रियाः । तं तं जनपदं यात सन्दीपयत वृश्चत । । १२ ।। इति ते भर्तृनिर्देशमादाय शिरसाऽऽदृताः । तदा प्रजानां कदनं विदधुः कदनप्रियाः ||१३|| पुरग्रामव्रजोद्यान क्षेत्रारामाश्रमाकरान्। खेटखटघोषांश्च ददहः पत्तनानि च । । १४ ।। केचित्खनित्रैर्बिभिदुः सेतुप्राकारगोपुरान् । आजीव्यांश्चिच्छिदुर्वृक्षान् केचित्परशुपाणयः । 8 प्रादन् शरणान्यन्ये प्रजानां ज्वलितोल्मुकैः ।। १५ ।। एवं विप्रकृते लोके दैत्येन्द्रानुचरैर्मुहुः । दिवं देवाः परित्यज्य भुवि चेरुरलक्षिताः । । १६ ।। 7-2-9-16 देवेस्तद्वधः कारितोऽतस्ते किं न हन्यन्ते तत्राह तस्मिन्निति । तस्मिन् हैरो कूट कपटे 1 अहिले प्रतिपक्षे कूटमहितं यस्येति वा । नष्टे अदृष्टे सति देवाः शुष्यन्ति । स्वयमेव नाशं यास्यन्ति । कुतः ? विष्णुरेव प्राणो येषां ते । यथा कृत्तमूले वृक्षं शाखाः स्वयं शुष्यन्ति तद्वत् ॥ ९ ॥ ॥ 1M.Ma कृन्त° 2 A.B, GJT विप्र 3M. Ma दानकान 4W मूल 5A.B.G.J M.Ma. T तथा 6A, B.G.J.M.Ma. T7M.Ma 8-8 W प्रजाः जज्वलुरुल्मुकै: 9H. Vomit हरी 10-10 H Vomit 39 7-2-9-16 श्रीमद्भागवतम् तावदिति । तपोयज्ञादियुक्तान् सूदयध्वं घातयत । । १० ।। ननु तैः किमपराद्धं तत्राह - विष्णुरिति । द्विजानां क्रियानुष्ठानं मूलं यस्य सः । यतोऽसौ यज्ञो धर्ममयश्च । देवादीनां परायणं परमआश्रयः । अतो यज्ञरूपस्य विष्णोः मूलत्वात् मामनादृत्य तदाश्रयणाच्च तं वध्या इति भावः । । ११ । । तस्मात्परमं मन्त्रं शृणुतेत्याह-यत्र यत्रेति । सन्दीपयत दहत । वृश्चत औजीव्यानां वृक्षाणां छेदं कुरुत । लुनीतेत्यर्थः । ।१२,१३ । । 3- पुरेति । पुरं हट्टादिमत् । ग्रामस्तद्रहितः । व्रजो गवां वासः । उद्यानं कृत्रिमं वनं, क्षेत्रं त्रीह्यादेः । आरामो अकृत्रिमं वनम् । आश्रमः ऋषीणां स्थानम् । आकरो रत्नादीनाम् । खेटः कृषीवलानां वासः । खपटी गिरिद्राण्याश्रयां ग्रामः । घोष आभीराणं वासः । पत्तनं राजधानी । । १४ । । केचिदिति । खनित्रैः खननसाधनैः । आजीव्यानुपजीव्यान जैम्ब्वाम्रकपित्थादीन, शरणानि गृहान् ।। १५ ।। एवमिति । विप्रकृते उपद्रुते यज्ञभागानां अभावाद्दिवं परित्यज्य अलक्षितास्सन्तो भुत्रि चरुः ।। १६ ।। वीर. ननु देव: तद्वधः कारितः । अतस्ते किं न हन्यन्ते ? तत्राह तस्मिन्निति । अस्माकर्माहते शत्री कृटे देवानामाश्रयं तस्मिन् विष्णो नष्टे सति यथा वनस्पतो छिन्नं मूलं यस्य तस्मिन् सति शाखाः शुष्यन्ति, तद्वद्विष्णुरेव प्राणी जीवनहेतुः येषां ते, दिवौकसः देवा: स्वयमेव नङ्क्ष्यन्ति अतः तन्नाशाय न पृथग्यत्रः कार्य इति भाव: ।।९।। 7 यावत्तर्पयिष्ये तावद्यूयं ब्रह्मक्षत्रकुलाभ्यां समेधितां ब्रह्मक्षत्रबहुलामित्यर्थः । भुवं पृथिवीं यात । गत्वा किं कर्तव्यम् ? तत्राह सूदयध्वमिति । तप आदीनां द्वन्द्रे ततो मत्वर्थीय इनिः तप आदिभिः युक्तान् सूदयध्वं घातयत । । १० ।। ननु तैः किमपराद्धम् ? तत्राह विष्णुरिति । द्विजानां क्रियामूलो यो यज्ञः स एव धर्मस्तन्मयस्तदाकृतिः पुमान् विष्णुद्विजक्रिया मूल इति भित्रपदत्वं द्विजानां क्रिया स्मार्तीीं मूलं यस्य श्रौतयज्ञरूपधर्ममयश्चेत्यर्थः । 1–1 H,Vomit 2–2 H. Vomit 3-3 H. Vomit 4 A, BJ 5-5 H. Vomit 6- -6H,Vomit 7 A. I यात्वा 40व्याख्यानत्रयविशिष्टम् 7-2-9-16 पुमान् श्रौतस्मार्तधर्मशरीरक इत्यर्थः । तथा देवर्षिपितृभूतानां धर्मः देवाद्युद्देश्यको यो धर्मस्तस्य च परायणं परमआश्रयः निर्वाहक: देवाद्युद्देश्यको यो धर्मस्तदाश्रय इत्यर्थः । द्विजेषु तत्तत्कर्तृकयज्ञादिधर्मेषु च विनाशितेषु शरीर विनाशेन विष्णुरपि विनाशितो भवति तद्वनाशे चाश्रयविनाशादाश्रिते धर्मे विनष्टे सति यज्ञधर्मीयचरुपुरोडाशादि- हविर्भागादिरूपजीविकाया अभावाद्देवादयोऽपि स्वयमेव विनश भवन्तीति भावः । । ११ । । तस्माद्यत्र यत्र देशे ब्राह्मणादयो वर्तन्ते तं तं जनपदं देशं यात गच्छत सन्दीपयत दहत वृश्चत लुनीत । ।१२ । । इतीत्यं भर्तुर्हिरण्यकशिपोः निर्देशमाज्ञां आहता आदरयुक्ताः शिरसा आदाय स्वीकृत्य कदर्नाप्रया कदनं भूतद्रोहस्तदुःखं वा तदेव प्रियं येषां ते दानवा दैतेयाश्च प्रजानां कदनं चक्रुः ।। १३ ।। कदनक्रियामेव प्रपञ्चयति पुरेति । तत्र पुरं हट्टादिमत्, ग्रामस्तद्रहितः, व्रजो गवां वासः, उद्यानं कृत्रिमं वनं, क्षेत्रं व्रीह्यादेः, आरामः अकृत्रिमं वनं, आश्रमं ऋषीणां स्थानं, आकरो रत्नानां वासः, खेटः कर्षकग्रामः, खपटा गिरिद्रोण्याश्रयो ग्रामः, घोष आभीराणां वासः, पत्तेनं राजधानी एतानि केचिद्ददहः अग्रिप्रक्षेपेण दग्धवन्तः । । १४ ।। केचित्खनित्रेः खननसाधनैः सेतून प्राकारान् गोपुरांश्च बिभिदुः तत्र सेतवो जलबन्धनार्थ निर्मितास्तटाकादयः, केचिच परशुः पाणी येषां ते आजीव्यान् उपजीव्यान् फलिनश्चतादिवृक्षांश्च चिच्छिदुः, अन्यं च शरणानि गृहान प्रादहन् प्रदग्धवन्तः, केचिचोल्मुकैः सांगारकाष्ठैः प्रजानां जनानां (प्रजाः जनाः) जज्वलुः ।। १५ ।। एवं दैत्येन्द्रस्य हिरण्यकशिपोरनुचरैः मुहुर्मुहुः लोके विप्रकृते उपद्रुते सति सर्वे देवा: स्वर्ग परित्यज्य असुरैः अलक्षिताः तत्र तत्र भुवि प्रदेशे विचेरुः जग्मुः । । १६ ।। विज . अन्तर्दुष्टं दृश्यमानरमणीयं कूटं अस्थिरात्मनः कूटत्वादिभाववचनं मोहनार्थ असुरमतं उदीरितमिति ज्ञातव्यम्, तदुक्तम्- " विष्णुभक्तेश्च तज्ज्ञानात् अन्यतां मुक्तिवाचकाः । विष्णोर्गुणाभासवाचः श्रीब्रह्मादेस्तथा क्रमात् ।। विष्ण्वादिद्वेषिणश्चैव सुखवाचस्तथाखिलाः । मोहनार्थाः समुद्दिष्टा स्तथाऽर्थद्योतका स्तथा ।। " (प्रकाशसंहितायाम् ) इति । । ९,१० ।। 1 A,B, T एवं 2 W 3 A,B,T add संत्वादीच 4 A,B, T न्यार्थ 41 7-2-17-24 श्रीमद्भागवतम् द्विजक्रियामूलः द्विजाश्च यज्ञादिक्रियाश्च मूलं यस्य स तथा भक्तिज्ञानादिमन्तरेण केवलं यागादिक्रियया प्रसन्नो भवतीति एतदासुरं मतम् “विष्णुभक्तेश्च तज्ज्ञानादन्यतो मुक्तिवाचकाः” (प्रकाशसंहितायाम् ) इत्येतदत्रापि प्रमाणम्। द्विजैः क्रियमाणां यागादिक्रियां मूलयति प्रतिष्ठापर्यात इति द्विजक्रियामूल इत्येतत् देवमतम् । “मूल प्रतिष्ठायाम्” इति धातुः, इज्यत इति यज्ञः, धर्ममयः धर्मप्रधानः, दानादिधर्मेण प्रसीदतीत्येतदप्यासुरमतम् । “यथार्थद्योतकः” इति वचनात् । धारकतम इत्यन्योऽर्थः । परायणम् उत्तमाश्रयं इत्येतद्देवमतम् ।। ११ । । सन्दीपयत दहत, वृश्चत छिनत्त ॥ १२ ॥ ॥ कदनं “कद हिंसायाम्” ।। १३ ।। गवामावासस्थानं व्रजः गोपालवसतिर्वा, आश्रमो मुनिनिवासः, आकरो रत्नाद्युत्पत्तिस्थानं, खेटः नाट्यस्थानं, खवंटो वसनविक्रयस्य स्थानं, घोष आभीरपल्लिः, वणिग्भिरधिष्ठितं पत्तनम् । । १४ ।। आजीव्यान् वृक्षान् नारिकेलक्रमुकान् पनसादीन् । १५ ।। विप्रकृते विपरीतमापादिते विनाशिते । । १६ ।। . हिरण्यकशिपुर्भ्रातुः सम्परेतस्य दुःखितः । कृत्वा केटोदकादीनि भ्रातृपुत्रानसान्त्वयत् ।। १७ ।। 2 शकुनिं शम्बरं धाष्टिं भूतसन्तापनं वृकम् । कालनाभं महानाभं हरिश्मश्रं मदोत्कचम् ।। १८ ।। तन्मातरं रुषद्धानुं दितिं च जननीं गिरा । श्लक्ष्णया देशकालज्ञ इदमाहासुरेश्वरः । ।१९ । । हिरण्यकशिपुरुवाच अम्बाम्ब ! हे वधूः पुत्रा वीरं मार्हथ शोचितुम्। रिपोरभिमुखे श्लाघ्यः शूराणां वध ईप्सितः ।। २० ।। 1 HV तिलोद. W करांद° 2 A. B.G.J, M. Ma. T धृष्टं 3 M. Ma नाम 4 A.B.G.JT श्रमथोत्कचम: M. Ma मधोकलं 5 A,B.G.J. T रुषा भानुं M.Ma रुशद्भानुं 6-6A B.G.J.M.Ma. T°माह जनेश्वर! 42 व्याख्यानत्रयविशिष्टम् भूतानामिह संवास: प्रपायामिव सुव्रते । दैवेनैकत्र नीतानामुनीतानां स्वकर्मभिः । । २१ । । नित्य आत्माव्ययः शुद्धः सर्वगः सर्ववित्परः । धत्तेऽसावात्मनो लिङ्गं मायया विसृजन्गुणान्।। २२ ।। यथाम्भसा प्रचलता तरवोऽपि चला इव । चक्षुषा भ्राम्यमाणेन दृश्यते चलतीव भूः ।। २३ ।। एवं गुणैर्भ्राम्यमाणे मनस्यविकलः पुमान् । याति तत्साम्यतां भद्रे ह्यलिङ्गो लिङ्गवानिव || २४ || 7-2-17-24 श्रीध० तदेवं प्रजानां कदनं दानवेषु कुर्वत्सु स्वयं स्वर्गस्वाराज्यादि साधयितुं तपस्तप्तुकामः प्रथमं 4- यत्कृतवान् तदाह-हिरण्यकशिपुरित्यादिना । तिलोदकं प्रेताय प्रदेयं तिलैस्सहितमुदकम् कटोदकादीनिति पाठान्तरेऽपि तिलोदकमित्येव ज्ञेयम् । आदिशब्दात्प्रेतश्राद्धादिकम् ।।१७-१९।। अम्बेति । । हे वधूरिति भ्रातुभार्यां सम्बोधयति ||२०|| भवतु नाम तस्य श्लाघ्यो वधः तथापि अस्माकं तावद्वन्धुर्गत एवेति चेत्तत्राह भूतानामिति । देवेन प्राचीनकर्मणा एकत्र नीतानां संयोजितानां पुनश्च स्वैः स्वैः कर्मभिः उन्नीतानां वियोजितानाम् ।। २१ ।। 1 एवं लोकदृष्ट्या शोकं निवार्य तत्त्वदृष्ट्या वारर्यात-नित्य इति । आत्मा नित्यो मृत्युशून्यः, अव्ययांऽप- क्षयशून्यः, शुद्धो निर्मलः सर्वगः सर्वगतः सर्ववित्सर्वजश्च । सर्वत्र हेतुः परो देहादिव्यतिरिक्तः अतां मृत इति कृश इति मलिन इति वियुक्त इत्यज्ञ इति च मत्वा शोको न कार्य इत्यर्थः । कथं तर्हि तस्य संसारस्तत्राह-वत्त इति । आत्मनो मायया स्वविद्यया लिङ्गं मूर्ती: धत्ते गुणानुचावचान् देहान् सुखदुःखादीन् वा विशेषेण सृजन स्वीकुर्वन् । लिङ्गशरीरोपाधिः संसार इत्यर्थः ।। २२ ।।
- M. Ma तथाऽध्रुवः 2 M. Ma भ्रमतीव 3 A,B, Jomit स्वां 4- 4AB, J कटोदकं प्रताय प्रदेयमुदकम् । 5 Bomits स्वं 6 AJ लोकिक 7 BH,Vomit आत्मा 8 A.B, Jomit सवंग: 9 H. Vomit मत्वा 10 H. Vomit मूर्ती: 43 7-2-17-24 श्रीमद्भागवतम् एतत्सदृष्टान्तं प्रपञ्चयति-यथेति चतुर्भिः । तरवः प्रतिबिम्बिता: उपाधिधर्मा उपहिते भवन्तीति दृष्टान्तमुक्त्वा ग्राहकर्धर्माग्राह्ये भवन्ति इति दृष्टान्तमाह-चक्षुषेति ।। २३ ।। एवमिति । अविकलः परिपूर्ण एव तत्साम्यतां मनस्समतामित्यर्थः । २४ । । वीर॰ ततो दुःखितो हिरण्यकशिपुः सम्परेतस्य मृतस्य भ्रातुः हिरण्याक्षस्यै करोदकादीनि प्रतोद्देशेन करेण हस्तेन देयं सलिलं जलं करोदकं तत्प्रभृतीनि प्रेतोद्देशेन कर्तव्यानि कृत्वा भ्रातुः हिरण्याक्षस्य पुत्रान् असान्त्वयत् । । १७ ।। भ्रातुः पुत्रानुद्दिशति शकुनिमिति । | १८ || तथा देशकालाभिज्ञो ऽसुरेश्वरो हिरण्यकशिपुस्तेषां शकुन्यादीनां मातरं रुषद्वानुं स्वमातरं दितिञ्च श्लक्ष्णया मृव्या निपुणया वा गिरा इदं वक्ष्यमाणमाह । । १९ । । तदेवाह - अम्बाम्बेत्यादिना, यावदध्याय समाप्ति । अम्बाम्बेति दितेः सम्बोधनम्, हे वधूरिति भ्रातुर्भार्यायाः, हे पुत्रा इति तत्पुत्राणाम्, वीरं हिरण्याक्षं प्रति शोचितुं यूयं नाथ कुतो यतो रिपोरभिमुखे शूराणां वधः श्लाघ्यः प्रशस्त: इंप्सितः प्रशस्तत्वेनाभिमत इत्यर्थः ।। २० ।। भवतु नाम तस्य वधः श्लाघ्यः तथापि अस्माकं तावद्वन्धुर्गत एवेत्यत्राह - भूतानामिति । इह संसारे भृतानां संवासः सहावस्थानं प्रपायामिव प्रपिवन्त्यस्यामितिप्रपा, पान्थानां पिपासूनां जलादिपानेन विश्रान्त्यर्थ धार्मिकैर्निर्मिता शाला, तस्यां यथा पान्थानां सहावस्थांनं अस्थिरं तद्वदिह भूतानामपीत्यर्थः । अस्थिरत्वे हेतुं वदन् भूतानि विशिष्ट, स्वकर्मभिः हेतुभिः देवेन तत्तज्जीवकर्मानुगणं प्रवृत्तेनेश्वरेणेत्यर्थः । एकत्र नीतानां संयोजितानां पुनरन्यत्र उन्नीतानां वियोजितानाम् ।। २१ ।। ननु जीवतामेव संयोगवियोगी प्रपादिषु दृष्टौ कथं पुनरजीवितोऽत्रैव दग्धस्य तत्र तत्र संयोगवियोगी ? इत्यत्राह नित्य इति । देहस्यास्थिरत्वंऽप्यात्मनः स्थिरत्वात् तत्तत्कर्मायत्तशरीरत्यागोपादानाभ्यां तेस्तैः संयोगवियोगी उपपन्नाविति भावः । तदेतदुपपाद्यते, आत्मा नित्यस्तत्र हेतुरव्ययः विनाशाद्यवस्थारहितः, तत्कुतः ? शुद्धः प्रकृतिपरिणामानाश्रयस्वरूपः प्रकृतिपरिणामो हि प्रकृतिगतः तत्कुतः परदेहाद्विलक्षणः, तत्कुतः सर्ववित् 11 धम ग्राह्यां भर्त्रात 2-2 Womits 3 w 44 व्याख्यानत्रयविशिष्टम् 7-2-17-24 देहेन्द्रियमन: प्राणादीनां वित् अजडत्वेन देहाद्विलक्षण इति भावः । कथमेकदेशस्थः सर्व वेत्ति ? तत्राह सर्वगः स्वधर्मभूतज्ञानद्वारा कृत्स्नदेहादिव्यापीति भावः । स्वतः एवम्भूतोऽप्यसावात्मा मायया स्वसम्बन्धिविचित्रपुण्य पापात्मककर्मणा गुणान् सत्त्वादीन् विसृजन् कर्मानुरूपं क्षोभयन्नित्यर्थः । आत्मनः स्वस्य कर्मफलभोगार्थार्मात शेषः । लिङ्गं शरीरं धत्ते बिभर्ति गुणक्षोभस्य कर्मानुगुणत्वात् कर्मणः स्वात्मनः कर्तृत्वात् गुणवसर्गेऽपि कर्तृत्वमुक्तम्- गुणान्विसृजन्निति । उक्तविधोप्यनादिपुण्यपापात्मककर्मफलभोगाय तदनुगुणपरिणामसत्त्वादिगुण- परिणामात्मकं देहं बिर्भात इत्यर्थः । तथा च तस्य तत्र तत्र कर्मायत्तदेहसौलभ्यात्तत्प्रयुक्ता वेकस्यैव संयोगवियोगी सम्भवत इति भावः ॥ २२ ॥ ननु नायमात्मा देहाद्विलक्षणः किन्तु स एव यतो देवोऽहं मनुष्योऽहमिति देहाद्यभेदेन प्रतीयते तत्राह- यथेति । देवोऽहमित्यादिप्रतीतिः भ्रान्तिरूपा न प्रमितिरूपेति भावः । तदेवोपपादयति-यथेति । यथा प्रचलता अम्भसा उदकेनोपधिना तरवो वृक्षा अपि चला इव कम्पमाना इव दृश्यन्ते यथा च भ्राम्यमाणेन चक्षुषा भूमिरपि चलतीव दृश्यते, यथा तरुभूम्यादिचलनप्रतीतिः भ्रान्तिरूपेत्यर्थः ||२३| " एवं तथा हे भद्रं गुणैः सत्त्वादिगुणपरिणामात्मकः देहेन्द्रियादिभिः सह मनसि भ्राम्यमाणे व्यापतर्वात यद्वा, गुणैः शब्दादिभिः विषयः हेतुभिः, तदर्थमित्यर्थः । मनसि भ्राम्यमाणे देहं विषयीकुर्वति सति पुमान जीव: स्वयमविकलोऽपि निरवयवोऽपि देहाद्भिन्नोऽपीत्यर्थः । तत्साम्यतां देहतुल्यतां याति देवोऽहं मनुष्योऽहं इति देहरूपेणात्मानं प्रत्येति इत्यर्थः । तत्तां यातीत्यनुक्त्वा तत्साम्यतां यातीति वदतोऽयमभिप्रायः । देवोऽहं मनुष्योऽहं इति देहाकारमात्मानं मन्यमानस्याऽपि कदाचित्तह्यतिरेक प्रतिपत्तिरस्त्येवेति, तदेव विशदयति- अलिङ्गो लिङ्गवानिवेति । लिङ्गाच्छरीरादन्यः अलिङ्गः आत्मा लिङ्गवानिवात्मानं प्रत्येति ममेदं शरीरं इत्येवंरूपेण लिङ्गप्रतिसम्बन्धीवात्मानं प्रत्येतीत्यर्थः । ममेदं शरीरमिति शरीरादृद्व्यतिरिक्तत्वेनात्मनः प्रतीतावपि देहात्मभ्रान्तिमतां तत्प्रतीतः अस्फुटत्वद्योतनाय लिङ्गवानिवेति इवशब्दः प्रयुक्तः । अयं भाव:, यद्यात्मनो देहाकारत्वेन प्रतीतिः प्रमितिरूपा स्यात्तर्हि तद्भिन्नत्वेन प्रतीतिः भ्रान्तिरूपा स्यात्, तच्चायुक्तम्, शरीरप्रतिभासदशायां तदप्रतीतिदशायां च सुषुम्यादी अहमर्थस्यात्मनोऽनुवृत्तत्वेन प्रतीयमानत्वादिति || २४ ।।
- A.B. T भूपि 2 A. B. Taar 457-2-17-24 श्रीमद्भागवतम् विज . कटोदकं प्रेतमुद्दिश्य दीयमानमुदकम् । । १७,१८ । । तन्मातरं तेषां मातरं नाम्ना रुशद्धानं दितिं जननीञ्च लक्ष्णया गिरा इदमाहेत्यन्वयः । । १९ ।। हे वधूः ! हे सहोदरभायें ! हे पुत्राश्च परेण वध ऐहिकामुष्मिकजनश्लाघ्यो न भवतीति कृत्वा शोक उतात्रैव कञ्चित्कालं जीवानीति अभीष्टहान्या प्राप्तः, आहोस्वित्पितृमातृपुत्रभावस्य क्षणिकतेति तत्र प्रथमद्वितीयो प्रत्याह रिपोरिति । | २० | तृतीयं मातरं एकां कटाक्षीकृत्याह भूतानामिति । इह कर्मभुवि दैवेन विधिनाऽन्यत्र हरिणा वा एकत्र नीतानां सम्मिलितानां उन्नीतानां पुत्रपौत्रादिसमृद्धि प्रापितानां भूतानामेकत्र संवास: सहवासः । प्रपायां पानीयशालायामिव यथाऽध्रुवस्तथाऽनित्यो भवतीत्यन्वयः प्रपा पानीयशाला स्यान्मन्त्रशाला प्रतिश्रयः " ( हला. को 1-142 ) इत्यभिधानम् ।। २१ ।। भूतानां सहवासोऽनित्यश्चेत्तर्हि केन सहवासो नित्यो भवतीत्याशङ्क्य सर्वगतत्वाज्जीवस्य मन- आदीन्द्रियाधारत्वाद्धरिणा सहवासो नित्यः “सता सौम्य तदा सम्पन्नो भवति, प्राज्ञेनात्मनान्वारूढ उत्सर्जयति” (छान्दो.उ.6-8-1) इत्यादिना सुप्तिमरणावस्थयोरपि सहस्थित्युक्तेः अन्यदा किं वक्तव्यमित्याशयेन दैवं मतमाह- नित्य इति । असौ हरिरात्मनो जीवस्य मन आदीन्द्रियज्ञानं धत्ते तस्याधारभूत इत्यर्थः । नित्यत्वादिकं स्वरूपत्वेनोच्यते, पर इति, जीवव्यावर्तकम् मायया स्वेच्छया वासनया वा गुणान् शब्दादीन् विसृजन् ददानः संसारिण इव चिदचिहन मन आदीनां नित्यसम्बन्धो युज्यत इत्यतः सर्वगत इत्युक्तम् । प्रपायां प्राणिसहवासवत् परमात्मनां देहसम्बन्धः अनित्य इत्याशयंनाऽऽसुरमतमप्यनेनोच्यते । गुणान् विसृजन् बुभूषु रसावात्मा आत्मनो भोगायतनं लिङ्गं कर्मज्ञानेन्द्रियपञ्चवायुमनसां समुदितरूपं शरीरं धत्तेः मायेत्युक्त्याऽनित्यो देहसम्बन्ध इति ।। २२ ।। इतोऽपि अविद्याबलात् ब्रह्मेव संसरतीत्येतदासुरं मतमित्याशयेनाह - यथेति । एवं गुणैः भ्राम्यमाणे इतस्ततश्चञ्चली क्रियमाणे मनस्यविकलः पुमान्पूर्णपुरुषः श्रीनारायणः तस्य जीवस्य साम्यं दोषित्वं संसारित्वं यातीति प्रतीयते । कथमित्र, लिङ्गबानिव जीव इव मनोदोषैराभासे ब्रह्मप्रतिबिम्बं जीवे दूषिते तद्विषयज्ञानहीने सति तन्महाभासिनो बिम्बभूतस्य ब्रह्मणोऽपि दुष्टत्वं कल्पयतीत्यर्थः । न चैतदुपपत्तिर्मादित्याह- अलिङ्ग इति । नीरूपं तस्मादर्घटिताविद्याकल्पितमित्यर्थः । अन्यत्र प्राकृतशरीररहितः, कथमिव ? प्रचलिताम्भसा तरवोऽपि प्रचला इव दृश्यन्ते यथा, जलसञ्चलनाजले प्रतिबिम्बित वृक्षसञ्चलनात्तटस्थनिश्चलवृक्षसञ्चलनं कल्पयत्यज्ञस्तर्थात । 46 व्याख्यानत्रयविशिष्टम् 1 7-2-25-32 नन्वत्र प्रतिबिम्बितवृक्षचलनेन तटस्थवृक्षचलनकल्पनमुन्मत्तकल्पनमेव प्रत्यक्षेणान्यथा दृश्यमानत्वादित्युक्त्वा दृष्टान्तान्तरमाह-चक्षुषेति । यथा परिभ्रमतः पुरुषस्य भ्राम्यमाणेन चक्षुषा भूर्भ्रमतीव दृश्यते “असमं समतामत भ्रान्तियैव केवलम् । जीवेन ब्रह्म न समं तत्त्वदृष्ट्या कथञ्चन।” ( षाड्गुण्ये) “यथोदचालनाद्वृक्षप्रतिबिम्ब प्रचालनात्। तटस्थवृक्षचलनं कल्पयेदबुधो नरः । तथा मनसिजदोषैराभासे दूषिते नरे । आभासिनो ब्रह्मणश्च दोषमज्ञः प्रकल्पयेत्। आत्मनश्चक्षुषां भ्रान्त्या यथा पश्येद्भ्रमं भुवः । तथैव स्वात्मनो दोषाद्दोषवदब्रह्म पश्यति ।।” (ब्रह्मतकें) इत्येतत्प्रमाणसिद्धत्वादुक्त एवार्थो न त्वितरः । “विष्णुर्द्विजक्रियामूलः” (ब्राह्मे) इत्यारभ्यांच्यमानं देवमासुरञ्चेत्युभयमतज्ञापनाय विप्रयज्ञादिमूलं तु हरिरित्यासुरं मतम् । हरिरेव हि सर्वस्य मूलं सम्यङ्मतं नृप” (ब्राह्मे ) इत्येतद्वाक्यमाचार्यैः अत्रोदाहृतमुपयप्यनुसन्धानाय वेति । । २३,२४ ।। एष आत्मा विपर्यासो ह्यलिङ्गे लिङ्गभावना । 2 एवं प्रियाप्रियैर्योगो वियोग: कर्मसंसृतिः ।। २५ । । सम्भवश्च विनाशश्च शोकश्च विविधः स्मृतः । अविवेकश्च चिन्ता च विवेकास्मृतिरेव च ।। २६ ।। अत्राप्युदाहरन्तीममितिहासं पुरातनम् । यमस्य प्रेतबन्धूनां संवादं तं निबोधत ।। २७ ।। उशीनरेष्वभूद्राजा सुयज्ञ इति विश्रुतः । सपनैर्निहतो युद्धे ज्ञातयस्तमुपासत ।। २८ ।। विशीर्णरत्नकवचं विभ्रष्टाभरणस्त्रजम् । शरनिभित्रहृदयं शयानमसृगाविलम् ।। २९ ।। प्रकीर्णकेशं स्तब्धाक्षं रभसा दष्टदच्छदम् । रजः कुण्ठमुखाम्भोजं छिन्नायुधभुजं मृधे ।। ३० ।। 1 H. Vलिङ्गो 2 A.B.G.JT एष 3 M. Ma °क. 4 M.Ma वि 5 A.B.G.JT ध्वस्ताक्षं 6. M. Ma संरम्भा 47 7-2-25-32 श्रीमद्भागवतम् उशीनरेन्द्रं विधिना तथाकृतं पतिं महिष्यः प्रसमीक्ष्य दुःखिताः । हताः स्म नाथेति करैरुरो भृशं प्रन्त्यो मुहुस्तत्पदयोरुपाऽऽपतन् । । ३१ । । रुदन्त्य उचैर्दयिताङ्घ्रिपङ्कजं सिञ्चन्त्य अस्त्रैः कुचकुङ्कुमारुणैः । विस्त्रस्तकेशाभरणाः शुचं नृणां सृजन्त्य आक्रन्दनया विलेपिरे | |३२|| श्री० एष इति । लिङ्गभावना देहाभिमानः एष आत्मनो विपर्यासोऽन्यथाभावः । तमेवाह- प्रियैर्वियोगोऽप्रियैयोगश्च कर्म च संसृतिश्च नानागर्भेषु प्रवेशः ।। २५ ।। +2 सम्भव इति । ततश्च सम्भव उत्पत्तिः । विवेकस्यास्मृतिरननुसन्धानम् इति यावत् ॥ २६ ।। अत्रेति । अत्राऽपि शोकहेतुं विना वृथैवायं शांक इत्यस्मिन्नर्थे । प्रेतस्य मृतस्य च संवादं शृणुत ।। २७ ।। उशीनरेष्विति । उपासत तत्समीपे आवृत्त्य स्थिता ||२८|| विशीर्णेति । विशीर्ण रत्नमयं कवचं यस्य विभ्रष्टान्याभरणानि स्रजश्च यस्य । शरेण निर्भिन्नं हृदयं यस्य । असृजा रक्तेनाऽऽविलं लिप्तम् ।। २९ ।। प्रकीर्णेति । प्रकीर्णाः केशाः यस्य । स्तब्धे निमेषशून्ये ईक्षणे यस्य । रभसा संरम्भेण दष्टो दच्छद- दन्तच्छदः ओष्ठो येन, रजसा कुण्ठमावृतं मुखाम्भोजं यस्य | छिन्नमायुधं भुजश्च यस्य । । ३० ।। उशीनरेन्द्रमिति । तस्य पदयोः पादयोः उप समीपे आ समन्तात् अपतन् ।।३१,३२ ।। वीर एवं देहाद्विलक्षणस्य नित्यस्य आत्मनः कर्मपरिपाकानुगुणसत्त्वादिगुणपरिणामरूप देहसम्बन्धस्त- दनुध्याननिमित्तस्तदभिन्नत्व प्रत्ययश्च भ्रमरूप इत्युक्तम् । अथ यथा देहसम्बन्धः तदनुध्याननिमित्ततदभेदभ्रमश्च यथा कर्ममूलकः एवं सुखदुःखादिकमपि सर्व कर्म मूलकमेवेत्याह- एष इति । अलिङ्गे लिङ्गादन्यस्मिन् शरीराद्धिने आत्मनि लिङ्गभावना देहत्वेनानुध्यानं देवोऽहमित्यादि देहाभेदप्रतीतिरित्येष आत्मनां विपर्यय अन्यथा प्रतीतिः कर्मसंसृतिः कर्मकृतसंसारो भवतीत्यर्थः । एवं प्रियाप्रियैरिष्टानिष्टवस्तुभियोगो वियोगश्च सुखदुःख- स्वरूप इत्यर्थः । । २५ ।। 1 A,B,G,J,T °त्य° 2–2AB Jomut 3HVomit कस्यचित् 4-4ABJ ध्वस्त अक्षिणी 5-5 AB, J omit 6- -6 Worts 7 W 48 7 व्याख्यानत्रयविशिष्टम् 7-2-25-32 सम्भवः उत्पत्तिः विनाशो मरणं नानाविधः शोक: अविवेकः चिदचिदीश्वरयाथात्म्याविवेचनं चिन्ता विषयानुध्यानं विवेकस्यास्मृतिः क्वचिदाप्तोपदेशादिना जातस्यापि विवेकस्याननुसन्धानञ्चेत्येष सर्वोऽपि कर्मसंसृतिरेव कर्मकृतसंसाररूप एव स्मृतः ।। २६ । । अत्र शोकनिमित्तमन्तरेणापि यः शोकः स व्यर्थ एवेत्यस्मिन्नर्थे इतिहासमप्युदाहरन्ति तत्त्वविदः । इतिहासं विशिष्ट पुरातनं न त्वाधुनिककपालपरिकल्पितं यमस्य प्रेतबन्धूनां च संवादरूपं तमितिहासं B निबांधत मत्तः शृणुत । २७ ।। इतिहासमेवाह- उशीनरेष्वित्यादिना । उशीनरेषु देशेषु सुयज्ञ इति प्रसिद्धः कश्चिद्राजा बभूव । स च सपनैः शत्रुभिर्युद्धे निहतः तं निहतं ज्ञातयः सपिण्डाः उपासत परिवृत्योपविविशुः ।। २८ ।। कथम्भूतं विशीर्ण रत्नमयं कवचं यस्य विभ्रष्टान्याभरणानि स्रक्च यस्माच्छरैर्नितरां भिन्नं हृदयं यस्य, असृजा रुधिरेण अविलं व्याप्तम् ।। २९ ।। प्रकीर्णाः केशा यस्य, स्तब्धं निश्चले अक्षिणी यस्य, संरम्भेण क्षोभेण दष्टो दच्छदः दन्तच्छदः ओष्ठो येन, रजसा कुण्ठमावृतं मुखाम्भोजं यस्य, मृधे युद्धे छिन्नमायुधं भुजञ्च यस्य तम् ||३०|| विधिना देवेनैवं कृतमुक्तदशां प्राप्तिम् उशीनरेन्द्र पति भर्तारं प्रसमीक्ष्य तत्पत्न्यः अतीव दुःखिताः । हे नाथ! वयं हताः स्मेति वदन्त्यः करेः पाणिभिः भृशं नितरामुरो मुहुर्मुहुर्घन्त्यः तस्य भर्तुः पदयोश्चरणयां रुपापतन् समीपे समन्तादापतन् ।। ३१ ।। तत उच्चैस्स्वरेण रुदन्त्यः कुचकुङ्कुमेनारुणैः कुचयोः पतित्वा ततः प्रस्रवद्धिरिति भावः । अत्रः शोकजलबिन्दुभिः दयितस्य पत्युरङ्घ्रिपङ्कजं सिञ्चन्त्यः विभ्रष्टाः केशाः आभरणानि च यासां ताः शृण्वतां नृणामपि शुचं सृजन्त्यः उत्पादयन्त्यः आक्रन्दनया रोदनेन सह विलेपिरे विलापं चक्रुः ।।३२। विज . परमात्मानमेवं जानतः किम्फलम् ? तत्राह - एष इति । अलिङ्गे प्राकृतदेहेन्द्रियादिरहिते अत एव परतन्त्रत्वादि सर्वदोषरहिते परमात्मनि या लिङ्गभावना प्राकृतदेहेन्द्रियात्मत्वादिचिन्ता एष आत्मनः स्वस्यैवा- योग्यस्य जनस्य विपर्यासस्तमः प्राप्तिलक्षणोऽनर्थो भवति, इहापि यथा परत्र तमोऽलक्षणोऽनर्थ, एवं प्रियाप्रियादियोगवियोगलक्षणापूर्वकर्मानुसारेण संस्मृतिर्भर्वात ।। २५ ।। 1 A, B, Tomit मत. 49 7-2-33-40 श्रीमद्भागवतम् कीदृशीति विशेष्याह- सम्भव इति । अज्ञानपूर्तिपर्यन्तं पुनः पुनः सम्भवस्तस्मिन् सति स्वरूपविनाशः विवेकस्मृतिः अविवेकिन एव विवेकभ्रान्तिः ज्ञानित्वभ्रान्तिः असुरसिद्धान्तनिष्ठितस्य हिरण्यकशिपोरेवं देवसिद्धान्तोपन्यासेन कथं स्वबन्धुबोधनमितीयमाशङ्का- “अन्तर्हिरण्यकादीनां भक्तिरस्त्येव केशवे । असुरावेशतस्त्वन्यान् हरिस्तोतून् द्विषन्ति च।।” (पाद्ये) इत्यनेन परिहरणीयेति । । २६ ।। पुत्रमित्रकलत्रादिभिः सह निवासी देवाधीन इति मत्वा शोको न कार्य इत्यस्मिन्नर्थे इतिहास लक्षणकथाऽस्तीत्याह- अत्रेति । प्रेतबन्धूनां कस्यचिन्मृतस्य ज्ञातीनाम् ।।२७, २८ ।। असृगाविलं रुधिररूषितम् ।। २९ ।। स्तब्धाक्षं निश्चलनेत्रं, रजः कुण्ठं धूलिधूसरं मुखाम्बुजं यस्य स तथा तं, छिन्नो आयुधयुक्त भुजो यस्य स तथा तम् ।।३०,३१।। कुचकुङ्कुमधूलिभिः अरुणवर्णैः आक्रन्दनया उच्चैः रोदनेन नृणां शुचः शोकान् विसृजन्त्यः कुर्वाणा विलेपिरे परिदेवनं चक्रुः ।। ३२ ।। अहो विधात्राऽकरुणेन नः प्रभो प्रणीतो हँगगोचरां दशाम्। भवान् उशीनरणामंसि वृत्तिदः पुरा, कृतोऽधुना येन शुचां विवर्धनः ।। ३३ ।। 6 त्वया कृतज्ञेन वयं महीपते, कथं विना स्याम सुहृत्तमेन ते । तत्रानुयानं तव वीर पादयोः, शुश्रूषतीनां दिश यत्र यास्यसि ।। ३४ ।। एवं विलपतीनां वै परिगृह्य मृतं पतिम् । 7 अनिच्छतीनां निर्हारमर्कोऽस्तं सत्र्यवर्तत । । ३५ ।। 8 तत्र ह प्रेतबन्धूनामाश्रुत्य परिदेवितम् । आह तान् बालको भूत्वा यमः स्वयमुपागतः । । ३६ ।। 1M.Ma 3792 M. Ma प्रभु: 3 M. Ma fame 4 M. Ma भं दृशाम् 5 M. Ma मप 6H.M. Ma, Vomit तं 7A न्ती 8. H. V°चनम् 50व्याख्यानत्रयविशिष्टम् 7-2-33-40 2 यम उवाच अहो अमीषां वयसाधिकानां, विपश्यतां लोकगतिं विमोहः । यत्रोद्भवस्तत्र गतं मनुष्यं स्वयं सधर्मा अपि शोचन्त्यपार्थम् ।। ३७ ।। अहो वयं धन्यतमा यदत्र त्यक्ताः पितृभ्यां न विचिन्तयामः । अभक्ष्यमाणा अबला वृकादिभिः स रक्षिता रक्षति यो हि गर्भे ।। ३८ ।। य इच्छयेशः सृजतीदमव्ययो य एव रक्षत्यवलुम्पते 3 तस्याबलाः क्रीडनमाहुरीशितुश्चराचरं निग्रहसङ्ग्रहे प्रभुः ।। ३९ ।। पथिच्युतं तिष्ठति दिष्टरक्षितं गृहस्थितं तद्विहतं विनश्यति । जीवत्यनाथोऽपि तदीक्षितो वने गृहेऽपि गुप्तोऽस्य हतो न जीवति ||४०|| 6- नई 7 श्री. विलापमेवाह- अहो इति द्वाभ्याम् । अकरुणत्वमेवाहुः येन विधात्रा दृशामगोचरां दशां भवान्प्रणीतां गमितः तेन विधात्रा त्वमधुना शुचां विवर्धनः कृतोऽसीत्यन्वयः ||३३| 8- त्वयेति । हे महीपते ! त्वया सुहृत्तमेन विना वयं कथं स्याम भवेम जीवेमेत्यर्थः । अतो हे वीर । यत्र त्वं यास्यसि तत्र तेऽनुयानमनुगमनं तव पादयोः शुश्रूषां कुर्वतीनामस्माकं दिश देहि । । ३४ ।। एवमिति । निहारं दाहार्थं नयनं अनिच्छन्तीनाम् । अस्तमस्ताचलं प्रति ।। ३५ ।। 10 11
12 तत्रेति। परिदेवनं रोदनं स्वपुर्यामेव स्थित आश्रुत्य श्रुत्वा तत्र स्वयमेवोपागतो यमो बालको भूत्वा तानाह । अहो इत्यादिना । । ३६ ।। 13- 13 अहो इति । अहो आश्चर्यम् । अस्मत्तो वयसाधिकानामपि लोकस्य विधि जन्ममरणादिप्रकारं विपश्यतामपि विमोह: । विमोहमेवाह-यत्र यस्मादव्यक्तादागतस्तत्रैव गतमपार्थ शोचन्ति । तदुक्तं गीतासु " अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्त निधनान्येव तत्र का परिदेवना (भ.गी. 2-28 ) इति । किञ्च स्वयमपि सधम: मृतेन सह समानो मृत्युलक्षणो धर्मो येषां तथाभूता अपि । अत्र आर्षत्वात् अनिजभावः ।। ३७ ।। 14.
- A, B, G.J.M.Ma. T विधि 2 A. B.G.J, T यत्रागत° 3M Ma omit च 4 ABGJM.Ma. T हे 5 HV गुप्तो विहतो 6 HVomit 7 HVadd येन 8-8 H. Vomit 9-9 H. Vomit 10 A,B, J चितम् 11 H. Vomit स्थित 12-12 H. Vomt 13–13HVomit 14–14ABJomit 51 7-2-33-40 श्रीमद्भागवतम्
2 3 अहो इति । अबला दुर्बला अपि वृकादिभिः अभक्ष्यमाणा वयं न विचिन्तयामः । तत्र हेतुः । यो अन्तः रक्षति स एव हि विश्वं सर्वत्र रक्षिता ।। ३८ ।। 4 & ननु तस्य रक्षणे किं प्रयोजनं न किञ्चिदपि । किं तर्हि क्रीडेव केवलमित्याह य इति । य ईशः । इदं विश्वं सृजति रक्षत्यवलुम्पते संहरति च भो अबलाः, तस्येशितुश्चराचरं क्रीडासाधनमाहुः । अतः स एव निग्रहे संहारे सङ्ग्रह पालने च प्रभुः ।। ३९ ।। 12. 10 11 प्रभुत्वमेवान्वयव्यतिरेकाभ्यां दर्शयत पथीति । दिष्टेन देवेनेश्वरेण रक्षितम्। तद्विहतं तेनश्वरेण विक्षतं 12 उपेक्षितम् । अस्य हतस्तेनोपेक्षितः ||४०|| 13 चीर. विलापमेवाह- अहो इति द्वाभ्याम् । नः अस्माकं प्रभो ! हे भर्तः! अकरुणेन निष्कृपेण विधात्रा ब्रह्मणा गगोचरां दशां भवान्नीतो गमितः नः दृशामगोचरां दशां अवस्था प्रणीत इति वान्वयः । येन विधात्रा पुरा 16 14 15. उशीनराणां तद्देशोद्भवानां जनानां वृत्तिदः जीवनप्रदः कृतो भवानधुना तेनैव विधात्रा शुचां शोकानां विवर्धनः कृतोऽसि ||३३|| हे महीपते ! सुहृत्तमेन कृतज्ञेन च त्वया विना ते तव सम्बन्धिन्यो वयं कथं स्याम कथं जीवेमेत्यर्थः । अतस्त्वं यत्र यास्यसि तत्रैव, हे वीर ! तव पादयोः शुश्रूषतीनां सेवां कर्तुं इच्छन्तीनां अस्माकम् अनुयानं सहगमनं दिश देहि | | ३४ || एवं मृतं पतिं परिगृह्य विलपन्तीनां निहारं दाहार्थ नयनमनिच्छन्तीनां सतीनां अर्कः सूर्यः अस्तं अस्ताचलं प्रति सन्यवर्तत सन्निकृष्टो बभूव । । ३५ ।। प्रतस्य मृतस्य ये बन्धवस्तेषां परिदेवितं रोदनमाश्रुत्य स्वपुर्यामेव श्रुत्वा भगवान् यमः स्वयमेव बालको भूत्वा तत्राक्रन्दनस्थाने समुपागतस्तानाह, हेत्याश्चर्ये ।। ३६ ।। 17. तदेवाह - अहो इत्यादिना । अहो इत्याश्चये । किं तत् यद्वयसा मत्तः अधिकानामपि लोकविधिं 18 जन्ममरणादिलोकपरिपाटी पश्यतामप्यमीषां प्रेतबन्धूनां विमोह: विशिष्टो मोह इत्येतत् विमोहमेवाह-यत्र भवि 1 A.BJ omit अपि 2–2H. Vomit 3 A, B, Jomit अन्तः 4 ABJomit हि विश्वं 5 HV add रक्षति 16. ABJ तु 7 H, Vomit उंशा: 8 H. Vom अवलम्पत 9HVomit रक्षितम् 10 A.BJ omit हितं 11 ABJ 12-12 H,Vomit 13 A. B. Tomit नः 14 A.B.Tomit दशां 15 Womits अवस्थां 16 W नद. 17 - 17 Womits 18. A, B, Tomit विमोह: 52 व्याख्यानत्रयविशिष्टम् 7-2-33-40 सम्भवः उत्पत्तिः तत्रैव गतं पुनस्तत्रैव लीनं मनुष्यं प्रति स्वयं सधर्माः मृतेन तुल्यं जन्ममरणादिभाजोऽपि अपार्थं मुधा शोचन्ति ।। ३७ ।। न्यूनवयस्का अपि वयमेवाहो धन्याः श्रेष्ठाः कुतः ? यतः पितृभ्यां मातापितृभ्यां त्यक्ता अपि वयं न विचिन्तयामः चिन्तां न कुर्मः। अबला दुर्बला अपि बाला अपीति वा वृकादिभिरभक्ष्यमाणा वयम्, तत्र हेतु:, यो हि गर्भे रक्षति जन्मनः पश्चादपि स एव हि ईश्वरो रक्षिता रक्षिष्यति ।। ३८ ।। कोऽसौ रक्षिता? तत्राह य इति । य ईश्वरः स्वेच्छयैव न तु कर्मणा इदं कृत्स्नं जगत्सृजति, तर्हि सोप्यस्मदादिवत्किं जन्ममरणादिभाक्? नेत्याह- अव्ययः अपक्षयादिविकाररहितः कर्मायत्तप्राकृतदेहरहित इत्यर्थः । यश्च स्वेन सृष्टं जगद्रक्षति यश्च स्वेन रक्षितं जगत्पुनरवलुम्पते संहरति तह्येवंविध ईश्वरः कर्मवश्य इवेत्यं किमर्थ करोति ? तत्राह - हे अबलाः । तस्यैवं जगदुत्पत्यादिकर्तुरीशितुरीश्वरस्यान्तरात्मतया अवस्थितस्य चराचरात्मकमिदं जगत् क्रीडनं क्रीडापरिकरं जगद्व्यापारस्तस्य क्रीडारूप इति भावः । अत एव निग्रहसङ्ग्रहयो: निग्रहानुग्रहयो: प्रभुः समर्थः ।। ३९ ।। प्रभुत्वमेवान्वयव्यतिरेकाभ्यां दर्शयति पथीति । यथा पथिच्युतं विस्रस्तमपि दिष्टेन दैवेन ईश्वरेण रक्षितमनुगृहीतं सत् तिष्ठति पुनर्लब्धं भवतीत्यर्थः । गृहे स्थितमपि तेन दिष्टेन विहतं सद्विनर्थ्यात। एवमरण्ये अनाथः रक्षकान्तररहितोऽपि तेन दिष्टेन ईक्षितो जीवति तत्सङ्कल्पेन जीवति । गृहे गुप्तोऽप्यस्य हतो अनंनापेक्षता न जीवति किन्तु विनश्यत्येव ||४०|| } विज, नो दृशां चक्षुषां अगोचरविषयं नीतः येन विधिना ।। ३३ ।। स्याम सत्तां प्राप्नुमः तर्हि किं कर्तव्यमत्राह तत्रेति । यत्र यास्यसि तत्र पादयोरनुयानं दिश | |३४|| निहारं दाहम् ।। ३५ ।। हेत्यनेन कथान्तरप्रसक्ति सूचयति यमः || ३६ || मा कुरुध्वं यूयं शोकं युष्मभ्यं सुयज्ञो दत्त इत्यादेरिति तत्राह - अहो इति । लोकविधि जन्ममरणादि प्रकारं विपश्यताममीषां प्रेतबन्धूनां विमोहः अहो धिक् स्वयं सधर्माः जन्मदि समानधर्माः अमी बन्धवः यत्र यस्य मनुष्यदर्शनायोग्यात् स्वर्गनरकादन्यत्रोद्भव उत्पत्तिः देहयोगलक्षणाभूत्तं तत्र तत् अस्मचक्षुरगोचरं स्वर्गादिकं 53 7-2-41-48 श्रीमद्भागवतम् गतं मनुष्यमनुशोचन्तीति यत्तदपार्थं व्यर्थं गतानुगतिकत्वात् “अदर्शनादिहायातः पुनश्चादर्शनं गतः” (भारत) इति वचनात् यत्र स्वर्गादिरुद्भवो यस्य स यत्रोद्भवस्तत्र गतं स्वर्गादिगतमिति वा अपार्थमनुशोचन्तीति वा सर्वस्य देवाधीनत्वं स्वानुभवसिद्धमिति ज्ञापयत्यहो इति । यद्वा यत्र उत्पन्नं तत्र पृथिव्यां गतं मनुष्यशरीरं प्रति व्यर्थ अनुशोचन्तीति ।। ३७ ।। तस्मात्सर्व दैवाधीनमिति मत्वा न शोकः कार्य इत्याशयेनाह - अहो वयमिति । पितृभ्यां अबला दुर्बलाः कुतश्चिन्ता | नास्तीति तत्राह - अरक्षितेति, यो गर्भेऽस्मान् रक्षति स भगवानधुना बहिर्गतान् रक्षिता हि यस्मात्तस्मादिति शेषः ।। ३८ ।। न केवलं रक्षिता अपि तु सृष्ट्यादिकर्ताप्यतो न संशयः कार्य इति भावेनाह-य इच्छयेति, अत्रेच्छयेति इच्छाग्रहणेन सर्वत्र सृष्टिप्रसङ्गे मायाशब्दस्य इच्छार्थो ज्ञायते हे अबलाः । सृष्ट्यादि कर्ता यतः अतो मरणलक्षणस्य निग्रहस्य सङ्ग्रह परिहारलक्षणे प्रभोः समर्थस्य तस्येशितुश्चराचरं क्रीडनं लीलासाधनम् ।। ३९ ।। “देवाधीनं जगत्सर्व” इत्युक्तेः कथमीश्वराधीनं चराचरमित्याशङ्क्य दिष्टदैवादिशब्देन संस्तुतोऽच्युत इत्याशयेनाह - पथीति । भक्तायाभीष्टं दिशतीति दिष्टशब्दवाच्यो मुकुन्दः तेन रक्षितं, तेन विहतम् अस्यानेन हल:, सकाशाद्वा ॥ ४० ॥ भूतानि तेस्तै निजयोनिकर्मभिः भवन्ति काले न भवन्ति सर्वशः । न तत्र हात्मा प्रकृतावपि स्थितः तस्या गुणैरन्यतमो निबध्यते । । ४१ ।। इदं शरीरं पुरुषस्य मोहजं यथा पृथग्भौतिकमीयते गृहम् । 1 तथोदकैः पार्थिवतैजसैर्जनः कालेन जातो विकृतो विनश्यति ।। ४२ ।। यथाऽनलो दारुषु भित्र ईयते यथानिलो देहगत: पृथक्स्थितः । यथा नभः सर्वगतं न सज्जते तथा पुमान् सर्वगुणाश्रयः परः । । ४३ ।। सुयज्ञो नन्वयं शेते मूढा यमनुशोचथ । यः श्रोता योऽनुवक्तेह समदृश्येत कर्हिचित् ॥ ४४ ॥ 1 A, B, G.J, T यथाँ, M. Ma तथो ° 2 M. Ma गुणैः 54 व्याख्यानत्रयविशिष्टम् न श्रोता नानुवक्ता वा मुख्योऽप्यत्र महानसुः । यस्त्विहेन्द्रियवानात्मा सचान्यः प्राणदेहयोः ।. ४५ ।। भूतेन्द्रियमनोलिङ्गान् देहानुचावचान् विभुः । भजत्युत्सृजति ह्यन्यस्तचापि स्वेन तेजसा ।।४६ ।। यावल्लिङ्गान्वितो ह्यात्मा तावत्कर्मनिबन्धनम् । ततो विपर्ययः क्लेशो मायायोगोऽनुवर्तते ।। ४७ ।। वितथाऽभिनिवेशोऽयं यद्गुणेष्वर्थदृग्वचः । aar Faire: स्वप्रः सर्वमैन्द्रियकं मृषा ।।४८ ।। 7-2-41-48 श्रीध० तदेवमात्मनो जन्ममरणादिकं अङ्गीकृत्य ईश्वराधीनत्वात् न शोकः कार्य इत्युक्तम् । इदानीन्तु देहानामेव जन्मादि न त्वात्मन इत्याह- भूतानीति त्रिभिः । भूतानि देहाः निजयोनिः स्वकारणभूर्त लिङ्गशरीर तन्निमित्तैः कर्मभिः भवन्ति जायन्ते न भवन्ति नश्यन्ति च सर्वशो देवादिदेहा अपि तत्र ह तदा प्रकृती देह स्थितोऽप्यात्मा तस्याः प्रकृतेः गुणैः देहधर्मः जन्मादिभिः न निबध्यते न युज्यते यतोऽन्यतमो देहादत्यन्त- विलक्षणः ||४१|| , नन्वहं कृशः स्थूल इत्यादौ वैलक्षण्यं न प्रतीयते तत्राह इदमिति । इदं शरीरं मोहजमविवेकादात्मत्वेन ज्ञातं वस्तुतस्तु पृथगेव यत ईयते दृश्यते । भौतिकं च यथा गृहमित्यन्वयः । अत्रैवं प्रयोग: द्रष्टुरभोतिकाञ्च पुरुषाच्छरीरं भिन्नम्, दृश्यत्वाद्भौतिकत्वाञ्च यथात्यन्ताविवेकिनः आत्मत्वेनाभिमतमपि गृहं ततः पृथक् तद्वत् इति । भौतिकत्वानुमानं विवृण्वन्नात्मनो जन्माद्यभावमुपसंहरति । यथा औदकैः परमाणुभिः जातो बुद्बुदादियथा च पार्थिवैर्जातो घटादिर्यथा च तैजसैर्जातः कुण्डलादिविनश्यति तथा तैरेव त्रिविधैः परमाणुभिः जातो जनो देह एव विकृतः परिणतः सन् विनश्यति, नत्वात्मेत्यर्थः । । ४२ ।। 7 पृथगवस्थानाऽभावेऽपि भिन्नत्वं दृष्टान्त द्वयमाह-यथेति । यथाऽनलो दारुष्वेव स्थितोऽपि दाहकत्वन प्रकाशकत्वेन भिन्न एव प्रतीयते यथा च देहगतोऽप्यनिलो मुखनासिकादिषु पृथक्स्थित एव प्रतीयते । देहस्थ- B 1 A,B.G,J,M,Ma,T वक्ताऽयं 2 M Ma°न: 3 W स्वा° 4 4H. Vomit 5 HVomit प्रकृते: 6 H. Vomit शरीरं 7 H. V & H. Vomit 557-2-41-48 श्रीमद्भागवतम् त्वेऽप्यात्मनः तद्धर्मयोगाभावे दृष्टान्तमाह-यथा नभो न सज्जते क्वाऽपि संगं न प्राप्नोति तथा पुमानपि सर्वेषां गुणानां देहेन्द्रियादीनामाश्रयः तेष्वाश्रितो वा परः पृथगेवेत्यर्थः । । ४३ । । किञ्च सुयज्ञ इति । हे मूढाः । यमनुशोचथ सोऽयं युष्मद्धर्ता सुयज्ञः शेते। किमिति शोचथ । नन्वेतावन्तं कालमसौ शृणोत्यनन्तरं प्रतिवक्ति च । इदानी तस्यादर्शनान्मृत इति शोचाम इति चेत् स तु शोच्यो न भवति प्रागपि तस्यादर्शनादित्याह यः श्रोतेति ॥ ४४ ॥ ननु मुखनासिकासञ्चारी प्राणः श्रोता वक्ता च दृष्ट एवेति चे नासौ श्रोता वक्ता वा अचेतनत्वादित्याह- न श्रोतेति । महान् सर्वेन्द्रियचेष्टा हेतु:, अत एव मुख्यः “प्राणो वै मुख्यः” इति श्रुतेः । कस्तहिं श्रोता वक्ता च तत्राह यस्त्विह देहेन्द्रियैः तत्तदर्थद्रष्टा आत्मा स तु प्राणदेहाभ्यां अचेतनाभ्यां अन्यचेतनः ।। ४५ ।। 2 ननु चेतनत्वेऽन्यत्वे च तस्याहं कृशः स्थूलः काणो बधिर इत्यादि देहधर्मोपलब्धिः कुतस्तत्राह भूतेति । भूतेन्द्रियमनोभिर्लिङ्गयन्ते लक्ष्यन्त इति तथा तान् देहांस्तेभ्योऽन्य एव आत्मा भजति अहमिति मन्यते । तहिं कथं मोक्षस्तत्राह-तच भजनं स्वेन तेजसा विवेकबलेनोत्सृजति, अपि हीत्यनुभवं प्रमाणयति ।। ४६ ।। ननु विवेकानन्तरमप्याहारादिकर्मसु प्रवृत्तेर्बन्धः स्यादेवेत्यत आह-यावदिति । यावल्लिङ्गशरीरेणान्वितः तदभिमानवानात्मा भवति तावदेव तस्य तत्कर्मनिबन्धनं बन्धहेतुर्भवति ततो विपर्ययो देहधर्मभावत्वं ततः क्लेशश्चानुवर्तते न तु लिङ्गाभिमाने निवृत्तेऽपि यतोऽयं मायायोगो विपर्ययादिः । मायया युज्यत इति तथा । न परमार्थ इत्यर्थः ।। ४७ ।। I ननु सुखदुःखादीनां तत्साधनानां च सत्यत्वप्रतीतेः कुतो मायामयत्वम् । तथा च बहवो वादिनः सत्यत्वमेव वदन्ति तत्राह वितथेति । वितथो मिथ्याभूतोऽयमभिनिवेशः कोऽसौ गुणेषु तत्कार्येषु सुखदुःखादिषु अर्थः । परमार्थ इति दृग्वचञ्चेति यत् स कुत इत्यत आह यथेति ॥ ४८ ॥ वीर किं तर्हि अयमीश्वरोऽपि विषमः ? नेत्याह-भूतानीति । सर्वाणि भूतानि देवमनुष्यादीनि तेस्तैः निजयोनिकर्मभिः स्वस्वजातिप्राप्तिनिमित्तकर्मभिः काले निजयोनिकर्मपरिपाककाले भवन्ति पुनस्तत्कर्मक्षयेन भवन्ति देवमनुष्यादिभूतानां भावाभावी तत्तत्कर्मानुगुणप्रवृत्तेश्वरायत्तौ इति न तस्य वैषम्यमिति भावः । ननु, 1 HV शोचनीये 2 A,B,J एव स 3 A,B. Jomit आत्मा 4 H, Vomit इत्यर्थः । 56 व्याख्यानत्रयविशिष्टम् 7-2-41-48 मास्तु वैषम्यं तस्यापि तु अन्तरात्मतयाऽवस्थितः स्वानर्थरूपं संसारं स्वयमेवोपपादयन् किमयमज्ञः ? नेत्याह- नेति । तत्र प्रकृती देवादिशरीरे जीवान्तरात्मतया स्थितोऽप्यात्मा परमात्मा न बध्यते न संसरतीत्यर्थः । हेति विस्मये । देहे स्थितस्याप्येकस्य न बन्धः अन्यतरस्य तु बन्धः इति विस्मयः, इतरस्य बन्धमेवाह- तस्याः प्रकृतेः गुणैः देवोऽहं स्थूलोऽहं इत्यादिरूपप्रतीतिविषयैः देहगतदेवत्वमनुष्यत्वादिभिः देहात्मभ्रमादिभिरित्यर्थः । अन्यतमो देहेन्द्रियादीनां अन्यतमो जीव इह परमात्मनोऽपीति च बोध्यम् । निबद्ध्यते निबद्धो भवति संसरतीत्यर्थः । यद्वा, गुणैः शब्दादिभिर्विषयैः हेतुभिः तद्भोगहेतुभूतेषु वस्तुषु निबध्यत इत्यर्थः । तद्भोग एव हि तस्य संसृतौ कारणमिति भावः । तथा च श्रुतिः “तयोरन्य: पिप्पलं स्वाद्वत्ति अनन्नन्योऽभिचाकशीति” (मुण्ड. उ. 3-1-1 ) ।।४१।। एवं सर्वभूतानां उत्पत्तिलयादेः तत्तत्कर्मानुगणप्रवृत्तेश्वरायत्तत्वात् न शोकः कार्य इत्यभिधाय इदानीं देहस्य विनाशस्वभावत्वादात्मनस्तु तद्विपरीतरूपत्वादुभावपि न शोकविषयाविति वक्तुं तावद्देहात्मनोः परस्पर वैलक्षण्यमाह- इदमिति द्वाभ्याम् । इदं परिदृश्यमानं राजादिशरीरं पुरुषस्य जीवस्य मोहजमविद्यासञ्चितकर्मकृतं पुरुषस्य मोहजं इदं शरीरम् इति व्यतिरेकनिर्देशेन देहात्मनोः परस्परभेदो दर्शितः । तत्र देहस्य अनात्मत्वं दृष्टान्तेनाह- यथा गृहं गृहिणः पृथक् भिन्नं तथा भौतिकं भूतसंघातपरिणाममिदं शरीरमपि पृथक् शरीरिणो भिन्नमीयते अवगम्यत इत्यर्थः । यथा गृहस्य गृहिस्वरूपत्वमत्यन्तासम्भावितं तद्वत् देहस्य देहिस्वरूपत्वमिति दृष्टान्ताभिप्रायः । एवं गृहदृष्टान्तेन जीवाद्देहस्य भेद उक्तः, तेनैव दृष्टान्तेन देहस्य विनाशिस्वभावत्वं चाह तथेति । यथा मृत्काष्ठादिविकारात्मकं गृहं कालेन विनश्यति तथा औदकैः पार्थिवैः तैजसेश्चेदं वायवीयाकाशीययोरप्युप- लक्षणम् । उदकादीनामंशः कालेन तत्तद्देवादिजातिप्राप्तिनिमित्तकर्मफलपरिपाककालेनेत्यर्थः । जातो जनो देहः जन्मनः पश्चादपि विकृत: बाल्ययौवनस्थविरत्वादिभिः अवस्थाभिः विकारं प्राप्तः पुनः स्वारम्भककर्मविनाशकाले विनश्यति ||४२ || अथात्मनो देहाद्भेदं सदृष्टान्तमाह-यथेति । यथाऽनलोऽग्रिर्दारुषु स्थितो भिन्न ईयते दारुगतहस्वत्व- दीर्घत्वकुटिलत्वादिधर्मरहितस्तेभ्ये भिन्न एव दृश्यते । यथा च देहगतोऽप्यनिलः ततः पृथगेव दृश्यते यथा च नभः सर्वगतं सर्वत्र व्याप्तमपि न सज्जते सर्वगतधर्मैः न सम्बधाति तथा सर्वगुणाश्रयः सत्त्वादिसर्वगुण
- Womits फल 2. A,B, Tomit सर्वगतं 57 7-2-41-48 श्रीमद्भागवतम् परिणामरूप देहेन्द्रियाश्रयोऽपि पुमान् जीवः परः गुणेभ्यः परः देहाद्भिन्नः इत्यर्थः । देहगतजन्ममरणादिभिः अविकृतस्तस्माद्विलक्षणत्वेनावतिष्ठत इत्यर्थः । अविभागेनावस्थितस्याऽपि तद्गतधर्मस्पर्श आद्यं निदर्शनं, विजातीयस्यापि सहावस्थाने द्वितीयं तृतीयं तु तदवस्थानेऽपि पुनस्तद्वतधर्मास्पर्श इति भेदः । । ४३ ।। एवं देहात्मनोः परस्परविलक्षणस्वरूपयोरभिहितयोरप्यतीव देहात्मभ्रान्त्याऽनुशोचतां शोकमपनेतुं कः शोकविषय इत्याशङ्क्य प्रतिक्षिपति सुयज्ञ इति । हे मूढ ! भवत्पक्षे यमनुशोचथ सोऽयं सुयज्ञः शेते युष्माभिः शोच्यः सुयज्ञः शेते विद्यत एव किमर्थ शोक इति भावः । ननु भवत्पक्षे शयान एव हि सुयज्ञ इति शकार्थस्तत्प्रतिक्षिपति य इति । यः श्रांता भवद्विलापश्रवणक्षमो यश्चानुवक्ता प्रतिवचनक्षमश्च स इह कर्हिचिदपि चिरं सुसूक्ष्म निरीक्षमाणोऽपि न दृश्यते शयानो देह एव सुयज्ञश्चेद्भवद्विलपितं किमिति न शृणोति न प्रति वक्तीत्यर्थः । १४४ ।। मुख्यः प्राणोऽपि श्रवणप्रतिवचनक्षमो न स्यात् किम्पुनर्देहो न क्षम इत्याह-नेति । मुख्योऽप्यसुः प्राणो वान श्रोता न भर्वाद्रलपितस्य श्रोता नाऽप्यनुवक्ता किं पुनदेह इत्यर्थः । ननु श्रोतारं प्रतिवक्तारं प्रत्येवानुशोचाम इत्यत्राह यस्त्विति । यस्त्विन्द्रियवान् श्रवणप्रतिवचनादिसाधन श्रोत्रवागादीन्द्रिययुक्तः सत्वात्मा इह शरीरे प्राणदेहाभ्यामन्य एवाऽऽसीत् स तु तत् तेभ्यो देहेभ्यः अन्य एव सन्नित्यर्थः । । ४५ ।। स्वेन तेजसा ज्ञानेनोपलक्षितां भूतेः पृथिव्यादिभिः इन्द्रियैः ज्ञानकर्मोभयेन्द्रियैः मनसा च लिङ्गयन्ते लक्ष्यन्ते इति तथा तान् उच्चावचान् उत्कृष्टापकृष्टान् देहान् भजति बिभर्ति उत्सृजति त्यजति च । अपि हीत्यनुभव प्रमाणयति । इन्द्रियवानात्मा देहत्याग तदुपादानशीलः शयानमिमं देहं त्यक्त्वा गत इति सोऽपि इदानी न शोच्यत इति भावः ॥ ४६ ॥ । ननु अस्माकमुपभोग्यमिमं देहमन्तरेणाऽपि हेतुं त्यक्त्वा गत इत्यनुशोचामस्तत्राह तावदिति । यावन्निबन्धनं देहसम्बन्धकारणं कर्म पुण्यापुण्यात्मकं कर्म वर्तते ताल्लिङ्गान्वितः देहेनान्वितो भवति । आत्मा तत एत्र देहान्वयादेव हेतो: विपर्ययो देहात्मभ्रान्तिः ततः क्लेशः इत्येवंरूपो मायायोगः प्रकृतसम्बन्धरूपसंसृतिरनुवर्तते, अयं भाव:- सति देहसम्बन्धनिमित्ते कर्माणि देहेनान्वयः तस्मिंश्च सति ममायं पतिरहमस्य भार्या इत्याद्यात्मको 1 A,B. Tomit पर 2 A. B. Tomit इत्यर्थ: 58 व्याख्यानत्रयविशिष्टम् 7-2-41-48 देहात्मभ्रमः । तस्मिंश्च सति क्लेशः तत्र निदानस्य कर्मण एव निवृत्तत्वान्नास्यात्मनः पुनः शयानदेहसम्बन्ध- स्यैवाभावान्निर्हेतुको व्यर्थश्च शोकः । देहसम्बन्धावहकर्मनिवृत्तिरेव च देहोत्सर्गे हेतुरिति । ।४७ || देहस्योपभोग्यत्वं प्रतिक्षिपति वितथेति । अयमभिनिवेशोऽभिमानो वितथां व्यर्थः, दहाद: अपुरुषार्थरूपत्वादिति भावः । कोऽसावभिनिवेशः ? यद्गुणेषु सत्त्वादिगुणपरिणामात्मकेषु देहादिषु तदुपभोग्येषु शब्दादिषु चार्थदृग्वचः प्रयोजनत्वदर्शनवचने इत्येषः दहादिषूपभोग्यत्वज्ञानं तद्व्यवहारक्षेत्यभिमानो व्यर्थः । वैतथ्यमेव दृष्टान्तमुखेन विशदर्यात - यथेति । यथा मनोरथरूपः स्वाप्नः स्वप्नद्रष्टृकर्मानुगुणमनोवृत्तिरूपः सङ्कल्पविकल्पात्मक स्वप्नानुगुणतयेश्वरसृष्टपदार्थः मृषा अनित्यः स्वप्नकालमात्रावस्थायी तथा सर्वमंन्द्रियक बाह्येन्द्रियविषयं शब्दादिकमपि मृषा अनित्य: अनित्यत्वादपुरुषार्थ: स्वप्नद्रष्ट्रे कानुभाव्यतत्कालमात्रात्र- स्थायिपदार्थसृष्टिनिमित्तकर्मानुगुणमीश्वरसृष्टं स्वाप्नं पदार्थ प्रतीव जाग्रदवस्थानुभाव्यसर्वेन्द्रियगम्यभोक्तृदृष्ट समानकालिकपदार्थं प्रत्युपभोग्यत्वाद्यभिमानो व्यर्थः, अनित्यत्वंनापुरुषार्थरूपत्वादिति भावः । मृषाशब्दस्या- नित्यत्ववाचित्वं “अथ नित्यमनित्यञ्च” (भाग 7-2-49) इत्यनन्तरग्रन्थादवगम्यते । “अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते" (विष्णु.पु.2-14-24 ) इति । पराशरवचनाच्च परमार्थानाश्यादि शब्दानामनाशिपरत्वमव- गम्यते । ।४८ ।। विज सृष्ट्यादिकं कुर्वन्नात्मा तत्तत्प्राणिकर्माण्युलमय करोति उत तदनुसारेणेति तत्राह भूतानीति । निजयोनिकर्मभिः स्वजातिविहितकर्मभिः भूतानि विहितकाले भवन्ति न भवन्तीति आत्मप्रेरितैरिति शेषः । “द्रव्यं कर्म च कालश्च” (भाग. 2-5-14 ) इत्यादेः कालशब्दवाच्यपरमात्माधिकरणतया सृष्ट्यादिक माप्नुवन्तीति वा । ननु जीवात्मनोः उभयोरपि देहस्थितेः कस्य संसारबन्धाभाव इति सुद्भावेन पृच्छन्तमाह-न तर्वोत । तत्र तयोः जीवपरयोः अन्यतम आत्मा प्रकृतो प्रकृतिनिर्मितशरीरे स्थितोऽपि तस्याः प्रकृतेः गुणेः सत्त्वादिभिः न निबध्यते ह किल “सत्त्वं सुखे संजयति रजः कर्माणि भारत। ज्ञानमावृत्य तु तमः प्रमाद सञ्जयत्युत” (भ.गी. 14-9) इत्यादिवाक्योक्तबन्धो नास्तीत्यर्थः । हेत्यनेन “तृच्छयेनाभ्वपि हितं यदासीत्तपसस्तन्माहमा जायर्तकम् (ऋक्. सं. 10-129-3 ) इति वाक्यं सूचयति । सुविरुद्धस्वरूपत्वाजीवादन्यतमो हरिरित्यतो हरेरन्यतमत्वं 1 A,B, T रोक्तेश्च 59 7-2-41-48 श्रीमद्भागवतम् प्रामाणिकमेव, परमात्मा न बद्ध्यते अन्यतमो बद्ध्यते इत्येतदुत्तरश्लोकेन पुनरुक्तं स्यादित्यन्यथा व्याख्यात- माचार्येरन्यतम आत्मा परमात्मेति । । ४१ ।। परमात्मनो बन्धाभाववचनेन जीवात्मनो: यो भेदः अर्थादाप्तः स केन प्रकारेणेत्याशङ्क्याह- इदं शरीरमिति । पुरुषस्य संसारिणी मोहेनान्यथा ज्ञानेन “मुह वैचित्त्ये” इति धातो: विपरीतज्ञानजं यस्मात्तस्मादात्मनो भिन्नमिति ज्ञातव्यम्, तथा हि भौतिकं भूतविकृतैः वृक्षैः विरचितं गृहं गृहस्थात्पृथग्भिन्नमीयते यथा विनश्यति च तथोदकैः पार्थिवतैजसैः परमाणुभिः कालनाम्ना हरिणा चोदितैर्विकृतो विकारं प्राप्तो जातो जन्यत इति जनो देहो विनश्यति स्वकारणावस्थितिमाप्नोतीति यस्मात्तस्माज्जीवाद्भिन्न इति निश्चीयते “नित्योऽनि त्यानाम्” (कठ. 3. 5-13 ) इति श्रुतेः । जीवस्य नित्यत्वात् ।। ४२ ।। तदेव दृष्टान्तान्तरेण स्पष्टर्यात-यथेति । यद्वा ननु जीवस्य शरीराद्भेदोऽस्तु तस्य नश्वरत्वात् परमात्मना जीवस्याभेदः किं न स्यादिति मन्दाशङ्कां परिहरति यथेति । दारुषु स्थितो वह्निर्दारुभ्यो भिन्नस्तद्गुणैस्तेषु न सज्जते यथा देहिनां देहगतो वायुर्देहात् पृथक् स्थितः तगुणैश्च न लिप्यते यथा सर्वगतं नभः सर्वस्माद्भिन्नं ज्ञायते सर्ववस्तुगुणैश्च न लिप्यते यथा तथा ज्ञानानन्दादिसर्वगुणाश्रयः परः परमात्मा सर्वेषां जन्तूनां गुणभूतं भांगायतनं शरीरमाश्रयो यस्य सः सर्वगुणाश्रयः सर्वजीवदेहगतः परो विलक्षणो भिन्न इति यावत् । जीवादिति शेषः । प्रकृतत्त्वाज्जीवगुणेन लिप्यत इति । देहाद्भेदस्य प्रकृतत्त्वात् स एवात्रोच्यत इति किं न स्यादितीयं शङ्का- “देहदारुगतौ प्राणवही सर्वगतं नभः । देहादिभ्यो यथा भिन्ना न लिप्यन्ते च तद्गुणैः ।। तथा जीवगतो विष्णु: जीवाद्भिन्नो न तद्गुणैः । ।” (वामने) इति वाक्येन परिहर्तव्या । अत्राऽयं फलितोऽर्थः भगवन्माहात्म्यकथनेन सर्वस्य तद्वशत्वात् स एव भजनीयां न शोकेन प्रयोजनमिति । । ४३ ।। किञ्च भवच्छोकयोग्यस्य सुयज्ञस्य दृस्यमानत्वात् तं प्रति शोको न कार्य इति गूढाक्षेपं करोति । सुयज्ञ इति । हे मूढाः ! यमनुशोचथाऽयं सुयज्ञः शेते निद्रां करोति । ननु न मृतः “ननु च स्याद्विरोधादो” इत्यभिधानात् । शेत एव लोकान्तरं न गत इति वा “प्रश्नावधारणानुज्ञानुनयाऽऽमन्त्रणे ननु” (अम.को. 3-403) इत्यभिधानात् । अवधारणार्थो ननुशब्दः । श्रोत्रादीन्द्रियव्यापारादर्शनादिना मरणानुमानात् कथं न मृत इत्याक्षिप्यत इति तत्राह- यः श्रोतेति । इह सुयज्ञशरीरे यः श्रोता यश्चानुवक्ता स परमात्मा कर्हिचित्कदाचिदपि न दृश्येत तस्य सूक्ष्मस्त्रभावत्वात्- 60व्याख्यानत्रयविशिष्टम् 7-2-41-48 “तदव्यक्तमाह हि” (ब्र.सू. 3-2-22 ) इति सूत्राच्च, तस्यैव श्रोतृत्वादिकं कुत इति चेन्न " नान्योऽतोऽस्ति द्रष्टा, नान्योऽतोऽस्ति श्रोता” (बृह. उ. 5-7-23 ) इत्यादेः । १४४ ।। ननु सुयज्ञशरीरस्थस्य मुख्यप्राणस्य श्रोतृत्वादिसम्भवात्कथं तदन्ययोगव्यवच्छेदः क्रियत इति तत्राह न श्रोतेति । अत्र सुयज्ञदेहे श्वासोच्छ्वासादिलक्षणेन मुखे व्यज्यमानत्वात् मुख्यो यो महानसुः मुख्यप्राणः सोऽपि स्वतो न श्रोता नाऽनुक्ता च “तस्य वाङ्मनसि सम्पद्यते मनः प्राणे प्राणः तेजसि तेजः परस्यां देवतायाम् (छान्दो. उ.6-8-6) इति श्रुतेः अन्ययोगव्यवच्छेदो युक्त इति । ननु तर्हि सुयज्ञ नाम्रो जीवस्य श्रोतृत्वादिकमा- सीत्प्राक् तदिदानीं न तस्मान्मृत इति प्राचीनशङ्काशेषं कैमुत्यन्यायेन परिहरति यस्त्विति । तुशब्देन नेत्यनुकृष्यते इह सुयज्ञ इत्युपलक्षणं जीवराशिदेहे य इन्द्रियवान् यश्च प्राणदेहयोरन्यः स जीवात्मा श्रोतुं वक्तुं च न शक्य इति किं वक्तव्यम् “एत द्राणमवष्टभ्य विधारयामि” इति श्रुतेः । सर्वशक्तिमतोऽपि प्राणस्य स्वतः श्रोतृत्वाद्ययुक्त- रुक्तत्वात् तस्मात्सुयज्ञं प्रति शोकेन किं प्रयोजनं तस्माज्जीवतामपि श्रोतृत्वाद्यनुपपत्तेः प्रामाणिकत्वेन मृतोऽयमित्यस्य लक्षणान्तरं वक्ति अन्य इत्यनेन । हरेः माहात्म्यातिशयः प्रकटित इति सूचितम् । न केवलं प्राणदेहयोरन्यः किं तु पूर्णश्रोतृत्वादिगुणयुक्ताद्धरेश्चान्य इति चशब्दार्थः ||४५ || हरे: देहस्थितिसद्भावे न तस्मादप्यन्य इति च वक्तुं युक्तं तत्कुत इति तत्राह भूतेन्द्रियेति । भूतेन्द्रियमनांसि लिङ्गं रूपं येषां ते तथा तान् उच्चावचान् सुरनरतिर्यगात्मन उत्तममध्यमाधमान् देहान् भजति पश्चादुत्सृजत हि यस्मात्तस्मादन्य इति वक्तुं युक्तं, स्पष्टं चाह- अन्य इति । देहयोगवियोगभाजो जीवादिति शेषः । “लिङ्ग स्वरूपमुद्दिष्टं लिङ्गं ज्ञापकमेव च’ (शब्दानिर्णये) इति वचनालिङ्गशब्दस्य स्वरूपार्थो युक्तः यदि देहभजनोत्सर्जन हरेस्तर्हि जीवात्को विशेष इति तत्राह तच्चेति, परिच्छिन्नविषये भजनोत्सर्जने व्याप्तस्य विष्णोः कथं घटत इत्यतो वाह- तचेति । ततः चशब्देन जीवस्य पारतन्त्र्येणेति विशेषमाह । अपिशब्देन रूपान्तरेणेत्युपपत्तिमाह, अत्र जीवपरमात्मनोः भेदस्य तयोरुभयोः देहादेः भेदस्य च हरेरेव मुख्य श्रोतृत्वादेश्च प्रकरणावान्तरभेदस्य च ज्ञापनायाचार्य: पूर्वापरभावेनेन्द्रियवान् जीव इत्यादि व्याख्यातम् । ननु, जीवस्य प्राणदेहयोः अन्यत्वे मरणे देहनाशान्मुक्ती तदभावाद्विषयभोगाभाव इत्याशङ्कापरिहारायोक्तमाचार्यैः (१) अन्यो जीव इत्यादि । जडदेहादन्यत्वं न स्वरूपभूतादुच्यते इत्यर्थः । (२) अचितो जडादिन्द्रियत्वं चामुख्यं तेषामवशत्वादभिमानादेव (३) तद्द्वयं पश्यामीत्यभिमानोऽस्येत्यादेः तर्हि चक्षुरादीनि कस्याधीनानि इत्यतः प्राणाधीनानि इति द्योतयितुं “चक्षुराद्या मनो जीवः” (गारुडे) इत्याद 61 7-2-41-48 श्रीमद्भागवतम् प्राणेऽपि न पर्याप्तमित्युक्तं तस्यापि ज्ञातृगन्तृत्वं न स्वतः शक्यते क्वचिदिति यस्तस्य ज्ञातृगन्तृत्वदाता स भगवानित्याद्यपि सूचितम् यः श्रोतेत्यत्र प्रमाणम् “ज्ञाता च मन्ता च’ (गारुडे) इत्यादि ज्ञनादिदानं तस्यान्य इत्येतदन्विति सूचितम्, “सर्वस्य ज्ञानदो हरिः” (गारुडे) इत्येतत् “न स दृश्येत” इत्यनेन सूचितं स्वविषयज्ञानदातेति चेति दृश्य इत्यर्थः । भूतेन्द्रियमन इत्यादिना विष्णु रुच्यते न जीव इत्यत्र मानं “ स देहान् भजत" (गारुडे) इत्यादिना ।। ४६ ।। 1 नन्वयं जीवः कियन्तं कालं देहान्वितो भवति इति चाद्यं परिहरति यावदिति । यावन्तं कालं अन्नमय- प्राणमयमनोमयलक्षणेषु लिङ्गेषु अन्वितां भवति आत्मा परमात्मा तावन्तं कालं कर्मभिर्नितरां बन्धनं यस्य स तथा जीवः येषु देहेषु अन्वितो भवति । हिशब्दाद्धरियंदा त्रिविधदेहानुत्सृजति तदा स्वयमप्युत्सृजतीति ग्राह्यम् । अत्रायं विशेषः । यदा परमात्मा देहं सर्वात्मनोत्सृजति तदाऽयमपि सर्वात्मना तदनुग्रहेणोत्सृज्य संसारान्मुक्तां भवति। न चेदनेन सह देहान्तरं भजतीति तस्मादद्यानेन रूपान्तरेण कृतदेहोत्सर्जनत्वादनेनापि सुयज्ञेन तदाचरतमिति देहोत्सर्जनलक्षणमरणस्य पराधीनत्वंनापरिहार्यत्वान्न शोकेन प्रयोजनमिति भावः । “यावद्देहान्वितो विष्णुः तावज्जीव" ( गारुडे) इत्येतदत्र मानम् " यदोत्सृजत देहं स हरिः सर्वात्मना विभुः " ( गारुडे) इति च । ननु परमात्मा जीवाभिन्नस्सन् देहान् भजत्युत्सृजति इत्युच्यते इति किं न स्यात्, कल्पनालाघवादेकमेव ब्रह्मज्ञानात्संसरति मुच्यते इत्यङ्गीकाराचेति तत्राह तत इति । तस्माद्धरेजीवां विपर्ययो विरुद्धः पर्ययः निश्चयः यस्य सः तथा विरुद्धलक्षण इत्यर्थ: “अतिभिन्नस्वरूपी ती जीवंशावेकदेहगी (गारुडे) इत्यादेः । अतो ब्रह्मणोऽज्ञानकल्पनं अप्रामाणिकमिति भावः “ देहाभिमानीत्वेकोऽत्र न मानी मानदः परः” (गारुडे) इत्येतद्भेदोपपादकम् । इतांऽपि भिन्न इत्याह-क्लेश इति नानाक्केशाधिकरणत्वाद्वा भिन्न इत्यर्थः । विपर्ययस्तावत् क्लेशादयश्चास्येत्यादेः क्लेशफलमाह- मायति ।। ४७ ।। कोऽयं मायायांगो नाम येनासौ केशफल: स्यादिति तत्राह - वितथेति । गुणेषु शब्दादिषु अर्थग्वचः प्रयोजनदर्शनं तद्वाचकं वचनं च स्वर्ग लोके न भयं किञ्च नास्तीत्यादिलक्षणं यत् अयं वितथाभिनिवेशः मिथ्याग्रह: भ्रान्तिज्ञानमित्यर्थः । क्लेशपरिजिहीर्षया शब्दादिष्विन्द्रियप्रवर्तनं तत्फलमित्युपचारः । वचनाद्धि 1- - 1 A द्यानन्दरू 62 व्याख्यानत्रर्याविशिष्टम् 7-2-49-56 वितथाभिनिवेशो भवति गुणेष्वर्थदर्शनस्यापि तथाभिनिवेशित्वं सदृष्टान्तमाह यर्थात । “सप्तसु प्रथमा” ( शब्दनिर्णये) इति सूत्रात्, मनोरथे कल्पितं राज्यं स्वप्ने दृष्टं रत्नं यथा मृषा वृथा तथा सर्वमिन्द्रियप्रवर्तनं मृषा सदसद्विलक्षणमित्यर्थं वृथेन्द्रियवृत्तय इत्येतद्विरुणद्धि “इन्द्रियाद्यभिमानेन तद्वान् जीव उदीयते । अतन्मानाद्धरिः प्रोक्तस्त्वदेहोऽनिन्द्रियस्तथा ।। जीवार्नाभिमते देहे न विष्णुजीवति स्थितः । अतस्त्वदेह उद्दिष्टः परमात्मा सनातनः । । (प्रकाशिकायाम्) इत्येतज्जीवपरयोः भेदस्य जीवस्येन्द्रियवत्त्वमौपचारिकमित्यस्य चोपपादने प्रमाणं जीवस्येन्द्रियवत्वमुपचरितं चेत् कस्य तन्मुख्यमित्याशङ्का- “लेपाभिमानी जीवस्तु स्वरूपानुभवी न च । मुक्तेः प्राक् तेन मान्युक्तो न मानी विष्णुरुच्यते ।। सर्व ममेति पश्यन्नप्यलेपाभिमतिर्यतः । सम्यक् स्वरूपानु- भवात्स्वतन्त्रत्वाददोषतः । । (ब्रह्मतके) इत्यनेन परिहर्तव्या । स्वानधीने वस्तुनि स्वाधीनताबुद्धिः लेपाभिमानः सोऽस्यास्तीत्येतादृशदोषो वितथाभिनिवेश इत्युच्यते । हरेर्जीव देहेन्द्रियादिषु स्वाधीनेषु स्वाधीनताबुद्धिः लेयाभिमानः सगुणो यथार्थज्ञानलक्षणः तस्माद्धेरे: देहेन्द्रियादौ स्वामित्वेन तद्रत्त्वं मुख्यं तत्राविवेकग्रहणं कर्मनिबन्धनं ततो विपर्यय इत्यादिलक्षण: जीवांऽनीदृशः श्रीनारायण इति स्मर्तव्यम् ।।४८ ।। अथ नित्यमनित्यं वा नानुशोचन्ति तद्विदः । 2 नान्यथा शक्यते कर्तुं स्वभावः शोचतामपि । । ४९ ।। लुब्धको विपिने कश्चित्पक्षिणां निर्मितोऽन्तकः । 3 वितत्य जालं विदधे तत्र तत्र प्रलोभनम् ।।५० ।। कुलिंगमिथुनं तत्र विचरत्समदृश्यत । तयोः कुलिङ्गी सहसा लुब्धकेन प्रलोभिता । । ५१ ।। 5 साऽज्जत शिस्तन्त्यां महिषी कालयन्त्रिती । कुलिङ्गस्तां तथाऽऽपन्नां निरीक्ष्य भृशदुःखितः । 7 8. 8 स्नेहादकल्पः कृपणः कृपणां पर्यदेवयत् ।। ५२ ।।
- A,B, G,J.M,Ma, ] नेह 2 A, B, GH, J, M, Ma. TV मिति 3 A BG.JI “यन 4 M,Ma शिचा तन्त्या 5 W° 6 M. Ma ताम् ? H.V°ल्य: 8–8 M,Ma कृपणां पर्यदेवयदातुरः. W कृपणमातुरः पर्यदेवयत् 63 7-2-49-56
श्रीमद्भागवतम् अहो अकरुणो देवः स्त्रियाऽऽकरुणया विभुः । कृपणं माऽनुशोचन्त्या दीनया किं करिष्यति ।।५३॥ कामं नयतु मां देवः किमर्थेनात्मनो हि मे । 2 दीनेन जीवता दुःखं मन्देन विधुरायुषा । । ५४ ।। कथं त्वजातपक्षांस्तान् मातृहीनान् बिभर्म्यहम् । मन्दभाग्याः प्रतीक्षन्ते नीडे मे मातरं प्रजाः ।।५५ ।। एवं कुलिङ्गं विलपन्तमारात् प्रिया वियोगातुरमश्रुकण्ठम् । 5 6 स एव तं शाकुनिक: शरेण विव्याध कालप्रहितो विलीनः । । ५६ ।। श्रीध० उपसंहरति- अथेति । अथ तस्मात् नित्यमात्मानं अनित्यं देहं वा तद्विदो नित्यमनित्यं च जानन्तो न शोचन्ति । नन्वेवमुपदेष्टारोऽपि शोचन्तो दृश्यन्ते तत्राह - नान्यथेति । ज्ञानदाढर्याभावात्स्वभावो न निवर्तत इत्यर्थः ।।४९ ।। 3 स्वयं सधर्मा अपीति यदुक्तं तत्र इतिहासमाह लुब्धक इत्यादिना । पक्षिणामन्तक ईश्वरेण निर्मितः सन् यत्र यत्र तं तत्र तत्र तान् कणादिभिः प्रलोभयन् जालं विस्तार्य विशेषेण धृतवान्। पाठान्तरं तेषामामिषादिभिः प्रलोभनं कृतवानित्यर्थः । । ५० ॥ कुलिङ्गेति । कुलिङ्गः कन्दभक्षी पक्षिविशेषः । कुलिङ्गयोः मिथुनम् ॥ ५१ ॥ 9. सेति । शिचस्तन्त्यां जालस्य सूत्रे असज्जत बन्धं प्राप । तामापन्नां आपदं प्राप्तां दृष्ट्वा कुलिङ्गः पक्षी तां मोचयितुमकल्पः सन् पर्यदेवयत् वृक्षशाखामाश्रित्य विलापं चकार ।। ५२ ।। 10- 10 अहो इति। आकरुणया सर्वतोऽनुकम्पया स्त्रिया किं करिष्यति ?||५३|| काममिति । आत्मनो देहस्य अर्धेन । अनेन विधुरायुषा भार्याशून्यजीवितेन दुःखं यथा भवत्येवं जीवता 11 किं मे प्रयोजनम् ? अतो मामपि कामं नयत्विति पूर्वेणान्वयः । । ५४ ।। 1 M.Maण्या कृपणया 2 ABG.JT दुःखमनेन 3 HV स्व. W° 4 M. Ma रुवन्त’ 5. M, Ma तदैव 6. M, Ma नि7-7H, Vomit 8–8H Vomit 9–9H, Vomit 10-10 H. Vomit 11 A,B,Jomrt पूर्वेण 64 व्याख्यानत्रयविशिष्टम् 7-2-49-56 1 2 3 कथमिति । सुष्ठु न जाता पक्षाः येषां तान् बालकान् कथं बिभर्मि पोषयामि । मन्दभाग्या में प्रजा मातरं प्रतीक्षन्ते ॥ ५५ ॥ एवमिति । शाकुनिकः पक्षिहन्ता विलीनः सन् ।। ५६ ।। वीर एवं देहात्मनोरुभयोरपि शोकाविषयत्वमुक्तम्, सहेतुकमुपसंहरति- अथेति । अथ हे अबलाः ! नित्यमात्मानं अनित्यं देहं प्रत्यपि तद्विदः देहात्मयाथात्म्यविदां न शोचन्ति । कुतः ? इतिशब्दों हेत्वर्थकः, यस्मात्स्वभावः वस्तुनः स्वाभाविको धर्मः शोचतामपि शोचद्भिरप्यन्यथा कर्तुं न शक्यते । न ह्यात्मनः स्वाभाविकं नित्यत्वमपनीय अनित्यत्वं केनचिच्छोकाद्युपायेनापादयितुं शक्यं, न वा देहस्य अनित्यत्वमपनुद्य नित्यत्वम्, न हि वहेरौष्ण्यापनयेन शैत्यमापादयितुं शक्यमिति भावः ।। ४९ ।। यदुक्तं ‘स्वयं सधर्मा अपि शोचन्ति” (भाग 7-2-37) इति तत्र दृष्टान्ततयेतिहासं प्रस्तीति लुब्धक इति । कब्धिको व्याधः पक्षिणामन्तकः मृत्युः निर्मितः ईश्वरेण मृत्युत्वेन निर्मितः, अत एव स तत्र तत्र जालं वितत्य पक्षिणां प्रलोभनं वञ्चकं विदधे कृतवान् ||५० ।। एवं लुब्धको प्रलोभयति सति तत्र समीपे कुलिङ्गयोः पक्षिणोः मिथुनं द्वन्द्वं सञ्चरत्सत् लुब्धकेनादृश्यत तयोः स्त्रीपुंसयोः मध्ये कुलिङ्गी स्त्री सहसा वञ्चनोपायेन लुब्धकेन प्रलोभिता बभूव । १५१ ।। सा महिषी कुलिङ्गभार्या कालवशा सती शिचस्तन्त्यां जालसूत्रे असज्जत लग्ना बभूव । अथ ततस्तां आपन्ना आपदं प्राप्तां दीनां कर्मानुगुणेन कालेन यन्त्रितां शिचस्तन्त्याम् आसञ्जितां महिषी भार्या कुलुङ्गी वीक्ष्य कुलिङ्गः पुमान् स्नेहादतीव दुःखितोऽकल्पो विमोचनेऽदक्षः अत एव केवलं स्वयमप्यातुरः दीनस्सन् कृपणं दीनं यथा तथा पर्यदेवयत् परितस्तप्तो बभूव ।। ५२ ।। । तदेवाह-अहो इति त्रिभिः। अहो देवो विधाता अकरुणो निर्घृणः, अकरुणत्वमेवाविष्करोति-स्त्रिया आकरुणयेति छेदः । अकरुणया सर्वतोऽनुकम्प्यया स्त्रिया मम भार्यया नितरां कृपणं दीनं मां प्रत्यनुशोचन्त्या दीनया कुलिया विभुदेवः किं करिष्यति, न किमपि तस्य प्रयोजनम्, किन्तु मय्यकारुण्येन मां वियोज्य स्त्रियं नीतवान् इति भावः । । ५३ ।। 1 A, B, J omit सुष्टु 2 H, Vomit बालकान् 3 AJ पुष्यमि B पुष्णामि 4-4 Womts 5 Womits त्रिभि: 657-2-49-56 श्रीमद्भागवतम यतो मय्यकरुणो देवस्ततो मामपि कामं यथेष्टं नयतु आत्मनोऽधेन मम किं प्रयोजनम् ? एकस्मिन्मयि अर्ध भार्याख्यं नष्टम् अवशिष्टेनार्धेन न किमपि प्रयोजनमस्तीत्यर्थः । अर्धं विशिनष्टि, दीनेन कृपणेन दुःखं यथा भवति तथा जीवता प्राणान्धारयता विधुरायुषा विधुरं भार्यारहितमायुः यस्य तेन भार्याशून्यजीवितयुक्तेनेत्यर्थः । अनेनेति निःस्पृहत्वमुक्तम्, कार्योपयोगित्वाभावादिति भावः । । ५४ ।। किञ्च, अजातौ पक्षौ येषां तान्, मात्रा हीनान् रहितान् शौबकान् कथमहं बिभर्मि पुष्णामि, किञ्च मे मम प्रजाः नोडे मातरं प्रतीक्षन्ते ॥ ५५ ॥ एवं प्रियाया वियोगेनातुरं दुःखितं अतो विशेषेण रुदन्तम् अश्रुकण्ठमश्रुपूर्णकण्ठं तं कुलिङ्ग स एव शाकुनिक: शकुनीन् हन्तीति शाकुनिक: लुब्धकः, आरात्समीपे निलीनः तिरोहितस्सन् कालेन कर्मानुगुणेन प्रहित: प्रेरितः शरेण विव्याथ ताडितवान् ।। ५६ ।। विज . यस्मात्सर्वस्येश्वराधीनत्वेन जन्तूनां मरणादिकमपरिहार्य, तस्मात् सर्वथा देहेन्द्रियादेरनित्यत्वं नित्यत्वं चास्तु तथाऽपि शोककरणं न पण्डितमतम्। “गतासूनगतासूंश्च नाऽनुशोचन्ति पण्डिताः” (भ.गी. 2-11) इत्यादेरित्याह अथेति । अतस्तन्मूर्खमर्तामिति सन्तोष्टव्यं स्वभावत्वादित्याह - नान्यथेति । । ४९ । । अस्मिन्त्रेवार्थे कञ्चनेतिहासमाह लुब्धक इति । लुब्धको मृगयुः निर्मितो विधिनेति शेषः । वितत्य विस्तृत्य प्रलोभनं वञ्चनम् ||५०, ५१|| शिचा जालेन सह यन्त्रितया तन्त्या सूत्रेण महिषी कुलिङ्गभार्या कालयन्त्रिता कालाधीना, अकल्पोऽसमथाँ मोचयितुमिति शेषः पर्यदेवयत् विलपितवान् ।। ५२, ५३ ।। दुःखं जीवता दीनेन क्षीणेन आत्मनोऽर्धन मे मम किं प्रयोजनम्, न किमपि । कुतः विधुरायुषाऽऽ- यूरहितेनात्मनोऽर्धस्य नष्टत्वात् ॥ ५४ ।। मे प्रजाः पुत्राः ।। ५५ ।। शाकुनिकः पक्षिमारकः कालेनान्तकेन प्रहितः प्रेरित: निलीनां वृक्षमूले छन्नः कुलिंगं दीर्घतुण्डं दावघाटो दारुकुट्टः कुलिङ्गां दीर्घतुण्डकः” इत्यभिधानम् ।।५६ ।। 1- 1Womits 2 A.B.T बालकान् 66 व्याख्यानत्रयविशिष्टम् एवं यूयमपश्यन्त्य आत्मापायमबुद्धयः । नैनं प्राप्स्यथ शोचन्त्यः पतिं वर्षशतैरपि । १५७ ।। हिरण्यकशिपुरुवाच बाल एवं प्रवदति सर्वे विस्मितचेतसः । ज्ञातयो मेनिरे सर्वमनित्यमयथोत्थितम् ।।५८ ।। यम एतदुपाख्याय तत्रैवान्तरधीयत 1 ज्ञातयोऽपि सुयज्ञस्य चक्रुर्यत्साम्परायिकम् ।। ५९ ।। 1 अतः शोचत मा यूयं परं चात्मानमेव च । 2 क आत्मा कः परो वाऽत्र स्वीयः पारक्य एव वा । । स्वपराभिनिवेशेन विना ज्ञानेन देहिनाम् । । ६० ।। नारद उवाच इति दैत्यपतेर्वाक्यं दितिराकर्ण्य सस्नुषा । पुत्रशोकं क्षणात् त्यक्त्वा तत्त्वे चित्तमधारयत् । । ६१ । । इति श्रीमद्भागवत महापुराणे श्रीवेयासिक्यां अष्टादशसाहस्यां श्रीब्रह्मविद्यायां पारमहंस्यां संहितायां सप्तमस्कन्धे दितिशोकापनयनं नाम द्वितीयोऽध्यायः ॥ २ ॥ श्री. एवमिति । आत्मापायं स्वमृत्युम् ||५७ ॥ बाल इति । अयथोत्थितं मिथ्येवाविर्भूतम् ।। ५८ ।। यम इति । साम्परायिकं परलोककृत्यम् ।। ५९ ।। 1A,B.G, J, M, Ma. T तल: 2 M. Ma च 3 M. Ma नः 67 7-2-57-61 7-2-57-61 श्रीमद्भागवतम् अत इति । अशोचतेति पाठेऽडागम आर्षः । स्वः पर इत्यभिनिवेश एवाऽज्ञानं तेन विना । । ६० ।। इतीति । सस्नुषा स्नुषासहिता । । ६१ । । इति श्रीमद्भागवत सप्तमस्कन्धे श्री श्रीधरस्वामिविरचितायां भावार्थदीपिकाया व्याख्यायां द्वितीयोऽध्यायः ॥ १२ ॥ वीर एवमितिहासं प्रस्तुत्य प्रकृतोपयोगित्वेनोपसंहरति- एवमिति । एवं यथा कुलिङ्गस्तथा यूयमप्यात्मापायं स्वमृत्युमपश्यन्त्यः अनालोचयन्त्योऽत एव अबुद्धयः विवेकशून्याः वर्षशतैरपि शोचन्त्यः एनं पति न प्राप्स्यथ । । ५७॥ एवं प्रेतबन्धुयमसंवादरूपमितिहासं प्रस्तुत्य उपसंहरति देत्य बाल इति द्वाभ्याम् । एवं इत्थं बाले प्रवदति सति सर्व ज्ञातयः सुयज्ञस्य सपिण्डाः विस्मितं चेतां येषां ते अयथोत्थितं अपुरुषार्थत्वेनाप्रतीतं किन्तु पुरुषार्थत्वेन विपरीतरूपेण प्रतीतं सर्वं देहादिकमनित्यमस्थिरमपुरुषार्थरूपं मेनिरै निश्चितवन्तः इत्यर्थः ।। ५८ ।। यमस्त्वेतदुक्तमुपाख्याय कथयत्वा तत्रैवाऽन्तर्दधे । ततो ज्ञातयः सुयज्ञस्य यत्कर्तव्यं साम्परायिकं मृतोद्देशेन कर्तव्यं कर्म तत् चक्रुः ।। ५९ ।। एवमितिहासमुपसंहृत्य तत्फलितार्थमुपदिशनुपसंहरति तत इति । यतो देहात्मनोरेवंविधस्स्वभावोऽतो हिरण्याक्षादिरूपं परमन्यमात्मानं स्वं प्रति वा यूयं मा शोचत, अहो मां विहाय स गत स्तं विहायाऽहं कथं जीवामीत्येवं स्वं परं प्रति वा माशोचतेत्यर्थः । स्वः पर इर्त्याभनिवेशोऽभिमानो यस्मात्तेनाज्ञानेन अनाद्यज्ञानमूलकेन कर्मणा विना देहिनां कः परः को बाऽऽत्मा, कश्च स्वकीयः पारक्यां वा स्वपरविभागाः स्वीयपरकीयविभागाश्च सर्वोऽप्यनाद्यविद्यामूलक कर्मायत्तदेहसम्बन्धप्रयुक्तदेहात्माभिमानप्रयुक्त औपाधिकः, आत्मनस्तु केनाऽपि प्रकारेण स्वाभाविकसम्बन्धः शोकहेतुर्न विद्यते अतो मा शोचत इत्यभिप्रायः । । ६० ।। उपरितनं दैत्यस्य वृत्तान्तं वक्तुं तावद्वाक्यमुपसंहरन् दितेरवस्थितिप्रकारमाह भगवान् नारदः - इतीति । 1 W स्वीय: 68 व्याख्यानत्रयविशिष्टम् 7-2-57-61 इतीत्थं दैत्यपतेर्हिरण्यकशिपोर्वाक्यमाकर्ण्य स्नुषया पुत्रस्य भार्यया सहिता दितिः क्षणमात्रेण पुत्रशोकं त्यक्त्वा तत्त्वे देहात्मयाथात्म्ये चित्तमधारयत् तत्त्वचिन्तनपरा बभूवेत्यर्थः । । ६१ ।। इति श्रीमद्भागवत सप्तमस्कन्धे श्री वीरराघवदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां द्वितीयोऽध्यायः ||२|| बिज अनेन प्रकृते किमभूत्तत्राह एवमिति । आत्मापायं युष्मन्नाशं देहनाशं वा । ॥५७॥ किं ज्ञातयो बालभाषित मित्युपेक्षां चक्रुरिति तत्राह - बाल इति । यद्देहादिकं तत्सर्व मनित्यं मेनिरे यद्देहात्मत्वं यदयथोत्थितं स्वप्नजाग्रत्ववद्भ्रान्तिं मेनिरे “अहं ममाभिमानादित्व यथोत्थमनत्यकम् (ब्रह्मतकें) इति स्मृतेः । नन्वेवं तर्हि महदादिजगतः चित्प्रकृतेश्च भ्रान्तिकल्पितत्वमायातं तयोरपि सर्वान्तर्गतत्वा दित्याशङ्का वाऽनेन परिहर्तव्या । तथा हि यन्महदादि तत्सर्वं जगदाकारवाच्यस्य हरेरनुग्रहान्नित्यं आत् परमात्मनां यथार्थत्वेन सत्यत्वेनोत्थितं सृष्टं चित्प्रधानस्यापि नित्यत्वं भगवन्तमन्तरेण यथाऽस्वातन्त्र्येण स्थितत्वं च तदुक्तं च “महदादि यथोत्थं च नित्या चापि यथोत्थिता । अस्वतन्त्रैव प्रकृतिः स्वतन्त्रो नित्य एव च । यथार्थभृतश्च पर एक एव जनार्दनः " ।। (ब्रह्मतकें) इति । अनेन महदादेरपि अनित्यत्वादिकं नास्तीति किमु हरेरिति केमुत्यन्याया दर्शितः ॥ ५८ ॥ साम्परायिकं मृतविषयम् ।।५९ ।। आत्मपरावुद्दिश्य किमिति शोको न कार्य इति तत्राह क आत्मेति । देहादिकमप्यपेक्ष्यात्मपरावाक्षिप्यते तथा हि, आत्मपरयोः चेतनत्वेन नित्यत्वाद्देहादेः भौतिकत्वेन नश्वर त्वात्किंशब्दस्याऽक्षेपत्त्वमेव, न त्वनिर्वचनीयः । तर्ह्यहं पर इति व्यवहारस्य किं मूलमिति तत्राह स्वपरेति । स्वः पर इति दुराग्रहलक्षणमज्ञा- नमन्तरेण न किमपि कारणं तस्मात् आत्मनो वृद्धिः श्रीवासुदेव दृढा मनोरतिरज्ञाननामशत्रुनाशश्चापादनीयो पुरुषेणेति निश्चेतव्यम् । “न हि देहादिरात्मा स्यान्न च शत्रु रुदाहृतः । अतो दैहिकवृद्धी वा क्षयं वा किं प्रयोजनम्।। (ब्रह्मतके) यस्तु देहगतो जीवः स हि नाशं न गच्छति । अतः शत्रुविवृद्धी वा स्वनाशे शोचनं कुतः ।। 69 7-2-57-61 श्रीमद्भागवतम् देहादिव्यतिरिक्तौ तु जीवेशौ प्रति जानताम् । अत आत्मविवृद्धिस्तु वासुदेवे रतिः स्थिरा || शत्रुनाश- स्तथाऽज्ञाननाशो नान्यः कथञ्जन” ।। (ब्रह्मवैवर्ते) इत्यनेन तात्पर्य मवगन्तव्यमिति सिद्धम् ||६० ।। प्रकरणसमाप्ताविति शब्दः । । ६१ ।। इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां श्रीविजयध्वजतीर्थकृतायां पदरत्नावल्यां टीकायां मस्कन्धे द्वितीयोऽध्यायः ।।२।। 70तृतीयोऽध्यायः नारद उवाच हिरण्यकशिपू राजनजेयमजरामरम् । आत्मानमप्रतिद्वन्द्वमेकराजं व्यधित्सत । । १ । । स तेथे मन्दरद्रोण्यां तपः परमदारुणम् । ऊर्ध्वबाहुर्नभोदृष्टिः पादाङ्गुष्ठाश्रितावनिः । । २ । । जटादीधितिभी रेजे संवर्तार्क इवांशुभिः । तस्मिंस्तपस्तप्यमाने देवा: स्थानानि भेजिरे । । ३ ॥ तस्य मूर्धः समुद्भूतः सधूमोऽग्निस्तपोमयः । तिर्यगूर्ध्वमधोलोका नतपद्विष्वगीरितः । । ४ । । चुक्षुभुर्नयुदन्वन्तः साद्रिद्वीपा चैचाल भूः । निपेतुः सग्रहास्तारा जज्वलुश्च दिशो दश । ॥ ५ ॥ ॥ तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययुः सुराः । धात्रे विज्ञापयामासुर्देवदेव जगत्पते । । ६ ।। दैत्येन्द्रतपसा तप्ते दिवि स्थातुं न शक्नुमः । तस्य चोपशमं भूमन् विधेहि यदि मन्यसे । लोका न यावत्रक्ष्यन्ति बलिहारास्तवाभिभोः ।।७।।
- M. Ma धूम्रो ° 2 H, V °स° 3 A,B.G.J. M. Ma. T सद्वीपाद्रि2°4 A.B.G.J.M.Ma, T तप्ता 5.A.B.G.JT स्तवाभिभू: M, Ma स्तवप्रभोः ! 71 7-3-1-8 श्रीमद्भागवतम् तस्याऽयं किल सङ्कल्पचरतो दुश्चरं तपः । श्रूयतां चिविदितं तथापि निवेद्यते ॥ ८ ।। श्री श्रीधरस्वामिविरचिता भावार्थदीपिका तृतीये तस्यतपसा तप्तं वीक्ष्य जगद्विधिः । आगत्य विस्मितस्तेन संस्तुतस्य वरानदात् ।। तदेवं साधूनां कदने दानवानादिश्य बन्धूनां शोकं च तत्त्वनिरूपणेन अपनीय यत्कृतवां स्तदाह- हिरण्यकशिपुरित्यादिना । अप्रतिद्वन्द्वं प्रतिपक्षहीनमेकराजमेकमेव राजानं व्यधित्सत कर्तुमैच्छत् ॥ | १ || स इति । ऊर्ध्वो बाहू यस्य । नभसि दृष्टिर्यस्य । पादाङ्गुष्ठेनाश्रिताऽवनिर्येन ॥ २ ॥ ॥ जटेति । जटानां दीधितिभिः कान्तिभिः अंशुभिरश्मिभिः प्रलयकर्ताऽर्क इव रेजे। पूर्व येऽलक्षिताः सन्तो भुवि चेरुः ते देवाः तदा पुनः स्वानि स्थानानि भेजिरे । । ३ । । तस्येति । विष्वगीरितः सर्वतः प्रसृतः सन् ॥ ४ ॥ चुक्षुभुरिति । द्रीपैः अद्रिभिञ्च सहिता भूश्चलिता । । ५,६ ।। दैत्येन्द्रेति । तव बलिहारा: करप्रदाः पूजाकारिण इति वा अभितो भवतीत्यभिभूः तस्यामन्त्रणं हे अभिभूः ! हे सर्वाधिपतं । पाठान्तरं भी इति सम्बोधनम् । अभितो यावन नक्ष्ङ्यतीति सम्बन्धः ॥ ७ ॥ ॥ ब्रह्मणस्तस्मिन् द्वेषमुत्पादयितुं तत्सङ्कल्पमाहस्तस्येति चतुर्भिः । तस्य सङ्कल्पस्तव किं न विदितः अथाप्यस्माभिर्निवेदितम् त्वया श्रूयताम् ।।८।। 11 श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका एवं तत्त्वोपदेशेन दित्यादीनां शोकं परिहृतवतो दैत्यस्योपरितनं वृत्तान्तमाह भगवान्नारद:- हिरण्यकशिपुरित्यादिना | हेराजन् ! युधिष्ठिर! हिरण्यकशिपुरात्मानं व्यधित्सत विधातुमैच्छत् । कथम्भृतम् ? अजेयमितरैजेतुमशक्यम्, जरामरणरहितम् अप्रतिद्वन्द्वं प्रतिपक्षरहितं, एकराजं एकः स्वयमेव राजा’ इत्येक राजः तमेवम्भूतमात्मानं साधयितुमैच्छदित्यर्थः । येन साधनेन स्वयमुक्तविधो भवेत्तादृशं साधनं कर्तुमैच्छदिति यावत् ।। १ ।। 1–2 A.B.G.J.T fam fafen:, M.Ma for a faferi 2 A.B.G.J‚T °fen: 3 A,B,J °F§ 4. H‚Vomit faft: 5 H.Vomit Típus: 6 A.B.3 amit तदा 7 A omits भृञ्चलिता 8A, BJ omit तस्यामन्त्रणं 9 HV भां 10-10 H. Vomit 11. A, B, J °त: 12 Womits इति 72 व्याख्यानत्रयविशिष्टम् 7-3-1-8 तत्साधनानुष्ठानप्रकारमेव प्रपञ्चयति स इति । सः दैत्यः मन्दरगिरेद्रोण्यां अत्युग्रं तपस्तपं कृतवान् । कथम्भूतस्सन् ऊर्ध्वं बाहू यस्य । नर्भास दृष्टिः यस्य पादाङ्गुष्ठेनाश्रिताऽवनिः भूमिः येन ॥ २ ।। एवं तपः कुर्वन् दैत्यो जटानां दीधितिभिः कान्तिभिः अंशुभिः रश्मिभिः सांवर्तक : प्रलयकालिकः सूर्य इव रेजे रराज। तस्मिन् दैत्ये एवं तपः कुर्वति सति ये देवा: पूर्व राक्षसैः अक्षितास्सन्तः भुवि चेरुः ते स्थानानि स्वस्थानानि भेजिरे प्रापुः । प्रतिपक्षस्यासुरस्य तपस्स्थिततत्वात् उपद्रवाभावात् स्वस्थानानि भेजिरे इति भावः तस्य दैत्यस्य मूर्भः सकाशात्समुद्भूतः निष्क्रान्तस्तपोमयः तपस आगतः तपोमयः तत आगत इत्यर्थ “मयट् च” इति मयट् । तपः कार्यभूत इत्यर्थः । धूमेनसहितोऽग्निः प्रवृध्दः तियंगूर्ध्वमधश्च सर्वतो लोकानतपत तताप ।।३,४ ।। नद्यः उदन्वन्तः समुद्राश्च चुक्षुभुः द्वीपरद्रिभिश्च सहिता भूः भूमिः चचाल, ग्रहैः सहिता स्तारा: नक्षत्राणि निपेतुः, दश दिशो जज्वलुश्च ॥ ५ ॥ ॥ तेन तप्ता अग्निना तप्ता देवा: दिवं स्वर्गं त्यक्त्वा सत्यलोकं ययुः धात्रे ब्रह्मणे विज्ञापयामासुश्च । विज्ञप्त मेवाह हे देवदेव, देवानामिन्द्रादीनामपि देव ! हे जगत्पते ! दैत्येन्द्रस्य तपसा तप्ताः वयं दिवि द्युलोके स्थातुं न शक्नुमः ।।६।। हे भूमन् ! यदि त्वं लोकानां क्षेमं मन्यसे तर्हि हे अभिभो । सर्वाभिभवक्षम ! तव बलिहारा: हविभागप्रदाः पूजाकारिणो वा सर्वे लोकाः यावन्न नङ्क्ष्यन्ति नाशं न यास्यन्ति तावदेव ततः पूर्वमेव तस्य दैत्येन्द्र पांग्रे- रुपशमं वरप्रदानरूपोपायेन विधेहि कुरु ॥ ॥७॥ ’ दैत्यस्य गूढाभिसन्धिं ब्रह्मणः तस्मिन् द्वेषमुत्पादयितुं विज्ञापयन्त आहुः तस्येति । दुश्चरमन्येः कर्तुमशक्यं तपश्चरतः कुर्वतः तस्य दैत्यस्यायं किल सङ्कल्पः यद्यपि सर्वज्ञस्य तवाविदितं किन्नु, किर्माप नास्ति तथाप्यस्मिन्निवेदितं श्रूयतां त्वयेति शेषः ||८|| श्रीविजयध्वजतीर्थकृता पदरत्नावली बहुकोटिसंख्या, तत्कालेन अनेकसम्भारैः आर्जितैरयोग्यं दुष्प्रापं योग्यं चानेकविधसाधनैः, सुसाध्यं तूष्णीम्भावेनेत्यादिकं हिरण्यकशिपुतपश्चरणकथनव्याजेन अभिप्रेयतेऽस्मिन्नध्याये । व्यधित्सत कर्तुमैच्छत् ।।१,२ ।।
- A,B, T दैत्य: 2–2 A, B, Tomit 3-3 Womits 44 W यन्ति 73 7-3-9-16 श्रीमद्भागवतम् संवर्तार्क: प्रलयसूर्य:, स्थानानि गमनवर्जनानि, इतस्ततो यात्रां मुक्त्वा स्वस्थानानि भेजुः । । ३-६ ।। उपशमं परिहारं, बलिहारा उपहारार्थकाः । ।७,८ ।। ! सृष्ट्वा चराचरमिदं तपोयोगसमाधिना । अध्यास्ते सर्वधिष्णयेभ्यः परमेष्ठी निजासनम् ॥ १९ ॥ ॥ तदहं वर्धमानेन तपोयोगसमाधिना । कालात्मनोश्च नित्यत्वात्साधयिष्ये तथाऽऽत्मनः । । १० ।। अन्यथेदं विधास्येऽह मयथापूर्वमोजसा । किमन्यैः कालनिर्धूतैः कल्पान्ते वैष्णवादिभिः । । ११ । । इति शुश्रुम निर्बन्धं तपः परममास्थितः । विधत्स्वानन्तरं युक्तं स्वयं त्रिभुवनेश्वर ।।१२।। वासनं द्विजगवां पारमेष्ठ्यं जगत्पते । भवाय श्रयसे भूत्यै क्षेमाय विजयाय च ||१३|| इति विज्ञापितो देवेभंगवानात्मभूर्नृप । परितो भृगुदक्षाद्यैर्ययो दैत्येश्वराश्रमम् ।।१४।। 3 न ददर्श प्रतिच्छन्नं वल्मीकतृणकीचकैः । पिपीलिकाभिराचीर्णमेदस्त्वङ्मांसशोणितम् ।। १५ ।। तपन्तं तपसा लोकान् यथाभ्रपिहितं रविम् । faलक्ष्य विस्मितः प्राह हसंस्तं हंसवाहनः । । १६ ।। श्रीध० सृष्टेति । तपोयोगयोः समाधिना निष्ठया सर्वाधिष्ण्येभ्यः श्रेष्ठं निजासनं सत्यलोकं यथाऽध्यास्ते- ऽधितिष्ठति ।।९।। 1 M. Ma ग्ल्यान्ते: 2 M. Ma हि जगतां 3 M, Mai 4 M. Ma कोण 5 A.B.G.J, T भ्रापिहितं M. Ma भाविततं 6 A, B.G.J. T प्रहसन ह 74 व्याख्यानत्रयविशिष्टम् 7-3-9-16 तदिति । तत्तथैवात्मनः साधयिष्यामि । ननु ब्रह्मणाऽतिदीर्घायुषा तपस्तम्वा तत्साधितमन्यः कुत
स्तत्साधयेत्तत्राहुः कालात्मनो रिति । यद्यप्यायुषोऽल्पत्वेन देहो वारं वारं म्रियेत तथापि कालस्यत्मनश्च नित्यत्वा द्बहुभिः जन्मभिस्तपस्तप्त्वा तत्पदं साधयिष्याम्येवेति । ११० ।। 3 वर्धमानेनेति यदुक्तं तस्यफलमाह - अन्यथेति इदं सुरासुरादि व्यत्ययेन अयथापूर्व पुण्यपापादिव्यत्ययेन इदं जगद्विधास्यामि । अन्येवेष्णवादिभिः ध्रुवादिपदैः किं प्रयोजन मतस्तदेव साधयिष्यामि । । ११ । । 7 इतीति । इति त्वत्पदापहरणे तस्य निर्बन्धं शुश्रुम । अत एवाऽसौ तपः परममास्थितां वर्तते यत्र युक्तं तदनन्तरमेव विधत्स्व ॥ १२ ॥ अन्यथा तव स्थानभ्रंशे सति साधूनामनिष्टं स्यादिति शोचन्त आहुः तवेति । तव पारमष्ट्यमिदमासनम् । द्विजानां गवां च भवायोद्भवाय । श्रेयसे सुखाय, भूत्यै ऐश्वर्याय। क्षेमाय लब्धपालनाय विजयायोत्कर्षाय । । १३,१४ । । नेति । वल्मीकादिभिः प्रतिच्छन्नं प्रथमं न ददर्श । पश्चात् कथञ्चिद्विलक्ष्य तं प्राहेति द्वयोरन्त्रयः । पिपीलिकाभिः आचीणं समन्ताद्भक्षितं मेदश्च त्वक्च मांसं च शोणितं च यस्य ।। १५ । B 9 तपन्तमिति । अभैः पिहितं छन्नं रविमित्र विलक्ष्य विस्मितः प्राह । । १६ ।। 10 वीर. कोऽसौ सङ्कल्पः, तत्राहुः - सृष्ट्वेति । सर्वाधिष्ण्येभ्यः इन्द्रादिस्थानेभ्यः परमे स्थाने तिष्ठतीति परमेष्ठी ब्रह्मा तपोयोगे यस्समाधिः निष्ठा तेन चराचरात्मकमिदं कृत्स्नं जगत्सृष्ट्वा यन्निजासनं सर्वोत्कृष्ट सत्यलोकमध्यास्ते ॥ ९ ॥ तदेवासनमहमात्मनो मम वर्धमानेन तपोयोगसमाधिना साधयिष्ये इति । ननु ब्रह्मणा दीर्घायुषा तप स्तत्वा तत्साधितम् अन्यः कथं तत्साधयेत्, तत्राहुः कालात्मनोश्च नित्यत्वादिति । यद्यप्यायुरल्पं तथाऽपि कालस्य आत्मनश्च नित्यत्वात् बहुभिर्जन्मभिः साधयिष्यं इत्यभिसन्धिरित्यर्थः ।।१०।। अभिसन्ध्यन्तरमाहुः अन्यथेति । तपो बलेनाहमिदं जगदन्यथा अधरोत्तरमयथापूर्वं देवासुरादिव्यत्ययञ्च करिष्ये कल्पान्तैः कल्पावधिभिरत एव कालेन निर्धूतैर्विनाश्य वैष्णवादिभिः पदैर्वैकुण्ठादिभिः किं प्रयोजनं, न 1H,V °ह 2 H. Vomit पदं 3-3A,B. T तदभिप्रायमाह 4 A, B, J अन्यथा 5 HV amit व्यत्ययेन -6. H. Vomit अन्ये. 7 HVomit वर्तत 8 H. Vomit पिपीलिकाभि: 9-9 H. Vomit 10 A.BT सर्व 757-3-9-16 श्रीमद्भागवतम् किमपि प्रयोजनम् इत्यर्थः । अनेन “सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ, तामसी (भ. ग. 18-32 ) इत्युक्तरीत्या स्थायिनो वैष्णवपदस्य अस्थिरत्वं सत्यादिलोकानां स्थिरत्वं चाभिसंहितवतो दैत्यस्य केवलतामस- बुद्धिमत्त्वमावेदितम् । । ११ । । इतीत्थं त्वत्पदापहरणे तस्य निर्बन्धमभिसन्धिरूपं शुश्रुमः तदर्थमेव परमं तप आस्थितः । अतो हे त्रिभुवनेश्वर ! अत्र कर्तुं यद्युक्तं तदनन्तरमाश्वेव स्वयमेव विधत्स्व विधेहि ।। १२ ।। हे जगत्पते! तवेदं पारमेष्ठ्यं सर्वोत्कृष्ठमासनं स्थानं द्विजानां गवाञ्च भवाद्यर्थं तव स्थानभ्रंशे द्विजानां गवाञ्च न भवादिकमस्तीति भावः । तत्र भवः अलभ्यलाभ:, क्षेमां लब्धपालनं, श्रेयो धर्मादिपुरुषार्थ:, भूतिरैश्वर्य, विजय: उत्कर्ष: ।।१३॥ इतीत्थं दैवैर्विज्ञापितां भगवानात्मभूः परमात्मनो जातो ब्रह्मा भृगुदक्षादिभिः परिवृतो दैत्यंश्वरस्याऽऽश्रमं प्रति ययाँ ।। १४ ।। 6. वल्मीकादिभिः वल्मीकेस्तृणैः, कीचकैः वेणुभिश्च प्रतिच्छनं तं दैत्यं प्रथमं हंसवाहनां ब्रह्मा न ददर्श । ततश्च पश्चात्कथञ्चिद्विलक्ष्य विस्मितः प्रहसन् तं प्राहेति द्वयोरन्वयः । कथम्भूतं विलक्ष्य ? पिपीलिकाभिः आचीर्णम् आसमन्ताद्भक्षितं मदश्च त्वक्च मांसञ्च शोणितं च यस्य । । १५ ।। तपसा तपोऽग्रिना लोकां स्तपन्तं, कमिव विलक्ष्य ? अभैः पिहितं छन्नं रविं यथा सूर्यमव ।। १६ ।। विज० किं तद्विज्ञापनमत्राह - सृष्वेति । ब्रह्मा तपाज्ञानदिनेदं चराचरं सृष्ट्वा सर्वधिष्ण्येभ्यो रुद्रादिपदभ्यः परं यनिजासनमध्यास्ते । “अधिशीस्थासां कर्म” (अष्ठा. 1-4-46 ) इति सप्तम्यर्थे द्वितीया । अहं तदात्मनः साधयिष्ये इत्यन्वयः । स्वनाशे दुर्घटमत्राह - कालात्मनोरिति । कालस्यात्मनश्चेतनस्य च नित्यत्वात् अविनाशात् अन्यस्य त्वत्साध्यत्वे हिरण्यकशिपो रोदृशं कर्म नाद्भुतं यतो ब्रह्माणमेकमन्तरेण आत्मयोग्यज्ञानेन रागादिना वा मोहिताः जानन्तोऽपि स्वासदृशं कर्माचरन्तो दृश्यन्ते, तदुदितम् - “जानतामपि कर्तव्यं कर्मात्मसदृशं सदा । तत्रात्मसदृशाज्ञानाद्रागाद्यैर्वा विमोहिताः। जानन्तोऽपि ह्यसदृशं कर्म कुर्युः ऋते विभुम् । चतुरास्यं स नायाग्यं कर्म कुर्यात्कथञ्चन (नारदीये) इति । न चैतत्तप आदिसाध्यम् अयोग्यत्वात् । “तपसा विद्यया वापि ज्ञानध्यानादिना 1- - 1 A,B, J omit 2 W comits अर्थ: 3 A B.T कुरु 4 4 W द्विजगवां 5-5A.B. T भृग्याद्यै: - -6 Womits 7 Womits प्र. 76 व्याख्यानत्रयविशिष्टम् 7-3-9-16 तथा । व्यस्तैः समस्तैरथवा कुर्वता यत्नमुत्तमम्। सम्भारविक्षेपशतैर्बहुकोटिभिरेव च । न शक्यते समारो स्वात्मायोग्यपदं त्विति ।।” (प्रकाशिकायाम्) तस्माद्योग्यमेवानुष्ठेयं नायोग्यमिति सिद्धम् । एवं तत्त्वं चेत्तर्हि किमर्थ तप आदेविघ्नं कुर्वन्तीति चेन्न । तप आदीनां निष्फलत्वपरिहारार्थत्वात् - “तथाप्याचरतां कुर्युर्दैत्यानां सुरनायकाः । विघ्नं तु तप आदीनां वैयर्थ्यस्यापनुत्तये” (प्रकाशिकायाम्) इति वचनात् । । ९,१० ।। वैष्णवो ब्रह्मादिः कर्ता येषां ते तथा तैर्ब्रह्मनिर्मितैरित्यर्थः । “ब्रह्मास्वयम्भूर्दुहिणो वैष्णवः शतधृत्तथा इति शब्दनिर्णये, तथापि साक्षाद्विष्णोः पदमत्रोच्यत इति । किं न स्यादत्राह - कालनिर्धूतैरिति तर्हि कियन्तं काल स्थितैरिति तत्राह, कल्पान्तैरिति । मन्वन्तरादिकल्पावसानिकः “न यत्र माया न रजस्तमश्च” इत्यादिना विष्णोः पदस्य वैलक्षण्योक्ते: ।।११।। निर्बन्धमसदाग्रहम् । । १२ ।। ननु, हिरण्यकशिपोरन्येषां पदानि विहाय तव पदाकांक्षायां को विशेषहेतुरवाह तवेति । तवासनं सकलदुःखानि निरस्य स्थातुं योग्यं पदं पारमेष्ट्यं अत्यन्तसुखकारणं यस्मात्तस्माज्जगतां भवाय ज्ञानादिगुणसमृद्धये भूत्यै समृद्धस्य पुनर्हासराहित्याय श्रेयसे संसारान्मुक्तये क्षेमाय रक्षणाय विजयाय इन्द्रियजयाय च भवत तस्मादत्युत्तम पदत्वाद्धिरण्यकशिपुरचीकृपत्, तदुक्तम् - “भवाय श्रेयसे चैव न कश्चित्तदपेक्षते । मधुकैटभयांश्चत्र हिरण्यादेस्तथैव च । नान्यो ब्रह्मपदं वाञ्छत्यजुन्योग्यान्विना क्वचित् । ततः श्रेयांसि वाञ्छन्ति नतु तत्यदमाप्तये (ब्रह्माण्डे) इति । “भवो वृद्धिः समुद्दिष्टा श्रेयोमोक्ष उदाहृतः । वृद्धस्य न पुनहांसो भूतिरित्येव कथ्यते इति शब्दनिर्णये, दिवि स्थातुं न शक्नुमः इत्यतो हिरण्यकशिपुना ब्रह्मपदावाप्त्यै सकामं तपसि स्थितमिति ज्ञायते यः सकामं तप आचरति तस्य तपसा तप्ते लोके स्थितिर्न घटते सन्तप्तकटाहान्तःस्थितिवद्यस्तु निष्कामं तपः करोति तेन सुखावाप्तिः स्यात् । तदुक्तं “सकामं तु तपः क्रूरं लोकानां क्षोभकृद्भवेत् । इतरच्छान्तये सर्वलोकानां भवति ध्रुवम (प्रकाशिकायाम् ) इति । “ब्रह्माणमभजब्रह्मपदार्थं स हिरण्यकः” (स्कान्दे) इति च । ।१३,१४ ।। कीचकैरनिलोद्धृतत्वेन स्वनद्वेणुभिः पिपीलिकाभिः व्याप्तत्वात् क्वचिच्छरीरावयवैमंदसा कचित्त्वचा क्वचिच्छोणितेन च युक्तम् ।। १५ ।। तपन्तमित्यनेनापि तपस: क्रूरत्वमाह - भासा विततम् अहो दैत्यानामयोग्ये वस्तुनि प्रयत्नातिशय इत्यालोच्य हसन् मन्दस्मितं कुर्वन् हंसवाहनो ब्रह्मा “विष्णुपद्मासना वुक्तौ पण्डितेर्हसवाहनौ” इत्यभिधानम् ।। १६ ।। 77 7-3-17-24 श्रीमद्भागवतम् ब्रह्मोवाच उत्तिष्ठोत्तिष्ठ भद्रं ते तपस्सिद्धोऽसि काश्यप । वरदोऽह मनुप्राप्तो वियतामीप्सितो वरः । ।१७ ।। अद्राक्षमहमेतत्ते हृत्सारं महदद्भुतम् । देशभक्षितदेहस्य प्राणा ह्यस्थिषु शेरते । । १८ ।। नैतत्पूर्वर्षयश्चकुः न करिष्यन्ति चापरे । निरम्बुर्धारयेत्प्राणान् को वै दिव्यसमाः शतम् । । १९ । । 2 व्यवसायेन तेनैव दुष्करेण मनस्विभिः तपोनिष्ठेन भवता जितोऽहं दितिनन्दन ||२०| तत स्त आशिषः सर्वा ददाम्यसुरपुङ्गव । मर्त्यस्य ते मर्त्यस्य दर्शनं नाफलं मम ।। २१ । । नारद उवाच इत्युक्ताऽऽदिभवो देवो भक्षिताङ्ग पिपीलिकैः । कमण्डलु जलेनोक्षद्दिव्येनामोघराधसा ।। २२ ।। ततः कीचक वल्मीकात् सह ओजो बलान्वितः । सर्वावयवसम्पत्रो वज्रसंहननो युवा ।। उत्थित स्तप्तहेमाभो विभावसुरिवैधसः ।। २३ ।। स निरीक्ष्याम्बरे देवं हंसवाहमधिष्टितम् । ननाम शिरसा भूमौ तद्दर्शनमहोत्सवः ।। २४ ।। 1 W बुधा’ 2 A, B GJ. T तेऽनेन. M. Ma तेनेन 3 ABGJT नाम 4 A.B.GJ. T अम 5-5 M. Ma न च निष्फलं 6 A.B.G.JM.Ma. T सतन 7 A,B.G.H.T.V मवस्थितम् M. Ma नमास्थितम् 78 व्याख्यानत्रयविशिष्टम् .1 7-3-17-24 श्री. अद्राक्षमिति । हृत्सारं धैर्यम् । दंशैर्मक्षिकादिविशेषैर्भक्षितो देहो यस्य । । १७,१८ ।। नैतदिति । निरम्बुः निषिद्धमम्बु येन सः त्यक्तोदक इत्यर्थः । निरम्बुितिपाठे क्रियाविशेषणम् । । १९ ।। व्यवसायेनेति । ते त्वयाऽनेन व्यवसायेनैव दृढसङ्कल्परूपोद्यमेनैव तावजितोऽहं तपोनिष्टन भवता तु सुतरां जितः ||२०|| तत इति ! मर्त्यस्य तव अमर्त्यस्य मम दर्शनमफलं निष्फलं न भवति ।। २१ । । 6 इतीति । आदी भवतीति आदिभवां ब्रह्मा अमोघराधसा अमोघप्रभावेन औक्षत्प्रोक्षितवान् ।। २२ ।। तत इति । वज्रवत्संहननं अङ्गदादयं यस्य, तप्तस्य हेम्नः आभेवाभा देहकान्तिर्यस्य ||२३|| स इति । तस्य दर्शनेन महानुत्सवां यस्य ||२४|| वीर. उक्तिमेवाह- उत्तिष्ठेति । हे काश्यप !, उत्तिष्ठोत्तिष्ठ तं तव भद्रं कुशलमभीष्टमिति यावत् भविष्यति । यतस्त्वं तपस्सिद्धः तपसा सिद्धः फलपर्यन्ततपस्सम्पन्न अत एव च वरदस्त्वदभीष्टदोऽहमनुप्राप्तः, अन ईप्सित इष्टोऽथ प्रियतां याच्यताम् ||१७|| ते तवैतत् हृत्सारं धैर्य, महदद्भुतमद्राक्षम् दृष्टवानस्मि हि यस्माद्देशैः भक्षितो देहां यस्य तस्य प्राणा 10- 10 अस्थिषु शेरते अस्थीनि भक्षयन्तः तिष्ठन्तीत्यर्थः । । १८ ।। + पूर्वर्षयो भृग्यादयोऽपि नैवं विधाः तपश्चक्रुः अपरे अर्वाचीना न करिष्यन्तीति किम्पुनर्वक्तव्यम् । को पुमान् देवमानेन शतं समाः वर्षाणि निरम्बु त्यक्तोदकं यथा भवत तथा प्राणान् धारयेत् न कोऽपीत्यर्थः । । ११ । । 11. हे दितिनन्दन ! मनस्विभिः योगिभिरपि दुष्करेण तेनानेन अध्यवसायेनैव तावजितोऽहं तपोनिष्ठेन भवता तु सुतरां जितः ॥ २० ॥ 12. 12 यतोऽहं जितस्ततस्ते तुभ्यं हे असुरश्रेष्ठ! सर्वा आशिषः इष्टार्थान्ददामि मत्यस्य मरणधर्मत्रतस्त तव, अमर्त्यस्य तद्रहितस्य मम दर्शनमफलसाधनं न भवति, किन्तु सफल मेवेत्यर्थः । । २१ । । 13- 13 1- - 1 A,B, J omit 2 H, Vomit त्वया 3- 3A,B. Jomit 4-4 H. Vamit 5 H. Vomit निष्फलं 6 H. Vomt ब्रह्मा 7-7 A,B. Jomit 8 H,Vomit दंहकान्ति: 9 ABT उक्त 10-10 A, B, T श्यन्तीत्यर्थ: 11 -11 W व्यवसाये नंब 12–12 Womits 13–13 Womats 79 7-3-17-24 श्रीमद्भागवतम् इतीत्यमुक्त्वा आदिदेवो ब्रह्मा, अमोघराधसा अमोघप्रभावेन दिव्येन कमण्डलुजलेन पिपीलिकैर्भक्षितमङ्ग यस्य तं दैत्यम् औक्षत्प्रोक्षितवान् ।। २२ ।। ततः प्रोक्षणानन्तरं कीचकाच्छन्नवल्मीकादेधसः काष्टनिचयाद्विभावसुरग्निरिव उत्थितः वल्मीकं भित्त्वा बहिर्निर्गत इत्यर्थः। कथम्भूतः ? सहसा प्राण्बलेन ओजसा इन्द्रियबलेन देहबलेन चान्वितः तथा सबैः अवयवः पाणिपादादिभिः सम्पन्नो युक्तः वज्रवत्संहनन मङ्गदाढ्यं यस्य स युवा यौवनयुक्तश्च तप्तस्य हेम्न इवाभा यस्य सः 2 तप्तसुवर्ण तुल्यकान्तिरित्यर्थः ।। २३ ।। एवं विधः उत्थायाम्बरे हंसवाहनमवस्थितमधिष्टितं देवं ब्रह्माणं निरीक्ष्य स दैत्यस्तस्य ब्रह्मणो दर्शनेन महानुत्सवः सन्तोषो यस्य तादृशः शिरसा भूमौ ननाम ।। २४ ।। विज . हृदो हृदयस्य सारं दाढ्यं दशाः सूचीमुखाः शूकाः, ते तव अस्थिष्वेव शेरत इति यस्मात्तस्मा दद्भुतम्।।१८।। इतोऽप्यत्यद्भुतमित्याह- नैतदिति । निरम्बुर्जलपानरहितः “निर्निश्चय निषेधयोः " ( अम. कॉ. 3-408) इत्यमरः स्युरेवतुपुनर्ववेत्यवधारणवाचकाः” (अम.को. 3-427 ) इत्यभिधानाद्वा इत्यनेन दिव्यशतसमास्वकाऽपि किञ्चिदूना न भवतीत्याह । । १९ ।। इनः समर्थः तेन व्यवसायेन अमनस्विभिः मनोबलरहितैः दुष्करेण दुस्साधनेन जितां वशीकृतः पराभूतं वशस्थञ्च जितमित्युच्यते बुधैः” इति शब्दनिर्णये ।। २० ।। ददामि दास्यामि इति इच्छामि मत्यंस्य मरणशील मनुष्यशरीरं प्राप्तस्य ते तव अमत्यस्य जरामरणशून्यस्य देवस्य मम दर्शनमभूद्धि यस्मात्तस्मान्निष्फलं नैव । । २१ । । आदेहरेर्भवां जन्म यस्य स तथा विष्णुभूरित्यर्थः । सर्वस्यादौ भवतीति वा । ओक्षत् प्राक्षितवान् दिव्यत्वमाह, आमोघेति ।। २२ ।। एधसः इन्धनात् ।।२३, २४ ।। 1 - - 1 W omits 2 Womits इत्यर्थ: 80 38व्याख्यानत्रयविशिष्टम् उत्थाय प्राञ्जलिः प्रह्नः प्रेक्षमाणो दृशा विभुम् । 2 हर्षाश्रुपुलोद्भेदो गिरा गदयोऽगृणात् ।। २५ ।। हिरण्यकशिपुरुवाच कल्पान्ते कालसृष्टेन योऽन्धेन तमसाऽऽवृतम् । अभिव्यनग् जगदिदं स्वयंज्योतिः स्वरोचिषा । । २६ ।। आत्मना त्रिवृता चेदं सृजत्यवति लुम्पति । रजस्सत्त्वतमोधाने पराय महते नमः ||२७|| नम आद्याय बीजाय नमो विज्ञानमूर्तये । प्राणेन्द्रियमनोबुद्धिविकारैर्व्यक्तिमीयुषे ।। २८ ।। त्वमीशिषे जगतस्तस्थुषश्च प्राणेन मुख्येन पतिः प्रजानाम् । चित्तस्य चित्तेर्मन इन्द्रियाणां पतिर्महान् भूतगुणाशयेशः । । २९ ।। त्वं सप्ततन्तून् वितनोषि तन्वा त्रय्या चतुर्होत्रकविद्यया च । त्वमेक आत्माऽऽत्मवता मनादिरनन्तपारः कविरन्तरात्मा ||३०|| त्वमेव कालोऽनिमिषो जनानामायुर्लवाद्यावयवैः क्षिणोषि । कूटस्थ आत्मा परमेष्ठ्यजो महांस्त्वं जीवलोकस्य च जीव आत्मा ||३१|| त्वत्तः परं नापरमप्यनेजज्ञ्जगन किञ्चित् व्यतिरिक्तमस्ति । विद्या: कलास्ते तनवश्च सर्वा हिरण्यगर्भोऽसि बृहत्रिपृष्ठः । । ३२ ।। श्रीधः उत्थायेति । हर्षेण अश्रूणि पुलकोद्भेदश्च यस्य सः ।। २५ ।। 10 7-3-25-32 कल्पान्त इति । अन्धेन निबिडेन । तत्र हेतुः कालसृष्टेन प्रकृतिगुणरूपेण न तु ध्वान्तेन । तमसाऽऽनृत 1 A,B.G,J,M,Ma, T प्रहईक्षण 2–2 या गुणन, M. Ma याऽगृणत् 3 A,B.G.J.M. Ma. T ज्ञान वि° 4. M.Ma चित्ति 5 M Ma हा 6. A,B,G,J,T चा° 7 A व° 8. M. Ma ख्ययात्मा 9 A.B.G.J.M.Ma. T जज 10 H. Vomit नतु 81 7-3-25-32 श्रीमद्भागवतम् मिदं जगद्योऽभिव्यनक् अभिव्यक्तमकरोद्यश्च त्रिगुणेनात्मनेदं जगत्सृजति अवति पालयति लुम्पति संहरति च तस्मै रजस्सत्त्वतमसां धाम्ने आश्रयाय महते पराय परमेश्वराय नम इति द्वयोरन्वयः ।। २६, २७ ॥ अत्र च स्वप्रकाशकत्वं जगत्प्रकाशकत्वं तत्कारणत्वं तत्सृष्ट्यादिकर्तृत्वं महत्वं परमेश्वरत्वं चेति षड्विधत्वमुक्तम् । तदेव प्रपञ्चयन् नमस्करोति नम इति । चतुभिः । बीजाय कारणय । तत्र हेतु आद्याय। ज्ञानं जतिर्विज्ञानं विषयाकारं ज्ञानं मूर्तिर्यस्य तस्मै । अनेन स्वप्रकाशकत्वं जगत्प्रकाशकत्वं च दर्शितम् बीजायेत निमित्तत्वमुक्तम् उपादानत्वमाह-प्राणादयो ये विकारास्तैः रूपे: व्यक्ति कार्यकारणमीयुषे प्राप्तवते ।। २८ ।। एवमात्मना त्रिवृता चेत्यनेनोक्तं कारणत्वं द्वेधा दर्शितम् । महत्त्वमीश्वरत्वं चाह -त्वमिति । त्वमेव जगतो जङ्गमस्य तस्थुषः स्थावरस्य च, ईशिषे नियन्ता भवसि । केन मुख्येन प्राणेन सूत्रात्मरूपेण । अतस्त्वं प्रजानां पति तासां चित्तस्य चित्तेश्च तत्परिणामभूतायाश्चेतनाया मनसश्च तन्नियाम्यानां इन्द्रियाणां च पति । अतस्त्वमेव महान् । भूतानां आकाशादीनां तद्गुणानां शब्दादिविषयाणां आशयानां तद्वासनानां ईशश्च एतेनेव स्रष्टृत्व दर्शितम् ।। २९ ।। इदानी यज्ञप्रवर्तकत्वेनान्तर्यामित्वेन च जगत्पालकत्वमाह - त्वमिति । त्वमेव सप्ततन्तुर्नाग्रष्टोमः अत्यग्निष्टोमः, उक्तयः, षोडशी, वाजपेयः, अप्तोर्यामः, अतिरात्रः एते सप्त तन्तवः विस्तारर्यास। कथम् ? शय्या तन्वा वेदत्रय रूपेण । कथम्भूतया ? चत्वारो होतारो यत्र ताच्चातुर्होत्रकं कर्म, तद्विषयया विद्यया । आत्मवतां प्राणिनां आत्मभूतस्त्वमेवान्तरात्मा चान्तर्यामी । कुतः ? यतः कविः सर्वज्ञः । तत्कुतः ? एकोऽखण्ड । तत्र हेतुरनादिरनन्तपारश्चेति । नास्त्यन्तः कालतः: पारश्चदेशतो यस्य सः ||३०|| कालरूपेण संहर्तृत्वमाह त्वमेवेति । लवाद्यैः कालावयवैः क्षिणोषि क्षपयसि । तदेव सृष्ट्यादिक- तृत्वेऽपि निर्विकारत्वमेवाह कूटस्थ इति । तत्र हेतवः । आत्मा ज्ञानरूपः परमेष्ठी परमेश्वरोऽजो जन्मशून्यो महानपरिच्छिन्नः किच, जीवलोक एव कर्मवशाज्जन्मादिभि विक्रियते त्वं तु तस्य जीवो जीवनहेतु यतस्तस्यात्मा नियन्ता ||३१|| 1 H Vomit जंगल 2 H Vomit पालयति 3 HVomit सहति 4-4 HV रूप्यव्यक्ति शोर्याकारण 5-5ABJ मादि यज्ञान 6 HV omit काल 7 ABJ T 82 3- व्याख्यानत्रयविशिष्टम् 7-3-25-32 तत्कुतस्तत्राह त्वत्त इति । त्वत्तो व्यतिरिक्तं यदि किञ्चिद्भवेत्तर्हि तस्मात्तवजन्मादिविकारो नियम्य त्वादिकं वा भवेत् तत्तु नास्तीत्याह । परं कारणम् अपरं कार्यम् । तत्र चैजञ्जङ्गममनेजत्स्थावरं च तद्यतिरिक्तं नास्ति । ननु मद्बोधकशास्त्रं व्यतिरिक्तमस्तीति चेन्न । यतो विद्या वेदोपवेदादिविद्यास्थानानि कलाश्च तदङ्गानि तवैव तनवो नतु त्वद्व्यतिरिक्ताः । तत्कुतः ? यतस्त्वं बृहद्ब्रह्मैवाऽसि तदपि कुतस्तत्राह, हिरण्यरूपं ब्रह्माण्डं गर्भे यस्य सः त्रिपृष्टः त्रिगुणात्मकस्य प्रधानस्य पृष्ठे परतः स्थितः । “अक्षरात्परतः परः” (मुण्ड.3.2-1-4) इत्यादि श्रुतेः ।। ३२ ।। वीरः तत उत्थाय प्राञ्जलिः बद्धाञ्जलिः प्रह्नः नम्रः, दृशा चक्षुषा, विभुं ब्रह्माणं निरीक्षमाणः हर्षेण अश्रूणि पुलकोद्भेदो रोमोद्गमञ्च यस्य तादृश: गद्गदया गिरा अगृणात् अस्तौषीत् ।। २५ ।। 1 तदेवाह कल्पान्तइत्यादिनवभिः । तामसत्वाद्ब्रह्माणमेव सर्वकारणं सर्वेश्वरञ्च मत्वा स्तोति । यद्वा परमेश्वरधर्मारोपेण स्तौति-कल्पान्त इति । कल्पान्ते दैनान्दिनकल्पान्ते कालेन निमित्तेन सृष्टनान्धेन तमसाऽऽ- वृतमिदं जगत्पुनर्यः स्वयंज्योतिः स्वप्रकाशरूपः स्वरोचिषा अभिव्यनक् अभिव्यक्तमकरोत् तस्मै नमः इत्युत्तरेणान्वयः ।। २६ ।। यश्च त्रिवृता सृष्ट्यादिशक्तित्रयवता आत्मना स्वेनैव इदं जगत्सृजति रक्षति लुम्पति संहति च तस्मे राज आदिगुणत्रयस्य धाम्र आश्रयाय, पराय सर्वोत्कृष्टाय, महते भूरिगुणाय, तुभ्यं नमः ।। २७ ।। यत एव मत एवं आद्याय बीजाय कारणकारणाय ज्ञानविज्ञानमूर्तये शास्त्रविवेकात्थज्ञानगम्यमृतंये प्राणैरिन्द्रियैरुभयेन्द्रियैः मनसा बुद्ध्या विकारैः पृथिव्यादिभूतैश्च व्यक्तिं कार्यरूपताम् ईयुषे प्राप्तवते तुभ्यं नमः ||२८ ।। एवं कार्यकारणरूपेण अवस्थितत्वमुक्तम् । अथान्तरात्मत्वमाह-त्वमिति । जगतो जङ्गमस्य, तस्थुषः स्थावरस्य च त्वमेव ईशिषे, अन्तरात्मतया नियमनधारकत्वमाह - प्राणेन मुख्येन मुख्यप्राणेनापलक्षितस्त्वमेव । मुख्यप्राणनिर्वाहकस्त्वमेवेत्यर्थः । अत एव प्रजापतिः प्रजानां पतिः, यत एव मनः पर्यन्तसकलेन्द्रियधारक मुख्य प्राणनिर्वाहकस्तत एव चित्तस्य चित्तेः बुद्धेर्मनसः इन्द्रियाणां च पतिः निर्वाहकः, न केवलं घटादे भूतलादिवद्धारकः किन्तु महाभूतानां पृथिव्यादीनां गुणानां शब्दादिगुणग्राहकाणां इन्द्रियाणामाशयस्य अन्तः करणस्य च ईशोऽन्तः प्रविश्य नियन्ताऽन्तः प्रविश्य प्रशासनेन धारक इत्यर्थः । । २९ ।। 1- - 1 -H,V omit 2, H,Vomit तत् 3- -3H,V बांध 4 W अस्तावीत 5 W स्तुति: 6-6 Womits 7 Womits धानं 8 W सर्वेन्द्रिय 83 7-3-25-32 श्रीमद्भागवतम् अन्तरात्मत्वमेव प्रपञ्चयति । सप्ततन्तून् सप्तविधान् तन्तून् तन्यन्ते विस्तायन्ते इति तन्तवः वैदिका: क्रिया: पशुसोमेष्टिसत्राहीन होमेष्टकचिदग्निरूपेण सप्तविधांस्तान् यद्वा सप्तभिस्तन्यन्ते इति तथा तान् अध्वर्यु होतृ प्रस्तोतृप्रतिहर्तृातृ ब्रह्मयजमानैः सप्तभिः वितन्यन्त इति वा सप्ततन्तवस्तान् सप्त संस्था वा वितनोषि अन्तरात्मतया प्रवर्तयसि। कया? त्रय्या वेदत्रयेण कथम्भूतया ? चतुर्होतृकविद्यया चतुर्होत्रादिसंज्ञकमन्त्रविद्यायुक्तया । अनेन यज्ञादिकर्तृकत्वमन्तरात्मतयोक्तम्, अथोपासनात्मकज्ञानप्रवर्तकत्वमाह - आत्मवतां प्रशस्तमनस्कानां योगिनां त्वमेक एव आत्मा अन्तरात्मतया योगप्रवर्तक इति भावः । त्वमेव सत्यादिवाक्यप्रतिपाद्यस्वरूप इत्याह- अनादीति । अनादिः कालतः परिच्छेदरहितः अनन्तपारः अन्तो देशतः परिच्छेदः पारो वस्तुतः परिच्छेदः तदुभयं यस्य नास्ति सोऽनन्तपारः अनेनानन्तशब्दार्थ उक्तः, कविः सर्वज्ञः अनेन ज्ञानशब्दार्थ उक्तः, अन्तरात्मान्तर्व्याप्य व्याप्यगतविकारास्पर्शन नियन्ता त्वमेव, अनेन सत्यशब्दार्थ उक्तः ।। ३० ।। अथ कालान्तरात्मतया तन्नियन्तृत्वमाह त्वमेवेति । त्वमेव अनिमिषः, काल: कालशरीरक स्तन्त्रियन्ता, अत एव लवाद्यैः कालावयवैस्त्वमेव जनानामायुर्जीवनं क्षिणोषि क्षपयसि त्वमेव कूटस्थो निर्विकारः, आत्मा परमात्मा, परमेष्ठी निरतिशयस्थानवर्ती, अजः कर्मायत्तजन्मादिशून्यः । “महानज आत्मा” इति श्रुत्यथोऽत्राभिसंहितः कृस्त्रस्य जीवलोकस्य जीवः जीवयिता आत्मा त्वमेव “को ह्येवान्यात्कः प्राप्यात्” ( तैत्ति. उ. 2-7 ) इति श्रुत्यर्थोऽत्राभिसंहितः || ३१ ।। किं बहुना यत्किञ्चिदेजञ्चरम्, अनेजत् स्थावरञ्च त्वत्तः परमुत्कृष्टमपरं तुल्यञ्च नास्ति तथा व्यतिरिक्तेम् अत्वदात्मकञ्च नास्ति, त्वत्तोऽपकृष्टं त्वदात्मकञ्च सर्वं चराचरं जगदित्यर्थः । एवं रूपस्य तदात्मकत्वमुक्तम्, अथ नाम्नः तदात्मकत्वमाह - विद्या वेदा:, कलाः उपवेदादयः सर्वाः शब्दात्मिकाः ते तव तनवः शरीरभृताः हिरण्यगर्भोऽसि हिरण्यात्मकं ब्रह्माण्डं गर्भे यस्य तथाभूतोऽसि - “हिरण्यगर्भः समवर्तताग्रे” (तैत्ति. सं. 4-1- 8-3) इत्याद्यष्टर्च प्रतिपाद्यस्वरूपोऽसीत्यर्थः । स्वरूपेण गुणेश्च बृहत् त्रयाणां लोकानां पृष्टो बहिभूतः परमव्यो- मनिलय इत्यर्थ: ।। ३२ ।। 12 विजः प्रह्नः प्रवणः ।।२५।। मिश्रामिश्रभेदेन द्विविधा स्तुतिः वर्तते । तत्र हिरण्यकशिपुमिंश्रया परोक्षात्मगतया स्तुत्या देवता तृप्ति भवतीति तादृश्या स्तौति कल्पान्त इत्यादिना । अत्र ये चतुर्मुखस्यासम्भाविता गुणास्ते तदन्तर्यामिण्येककार्यत्वेन 1 A,B, Tomit व्याप्य 2 w हिरण्मयात्मकं 3 Womnits पृष्ट. 84 व्याख्यानत्रयविशिष्टम् 7-3-25-32 एकस्थानस्थिते सर्वोत्तम हरौ योज्याः तद्योग्यास्तत्र योज्याः नचेतावता स्तुतेभिन्नाधिकरणत्वमापन्नं तस्य तदधीनत्वेन नित्योपसंहियमाणगुणान्तर्भूतत्वेन तच्छ्रवणस्मरणाभ्यामन्तःकरणस्योल्लाससम्भवात् । तदुक्तम् “प्रायस्तु स्तुतिशब्दषु मिश्रावाचो हरिं विना । केचिज्जीवगुणास्तत्र सन्नियन्तुर्हरेः परे ।। एकस्थानैककार्यत्वाद्विष्णोः प्राधान्यतस्तथा । जीवस्य तदधीनत्वान्नभिन्नाऽधिकृतं वचः ।। " ( ब्रह्मतक) इति प्रलयकालप्रवर्तकेन हरिणा सृष्टेनान्धेन तमसा दुर्गाभिमन्यमानेनावृतमदं जगदभिव्यनक् अभिव्यक्तं कृतवान् स्वरोचिषा स्वसामर्थ्येन ।। २६ ।। एतदेव विवृणोति आत्मनेति । आत्मना क्षोभितया त्रिवृता त्रिगुणात्मिकया तेजोऽवन्नात्मिकया वा प्रकृत्या चेदं जगत्सर्जनादिक्रियाविशिष्टं करोति तस्मै नम इत्यन्वयः “रजः सत्त्वतमोधाने” इत्यनेन सृष्ट्यादां रज आदि गुणानां प्रधान्यं सूचयति “पराय महत” इत्यनेन " अणोरणीयान् महतो महीयान्” (कठ. उ. 2-20) इति श्रुतिसिद्धोभयविधानं संस्मारयति । दृश्य विषययाऽनया स्तुत्या, किं स्यादिति नाश्रद्धेयम् । तथाहि, आत्मना परमात्मना प्रेरितो वा उपादानभूतया प्रकृत्या रजः प्रधानयेदं सृजति सत्त्वप्रधानया जातैर्मन्वादिभि रिदमवति, तमः प्रधानया जातेन रुद्रेण संहरति, तस्मै महते महत्तत्त्वाभिमानिने पराय रुद्राच्छ्रेष्ठाय भगवत नमः ।।२७।। आद्याय पुरुषरूपेण जगदादी व्यक्ताय अन्यत्रादिकर्ता श्रीनारायणः तस्माज्जाताय बीजाय व्यञ्जकाय फलरूपायेति वा जगदुत्पत्तौ बीजशक्तियुक्ताय वा ज्ञान विज्ञाने एव मूर्तिर्विग्रहो यस्य स तथा तस्मै । अन्यत्र ज्ञान विज्ञानयोः उपदेष्ट्रविग्रहाय प्राणेन्द्रियमनोबुद्धिलक्षणे विकारैः सप्तदशकैः व्यक्तिमीयुषे ब्रह्माण्डान्तर्विराट्पुरुषतर्यात शेषः । उभयत्र समम् ।। २८ ।। मुख्येन प्राणेन सह त्वं स्थावरजङ्गमात्मकस्य ईशिषे प्रवर्तकोऽसि चित्तस्य चित्तिः स्मरणशक्तिप्रदः साक्षी वा महाभूतानां गुणानां शब्दादीनाम् आशयस्यान्तःकरणस्य प्रवर्तकः । पुनर्वचनं दैनन्दिनप्रवृत्त्यर्थम् ।।२९ ।। त्रय्या तन्वा प्रतिमास्थानीयेन वेदत्रयेण चातुर्होत्राख्यमन्त्रप्रकाश्ये चातुहोत्रं तद्विषयया विद्यया च सप्ततन्तून् वितनोषि विस्तृत्य करोषि द्रव्यमन्त्रक्रिया- देवतास्थत्वेन बहिरुपदेष्टृत्वेन कर्तृत्वेन कारयितृत्वंन शास्त्रेज्यास्तुति प्रायश्चित्तादिरूपया च “अग्निमीले पुरोहितम् यज्ञस्य देव मृत्विजम् होतारं रत्नधातमम्” (ऋक् सं 1-1-1) इत्यादि श्रुतेः । “यज्ञः सवोऽध्वरो यागः सप्ततन्तुः मखः क्रतुः " ( अम. को 2-412 ) इति आत्मवतामात्मज्ञानिनां प्रष्ठ:- 1 A, B omit गुणानां 857-3-25-32 श्रीमद्भागवतम् “आत्मा प्रेष्ठे स्वरूपे च जीवे ज्ञातरि केशवे। वायो देहे स्वयं स्वान्ते नवसु प्रोच्यते बुधैः” अनादिः कारणशून्यः पुरानो वा अनन्तपारोऽप्रमेयोऽव्यये हरावात्मा मनो यस्य स तथा “न भारती मेऽङ्ग ! मृषोऽपलक्ष्यते” (भाग. 2-6-33) इत्यादेरन्यत्राऽव्ययानां मुक्तानां आत्मा स्वामी “असंसार्यव्ययो मुक्त अचिरानन्द उच्यते " ||३०|| अनिमिष इत्यनेन नित्यं जाग्रत्स्वभाव उच्यते, कूटस्थो । निर्विकारः आत्मा व्याप्तः परमेष्ठी सर्वोत्तमः महानजः ब्रह्मणोऽप्यधिक इत्यनेन सर्वोत्तमत्त्वं निर्णयति । अन्यत्र आत् जातोऽत एव महानव्यवधानेन तत्पुत्रत्वात् जीवलोकस्य जीवराशेजीवः प्राणधारक: “जीव प्राणधारणे” इति धातोः । कथं धत्ते इत्यत्र उक्तमात्मेति । इष्टादानादिकर्ता “अब सन्तर्पणे” इति धातोरवतिरूपोऽयं शब्दः सामान्यविशेषाभ्यां योजनीयः ||३१|| इदानीं भगवत्येव सम्भाव्यमानैः विशेषणैः विशिष्टं तदन्तर्यामिणं अभिष्टौति त्वत्त इति । परमतीतमपर मेष्यदपि वर्तमानं यत्किञ्चिदनेजत स्थावरमेजज्जङ्गमञ्च वस्तु तत्सर्वं त्वत्तो व्यतिरिक्तं नाऽस्ति । त्वयैवान्तर्बहिश्च व्याप्तत्वात् त्वामन्तरेण स्वातन्त्र्येण स्थितं नास्तीत्यर्थः “अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थितः” (म.ना. उ.9-5) इति श्रुतेः । “सर्वं खल्विदं ब्रह्म” ( छान्दो. उ. 3-14-1) इति च - “परावरेषु यस्मात्त्वं व्याप्तो विष्णुः सनातनः । तस्मान्न व्यतिरिक्तत्वमित्याहुर्वेदवादिनः” (पाद्ये) इति । अतस्त्वत्तो भिन्नं नाऽस्ति, किन्तु त्वमेवेत्यथॉ न घटत उक्त एवार्थः । ज्ञानं वेदादिविद्ययैव तदवाप्तिरपि तस्यास्त्वत्तनावाश्रितत्वात्त्वदनुग्रह मन्तरेण सुशका न स्यादित्यभिप्रेत्याह - विद्येति । विद्याश्च कलाश्च विद्याकलाः परविद्याऽपरविद्येति ते तनवः तव वपुषि स्थितत्वात्तथेोच्यते, कलाः चतुष्षष्टिलक्षणा वा विद्या कला वेदाङ्गानीत्यन्यथाऽप्रतीतिनिरासाय आचार्यः विद्याश्चकलाश्चेति विगृहीतम् एतस्मिन्नर्थे “महाविद्याः कलाश्चैव त्वत्तनावाश्रिता यतः विद्यातनुरिति प्राहुरतस्त्वां तत्त्ववेदिनः” (पाद्ये) इति मानञ्चोदाहरति । तस्मादयमेवार्थः इति इदञ्च माहात्म्यं हरेरेव युक्तमित्याह हिरण्यगर्भ इति । हिरण्यमण्डं गर्भे उदरे यस्य स तथा गर्भीकृतानन्तब्रह्माण्डत्वात् तन्नाम तवैव युक्तम्। “हिरण्यकोशं रजसा परीवृतम्” इति श्रुतेः हिरण्मयब्रह्माण्डोदराभिव्यक्तत्वाद्वा तन्नामासि। निर्गुणस्य हरेरेते गुणाः कथं सम्भवेयुरत्राह - बृहदिति । गुणपूर्तित्वात् बृहत् ब्रह्म “अथ कस्मादुच्यते ब्रह्मेति बृहन्तोऽह्यस्मिन् गुणाः” इति श्रुतेः । ननु तर्हीदं शबलं किं न स्यादत्राह- त्रिपृष्ठ इति । जाग्रदाद्यवस्था अतिक्रम्य स्थितत्वात् त्रिपृष्ठ इत्युच्यते । त्रयाणां लोकानां पृष्ठे वर्तमान इत्यपव्याख्याननिरासाय तुरीय इत्याचख्युराचार्या इति । चतुर्मुखादप्यधिकं विष्णुं जानता हिरण्यकशिपुना तदन्तर्यामियोग्यगुणैरयं ब्रह्मा न स्तूयते किन्त्वन्तर्यामी स्तूयत इति ज्ञापनाय, तदुक्तम्- “ब्रह्मणोऽप्यधिकं विष्णुं 86 96 व्याख्यानत्रयविशिष्टम् 7-3-33-38 जानन्नपि हिरण्यकः । ब्रह्माणं तद्गुणैः स्तौति तद्भविष्णु विवक्षया ।।” (पाद्मे) इति बृहच्चासि महत्तत्वात्मकं चासीत्येकदेशीयैरिति व्याख्यातं तत्सम्प्रदायज्ञेहरे महत्तत्त्वात्मकमेवङ्गुणत्वेन सङ्गच्छत इति निरूप्य “ब्रह्माणं तद्गुणैः स्तौति तद्भविष्णुविवक्षया” (पाद्मे) इत्युक्तत्वात् । न च तद्व्यापित्वेन तदात्मकत्वमुच्यत इति वाच्यम् तर्ह्ययं व्याख्याता चतुर्मुखस्य तदभिमानित्वेन घटतां तस्याप्युक्तदोषाऽनिरस्तारादिति ।। ३२ ।। व्यक्तं विभो स्थूलमिदं शरीरं येनेन्द्रियप्राणमनोगुणांस्त्वम् । भुङ्क्षे स्थितो धामनि पारमेष्ट्ये ह्यव्यक्त आत्मा पुरुषः पुराणः ।। ३३ ।। अनन्ताव्यक्तरूपेण येनेदमखिलं ततम् । चिदचिच्छक्तियुक्ताय तस्मै भगवते नमः || ३४ ।। यदि दास्यस्याभिमतान् वरान्मे वरदोत्तम । भूतेभ्यस्त्वद्विसृष्टेभ्यो मृत्युर्माभून्मम प्रभो ।। ३५ ।। नान्तर्बहिर्दिवा नक्त मन्यस्मादपि चायुधैः । न भूमौ नाऽम्बरे मृत्युर्न नरेनं मृगे रपि । | ३६ || व्यसुभिर्वाऽसुमद्भिर्वा सुरासुरमहोरगः । अप्रतिद्वन्द्वतां युद्धे कपत्यं च देहिनाम् ।। ३७ ।। सर्वेषां लोकपालानां महिमानं तथाऽऽत्मनः । तपोयोगप्रभावानां यत्ररिष्यति कर्हिचित् ।। ३८ ।। इति श्रीमद्भागवत महापुराणं श्री वय्यासक्यां अष्टादशसाहस्यां sauraarfarai पारमहंस्यां संहितायां स्कन्धं हिरण्यकशिपोवरयाचनं नाम तृतीयोऽध्यायः ।। ३ ।। श्री ननु, ब्रह्माण्डशरीरस्य जीवस्य मम कुतो वा ब्रह्माण्डगर्भत्वादि तत्राह - व्यक्तमिति । व्यक्तकार्यमदं तव शरीरं व्यक्तं सत्यमिति वा येन शरीरेण त्वमिन्द्रियप्राणमनसां गुणान् विषयान् भुङ्क्ष, किञ्च पारमेष्ट्ये
- M, Ma भुङ्गे 0 2. A, B, G.J.M, Ma, T ष्ट्ये अ 3 M. Ma °ता 4. A.B.G.J.M. Ma. T ऐक° 5. A, B, G,J,T.V य° 6 M. Ma बेन यां न० 87 7-3-33-38 श्रीमद्भागवतम् पारमैश्वर्ये। धार्मान स्वरूपे स्थित एव भुङ्क्षे, नत्वस्मदादिवत्स्वरूपतिरोधानेन । अतस्त्वमव्यक्त आत्मा निरुपाधिब्रह्मैव पुराणः पुरुषश्चेत्यर्थः । । ३३ ।। ननु ब्रह्मत्वं पुराणपुरुषत्वं कथमेकस्य तत्राह- अनन्तेति । हे अनन्त ! येन त्वयाऽव्यक्तरूपेण मनोवच- नागोचरेण रूपेणेदं विश्वं ततं व्याप्तं तस्मै तुभ्यं भगवतेऽचिन्त्यैश्वर्याय नमः । भगवत्त्वे हेतुः चिदचिच्छक्तियुक्तायै चिच्छक्तिविद्या, अचिच्छक्तिर्माया ताभ्यां युक्तायेति । । ३४, ३५ ।। 5- नेति । अन्यस्मात्त्वत्सृष्टव्यतिरिक्तादपि आयुधैर्मृत्युर्माभूदिति पूर्वेणान्वयः ।। ३६ ।। व्यसुभिरिति । व्यसुभिरप्राणैः असुमद्भिः सप्राणैः । यथा आत्मनस्तवाऽस्ति महिमा तथाऽप्रतिद्वन्द्वतादिकं देहीतिशेषः ।। ३७ ।। सर्वेषामिति । तपसा योगेन च प्रभावो येषां तेषां यर्दाणमाद्यैश्वर्यं न रिष्यति न नश्यति तच देही त्यर्थः ।। ३८ ।। इति श्रीमद्भागवत सप्तमस्कन्धे श्री श्रीधरस्वामिविरचितायां भावार्थदीपिकायां व्याख्यायां तृतीयोऽध्यायः ॥ ३ ।। । वीर. यदुक्तं कृत्स्नस्य तच्छरीरत्वं तस्य सर्वान्तरात्मत्वञ्च तदुपसंहरन् नमस्करोति - व्यक्तमिति द्वाभ्याम् । हे विभो ! देव ! स्थूलं चिदचिदात्मकमिदं जगत्तव व्यक्तं शरीरं स्थूलशरीरमित्यर्थः । तर्हि किं सूक्ष्मं शरीरम् ? तत्राह - अव्यक्तः प्राकृतैरिन्द्रियेरगम्यः आत्मा सर्वान्तरात्मा जगत्कारणपुरुषः । एवं विधस्त्वं येन शरीरेण चतुर्मुखशरीरेण परमंष्ट्ये स्थानं स्थितः इन्द्रियादीनां गुणान् विषयान् शब्दादीन् भुङ्क्षे, तत्सूक्ष्ममिति शेषः । येन शरीरेण जीवानामिन्द्रियादीन् सृष्ट्वा तद्व्यापारान् लीलारसत्वेन भुङ्क्षे अनुभवसि तत्सूक्ष्मं शरीरमित्यर्थः । । ३३ ।। अनन्तं त्रिविधपरिच्छेदरहितमतीन्द्रियं यत्स्वरूपं तदनन्ताव्यक्तरूपं, येनानन्ताव्यक्तरूपेण इदमखिलं जगदन्तरात्मतया ततं व्याप्तं तस्मै चिर्दाचच्छक्तभ्यां कार्योपयुक्ताऽपृथक् सिद्धस्वविशेषेण भूताभ्यां चेतनाचेतनाभ्यां युक्ताय, तच्छरीरकायेत्यर्थः । भगवते पूर्णषाड्गुण्याय तुभ्यं नमः ||३४|| एवं परमात्मत्वाभिमानेन तद्धर्मारोपेण वा तद्गुणयुक्तत्वेन परम् आत्माऽऽवेशावताररूपं ब्रह्माणं स्तुत्वाऽथ वरान् वृणुते यदीति । हे वरदश्रेष्ट ! यदि ममाभिमतान् वरान् दास्यसि तर्हि तावत्त्वया सृष्टेभ्यो भूतेभ्यः 1 H. Vomit अस्मदादिवत् 2 A.BJ,व्यक्तेन 3-3 H. Vomit 4 H. Vomit मृत्यु 5-5 A, B, Jomit 6. H. Vomit महिमा 7. H.V अगि 8 A. B.T आवेशा 88 व्याख्यानत्रयविशिष्टम् 7-3-33-38 सकाशात् मम मृत्युर्मरणं माभूत् । एव मनुगृहाणेत्यर्थः । विष्णोरपि चतुर्मुखसृष्टत्वाभिमानेन त्वद्रसृष्टेभ्य इत्युक्तम् ।।३५ ।। } तथान्तः गृहादीनामन्तः, तेभ्यो बहिः, दिवा अह्नि, नक्तं रात्री अन्यस्मात् त्वत्सृष्टव्यतिरिक्तात् त्वत्तोऽप्यायुधं रपि भूमौ पृथिव्याम्, अम्बरे च आकाशे, मृगैर्नरैश्च ।। ३६ ।। व्यसुभिरप्राणैः असुमद्भिः प्राणिभिश्च सुरैरसुरैः महोरगैः महासर्पैश्च मम मृत्युमाभूत् अयमेको वरः । वरान्तरञ्च याचते अप्रतिद्वन्द्वतामिति युद्धे अप्रतिद्वन्द्वताम् अप्रतिपक्षताम्, अयं द्वितीयः । देहिनां प्रजानामेकपत्यं एकाधिपतित्वम्, अयं तृतीयो वरः । १३७ ।। तथा आत्मनो मम सर्वेषां लोकपालानाम् इन्द्रादीनां महिमानं माहात्म्यम् अयं चतुर्थः । किञ्च तपसा यांगन च प्रभावो येषां तेषां योगिनां यन्नरिष्यति न नङ्क्ष्यत अणिमाद्यैश्वर्य, तदपि देहीति शेषः । पञ्चमोऽय वरैः ।। ३८ ।। sa श्री सप्तमस्कन्धं श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां तृतीयोऽध्याय. ।।३।। 5+ विज ज्ञानानन्दादिलक्षणगुणमूर्ति निरूप्याधुना व्यक्तमूर्ति निरूपर्यात - व्यक्तमिति । हिरण्यगर्भ इत्यनेन ब्रह्माण्डस्य शरीरस्थानीयत्वं सूचितम् । तत्र तिष्ठन् हरिः सुखलक्षणान् गुणान् भुङ्क्ते, नतु देवदत्तवद्दुःख लक्षणा नित्यतो वाऽह - व्यक्तमिति । पारमेष्ठ्ये धामनि वैकुण्ठादिस्थाने सत्यलोकं वा स्वरूपभूते महिनि वा स्थितः पुराण: पुरुषस्त्वं येन शरीरेणेन्द्रियप्राणमनसां गुणान् विषयानेव भुते, नतु दुःखलक्षणान् कुत एतत् ? अत्राहात्मेति “एष ह्यानन्दमादत्ते त आत्मेति” इति श्रुतेः, आनन्दस्वभावत्वात् । तह्येतद्विषयज्ञानं कथं नोत्पद्यतं ? इति तत्राह अव्यक्त इति । तदव्यक्त माह हि (ब.सू. 3-2-22 ) इति सूत्रात् । हे विभो तदिदं व्यक्तं ब्रह्माण्डलक्षणं तव स्थूलमाचक्षत इति शेषः । यद्वा अनेन ब्रह्माणमेव तद्योग्यैर्विशेषणः स्तौति, तथाहि पुरं शरीरमणतीति पुराण: आत्मेत्यभिधानादात्मा चतुर्मुखः, अवतारेण व्यक्तिर्नास्तीत्यव्यक्तः । जगत्सृष्ट्याद्ये श्वर्यलक्षणान् गुणान् इतरत्स्पष्टम् ।। ३३ ।।
1 Womits इत्यर्थ: 2 Womnits पृथिव्याम् 3 Womits महोरग: 4 Womits मम 5-5 Womits 7-3-33-38 श्रीमद्भागवतम् स्थावरजङ्गमाख्यं जगत् त्वद्व्यतिरिक्तं नास्ति त्वया व्याप्तत्वादित्यर्थतो व्याप्तिरुक्ता, तदिदं कीदृशेन रूपेण व्याप्तमिति मन्दाशङ्कापरिहाराय स्पष्टमाह - अनन्तेति । अनंन परिच्छिन्नस्य सर्वस्य अपरिच्छन्नाद्धरबहिष्टुं युक्तिविरुद्धमित्युक्तं भवति । “तम आसीत्तमसा गूढमग्रे (यजुर्वे. 2-8-9 ) इति श्रुतेः । प्रकृत्या व्याप्तत्वप्रतीतेः कथं हरेरेवति शिष्योक्तिर्घटते ? इति । तत्राह - चिदचिदिति । शक्तिपदस्य द्विरावृत्तिः कर्तव्या “शक्यत्वाच्छक्तयां भार्याः” इति वचनात् । उभयविधा या शक्तिः प्रकृतिस्तस्याः या कार्येषु शक्तिस्तस्या अपि भगवच्छक्यवनाभूतत्वात् तद्व्याप्तिस्तन्नियतेत्यत एव युक्तायेत्युक्तं, न च अनेन गुणभूतत्वं हरेरिति वाच्यम् । शिष्येणोपाध्याय आगतः इत्यत्रोपाध्यायप्राधान्यवदुपपत्तेः । ननु लोकं प्रतिवस्त्वेकनियतत्वादर्शनात् चिदचिदात्मकप्रपञ्चे कयचित्तद- नियतनियतत्वसम्भवेन स्वातन्त्र्येण सर्वव्यातत्त्वं हरेः कथं युज्यते ? इत्यतो वाह - चिदचिदिति । " द्रव्यं कर्म च कालच ( भाग. 2-10-12 ) इत्यादेः परमाणुमात्रवस्तुनोऽपि भगवदनियतत्त्वासम्भवात् एतादृशी शक्तिरस्याऽस्तीति कुत इत्यत उक्तं भगवत इति उक्तार्थ पदम् “भूयिष्ठां ते नमउक्ति विधेम” इति वाक्यार्थं स्मरता हिरण्यकेन नम इत्युक्तं तदुक्तेः फलाधिकत्वात् । । ३४ ।। किं बहुनोक्तेन त्वदभीष्टं वदेत्याशङ्कित आह - यदीति । विविधत्वेन सृष्टेभ्यः ।। ३५ ।। अन्यस्मादपि कालात् अथवा भावात् अवयवविशिष्टात् भूतेभ्य इत्युक्तेऽप्यन्येभ्यः किमित्यतां विशिनष्टि न नरैरिति । । ३६ ।। व्यसुभिर्विगतप्राणैः पाषाणादिभिः असुमद्भिः ग्रहादिभिः एकपत्यम् एकाधिपत्यम् ।। ३७ ।। महिमानं वृण इति शेषः । आत्मनस्तव यो महिमा स यथा न रिष्यति न नश्यति तथा मम महिमाऽस्तु । यो महिमा यथा कर्हिचित् न रिष्यति तथात्मनो मम महिमा न नश्यत्विति चेति ।। ३८ ।। इति श्रीमद्भागवत महापुराणां पारमहंस्यां संहितायां श्रीविजयध्वजतीर्थविरचतायां पदरत्नावल्यां टीकायां स्कन्ध तृतीयोऽध्यायः ||३||
1 A, B amit मम. 90चतुर्थोऽध्यायः नारद उवाच एवं वृतः शतधृतिर्हिरण्यकशिपोरथ । 2 प्रादात्तत्तपसा प्रीतो वरांस्तस्याऽऽशु दुर्लभान् ।।१।। ब्रह्मोवाच तातेमे दुर्लभाः पुंसां यान् वृणीषे वरान् मम । तथाऽपि वितराम्यङ्ग वरान् यदतिदुर्लभान् ।। २ ।। श्रीशुक उवाच ततो जगाम भगवानमोघानुग्रहो विभुः । पूजितोऽसुरवर्येण स्तूयमानः प्रजेश्वरैः ||३|| एवं लब्धवरो दैत्यो बिभ्रद्धेममयं वपुः I भगवत्यकरोद्वेषं भ्रातुर्वधमनुस्मरन् । ।४ ।। स विजित्य दिशः सर्वा लोकांश्च त्रीन् महासुरः । देवासुरमनुष्येन्द्रान् गन्धर्वगरुडोरगान् । १५ ।। सिद्धचारणविद्याध्रानृषीन् पितृपतीन् मुनीन् । यक्षरक्षः पिशाचेशान् प्रतान् भूतपतीनपि ।। ६ ।। सर्वसत्त्वपतीञ्जित्वा वशमानीय विश्वजित् । जहार लोकपालानां स्थानानि सह तेजसा ।।७।। 1- - 1 HV श्रीशुक उवाच 2 A, B.G.J.M.Ma. T स्य सु° 3 M. Ma पुंसां 4 A,B,G.J.M.Ma. T°दपि दु° 5-5 A,B, G,J,M,Ma. T,Womit 6. H,V साध्यादी° 7 A.B,G,J, M, Ma, T मनून् 8-8 A,B, G,J. T प्रेतभूतपतीनथ, M. Ma प्रेतभूतपतीनपि 91 7-4-1-8 श्रीमद्भागवतम् देवोद्यानश्रिया जुष्टमध्यास्ते स्म त्रिविष्टपम् । महेन्द्रभवनं साक्षानिर्मितं विश्वकर्मणा ।। त्रैलोक्यलक्ष्म्यायतन मध्युवासाखिलद्धिमत् ॥८॥ श्री श्रीधरस्वामिविरचिता भावर्थदीपिका चतुर्थे तु वरान् लब्ध्वा विजित्याखिललोकपान्। त्रिष्णुद्वेषेण तान् सर्वान् दैत्येन्द्रः समपीडयत् ।। एवमिति । शतधृतिः ब्रह्मा ॥ ११ ॥ ॥ तातेति । मम मत्तः । यदपि यद्यपीमे दुर्लभाः ॥ २ ॥ तत इति । अमोघोऽनुग्रहो यस्य, प्रेजेश्वरैर्मरीच्यादिभिः ||३|| यदर्थं तपस्तप्तं तदाह- एवमित्यादिना । । ४-६ ।। सर्वेति । सर्वेषां सत्त्वानां प्राणिजातानां ये ये पतयस्तान् ॥ ७ ॥ देवेति । त्रिविष्टपं स्वर्गमध्यास्ते स्म अधिष्ठितवान्। तत्र स्वर्गेऽपि महेन्द्रभवनमध्यवासाऽधिवसति स्म ।।८।। श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका एवं दैत्येन वृतान् वरान् ददो ब्रह्मेत्याह भगवान्नारदः - एवमिति । एवमित्थं वृतो याचितः शतधृतिर्ब्रह्मा हिरण्यकशिपोस्तपसा तोषितः तस्य दुर्लभान् वरान् प्रादात् ॥ ११ ॥ । 3 दत्त्वेदमाह - ब्रह्मा, हे तात! मम मत्तो यान् वरान् वृणीषे ते इमे वराः पुंसो यद्यपि दुर्लभाः, तथापि दुर्लभानपि तान् वरान् अङ्ग ! हे हिरण्यकशिपो! तुभ्यं वितरामि वर्तमानसामीप्ये लट् दत्तवानस्मीत्यर्थः ।। २ ।। एवमुक्त्वा अमोघः सत्योऽनुग्रहो यस्य स विभुः भगवान् ब्रह्मा असुरवर्येण पूजितः प्रजेश्वरैः भृगुदक्षाद्यैः स्तूयमानः स्वस्थानं जगाम ।।३।। एवं लब्ध्वा वरा येन स दैत्यो हिरण्यवत्प्रकाशबहुलं देहं बिभ्राणो भ्रातुर्हिरण्याक्षस्य वधं भगवत्कृतं स्मरन् भागवतद्वेषसहितं भगवति द्वेषमकरोत् ||४|| 1–1H,Vomit 2 HVomit स्वर्गेऽपि 3 A. Tomit ब्रह्मा 92 23 व्याख्यानत्रयविशिष्टम् 7-4-1-8 तदेव प्रपञ्चयितुमुपोद्घातमाह स इत्यादिना । स महासुरो हिरण्यकशिपुः त्रीन् लोकान् सर्वा दिशश्च विजित्य तथा देवादीन् सर्वसत्त्वपतीन् सर्वभूताध्यक्षांश्च जित्वा वशमानीय विश्वजिद्वभूव । लोकपालानां तेजसा सह स्थानानि जहार अपहृतवान् ।।५-७ ।। 1- देवोद्यानञ्च जहारेत्यनुषङ्गः । श्रिया सर्वसमृद्ध्या जुष्टं युक्तं त्रिविष्टपं स्वर्गमध्यास्तं स्म अधिष्टितवान् “अधिशीस्थाऽऽसां कर्म” (अष्टा. 1-4-46) इति कर्मत्वम् । विश्वकर्मणा निर्मितं त्रैलोक्यलक्ष्म्या आयतनमाश्रयं भोग्यभोगोपकरणादिसर्वसमृद्धिमत् महेन्द्रस्य भवनं साक्षादध्युवास अध्युषितवान् ॥ ८ ॥ श्रीविजयध्वजतीर्थकृता पदरत्नावली वरदानादिना सम्भूतं लवणाब्धिजलवृद्धिहासवत् क्षणिकं भगवद्भक्तैश्वर्यं श्रीनारायणप्रसादभूत- मनन्तकालीनं शाश्वतं स्यात्तदेवापाद्यं बुभूषुभिरित्यादितात्पर्यं निरूप्यते कतिपयेष्वध्यायेषु । तत्र हिरण्यकशिपये ब्रह्मवरदानप्रकारं, तेनास्य सर्वविजयप्रकारञ्च निरूपयति एवं वृत इत्यादिना । अथशब्देन न केवलं ब्रह्मणो वरदानमेवोच्यते अपि तु हिरण्यकशिपुविषया कथा साकल्येन कथ्यते इति सूचयति । । १ । । मम सकाशाद्यदपि दुर्लभान् अन्ततो दुःखप्रापकान्। “दुरशेोभानदुःखयोः” (वैज.को. 8-7-4 ) इति यादवः ।।२।। भगवान् पूज्यः अत्र प्रतिक्षणं दृष्टश्रुर्तावस्मरणशीलानां मन्दानां स्फुरणार्थं कृतव्याख्यानानां पादानां पुनरपि तथा वचनं न दोषाय तदर्थ हीदं प्रवृत्तमिति, अमोघानुग्रहः, भोग्यानामिति शेषः ||३|| समग्रैश्वर्यादिगुणरत्नाकरे परे द्वेषमकरोदसुरावेशात् जयांशत्वेन स्वतो भक्तोऽपीति तात्पर्यम्। तदुक्तम् “स्वतो भक्ता हिरण्याद्याः परावेशाद्धरी द्विषः” (पाद्ये) इति । “परोऽरि परमात्मनो: " (वैज.कां. 6-5-49) इत्यभिधानादत्र परः शत्रुरसुरः तदावेशादित्यर्थ: ।।४-६ ।। सर्वसत्त्वपतीन् सिंहादीन् बलश्रेष्ठान् वा । किं बहुना ? चराचरं विजितवानिति, तेजसा प्रभावन सह जहार ||७|| त्रिविष्टपं स्वर्ग, स्वर्गे त्रीणि स्थानानि सन्ति, ततोऽपि श्रेष्ठं महेन्द्रभवनं अमरावती नाम तत्स्थानापक्षया साक्षत्तुरीयमित्युच्यते । “साक्षात्प्रत्यक्षतुर्ययोः” (अम. को 3-3-98) इत्याभिधानात् । अत एव अखिलद्धि 1–1 H.V omit 93 7-4-9-16 श्रीमद्भागवतम् मदित्युक्तम् । साक्षात्प्रत्यक्षमध्युवासेत्यनेन वा सङ्गमयितव्यम्, त्रीणि विष्टपानि स्थानानि सकलसमृद्धमन्ति त्रिविष्टपशब्दार्थपर्यालोचनयाऽयमर्थस्सम्पद्यते । त्रिदिवपदस्याऽप्ययमेवार्थः, अन्यथा त्रिशब्दस्य अस्मिन्निति गतिर्वक्तव्येति ॥ ८ ॥ ! यत्र विद्रुमसोपाना महामारकता भुवः । यत्र स्फाटिककुड्यानि वैदूर्यस्तम्भपङ्कयः ।। ९ ।। यत्र चित्रवितानानि पद्मरागासनानि च । पय: फेननिभाः शय्या मुक्तादामपरिच्छदाः । । १० ।। कूजद्भिर्नूपुरैर्देव्यः शब्दयन्त्य इतस्ततः । रत्नस्तम्भेषु पश्यन्ति सुदत्यः सुन्दरं मुखम् । । ११ । । तस्मिन्महेन्द्रभवने महाबलो महामना निर्जितलोक एकराट्। मेsभिवन्द्याङ्घ्रियुगः सुरादिभिः प्रतापितैरूर्जितचण्डशासनः ||१२|| तमङ्ग मत्तं मधुनोरुगन्धिना विवृत्तताम्राक्षमशेषधिष्ण्यपाः । उपासतोपायनपाणिभिर्विना त्रिभिस्तपोयोगबलौजसां पदम् ||१३|| जगुर्महेन्द्रासनमोजसा स्थितं विश्वावसुस्तुम्बुरुरस्मदादयः । गन्धर्वसिद्धा ऋषयोऽस्तुवन्मुहुः विद्याधरा अप्सरसश्च पाण्डव ! ।।१४।। स एव वर्णाश्रमिभिः क्रतुभिर्भूरिदक्षिणैः । इज्यमानो हविर्भागानग्रहीत् स्वेन तेजसा । । १५ ।। अकृष्टपच्या तस्यासीत् सप्तद्वीपवती मही । तथा कामदुघा ts नानाश्चर्यप्रदं नभः । १६ । । 7 श्रीध० अखिलसमृद्धियुक्तत्वमेवाह यत्रेति त्रिभिः ।।९।।
- H,V डू 2. A,B.G.J, T स्थलीषु : M. Ma °स्थलेषु 3. A,B, G,H.J. M.,Ma, T °ती 4-4 M,Ma महाऽसुरो महाबलो 5. A,B.G.JT °स्तृ 6_A,B.G,J,M.,Ma,T पदं. 7 HV यत्रेत्यादि 94 व्याख्यानत्रयविशिष्टम् यत्रेति । मुक्तादामानि परिच्छदाः परिकरा यासाम् ।।१०।। कूजद्भिरिति । सुदतीः सुदत्यः । । ११ । । तस्मिन्निति । ऊर्जितमधिकं चण्डं तीव्रं शासनं यस्य ॥ १२ ॥ 1 7-4-9-16 तमिति । अङ्ग! हे राजन्! उरुगन्धिना उग्रगन्धेन मधुना सुरया मत्तम्। अत एव विवृत्तं विघूर्णिते ताम्र अक्षिणी यस्य तम्। अशेषधिष्ण्यपाः सर्वलोकपाला उपायनयुक्तैः पाणिभिरुपासत सेवन्ते । त्रिभिर्ब्रह्मविष्ण॒रुद्भर्विना पदमाश्रयभूतम् ||१३|| उपासनाप्रकारमेवाह जगुरिति । । १४- १६ ।। वीर. महेन्द्रभवनं विशिनष्टि यत्र भवने विद्रुममयानि सोपानानि यासु ताः, भुवस्स्थलानि वेदिकादीनि महामरकताः इन्द्रनीलमय्यः, यत्र भवने स्फटिकमयानि कुड्यानि भित्तयः यत्र वैदूर्यमणिमयाः स्तम्भपङ्कयः सन्ति । ॥९॥ 5 7 यत्र च चित्रवितानानि चित्रकविस्तराणि पद्मरागरत्नमयान्यासनानि च पयः फेननिभाः दुग्धफेनवन्मृदुलाः शुभ्राश्च शय्याः मुक्तादामानि परिच्छदाः परिकराः यासां ताः ।।१०।। यत्र च देव्यः देवानां सम्बन्धिन्यः सुदत्यः स्त्रियः कूजद्भिः ध्वनद्भिः नूपुरैः तत्र तत्र शब्दयन्त्यः शब्द कुर्वत्यो रत्रस्थलीषु सुन्दरं स्वीयं मुखं पश्यन्ति । । ११ । । तस्मिन्नेवम्भूते महेन्द्रस्य भवनेऽधिवसन्नपारबल: महामनाः अव्याहतसङ्कल्पः अत एव निर्जितो लोको येन स्वयमेक एव राजा, ऊर्जितमधिकं चण्डं तापकं शासनं यस्य सः, अत एव प्रतापितः सुरादिभिः वन्ध अङ्घ्री यस्य तादृशो रेमे । । १२ ।। अङ्ग ! हे युधिष्ठिर! उरुगन्धिनोग्रगन्धेन मधुना सुरया मत्तमत एव विवृत्ते विघूर्णिते ताम्रे अक्षिणो यस्य तपोयोगस्य बलस्य देहबलस्य ओजस इन्द्रियबलस्य च पदमाश्रयं तं दैत्यं त्रिभिर्विना ब्रह्मविष्णुशिवैविना अन्ये सर्वे उपायनं पूजाद्रव्यं तद्युक्तपाणिभिरुपासत उपासितवन्तः । ।१३।।
- M.V 02. M. Vomit सेवन्ते 3 ABJ न° 4 A, B.T मा 5-5 Womit 6. A,B. T शुभा 957-4-9-16 श्रीमद्भागवतम् उपासनाप्रकारमेवाह- जगुरिति चतुभिः । ओजसा स्वबलेन महेन्द्रस्यासनमास्थितमधिष्ठितं तं दैत्यं विश्वावसुतुम्बुरुनारदादयश्च जगुर्गानञ्चक्रुः, तद्गुणान् जगुरित्यर्थः । गन्धर्वाः सिद्धाः ऋषयश्च विद्याधरा अप्सरसश्च मुहुर्मुहुरस्तुवन्, हे पाण्डव ! ।। १४ ।। स एवाऽसुरो वर्णाश्रमनिष्ठैः ब्राह्मणगृहस्थादिभिः कर्तृभिः भूरिर्दक्षणा येषु तैः क्रतुभिः मुहुर्मुहुः इज्यमान आराध्यमान स्वबलेन हविभागानग्रहीत् । । १५ ।। तस्यासुरस्य सम्बन्धिनी या सप्तद्वीपयुक्ता पृथिवी अकृष्टपच्या कर्षणेन विना फलिन्यभूत् तथा द्यौः स्वर्गाभिमानिनी देवता यथाकामं यथेष्टं दोग्धि इष्टार्थान् पूरयतीति तथा अभूत् तथा नभः अन्तरिक्षाभिमानि- देवता नानाश्चर्यमयं विविधविचित्रवस्तुप्रदमभूत् । । १६ ।। विज० सोपानमारोहावरोहलक्षणम् कुट्टिमम् ।।९।। वितानम् उपरिपिधानवत्रम् ||१०|| सुदती: प्रशस्तदन्तपङ्कयः स्त्रियः । । ११,१२ । । त्रिभिः आदित्यवसुरुद्रैः मरुदादिदेवानामेष्वन्तर्भावविवक्षया त्रिधा भिन्नैः, तदुक्तम्- “आदित्या वसवो रुद्रा स्त्रिविधा हि सुरा यतः । मरुतश्चैव विश्वे च साध्याश्चैव च तद्गताः । अतस्त्रय इति प्रोक्ताश्चत्वारो मानुषाः स्मृताः । उपायनं ददुः सर्वे विना देवान् हिरण्यके” (स्कान्दे) इति वचनात् न ब्रह्मविष्णुमहेश्वरैरित्यर्थो ग्राह्यः । किञ्चानंद तात्पर्यम्-तथा हि द्विविधा देवाः यज्ञभागभुजः, तदभुज इति । तत्र प्रथमे त्रिधा भिन्ना जातिभिन्नत्वात् मन्त्रेणाह्वाने समूहेनागमनाच्च, चरमेषु सुरशब्दमात्रं वर्तते तदन्तेवासिवद्वर्तमानाः “अयज्ञभागेष्वपि तु सुरशब्दः प्रयुज्यते । यज्ञभागभुजस्त्वेव त्रय इत्यभिशब्दिताः” (स्कान्दे) इति वचनादयं विशेषः कल्प्यत इति इतोऽप्यत्र त्रित्वसंख्यया आदित्यादय उच्यन्त इत्यङ्गीकर्तव्यम् । दैत्यस्य देवोपास्यत्वे देवानां सदा सद्यशोभाजामयशः स्यात् तदनुपपन्नम् । प्रमाणविरोधात्तदितरेषाम् उभयभाक्त्वमितीश्वरक्कुप्तमिदमिति यत्र क्व च यशस्स्थानमन्येषामिति केशवः । सर्वत्रापि तु देवानामित्यन्यान् पूजयेत्क्वचित्” (स्कान्दे) इत्युक्तेश्च । “योगः सन्नहन ” ( अम. को. 3-179) इत्यभिधाना- दणिमादिनानोपायस्थानीभूतः । ।१३-१५ । । अकृष्टपच्या उल्लेखनमन्तरेण सस्यादि परिपाकोपेता । । १६ ।। 1 Womits तथा 96 1 व्याख्यानत्रयविशिष्टम् रत्नाकराश्च रत्नौघांस्तत्पत्त्यश्चोहरूर्मिभिः । 2 क्षारशीधुधृतक्षौद्रदधिक्षीरामृतोदकाः । । १७ ।। 3
- 4 शैलाद्रोणीभिराक्रीडं सर्वर्तुषु गुणान् द्रुमाः । दधार लोकपालानामेक एव पृथग्गुणान् । ।१८।। स इत्थं निर्जितककुबेकराट् विषयान् प्रियान् । यथोपजोषं भुञ्जानो नातृप्यदजितेन्द्रियः । । १९ । । एवमैश्वर्यमत्तस्य दृप्तस्योच्छास्त्रवर्तिनः । कालो महान् व्यतीयाय ब्रह्मशापमुपेयुषः ।। २० ।। तस्योग्रदण्डसंविग्राः सर्वे लोका: सपालका: । अन्यत्रालब्धशरणाः शरणं ययुरच्युतम् । । २१ । । तस्यै नमोऽस्तु काष्ठायै यत्राऽऽत्मा हरिरीश्वरः । S यद्रत्वा न निवर्तन्ते शान्ताः सभ्यासिनोऽमलाः ।। २२ ।। 6 इति ते संयतात्मानः समाहितधियोऽमलाः । उपतस्थुर्हषीकेशं विनिद्रा वायुभोजनाः ।। २३ ।।
- ओं नमो भगवते तस्मै पुरुषाय महात्मने । B विशुद्धानुभवानन्द सन्दोहाय यतोऽभवम् ।। २४ ।। तेषामाविरभद्वाणी रूपा मेघनिस्वना । 10 सन्नादयन्ती ककुभः साधूनामभयङ्करा ।। २५ । । श्री रत्नेति । तत्पत्न्यो नद्यः ऊहुर्वहन्ति स्म । रत्नाकरानेवाह - क्षारेति ।।१७।। 7-4-17-25
- M.Ma रत्नानि तर 2 A.B.G, J, M, Ma. T. W सो° 3 H, V W शैलो 4- 4H. V.W तुं स्वगु’ 5 HV यं ग° 6 HV शान्त *This verse is not found in A.G.J. T Editions 7-7 B तुभ्यं पुरुषाय: H. V वासुदेवाय M. Ma महापुरुषाय 8. H. V. भयः । 9A.B.G.J. T.M.Ma. T37° 10 A.B.G.J.M,Ma. T परी 97 7-4-17-25 श्रीमद्भागवतम् शैल इति । आक्रीडं क्रीडास्थानम् । द्रुमाः सर्वेषु ऋतुषु गुणान् पुष्पफलादीन् । स च लोकपालानां पृथग्विधान् गुणान् वर्षण- दहन शोषणादीन् एक एव दधार ।। १८ ।। स इति । निर्जिताः ककुभो येन । यथोपजोषं यथाप्रीति । । १९ । । Z- एवमिति। महान् कालः एकसप्ततियुगानि किञ्चिदधिकानि ।।२०-२४ ।। तेषामिति । अरूपा वक्तुरहिता ||२५ ॥ ॥ वेर र० रत्नाकराः समुद्राः तत्पत्न्यो गङ्गादिनद्यश्च, ऊर्मिभिः तरङ्गैः रत्नसमूहानूहु: प्रापयामासुः । रत्नाकरानेवाह क्षारेति । सीधुः सुरा, क्षौद्रमिक्षुरसः, अमृतं शुद्धं क्षारादिमयान्युदकानि येषां तं क्रमोऽत्र न विवक्षितः ।। १७ ।। शैलः पर्वतः, जात्यभिप्रायकमेकवचनम् । द्रोणीभिः कन्दरे, द्रुमान् दधार । कथम्भूतान् ? सर्वर्तुषु वसन्तादिषु षट्सु सर्वे स्वे स्वे गुणाः फलपुष्पादयो येषां तान् आक्रीडान् क्रीडास्थानोपयुक्तान्, सर्वर्तुषु सर्वान् वृक्षान्, सफलपुष्पानेव दधारेत्यर्थः । तदेव स्पष्टयति लोकपालानां तदाधिपत्यवेलायामित्यर्थः । एकां द्रुमः वसन्तादिकालनियमेन पृथग्गुणान् फलपुष्पादीन् दधार, अस्य त्वाधिपत्ये अनियतकालं सर्वान् गुणान् दधारेत्यर्थः । यद्वा, अयमसुर एक एव सर्वेषां लोकानां पृथग्गुणान् प्रतिनियतान् गुणान् दधार, सर्वेषामाधिपत्यमेक एव चकारेत्यर्थः । । १८ ।। इत्थं निर्जिताः ककुभो दिशो येन स दैत्यः एक एव राजा सन् यथोपजोषं यथाप्रीति प्रियानिष्टान् विषयाननुभवन्नपि नातृप्यत् न तृप्तवान्, यतोऽयं अजितेन्द्रियः । । १९ ।। इमैश्वर्येण मत्स्य अत एव दृप्तस्याऽत एव च उच्छास्त्रवर्तिनः वैदिकमार्गाननुवर्तिनः उत्पथप्रति- पन्नस्येत्यर्थः । ब्रह्मशापं सनकादीनां शापमुपेयुषः प्राप्तवतः महान् कालो बहुवर्षात्मकः कालः, व्यतीयाय अतिक्रान्तोऽभूत् । ब्रह्मशापमुपेयुष इत्यनेन तज्जन्मावसानकाल: प्राप्त इति सूच्यते ॥ २० ॥ तदेव वक्तुं तन्निमित्तं तावदाह तस्य दैत्यस्योग्रदण्डेन उग्रशासनेन संविग्नाः भीताः सपालकाः सर्वे लोकाः अन्यत्रालब्धं शरणं निवासस्थानं येस्ते, अच्युतं भगवन्तं शरणं ययुः प्राप्ताः । अन्यत्रालब्धशरणा इत्यस्य 1- - 1 H,V omit 2–2 H. Vomit 3- -3W क्रमस्त्वविवक्षितः 4. Womits सर्व 98 व्याख्यानत्रयविशिष्टम् 7-4-26-33 अनन्यरक्षका इति वाऽर्थः । पूर्व दैत्यतपः पीडिताः तदुपशमनाय ब्रह्माणं शरणं उपगम्य वरप्रदानेन स्वानिष्टमेव चक्रुः पुनरेतदनिष्टपरिहारो ब्रह्मणाऽपि कर्तुमशक्य इत्यालोच्य अनन्यशरणा भगवन्तमेव शरणं ययुरित्यर्थः । । २१ । । शरणवरण प्रकारमेवाह तस्या इति । तस्यै काष्ठायै दिशे नमः । काष्ठां विशेषन्ति यत्रेति । यत्र यस्यां काष्ठायां ईश्वरः सर्वनियन्ता हरिराश्रितार्तिहरो भगवानास्ते । शान्ताः रागादिरहिताः, अत एव शुद्धन्तः करणाः सन्यासिनः न्यासविद्यानिष्ठाः यत् याञ्च काष्ठां गत्वा प्राप्य न निवर्तन्ते न पुनस्संसरन्ति तस्यै काष्टायै नम इति यस्यां दिशि प्रणतार्तिहरो भगवानास्तं तद्दिगधीनोऽस्मद्रक्षणोपाय इत्यध्यवसायपूर्वकं भगवन्तं शरणं ययुः । काष्ठायै नमः इति दिक्शरणवरणकथनेन देवानामपि भगवत्स्वरूपं दुर्ग्राहमिति सूचितम् ।। २२ ।। इतीत्थं ते देवाः संयतात्मानः स एव भगवान् रक्षिष्यतीति विस्रम्भयुक्तमनसः समाहितधियः, यद्वा संयतात्मान इति बाह्येन्द्रियजय उक्तः, समाहितधिय इत्यनेन अन्तरिन्द्रियजयः, वायुभोजना इत्यनेन प्राणजयः, विनिद्रा इत्यनेन कायजयः । एवंविधा: हृषीकेशमुपतस्थुः, तुष्टुवुः वक्ष्यमाणं मन्त्रं जेपुर्वा ॥ २३ ॥ ॥ भगवते षाड्गुण्यपूर्णाय पुरुषाय सर्वान्तरात्मने, महात्मने महान् अनुकम्पायुक्त आत्मा मनो यस्य तस्मै विशुद्धः अनुभवो ज्ञानम् आनन्दः सुखं तयोः सन्दोह : पूरः तद्रूपाय, यतः यत्समाश्रयणादाश्रितानामभयं तस्मै नमः ||२४||
तेषां देवानामेवं उपतिष्ठतां वाणी शब्दः आविरभूत् तैः श्रुतेत्यर्थः । कथम्भूता ? अरूपा अदृष्टवक्तृका, मेघनिस्वना मेघघोष तुल्या, ककुभां दिशः, सन्नादयन्ती प्रतिध्वनयन्ती, साधूनामभयङ्करो ।। २५ ।। विजः तत्पत्यः तेषां समुद्राणां पत्न्यां नद्यः, क्षारं लवणम् ।।१७, १८ ।। यथोपजोषं यथासुखम् ।।१९-२३ ।। यतो यस्माद्धरेरभयं भवति तस्मा इति, अरूपा अशरीरिणी । ।२४, २५ । मा भैष्ट विबुधश्रेष्ठाः सर्वेषां भद्रमस्तु वः । मद्दर्शनं हि भूतानां सर्वश्रेयोपपत्तये ।। २६ ।। ज्ञातं मे तस्य दौरात्म्यं दैतेयापशदस्य यत् । तस्य शान्तिं करिष्यामि कालस्तावत्प्रतीक्ष्यताम् ।। २७ ।। 2 1 Womits शब्द: 2 A.B. री 3. A.B.G.J.M.Ma. T जातमंत 4. A.B.G.J, M,Ma. T°स° 5. A.B.G, J, Tच - 6A, B.G.J. T कालं तावत्प्रतीक्षत 99 7-4-26-33 श्रीमद्भागवतम् यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु । धर्मे मयि च विद्वेषः स वा आशु विनश्यति ।। २८ ।। निर्वैराय प्रशान्ताय स्वसुताय महात्मने । प्रह्लादाय यदा द्धनिष्येऽपि वरोर्जितम् ।। २९ ।। नारद उवाच इत्युक्ता लोकगुरुणा तं प्रणम्य दिवौकसः । न्यवर्तन्त गतोद्वेगा मेनिरे चाऽसुरं हतम् ||३०|| तस्य दैत्यपतेः पुत्राश्चत्वारः परमाद्भुताः । प्रह्लादोऽभून्महांस्तेषां गुणैर्महदुपासकः ।। ३१ ।। ब्रह्मण्यः शीलसम्पत्रः सत्यसन्धो जितेन्द्रियः । आत्मवत्सर्वभूतानामेकः प्रियसुहृत्तमः ।। ३२ ।। दासवत्संनतार्याङ्घ्रिः पितृवद्दीनवत्सलः । 2 भ्रातृवत्सदृशे स्निग्धो गुरुष्वीश्वरभावनः । विद्यार्थरूप जन्मादि मानस्तम्भविवर्जितः । । ३३ ॥ 5 श्रीध॰ मेति। मम दर्शनं श्रवणं सर्वेषां श्रेयसामुपपत्तये प्राप्तये भवति । । २६-२८ ।। ननु देवादिविद्वेषेऽप्यस्य विनाशो नास्ति ब्रह्मवरेणार्जितत्वात्, तत्राह - निर्वैरायेति । सर्वमहं सहे न मद्भक्तद्रोहमिति भावः ।। २९ ।। इतीति । असुरं च हतं मेनिरे। तदानीं तद्वेषस्य प्रवृत्तत्वादिति भावः ||३०|| तमेव द्वेषं वक्तुमादौ सुतस्य महत्त्वमाह-तस्येति । गुणैर्महानभूत्। गुणानेवाह महदुपासक इत्यादिना । । ३१ ।। ब्रह्मण्य इति । सत्या सन्धा प्रतिज्ञा यस्य । एक एव प्रियश्च सुहत्तमश्च ।। ३२ ।। 1–1H, Vomit 2 H,V, W ‘श त्रि° 3 A,B, G,J. T जन्माढ्यो ; H. V जनरूपाद्यै: M. Ma जन्माद्यै: 4. A,B, Jomit प्राप्तये 5 H. Vomit भर्वात 6 A,B, J 7. H,V त्वं वक्तु 100व्याख्यानत्रयविशिष्टम् दासवत्सम्यङ् नता आर्याणामङ्घयो येन । गुरुषु ईश्वर इति भावना यस्य ।। ३३ ।। 7-4-26-33 वीर वाणीमेवाह मा भैष्टेति । हे विबुधश्रेष्ठाः ! यूयं मा भैष्ट भयं मा कुरुत । वो युष्माकं सर्वेषां भद्रं सुखमेवास्तु | हि यस्मात् मम दर्शनं कटाक्षो भूतानां श्रेयसे उपपत्तये प्राप्तये भवति ।। २६ ।। दैतेयाधमस्य तस्य हिरण्यकशिपोः यद्दौरात्म्यं तन्मया ज्ञातं विदितमेव तस्य दैत्यस्य शान्तिं वधं करिष्यामि कालः तद्वधोचितकालः तावत्प्रतीक्ष्यतां किञ्चित्कालविलम्बं सहध्वमित्यर्थः । । २७ ।। कोऽसौ तद्वधोचितः कालः ? तत्राह यदेति । यस्मिन् काले देवादिषु तस्य नितरां द्वेषः तदा स आशु विनश्यति ।। २८ ।। 4- ननु देवादिषु विद्वेषेऽपि न तस्य नाशः, कथम् ? ब्रह्मवरेणोर्जितत्वादित्यत्राह - निर्वैरायेति । यदा प्रह्लादस्य ह्येत्तदा वरैरूर्जितमपि हनिष्ये हनिष्यामि । कथम्भूताय ? मदात्मने अहमेवाऽऽत्मा यस्य स मदात्मा यद्रा, मय्यात्मा मतिर्यस्य स मदात्मा तस्मै निर्वैराय सर्वभूतसुहृदे प्रशान्ताय रागादिरहिताय स्वस्यात्मजाय निरतिशयप्रियभक्तविषये यदा द्रोहं करिष्यति, आश्वेव तदा हनिष्यामि मद्भक्तविषयापराधस्य मम नितरां असह्यत्वादिति भावः ।। २९ ।। इतीत्थं लोकगुरुणा भगवता उक्ताः दिवौकसां देवाः भगवन्तं तं प्रणम्य गतोद्वेगाः गत उद्वेगो भयं येषां तादृशास्सन्तो न्यवर्तन्त भगवदुपस्थितेरिति शेषः । असुरं हिरण्यकशिपुं हतप्रायञ्च मेनिरे अमन्यन्त । ३० ।। तस्य पूर्वमेव विप्रशापमुपेयुषः उचितकाले हनिष्यामीत्येवंविधभगवत्सङ्कल्पविषयस्य दैत्यपतेः हिरण्यकशिपोः परमाद्भुताः चत्वारः प्रह्लादानुह्लादसंह्लादाहादाख्याः पुत्राः तेषां मध्ये प्रह्लादो गुणैरक्राधादिभिः महान् श्रेष्ठोऽभूत् माहात्म्यावहगुणैस्तं विशिनष्टि महदुपासक इत्यादिना । महतां भागवतानां उपासकः भागवत भक्तिपर्यन्तभगवद्भक्तिनिष्ठ:: इयमेव भगवद्भक्तेः परा काष्ठेति भावः ||३१|| ब्रह्मण्यः ब्राह्मणकुले साधुरनुकूलो ब्रह्मण्यः । यद्वा ब्रह्मणि परस्मिन्नितरां साधुः ब्रह्मण्यः शीलेन सुस्वभावसद्वृत्त्यात्मकेन युक्तः सत्यसन्धः सत्यप्रतिज्ञः जितानि इन्द्रियाणि अन्तर्बाह्यानि येन सर्वभूतानामात्मना तुल्यमात्मवत् एक एव असाधारणः प्रियतमः सुहृत्तमश्च प्रियसुहत्तमः । आत्मा यथा प्रियतमः स्वहितंकंत्री च तद्वदयमपि सर्वभूतविषयकप्रीतियुक्तस्तद्धितैषीत्यर्थः । १३२ ।।
- H, Vomit दासवत् 2 H, Vomit गुरुषु 3. Womits कथम् ? 4-4 A.B, Tomit 5-5 Womits 101 7-4-34-41 श्रीमद्भागवतम् दासवत् सम्यङ्गताः नमस्कृताः आर्याणां महतां अङ्घ्रयो येन पितृवद्दीनेषु वात्सल्ययुक्तः, भ्रातृवत्सदृशेषु स्वतुल्येषु स्निग्धोऽनुरागयुक्तः, गुरुषु ईश्वरत्वेन भावना दृष्टिर्यस्य, विद्यादिभिः हेतुभिः योऽभिमानो गर्यो दम्भश्च ताभ्यां विवर्जितः । तत्रार्थी वित्तं रूपं सौन्दर्य जन्माऽऽभिजात्यम् आदिशब्दः प्रकारार्थः विद्यादिसदृशमन्यदप मानादिनिमित्तं विवक्षितम् ||३३|| विज मद्दर्शनं मद्विषयज्ञानम् ।। २६, २७ ।। यस्य वेदादिषु विद्वेषः स, आशु साधनसामग्र्याम् । । २८-३१।। आत्मवत् परमात्मवत् “अन्येषां हरिसाम्यं तु किञ्चित्साम्यमुदीरितम् । सम्यक्साम्यं तु मत्स्यादेरिति शास्त्रस्य निश्चय:” (स्कान्दे ) इति वचनादत्र हरिसाम्यकथनं तात्पर्यादवगन्तव्यम् ।। ३२ ।। मानस्तम्भविवर्जित: अभिमाननिमित्तस्तम्भदोषरहितः ||३३|| नोद्विग्रचित्तो व्यसनेषु निःस्पृहः श्रुतेषु दृष्टेषु गुणेष्ववस्तुदृक् । दान्तेन्द्रियप्राणशरीरधीस्सदा प्रशान्तकामो रहितासुरोऽसुरः । । ३४ ।। यस्मिन्महागुणा राजन् गृह्यन्ते कविभिर्मुहुः । न तेऽधुना पिधीयन्ते यथा भगवतीश्वरे । । ३५ ।। यं साधुगाथासदसि रिपवोऽपि सुरा नृप । प्रतिमानं प्रकुर्वन्ति किमुताऽन्ये भवादृशाः ।। ३६ ।। गुणैरलमसंख्येयैः माहात्म्यं तस्य सूच्यते । वासुदेवे भगवति यस्य नैसर्गिकी रतिः ।। ३७ । न्यस्तक्रीडनको बालो जडवत्तन्मनस्तथा । कृष्णग्रह गृहीतात्मा न वेद जगदीदृशम् ।। ३८ ।। आसीन: पर्यटनश्नन् शयानः प्रपिबन् ब्रुवन्। नानुसन्दध एतानि गोविन्दपरिरम्भितः ।। ३९ ।। 1 A,B.G J. T,W ‘हगुणा 2 HV दृश्यन्ते 3 W° गुणे पर° 4 M. Ma ‘नास्सदा 5A, B.G,J, Tन्धत 102 व्याख्यानत्रयविशिष्टम् क्वचिदति वैकुण्ठचिन्ताशेबलचेतनः । क्वचिद्वसति तझिन्ताहाद उद्गायति क्वचित् । ।४० ॥ नदति कचिदुत्कण्ठो विलज्जो नृत्यति क्वचित् । क्वचित्तद्भावनायुक्तस्तन्मयो ऽनुचकार ह । । ४१ ।। 7-4-34-41 श्री नेति । व्यसनेषु प्राप्तेष्वपि नोद्विग्रचित्तः । दृष्टेषु श्रुतेषु गुणेषु विषयेषु निस्स्पृहः । यतस्तंष्ववस्तुहक दान्ता इन्द्रियादयो यस्य | रहितः आसुरो भावो मत्सरादिर्यस्य सः । असुरोऽपि सन् प्रशान्तकामः ।। ३४ ।। यस्मित्रिति । अधुना ते गुणा नापिधीयन्ते तिरोहिता न भवन्ति । । ३५ ।। 6 5
यमिति। साधु गाथासदस साधु कथाप्रसङ्गवत्यां सभायां यं प्रह्लादम्। प्रतिमानं दृष्टान्तम्। रिपवोऽपि सुराः कुर्वन्ति किं वक्तव्यं भवादृशा विष्णुभक्ताः ||३६|| गुणैरिति । सूच्यते मया केवलं द्योत्यते, सुष्ठु कथ्यत इति वा ।। ३७ ।। नैसर्गिकरते: लिङ्गानि आह- न्यस्तक्रीडनक इति षड्भिः । तन्मनस्तया सदेकचित्तत्वेन ।। ३८ ।। आसीन इति । एतान्यासनादीनि । गोविन्देन परिरम्भितः, आत्मना एकीकृतः ।। ३९ ।। क्वचिदिति । रूँदति रोदिति रौति वैकुण्ठस्य चिन्तया शबला व्यामिश्रा क्षुभिता चेतना यस्य तस्य चिन्तयाऽऽह्लादो यस्य ॥ ४० ॥ नदतीति कचिदिति । क्वचिदुत्कण्ठो मुक्तकण्ठस्सन् अनुचकार तचेष्टादिकं स्वयं कृतवान् । । ४१ । । " वीर. व्यसनेषु दुःखहेतुषु नोद्विग्रमभीतं चित्तं यस्य, दृष्टेष्वैहिकेषु श्रुतेष्वामुष्मिकेषु च स्वर्गस्वाराज्यादिषु गुणेषु विषयेष्ववस्तुदृक् अनित्यबुद्धियुक्तोऽत एव तेषु स्पृहादिरहितः सदा दान्ताः नियमेन वशीकृताः इन्द्रिया- दयो यस्य, प्रशान्ताः कामां यस्य । निस्स्पृह इत्यनेन सन्निहितेषु विषयेषु इच्छाराहित्यमुक्तम्; प्रशान्तकाम इत्यनेन तु असन्निहितेष्वित्यतो न पौनरुक्तयम्। स्त्रयमसुरोऽपि रहितासुरः मात्सर्याद्यासुरभावरहितः ||३४|| 1.-1M.Ma द्रोदिति गोविन्द 2. M. Ma चञ्चल 3 H. Vomit प्राप्तष्वपि 4-4 H. Vomit 5 H. Vomit प्रशान्तकाम: 6-6 H. Vomit 7–7 H,V omit 8–8 H.Vomit 9 H.Vomit enfan 103 7-4-34-41 श्रीमद्भागवतम् हे राजन् ! यस्मिन् प्रह्लादे गुणा उक्ता वक्ष्यमाणा अन्ये च कविभिः मुहुर्मुहुः महद्यथा भवति तथा गृह्यन्ते बहुमन्यन्त इत्यर्थः । महदिति क्रियाविशेषणमन्यथा समानाधिकरणसमासे “आन्महतः " (अष्ठा. 6-3-46 ) इत्यात्वापत्तिः महतः प्रह्लादस्य गुणा इत्यर्थे यस्मिन्नित्यनेन पौनरुक्त्यापत्तिः महतां गुणा इति वा, त गुणाः अधुना अद्यापि नापिधीयन्ते न तिरोहिता भवन्ति, न विस्मृता भवन्ति इति यावत् । यथा भगवत ईश्वरे गुणाः पुनः पुनः कविभिः गृह्यन्ते नापिधीयन्तं तद्वत् । । ३५ ।। हे नृप ! युधिष्ठिर ! साधु गाथासदसि साधुकथाप्रसङ्गवत्यां सभायां रिपवः शत्रवोऽपि यं प्रह्लादं प्रतिमान साधनत्वे दृष्टान्तं कुर्वन्ति किं पुनर्भवादृशा अन्ये प्रतिमानं कुर्वन्तीति । । ३६ ।। मया परं केवलं असंख्येयैः गुणैः तस्य माहात्म्यं सूच्यते, न साकल्येन तद्गुणा वर्णयितुं शक्या इति भावः । अलमिति पाठेऽधिकं तस्य माहात्म्यं सूच्यते । मया दिङ्मात्रं गुणप्रदर्शनेन माहात्म्यं सूच्यते । न तु एतावत्तस्य माहात्म्यमित्युच्यते इत्यर्थः । अपारमाहात्म्ये हेतुं वदन् विशिनष्टि वासुदेवेति । यस्य प्रह्लादस्य वासुदेवे भगवति नैसर्गिकी स्वाभाविकी उत्पत्तिसिद्धेत्यर्थः । रतिः स्वभावतः वासुदेवे रतानां वासुदेवस्येव अनन्तं माहात्म्यमिति भावः ।। ३७ ।। नैसर्गिकलिङ्गानि वदन् विशिनष्टि न्यस्तेत्यादि षड्भिः । बाल एव बाल्यात्प्रभृतीत्यर्थः । तन्मनस्कतया भगवद्गतहृदयत्वेन न्यस्तक्रीडनकः परित्यक्तबालक्रीडः कृष्णग्रहः श्रीकृष्ण एव ग्रहस्तेन गृहीत आत्मा मना यस्य ग्रहगृहीतवद्वर्तमान इत्यर्थः । अत एव जगदीदृशं न वेद बाह्यवस्तुविषयकचिन्तारहित इत्यर्थः ।। ३८ ।। 1 एतदेव प्रपञ्चयति आसीन इति । आसनाद्यवस्थावस्थितोऽपि एतान्यासनादीनि नानुसन्दधं नानुसंहितवान् ।, तत्र हेतुः यतो गोविन्देन भगवता, परिरम्भितः संश्लिष्टः गोविन्दानुसन्धानरूपतत्परिरम्भविस्मृतदेहधर्म इत्यर्थः । । ३९ ।। क्वचिद्गोविन्दानुसन्धानविच्छेददशायां रुदति रोदिति आष॑त्वाच्छबलुक् । इड्गुणाभावश्च । गोविन्दचिन्तया शबला व्यामिश्रा क्षुभिता चेतना बुद्धिर्यस्य तादृशः क्वचिद्धसति, क्वचित्तचिन्तया आह्लादो यस्य तादृश उचैर्गायति, गोविन्दगुणानिति शेषः ।। ४० ।। 1 कचितचिन्ताह्लाद एव नदति ध्वनति क्वचिदुत्कण्ठः कण्ठोपरिव्याप्तहर्षः विगतलज्जो नृत्यति उत्कण्ठी मुक्तकण्ठस्सन् ध्वनतीति वा क्वचित्तद्भावनया भगवदनुस्मृत्या युक्तस्तन्मयः तदात्मकः स्वात्मानं तदपृथक
- W omits इत्यर्थ: । 104 व्याख्यानत्रयविशिष्टम् 7-4-42-47 सिद्धत्वेन पश्यन्नपि तदपि तदनुसन्धानेन विस्मृत्य तद्रूपतामित्यभिमानेन अनुचकारानुकरोति भगवानिव चेष्टते इत्यर्थः । । ४१ ।। विज० गुणेषु शब्दादिषु शरीरस्य दान्तत्वमुपवासादिना रहितासुरः असुरस्वभावकर्मरहितः जात्याऽसुरः ।। ३४ ।। यथा भगवति ईश्वरे इत्यत्रापि “अन्येषां हरिसाम्यन्तु किञ्चित्साम्यमुदीरितम्” (स्कान्दे) इत्यादिप्रमाण- मित्यत्रापि ज्ञातव्यमिति । । ३५ ।। प्रतिमानं दृष्टान्तम् । । ३६, ३७।। कृष्णाख्यो ग्रहस्तेन वशीकृतमनाः ।। ३८ ।। अनुसन्दधे सस्मार ।। ३९ ।। तद्भावनायुक्तः तस्य श्रीनारायणस्य ध्यानोपेतः तन्मयः तत्प्रधानः । । ४१ ।। 1 क्वचिदुत्पलकस्तूष्णीमास्ते संस्पर्शनिर्वृतः । 2 अस्पन्दप्राणयानन्दसलिलामीलितेक्षणः ।।४२ ।। स उत्तम श्लोकपदारविन्दयोः निषेवयाऽकिञ्चन सङ्गलब्धया । 3 तन्वन् परां निर्वृतिमात्मनो मुहुः दुस्सङ्ग दीनस्य मनःशमं व्यधात् ।। ४३ ।। तस्मिन् महाभागवते महाभागे महात्मनि । हिरण्यकशिपु राजन् अकरोदघमात्मजे ।। ४४ ।। युधिष्ठिर उवाच देवर्ष एतदिच्छामो वेदितुं तव सुव्रत । यदात्मजाय शुद्धाय पिताऽदात् साधवे ह्यम् ।।४५ ।। 5- पुत्रान् विप्रतिकूलान्स्वान् पितरः पुत्रवत्सलाः । 6 उपलभन्ते शिक्षार्थ नैवाऽघमपरो यथा ।। ४६ ।। 1- - 1 M. Ma °मशेष स्पर्श निःस्पृह: 2 M. Ma प्राण आ° 3 A,B, G.J. T दीनान्य : M. Ma हीन: स्व° 4. M. Ma 37° 5-5 H.M, Ma.V पुत्रान् विप्रतिकूलां च, w पुत्रेषु प्रतिकूलेषु 6 A.B.G.J. T 1057-4-42-47 श्रीमद्भागवतम् किमुतानुवशान् साधूंस्तादृशान् गुरुदेवतान्। एतत् कौतूहलं ब्रह्मन्त्रस्माकं विधम प्रभो ।। पितुः पुत्राय यो द्वेषो मरणाय प्रयोजितः । । ४७ ।। इति श्रीमद्भागवत महापुराणे श्री क्यासिक्यां अष्टादशसाहस्यां at sadiyarfarयां पारमहस्या संहितायां मस्कन्धे प्राचरिते चतुर्थोऽध्याय. 11४ ।। श्रीध० कचिदिति । संस्पर्शस्तद्भावापत्तिः तेन निर्वृतः अस्पन्दः स्थिरो यः प्रणयस्तेन य आनन्दस्तेन यत्सलिलं तेन युक्तं आमीलिते ईर्षानिमीलिते ईक्षणे यस्य सः ।।४२ ।। स इति । आत्मनः परां निर्वृतिं तन्वन्दुः सङ्गेन दीनस्याऽन्यस्यापि मनः शमं शान्तं व्यधात् ।। ४३ ।। तस्मिन्निति । अघं द्रोहमकरोत् । ४४ ।। प्रथमाध्यायान्तं पृष्टमेवार्थमिति विस्मयेन गुनः पृच्छति देवर्ष इति । तव त्वत्तः तव वायिमति वा साध- वेऽघमदात् साधोः द्रोहं कृतवानिति यत् एतद्वेदितुं ज्ञातुमिच्छामः ।। ४५ ।। पुत्रानिति। उपालभन्ते आक्षिपन्ति । अघं तु नैव कुर्वन्ति । अपरे शत्रव इव ।। ४६ ।। किमुतेति । अनुवशाननुकूलात् साधूनरागरोषान्। गुरुः पितैव देवता येषां तानुद्दिश्याऽधं न कुर्वन्तीति, किमु वक्तव्यमित्यर्थः । पुत्राय पुत्रमुद्दिश्य पितुः द्वेषः पित्रा कृतो द्वेषः पुत्रस्य मरणार्थं प्रयोजितः प्रवर्तित इति यदेतत्कौतूहलं विधम अपाकुरु। वैद्वा यद्यस्मात् पुत्राय यो द्वेषः स पितुर्मरणाय प्रयोजितोऽत एंव एतत्कौतूहलं विधमेत्यर्थः ।।४७ ।। sa श्रीमद्भागवतं प्तमस्कन्धे श्रीश्रीधरस्वामिविरचितायां भावार्थदीपिकायां व्याख्यायां चतुर्थोऽध्याय ||४|| 1 A,B,G J.M,Ma,T यद्रे 92- 2 A, B, J अपर शत्रुरिव 3 H. Vomit पुत्राय 4 H, Vomit यवा 5-5 HV पितृमरणार्थ 6 A,B, J omit एव 106 व्याख्यानत्रयविशिष्टम् 7-4-42-47 वीर कचि संस्पर्शेनाविच्छिन्नानुध्यानेन निर्वृतः सुखितः अस्पन्दः स्थिरो यः प्रणयः स्नेहस्तेन य आनन्दस्तेन यत्सलिलं तेनाऽऽमीलितं ईषन्मीलिते ईक्षणे यस्य, उत्पुलकः उदञ्चितरोमा तूष्णीमास्ते । ।४२।। स प्रह्लादः अकिञ्चनसङ्गः निरुपाधिकस्नेहः तेन लब्धया उत्तमश्लोकस्य भगवतः पादारविन्दयोः निषेवया मुहुर्मुहुरात्मनः स्वस्य परां निर्वृतिमानन्दं तन्वन् वितन्वन्, मन इत्यार्षत्वाल्लुप्तषष्ठीकं पृथक् पदम् । यद्वा तत एव सविशेषणस्याऽपि समासः, विषयासङ्गेन दीनस्य मनसः शमं शान्ति रागादिराहित्यं व्यधाञ्चक्रे दुस्सङ्गदीनस्यत विशेषणं लोकपरिपाटीकृतं, न तु तस्य कदाचिदापे विषयासक्तमभून्मन इति भावः । । ४३ ।। हे राजन् ! तस्मिन्नेवम्भूते महाभागवतश्रेष्ठे महाविवेकिनि महात्मनि उक्तविधमाहात्म्यं तत्राप्यात्मजं हिरण्यकशिपुर द्रोहमकरोत् ।। ४४ ।। एवंविधस्य द्रोहानर्हत्वशङ्कया पृच्छति युधिष्टिर: - देवर्ष इति । हे देवर्षे ! एतद्वेदितुं ज्ञातुमिच्छामः, किं तत्? हे सुव्रत ! शुद्धाय निरपराधाय साधवे महाभागवतायै तत्राप्यात्मजाय अनेन द्रोहानर्हविषयत्वमुक्तम् । पितेत्यनेन द्रोग्धृत्वानर्हत्वम्, अघं द्रोहमधाच्चक्रे इत्येतत् ।। ४५ ।। उक्तविशेषणलब्धार्थमेव विशदयति पुत्रेष्विति । प्रतिकूलेषु पुत्रेषु विषयभूतेषु पुत्रवत्सलाः पितरः शिक्षार्थं केवलमुपालभन्ते आक्षिपन्ति । अपरे यथा शत्रव इव अघं द्रोहं नैव कुर्वन्ति । प्रतिकूलानाप पुत्रान् केवलं शिक्षार्थं उपालभन्ते न तेभ्यो द्रुह्यन्ति, किम्पुनरनुकूलान् साधून् । गुरुः पितैव दैवतं येषां तानुपालभन्ते न तु तेभ्यो द्रुह्यन्ति इति भावः । । ४६ ।। 3 अतो हे ब्रह्मन् ! अस्माकमेतत्कौतूहलम् एतत्प्रश्नकौतूहलं विधम अपनय । हे प्रभो ! पुत्राय यः पितुषः स मरणाय पितुर्मरणाय प्रयोजितः प्रयोजकोऽभूदिति यदेतत्प्रश्नकौतूहलमित्यन्वयः । पितुः पुत्रविषयकद्रेषः स्वस्यैव मरणप्रयोजकः कथमभूदित्येवंविधप्रश्नविषयकौतूहलं विधमेत्यर्थः ।। ४७ ।। sa श्री प्तमस्कन्धं श्री वीरराघवदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां 1 Womits तन्वन् 2-2 Womits 3 Womits भाव: चतुर्भोऽध्यायः ।।४ ।। 107 7-4-42-47 श्रीमद्भागवतम् विज स्पर्शेषु विषयेषु स्पृहारहितः अस्पन्दप्राणः प्राणचेष्टारहितः आनन्दसलिलेन सन्तोषाश्रुजलेन निमित्तेन किञ्चिनिमीलितनेत्रः ॥ ४२ ॥ | अकिञ्चनानां महतां सतां सेवालक्षणसङ्गेन प्राप्तया । । ४३ ।। अधं मरणलक्षणं व्यसनम् ||४४ ।। “विद्वेषो दयिते पुत्रे कथमासीन्महात्मनि” (भाग 7-1-47 ) इति स्वपृष्टं कथान्तरासक्तच्या नारदेनापरिहतं जानन् राजा युधिष्ठिरः पुनरपि जानन्त्रकरोदघमात्मजे इति प्रसक्तं श्रुत्वा तदेव पृच्छति - देवर्ष इति । पुत्रस्य मरणकारणमासुरकर्म न तु शास्त्रीयमिति ज्ञापनाय साधवे अर्घामिति संहिताकार्यं न कृतम् ।।४५ ।। अपरे शत्रवः । । ४६ ।। विधम परिहर पुत्राय प्रयोजितो विद्वेषः पितुर्मरणायाऽभूदिति यत्तस्मात्कीतूहलमिति ।। ४७ ।। इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां श्रीविजयध्वजतीर्थ विरचितायां पदरत्रावल्यां टीकायां सप्तमस्कन्धे चतुर्थोऽध्यायः । १३ ।।
108 पञ्चमोऽध्यायः नारद उवाच पौरोहित्याय भगवान् वृतः काव्यः किलासुरैः । शण्डाम सुतौ तस्य दैत्यराजगृहान्तिके ॥ | १ || तौ राज्ञा प्रापितं बालं प्रह्लादं नयकोविदम् । पाठ्यामासतुः पाठ्यानन्यांश्चासुरबालकान् ॥ २ ॥ यत्तत्र गुरुणा प्रोक्तं शुश्रुवेऽनुपपाठ च । न साधु मनसा मेने स्वपरासद्ग्रहाश्रयम् ॥ ॥३॥ एकदाऽसुरशट् पुत्रमङ्कमारोप्य पाण्डव । पप्रच्छ कथ्यतां वत्स मन्यते साधु यद्भवान् ॥ ४ ॥ प्रह्लाद उवाच तत्साधु मन्येऽसुरवर्य देहिनां सदा समुद्विग्रधियामसद्ग्रहात् । हित्वाऽऽत्मपातं गृहमन्धकूपं वनं गतो यद्धरि माश्रयेत ।।५. ।। नारद उवाच श्रुत्वा पुत्रगिरो दैत्यः परपक्षसमाहिताः । जहास बुद्धिर्बालानां भिद्यते परबुद्धिभिः || ६ || 1 M, Ma श्वं न 2. M, Ma स्वरूपा° 3 HV पक्षां 4 M. Ma समी 109 7-5-1-8 श्रीमद्भागवतम् सम्यग्विधार्यतां बालो गुरुगेहे द्विजातिभिः । विष्णुपक्षैः प्रतिच्छन्नैः न भिद्येतास्य धीर्यथा ॥ ॥ ७ ॥ ॥ गृहमानीतमाहूय प्रह्लादं दैत्ययाजकाः । प्रशस्य श्लक्ष्णया वाचा तमपृच्छन्हि सामभिः । । ८ । । श्री श्रीधरस्वामिविरचिता भावार्थदीपिका पञ्चमे गुरुतोऽधीतं त्यक्त्वा विष्णुस्तुतौ रतम्। घातयद्विपसर्पाद्यैः सुतं दैत्यो न चाशकत् ।। भगवद्भक्तिरेव विद्वेषे कारणमिति वक्तुमाह-पौरोहित्यायेत्यादिना । काव्यः शुक्रः । अतस्तस्य सुती दैत्यराजगृहान्तिके न्यवसतामिति शेषः । । १ । । 5. 5 ताविति । पाठ्यान् दण्डनीत्यादीन् । पाठ्यानसुरबालकानिति वाऽन्वयः । यदिति । अनुश्रवणानन्तरं तथैव पपाठ च । किन्तु तत्साधु न मेने । तत्र हेतुः स्वः पर इत्यसद्ग्रहां मिथ्याभिनिवेश एवाश्रयो यस्य तत् । ३,४ ।। 7 तदिति। हे असुरवर्य! असद्ग्रहादहंममेति मिथ्याभिनिवेशाध्देतोः सम्यगुद्विग्ना विषण्णा धीर्येषां ते । वनं गतस्सन हरिमाश्रयेतेति यत्तदेवाऽहं साधु मन्ये । कथम्भूतं गृहम् हित्वा, आत्मपातमात्मनोऽधः पातनिमितम् । कुतः ? अन्धकूपवन्मोहावहम् ।।५।। _9 श्रुत्वेति । परपक्षे विष्णौ समाहिताः परिनिष्ठिताः । हासे हेतुः - बुद्धिरिति । । ६ । । सम्यगिति । विष्णुपक्षैः भागवतैः हेतुभूतैः । ननु त्वगृहे कुतस्तेषां प्रवेशः । सत्यम् । तथाऽपि प्रतिच्छन्नैः वेषान्तरेण छन्नैः ।।७।। गृहमिति । दैत्यैर्गृहमानीतम् ॥ ८ ॥ श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका एवमापृष्टद्वेषनिमित्तस्तद्वक्तुं तावदुपद्धातमाह भगवान्नारदः पौरोहित्यायेत्यादिना । भगवान् काव्यः
- M. Ma प्र 2–2A.B.G.J.M. Ma. T. W समपृच्छन्त 3 HV यन्विष 4 HV 5-5 H,V तत्र 6. Hy शनाद्वे 7 H. Vomit विषण्णा BA, B. Jomat हित्वा 99 HV हासमेवाऽऽह 110व्याख्यानत्रयविशिष्टम् 7-5-1-8 शुक्रः पौरोहित्याय पुरोहितकर्मकर्तुमसुरैः वृतः, किलेति प्रसिद्धि द्योतयति । तस्य काव्यस्य सुतौ शण्डामकाख्या दैत्यराजस्य हिरण्यकशिपोः गृहसमीपे, आस्तामिति शेषः । । १ । । तौ च शण्डामक दैत्यराजेन प्रापितं नीतिशास्त्रपठनार्थं प्रापितं प्रह्लादमन्यांश्चासुरबालकांश्च पाठ्यान् दण्डनीत्यादीन् पाठयामासतुः पठनं कारितवन्तौ । अत्र नयकोविदमितिक्रियाविशेषणं यथानयकोविदाः नीतिशास्त्र निपुणा भवन्ति तथा पाठयामासतुः इति । । २ । । तत्र एवं स्थिते प्रह्लादो यद्गुरुणा प्रोक्तं तच्छुश्रुवे श्रुतवान् अनुपठितवांश्च परन्तु तत्प्रोक्तं मनसा साधु यथा तथा न मेने । तत्र हेतुं वदन् प्रोक्तं विशिनष्टि-स्वपरासद्ग्रहाश्रयम् अयं स्वः स्वकीयो मित्रम्, शत्रुरित्येवं रूपो यांऽ सद्ग्रहो वृथाग्रहरूपाऽभिमानस्तस्याश्रयं हेतुभूतम् ।।३।। अयन्तु परः एवं स्थिते, हे पाण्डव ! कदाचिदसुरराट् पुत्रं प्रह्लादमङ्कमारोप्य उत्सङ्गे निधाय हे वत्स ! हे पुत्र ! भवानाचार्यप्रोक्तेषु मध्ये यत्साधु मन्यते तत्कथ्यताम् इत्येवं पप्रच्छ ॥ ॥ ४ ॥ ॥ एवं दैत्येन पृष्टः प्रह्लादस्तमाह तदित्येकेन । हे असुरवर्य ! दैत्यराज ! असद्ग्रहात् देहात्माभिमान स्वतन्त्राभिमान तन्मूलशब्दादिविषयाभिनिवेशादिरूपादसद्ग्रहाद्धेतोः सदा नित्यं समुद्विग्ग्रा नितरां भीता धीयेषां तेषां देहिनां कुत्सितदेहधारिणां आत्मपातं पतन्त्यनेनेति पातम् आत्मनः अधःपतनहेतुमन्धकूपतुल्यं गृहं त्यक्त्वा वनं अरण्यं प्रविष्टो हरिम् आश्रितबन्धहरं भगवन्तमाश्रयेतेति यत्तदेव साधु मन्ये इति । हित्वेति पदन हेयसंक्षेपः हरिमाश्रयेतेत्यनेन उपादेयतत्त्वतदनुष्ठानसंक्षेपः, वनं गत इति विविक्तदेशोपलक्षणम् ॥ ५ ॥ ॥ एवमुक्तो दैत्यराजः किमाहेत्याह नारदः श्रुत्वेति । परपक्षसमाहिताः परपक्षे विष्णौ समाहिताः परिनिष्ठिताः पुत्रस्य प्रह्लादस्य, गिरः श्रुत्वा दैत्यो जहास हासपूर्वकमुवाचेत्यर्थः । तदेवाह-बालानां बुद्धिः परबुद्धिभिः परस्मिन् शत्री विष्णौ बुद्धियेषां तैर्भिद्यते अन्यथा क्रियते, विपरीता क्रियते इत्यर्थः । । ६ । । नूनं गुरु प्रतिच्छन्नैः विष्णोर्भक्तैः द्विजातिभिः ब्राह्मणेः अयं बालो भिद्यते विपरीतबुद्धिः क्रियते, अतोऽस्य बालस्य बुद्धिर्यथा न भिद्येत तथा सम्यग्विधार्यतां विचार्यतामिति ॥७॥ 1 Womits अन्न 2. A.B. T देवर्षि: 3 A.B. Tadd अर्थ: 3 111 7-5-1-8 श्रीमद्भागवतम् ततो दैत्ययाजकाः दैत्यपुरोहिताः स्वगृहम्प्रति दैत्यभटेरानीतं प्रापितं प्रह्लादमाहूय प्रशस्य प्रस्तुत्य सामोक्तिभिः श्लक्ष्णया मृद्व्या उक्तया च सम्यगपृच्छन् ॥ ८ ॥ श्रीविजयध्वजतीर्थकृता पदरत्नावली हिरण्यकशिपु प्रह्लादसम्वादच्छलेन भक्तिस्वरूपं हरेर्निरतिशयस्वातन्त्र्यञ्च निरूपयत्यस्मिन्नध्याये -काव्यः शुक्रः शण्डश्च मर्कश्च (अ) शण्डामर्को तस्य शुक्रस्य दैत्यराजगृहान्तिके न्यवसतामिति शेषः ॥ | १ || राज्ञा हिरण्यकशिपुना ॥ २॥ अपाठस्य विशेषणभूतेन हेत्यनेन सूचितं हेतुमाह-नेति । असाधुत्वं किङ्कारणमत्राह-स्वरूपेति, “स्वातन्त्र्यात्स्व इति प्रोक्तः” इत्यतः स्वस्य स्वतन्त्रस्य हरे रूपस्याऽसत्त्वं शून्यत्वं गृह्णातीति निराकारो हरिरिति यः पक्षः स आश्रयो यस्य तत्तथा निराकारपक्षविषयत्वादित्यर्थः । प्रपञ्चस्वरूपस्य असद्ग्रहः शून्यत्वप्रतिपादकः शून्यवादः स आश्रयो यस्य तत्तथा अद्वैतविषयत्वादित्यर्थ इति वा, जीवपरस्वरूपयोरसत्पृथगभावं गृह्णातीति स्वरूपासद्ग्रहः जीवपरमात्मनावभिन्नाविति यः सिद्धान्तः स आश्रयः यस्य तत्तथा अद्वैतविषयत्वादित्यर्थ इति वा, स्वरूपासद्ग्रहः औत्पत्तिकदुराग्रहोऽवैष्णवपक्षपातः स आश्रयां यस्य तत्तथा वैष्णव सिद्धान्तविरुद्धत्वादित्यर्थ इति वा, विन्यासभेद एवायं तात्पर्यतस्त्वेक एवेति । १३,४ ।। हे असुरवर्य! असग्रहाद्विषयाभिनिवेशात् समुद्विग्नधियां परवशीकृतबुद्धीनां देहिनां तत्साधुसंसी- रनिर्मूलसाधनं मन्ये इत्यन्वयः । किं तदिति तत्राह - हित्वेति । आत्मपातं स्वस्य निरयपातं अन्ध मज्ञानं यत्तस्य कूपं निधानस्थानं गृहं हित्वा वनं सज्जनसङ्गमलक्षणं गतः ॥ १५ ॥ ॥ सज्जनशिक्षार्थं प्रह्लादेन तत्त्वमुक्तम् न तु तं ग्राहयितुं, तस्यासुरावेशेन दुराग्रहगृहीतत्वात्तत्फलमाह श्रुत्वेति । परिहासः फलं परबुद्धिभिः प्रतिपक्षबुद्धिभिः परपक्षसमीहिताः पूर्वपक्षविषयत्वेन प्रवृत्ताः । । ६ । । पुत्रस्नेहेनाभिमतोऽयं न हासः किन्त्वनभिमत एवेत्यभिप्रेत्याह- सम्यगिति । विधार्यतामवधार्यतां विष्णुपक्षः प्रतिच्छन्नो येषां ते तथा तैः विष्णुसिद्धान्तमभिगृह्य स्थितैरित्यर्थः ॥ ७ ॥ अवशवशीकरणाय चत्वार उपाया विहिताः तत्र द्विजातीनां सामोपाय एव श्रेयानिति दर्शयितुं परकृत बुद्धिभेदञ्च ज्ञातुं तत्रापि योग्यानां भगवत्तत्र्त्वाविषयज्ञार्नानिश्चयाय च दैत्यभयाञ्च दैत्ययाजकाः प्रह्लादमपृच्छन्नित्याह गृहमिति । सामभिर्वचनैः ॥ १८ ॥ 112 व्याख्यानत्रयविशिष्टम् वत्स, प्रह्लाद ! भद्रं ते सत्यं कथय मा मृषा । बालानति कुतस्तुभ्यमेष बुद्धिविपर्ययः ।। ९ ।। बुद्धिभेदः परकृत उताहो ते स्वतोऽभवत् । भण्यतां श्रोतुकामानां गुरूणां कुलनन्दन ! ।।१०।। प्रह्लाद उवाच स्वः परश्चेत्यसद्ग्राहः पुंसां यन्मायया कृतः । विमोहितधियां दृष्टस्तस्मै भगवते नमः ||११|| सदानुवृतः पुंसां पशुबुद्धिर्विभिद्यते । अन्य एष तथाऽन्योऽहमिति भेदगता सती । । १२ ।। स एष आत्मा स्वपत्यबुद्धिभिः दुरन्वयानुक्रमणो निरूप्यते । मुह्यन्ति यद्वर्त्मनि वेदवादिनो ब्रह्मादयो ह्येष भिनत्ति मे मतिम् ।।१३।। यथा भ्राम्यत्ययो ब्रह्मन् स्वयमाकर्षसत्रिधौ । तथा मे भिद्यते चेतचक्रपाणेर्यदृच्छया । । १४ । । नारद उवाच एतावाह्मणार्यात्वा विरराम महामतिः । 10 तं सुनिर्भस्यै कुपितः से दीनो राजसेवकः । । १५ ।। 11 आनीयतामरे वेत्रमस्माकमयशस्कृतः । कुलाङ्गारस्य दुर्बुद्धेश्चतुर्थोऽस्योदितो दमः । । १६ ।। 7-5-9-16
- M.Ma भवेत् 2. H.V परस्स्वात्मेत्य 3. A,B, G.JT व्रत:: M. Ma गत: 4 A.B.G.JT त्य° 5 M. Ma निरुच्यते 6 M.Ma पाणां य० 7 W 8-8 A,B, G.J. M, Ma. T निर्भत्स्यथ 9 M.Ma सु० 10 W कम् 11 A.B.G.J, M.Ma. T °स्करः 12 W स्यादित 113 7-5-9-16 श्रीमद्भागवतम् श्री. वत्सेति । बालान् सर्वानति अतिक्रम्य तुभ्यं तव । ९, १० ।। अहो मायामोहिता भवन्तो मामाक्षिपन्ति इत्याशयेन तावदाह स्वः परश्चेति । मिथ्याभिनिवेशो यदीयया माययैव कृतो न तु वास्तवः। अत एव तदीयया मायया विमोहितबुद्धीनां भवतामेव दृष्टो न तु मम । तस्मै अचिन्त्यमायेश्वराय नमः ।। ११ ।। 2 अहो किमेतत्प्रलपसि तव बुद्धिभेदो यतो जातः तं कथयेत्याक्षिप्तस्सन् तत्प्रसादादेवेत्युत्तरमाह स इति त्रिभिः । स भगवान्यदाऽनुव्रतोऽनुकूलो भवति तदा पशूनामविवेकिनामिव बुद्धिर्भेदगताऽसती मिथ्यासंसारविषया विभिद्यतेऽभिन्नात्मनिष्ठा भवति ।। १२ ।। भेदस्यासत्त्वं दर्शयन्नाह स एष इति । स एष परमात्मैव स्वः पर इति चाविवेकिभिर्निरूप्यते । युक्तञ्चैतत्। यतो यस्य वर्त्मनि जिज्ञासायां ब्रह्मादयोऽपि मुह्यन्ति । तत्र हेतुः । दुरत्ययं दुर्घटमनुक्रमणं अनुचरितमनुवर्णनं वा यस्यास्सा ||१३||
ननु निर्विकारस्य कथं मतिभेदकत्वं तत्राह-यथेति । यथाऽयोलोहमाकर्षस्य अयस्कान्तस्य समीपे स्वयमेव भ्रमति । तथा मे चेतश्चक्रपाणेः सन्निधौ । तव कुतो जातस्तत्सन्निधिः तत्राह - यदृच्छयेति । कस्य तपोदानादे: फलमेतदिति न ज्ञायत इत्यर्थः । । १४ । । एतावदिति । राजसेवक उवाचेति शेषः ।। १५ ।। आनीयतामिति । अरे वेत्रं कश आनीयताम् । सामदानभेददण्डानां मध्ये चतुर्थी दमो दण्डोऽस्य दुर्बुद्धेरुदित उक्तः शास्त्रेषु । दुर्बुद्धित्वे हेतुः कुलाङ्गारस्य कुलस्य अङ्गारवन्नाशहेतोः । । १६ ।। 6 5. $ वीर. प्रश्नमेवाह-वत्सेति द्वाभ्याम् । हे वत्स! प्रह्लाद ! ते तव भद्रमस्तु । न त्वां ताडयाम इति भावः । सत्यं यथार्थं कथय, मृषा मिथ्या मा कथय । किं कथयेयम् ? तत्राऽऽहुः बालानिति । बालानति अतिक्रम्य सर्वान् बालान् विहाय तुभ्यं तवैव एष बुद्धिविपर्यासः कुतो हेतोः अभूत् इति । । ९ ।। किमयं बुद्धिविपर्यासः परैर्विष्णुपक्षपातिभिः कृतः उताहो आहोस्वित् स्वत एव तवाऽभवत्, दैत्यकुलनन्दन ! त्वद्गुरूणां श्रोतुकामानामस्माकं भण्यतां कथ्यतामिति । । १० ।। 1- -1H,V तया 2 HV तत् 3. HV लोह: आ° 4–4H,Vomit 5-5 H. Vomit & Womits मिध्या 7. A.B. ह 114 व्याख्यानत्रयविशिष्टम् 7-5-9-16 एवमुक्त आह प्रह्लाद :- पर इत्यादिना चतुर्भिः । यत्पृष्टं बुद्धिभेदः परकृत उत स्वाभाविक इति तत्र तमिमं स्वपरविभागं देहात्माभिमानरूपाज्ञानमूलकं भगवन्मायामोहितानामिति निन्दितुं तावत् देहात्माभिमाना- दिरूपमोहनिमित्तविचित्रमायशक्तियुक्तं भगवन्तं नमस्करोति पर इति । यस्येश्वरस्य मायया हेतुना स्वः परश्चेत्यसद्ग्राहः इदं मित्रमयं शत्रुः अयं देवो मनुष्यो ब्राह्मण इत्यादि देहात्मभ्रमः कृतः सम्पादितः, विमोहितधियां भगवन्मायया विमोहिता धीर्येषां तेषां भवतामेव दृष्टौ न ममेति भावः तस्मै पूर्णषाड्गुण्याय नमः । विमोहित धियामित्यनेन “देवी ह्येषा गुणमयी मम माया दुरत्यया” (भ.गी. 7-14 ) इति भगवदुक्तरीत्या भगवदप्रपन्नानां भवतामेवासद्ग्राहः, न तु तत्प्रपन्नस्य मम इति सूचितम् ।। ११ ।। } तदेव व्यञ्जयन्नसद्ग्राहं निन्दति स इति । स भगवान् यदा पृम्भिस्तु वृतः आश्रितः तदा पुंसां पशुबुद्धिः पशुष्वव बुद्धिः देहात्माभिमानरूपा बुद्धिः विपद्यते निरस्यतं । काऽसौ पशुबुद्धिः ? या अन्य एषः अन्योऽहम् इत्येवंरूपा सर्वशरीरेषु ज्ञानैकाकारतया परमात्मशरीरतया चावस्थितानात्मनो विस्मरतां स्वः पर इत्येवंरूपा भेदगता अनात्मभूतदेवासुरमनुष्यादिशरीरगता अत एवासती दुष्टा अनर्थावहा सैषा पशुबुद्धिरित्यर्थः । । १२ ।। 3 एवं स्वपरविभागहेतुभूतदेहात्मभ्रमादेः भगवन्मायाहेतुकत्वकथनेन तद्वरणात्तनिवृत्तिकथनेन च भगवत एवाज्ञानप्रदत्वं तन्निवर्तकत्वं चोक्तम् । अथ ज्ञानप्रदातृत्वमपि तस्यैवेत्यह- स इति । स उक्तविध एष आत्मा प्रकृतः परमात्मा स्वपरेत्यबुद्धिः, स्वः पर इति बुद्धिरहितः सर्वान्तरात्मतया सर्वत्र समत्वादित्यर्थः । दुरन्वयं पुरुषान्तरेष्वघटमानमनुक्रमणं व्यापारो यस्य तादृशो निरूप्यते अन्येरशक्यं सर्वं सर्वशक्तिलीलया करोतीत्यर्थः । यस्य वर्त्मनि मार्गे यत्स्वरूपविमर्शने वेदवादिनो ब्रह्मादयोऽपि मुह्यन्ति स एष एव परमात्मा मम मति बुद्धि भिनत्तीत्यर्थः। स्वपरेत्यबुद्धिरित्यनेन देवासुरादिविभागमन्तरेण सर्वेषां ज्ञानप्रदत्वमुक्तम्। दुरन्वयानुक्रमण इत्यनेन सर्वशक्तित्वं वैषम्यादिराहित्यञ्चोक्तम् । यद्वर्त्मनि ब्रह्मादयोऽपि मुह्यन्तीत्यनेन तत्प्रसादादेव ब्रह्मादीनामपि ज्ञानोदयः, अन्यथा केवलं तेषामपि मोह एवेत्युक्तम्। स्वपरेत्यबुद्धिभिरिति तृतीयान्तमपि पाठान्तरम् । तत्र स्वः पर इति न विद्यते बुद्धिर्येषां तैः स्वपरविभागात्मक विवेकरहितैरित्यर्थः । तादृशैः दुरन्वयानुक्रमणोऽनितरसाधारणव्यापारां निरूप्यते, ज्ञायत इत्यर्थः । तत्प्रसादान्निवृत्तदेहात्माभिमानादिभिः, ज्ञानाज्ञानादिप्रदत्वेन परमात्मा ज्ञायते इत्यर्थः । ।१३।। 5 एवं ज्ञानप्रदत्वमुक्तम् । अथ तस्यैव तत्प्रसादनेन स्वस्य प्रवर्तकत्वमाह-यथेति । आकर्षसन्निध
- W अमित्र: 2. A.B.T व्रत: 3. A,B.T ° 4. Womits उक्तविध: 5 Womits इत्यर्थ: 6 ABT प्रत्यया 7-7 Wamits 1157-5-9-16 श्रीमद्भागवतम् अयस्कान्तसन्निधाने अयोलोहं स्वयमेव यथा भ्रमति, भ्राम्यति चञ्चलं भवतीत्यर्थः । तथा मम चेतोऽपि चक्रं पाणौ यस्य तस्य हरेः सन्निधौ यदृच्छया हेत्वन्तरनिरपेक्षं भिद्यते तत्प्रसादायत्ततत्सान्निध्यादेव ममेवंविधा बुद्धिवृत्तिरभूदित्यर्थः । अनेन “बुद्धिभेदः परकृतः उताहो ते स्वतोऽभवत्’ (भाग 7-5-10 ) इति प्रश्नस्योत्तरमुक्तं भवति । ।१४।।
3 एवमुक्तो गुरुराहेत्याह मुनिः एतावदिति । ब्राह्मणान् दैत्ययाजकान्प्रत्येवम् एतावदेवोक्त्वा महामतः स प्रह्लादो विरराम तूष्णीम्बभूव ततो दोनः उपायान्तरेण तं स्ववशीकर्तुमशक्तो गुरुः तं निर्भत्स्य कुपितस्सन् राजसेवकमुवाचेति शेषः । । १५ ।। तदेवाह - आनीयतामिति द्वाभ्याम् । अरे! हे राजभट ! वेत्रं प्रहरणसाधनयष्टिविशेषः आनीयताम् अस्मा- कमयशोऽपकीर्तिं करोतीत्ययशस्कृत् तस्य, अत एव कुलस्य दैत्यकुलस्य अङ्गारवनाशकः तस्य दुर्बुद्धेरितः परं दमः शिक्षणोपायः चतुर्थ एव स्यात्, दण्ड एवोपायः कर्तव्यो न सामादिरित्यर्थः । “चतुर्थोऽस्योदितो दम” इति पाठे उदितः शास्त्रेषुक्तः चतुर्थो दण्डोपाय एवाऽस्य दमो दमनसाधनमित्यर्थः । । १६ ।। विज . तुभ्यं तव यो बुद्धिविपर्यय एव बालान् वयस्यान् अतिक्रम्य कुतोऽभूदिति शेषः । बालानां बुद्धिमतिक्रम्यैष बुद्धिभेदः कुतः कस्मात् तुभ्यं रोचित इति वा ॥ ॥ ९ ॥ ॥ एतदेव विवृण्वन्ति बुद्धिभेद इति । अस्माकं तत्त्वमेत्र वक्तव्यम् त्वयेत्यतो गुरूणामिति । । १० ।। उत्तरं वक्ति-पर इति। पुंसां योऽयं पैरः स्वात्मा ? इत्यसद्ग्राहः । “एकमेवाऽद्वितीयं ब्रह्म” (छान्दो. उ. 6-2-1) इति श्रुतेः । परमार्थवस्तुन एकत्वं प्रामाणिके सिद्धं तत्र श्रीनारायणमन्तरेण परविषयकर्तृत्वं स्वविषयकर्तृत्व मिति भेदः, स्वातन्त्र्यकल्पनालक्षणमन्यथा ज्ञानम् । एष यस्येश्वरस्येच्छया कृतः कल्पितः, सर्वकर्तृत्वात्तस्य । तस्मै भगवते महामहिम्ने नम इत्यन्वयः । तत्प्रत्यक्षमित्याह विमोहितधियामिति । दृष्टः प्रत्यक्षः । तस्मात्तादृशी बुद्धिः भवादृशेनं कार्येति शेषः । विमोहितेत्यनेनाऽपि ईश्वरकर्तृत्वं ज्ञायते । । ११ । । यन्मायामयेत्युक्तं स्पष्टं दर्शयति स यदेति । स भगवान् यदा पुंसां स्वात्मपरबुद्धिजनकत्वेऽनुगतोऽनुकूलो भवति, तदा पशुबुद्धिरबुद्धिर्विभिद्यते, तत्कथमित्यत उक्तम् अन्य इति । एष देवदत्तोऽन्यः, स्वतन्त्रोऽह 1 W°धो 2–2 W चक्रपाणे: सत्रिधी 3-3 Womits 4 A B परः स्वश्च । 116 व्याख्यानत्रयविशिष्टम् 7-5-9-16 मन्यः स्वतन्त्र इति किमस्याधिकरणमिति तत्राऽऽह देहगतेति । अत एवाऽसती वृत्तिज्ञानत्वेन मोक्षानुपयोगित्वात् " अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुः " ( बृह. उ. 1-4-10) इति श्रुतिप्रतीकेनानेन श्लोकेन जीवपरयो भेदं निषिध्य चिदैक्यं विधीयत इतीममर्थं विधाय अर्थान्तरकल्पनायां किं प्रमाणमिति इयमाशङ्का स्वातन्त्र्येणान्यसद्भावनिषेधाय । श्रुतिस्त्वियम् “अन्योऽसावन्योऽहमिति पश्यन्नज्ञ इति स्म " (ब्रह्मतकें) " आत्मानमन्तर्यमये दिति भेदं स्वरूपतः । आह तद्ब्रह्मणोऽधीना भिन्ना जीवाः सदैव तु ।। स्वरूपसत्ताकर्तृत्वं भोगो मोक्षस्तथैव च । मुक्तस्यावस्थितिश्चैव सर्व विष्णोर्वशे सदा।।” (ब्रह्मतकें ) इत्यनेन परिहृतेति ज्ञातव्यम् ।।१२।। , ननु, यदि जीवपरौ मिथो भिन्नौ तर्हि किमिति घटपटभेदज्ञानवत्तद्विषयज्ञानं नोत्पद्यत इत्याशङ्क्य प्रतियोगिज्ञानस्य दुस्साध्यत्वादित्यभिप्रेत्याह स एष इति । यः स्वस्व कर्मानुसारेण स्वस्वयोग्यज्ञानमुत्पादयति स एष आत्मा परमात्मा स्वपरेत्यबुद्धिभिः यथार्थज्ञानविरोधिज्ञानवद्भिः पुरुषैर्दुरन्वयानुक्रमणः दुरन्वयं दुर्ज्ञानमनुक्रमणं तत्तद्योग्यतानुसारेण प्रवर्तनं यस्य स तथा दुर्ज्ञेयचेष्ट इत्यर्थः । निरुच्यते निश्चीयते । ननु “वेदाहमेतं पुरुषं महान्तमादित्यवर्णम्” (पु.सू. 2-1 ) इति श्रुतेः । ब्रह्मादेस्तद्विषयज्ञानश्रवणात् कथं प्रतियोगिज्ञानस्य दुस्साध्यत्वमित्यत आह-मुह्यन्तीति । ब्रह्मादीनां भगवद्विषयज्ञानं दुस्साध्यं, किन्त्वितरेषामित्यतो वाह मुह्यन्तीति । हिशब्दः अप्यर्थ ती वा । वेदवादे कोविदाः ब्रह्मादयोऽपि यद्वर्त्मनि यत्र स्वरूपविषये मुह्यन्ति यस्मात्तस्मात्स एष दुरन्वयानुक्रमण इति निरुच्यते । अनेन हरेरनुग्रहमन्तरेण तद्विषयज्ञानं नोत्पद्यते । तस्मिन् सति तत्स्यात् । “यमेवैष वृणुते तेन लभ्यः” (कठ. उ. 2-22 ) इति श्रुतेः । अन्वयव्यतिरेको दर्शितावित्युक्तं भवति । ननु, त्वदुक्तयैव त्वद्बुद्धिभेदजनकः कश्चित्स्यात् स क इति विचार्यत इति तत्राह एष इति । मुह्यन्ति इत्येतदत्राऽप्यनुकूल्यते । यद्वर्त्मनि मुह्यन्त्येष हरिः मम गतिं भिनत्ति विषयीकरोति सर्वस्य स्ववशत्वं स्वस्य अनन्याधीनत्वं स्वप्रसादान्मोक्षादिस- कलपुरुषार्थप्राप्तिरित्यादिबुद्धिं जनयतीति भावः । तदुक्तम्- " आह तद्ब्रह्मणोऽधीना भिन्ना जीवास्सदैव तु ( ब्रह्मतर्फे ) इति । | १३ || एतदर्थं सदृष्टान्तमाह-यथेति । यथाऽऽकर्षस्य अयस्कान्तस्य सन्निधी सति अयः स्वयं भ्राम्यति, स्वात्मानमुद्दिश्य गमनशक्तिं करोति, तदिति शेषः । तथा मे चेतो यदृच्छया तदिच्छया चक्रपाणी भिद्यते तद्विषयीकरणशक्तीक्रियते । अयोगमनशक्तिवत् चेतनस्याऽपि नैसर्गिकीति भावः । एतेन सर्वं हर्यधीनमित्युक्तं 117 7-5-17-22 श्रीमद्भागवतम् भवति । एतस्य वा अक्षरस्य प्रशासने गार्गि ! प्राच्योन्या नद्यः स्यन्दन्ते, य आत्मानमन्तर्यमयेत्” (बृह. उ. 3- 8-9 ) इति भेदस्वरूप आहेत्यदि श्रुतिस्मृतिभ्याम् । विशेषेण चराचरस्य सर्वस्य श्रीहर्यधीनप्रवृत्त्यवगमात् । पश्यन्त्रज्ञ इत्यनेन पशुबुद्धि स्वबुद्धिभिरित्येतत्पदद्वयाभिप्रायो दर्शितः । । १४ । । सुदीनः वाचा शिक्षायां क्षीणोऽशक्त इत्यर्थः । राजसेवक इत्यनेन भेदज्ञानासामर्थ्यं च सूचितम्। उभयां रपि वित्तसाध्यत्वात् ।। १५ ।। अयशस्कृतो दुष्कीर्तिकरस्याऽस्य चतुर्थो दमो दण्डसंज्ञ इति उदित इत्यर्थः । १६ ।। दैतेयचन्दनवने जातोऽयं कण्टकद्रुमः । यन्मूलोन्मूल परशोर्विष्णोर्नालायितोऽर्भकः ।।१७।। इति तं विविधोपायैः भीषयंस्तर्जनादिभिः । प्रह्लादं ग्राहयामास त्रिवर्गस्योपपादनम् ।। १८ ।। 2 तत एनं गुरुर्ज्ञात्वा ज्ञातज्ञेयचतुष्टयम् । दैत्येन्द्रं दर्शयामास मातृमृष्टमलङ्कृतम् । । १९ ।। पादयोः पतितं बालं प्रतिनन्द्याऽऽशिषाऽसुरः । परिष्वज्य चिरं दोर्भ्यां परमां प्राप निर्वृतिम् ।। २० ।। आरोप्याऽङ्कमवप्राय मूर्धन्य श्रुकलाम्बुभिः । आसिञ्चन्विकसद्वक्त्रमिदमाह युधिष्ठिर । । । २१ । । हिरण्यकशिपु रुवाच प्रह्लादीनूच्यतां तात स्वधीतं किञ्चिदुत्तमम् । कालेनैतावताऽऽयुष्मन् यदशिक्षगुरोर्भवान् ।। २२ ।। श्रीध. तत्कुतस्तत्राऽह दैतेयेति । दैतेया एव चन्दनद्रुमाः तेषां वनेऽयं कण्टकद्रुमतुल्यो जातः ।
- M. Ma ° 2. H.V एवं 3. HV जातोपाय4 A.B.G.J.M. Ma, T मामाप 5-5 M. Ma omit 6. M. Ma °द उच्च 118 व्याख्यानत्रयविशिष्टम् 7-5-17-22 तदेवाह-यस्य दैतेयचन्दनवनस्य मूलोन्मूलने परशुस्थानीयस्य विष्णोरयमर्भक एव नालायितो नाल मिवाऽऽचरत् । यथा परशोश्छेदकत्वे बब्बूलादिद्रुमनिर्मितो दण्डः सहकारी । तं विना छेदनासम्भवात् । तथाऽयं विष्णोः दैत्यमूलोच्छेदे हेतुर्जात इत्यर्थः । । १७ ।। इतीति । इति तं प्रह्लादं भीषयन् धर्मार्थकामवर्गस्य प्रतिपादकं शास्त्रमध्यापयामास ।। १८ ।। तत इति । ज्ञातं ज्ञेयमुपायानां चतुष्टयं सामदानादि येन तं दैत्येन्द्रं प्रति मात्रामृष्टमुद्वर्त्यस्त्रापितम् । अलङ्कृतं भूषणतिलकादिभिः । ।१९-२२ ।। वीर. कुलनाशकत्वं व्यनक्ति देतेया एव चन्दनद्रुमाः, तेषां वनेऽयं कण्टकद्रुमतुल्यो जातः, तन्मूलेऽपि एषां दैतेयचन्दनवनानां यानि मूलानि तेषामुन्मूलने छेदने परशो: परशुस्थानीयस्य विष्णोः अयमर्भको नालायितः नालवदाचरितवान्। यथा परशोश्छेदकत्वे कर्बुरादिद्रुमनिर्मितो दण्डः सहकारी, तं विना छेदनासम्भवात् । तथा अयं विष्णोः दैत्यमूलस्य छेत्तुः सहकारी जात इत्यर्थः । । १७ ।। इति इत्थं वदन् तर्जनादिभिः नानोपायैः भीषयन् प्रह्लादं तं त्रिवर्गस्योपपादनं धर्मार्थकामप्रतिपादकं शास्त्रं ग्राहयामास ।। १८ ।। ततो गुरुरेनं प्रह्लादं ज्ञानं ज्ञेयानामुपायानां सामादीनां चतुष्टयं यस्य तादृशं ज्ञात्वा आलक्ष्य मात्रा मृष्टं उद्वर्त्यस्त्रापितं अलङ्कृतञ्च प्रह्लादं दैत्येन्द्रं प्रति दर्शयामास पितृसन्निधिं प्रापयामासेत्यर्थः । । १९ ।। ततः पादयोः प्रणमन्तं नमस्कुर्वन्तं बालं आशिषा आशी: पूर्वकं प्रतिनन्द्य असुरो हिरण्यकशिपुः दोर्भ्यां भुजाभ्यां (पुत्रस्य शिरः ) परिष्वज्य परमां निर्वृति आनन्दं प्राप्तवान् ।।२०।। हे युधिष्ठिर ! उत्सङ्गे निधाय मूर्धन्युपाघ्राय च अश्रुकलाम्बुभिः हर्षाश्रुजलबिन्दुभिः आसिञ्चन् विकसद्वंदनं यस्य तादृशो दैत्यः सुतं प्रति इत्थं वक्ष्यमाणमाह । । २१ । । B तदेवाऽऽह प्रह्लादेति । हे आयुष्मन्! तीत! पुत्रं ! प्रह्लाद ! भवानेतावता कालेन गुरांस्सकाशाद्य दुपाशिक्षत् अधीतवान् इत्यर्थः । तन्मध्ये किञ्चिदुत्तमं स्वधीतं सम्यगावृत्त्या गृहीतं तत् हे तात ! प्रह्लाद ! 10
- H,V तेन 2–2 H, Vomit 3. A. T ब° 4. Womits बालम् 5. Wणा 6. W को 7-7 Womits 8 W इदं 9-9 Womits
- A, B, Tomit इत्यर्थः 119 7-5-23-26 श्रीमद्भागवतम् अनूच्यतां सम्यगनुक्रमेण पठ्यताम् ।। २२ ।। विज . उन्मूलयतीत्युन्मूलः स चाऽसौ परशुश्च उन्मूलपरशुः तत् स्वदैतेयचन्दनवनस्य मूलं तन्मूलपरशुः, तस्य नालायितः मण्डपवत्तन्वानः ।। १७ । त्रिवर्गस्योपपादनं शास्त्रम् ।। १८ ।। ज्ञातं ज्ञेयानां धर्मादिपुरुषार्थानां चतुष्टयं येन स तथा तं ज्ञातज्ञेयसाधन चतुष्टयं वा मातृमृष्टं शरीरमलत्यागन स्नानं कारितम् । । १९-२१ । । सुष्ठु अधीतं पठितम् ॥ २२ ॥ प्रह्लाद उवाच श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ १२३ ॥ इति पुंसाऽर्पिता विष्णो भक्तिश्चेत्रव लक्षणा । क्रियते भगवत्यद्धा तन्मन्येऽधीत मुत्तमम् ॥ २४ ॥
नारद उवाच निशम्यैतत्सुतवचो हिरण्यकशिपुस्तदा । गुरुपुत्रमुवाचेदं रुषा प्रस्फुरिताधरः ।। २५ ।। 3- हिरण्यकशिपुरुवाच ब्रह्मबन्धt किमेतत्ते विपक्षं श्रयताऽसता । असारं ग्राहितो बालो मामनादृत्य दुर्मते । । २६ ।। श्री. श्रवण मिति । पादसेवनं परिचर्या, अर्चनं पूजा, दास्यं कर्मार्पणं, सख्यं तद्विश्वासादि, आत्मनिवेदनं 1 Womits अनुक्रमण 2–2 A, B, G, J, Tomit 3-3 A.B.G.J,Tomit 120व्याख्यानत्रयविशिष्टम् 7-5-23-26 स्वशरीरसमर्पणम्, यथा विक्रीतस्य गवाश्वादेर्भरणपालनादिचिन्ता न क्रियते तथा देहं तस्मै समय तचिन्तावर्जनमित्यर्थः ।। २३ ।। इतीति । इति नव लक्षणानि यस्याः सा अधीतेन चेद्भगवति विष्णों भक्तिः क्रियेत सा चापितेव सती यदि क्रियते न तु कृता सती पश्चादयेत तदुत्तममधीतं मन्ये, नत्वस्माद्गुरोरधीतं शिक्षितं वा तथाविधं किञ्चिदस्तीति भावः । । २४, २५ ॥ ब्रह्मेति । न विद्यते सारं यत्र तदसारम् । न विद्यते सारं यस्मादिति वास्तवोऽर्थः । । २६ ।। वीर. यदुत्तममधीतमध्ये किञ्चिदनूच्यतामिति तत्राऽऽह श्रवणमिति । यदुक्तं पूर्वं “वनं गतो यद्धरिमाश्रयेत इति तदेकाश्रयणं विवृणोति श्रवणमिति द्वाभ्याम् । पुंसां श्रवणादीनि नव लक्षणानि यस्याः सा भक्तिश्च- नवलक्षणा भक्तिप्रतिपादकशास्त्रमधीतञ्चेत् तदेव स्वधीतमुत्तमं मन्ये न त्वधुना गुरोः सकाशादधीतः तत्त् ‘गुरुभिर्नाध्यापितमिति भावः । स्वधीत प्रश्नोत्तरनिगमनमुत्तममधीतमिति । श्रवणमित्यादि तु पूर्वोक्ताश्रयर्णाववरणपरम् । भगवत्यद्धा क्रियते चेत् अधीतविद्या प्रतिपाद्या नवलक्षणा भक्ति: निष्कपटभावेन भगवति क्रियत इति यत्कृताऽपि सा भक्तिर्विष्णावर्पितेति यच तदेतदुत्तमं मन्ये । न केवलं नवलक्षणा भक्तिप्रतिपादक शास्त्राऽध्य- यनमात्रमेवोत्तमं अपि तु तदर्थानुष्ठानं, अनुष्ठितस्येश्वरे समर्पणञ्चेत्यत्युत्तमं मन्ये, केवलाध्ययनमात्रस्य व्यर्थत्वादितिभावः । अर्पिता विष्णावित्यनेन भक्तेरनन्यप्रयोजनत्वेन कर्तव्यतोक्ता । तत्र विष्णोः श्रवणं तत्स्वरूपरूपगुण विभूतिश्रवणं, कीर्तनं नामोच्चारणाद्यात्मकम्, स्मरणं स्वरूपादिविषयकमेव । पादसेवनार्चन वन्दन दास्यस- ख्यानि तु तदीयपर्यन्तानि । वन्दनं नमस्कारः, पादसेवनं पादयोः संवाहनं तच अर्चाविग्रहतदीयपादयोर्थात वेदितव्यम् | परव्यूहविभवादेरतीन्द्रियत्वेन तत्पादसेवनासम्भवात्। यद्वा भगवद्विषये मानसिकं तदीयविषये तु कायिकं विवक्षितम् । आत्मनिवेदनम् “ओमित्यात्मानं युञ्जीत” (म.ना.उ. 17-15 ) इति श्रुत्युक्तरीत्या तच्छेषत्वानुसन्धानम्। यद्यपि भक्तिर्नाम ध्यानोपासनादि शब्दवाच्या ऽ हरहरभ्यासाधेयातिशया आप्रयाणादनुवर्तमाना विवेकादि साधनसप्तकानुगृहीता तैलधारावदविच्छिन्न स्मृतिसन्तानात्मिका प्रीत्यात्मिका प्रत्यक्षतापन्ना ध्रुवाऽनुस्मृतिः न तु श्रवणादिरूपेण नवलक्षणा, तथाऽपि उक्तविधाया भक्तेरेव कर्मज्ञानयोगादिवच्छमदमादिवच्च श्रवणादीन्ययवलम्बेन निवर्तकान्युच्यन्ते । यद्वा, नवलक्षणा लक्ष्यते एभिरिति लक्षणानि चिह्नानि ज्ञापकानि भक्तियोगपरिपाकावस्था 1 H देह 2–2 H. Vomit 3. Wor° 4 W पीडना 121 , 7-5-27-32 श्रीमद्भागवतम् ज्ञापकानीति यावत् । उक्तविधभक्तियोगनिष्ठेन रागत एव श्रवणादीनि क्रियन्ते । लोकेऽपि हि यद्वस्तुविषया प्रीतिस्तद्विषयक श्रवणादीनि स्वत एव प्राप्तानीति न तत्र यत्नेन भवितव्यम् । अतः श्रवणादीनि प्रीत्यात्मक- भक्तियोगकारितावस्थाविशेषरूपाणि तन्निष्पत्तिसूचकानि इति तात्पर्यम्। एवं प्रीतिकारितश्रवणादि पर्यन्तभक्तियोगानुष्ठानमेव “वनङ्गतो यद्धरिमाश्रयेत” (भाग 7-5-5 ) इत्युक्तमाश्रयणमित्युक्तं भवति । । २३, २४ ।। एतदेवंविधं सुतस्य वचो निशम्याकर्ण्य तदा हिरण्यकशिपुः रुषा प्रस्फुरितः कम्पमानः अधरोष्ठो यस्य तादृश इदं वक्ष्यमाणं गुरुपुत्रं प्रत्युवाच ।। २५ । तदेवाऽऽह- हे ब्रह्मबन्धो ! ब्राह्मणाभास ! किमेतत्ते त्वया, कृतमिति शेषः । अतीवानुचितमेतत्कृत मित्यर्थः । किं तत् ? यन्मामनादृत्य विपक्षं शत्रुपक्षमाश्रयता, अत एव असता मह्यमहितकारिणा त्वया हे दुर्मते ! असारं ग्राहितो बाल इति एतत् ||२६|| विज नियन्तृत्वेनाऽऽत्मनि मयि स्थितो भगवानिति नितरां वेदनं ज्ञानं आत्मनिवेदनम्। “मुक्तस्याऽपि ममान्तस्थो नियन्तैव हरिस्सदा । इति ज्ञानं समुद्दिष्टं सम्यगात्मनिवेदनम्।।” (ब्रह्मतके) इत्येतदात्मसमर्पणं नाऽर्थः, किन्तुक्त एवाऽर्थः इत्युक्तप्रकारेण श्रवणादिभिः नवभि: लक्ष्यते असम्भव- व्यभिचारपरिहारेण ज्ञायत इति ॥ २३ ॥ नवलक्षणा विष्णौ भक्तिर्यस्मिन् शास्त्रेऽर्पिता प्रतिपादिता । पुंसा सा भगवत्युत्तमश्लोके अद्धा निर्व्याजेन क्रियते चेद्यदि तर्हि तदधीतं शास्त्रमुत्तमं मन्ये नाऽन्यदित्यन्वयः । नव श्रवणादीनि लक्षणानि चिह्नानि यस्यां सा तथा । ।२४, २५ । ते त्वया ।। २६ ।। सन्ति साधवो लोके दुमैत्राश्छद्यवेषिणः । तेषामुदेत्यघं काले रोगः पातकिनामिव ।। २७ ।। गुरुपुत्र उवाच न मत्प्रणीतं न परप्रणीतं सुतो वदत्येष तवेन्द्रशत्रो ! नैसर्गिकीयं मतिरस्य राजन् नियच्छ मन्युं कैददाः स्म मौ नः ।। २८ । ।
- A, B omit ज्ञानं 2. A, B omit नवभि: 3–3M. Ma क तदात्म • 122 व्याख्यानत्रयविशिष्टम् नारद उवाच गुरुणैवं प्रतिप्रोक्तो भूय एवाऽसुरः सुतम् । न चेदुरुमुखीयं ते कुतो भद्राऽसती मतिः ।। २९ ।। प्रह्लाद उवाच 1 2 मतिर्न कृष्णे परतः स्वतो वा मिथोऽभिपद्येत गृहव्रतानाम् । अदान्तगोभिविंशतां तमिस्त्रं पुनः पुनश्चर्वितचर्वणानाम् । । ३० ।। न विदुः स्वार्थगतिं हि विष्णुं दुराशया ये बहिरर्थमानिनः । अन्धा यथान्धेरुपनीयमाना वाचीशतन्त्यामुरुदाम्नि बद्धाः ।। ३१ ।। नैषां मतिस्तावदुरुक्रमाङ्घ्रि स्पृशत्यनर्थापगमो यदर्थः । महीयसां पादरजोऽभिषेकं निष्किञ्चनानां न वृणीत यावत् ।। ३२ ।। 7-5-27-32 श्री. मित्रत्वेन प्रवर्तमानस्याऽपि तव विरोधाचरणं नाऽसम्भावितमित्याह- सन्ति हीति । दुष्टं मंत्र मित्रत्वं येषां ते दुमैत्राः। रोग इवेति । “ब्रह्महा क्षयरोगी स्यात् सुरापः श्यावदन्तकः । स्वर्णहारी तु कुनखी दुथमां गुरुतल्पगः” (याज्ञ. स्पृ. 3-209 ) इत्यादिस्मृत्युक्तपातकिनां काले नरकभोगानन्तरं रोगो यथोदेति, तथा तेषां दुर्जनानां सुजनत्वेन वर्तमानानामपि अघं विद्वेषादिकमुदेतीत्यर्थः ।। २७ ।। 7 नेति।। मत्प्रणीतं मयाँ पाठितम्। नोऽस्मभ्यं, कत् कुत्सितं दोषं मास्मदाः । अडागम आर्षः । मय दोषारोपणं मा कृथा इत्यर्थः। इन्द्रशत्रां इत्यनेन न हि ब्राह्मणेषु तव कोप उचित इति भावः ।। २८ ।। गुरुणेति । गुरुमुखी गुरुवाक्यजनिता, हे अभद्र ! ।। २९ ।। आस्तामियं वार्ता भवादृशानां विषयासक्तानां अत्रानधिकारादित्याशयेनाऽऽह मतिरिति । परतो गुरो:, स्वतो वा, मिथो वा ऽन्योन्यतो वा नाऽभिपद्येत न सम्पद्येत । केषाम् ? गृहव्रतानां गृह एव व्रतं सङ्कल्प इति 10- 10
- M. Ma तोऽपि 2. M, Ma विपद्येत 3. M. Ma भावा: 1 4. H. Vomit 2 5 H. Vomit दुमैत्रा; 6-6 H. Vomit 7–7 omit 8 H.V याऽऽ पादितम् । 9 A, B, Jomit अनंन 10-10 H. Vomit 123 7-5-27-32 श्रीमद्भागवतम् कृत्यचिन्ता येषाम् । अत एव अदान्तैरनुपस्तैगोभिरिन्द्रियैर्हेतुभूतैस्तमिस्रं संसारं विशताम् । तत्र चर्वितस्यैव चर्वणं येषाम् ||३०| ननु श्रीकृष्णस्य परमानन्दस्वरूपत्वात्तेऽपि तन्निष्ठा एव किं न स्युरिति चेत्तदज्ञानादित्याह -नेति । ये दुराशयाः विषयवासितान्तःकरणास्ते हि विष्णुं न विदुः । अत्र हेतुः स्वस्मिन्नेवाऽर्थः पुरुषाथों येषां तेषां गतिं गम्यम् । ननु तेऽपि गुरूपदेशाद्विष्णुं ज्ञास्यन्ति, तत्राऽऽह बहिर्विषयेष्वथों येषां ते बहिरर्था:, तानेव गुरुत्वेन मन्तुं शीलं येषां ते; अतोऽन्धैरुपनीयमाना अन्धा यथा पन्थानं न विदुः, किन्तु गते पतन्ति तथा तेऽपीशस्य तन्त्या॑ दीर्घरज्वां वेदलक्षणायां उरूणि दामानि ब्राह्मणादिनामानि यस्यां तस्यां काम्यैः कर्मभिर्बद्धा एव भवन्तीत्यर्थः । तदुक्तम्- “विषयाविष्टचित्तानां विष्ण्वावेशस्सुदूरतः । वारुणी दिग्गतं वस्तु व्रजन्नैन्द्री किमाप्नुयात् इति ।। ३१ ।। 3 2 ननु च “एको देवः सर्वभूतेषु गूढस्सर्वव्यापी सर्वभूतान्तरात्मा” (श्वेता. उ. 6-11 ) इत्यादिश्रुतिपादितं विष्णुं कथं न विदुः कुतो वा तेषां तमिस्रप्रवेशस्तत्राऽह - नैषामिति । निष्किञ्चनानां निरस्तविषयाभिमानानां महत्तमानां पादरजसाऽभिषेकं यावन्न वृणीत तावच्छ्रुतिवाक्यतो जाताप्येषां मतिः उरुक्रमस्याघि न स्पृशति न प्राप्नोति, असम्भावनादिभिर्विहन्यत इत्यर्थः । अनर्थस्य संसारस्यापगमो यदर्थो यस्या अस्पर्शिन्या मतरथः प्रयोजनम् महदनुग्रहाभावान्न तत्त्वनिश्चयो, नाऽपि मोक्षस्तेषामित्यर्थः ||३२|| वीर. मित्रत्वेन वर्तमानस्यापि तव विरोधाचरणं नासम्भावितमित्याह-सन्तीति। दुष्टं मैत्र मित्रत्वं येषां तं, अत एव असाधव: छद्मवेषिणः कपटवेषधारिणो भवादृशा अपि हि लोके सन्ति तेषामयं द्रोह: काले उचित काले प्रकटो भवति रोगः पातकिनामिव। यथा ‘ब्रह्महा क्षयरोगी स्यात् सुरापी श्यावदन्तकः । स्वर्णहारी तु कुनखी दुश्चर्मा गुरुतल्पगः” (याज्ञ स्मृ. 3-209 ) इति स्मृत्युक्तः पातकिनां रोगः उचितकाले उदति तथा तेषामघं द्रोहादिकमुचितकाले उदेतीत्यर्थः ।। २७ ।। एवमुपालब्ध: आह गुरुपुत्रः - नेति । न मया पाठितं, नाऽपि परेण । किन्तु केवलमेष तव पुत्र एव वदत्येवम्। हे इन्द्रशत्रो ! तव ब्राह्मणेष्वाग्रहोऽनुचितोऽ विषयत्वादिति भावः । ननु न परप्रणीतञ्चत्कुतोऽस्याभू दियं मतिः ? तत्राऽऽह नैसर्गिकीति । हे राजन्! अस्य त्वत्पुत्रस्य इयं मतिः नैसर्गिकी स्वाभाविकी; न तु परैरुत्पादिता । अतो मन्युं क्रोधं नियच्छ उपसंहार । नोऽस्मभ्यं कत् कुत्सितं दुःखमित्यर्थः, मास्मदाः न देही 1 B शम्यतां 2 HV एवं 3 HV तमः प्र 124 व्याख्यानत्रयविशिष्टम् 7-5-27-32 त्यर्थः, माङ्योगेऽप्यडार्षः । कदनात्मनां नः इति पाठान्तरम् । तत्र कदनात्मनां दीनात्मनां न मन्युं मद्विषयं क्रोध नियच्छेत्यर्थः ।।२८ || इत्थं गुरुणा प्रत्युक्तो दैत्यः सुतं प्रह्लादमाहेत्याह नारदः - गुरुणेति। तदेवाऽऽह-न चेदिति । हे अभद्र ! इयं बुद्धिः गुरुमुखी गुरूपदेशजा न चेत् तव कुतो हेतोस्तवाऽसती दुष्टा मतिरभूत् ।। २९ । । ! एवमुक्त आह प्रह्लादः - मतिरिति । यत्पृष्टं कुतस्तवेयं मतिरिति तत्र महतामनुग्रह एवेदृशी मतिहेतुरिति वक्तुं तावन्महद्भिरनुगृहीतानां भवादृशानामीदृशी मतिदुर्लभेत्याह मतिरिति । गार्हस्थ्यरतानां स्वतः बरतो वा मिथोऽन्योन्यस्माद्वा कृष्णे मतिः भक्त्यात्मिका नाऽभिपद्येत न सम्पद्येत । तत्र हेतुं वदन् गृहव्रतान्विशिनष्टि- अदान्तगोभिः अदान्तैरजितैगोभिरिन्द्रियैर्हेतुभिस्तमित्रं निरयरूपं संसारं पुनः पुनविशतां चवितमनुभुक्तं तस्यैव पुनःश्चर्वणमुपभोगो येषां पूर्वपूर्वर्भुक्तमेव विषयं भुञ्जानानां पूर्वेद्युर्भुक्तानेव वनितादीन् विषयान् पुनः अपरेद्युर्भुञ्जानानामिति वा । एवं विषयासक्तचित्तनां त्वादृशां कृष्णे मतिर्दुर्लभा इत्युक्तम्, यद्वा, चर्वितचर्वणाः पशवः तत्तुल्यानामिति ।। ३० ।। माऽस्तु कृष्णे मतिः, स्वश्रेयोऽपि न स्वयं जानन्तीत्याह नेति । स्वार्थश्च गतिश्च स्वार्थगतिः, तं स्वस्य पुरुषार्थभूतं तदुपायभूतञ्च विष्णुं ते गृहव्रता न विदुः । तत्र हेतुं वदन् तान् विशिनष्टि - बहिरर्थमानिनः बहिः शब्दादिविषयेषु अर्थमानिनः पुरुषार्थाभिमानिनः, अतस्ते अन्धेरुपनीयमाना अन्धा यथा पन्थानं न विदुः, किन्तु श्वभ्रे पतन्ति तथा तेऽपि ईशस्य तन्त्यां वेदलक्षणायां स्थूलरज्वामुरुदाम्नि वर्णाश्रमधर्मादिरूपनानाविधकण्ठसूत्रे बद्धा भवन्ति वेदोक्तकेवल काम्यकर्मण्यासक्तैः प्रलोभिता स्तत्रैवासक्ताः पुनः पुन स्संसरन्तो दुःखमेव प्राप्नुवन्ति न तु निरतिशयानन्दरूप परमपुरुषार्थलक्षणं भगवन्तं प्राप्नुवन्तीत्यर्थः ! ।। ३१ ।। तदेव व्यक्ति नैषामिति । एषामुक्तविधानां विषयासक्तचित्तानां मतिर्बुद्धिः उरुक्रमस्य निरतिशयमहि- मशालिनो भगवतां निरतिशयपुरुषार्थरूपमिं न स्पृशति न विषयीकरोति तदङ्घ्रिस्पर्शनं विशिनष्टि-यदर्थं यस्योरुक्रमाङ्घ्रिस्पर्शनस्य अर्थः प्रयोजनं फलमनर्थापगमः दुःखनिरासरूपः कियत्पर्यन्तं न स्पृशति, तत्राऽऽह यावन्निष्किञ्चनानामनन्यप्रयोजनानां महीयसां महाभागवतानां पादरजस्सेवां न वृणीत न वृणुयात् महत्सेवां न कुर्यात् तावन्न स्पृशतीत्यर्थः । मम मातृगर्भावस्थानदशायामेव महीयसः श्रीनारदस्याऽनुग्रहादियं बुद्धिरुरुक्रमाङ्घ्रि विषयाभूदिति गूढोऽभिप्रायः ।। ३२ ।। 1 A., B. Tomit प्रह्लादं 2 A.B.T देवणिः 3 A,B.T जाता 4 W शमी 5-5 A. B. Tomit 6-6 Womits 7 W ईश्वर स्टा BA.BT omit परम 1257-5-27-32 श्रीमद्भागवतम् विज साधुत्वेन वृत्तस्य गुरोर्दुमंते इति सम्बोध्य निन्दनं कथं घटते ? इति तत्राऽऽह - सन्तीति । “गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथं प्रतिपन्नस्य कार्य भवति शासनम् (रामा. 2-21-13) इति वाक्यं हिशब्देन स्मारयति । पार्ताकनां पापफलत्वेन रोग उदेति यथा, तथा तेषामघमपराधलक्षणं व्यसनं, प्रकाशत इत्यन्वयः ||२७|| लोके सन्त्वसाधवः, नाऽहं तादृशः, यतस्त्वत्पुत्रो न मया रचितं नापि परेण पठत्यत इत्याह - न मदिति । तर्हि कस्मादियं मतिरभूदिति तत्राऽऽह - नैसर्गिकीति । तदा तस्मिन् पक्षे ममाऽऽत्मनः स्वरूपाभिमानो मया ग्राहितेयं मतिरिति । तस्मात् कोपं संहरति । ।२८ || पुत्राय क्रुध्यन्नाह - गुरुणेति । गुरुमुखी गुरुमुखादुत्पन्नेयं मतिः ।। २९ ।। सत्येव मन्मतिः, त्वन्मति रेवाऽसतीति पितरं कटाक्षीकृत्य परिहरति मतिरिति । परतो गुर्वादिबोधनप्रयत्नेन स्वतः स्वप्रयत्नेन । तत्र निमित्तमाह-गृहेति । वनादि निवासमन्तरेण गृह एवावस्थानलक्षणं व्रतं येषां ते तथा तेषाम् । ननु “कुटुम्बी शुचौ देशे स्वाध्यायमधीयानः” इति श्रुतेगृहस्थानामपि श्रेयः प्राप्युपपत्तेरिति तत्राऽऽह- अदान्तति । अदान्तानामिन्द्रियनिग्रहरहितानां पुरुषाणां गोभिर्वाग्भिः तमिस्रं नरकमुखकल्पं विषयसुखं त्रिशतां भुञ्जानानां तत्राऽपि नूतनापूर्वभोगो नाऽस्तीत्यभिप्रेत्याह-पुनरिति । पुनः पुनर्भुक्तविषयानेव भुञ्जानानामित्यर्थः । अदान्तगोभिरशिक्षिताभिर्वाग्भिवेदगताभिस्तमिस्र मतत्त्वार्थाविषयमज्ञानम् अन्यथाज्ञानञ्च विशतां गाहमानानी न तत्राऽपि यत्त्रोऽस्तीत्याह- पुनरिति वा ।। ३० ।। एतदेव स्पष्टमाह न त इति। दुष्टेषु प्रतीतिसुन्दरेषु परिणामविषयेषु आशयो येषां ते तथा । तत्र हेतुमाह बहिरिति । बहिरर्थेषु मुखतः प्रतीयमानार्थेष्वेव भावस्तात्पर्यार्थनिश्चयो येषां ते तथा श्रुतितात्पर्यार्थानभिज्ञा इत्यर्थः । एते स्वार्थगति पुरुषार्थस्वरूपं स्वभक्तप्रयोजनसाधकं वा कृष्णं न विदुरित्यन्वयः । अत्र कारणमाह- वाचीति । ईशतन्त्यामीशस्य वेदकालक्षणतन्त्यां ब्राह्मणादिबहुनामाख्यलक्षणनाम दानि बध्दा: । अत्रोदाहरणमाह- अन्धा इति । अन्धेरज्ञैरुपनीयमाना उपदिश्यमानकर्ममार्गाः अन्धाः अज्ञाः उपदिष्टान्यमार्ग यथा न विदु स्तर्थात । अनेन " अन्धेनैव नीयमाना यथान्धाः " ( कठ. उ. 2-5 ) इति स्मृति स्मारयन्ति । । ३१ । । नन्वेवं तहिं गृहव्रतानां मुक्तयुपायः कः ? इत्याह - नैषामिति । यावदेषां गृहव्रतानां मतिर्महीयसां निष्किञ्चनानां सन्नासिनां पादरजोभिषेकं न वृणीत तावन्तं कालमुरुक्रमस्याऽङ्घ्रि न स्पृशति न विषयी करोति । उरुक्रमस्य 126 व्याख्यानत्रयविशिष्टम् 7-5-33-40 अड्प्रिस्पर्शस्य कि फलम् ? अत्राऽऽह अनर्थेति । यस्य हररडिस्पर्शाऽन्य फलमनर्थापगम ससारनिवृत्ति । अथवा अनर्थापगमो यस्मात्पादरजोऽभिषेकादुत्थित प्रकाशिता भवति, तम ॥ ३२ ॥ नारद उवाच इत्युक्त्वोपरतं पुत्रं हिरण्यकशिपू रुषा । अन्धीकृतात्मा स्वोत्सङ्गान्निरस्यत महीतले ।।३३ ॥ आहाऽमर्षरुषाऽऽविष्टः कषायीभूतलोचनः । वध्यतामाश्वयं वध्यो निस्सारयत नैऋताः । । ३४ ।। अयं मे भ्रातृहा नूनं हित्वा स्वान् सुहृदोऽधमः । पितृव्यहन्तु र्यः पादौ विष्णोर्दासवदर्चति । । ३५ ।। विष्णोर्वा साध्वसौ कि न करिष्यत्यसमञ्जसः । नु सोहदं दुस्त्यजं पित्रो रहाद्यः पञ्चहायनः । । ३६ ।। परोऽप्यपत्यं हितकृद्यथषधं स्वदेहजोऽप्यामयवत्सुतोऽहितः । छिन्द्यात्तदङ्गं यदुताऽऽत्मनोऽहित शेष सुखं जीवति यद्विवर्जनात् ।। ३७ ।। सबैरुपायैर्हन्तव्यः सम्भोजशयनासनैः । सुहलिङ्खधरशत्रु र्मुनेर्दुष्ट मिवेन्द्रियम् ।।३८ ।। 9 art समादिष्टा भर्त्रा वै ‘शूलपाणयः } 10 तिग्मदंष्ट्राकरालास्या ताम्रश्मश्रु शिरोरुहाः ।। ३९ ।। reat भैरवानादांछिन्धि भिन्धीति वादिनः । 12 आसीनञ्चाऽहनन् शूलैः प्रह्लादं सर्वमर्मसु ।। ४० ।। 11ABGHJTVWomit 2 M Ma कृत 3 ABGJT साऽय M Ma शाच्या 4 HV जहात्, M Ma ग्न्यजत पर 5 M Ma प्यवश्य 6 M Ma स 7 M Ma one wब्ज्य 8 8HVW स्ववमादिष्टा M Ma ‘स्ते समुद्दिष्टा 9HVW 7 10 ABGJT दष्ट्र 11 M Ma ‘खनाद 12 HVW ‘लमहर 13 M Ma व 127 7-5-33-40 श्रीमद्भागवतम् 2 3 श्री. इतीति । निरस्यत, निरास्यत् चिक्षेपेत्यर्थः ।। निरस्येति ल्यबन्तपाठे तु उत्तरेणान्वयः । । ३३ ।। आहेति । अमर्षोऽसहनं, तेन सहितया रुषाऽऽविष्टो व्याप्तः कषायीभूते आताम्रे लोचने यस्य । हे नैऋताः ! राक्षसाः । । ३४ ।। वध्यत्वे हेतुः अयमिति । यतोऽयं मे भ्रातृहा । कुतः ? यो विष्णोः पादौ दासवदर्चति, तत्पक्षपातीत्यर्थः । अतः स एवाड ऽयमित्यन्वयः ||३५| 4 अहो ! विष्णुरप्यविश्वसनीयं किमिति स्वीकृतवानित्याऽऽह विष्णोर्वेति । अहात् जहाँ ।। ३६ ।। 5- 5 ननु तवाऽयमपत्यं कथं वध्यः, तत्राऽऽह पर इति । परोऽप्यौषधमिव हितकृच्चेत् तर्ह्यपत्यमेव ज्ञेयम् । स्वदेहजोऽपि अहितश्चंदामय इव त्याज्यः । आस्तां ममतास्पदस्य कथं वधः ? तत्राऽऽह - स्वयं ममतास्पदं अङ्गमपि च यत्करचरणादि तदप्यात्मनोऽहितञ्चेत् छिन्द्यादेवेत्यर्थः ।। ३७ ।। | सर्वैरिति । अतस्सर्वैरुपाये हन्तव्यः । सम्भोजो भोजनम्, भोजनादिषु विषादिप्रयोगे रित्यर्थः । यथा दुष्ट मिन्द्रियं मुनेश्शत्रुः | १३८ ।। नैऋता इति । तिग्मास्तीक्ष्णा दंष्ट्रा येषां करालान्यास्यानि भयङ्कराणि मुखानि येषां ते च तं च ताम्राणि श्मश्रूणि शिरोरुहाश्च येषाम् ।।३९,४० ।। वीर. इतीत्थमुक्त्वोपरतंतूष्णीमासीनं पुत्रं रुषा क्रोधेनान्धीकृतः आत्मा विवेको यस्य स हिरण्यकशिपुः स्वस्योत्सङ्गात् महीतले निरस्य तं पातयित्वा, आह चेत्युत्तरेणाऽन्वयः । निरस्यतीति पाठे न्यपातयदित्यर्थः ।। ३३ ।। तं अमर्षः असहनं, तत्सहितया रुषा आविष्टो व्याप्तः, अत एव कषायीभूते आताम्रे लोचने यस्य स आह च उक्तवांश्च । तदेवाऽऽह वध्यतामिति । हे नैऋताः, इत एनं निस्सारयत बहिर्गमयत । अयं बालो वध्यो वधार्हः, अतः आशु वध्यतां हन्यताम् ।।३४ ।।
, वध्यत्वे हेतुः यतोऽयं मे मम भ्रातुर्हन्ता । कुतः ? योऽयमधमः बालः स्वान् स्वकीयान् सुहृदोऽस्मान् हित्वा पितृव्यस्य पितृभ्रातुर्हिरण्यक्षस्य हन्तुः विष्णोः पादौ चरणी दासवदर्चति तत्पक्षपातीत्यर्थः । अतस्स एवाऽयमित्यन्वयः । “हित्वाऽसून सुहृद” इति पाठे, अयं मे भ्रातृहा, कुतः ? यद्यस्मात् अधमोऽयं सुहृदः प्रियानसून प्राणान् हित्वा विष्णवे समर्प्य दासवत्तत्यादावर्चति । अतोऽयमेव प्रह्लादो मे भ्रातृहा इत्यर्थः । । ३५ ।। 1 A.B. Jomt निरास्यत् 2 A.B. Jomit इत्यर्थ: 1 3–3A,B, Jomit 4. HV अजहात् 5–5A, B, Jamit 6- 6H,Vomit 7. Womits à 8–8Womits 128 व्याख्यानत्रयविशिष्टम् 7-5-33-40 मद्दृष्टान्तेन विष्णोरप्यसावसमञ्जसोऽननुकूलः साधु करिष्यति किन्तु ? न करिष्यत्येव अव्यवस्थितचित्तत्वादिति भावः । यतोऽसौ पञ्चहायनः पञ्चवर्षवयस्क एव सन् दुस्त्यजं त्यक्तुमशक्यं पित्रो: मातापित्रोः सौहृदमहात् अत्याक्षीत् ।। ३६ ।। ननु तवाऽयं पुत्रः, तत्कथं वध्यः ? तत्राह-परोऽपीति । परोऽपि शत्रुपक्षप्रभवोऽपि यथौषधं तथा हितकृत् हितकारी चेत्तर्हि सोऽपत्यं पुत्र एव । देहाज्जातोऽपि आमयवदहितो दुःखकृञ्चेत्तर्हि आमयवत्परित्याज्यः । आस्तां ममतास्पदस्य कथा हि यस्मादङ्गं करचरणादिकमपि सर्पदंशव्रणादिदूषितं सदात्मनोऽहितं दुःखच्चे तर्हि तदङ्गं छिन्द्यादेव यस्य दुष्टाङ्गस्य विसर्जनात्परिहारात् शेषमवशिष्टमङ्गं सुखं जीवति ।। ३७ ।। अतोऽयं सुहल्लिङ्गधरः पुत्रवेषधारो शत्रुः यथा दुष्टमिन्द्रियं मुनेः शत्रुः, तद्वद्वर्तमानः सर्वः गरलादि- मिश्रितसम्भोजनादिभिरुपायैर्हन्तव्यः ||३८|| एवं भर्त्रा देत्येन्द्रेण समादिष्टाः ते नैऋताः शूलपाणयः तिग्मा: तीक्ष्णाः आस्यानि येषां ताम्राणि श्मश्रूणि शिरोरुहाणि च येषां तादृशः ।। ३९ ।। दन्ताः येषां, करालानि भैरवान् भयङ्करान्नादान् नदन्तः कुर्वन्तः छिन्धि भिन्धि इति च वदन्तः आसीनमुपविष्टं प्रह्लादं सर्वेषु मर्मस्थानेषु शूलै रहनन् हतवन्तः ।।४० ।। विज . कषायीकृतलोचनः रक्तनेत्रः ।। ३३,३४ ।। पितृव्यस्य हिरण्याक्षस्य हन्तुः अस्त्रावसमञ्जसः प्रह्लादः विष्णोः किं वा साधु करिष्यित ? ।। ३५ ।। कथमसमञ्जसोऽभूत्तत्राह - सौहृदमिति ।। ३६ ।। परः शत्रुरपि अवश्यं द्वेषेणाऽपि हितकृच्चेत् स एव सुतः यथा औषधं तिक्तत्वेन “हरीतकी मनुष्याणां मातेव हितकारिणी इति वचनात् । स्वदेहजोऽपि सुतोऽपि अहितोऽपकारी चेत्तं छिन्द्यादामयवत् । किञ्च आत्मनः स्वस्य यदहितमङ्गं सर्पदष्टं तच्छिन्द्यम् । तदेव विशिनष्टि यद्विवर्जनादिति । शेषम सुखं जीवतीत्यन्वयः || ३७ ॥ 3 सम्भोगो भोजनम् ।।३८,३९ ।। भैरवं नादमुद्दिश्य ॥ ॥ ४० ॥
- Womits दंष्ट्रा : 2 Womits हतवन्त: 3 A.B जो 129 7-5-41-48 श्रीमद्भागवतम् परे ब्रह्मण्यनिर्देश्ये भगवत्यखिलात्मनि । युक्तात्मन्यफला आम्रन्यपुण्यस्येव सत्क्रियाः ।।४१ । । प्रयासेऽपहते तस्मिन् दैत्येन्द्रः परिशङ्कितः । चकार तद्वधोपायान्निर्बन्धेन युधिष्ठर ! ।। ४२ ।। दिग्गजैर्दन्दशूकेन्द्रः अभिचारावपातनैः । मायाभिस्सत्रिधैश्च गरदानैरभोजनैः ||४३|| हिमवाय्वग्निसलिलैः पर्वताक्रमणैरपि । चिन्तां दीर्घतमां प्राप्तस्तत्कर्तुं नाऽभ्यपद्यत । न शशाक यदा हन्तुमपापमसुरस्सुतम् ।।४४ ॥ एष मे बहसाधुक्तो वधोपायाश्च निर्मिताः । तैस्तैद्रोहर सद्धर्मैर्मुक्तः स्वेनैव तेजसा । ४५ ।। वर्तमानोऽविदूरे वा बालोऽप्यजडधीरयम् । 6 न विस्मरति मेनार्य शुनश्शेप इव प्रभुः ।। ४६ ।। अप्रमेयानुभावोऽयमकुतश्चिद्धयोऽमरः । नूनमेतद्विरोधेन मृत्युमें भविता न वा ।। ४७ ।। इति तचिन्तया किञ्चिन्म्लानश्रियमधोमुखम् । शण्डामार्का वौशनसौ विविक्त इति होचतुः ।।४८।। श्रीध॰ पर इति । परे ईश्वरे युक्तः समाहित आत्मा मनो यस्य तस्मिन् प्रह्लादे तेषां ऋतादीनां प्रहारा 10 निष्फला आसन जाताः । तत्र हेतवः । ब्रह्मणि निर्विकारेऽ निर्देश्येऽविषये भगवति निरतिशयैश्वर्येऽखिलात्मानि शास्त्रवादिनामपि नियन्तयेवम्भूते परेऽपुण्यस्य निर्देवस्य सत्क्रिया महोद्यमा इव ।। ४१,४२ ।। 1 M,Ma तू 2 A,B.G.JT शूकेश्च 3. H. V आ 4 A.B.G,J.M,Ma, T5H,V W मा5: 6. H, V °फ 7. A. B.G.J. T तं चि° 8. H. Vomit प्रहादे 9. H. Vomit नैऋतादीनां 10 H. Vomil आसन 11– 11A.B. J शस्त्रादीना 1302- व्याख्यानत्रयविशिष्टम् 7-5-41-48 दिग्गजेरिति । दन्दशूकैस्सपैः । अभिचाराः कृत्यादयः । अवपातनानि गिरिशृङ्गादधःपातनानि तेः । 2 मायाभिः शम्बरनिर्मिताभिः अवटादिषु सन्निरोधैश्च ॥ १४३ ।। हिमेति । पर्वताक्रमणैः पर्वतानां तदुपरिक्षेपैः । बहुवचनं रभिचाराद्यावृत्तिं दर्शयति । तद्धननं कर्तृ नाऽभ्यपद्यत न प्राप नाऽशक्नोदित्यर्थः । । ४४ ।। चिन्ता - एष इति त्रिभिः । मे मया असाधुपरुषं यथा भवति तथोक्तः । असद्धमैरपकारे- रभिचारै वो ||४५ | 3 वर्तमान इति । अविदूरे समीपे वर्तमानोऽपि बालोऽप्ययमजडधीनिर्भयचित्तो मेऽनार्यमन्याय्यं शत्रुत्वं वा न विस्मरति । अजीगर्तस्य मध्यमपुत्रः शुनश्शेपो नाम पितृभ्यां हरिश्चन्द्राय विक्रीतस्सन् यथा तयां रपकारमविस्मरन् तद्विपक्षं विश्वामित्रमाश्रित्य गोत्रान्तरमापन्नः, तद्वत् । यद्वा स्वभावापरित्यागे दृष्टान्तः शुन -श्शेफः पुच्छमिवेति ।। ४६ ।। 2 5- 5 अप्रमेय इति । अप्रमेयोऽपरिमेयोऽनुभावो यस्य अमरो मृत्युशून्यश्च । न कुतश्चित् भयं यस्य । न वा भविता अन्यथा मृत्युनैव भविष्यतीत्यर्थः ।। ४७ ।। इतीति । औशनसौ उशनसः पुत्री नीतिज्ञौ । विविक्तं एकान्ते । ।४८ ।। वीर. अनिर्देश्ये चेतनाचेतनसजातीयत्वेन निर्देष्टुमशक्ये अखिलात्मनि हन्तृहन्तव्याद्यन्तरात्मनि पूर्ण षाड्गुण्ये परे ब्रह्मणि युक्तः नियुक्तः आत्मा मनो यस्य तस्मिन् प्रह्लादे नैऋतैः कृता अपि शूलघातादयो मारणोपायाः अफलाः व्यर्थाः बभूवुः । मरणहेतवो दुःखहेतवश्च न बभूवुरित्यर्थः । यथा अपुण्यस्य पापरतस्य कृता अपि सत्क्रियाः सन्ध्योपासनादय: अफलास्तद्वत्, वैफल्यहेतुगर्भं विशेषणम् । अखिलात्मनि युक्तात्मनीति | अयं भावः कर्मायत्तदेहसम्बन्ध प्रयुक्तसुखदुःखभोक्तृत्व तदनुगुणपुण्यपापकर्तृत्वानुगुणं जीवपर्यन्तदेहेन्द्रियादिप्रेरणरूप मखिलात्मत्वमत्र विवक्षितम् । तत्र हन्त्रान्तरात्मतया हन्तव्यदुःखजननानुगुणव्यापारानुगुणं नियमयत्रपि पुन हन्तव्यस्य हन्तृव्यापारजन्यदुःखाननुभावानुगुणतया नियमयतीति कथमेकस्य एवंविधं परस्परविरुद्धं नियमनमिति शङ्कानिराचिकीर्षयाऽ निर्देश्य इत्युक्तम् । लोकविलक्षणविविधविचित्रशक्तेरीदृशं नियन्तृत्वमुपपन्न मित्यभिप्रायः । । ४१ । 1–1H,V omit 2–2H, Vomit 3 H. Vomit समीपे 4-4 H. Vomit 5-5 A omits 6 W निहित: 7 Womits अप 131 7-5-41-48 श्रीमद्भागवतम् एवं शूलघातादिरूपमरणोद्योगरूपे प्रयासे अपहते व्यर्थे सति दैत्येन्द्रो हिरण्यकशिपुः परिशङ्कितः किमहो ! अयं शूलघातादिभिरपि नाऽहन्यत किम् ? अस्मादेव मम मृत्युर्भविष्यतीत्याशङ्कितः, हे ! युधिष्ठिर ! निर्बन्धेन तस्य प्रह्लादस्य वधोपायान् चक्रे ॥ ४२ ॥ विविधोपायानेव प्रपञ्चयस्तैरप्यहतत्वमाह दिग्गजैरिति । दिग्गजाक्रमणैः दन्दशूकेन्द्रैः सर्पश्रेष्ठदंशनेः, अभिचारैः मारणहोमैः अवपातनैः गिरिशृङ्गेभ्योऽधः पातनैः मायाभिः अकस्मादशनिपातनादिभिः सन्निरोधैः नवरन्ध्रपिधानैः गरदानैः विषप्रयोगः अभोजनैरुपवासैः ।।४३।। हिमादिषु पातनैः पर्वताक्रमणः पर्वतानां तदुपरिनिक्षेपैः एवं विधैरुपायैरसुरैः प्रयोज्यकर्तृभिः यदा निरपराधं सुतं हन्तुं न शशाक नाऽशक्नोत् तदा तत्कर्तुं तद्धननं कर्तुं नाऽभ्यपद्यत उपायान्तरं न लेभे इत्यर्थः । प्रत्युत दीर्घतमां चिन्तां प्राप्तः । । ४४ । । चिन्तामेव प्रपञ्चयति- एष इति । एष बालो में मया बह्रसाधु यथा भवति यथोक्तः तथा वधोपायाश्च निर्मिताः कारिताः । असद्धमैरभिचारादिभिः तेस्तैद्रोहैः शूलघातादिभिश्च मुक्तोऽविहतः स्वेनैव तेजसा माहात्म्येन उक्त पायेभ्योऽविदूर एव वर्तमानो बालोऽप्यय मजडा निपुणा धीर्यस्य तादृशः मे मम अनार्य द्रोहं न स्मरति । शुनश्शेफ इव यथा शुनश्शेफाख्यः पितृभ्यां हरिश्चन्द्राय विक्रीतस्सन तयोरपकारं विस्मरन तद्विपक्षं विश्वामित्र माश्रित्य गोत्रान्तरमापन्नः, तद्वत् । यद्वा स्वभावापरित्यागे दृष्टान्तः शुनश्शेफः पुच्छमिवेति । प्रभुः जितेन्द्रियः । ।४५,४६ ।। अप्रमेयोऽपरिमेयोऽनुभावो यस्य, न कुतश्चिद्भयं यस्य, अतएवाऽमरो मरणरहितः, एतस्य विरोधेन हेतुना नूनं ममैव मृत्युः भविता भविष्यति न वा भविता एतद्विरोधेन मम मृत्य्वभावं हेत्वन्तरेण नेव भविष्यतीत्यर्थः । । ४७ ।। 2 इतीत्थं तचिन्तया पुत्रविषयकचिन्तया म्लानश्रियं निस्तेजस्कं किञ्चिदधः कृतमुखं तं हिरण्यकशिपु मौशनसां उशनसः शुक्रस्य पुत्री शण्डामार्काख्यो विविक्ते निर्जने देशे तस्य प्रतिष्ठाभङ्गादिति भावः । इति वक्ष्यमाणप्रकारेण ऊचतुः । ।४८ ।। विज अनिर्देश्यत्वादिगुणशालिन हरौ युक्तात्मन प्रयोजितमनस्के प्रह्लादे अपुण्यस्येव पापिन इव तत्क्रियाः, तेषां ऋतानां ताडनादिक्रियाः । । ४१,४२ ।। 1–1 W omits 2. Womits शुक्रस्य 3 W शण्डामाकी 4-4 Womats 132 व्याख्यानत्रयविशिष्टम् 7-5-49-52 वधोपायमाह दिग्गजे रित्यादिना । अवपातनं गिरिशृङ्गादधः पातनं संनिरोधैः अनिर्गमगतगृहे निक्षिप्य पीडनैः पर्वताः पर्वतारोहणैः उपरि पर्वतपातनैर्वा ।। ४३, ४४ ।। " तत्कर्तुं हननं कर्तुम् ।। ४५ ।। असद्धमैः असतां योग्यैः, अविदूरे समीपे विदूरे वा वर्तमानोऽजडधीः पटुतरबुद्धिः अनार्य मुखंकर्म । अन्याय्यमिति पाठे नयशास्त्रविरुद्धं मह्यमपरं शतं दत्तं अहमेनं विशसिष्यामीत्याद्यजीगतंकृतकर्म शुनश्शेपेन यथा सोढं तथेति । ।४६, ४७ । । इति वक्ष्यमाणप्रकारं हेत्युच्यमानेऽर्थे तात्पर्यातिशयं वक्ति ।।४८ ।। जितं त्वयेकेन जगत्रयंभ्रुवो विजृम्भणत्रस्तसमस्तधिष्ण्यपम् । न तस्य चिन्त्यं तव नाथ चक्ष्महे न वै शिशूनां गुणदोषयोः पदम् ।। ४९ ।। इमन्तु पाशैर्वरुणस्य बद्धं निधेहि भीतो न पलायते यथा । बुद्धिश्च पुंसो वयसार्यसेवया यावद्गुरुर्भार्गव आगमिष्यति । । ५० ।। तथेति गुरुपुत्रोक्त मनुज्ञायेदमब्रवीत् । धर्मा ह्यस्योपव्याः राज्ञां ये गृहमेधिनाम् । । ५१ । । धर्ममर्थञ्च कामञ्च नितरामनुपूर्वशः । प्रह्लादायोचत् राजन् प्रश्रितावनताय च । । ५२ ।। 4 श्री. जितमिति । भ्रुवोर्विजृम्भणेनैव त्रस्ताः समस्ताः धिष्ण्या लोकपालाः यस्मिंस्तस्यं तव चिन्त्यं न चक्ष्म न पश्यामः पदमालम्बनं नैवाऽस्ति । यद्वा शिशूनां वृत्तं गुणदोषयोः पदं विषयो न भवतीत्यर्थः ।। ४९ ।। तथाऽपि तु बन्धनमस्योचितमित्याहतुः - इमन्त्विति । यावद्गुरुर्भार्गव आगमिष्यति तावद्वद्ध्वा निर्धोह । 7 B- ततः किमत ऊचतुः । यतः पुंसो बुद्धिश्च वयसा तथा आर्यसेवया समीचीना भवति । । ५० 11
- H, V प्रभो 2. A, B, G,J, M, Ma. T बद्ध्वा 3. A.B.G.J.M. Ma, T राञ्चानु 4 H,Vomit समस्ताः 5. H. Vámit लोकपाला: 6 H. Vomit तत्र 7 HV omit यतः पुंसो 8–8H, Vomit 133 7-5-53-57 श्रीमद्भागवतम् तथेति । अनुज्ञाय तथेत्यङ्गीकृत्य ॥ ५१ ॥ धर्ममिति । ततश्च तो प्रह्लादाय धर्मादिकमूचतुः । प्रश्रितश्चासाववनतश्च तस्मै ॥ ५२॥
वीर तदेवाऽऽह - जितमिति । तव भ्रुवोर्विजृम्भणेन चलनमात्रेण त्रस्ता भीतास्सर्वे धिष्ण्यपाः लोक पालाः यस्मिन् तज्जगत्रयं त्वयैकेनाऽसहायेन जितम् एवम्भूतस्य तव हे नाथ! प्रभो ! चिन्त्यं चिन्तनीयं न चक्ष्महे न पश्याम:, शिशूनां वृत्तमिति शेषः । तद्गुणदोषयोः पदं विषयो न वै न भवतीत्यर्थः । । ४९ ।। अत इमं बालं यावद्गुरुर्भगवान् भार्गवः शुक्र आगमिष्यति तावद्वरुणस्य पाशैः बद्धं निधेहि कुरु भीतोऽयं यथा न पलायते तथा बद्धं निधेहीत्यर्थः । ततः किम् ? तत्रऽऽहतुः वयसा आर्याणां सेवया च पुंसो बुद्धि भविष्यति ||५० || एवं गुरुपुत्रोक्तं तथेत्यनुज्ञायाऽङ्गीकृत्य दैत्येन्द्र इदं वक्ष्यमाणमब्रवीत् । तदेवाऽऽह-धर्मा इति अस्य बालस्य धर्मा उपदेष्टव्याः । के ते? ये राज्ञां, ये च गृहस्थानां, ते ।। ५१ ।। एवमुक्ती गुरुपुत्रौ तथैवोपदिदिशतुरित्याह नारदः- धर्ममिति । धर्मार्थकामस्वरूपाणि साधनानि नितरामत्यन्तमनुपूर्वशः । हे राजन्! प्रश्रयेण विनयेन अवनताय नम्राय प्रह्लादायोचतुरुपदिदिशतुः ।। ५२ ।। विज धिष्ण्यपाश्चन्द्रादित्यादयो, लोकपाला वा, चक्ष्महे पश्यामः । शिशूनां प्रेङ्खायां शयनशीलानां बुद्धिविकासरहितानां वा तत्करणं गुणदोषयोः पदमास्पदं न वै हि गुणदोषग्रहणबुद्धिविकासाभावादित्यर्थः । शिशूनां गुणदोषयोः पदं नास्तीति वा ।। ४९ ।। तर्हि का परबुद्धिरित्यत्रोच्यते इममिति । तुना अधुनेयमेव बुद्धिरिति विशिनष्टि, कियन्तं कालमेव मिति तत्राऽऽह - यावदिति । तावदिति शेषः । ततश्च किं तत्राऽऽह - बुद्धिश्चेति । पापजननी च वयसा कालविशेष- विशिष्टेनाऽऽयुर्लक्षणेन आर्याणां सेवया, स्यादिति शेषः । । ५०-५२ ।। यथा त्रिवर्ग गुरुभिरात्मने उपशिक्षितम् । न साधु मेने तच्छिक्षां द्वन्द्वारामोपवर्णिताम् ।।५३॥ 1 A,B. T omit चिन्त्य 2 W प्यान 3 w नान 134 3 व्याख्यानत्रयविशिष्टम्
- यदाऽचार्यः परावृत्तो गृहमेधीयकर्मसु । वयस्यैर्बालके स्तत्र सोपहूतः कृतक्षणैः ।।५४।। अथ तान् लक्षणया वाचा प्रत्याहूय महाबुधः । उवाच विद्वांस्तनिष्ठां कृपया प्रहसत्रिव । । ५५ । ते तु तद्गौरवात्सर्वे त्यक्तक्रीडा परिच्छदाः । बाला अदूषितधियो द्वन्द्वारामेरिते हितैः ।। ५६ ।। पर्युपासत राजेन्द्र तव्यस्त हृदयेक्षणाः । तानाह करुणो मैत्री महाभागवतोऽसुरः । । ५७ ।। इति श्रीमद्भागवत महापुराणे श्रीवयासक्यां अष्टादशसाहस्य श्रीहयग्रीवब्रह्मविद्यायां पारमहंस्यां संहिताया सप्तमस्कन्धे प्रह्लादानुचरितं पञ्चमोऽध्यायः ॥ ५ ॥ ॥ 4 7-5-53-57 श्रीध॰ यथेति । यथायथावत् । त्रिवर्गमुपशिक्षितमपि न साधु मेने तत्तां शिक्षाञ्च । कुतः ? द्वन्द्वे रागद्वेषादिभि विषयेष्वारमणं येषां तैरुपवर्णिताम् ।। ५३ ।। 5
यदेति । परावृत्तोऽन्यत्र गतः स उपहूतः अत्र “सोऽचि लोपे चेत्पादपूरणम्” (अष्टा. 6-1-134) इति सूत्रेण सन्धिः पादपूरणार्थः । क्रीडार्थ कृतक्षणैः कृतोत्सवैः, लब्धावसरैरिति वा । ५४ ।। अथेति । निष्ठां तेषां निष्ठां जन्ममरणादिलक्षणां विद्वान् । । ५५॥ तं इति । द्वन्द्वारामाणमीरितैरीहितैश्च न दूषिता धीर्येषां यतो बालाः ||५६ || पर्युपासतेति । तस्मिन्नेव न्यस्तं हृदयमीक्षणञ्च यैः 11५७॥ इति श्रीमद्भागवत सप्तमस्कन्धं श्रीश्रीधरस्वामि विरचितायां भावार्थदीपिकायां व्याख्यायां पञ्चमोऽध्यायः ।। ५ ।।
- व्यावहारप्रसिद्ध्यर्थं विकल्पोऽत्र नृभिः कृतः । यथा भात्यस्य सत्यार्थ प्रत्याभासच दिग्भ्रमः ।। The above additional verse is found between V 53 & 54 in H, Veditions only 1. W महान्सुधीः 2 A, B, G.J.M. Ma. Tन दू° 3. H. Vomit यथा 4 HV मनुष 5-5A, B.J omit 6. H, Vomit तत्रिष्टां 1357-5-53-57 श्रीमद्भागवतम् वीर. तद्यथावत् त्रिवर्गमात्मने स्वस्मै उपशिक्षितमपि साधु न मेने नाऽमन्यत तच्छिक्षां च कुतः ? द्वन्द्वे रामद्वेषादिभिः विषयेष्वारमणं येषां तैरुपवणिताम् ॥ ५३ ॥ किञ्च । यदा आचार्यः गार्हस्थ्यधर्मेषु परावृत्तः परोक्षं प्रवृत्तः, व्यासङ्गान्तरपर इत्यर्थः । तदा कृतक्षणैः लब्धावकाशैः वयस्यैः समानवयस्कैः बालैः तत्रोपहूतः सः प्रह्लादः । । ५४ ॥ महान् सुधीर्विद्वान् श्लक्ष्णया मधुरया वाचा तान् बालकान् प्रत्याहूय सम्बोध्य कृपया प्रहसन्निव निष्ठां विज्ञानमार्गीनिष्ठाम् उवाच ॥ ॥५५ ।। ते तु बालकास्सर्वे तद्गौरवात् तद्वचनगौरवात् त्यक्ताः क्रीडापरिच्छदाः क्रीडोपकरणानि यैः द्वन्द्वारामाणा मीरितैरीहितैश्च न दूषिता धीर्येषां ते ।। ५६ ।। हे राजेन्द्र ! तस्मिन्नेव प्रह्लादे न्यस्तं हृदयं मन ईक्षण यैस्ते तं प्रह्लादमेव पर्युपासत शुश्रूषवः परिवेष्टयोपविविशुरित्यर्थः । तान्पर्युपासीनान् कारुण्यमैत्र्ययुक्तो महाभागवतोऽसुरः प्रह्लाद आह । । ५७ ।। इति श्रीमद्भागवत सप्तमस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां पञ्चमोऽध्यायः ॥ ५ ॥ विज• यथा द्रन्द्रारामोपवर्णितां रागद्वेषादिव्यापृतबुद्धिभिर्व्याख्याताम् ।। ५३ ।। यदाऽचार्योऽध्यापनात्परावृत्त उपरतः गृहमेधीयकमंसु अग्रिहोत्रादिलक्षणेषु व्यापृतो वा तत्र तदा कृतक्षणे: कृतावसरे: वयस्यैर्बालके: स उपहूतः, क्रीडार्थमिति शेषः । “सोक्षिन्नुभद्राक्षुमता सोचिनु सर्वा”, “सैष दाशरथी रामः” इत्यादिषु द्रष्टव्योऽयं प्रयोगः ।।५४ ।। अथाऽऽगतस्सन् तस्यां क्रियायां निष्ठामिच्छां विद्वान् तेषां वयस्यानां निष्ठां स्वस्मिन् स्नेहविशेषं वा । । ५५ ।। द्वन्द्वारामेरितंवंचनैरोहितः प्रवृत्तिभिश्च न दूषितधियः । । ५६ ।। स एषोऽसुः " स एष प्राणः” (बृह. उ. 1-2-3 ) इति श्रुतेः मुख्यप्राणे रमत इत्यसुरः ।।५७।। इति श्रीमद्भागवत महापुराणं पारमहंस्यां संहितायां श्रीविजयध्वजतीर्थविरचितायां पदरत्नावल्यां टोकायां मस्कन्धं पञ्चमोऽध्यायः ॥ ५ ।।
136 षष्ठोऽध्यायः प्रह्लाद उवाच
- हन्तार्भका मे शृणुत वचो व स्सर्वत श्शिवम् । 2 वयस्यान् पश्यत मृतान् क्रीडान्धा मा प्रमाद्यथ ॥ ११ ॥ । .3 पुरा faai बाला आत्मनोऽर्थे प्रियैषिणः । गुरुतमपि न ग्राह्यं यदनर्थे ऽर्थकल्पनम् ॥ २ ॥ 5 यदुक्तया न प्रबुध्येत सुप्तस्त्वज्ञाननिद्रया । न श्रद्दध्यान्मतं तस्य यथान्धो ह्यन्धनायकः ||३ ॥ 6 कश्शत्रुः क उदासीनः किं मित्रं चेह आत्मनः । 7 8 भवत्स्वपि नयैः किं स्याद्दैवं सम्पद्विपत्पदम् ||४ | यो न हिंस्याद्धर्मकामैमात्मानं स्वजने वशः । 10 11- 11 पुनः श्रीलोकयो हेतुः स मुक्तान्ध्योऽतिदुर्लभः ॥ ५ ।। कौमार आचरेत्प्राज्ञो धर्मान्भागवतानिह । दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम् ।।६।। 12 यथा हि पुरुषस्येह विष्णोः पादोपसर्पणम् । यदेष सर्वभूतानां प्रिय आत्मेश्वरस्सुहृत् ।।७।। इत आरभ्य पञ्चश्लोका: JTW. प्रकाशेषु न दृश्यन्ते । परन्तु विजयध्वजतीर्थेनेव व्याख्याताः ।। 1 HV दन्तो 2 HV 3- - 3H.V पुराऽपि वयं बा° 4 H,V नोऽथ 5 HV क्त्वा 6 HV कोऽर्थ 7 HV विनयैः 8. HV त्प्र° 9 HV भावात्मनो वे जनस्य च 10. H,V त्रिलोके यो हे 11 HV सम्मतोऽथोऽति 12 M. Ma दा 137 7-6-1-9 श्रीमद्भागवतम् सुखमैन्द्रियकं दैत्या देहयोगेन देहिनाम् । सर्वत्र लभ्यते दैवाद्यथादु:ख मयत्नतः ॥ ८ ।। तत्प्रयासो न कर्तव्यः येत आयुर्व्ययः परम् । न तथा विन्दते क्षेमं मुकुन्दचरणाम्बुजम् ॥ १९ ॥ श्रीश्रीधरस्वामिविरचिता भावार्थदीपिका षष्ठे गुरौ गृहव्यग्रे प्रह्लादो दैत्यबालकान् । अनुकम्प्य परं तत्त्वं नारदोक्तमुपादिशत् । । निरर्थक क्रियालापैरायुर्व्ययमजानताम्। प्रह्लादस्सदयं प्राह धर्म भागवतं कृती ।। : कौमार इत्यादिना । इहैव मानुषजन्मनि धर्मानाचरेत् यतोऽर्थदमेतत् । तत्र च कौमार एव यतस्तदप्यध्रुवम् । न चैवम्भूते जन्मान्तरे, यतो दुर्लभम्। तत्र धर्मानेवाऽऽचरेन्न सुखार्थे प्रयासान्। तत्र भागवतानेव न काम्यान्।।१-६।। 3 इह भागवतानेव धर्मानाचरेदित्येतदुपपादयति-यथा हीति चतुर्भिः । इह पुरुषस्य विष्णोः पादोपसर्पणमेव यथानुरूपं योग्यमित्यर्थः, यद्यस्मादेष प्रिय इत्यादि । ॥ ७ ॥ ननु भोगोद्यमः कथं त्याज्य इति चे तत्राऽऽह सुखमिति । सर्वत्र पश्वादावपि । देवात् पूर्वादृष्टादेव ।।८।। तदिति । अतस्तदर्थं प्रयासो न कर्तव्यः, यतः प्रयासात्परं केवलमायुषो व्यय एव यतस्तथा तेन प्रकारेण क्षेमं न प्राप्नोति ।।९।। श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका एवं दैत्यकुमारैः पर्युपासितो महाभागवतः प्रह्लादः तेभ्यः करुणयाऽनन्तस्थिरफलब्रह्मानन्दानुभवसाधन- भागवतधर्मानुपदिदिक्षुः उपदेक्ष्यमाणधर्मप्रतिष्ठापनाय तद्धेतुवैराग्यजननाय च वैषयिकसुखानामल्पास्थिरत्वं दुःखगर्भत्वम्, अत एव हेयत्वमयत्रलभ्यत्वञ्च विवक्षुस्तावन्मनुष्यजन्मन एव भागवतधर्माचरणार्हत्वं तत्राऽप्यस्थिरत्वेन बाल्यात्प्रभृत्येव तद्धर्मानुष्ठानस्य कर्तव्यत्वञ्चाऽऽह - कौमार इति । इह मनुष्यजन्मन्येव प्राज्ञः हेयोपादेयविभागाभिज्ञः पुमान् कौमारे बाल्ये एव, तत्प्रभृतीत्यर्थः । भागवतान् भगवत्सम्बन्धिनः भगवत्प्राप्तिसाधनान् धर्मानवाऽ ऽचरेत् । 1 H,V °ॣ ° 2-2 M.Ma आयासायुर्व्ययः । 3 A.B.J तं 4. A, BJ 5 M. V 138 व्याख्यानत्रयविशिष्टम् 7-6-1-9 भगवच्छब्देन तेषां निष्फलत्वशङ्का प्रत्युक्ता । अननुष्ठेयत्वशङ्काऽपि उदस्यते । तथाहि शुद्धे महाविभूत्याख्ये परे ब्रह्मणि शब्द्यते । मैत्रेया भगवच्छब्दस्सर्वकारणकारणे । सम्भर्तेति तथा भर्ता भकारोर्थद्वयान्वितः । नेता गमयिता स्रष्टा गकारार्थस्तथा मुने । ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा । वसन्ति यत्र भूतानि भूतात्मन्यखिलात्मनि । स च भूतेष्वशेषेषु वकारार्थस्ततोऽव्ययः । ज्ञानशक्तबलंश्वयं वीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हेयै गुणादिभिः " (विष्णु. पु. 6-5-72 to 79 ) इत्यादिना श्रीमत्पराशरोक्तप्रत्यक्षरसमुदार्यानर्वचनावगताः सम्भर्तृत्वनेतृत्वगमयितृत्वस्रष्टृत्वसर्वशरीरकत्वसर्वभूतान्तरा- न्तरात्मत्वनिरस्तनिखिलदोषत्वषाड्गुण्यपूर्णत्वादयोऽर्थाः अत्र विवक्षिताः । तत्र सम्भरणं नामांपकरणसंविधानं, प्रकृतिपुरुषकालानां कार्योत्पत्तियोग्यतापादनरूपम् ; भर्तृत्वं निरुपाधिकस्वामित्वम्, नेतृत्वं गर्भावतरूपं स्थितिकर्तृत्वं, गमयितृत्वं सङ्गमयितृत्वरूपं संहर्तृत्वं स्रष्टुत्वमुद्गमयितृत्वरूपं सृष्टिकर्तृत्वम्. यशो गुणवत्ता प्रथा, श्रीभगसम्पत्, वैराग्यं विरक्तिः, सा च परिपूर्णत्वादनादररूपा । एवञ्चानुष्ठितैर्धर्मः प्राप्यस्य भगवत एवंविधत्वात्, तत्प्राप्तेः निःश्रेयसरूपत्वात् तत्प्राप्तिसाधनभूताधर्माः परमपुरुषार्थार्थिभिरवश्यमनुष्ठेयाः । तं च बाल्यादारभ्येव कर्तव्या इत्यर्थः । इहैवेत्यनेन मनुष्यजन्मन एव भगवद्धर्माचरणोपयुक्तत्वम्, अन्यस्य तु तदननुगुणत्वञ्चाऽभिप्रेतम् । तत्राऽपि पुरोवर्तिपरामर्शन इहशब्दप्रकृतिभूतेन इदंशब्देन अधुना वर्तमानमनुष्यजन्मन्येव भगवद्धमकर्तव्यताऽभिता । ननु अन्यस्मिन्नपि मनुष्यजन्मनि तेषां कर्तुं शक्यत्वात् किं विशेषेणाऽधुनिक एव ‘जन्मनि कर्तव्यतांच्यते ? इत्यत आह-दुर्लभं मानुषं जन्मेति। विविधविचित्रपुण्यपापात्मकर्मभिः देवतिर्यङ्मनुष्यस्थावरादिरूपेण संसरतो जीवस्य नियमेन प्रतिजन्म मानुषं जन्मैवेति विश्वासहेतोरभावात् । दुर्लभं मानुषं जन्म सुकृतपरिपाकविशेषलब्धर्मात. तत्रैव भगवद्धर्मानाचरेदिति भावः । ननु किं विशेषेण कौमार एवाऽऽचरेत् इत्युच्यते । यथेष्टं विषयभोगानन्तरं चतुर्थे वयसि तेषां कर्तुं शक्यत्वात् इत्यत आह-तदप्यध्रुवमिति । चतुर्थवयः पर्यन्तजीवनहेतोर्विश्वसनीयस्याभावात् कौमारात्प्रभृत्येवाऽऽ चरेदिति भावः । ननु चिरकालसाध्या भगवद्धर्माः कथमस्थिरेण मनुष्यजन्मना निर्वत्र्यन्ते ? कथन्तरां निःश्रेयसप्राप्तिः ? अत आह- अर्थदमिति । यद्यप्यध्रुवं तथाऽप्यर्थदमित्यर्थः । अयं भावः यद्यप्यत्रं तथाऽपि चिरकालजीवननिमित्ते कर्मण्यारब्धभगवद्धर्मविरोधिकर्माभावे च सति यथावत्फलपर्यन्तभगवद्धमाप- संहारद्वारा निःश्रेयसरूपनिरतिशयपुरुषार्थदं; चिरजीवनहेत्वभावे वा आरब्धभगवद्धर्मविरोधिकर्मसद्भावेऽपि
- W °युं 2 Wadds तत् 3. A, B. T. बाल 4 W मानुष 139 7-6-1-9 श्रीमद्भागवतम् वा “नेहाऽभिक्रमनाशोऽस्ति” (भ.गी. 2.40), न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति (भ.गी. 6-40) इत्यादिभगवदुक्तरीत्या जन्मान्तरे यथावद्भगवद्धमपसंहारद्वारा निःश्रेयसरूपार्थदं भवतीति । अत्र “सर्वं वाक्यं सावधारणम्” इति न्यायेन अब्भक्षो वायुभक्ष इत्यादिवत्कौमार एव भागवतान् धर्मानव, इहैव इत्यवधारणमभिप्रेतम् ।।१-६ ।। तत्र भागवतानेव धर्मानाचरेदित्यवधारणं तावदुपपादयति-यथा हीति । हि तथा हीत्यर्थः । यथाशब्दो योग्यताद्योतकः । इह मनुष्यजन्मनि विष्णोः परमपुरुषस्य पादयोरुपसर्पणं भजनं यथायोग्यं तदेव युक्तमित्यर्थः । कुतः यद्यस्मात् एष परमपुरुषः सर्वभूतानामात्मेश्वरः अन्तः प्रविश्य प्रशासनपूर्वकं भर्ता शरीरस्याऽऽत्मानुवर्तनं युक्तमिति भावः । नन्वात्माऽपि अपुरुषार्थरूपत्वान्नाऽनुवर्तनीयोऽत आह-प्रिय इति । प्रियः इष्टतमः, निरतिशयानन्दरूप इत्यर्थः । आनन्द एव हीष्टः, स एव हि पुरुषार्थरूप इति भावः । न त्वेवम्भूतोऽपि निष्कृपत्वादनुवर्तमानान् प्रख्यापयेत्तत्राऽऽह-सुहृदिति। “एष ह्येव साधुकर्मकारयति तं यमेभ्यो लोकेभ्य उन्निनीर्षात” (कॉ. बी. उ. 2-8) इति श्रुत्युक्तरीत्या स्वानुवृत्त्युपक्रममात्रेणाऽऽविर्भूतपरमकारुण्ययुक्त उत्तरोत्तरं स्वानुवृत्तिप्रवर्तनारूप हितकारीत्यर्थः ॥ ७ ॥ विष्णोः पादोपसर्पणमेव युक्तमित्यनेन वैषयिकसुखसाधनयत्त्रो न युक्त इत्युक्तम् । तदेव सहेतुकं सदृष्टान्तञ्चोपपादयन्नहैवेत्यवधारणमप्युपपादयति-सुखमिति । हे दैत्याः ! देहिनां देहयोगेन देहसम्बन्धमात्रेण ऐन्द्रियकं सुखं सर्वत्र पश्वादिजन्मस्वपि आधुनिकयत्त्रमन्तरेणाऽपि दैवात्प्राचीनकर्मणैव लभ्यते । तत्र दृष्टान्तः यथाऽसुखमिति । असुखं दुःखं यथा यत्त्रमन्तरेणाऽपि देवादेव लभ्यते, तथा वैषयिकं सुखमपीत्यर्थः । सर्वत्र लभ्यते इत्यनेन वैर्षायकसुखलाभः सर्वजन्मसाधारणः । भगवद्धर्मलाभस्तु मनुष्यजन्मासाधारण इत्युक्तं भवत ॥ ८ ॥ यतो वैषयिकं सुखं सर्वजन्मसाधारणं तच देवादेव सुलभमसुखवत्। तस्मात्प्रयासो वर्षायकसुखप्रयासां न कर्तव्यः । एवमविजानताकृतोऽपि प्रयासः केवलमायुर्व्ययकर इत्याह-यत इति । यतो वैषयिकसुखार्थात्प्रयासात् परं केवलमायुःक्षय एव, नाऽन्यत्किञ्चिदस्ति प्रयोजनमित्यर्थः । ननु जन्मान्तरे पुनरैन्द्रियक सुखलाभाय कर्तव्य एव यत्नः । तत्राऽऽह-न तथेति । यद्यपि कृतोऽपि तदर्थप्रयासो जन्मान्तरीय वैषयिकसुखसाधनः, तथाऽपि तथा तद्वत्क्षेमं न प्राप्नोति । कथम् ? यथा मुकुन्दचरणाम्बुजं, भजन्निति शेषः, यथा भगवच्चरणाम्बुजं भजन पुमान निश्शेषदु:खनिवृत्तिपूर्वकं नित्यनिरुपाधिकनिरतिशयापरिच्छिन्नब्रह्मानन्दानुभवरूपं क्षेमं प्राप्नोति लथा 1 ABT, पुरुषार्थस्वरूपस्य । 140व्याख्यानत्रयविशिष्टम् 7-6-1-9 वैषयिकसुखार्थं यतमानस्तादृशं क्षेमं न विन्दते । किन्तु दुःखमिश्रानित्यसोपाधिकात्यल्पमिदानीमनुभूयमान- सजातीयं प्राप्नोतीत्यर्थः ।। ९ ।। श्रीविजयध्वजतीर्थकृता पदरत्नावली मुकुन्दचरणारविन्दनिरन्तरसेवैव इहामुत्रानश्वरानन्दनिदानम्, नाऽन्यत् । अतस्सैव बुभूषुभिरनुदिनं कर्तर्व्यात विधीयतेऽस्मिनध्याये । तत्र प्रह्लादो बालकान् किमाहेत्याशङ्क्याऽऽह हन्तेति । बालानुकम्पायां वाक्यारम्भं वा तद्रचः श्रवणात्किं फलं स्यादिति तत्राऽऽह - व इति । वः सर्वतस्सर्वस्मात् शिवं सुखं, स्यादिति शेषः । कीदृशं बच इत्यतो वाऽऽह - व इति । शिवं शुभं मङ्गलम् । ननु कस्मान्मङ्गलमिति तत्राऽऽह वयस्यानिति । संसारवित्तिजनकत्वेन पुरुषार्थहेतुत्वान्मङ्गलमित्यर्थः । अनेन अधुनाऽस्माकं बाल्यम्, उत्तरत्र श्रेयस्सम्पादनाय प्रयतामहं इत्याशा- निरस्तेति ज्ञायते, यतोऽस्मदायुः कृतान्तविलुलितम् तस्मात्क्रीडासक्तत्वेन युष्मद्धितविमर्शप्रमादो न कार्य • इत्याह- क्रीडान्धा इति ॥ | १ ||
ननु बालानां लीलान्धत्वं स्वभाव इति तत्राऽऽह - नेति । इतः पुरातना बालाः अन्तःकरणं क्रीडायां विवशं न कुर्वन्तीति शेषः । तर्हि किङ्कारं वर्तन्त इति तत्राऽऽह आत्मन इति । अथ जन्मप्रभृति आत्मनोऽथे आत्मनः प्रियैषिणः परमात्मनः ज्ञानेच्छवः मोक्षलक्षणप्रियेच्छवो वा आत्मनः प्रियैषिण: स्वप्रयोजन- माकाङ्क्षमाणा आबाल्यात्प्रवर्तन्त इति वा । नन्वस्माभिरपि शण्डामर्काभ्यां गुरुभ्यामुपदिष्टत्रिवर्गाविषयशास्त्र श्रवणश्रेयसि प्रवत्यंते । तत्र गुर्ववसरप्रतीक्षणायेयं क्रीडेति, तत्राऽऽह-गुरूक्तमिति । कुतो न ग्राद्यमिति तत्राऽऽह यदर्थ इति । संसारहेतुत्वादनर्थे त्रिवर्गलक्षणे श्रेयस्यर्थकल्पनं यत्, तस्मादिति शेषः । विद्या मांसामपाः पूत पापा यज्ञैरिष्ट्रा स्वर्गतिं प्रार्थयन्ते” (भ.गी. 9-20) “इष्टापूर्त मन्यमाना वरिष्ठं नाऽन्यच्छ्रेयो वेदयन्ते प्रमूढाः” (मुण्ड. उ. 1-2-10 ) इत्यादेश्च ||२|| ननु गुरूक्तेर्यथार्थत्वेन ज्ञानहेतुत्वोपपत्तेः कथं तदनर्थऽर्थकल्पनमिति ? तत्राऽऽह यदुक्तयेति । अज्ञानलक्षणनिद्रया सुप्तः त्रिवर्गविषयलक्षणमाग्रहलक्षणे यथार्थज्ञानविरोधित्वात् अज्ञानं नाम न तु ज्ञानमात्राभावः सुप्तस्याऽपि गुरुक्तया प्रबोधो हि प्रयोजनं स नोत्पद्यते चेत्तदुपदेशेन किं प्रयोजनम् । प्रत्युत तदनुष्ठानंनाऽनथं एव स्यादिति भावः । अतः फलितमाह-नेति । अत्रोदाहरणमाह-यथेति । अन्धो नायको नेता यस्य स तथा हि- शब्देन उभयोरप्यन्धत्वान्मार्गज्ञानं नोत्पद्यते यथा, तथाऽत्रापीति, अस्मात् श्रद्धा न कार्या । । ३ । । 141 7-6-1-9 श्रीमद्भागवतम् ननु “समूलघातमघ्नन्तः परान्नोद्यन्ति भूभृतः” (शिशु.पा. 2) निक्षिप्योदचिषं कक्षे शेरते तेऽभिमारुतम्” ( शिशु वध - 2) “आपत्सु मित्रं जानीयात् पुत्रमुत्तरजन्मनि” “य उदास्ते स्वकार्येषु स निन्द्यो यत्नतो नरः” (शिशु. पा - 2 ) इत्यादि नीतिशास्त्रं शत्रुमित्रोदासलक्षणज्ञापकं हितकारित्वादित्याभ्यां नो बोध्येत तन्मतं कथं न श्रद्दध्यादित्युच्यते इति, तत्राऽऽह क इति । यः शत्रुः स आत्मनो मम पक्षे कः ? न कोऽपीत्यादि याज्यम् । त्वत्पक्षे शत्त्राद्यभावेऽप्यस्मत्पक्षं स्युरिति तत्राऽऽह भवत्स्विति । भवत्पक्षेऽपि के शत्त्रादयः स्युः, न केऽपि । अतो नयनीतिशास्त्रश्रवणजनितैनीतिभिः किं फलं स्यात् ? न किमपीत्यर्थः । नीतिभिरापपरिहारः सम्पत्प्राप्तिश्च स्याताम् इति तत्राऽऽह देवमिति । सर्वोत्कृष्टत्वात् श्रीनारायण एवं सम्पद्विपदाश्रयी न नीतिमान, तस्य अन्वयव्यतिरेकाभावात् अस्मत्पित्रादौ दर्शनात्। आत्मनो देहस्य यः शङ्खादिः तस्य भवत्सुस्थितैर्नयैः किं स्यात्, अपरिहार्यत्वान्मरणादिकं प्राप्यत एव। कामादिकमज्ञानमन्तरेण न नयमात्रेण परिहियत इति । शेषं पूर्ववत् ॥ ४ ॥
ननु तर्हि माभूत् श्राव्यं नीतिशास्त्रं, प्रवृत्तिलक्षणधर्मशास्त्रमभ्यसनीयं श्रेयो हेतुत्वात्, अत्राऽऽह- य इति । यः आत्मानं परमात्मानमुद्दिश्य धर्मकामं धर्मेच्छां न हिंस्यात् न हिनस्ति न त्यजति किञ्चानुतिष्ठति, सोऽतिदुर्लभः प्रशान्तात्मा कोटिष्वपि । महान्मतः स्वोक्ते अवशीकृतेन्द्रियग्रामस्य भगवद्विषर्यानवृत्तलक्षणधर्मच्छा कथं स्यादिति तत्राऽऽह - स्वजन इति । स्वेन सह जन्यत इति स्वजनः इन्द्रियग्रामः तस्मिन् विषये वशां न भवति, वशीकृतेन्द्रियग्राम इत्यर्थः । यद्वा, पुत्रमित्रादिलक्षणे स्वजने वशो न स्वानुष्ठानानुकूल पुत्रादिके इत्यर्थः । अत एव मुक्तान्ध्यः उज्झितान्धस्वभावः । ननु, ऐहिकामुष्मिकफलाकाङ्क्षायां निवृत्तिधर्ममनुतिष्ठतः कथं तत्फलावाप्तिः स्यादत्राऽऽह पुनरिति । पुनश्चाऽर्थे । निवृत्तिधर्ममनुतिष्ठन् श्रीलोकयो रिहलोकपरलोकयाहेतुश्च भवति । पुनर्निवृत्तिधर्मानुष्ठानानन्तरं वा प्रवृत्तिनिवृत्तिधर्मयोरनुष्ठानयोः पुनर्भेदोऽस्ति पूर्वस्य ततः पातोऽस्ति इमं लोकं हीनतरं वा विशन्ति क्षीणे पुण्ये मत्र्त्यलोकं विशन्ति” (भ.गी. 9-21 ) इत्यादेः । अन्यस्य ज्ञानसामग्री सम्पाद्य ततः पुनरन्ते वैकुण्ठलोकप्राप्तिश्च स्यात् स एवास्माज्जीवधनात् परात्परं पुरिशयं पुरुषमीक्षतं । यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् । तं तं लोकं जयते तांश्च कामान्, तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः” इत्यादेः । “पुनरप्रथमे भेदे” (अम. का. 3-408) इत्यमरः । यद्वा आत्मानं धर्मयुक्तः कामां यस्य सः तथा तं वा नरं न हिंस्यात् न पीडयति स्वात्मानं प्रवृत्तिधर्मकांक्ष्येण पीडितं न करोति, सोऽतिदुर्लभः धर्मधारके हरौ कामो यस्य स तथा निवृत्तिधर्मनिरत इत्यर्थः । तं नाऽधः पातयतीति वा सज्जनसेवानिरतत्वेन 142 व्याख्यानत्रयविशिष्टम् 7-6-1-9 तद्रशश्च श्रिय ऐहिकया: सम्पदः स्वतः सम्पन्नायाः लोकस्य ज्ञानस्यापरोक्षलक्षणस्य च पात्रं वा । अत्र प्रवृत्तिनिवृत्तिलक्षणी धर्मावानुष्ठाय तत्फलानिच्छत्वेन भगवद्भक्तिमनिशं कुर्वाणः पुरुष उत्तमंइति तात्पर्यम् ।।५। नन्वस्तु निवृत्तिधर्मानुष्ठानस्य श्रेयस्साधनत्वं, तस्य नंदानीमवसरः वार्धके कर्तव्याविनाभूतत्वात् - बाल्ये विद्यां निषेवेत यौवने दारसङ्ग्रहम् । स्थावियें मोक्षमातिष्ठेत्सर्वदा धर्ममाचरेत्” इति स्मृतिरिति । तत्राऽऽह - कौमार इति । सर्वदेति विशेषणाद्विद्याभ्यासकालेऽपि मोक्षधर्मानुष्ठानं कर्तव्यमिति न तस्य स्मृतिविरोधः । नानायोनिषु का योनिः श्रेयस्साधनमिति तत्राऽऽह दुर्लभमिति । यन्मानुषं जन्म, तर्दाप तदेवार्थदं ज्ञानादिप्रयोजनप्रदम् । अत एव बहुपुण्यसाधनत्वाद्दुर्लभम्। तर्हि चिरकालस्याऽपि किम् ? नेत्याह- अध्रुवमिति । “सस्यमिव मत्यः पच्यते सत्यमित्र जायते पुनः अपि सर्वं जीवितमल्प मेव इत्यादिश्रुतेः अध्रुवमपि मानुषं यज्जन्मसुदुर्लभम्, तत्राऽप्यर्थदं दुर्लभतरम् । “एतद्धि दुर्लभतरं लोके जन्म यदीदृशम्” (भ.गी 6-42 ) इति श्रुतेः ।। ६ ।। , ननु कथङ्कारं पुरुषार्थप्रदं तत् अन्यथा तद्वतां सर्वेषामपि पुरुषार्थः स्यात्, न चाऽसां सम्भवति अदर्शनादश्रवणाञ्चत्याशङ्क्य चिकित्सामाह-यदा हीति । इह मानुषे यदा यदि बुभूषो: पुरुषस्य विष्णोः पादोपसर्पणं सम्भवति तर्ह्यर्थदं " यावत्संवापरे तत्त्वे तावत्सुखविशेषता” इति। एतत् हिशब्देन सूचर्यात। अतो मानुषी योनिरेव निःश्रेयसः कारणं नाऽन्या । असङ्गत्वाद्वेदानर्हत्वेनाऽन्यासाम् । अतः कौमारवय आरभ्य भगवत्सेवा कर्तव्येति भावः । ननु श्रीहरिसेवामन्तरेणाऽन्यसेवा अर्थदा किम् ? न स्यादिति तत्राऽऽह - यष इति । सर्वभूतप्रियत्वादिगुणयुक्त एव इति यत् तस्मादेतत्सेवेव पुरुषार्थदा नाऽन्यसेवा “तदेतत्प्रेयः” (बृह. 3. 1- 4-8 ) इति श्रुतेः । एष सर्वेश्वरः " (बृह. उ. 6-4-22 ) इति च ।।७।। 1 इतोऽपि भगवत्सेवालक्षणनिवृत्तिधर्मानुष्ठानमेव कर्तव्यं, न प्रवृत्तिधर्मसेवनं विषयसुखसौलभ्याय तदनुष्ठानमिति नोच्यते, तदन्तरेणाऽपि तल्लभ्यतेः यथा दुःखमित्याह सुखमिति । सर्वत्र नरकादावपि “सुखस्यानन्तरं दुःखं, दुःखस्यानन्तरं सुखम्” इति स्मृतेः । दैवात् प्रारब्धकर्मप्रेरकात् ॥ ८ ॥ ॥
अतश्च किमिति तत्राऽऽह तदिति । तस्मात्तत्प्रयास, ऐन्द्रियसुखप्राप्तये प्रवृत्तिधर्मकरणं बहुलेशांन विधेयः । कुतो न विधेयः ? इति तत्राऽऽह - आयासेति । परं केवलमायासेनाऽऽयुषो व्ययः क्षय एव, अवशिष्यत इति शेषः । प्रवृत्तिधर्मानुष्ठानस्य दुःखासम्भिन्नप्रदेशोद्देशत्वात्तत्कथं दुःख कल्पत्वेन निन्द्यत इति तत्राऽऽह - 143 7-6-10-18 श्रीमद्भागवतम् न तथेति । मुकुन्दचरणाम्बुजं भजन् यथा क्षेमं विन्दते प्रवृत्तिधर्मानुष्ठायी न तथा, नश्वरं सुखं लभत इत्यन्वयः । “लवाह्येते अदृढा यज्ञरूपा: ” (मुण्ड. उ. 1-2-7 ) इति श्रुतेः ।। ९ ।। ततो यतेत कुशलः क्षेमाय भवमाश्रितः । शरीरं पौरुषं यावत्र विपद्येत पुष्कलम् ।। १० ।। पुंसो वर्षशतं ह्ययुस्तदर्घ मजितात्मनः । निष्फलं यदसौ रात्र्यां शेतेऽन्धं प्रापितस्तमः ।। ११ ।। 3- 3 मुग्धस्य बाल्ये कैशोरे क्रीडतो याति विंशतिः । जरया ग्रस्तदेहस्य यात्यकल्यस्य विंशतिः ।। १२ ।। दुरापूरेण कामेन मोहेन च बलीयसा । शेषं गृहेषु सक्तस्य प्रमत्तस्यापयाति हि ।। १३ ।।
- पश्यध्वं मति वैषम्यं ज्ञातीनां नः कुटुम्बिनाम् । 5 6 श्रेयो विघातादायासादीहता मनुसंसृतिम् ।। १४ ।। को गृहेषु पुमान् सक्तमात्मानमजितेन्द्रियः । स्नेहपाशैर्बद्धमुत्सहेत विमोचितुम् ।। १५ । 7 को वर्धतृष्णां विसृजेत् प्राणेभ्योऽपि गरीयसीम् । यं क्रीणात्यसुभिः प्रेष्ठैस्तस्करः सेवको वणिक् ।। १६ ।। कथं प्रियाया अनुकम्पिताया स्सङ्गं रहस्यं रुचिरांश्च मन्त्रान् । 8 9 सुहृत्सु तत्स्नेहसितश्शिशूनां कलाक्षराणामनुरक्तचित्तः ।। १७ ।।
- A, B, G,J,T भय, M, Ma नय 2. A, B, G, J, M, Ma, T दर्थञ्चा 3- -3. A, B, G,J, T ल्ये कौमरे; M, Ma, ‘ल्य कौमारे 4. A, B, G,J, M, Ma, T °कल्पस्य “This verse is not found in Wedition. The following two extra verses are found in H.V editions नानापोनिषु गर्भादिष्ववस्थासु सदापदाम् । कायमापतनं बिभ्रत्किं विन्देच्छं स्वराडपि ।। किं दुष्टं कर्म किं स्वस्ति यतः कालः क्रियापणः । येन क्षणे हि तस्यान्तं नेयाजन्मशतैरपि 11 5. HV योऽभिधां 6. H. V स्मृ° 7. A, B, G, J, T य ईप्सितः 8. A, B, G.JT च स्त्रे 9. M. Ma वश: 144 1 याख्यानत्रयविशिष्टम् पुत्रान् स्मरस्ता दुहितृहृदय्या भ्रातॄन् स्वसूर्वा पितरौ च दीनी ।
2 गृहान्मनोज्ञोरुपरिच्छदांश्च वृत्तीश्च कुल्याः पशुभृत्यवर्गान् ।। १८ ।। 3 7-6-10-18 श्रीध० तत इति । भवमाश्रितः संसारं प्राप्तः पुरुषरूपं शरीरं यावत्पुष्कलमस्ति, न तु विपद्येत अक्षमं न भवेत् न नश्येदिति वा, तावच्छीघ्रं क्षेमाय यतेत ।। १० ।। आयुर्व्ययक्रममाह - पुंस इति त्रिभिः । यद्यस्माच्छेते ।। ११ ।। मुग्धस्येति । विंशतिवर्षाण्यायुर्याति ।। १२ ।। दुरापूरेणेति । दुरापूरेण दुःखैस्समन्तादापूर्यमाणेन ।। १३ ।। ननु यौवने गृहासक्तोऽपि पश्चाद्विरक्तस्सन् क्षेमं यास्यतीत्याशङ्क्य तदसम्भवं दर्शयन् कौमार एवाचरेदित्येतदुपपादयति को गृहेष्विति सप्तभिः ।। १४, १५ ।। क इति । यमर्थमसुभिः क्रीणाति प्राणहानिमङ्गीकृत्यापि साधयति तस्कारादिः तस्मिन्नर्थे तृष्णां को नु विसृजेत् ।। १६ ।। कञ्च । कथमित्यादि । प्रियायास्सङ्गादिकं स्मरन्कथं त्यजेतेति तृतीयेनाऽन्वयः । मन्त्रान् हितशिक्षालापान् । सुहृत्सु च सङ्गम् । तेषां स्नेहेन सितो बद्धः, कलानि मधुराण्यक्षराणि येषां तेषाञ्च सङ्ग, तेष्वनुरक्तं चित्तं यस्य ।। १७ ।। पुत्रानिति । ताः श्वशुरगृहे स्थिताः हृदय्या हृदयङ्गमाः मनोज्ञाः, उरवः परिच्छदा येषु तान् गृहान् वृत्तीर्जीविका:, कुल्याः कुलपरम्परागताः ।। १८ ।। वीर० ततः कारणाद्भवमनर्थावहं संसारमाश्रितः पुमान् कुशलः हेयोपादेयविभागकुशलस्सन् क्षेमायैव उक्तविधक्षेमार्थमेव यतेत । कौमार एवेत्युक्तमवधारणं प्रतिपादयितुं तदवतारयति - शरीरमिति । पौरुषं पुरुषस्य
- M, Ma प्रत्ता: 2–2. ज्ञान् रुचिरच्छ 3. A,B, J, भय 4 B अक्षेमं 1457-6-10-18 श्रीमद्भागवतम् जीवस्य स्वस्य सम्बन्धिशरीरं यावत् पुष्कलं पटुतरमस्ति, न तु विपद्येत विपन्नं न भवति तावदेव क्षमाय यतेति पूर्वेणान्वयः । बाल्यादारभ्येव यतेतेति भावः । । १० ।। एतदेव प्रतिपादयन् विषयासक्तस्य केवलं वृथायुत्ययमाह पुंस इति । पुंसो मनुष्यस्य तावद्वर्षशतं ह्यायः जीवनयोग्यकालः शतवर्षपरिमितः । तस्य शतवर्षपरिमितस्याऽऽयुषोऽर्धं पञ्चाशद्वर्षात्मकर्माजितेन्द्रियस्य निष्फलमव यातीत्युत्तरंणान्वयः । नष्फल्येन याने हेतुं वदन् पुमांसं विशिनष्टि यदिति । यद्यस्मात् असावजितात्मा पुमान् रात्र्या मन्धतमः निद्रात्मकं प्रापित स्तृष्णी शेते । जितेन्द्रियः कौमर एवारब्धभक्तियोगरूपभगवद्धर्मयोगस्तु रात्र्यामपि मध्यमं यामद्रयं निद्रार्थमुपयोज्य पर्वोत्तरयोर्यामयोरनियतकालं भगवद्धर्ममाचरतीति भात्रः ।।११।। एवं बाल्ये मुग्धस्य मूढस्य दशवर्षाणि कौमारे क्रीडतो दशवर्षाणीत्येवं विंशतिवर्षाणां याति । जितेन्द्रियः कुशलस्तु तस्यामपि विंशत्यां भगवद्धर्ममनुतिष्टतीति भावः । एवमुत्तरत्राऽप्यूह्यम्। जरया ग्रस्त देहो यस्य अत एवाकल्यस्य असमर्थस्य स्वानधीनदेहस्य वर्षाणां विशतियांति, बाल्यात्प्रभृति आरब्धभगवद्धर्मस्तु तदभ्यासशिक्षितदेहत्वात्तस्यामपि विंशत्यां तमनुतिष्ठतीति भावः ॥ १२ ॥ ॥ 2 | एवमहर्भागात्मकार्धायुषञ्चत्वारिंशद्वर्षाणि गतानि । शेषमवशिष्टं दशवर्षात्मकमायुः दुरापूरेण दुःखंः समन्तादापूर्यमाणेन कामेन तदनुबन्धिना बलीयसा मोहन, चकारात्क्रोधेन च, गृहेषु गृहधर्मेषु सक्तस्यात एक प्रमत्तस्य स्वहितमजानतोऽपयाति । जितेन्द्रियस्तु कुशलः कामाद्युपशमनेन तस्मिन्नपि दशवर्षात्मकवयस भगवद्धर्ममनुतिष्ठतीति भावः । । १३ ।। एवमजितेन्द्रियस्य वैर्षायकसुखरतस्य आयुषां वैफल्यमारब्धभक्तियोगस्य कुशलस्य जितेन्द्रियस्य तु निःश्रेयससाधनभगवद्धर्मप्रसाधनोपयुक्तत्वेन साफल्यं भागवतधर्माणामेव निरतिशयश्रेयस्साधनत्वं तेषाञ्च वर्तमानमनुष्यजन्मनैवाऽनुष्ठेयत्वञ्चोक्तम् । अथ वैराग्यमन्तरेणोपदिष्टोऽपि भागवतधर्मः प्रतिष्ठितो न भवतीति वैराग्येण तावदेषां भवितव्यं तच सत्सङ्गतिमन्तरेण न सेत्स्यतीति तया भवितव्यम् । सा च त्रिषयासक्तचित्त- जनसङ्गपरिहारमन्तरेण दुर्लभेत्यभिप्रेत्य तरिहारश्च गृहवित्तकलत्रापत्यादिष्वनुरक्तचित्तस्य यद्यप्यशक्यः तथाऽपि उपायेन विवेकात्मना दुस्सङ्गः परिहार्य इति वक्तुं तावत् गृहादिष्वनुरागस्य दुस्त्यजत्वमनर्थावहत्वाह- को गृहेष्वित्यादिना । तावगृहानुरागस्य दुस्त्यजत्वमाह क इति । गृहेष्वासक्तं ममेदं गृहमित्यभिमानयुक्तं दृढः 1W “मस्तु 2. W : 3 W°ला: । 146 व्याख्यानत्रयविशिष्टम् 7-6-10-18 दुर्माचै: स्नेहा एव पाशाः तैर्बद्धमात्मानं विमोचयितुमजितेन्द्रियश्च कः पुमानुत्सहेत, कोऽप्युत्साहं न कुर्यादित्यर्थः । जितेन्द्रियस्तत्सहेतैवेति भावः । अनेन “हित्वाऽऽत्मपातं गृहमन्धकूपम् (भाग 7.5-5) इति पूर्वमुक्तगृहाभिनिवेशत्याग एव भगवदाश्रयणे प्रथमं कारणमित्युक्तम् ।।१४,१५ ।। तदभिनिवेशत्यागश्च वित्तकलत्रापत्याद्यनुरागत्यागपूर्वकः सोऽप्यजितेन्द्रियस्य दुश्शक इत्याह - कोन्विति । अर्थतृष्णां वित्तस्पृहां अजितेन्द्रियश्चेत् कः पुमान्विसृजेत् त्यजेत् ? दुस्त्यजत्वं हेतुं वदस्तां विशिनष्टि - य इति । योऽर्थः प्राणेभ्योऽपि गरीयसीमिति प्राणस्पृहापेक्षया गरीयसी दृढतरामित्यर्थः । प्राणेभ्योऽपि गरीयस्त्वमेव दृष्टान्तमुखेन दर्शयन्नर्थं विशिनष्टि-यमिति । यमर्थमसुभिः प्राणैः तस्करचोरः, सेवक आयुधोपजीवी, वणिक् नाविकच क्रीणाति प्राणहानिमङ्गीकृत्याऽपि तस्करादिर्यमर्थं साधयति तस्मिन्नर्थं तृष्णां की न विसृर्जेदित्यर्थः ।। १६ ।। किञ्च, अनुकम्पिताया दयायुक्तायाः प्रियायाः रहसि भवं सङ्ग, रुचिरान् मनोज्ञान् हितालापांच, सृहत्सू च सङ्गतं स्मरन् कथं प्रियसङ्गादस्त्यजेतेति तृतीयेनान्वयः । कथम्भूतः? तत्स्नेहसितः तेषां प्रियादीनां स्वहन सिनां बद्धः कलानि मधुराण्यक्षराणि येषां तेषां शिशूनाञ्च सङ्गमित्यनुषज्यते स तेष्वनुरक्तं चित्तं यस्य सः ।।१७।। पुत्रान् हृदय्याः हृदयङ्गमा दुहितुः श्वशुरगृहे स्थिताः तथा भ्रातृन्, स्वसृः भगिनीश्च दोनों मातापितरांच उरवः बहवः परिच्छदाः भोगोपकरणानि येषु तान् मनोज्ञान गृहांश्च कुल्याः कुलक्रमागताः वृत्तोजीविकाच पशून भृत्यवर्गाश्च कथं त्यजेत, कथन्तरां विरज्येत विरक्तः स्यात् ? ।।१८ ।। ·
विज, तस्मादिदमेव कर्तव्यमिति तत्राऽऽह तत इति । चशब्दो यद्यदभीष्टं तत्प्राप्य इत्याह इतोऽपि बाल्य एव मुक्तये प्रयतेतेत्याह - शरीरमिति । पौरुषं पुरुषस्य विद्यमानं पुष्कलं पुष्टमन्धपङ्गत्वाद्यवयव वैकर्ल्याfवधुरमित्यर्थः । विपद्येत मरण लक्षणविपत्तिं प्राप्नोति । ततः प्राप्नोति, ततः प्रागेव यतेतेति शेषः ।। १० ।। वै “शतायु वै पुरुषः” इति वचनात्। शतायुः शरीरस्थितनिश्चितत्वात् तदन्तरालकालेऽनेकश्रेयस्समार्जनोपपत्तेः बाल्य एव निवृत्तिलक्षणश्रेयसे यतनीयमिति नियमों नापेक्षित इत्याशङ्क्य गर्भवासमारभ्य शतायुः पर्यन्नं स्वतः परतो वा शरीरस्य नाशदर्शनात् न तत्स्थितिनिश्चय श्शाश्वतः । अस्तु वा कस्यचित् तथाऽपि न श्रेयो यता
- A, B, T ण्चनीचे: 2 Womits योऽर्थः । 147 7-6-19-26 श्रीमद्भागवतम् दरीदृश्यते । अन्यव्यापारायासग्रस्तत्वेन दिनमेलनलक्षितवत्सराणां क्षयाद्येवं न लक्षवर्षायुषेणाऽपि मुकुन्दचरणारविन्दसेवालक्षणश्रेयस्सम्पादनं सुशकमित्याह - पुंस इति । ।११,१२ ।। दुरापूरेण नशक्यपूरणेन । हिशब्दों हेती ।। १३ ।। निद्रादिकमन्तरेण अवशिष्टकालान्तरालेऽपि श्रेयोविघ्नहेतुरस्तीत्याह पश्यध्वमिति । कलहलक्षणं मतिर्वषम्यं अनुसंसृतिमित्यनेनैकोऽपि क्षणो नावशिष्यत इति सूचयति । । १४ ।। नवस्माकं श्रेय इच्छा नास्ति चेदनन्तेषु चेतनेषु कस्यचित्सा स्यात् अवसरमापद्येतेति तत्राऽऽह - क इति ।। १५ ।। ननु, प्रवृत्तिधर्मेण माभृच्छ्रेय: अर्थन तत्स्यात्, अतो मुकुन्दपादसेवा कुतो नियुज्यत इति तत्राऽऽह कांन्विति । योऽर्थस्तदर्थतृष्णां अर्थान्वेषणवैतृष्णयेवार्जितस्य व्यये लिप्सयाऽर्थेन सुकृतं साधयेति बोधिले साधयिष्यामीति कण्ठापरिगनदनिगदेनेव कालो यातीति पुरुषायुषेणाऽपि वित्तेन सुकृतार्जनं दवीय इति वित्तव्ययमन्तरेण कायक्लेशेनैव श्रीहरिचरणनिषेतणं जन्म सफलङ्करोतीति भावः । तत्र दर्शनं प्रमाणर्यात तस्करादयो मृता अप्यर्थतृष्णां न मुञ्चन्तीति एतदुपलक्षणम् । परितः प्रत्येकं अलं नानाजीवानां वर्तते । । १६ ।। ननु माभूदर्थाच्छ्रेयः, कामादस्तु इत्याशङ्क्य कीदृशोऽसौ ? भगवद्भक्तिकामो वा विषयकाम या न द्वितीयः अभिध्यायन्वर्णरतिप्रमोदानतिदीर्घजीविते को रमेतेत्यादि शास्त्रनिन्दितत्वान्नाऽद्यः । विषर्यावरक्त्या तत्त्यागेन भाव्यम् तस्य दुस्साधनत्वादित्याह कथमिति । रहस्यं रहसि भवं सङ्ग मैथुनलक्षणं कथं त्यजेते-त्युत्तरेणाऽन्वयः, मन्त्रादिगृहीतानां संलापानां रसेनेति शेषः ||१७|| } प्रत्ताः दत्ताः हृदय्याः हृदयप्रियाः । रुचिरच्छदान् रुचिरपरिकरान् कुल्याः कुलपरम्परया समागताः वृत्तीजवनकरीः ।। १८ ।। त्यजेत कोशस्कृदिवेहमानः कर्माणि लोभादवितृप्तकामः । 2 औपस्थ्यजेह्वयं बहुमन्यमानः कथं विरज्येत दुरन्तमोहः । । १९ । । 1 M. Ma स्थ इवे ° 2W हं 148 व्याख्यानत्रयविशिष्टम् कुटुम्बपोषाय वियन्निजायु र्न बुध्यतेऽर्थं विहितं प्रमत्तः । सर्वत्र तापत्रयदुःखितात्मा निर्विद्यते न स्वकुटुम्बरामः । १२० ।। वित्तेषु नित्याभिनिविष्टचेता विद्वांश्च दोषं परवित्तहर्तुः । प्रेत्येह चाऽथाप्यजितेन्द्रिय स्तदशान्तकामो हरते कुटुम्बी ।। २१ ।। विद्वानपीत्थं दनुजा: कुटुम्बं पुष्णन् स्वलोकाय न कल्पते वै । यः स्वीयपारक्यविभिन्नभावस्तमः प्रपद्येत यथा विमूढः । । २२ ।। $ यतो न कश्चितच कुत्र विद्वान् दीनः स्वमात्मानमलं समर्थः । विमोचितुं वामदृशां विहार क्रीडामृगो यन्निगडो विसर्गः || २३ || ततो विदूरात्परिहृत्य दैत्या दैत्येषु सङ्गं विषयात्मकेषु । उपेत नारायणमादिदेवं स मुक्तसङ्गेरिषितोऽपवर्गः ।। २४ ।। न ह्यच्युतं प्रीणयतो बह्वायासोऽसुरात्मजाः । आत्मत्वात्सर्वभूतानां सिद्धत्वादिह सर्वतः ।। २५ ।। परावरेषु भूतेषु ब्रह्मान्तस्थावरादिषु । भौतिकेषु विकारेषु भूतेष्वथ महत्सु च ।। २६ ।। 11 12 7-6-19-26 श्रीध॰ त्यजेतेति । कोशस्कृत् कोशकारीकोटः स यथा हितं गृहं कुर्वन् आत्मनः निर्गमाय द्वारमपि 14 नावशेषयति तथा कर्माणीहमानः । नन्ववितृप्तकामोऽपि दोषदर्शनेन विरक्तस्सन् त्यजेत । तत्राऽह- आपथ्यं शैश्यं यच सुखं बहुमन्यमानः तदेवाऽधिकं मन्यमानः अतो दुरन्तो मोहो यस्य स कथं विरज्येत विरक्तः स्यात् ।। १९ ।। दुरन्तमोहत्वं दर्शयत्राऽऽह-कुटुम्बेति । कुटुम्बपोषणाय वियत् क्षीयमाणं निजमायुः पुरुषार्थ विहित 1.M.,Ma च° 2.A,B, G, J, TV 3 M. Ma या 4 M. Ma यत्स्वी 5A.B.G.JT व चिद्वा दी° 6 M.Maनं 7 A.B.G.H.JTV काम B.M.Ma गोऽयं नि० 9. H.V. W प्लो वि; M. Ma डॉऽक्षि 10 A.B. J कोशस्कारि 11 H,Vomit’ स: 12 H. Vomit हितं 13 AB J कुर्वाण: 14-14H. Vomit 149 7-6-19-26 श्रीमद्भागवतम् न बुध्यते । अत एव तापत्रयेण दुःखितचित्तोऽपि न निर्विद्यते । तत्र दुःखबुद्धिं न करोति, यतः स्वकुटुम्ब रामा रतिर्यस्य ||२०|| प्रत्युत चौर्यं करोतीत्याह-वित्तेष्विति । नित्यमभिनिविष्टं चेतो यस्य स परवित्तहर्तुः प्रेत्य नरकलक्षर्णामह च दण्डादिरूपं दोषं यद्यपि विद्वान् जानन् अथाऽपि अशान्तकामैः अशान्ताभिलाषः तत् परवित्तं हरत्येव । ।२१ । । तदेवं ‘को गृहेषु पुमा’ नित्यादिसप्तभिः श्लोकै रुपपादितं गृहादिषु प्रसक्तस्य वैराग्याद्यसम्भवमुपसंहरति- विद्वानिति । स्वलोकाय आत्मपरामर्शाय न कल्पते, किन्तु विमूढो यथातथा विद्वानपि तमभिनिवेशमेव प्रपद्यते तत्र हेतुः य इति । स्वीयमिदं पारक्यमिदमिति विभिन्नो भावो भावना यस्य सः । । २२ ।। :
- तस्मात्कौमार एव भागवतान्धर्मानाचरेदिति सहेतुकमुपसंहरति यत इति । यतः कश्चिदपि स्वमात्मानं मोचितुं न समर्थ:, ततो नारायणमुपेत, शरणं यातेत्युत्तरेणान्वयः । असामर्थ्य हेतु: अलं दीनो लम्पट:, अतः कामो दृशि यासां तासां विहारे क्रीडायां निमित्ते क्रीडामृग: । विहारमिति पृथक्पाठे तासां विहारसाधनमात्मानं यतस्तासां क्रीडामृगः स इत्यन्वयः । किञ्च यद्यासु निगड : शृङ्खलातुल्यो विसर्ग: पुत्रपौत्रादिरूपां भवत ।। २३ ।।
- 3-
- 3
- तत इति । विदूरात् दूरतः स परिहृत्य । यद्वा अविदुराच्छीघ्रं नारायणमुपेतेत्यन्वयः । यस्मात् स एव अपवर्ग इषित इष्टः ।। २४ ।।
- ननु बालानामस्माकं तद्भजनमशक्यमिति चे तत्राऽऽह न हीति । बह्वायासोऽतिप्रयासः ।। २५ ।।
- आत्मत्वात्सर्वत्र सिद्धत्वात् इति च हेतुद्वयमुपपादर्यात परावरेष्विति चतुर्भिः । ब्रह्मा अन्ता यंषां, स्थावर आदियेषां तेषु भूतेषु जीवेषु भोतिकेषु अजीवेषु घटादिषु महत्सु च भूतेष्वाकाशादिषु ।। २६ ।।
- वीर. कथम्भूतः ? कोशस्कृदिव कोशकारी कीट इव कर्माणीहमानो यथा कोशस्कृगृहं कोशात्मकं गृह कुर्वन्नात्मनो निर्गमाय द्वारमपि नाऽवशेषर्यात । तथा स्वबन्धकानि कर्माणि कुर्वाण इत्यर्थः । अवितृप्तः कामां यस्य तादृशः औपस्थ्यं यच सुखं बह्वधिकं मन्यमानः अतो दुरन्तो मोहो यस्य । । १९ ।।
- 6
- दुरन्तमोहं दर्शयन् विशिनष्टि-कुटुम्बपोषणाय वियत्क्षीयमाणं निजायुः परिच्छिन्नायुः यस्य तादृशां विशेषण हितमनुकूलमर्थं परमं पुरुषार्थं न वेद । विहतमिति पाठे विहतमपि स्वाभिप्रेतमर्थं न वेद, दृष्टान्तत्वेन नाऽनुसन्धते ।
- 1 H, V. omnt जानन् 2–2AB, Jornit 3 -3HV पुत्रादि 4 Bomits जीवषु HV देवेषु. 5. Womit गृह 6 w नह
- 150व्याख्यानत्रयविशिष्टम्
- 7-6-19-26
- सर्वत्र देशे काले च तापत्रयेण दुःखित आत्मा मनो यस्य तादृशो न निर्विद्यते। संसृतौ हेयत्वबुद्धि न करोति.
- यतः स्वकुटुम्बे रामं रतिर्यस्य ॥ २० ॥
- प्रत्युत अकार्य करोति इत्याह-वित्तेष्विति । परद्रव्यापहारिणो यो दोषः प्रेत्य मरणानन्तरं नरकलक्षणः
- इह च लोके दण्डरूपश्च तं विद्वान् जानन्नपि वित्तेषु नित्यर्मार्भानविष्टं चेतो यस्य सोऽजितेन्द्रियोऽशान्तकामः
- कुटुम्बी च सन् तत्परस्य वित्तं हरति ।। २१ ।।
- एवं को गृहेष्वित्यादिभिः सप्तभिः श्लोकैः गृहादिष्वनुरागो दुस्त्यज इत्युक्तम् । अथ तस्यानर्थावहत्वमाह
- विद्वानिति । हे दनुजाः । इत्थं विद्वानपि उक्तविधं संसारं जानन्नापि कुटुम्बं पुष्णन् बिभ्रत् यः स्वलोकाय आत्मयाथात्म्यदर्शनाय न कल्पते न समर्थो भवति । प्रकृतिपुरुषेश्वरयाथात्म्यावमर्शनपरो न भवति । किन्तु इदं
- स्वयमिदं परकीयमित्येवं विभिन्नो भावो यस्य, सर्वस्य परमात्मशेषतामजानन्नित्यर्थः । यथावत् विमूढः स तमां
- नरकमेव प्रपद्येत । यद्वा तत्त्वविदप कुटुम्बभरणासक्तो देहात्माभिमानस्वतन्त्रात्माभिमानयुक्तां मूढवत् नरकमंत्र प्रपद्यते न मुक्तिम् । किम्पुनः केवलमूढ इत्याह विद्वानपीति । विद्वानपि प्रकृतिपुरुषेश्वरयाथात्म्यविर्दापि य. पुनः
- स्वीयपारक्यविभिन्नभावः इत्थं कुटुम्बं पुष्णन् भवति सः स्वलोकाय परमपदप्राप्तये न कल्पते, किन्तु नितरां मूढवत् तम एव प्रपद्येत । विदुष एवेयं गतिः, किं पुनरविदुष इति भावः । यथा विमूढ इति दृष्टान्तवशात्किम्पुनन्यायाऽत्र द्योत्यते ।। २२ ।।
2 एवं गृहाद्यासक्तेः दुस्त्यजत्वमनर्थावहत्वञ्चोक्तम् । अथ, उक्तमुपसंहरन् दुस्त्यजगृह्याद्यनुरागत्याग- निमित्तमसत्सङ्गं परित्यज्य सत्सङ्गादिप्रणाड्या भगवन्तमाश्रयेतेत्याह-यत इति । यतः कश्चिदपि पुमान् गृहाद्यभिनिविष्टश्चंदात्मानं कचिदपि काले कुत्रचिदपि देशे मोचितुं मोचयितुमसमर्थः, तत इत्युत्तरेणाऽन्वयः । असामर्थ्य हेतुः-अलमत्यर्थं दीनो विषयलम्पटः अतः वामा दृशो यासां तासां विहारे क्रीडामृग: क्रीडार्थ संवर्धितशाखामृगादितुल्यः । विहारमिति पृथक्पाठे विहारस्थानमात्मानमित्यन्वयः । वामदृशां विहारक्रीडामृगत्वं विशिनष्टि यदिति । यत् यस्मात् वामदृशां क्रीडामृगत्वाद्धता: निगडरूपी विसर्गः संसारबन्धो भवति । अयमति वा छेदः । यत्क्रीडामृग इत्येतदयमेव निगडरूपस्संसार इत्यर्थः । यदिति छेदपक्षे यच्छब्देन वामदृशां वा 1 A,B.T प्रसक्तया 2 AB.Tomit अत. 151 7-6-19-26 श्रीमद्भागवतम् परामर्श: । यत् यासु निगडः शृङ्खलारूपो विसर्गः पुत्रादिरूपः सर्ग इत्यर्थः । अविसर्ग इति वा छेदः । यद्यस्मात् क्रीडामृगत्वादविसर्गः, अविमोच्यो निगडः शृङ्खलातुल्यः संसारबन्धो भवतीत्यर्थः ।। २३ ।। तत इति । ततः यतो गृहादिष्वासक्तः आत्मानं मोचितुमसमर्थस्ततो विषयेषु शब्दादिष्वेव आत्मा मनो येषां तेष्वसत्सु दैत्येषु सङ्गं दूरात्परिहत्य आदिदेवं जगदुदयस्थितिलयलीलं स्वतेजसा दीप्यमानं नारायणं जीवानां प्राप्यं प्रापकमाधारञ्च भगवन्तम् उपेत तत्सङ्गादिप्रणाड्या शरणं व्रजत। यद्यप्यत्र सत्सङ्गतेः कण्ठोत्तिर्नास्ति तथापि स्वस्य सत्सङ्गरेव हेतो ज्ञानोदयस्य स्वेनैव वक्ष्यमाणत्वात् स्वसङ्गत्यैव तैः सत्सङ्गतेः कृतप्रायत्वाच्च तदनुक्तावपि साऽभिप्रेतैव । एवं गृहाद्यासङ्गस्य दुस्त्यजत्वदोषावहत्वादि कथनेनैव तेषां वैराग्यमुदेष्यतीति वैराग्यमपि सम्पादनीयमिति शब्दतो नोक्तं, स्वस्यैव ज्ञानोपदेष्टृत्वादाचार्यत्वेनावस्थितत्वात् गुर्वभिगमनर्माण इह शब्दतः कर्तव्यत्वेन नोक्तम्। किन्तु श्रीशप्रपदनमात्रमेव कुरुतित शब्देनोक्तम्। धर्मान् भागवतानिति भगवच्छब्देनाऽभिप्रतं निष्फलत्वशङ्काव्युदासं व्यनक्ति-स इति । स उपेयो नारायणः अपवर्गः परमपुरुषार्थलक्षणापवर्गहेतुत्वेन मुक्तस्सङ्गो देहतदनुबन्धिषु येस्तैरिषित इष्टः, स एव मुक्तसङ्गानामिष्टोऽपवर्गः फलरूप इत्यर्थः । । २४ । । एतदेव प्रतिपादयितुं तावत्तत्समाश्रयणस्य दुश्शकत्वशङ्कां निराकुर्वन्नाह-न हीति । हे आसुरात्मजाः ! अच्युतं, सकृदाश्रयणादेव आश्रितान्न च्यावयतीति अच्युतः तं प्रीणयतः ? पुंसी बह्वायासां न हि विद्यतं, देवतान्तरप्रीत्युत्पादक साधनानुष्ठानवद्भगवत्प्रीत्युत्पादकतद्धर्मानुष्ठानं नाऽऽयासो विद्यते इत्यर्थः । अनायास हेतुः आत्मत्वादिति । सर्वभूतानामात्मत्वात्सर्वतःसिद्धत्वात्सुलभत्वात् । सर्वत इति सार्वविभक्तिकस्तसिः षष्ट्यर्थः । इह लोके सर्वतः सर्वेषां देवासुरादिस्त्रीपुंसवर्णाश्रमादिविभागमन्तरेण सर्वेषां सिद्धत्वादित्यर्थः । अयमभिप्रायः- न हि सुलभस्य तृणलोष्ठादेरन्वेषणाय विदूरगमनादिरूपः प्रयासोऽपेक्षितः, सर्वत्र सर्वेषां सुलभत्वात् । एवं सर्वेषामात्मत्वेन सर्वसुलभस्य प्रीणनेनाऽतीवायास इति । यद्रा सिद्धत्वादित्यस्य स्वर्गादिवत्र साध्यः पुरुषार्थः अपि तु सिद्धरूपः । साध्यपुरुषार्थसाधनं हि यागाद्यनुष्टानरूपप्रयासबाहुल्यम्, सिद्धस्य तु तल्लाभोपयुक्तप्रण- नोपायतत्समाश्रयणमात्रमपेक्षितमित्यर्थः । यद्वा, आत्मत्वादित्यनायासे पृथक्हेतु:, आत्मा हि स्वशरीरे निरतिशयप्रीतियुक्तस्तद्रक्षणशीलच लोके दृष्टः एवं सर्वेषां जीवानां परमात्मानं प्रति शरीरत्वात् तद्विषयकप्रीतेस्तस्य स्वतस्सिद्धाया अपि विपुलापराधैरनभिव्यक्तायाः तदभिव्यक्तयावहं किञ्चिदानुकूल्यादिकमात्रमपेक्षितमिति भावः । सिद्धत्वादिति तत्रैवाऽन्यो हेतुः । न हि सिद्धस्य हिरण्यनिधेस्तत्परिज्ञानमन्तरेण तल्लाभोपयुक्तोऽन्यः प्रयासोऽपेक्षितः । 152 व्याख्यानत्रयविशिष्टम् 7-6-19-26 एवं परमात्मनोऽपि निरतिशयपुरुषार्थरूपस्य हृदये सिद्धत्वात् तल्लाभोपयुक्तस्वामित्वशेषत्वादितद्याथात्म्यज्ञान- पूर्वकतत्समाश्रयणमात्रेण तस्य समाश्रितविषयकप्रीतिरुदेष्यतीति नाऽतीवाऽऽयासो विद्यते इत्यर्थः ।। २५ ।। “आत्मवत्सर्वभूतानाम्”(भाग 7-4-31 ) इत्येतदेव प्रपञ्चयति परावरेष्विति चतुर्भिः । ब्रह्मा चतुर्मुखोऽन्तो येषां स्थावरा आदियेषां तेषु परावरेषु उच्चावचेषु भूतेषु चराचरात्मकदेहभाक्षु चेतनेष्वित्यर्थः । तथा भौतिकंषु पृथिव्यादिभूतपरिणामरूपेष्वचेतनेषु घटपटादिषु, महत्सु पृथिव्यादिमहाभूतेषु ।। २६ ।। } विज, कोशस्थ: कोशकारी कीटः एतदेव स्पष्टर्यात- औपस्थ्यमिति । । १९ । । यदिति क्लृप्तं निजमात्मीयमायुर्यस्य स तथा शास्त्रविहितमर्थं श्रेयोलक्षणं न बुध्यते स्वकुटुम्बे भायटी रामः क्रीडा यस्य स तथा न निर्विद्यते विरक्तो न भर्वात ।। २० ।। परवित्तहर्तु चोरादेरिह देहात्प्रेत्य यत्पूर्वमर्जितं अथाऽप्यनन्तरमपि तच्च तदेव दुष्कर्म हरते नयतीत्यन्वयः । परलोकेऽपि विषयेष्वलम्बुद्धिर्नास्तीति भावः । । २१ । । अनुक्तविशेषप्रदर्शनाय कथितमेवाऽथं विशिनष्टि विद्वानिति । स्वलोकाय स्वक्लप्तमोक्षाय स्वयांग्यज्ञानाय वा । तत्रहेतुमाह यदिति । न केवलं मोक्षाय कल्पत इति प्रत्युत अनर्थञ्चाऽऽप्रोति तम इति । विमूढो त्रिपरांत ज्ञानी यथा तमः प्रतिपद्यते तथाऽयमित्यन्वयः ॥ २२ ॥ I } श्रीमन्नारायणानुग्रहमन्तरेण विद्वत्ताऽप्यकिञ्चित्करीत्याह-यत इति शास्त्रगुरूपदेशेन विद्वान्, संसारस्यानित्यता- मिति शेषः । दीनं स्वात्मानं विमोचितुमलं समर्थो नेति यतोऽत इति शेषः । यदि जोवराशी कश्चिदस्तीत्यभिमानः तर्हि कुत्र कस्मिन् काले न कस्मिंश्चिदित्यर्थः । कुतोऽत्राऽऽह वामदृशामिति । अयं पुरुषो वामदृशां विहारार्थं निर्मितक्रीडामृग इति यत् कथमयं तथाऽभूदिति तत्राऽऽह निगड इति । आसामक्षिसर्गः कटाक्षमोक्षां यस्य निगड : शृङ्खलायितः, तस्मात्स इति शेषः ।। २३ ।। एतावन्तं दैत्यान कटाक्षीकृत्यांक्तं प्रकटयन्मथितार्थमाह- तत इति । नन्वेवं तर्हि संसारमोक्षम्य दौर्घट्यमापादितमिति शङ्का माभूत् यद्यर्थिताऽस्ति तर्हि उपायं वदामीत्यतो वाऽऽह-तत इति । यतो धर्मार्थकामः ब्रह्मार्पणबुद्धिचिकित्सारहितैः संसारमोक्षो न सेत्स्यति ततो दैत्येषु सङ्गं दूरात्परिहत्य नारायणं शरणमुपेत यातेत्यन्वयः । सोऽपवर्गे मुक्तसङ्गैः पुरुषैरिषित: आप्तो भवति । ‘इषु गतौ’ इति धातोः । ।२४ ।। नेदं दुस्साध्यमित्याह-न हीति । सर्वभूतानामात्मत्वात् तत्प्रेष्टत्वात्सर्वत्र व्याप्तत्वेन सुलभत्वाद्वा ।। २५ ।। नारायणस्य सेव्यत्वे हेतुगर्भविशेषणमाह-परावरेष्विति । । २६ ।। 153 7-6-27-34 श्रीमद्भागवतम् गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा । एक एव परो ह्यात्मा भगवानीश्वरोऽव्ययः ।। २७ ।। प्रत्यगात्मस्वरूपेण दृश्यरूपेण च स्वयम् । व्याप्यव्यापकनिर्देश्यो ह्यनिर्देश्योऽविकल्पितः ।। २८ ।। केवलानुभवानन्दस्वरूप: परमेश्वरः । माययान्तर्हितैश्वर्य ईयते गुणसर्गया । । २९ ।। तस्मात्सर्वेषु भूतेषु दयां कुरुत सौहृदम् । 3 आसुरं भाव मुमुच्य यया तुष्यत्यधोक्षजः ।। ३० ।। ॥ तुष्टे च तत्र किमलभ्यमनन्त आद्य किन्तेर्गुणव्यतिकरादिह ये स्वसिद्धाः । धर्मादयः किमगुणेन च काङ्क्षितेन सारञ्जुषाञ्चरणयोरुपगायतां नः ।। ३१ । । धर्मार्थकाम इति योऽऽभिहित स्त्रिवर्ग ईक्षात्रयी नयदमौ विविधा च वार्ता । मन्ये तदेतदखिलं निगमस्य सत्यं स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः । । ३२।। ज्ञानं तदेतदखिलं दुरवापमाह नारायणो नरसखः किल नारदाय । एकान्तिनां भगवतस्तदकिञ्चनानां पादारविन्दरजसाऽऽप्लुतदेहिनां स्यात् ।। ३३ ।। * श्रुतमेतन्मया पूर्व ज्ञानं विज्ञानसंयुतम् । धर्मं भागवतं शुद्धं नारदादेव दर्शनात् ।। ३४ ।। श्री. गुणेष्विति । गुणसाम्ये प्रधाने गुणव्यतिकरं महत्तत्त्वादौ च परो ब्रह्मस्वरूपः । २७ ।। कथं तर्हि द्रष्टृदृश्यभोक्तृभोग्यादिभेदः, माययेत्याह-प्रत्यगात्मेति । प्रत्यगात्मा द्रष्टा भोक्ता तत्स्वरूपेण व्यापकतया निर्देश्यः । दृश्यं भोग्यं देहादितद्रूपेण च व्याप्यतया निर्देश्यो, मायया ईयत इत्युत्तरेणान्वयः । वस्तुतस्तु स्वयमत्रकल्पितोऽनिर्देश्योऽपि सन् । यद्वा अनिर्देश्योऽप्येवं निर्देश्यः सन् विकल्पित ईयते इत्यन्वयः ।।२८॥ *The 1 M. Ma काल 2 A Ma S° 3 M.Ma तया 4–4M. Ma करैरिह येऽनु 5 M. Ma °दिभि: 6. M. Ma यो वि° 7 A.B.G.J. T following extra verse is found in HV editions only शान्तां भया विगतदपरमात्मतत्त्व बोधोदयेन वितात्म परिभ्रमाः । योनोऽवधूतवपुषापरमेण चष्टं सुप्तं समुत्थितमयात्म विकल्पभेदम्। 8 H. Vomit भांत 154 व्याख्यानत्रयविशिष्टम् 7-6-27-34 केवलेति । यतः केवलोऽ Sनुभवात्मक आनन्द एव स्वरूपं यस्य । ननु स एव चेत्सर्वत्र तर्हि सर्वत्र सर्वज्ञत्वाद्युपलभ्येत । तत्राऽऽह - गुणात्मकः सर्गो यस्यास्सा गुणसर्गा तया माययाऽन्तर्हितमैश्वर्यं येन सः ||२९|| तस्मादिति । यस्मादेवं तस्मात्सर्वेषु भूतेषु यथोचितं दयां सौहृदञ्च कुरुत; यया दयया, उन्मुच्य सन्त्यज्य ||३०| ततः किमत आह-तुष्टे इति । तुष्टे च तत्र तस्मिन् किमलभ्यम् । तथाऽपि गुणपरिणामात देवादेव स्वसिद्धा अयनतस्सिद्धा ये धर्मादयः तैः किम् अगुणेन च मोक्षेण काङ्क्षितेन किम्। तमुपगायतां नोऽस्माकं अकाङ्क्षितस्याऽपि तस्य सिद्धेः । यद्वा माभून्मोक्षः । तस्य चरणयो: सारञ्जुषां सुधां सेवमानानां तेनाऽपि किमित्यर्थः ||३१||
1 ननु च धर्मादेरपुरुषार्थत्वे किमित्याचार्याभ्यां वेदोक्तत्वेन सत्य एवाऽभिहितस्तत्राऽऽह धर्मेति । धर्मोऽर्थः कामश्चेति यस्त्रिवर्गः तदर्थञ्च य ईक्षाद्या अभिहिताः । ईक्षा आत्मविद्या। त्रयी कर्मवद्या। नयदमी तकदण्डनीतिश्च विविधा च वार्ता जीविका। तदेतत्सर्वं निगमस्यार्थजातं स्वसुहृदः स्वान्तर्यामिणः परमस्य पुंसः स्वात्मार्पण स्वात्मार्पण साधनं चेत् तर्हि सवं सत्यं मन्ये, सत्यपरत्वात् । अन्यथा तदसत्यमेव । यद्वा, तदेतदखिलं निगमस्य गुण्यविषयस्य प्रतिपाद्यं मन्ये । सत्यं पुनर्निस्त्रैगुण्यलक्षणं परमस्य पुंसः स्वात्मार्पणमेवेत्यर्थः । तदुक्तं भगवता- ‘गुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन” (भ.गी.-2-45 ) इति ।। ३२ ।। + तेषां पुनविश्वासार्थं गुरुसम्प्रदायमाह-ज्ञानमिति । अत्र नारदः श्रोता, तत्र कुतो मादृशानामधिकार इति मा शङ्कीत्याह । भगवत एकान्तभक्तानां यत्पादरज:, तेनाऽऽप्लुतानां देहिनां सर्वेषामपि तज्ज्ञानं स्यात्, न तु उत्तमानामेवेति नियमः ||३३|| श्रुतमिति । अत एव मयाऽपि पूर्वं नारदाच्छ्रुतम् । विज्ञानसंहितमनुभवपर्यन्तं ज्ञानं धर्मञ्च श्रुतम् ।। ३४ ।। वीर. गुणेषु सत्त्वादिषु गुणानां सत्त्वादीनां साम्यं यस्मिंस्तस्मिन् प्रधाने मूलप्रकृतावित्यर्थः । गुणव्यतिकरं गुणवैषम्यवति महदहङ्कारादौ चेत्यर्थः ।। २७ ।। प्रत्यगात्मस्वरूपेण प्रत्यगात्मा जीवः स्वं स्वासाधारणं रूपं शरीरं यस्य तेन प्रत्यगात्मशरीरकत्वंनेत्यर्थः । दृश्यमचेतनं रूपं यस्य तेन अचेतनशरीरकत्वेन चेत्यर्थः । एकः स्वसमानरहित एव पर आत्मा परमात्मा, 0 1- 1 H. V नीति: दण्डश्च 2 2A, BJomit 3HVomit पूर्व 4 HV संयुक्त 5H Vomit ज्ञानं 1557-6-27-34 श्रीमद्भागवतम् अन्तःप्रवश्य भर्ता, अव्ययः अस्पृष्टशरीरगतविकारः, निरस्तनिखिलदोष: षाड्गुण्यपरिपूर्णः, ईश्वरो जीवकमांनुगुणं नियन्ता, व्याप्यव्यापक निर्देश्यः व्याप्येषु व्यापकतया निर्देष्टव्यः अविकल्पितः जातिगुणादिरहितः । केवलोऽनुभवः दुःखप्रतिभटं ज्ञानम् आनन्दरूपं तदेव स्वरूपं यस्य सः, परमेश्वरः स्वव्यतिरिक्तेश्वरान्तररहितः गुणसर्गया संसारिणां मोहादिगुणान् सृजतीति तया मायया अन्तर्हितैश्वर्यः संसारिणामप्रकाशमानमहिमा ईयते गम्यते सदाचायपदेशेन ज्ञायत इत्यर्थः । उक्तविधतद्याथात्म्यज्ञानपूर्वकं तत्समाश्रयणमात्रमेव तत्प्राप्तिनिमित्ततत्प्रीतिहेतु- रुपाय इति भावः । अत्र अविकल्पितः केवलानुभवानन्दस्वरूपः इति पदद्वयेन “अस्थूलमनण्वहस्वम्’ (बृह.उ. 3- 8-8) “सत्यं ज्ञानमनन्तम्” ( तैत्ति. उ. 2-1-1) “विज्ञानमानन्दम् (बृह.उ. 3-9-28 ) इति श्रुत्यर्थप्रत्यभिज्ञापनेन प्राप्यं ब्रह्मस्वरूपमुक्तम् । अवशिष्टैरेक एवेत्यादिभिः प्रथमान्तपदे : “प्रत्यगात्मस्वरूपेण, दृश्यरूपेण चे” ति पदयेन च प्राप्यस्य गुणा उक्ताः “परावरेषु भूतेषु प्रत्यगात्मस्वरूपेण च ” (भाग 7-6-20) इत्यनेन जीवस्य तच्छेषत्वापरपर्यायतच्छरीरत्वकथनेन प्राप्तस्वरूपमुक्तम्। “गुणसया माययाऽन्तर्हितैश्वर्यः” इत्यनेनाऽब्रह्मात्मक- त्वस्वतन्त्रात्मत्वादिरूपमोहादि प्राकृतगुणगण एव प्राप्तिविरोधीति कथनेन विरोधस्वरूपमुक्तम्। तत्प्राप्तिफलन्तु तच्चरणर्कङ्कर्यादिरूपं “सारञ्जुषां चरणयोः” (भाग 7-6-25) इति वक्ष्यति । एवमर्थपञ्चकमुपदिष्टं भवति । पूर्व “उपेत नारायणम्” इति तत्समाश्रयणं कर्तव्यत्वेन विहितम् । तस्य दुष्करत्वशङ्कापरिहारप्रसङ्गात् समाश्रयणोपयुक्तार्थपञ्चकज्ञानं सदाचार्योपदेशात् सम्पाद्यमत्युक्तम्। एवमर्थपञ्चकज्ञानपूर्वकतत्समाश्रयणमात्रमेव तत्प्रसादजननद्वारा तत्प्राप्तिहेतुरित्यभिप्रेतम्। तत्समाश्रयणञ्च तद्भक्तिप्रपत्त्यन्यतरात्मक मधिकारभेदेन व्यवस्थितमत तात्पर्यम् ।।२८,२९ । । यदुक्तं न च्युतं प्रीणयतो बह्वायास:” (भाग 7-6-19) इति तदुपसंहरन् तत्प्रीतिनिमित्ततत्सन्तोषजनकं हेत्वन्तरमाह - तस्मादिति । यस्मात् सर्वान्तरात्मत्वादि प्राप्य ब्रह्मस्वरूपादिज्ञानपूर्वकतत्समाश्रयणमात्रमेव तत्प्राप्यावह तत्प्रीतिहेतुः । तस्मात् यूयं सर्वे आसुरं भावं भृतद्राहशीलत्वादिरूपमुन्मुच्य समूलं त्यक्त्वा परमात्मशरीरेषु सर्वॆषु भूतेषु ब्रह्मादिस्तम्बपर्यन्तेषु यथोचितं दयां सौहदञ्च कुरुत, यया दयया अधोक्षजो भगवां स्तुष्यति । तादृशी भूतेषु दयां कुरुतेत्यर्थः । । ३० ।। 1 Womsts परि 2 Womits सर्वे 3-3 Womits 156 व्याख्यानत्रयविशिष्टम् 7-6-27-34 1 तुष्यत्यधोक्षजः ततः किम्-अतआह-तुष्ट इति । तंत्र तस्मिन्नाद्ये जगत्कारणभूते अनन्तं भगवति तुष्ट सात अलभ्यं किम् ? न किमपि, सर्व तस्मिन् तुष्टे सति अभिलषितं सुलभमेवेत्यर्थः यद्यपि सुलभं तथाऽप निरतिशयपुरुषार्थरूपतञ्चरणारविद्वानुभवरूपममृतमनुभवद्भि: मादृशैः धर्मैश्वर्यकामकैवल्यादिकममृतं पिबद्भिः ऊपरोदकमिव नेष्यते इत्यभिप्रयन्नाह– किमिति । नोऽस्माकं गुणव्यतिकरात् कर्मानु सत्त्वादिगुणपरिणामादेव स्वसिद्धाः अयत्नतस्सिद्धा ये धर्मादयः धर्मार्थकामाः तैः धर्मार्थकामैः किम् ? न किमपि प्रयोजनमित्यर्थः । कांक्षितेन अभिलषितेन अगुणेन गुणत्रयरहितेन कैवल्येन मोक्षेण वा किम् ? सोऽपि न पुरुषार्थ इत्यर्थः । नः कथम्भूतानाम् ? भगवञ्चरणयो: सारमनुभवात्मकममृतसारं जुषतां सेवमानानां उपगायतां, तद्गुणान् स्तुव्रतां, मनसा तचरणारविन्दानुभवामृतमनुभवतां वाक्श्रवणाभ्यां तद्गुणानुभवामृतच अनुभवतामस्माकं भ्रमादय ऊषरांदकप्राया इत्यर्थः । । ३१ || + ननु त्वदुक्तमेतत्सर्वं जानन्तोऽप्यस्मद्गुरवस्त्रिवर्गमेव पुरुषार्थत्वेनोपदिदिशुः । त्वन्तु त्रिवर्गमनादृत्य भगवच्चरणारविन्दाश्रयणमेव सारतमं मन्यसे । किञ्च गुर्वनुशिक्षितान्वीक्षिक्यादिशास्त्रेषु न त्वदुक्तधर्मः कर्तव्यत्वेनोपलभ्यते । अतः किं तद्धर्मप्रमापकम् ? तत्राऽऽह - धर्मेति । धर्मादीनां समाहारद्वन्द्रः पुंस्त्वमार्षम् । धर्मोऽर्थः कामश्चेति यस्त्रिवगोऽभिहितः अस्मदाचार्यैः भार्गवादिभिरिति शेषः । यस्त्रिवर्ग: पुरुषार्थत्वेन आचार्य रुक्त इत्यर्थः । यच तत्प्रतिपादकेक्षादिरूपा विद्या च तदेतत्सर्वमहं मन्ये । तत्रेक्षा आन्वीक्षिकीसंज्ञा तर्कविद्या, त्रयी वेदपूर्वभागः नयदमों दण्डनीति प्रतिपादके शास्त्रे, विविधा वर्ता कृष्याद्याजीविकाज्ञानजनकं शास्त्रम् । एतत्सर्वमहं मन्ये जानाम्येव । किन्तु यत्स्वसुहृदः परमस्य पुंसो निरुपाधिकसुहृदे परमपुरुषायेत्यर्थः । सम्प्रदानस्यैव शेषवविवक्षया षष्ठी । स्वात्मार्पणं भगवति स्वात्मसमर्पणं तदेतन्निगमस्य वेदोत्तरभागस्य, प्रमेयमिति शेषः । उपनिषद्भागस्य प्रतिपाद्यं सत्यं नित्यम्, अक्षयिष्णुपुरुषार्थसाधनं मन्य इत्यर्थः । अस्मद्गुरुभिः ज्ञातमग्यहं जानामि, नित्यनिरतिशयपुरुषार्थसाधनं भगवत्यात्मसमर्पणं वेदान्तप्रतिपाद्यं त्वधिकारं जानामीत्यर्थः । गुरवस्तु नैतज्जानन्तीत्यभिप्रायः । आपाततो जानन्तो वा महदनुग्रहाभावात् नाऽनुष्ठानोपयोगितया निस्संशयं जानन्तीति तात्पर्यम्। निगमस्येत्यनेनाऽस्मदुक्तार्थे वेदान्तमार्गः प्रमाणमित्युक्तम् । स च “ओमित्यात्मानं युञ्जीत मुमुक्षुत्रं शरणमहं प्रपद्ये” ( म. ना. उ. 17-15) इत्यादिरूपः । स्वात्मार्पणमित्यनेन च उपेत नारायणम्, हरिमाश्रयेत 1 1 Womits तंत्र 2 -2 W omits 157 7-6-27-34 श्रीमद्भागवतम् इत्याद्युक्तमाश्रयणमात्मसमर्पणरूपमिति विवृतम् । भगर्वात स्वात्मसमर्पणं नाम स्वात्मनो भगवच्छेषतंक स्वभावत्वानुसन्धानपूर्वकं भगवत स्वात्मरक्षाभरसमर्पणरूपम्। एवं नारायणोपायनं नाम तच्छरणागतिरित्युक्तम्भवत । समनन्तराध्याये तदुपायनस्य तद्भक्त्यात्मकत्वं वक्ष्यति । एवञ्च यथाऽधिकारं भक्तिप्रपत्त्यन्यतरात्मकं भगवत्समाश्रयणं कर्तव्यमिति तात्पर्यम् ।। ३२ ।। ननु गुरुभिरज्ञातमिदमन्तरेणाऽपि तदुपदेशेन कथं त्वं ज्ञातवानित्याशङ्कायां भगवतो नारदस्यानुग्रहा- देवेति वक्तुं तस्य साम्प्रदायिकत्वमाह - ज्ञानमिति । तदेतद्दुरवापं दुर्लभं ज्ञानं नरस्य सखा भगवान्नारायणो बदरिकाश्रमवासी नारदायाऽऽह, उपदिष्टवान् । ननु यत्र नारदः श्रोता, नारायणो वक्ता, तस्मिन्मादृशानां कथमधिकार इति शङ्कां निराह - एकान्तिनामिति । एकान्तिनामकिञ्चनानामनन्यप्रयोजनानां भगवतः पादारविन्दरजसा आपल तानां स्नातानां देहिनां भगवत्सेवासक्तानां सर्वेषामपि तज्ज्ञानं स्यादेव, न तूत्तमानामेवेति नियमः ||३३|| अत एव मयाऽपि नारदाच्छ्रतमित्याह श्रुतमिति । विज्ञानेन विवेकादिजन्येन संयुतं ज्ञानं शास्त्रोत्थं विशुद्ध भागवतधर्मरूपं भगवद्याथात्म्यवेदिनो नारदाच्छुतं श्रवणेन ज्ञातं भगवतो नारदस्य वचसां श्रवणात् मम ज्ञानविज्ञानसम्पत्तिरभूदित्यर्थः । । ३४ ।। विज० गुणसाम्ये प्रलये, गुणव्यतिकरे सृष्टौ ।। २७ ।। व्याप्तिप्रकारमाह-प्रत्यगात्मेति । सर्वपदार्थानामन्तः प्रत्यगात्मस्वरूपेणाऽन्तर्यामिरूपेण बहि: कालरूपेण व्याप्तेन ब्रह्मापरपर्यायण, एवमेक एव व्याप्यव्यापक निर्देश्यो विकल्पितो विविधक्लप्तः “अन्तर्यामी प्रत्यगात्मा व्याप्तः कालो हरिः स्मृतः ।” (ब्रह्मतकें) इति वाक्यसिद्धोऽयमर्थः । घट इव निर्देश्यो नेत्यनिर्देश्यरूपः ||२८|| “अचिन्त्यमव्यपदेशमैकात्म्यप्रत्ययसारम्” इति श्रुतिनिरूपित इत्याह- केवलेति । सर्वत्र सिद्धश्चंत् किमिति न दृश्यत इति तत्राऽऽह-माययेत । मायया प्रकृत्या “तमसा गूढमने” इति श्रुतेः । सत्त्वादिगुणैः सर्गः सृष्टि: यस्याः सा तथा तया । । २९ ।। यतस्सर्वभूतानि भगवन्निवासस्थानानि, तस्मात्तया भूतदयया आसुरं भावं द्वेषं “विष्णोगृहत्वाद्भूतेषु दया कार्या विजानता” (ब्रह्मतके) इति स्मृतेः । “प्रद्विषन्तोऽभ्यसूयकाः” (भ.गी. 16-18 ) इति ।। ३० ।। भगवतुष्ट्या किं प्रयोजनमिति तत्राऽऽह - तुष्ट इति । ये अनुसिद्धाः जन्मप्रभृतिप्राप्ताः तैर्गुणर्व्यातकरैर्विषयसुखेः हरश्चरणयो: सारञ्जुषां गुणलक्षणमकरन्दं सेवमानानां तद्गुणांश्चोपगायतां गायमानानां नोऽस्माकं कांक्षितेनाऽगुणेन 158 व्याख्यानत्रयविशिष्टम् 7-6-35-36 अन्यैर्वाञ्छितेन मोक्षेण किं अपक्व भक्तिलभ्यमुक्तेः, भक्तेः परमानन्दरूपत्वम् । तत्राऽपि सुखाधिक्यहेतुत्वात् सुतरां धर्मादिभिः सुतमां गुणव्यतिकरैः फलं नास्तीति किमु वक्तव्यम् ? मोक्षे सुखमनाकाङ्क्षमाणस्य यथा सुखाधिक्यं भवति, तथा मोक्षगतं सुखं कांक्षमाणस्य सुखं पूर्ण न लभ्यत इत्यभिप्रायेण कांक्षितेनेति विशेषणम् । “कांक्षतो मोक्षगमपि सुखमाकांक्षतो यथा” (ब्रह्मतके) इति वचनात् । । ३१ । । ननु शास्त्रविहितानां धर्मादीनां कथङ्कारं साफल्यं भवतीत्याशङ्कां परिहरन्नाऽऽह - धर्मेति । धर्मार्थकाम इति नामभित्र यस्त्रिवर्गः शास्त्रे विहितः, तस्येक्षा ज्ञानमनुष्ठानञ्च या त्रयी त्रयोवेदाः, तेषां शब्दतोऽर्थतश्च ज्ञानं यौनयम नीतिदण्डशास्त्रे तयोरीक्षा तात्पर्यज्ञानं, या च विविधा वार्ता, कृषिवाणिज्यादिलक्षणा तदीक्षा प्रयोगज्ञानं वा " ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वणश्चतुर्थः” इत्यारभ्य “सर्वदेवयजनं विद्या” इत्यनेन यदूनं तस्य सर्वस्यानुकर्षणार्थचकारः । यदेतदुक्तं तदेतदखिलं परमपुरुषस्य स्वात्मपूर्वकसमर्पणमर्पितुमुद्दिष्टं भवति । तर्हि निगमस्य ऋग्वेदादिसकलशास्त्रपठतस्य सत्यं यथार्थफलमति मन्ये इत्यन्वयः ।। ३२ ।। 1 नेदं स्वमनीषोत्थं, किन्तु सम्प्रदायतः प्राप्तत्वात् श्रद्धेर्यामत्याह-ज्ञानमिति । नरसखोऽनन्तसखः । अनेन विशेषणेन सनकादिभ्य उपदिष्टमिदमिति ज्ञापितम् । किलशब्देन पुरातनत्वेन ग्राह्यत्वं दर्शयति । ज्ञानाधिकारिण आह- एकान्तिनामिति | |३३|| तव कुतः प्राप्तमेतत् आह - श्रुतमिति | | ३४ || दैत्यपुत्रा ऊचुः प्रह्लाद त्वं वयञ्चाऽपि नर्तेऽन्यं विद्यहे गुरुम् । 1 एताभ्यां गुरुपुत्राभ्यां बालानामपि ही श्वरौ ।। ३५ ।। बालस्यान्तःपुरस्थस्य महत्सङ्गो दुरन्वयः । छिन्धि नस्संशयं सौम्य स्याद्विस्त्रम्भकारणम् ||३६|| sa श्रीमद्भागवतं महापुराणे श्रीवेयासिक्यां अष्टादशसाहस्त्र्यां arrafari पारमहंस्यां संहितायां स्कन्धे प्रादानुचरते षष्टोऽध्ययः । । ६ ।। 1–1H,V नामृत ईश्वरी 159 7-6-35-36 श्रीमद्भागवतम् T 3- श्रीध. तत्राऽतिविस्मिताः पृच्छन्ति दैत्यपुत्राः प्रह्लादेति । हे प्राह्लाद! त्वं वयम् एताभ्यां शण्डामकाभ्याम् ऋते ऽन्यंगुरुं न विद्मः । एतदागमनात्पूर्वमेवाऽहं नारदपाश्वं गत इति चेत्तत्राऽऽहुः बालानामप्यतिशिशूनामस्माकमेता वीश्वरो नियन्तारी । अत स्तवाऽन्यत्र गमनं न सम्भवति । । ३५ । स एवात्राऽऽगत इत्यपि न सम्भवतीत्याहुः - बालस्येति । दुरन्वयो दुर्घटः । विस्रम्भकारणं विश्वासहेतुः । । ३६ ।। इति श्रीमद्भागवते सप्तमस्कन्धे श्रीधरस्वामविरचितायां भावार्थदीपिकायां व्याख्यायां षष्टोऽध्यायः ॥ ६ ॥ वीर तत्र विस्मिताः पृच्छन्ति दैत्यकुमाराः - प्रह्लादेति । हे प्रह्लाद ! त्वं वयञ्चाऽपि एताभ्यां गुरुपुत्राभ्यामते विनाऽन्यं गुरुं न विद्महे । एतदागमनात्पूर्वमेवाऽऽहं नारदपार्श्व गत इत्यत्राऽऽहु: - बालानामपि शिशूनामप सतामस्माकमेतावेव ईश्वरी नियन्तारी, अतस्तवांऽन्यत्र गमनं न सम्भवति ।। ३५ ।। 4 नारद एवात्राऽऽगत इत्यपि न सम्भवतीत्याहुः - बालस्येति । अन्तःपुरस्थस्य बालस्य तत्र महतो नारदस्य सङ्गो दुरन्वयो दुर्घटः । हे सौम्य, प्रह्लाद ! नोऽस्माकं संशयं छिन्धि अपनुद। विस्रम्भकारणं विश्वासहेतुः स्याञ्चेत् असम्भवितत्वेनाऽस्माभिविश्वसनीयां नारदसङ्गमः त्वदुक्तस्तत्र यद्यस्मद्विश्वासहेतुरस्ति चेत् तदुपपादन कं तत्सङ्गतिविषयं संशयं छिन्धिीत्यर्थः ।। ३६ ।। sa श्रीमद्भागवत मस्क वे श्रीचीरराघवदुषालिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां षष्टोऽध्यायः ॥ ६ ॥ विज . एतस्मिन्नवसरे दैत्यपुत्राः प्रह्लादकथितार्थशङ्कया तं पृच्छन्तीत्याह-प्रह्लादेति एताभ्यां गुरुपुत्राभ्यां शण्डामर्काभ्यामृते नाऽन्यं गुरुं विद्महे यस्मात् । किञ्च, विज्ञानञ्चेश्वरविषयं विवक्षितं, तदुपाधिनाऽपि बालाना मक्षराभ्यासनिरतानामस्माकं ईश्वरो न कांक्षित इति यस्मात् अन्यगुर्वभावेऽपीश्वर उपदेष्टा स्यादतो वाऽऽह - बालानामिति । बालानामीश्वरोऽस्त्यपि किं ? नाऽस्ति प्रतिपत्त्यभावात् ।। ३५ ।। 1–1 A,B, J Omit 2–2H VOmit 3 - 3H, VOmit 4 A,B, T add इति नः शङ्का वर्तत इत्यर्थः । 5. A,B. T इति । 6. W. Omits प्रादाद! 7. W, Omits त्वत्। 160 60व्याख्याtarfवशिष्टम् 7-6-35-36 ‘कस्मिंश्चिदवसरे देशान्तरेऽन्यगुरुसङ्गतिः किं न स्यादिति तत्राऽऽह - बालस्येति । तस्मादुत्पन्नं नस्संशयं जहीत्यन्वयः । तत्र कृत्यमाहुरित्याह– स्यादिति । । ३६ ।। इ श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां श्रीविजयध्वजतीर्थविरचितायां पदरत्नावल्या टीकायां मस्कन्धे षष्टोऽध्यायः ।।६।।
161 सप्तमोऽध्यायः नारद उवाच एवं दैत्यसुतैः पृष्टो महाभागवतोऽसुरः । उवाच स्मयमानस्तान् स्मरन् मदनुभाषितम् । । १ । । प्रह्लाद उवाच पितरि प्रस्थितेऽस्माकं तपसे मन्दराचलम् । युद्धोद्यमं परं चक्रु विबुधा दानवान्प्रति । । २ । । पिपीलिकैरहिरिव दष्टो लोकोपतापनः । पापेन पापोऽभक्षीति वादिनो वासवादयः ||३|| 6 तेषा मपि बलोद्योगं निशम्याऽसुरयूथपाः । वध्यमानास्सुरैर्भीता दुद्रुवुस्सर्वतो दिशम् ||४|| 6 कलत्रपुत्रवित्ताऽप्तान् गृहान्यशुपरिच्छदान्। नावेक्षमाणास्त्वरिताः सर्वे प्राणपरीप्सवः । १५॥ व्यलुम्पन्न्राजशिबिरममरा जयकांक्षिणः । इन्द्रस्तु राजमहिषी मातरं मम चाऽग्रहीत् । । ६ । । नीयमानां भयोद्विग्रां क्रन्दन्ती कुररीमिव । यदृच्छयाऽऽगतस्तत्र देवर्षिर्दृष्टवान्पथि ।।७।। 1 B नास्ता 2 M Ma शासनम 3 M Ma लाग 4 ABGJM MaT दिया 5 ABGJM Ma Tति 6 ABGUT मिना 7 ABGJT रुदती M Ma रुदन्ती 8ABGJM Ma T ददृश 162 + व्याख्यानत्रयविशिष्टम् प्राह मैनां सुरपते नेतुमर्हस्यनागसम् । मुच मुच महाभाग सती परपरिग्रहम् ।।८।। श्री श्रीधरस्वामिविरचिता भावार्थदीपिका सप्त मातृगर्भस्थे स्वस्मिन्नारदभाषितम्। प्रह्लादो वर्णयामास शिष्यप्रत्ययसिद्धये ।। अश्रावि नारदादेतन्मया गर्भ इतीरितुम्। तत्प्रस्तावकथामाह पद्यैष्षोडशभिस्सुधीः ।। 7-7-1-8 पितरीति । अस्माकं पितरि हिरण्यकशिपों । स्वकृतेनैव पापेन पापोऽसावभक्षिक्षत इति हर्षेण वदन्तो युद्धोद्यमं चक्रुः । ।१-५ ।। व्यलुम्पत्रिति राज्ञश्शिबिरमावासं व्यलुम्पन् सर्वस्वापहारेण नाशितवन्तः ।। ६,७ ।। प्राहेति । अनागसं निरपराधाम् एतां नेतुं माऽहंसीति प्राह ।।८।। श्रीवीराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका दैत्यकुमारैरेवं पृष्टः प्रह्लादः तत्सङ्गतिहेतु मुपपादयन् तत्त्वत्रययाथात्म्योपदेशपूर्वकं सपरिकरं भगवद्भक्तियोग मुपदिष्टवानित्याह भगवान्नारदः - एवमिति । एवमित्थं दैत्यसुतैः पृष्टो भागवतोत्तमः प्रह्लादस्तान् दैत्यपुत्रान्प्रत स्मयमानो मया नारदेन अनुभाषितं स्मरन्नुवाच । । १ । । 7- तदेवाऽह-पितरीत्यादिनानाऽधुनाप्यजहात्स्मृतिः इत्यन्तेन । अस्माकं पितरि हिरण्यकशिपी तपसं तपः कर्तुं मन्दराचलं प्रति प्रस्थिते प्रयाते सति इन्द्रादयो विबुधा देवाः दानवान्प्रति युद्धोद्यमं चक्रुः ।। २ ।। कथम्भूता स्सन्तः लोकोपतापनः लोकानां दुःखकारी पापः पापात्मा स्वपापेनैव दैवात् पिपीलिकेरहिस्सर्प इव अभक्ष भक्षित इति वादिनों वदन्तस्सन्तः वासव इन्द्र आदियेषां ते युद्धोद्यमं चक्रुरिति पूर्वेणान्वयः ।। ३ ।। ततः किं जातम् ? तत्राऽह - तेषां वासवादीनां बलोद्योगे बलप्रयुक्तयुद्धोद्योगं निशम्य दृष्ट्वा सुरैर्वध्यमाना, अत एव भीतास्सन्तोऽसुरयूथपाः सर्वे त्वरिताः सर्वतो दिशं दुद्रुवुः पलायितवन्तः ||४ ||
- H,V,W घेनां; 2. H. V W तुं नाहं: 3 H.M,Ma v सीम्, 4. H.V सांए 5-5 A omits, 6. H. V ना; 7-7 Womut 163 7-7-9-16 श्रीमद्भागवतम्
कथम्भूताः ? कलत्रादीन् नावेक्षमाणाः तेषु त्यक्तस्पृहाः इत्यर्थः । तत्र हेतुः सर्वे प्राणपरीप्सवः प्राणमात्र परित्राणेच्छवः । तत्र परिच्छदा भोगोपकरणानि ॥ ५ ॥ ततो जयशालिनोऽमरा देवाः राज्ञो हिरण्यकशिपोः शिबिरं गृहं व्यलुम्पन् सर्वस्वापहारेणा नाशितवन्तः । इन्द्रस्तु राज्ञो हिरण्यकशिपोर्भार्या मम मातरमग्रहीत् || ६ || ता इन्द्रेण नीयमानाम्, अत एव भयोद्विग्नां कम्पितां कुररीमिव क्रन्दन्तीं रुदतीं देवर्षि नारदो यदृच्छयोपगतः पथि ददर्श, प्राह च । ॥ ७ ॥ तदेवाऽह - हे सुरपते! अनागसं निरपराधामेनां नेतुं त्वं नार्हसि। अतो हे महाभाग ! परंणान्येन हिरण्यकशिपुना परिगृहीतां परदारानित्यर्थः । मुञ्च मुञ्च ।।८।। 4- श्रीविजयध्वजतीर्थकृता पदरत्नावली श्रुतेषु सत्सु साधनानां भक्तेरेव प्रधान्यम्, हरे मुख्यप्रसादजनकत्वात् भक्तिरेव पुरुषेणापाद्येत्यादिकं निरूप्यते ऽस्मिन्नध्याये | भक्तिप्रतिपादनात्मकत्वादस्य शास्त्रस्य पुनः पुन स्तत्प्रतिपादनान्न पुनरुक्तिशङ्का कार्या । तत्र दैत्यपुत्रैः पृष्टः प्रह्लादः किं चकारेति युधिष्टिर शङ्कान्वितस्तां परिहारद आह नारद इति । नारदस्य ममाऽनुशासनम् ।।१,२ ।। अहिस्सर्पः पिपीलिकैर्यथा भक्ष्यते तथा लोकोपतापनः पापो हिरण्यकशिपुः स्वपापेनाऽर्भाक्ष नष्टप्रायोऽभूत् । दिष्ट्या ! सुखमस्तु । लोकार्थमिति ब्रुवाणाः । “दिष्ट्या समुपजोषञ्च” (अम. को 3-421 ) इत्यमरः ।।३-५ ।। व्यलुम्पन् जयकांक्षिणो जितयुद्धाः असुरजयेन प्रकाशमाना वा ।। ६७ ।। तवोपभोक्तुं योग्या न भवतीत्याह - परपरिग्रहमिति ।। ८ ।। इन्द्र उवाच आस्तेऽस्या जठरे वीर्यमविषह्यं सुरद्विषः । 5 आस्तां यावत्प्रसवं मोक्ष्येऽर्थपदवीं गतः ।। ९ ।।
- Womil सर्वे: 2. W न्तो: 3. Womit त्वं 4-4 Womit. 5. HV W प्रसवांयावत् 164 व्याख्यानत्रयविशिष्टम् नारद उवाच सोऽयं निष्किल्बिषः साक्षान्महाभागवतो महान् । त्वया न प्राप्स्यते संस्था मनन्तानुचरो बली । । १० ।। इत्युक्तस्तां विहायेन्द्रो देवर्षेन्मानयन्वचः । अनन्तप्रियभक्तयैनां परिक्रम्य दिवं ययौ । । ११ । । ant मन्मातरमृषिः समुत्रीय निजाश्रमम् । आश्वास्येोष्यतां वत्से यावत्ते भर्तुरागमः । । १२ ।। तथेत्यवात्सीद्देवर्षे रन्ति साऽऽप्यकुतोभया । यावहैत्यपतिर्घोरात्तपसो न न्यवर्तत । । १३ ।। ऋषि पर्यचरत्तत्र भक्त्या परमया सती । अन्तर्वी स्वगर्भस्य क्षेमायेच्छा प्रसूतये ।।१४।। ऋषिः कारुणिकस्तस्याः प्रादादुभयमीश्वरः । धर्मस्य तत्त्वं ज्ञानञ्च मामप्युद्दिश्य निर्मलम् ।। १५ ।। तत्तु कालस्य दीर्घत्वात् स्त्रीत्वान्मातुस्तिरोदधे । ऋषिणाऽनुगृहीतं मां नाऽधुनाऽप्यजहात्स्मृतिः ।। १६ ।। 7-7-9-16 श्री. आस्ते इति । अविषह्यं दुस्सहम् । अतोऽनया प्रसवपर्यन्तमत्राऽस्यताम् । ततश्चाऽर्थस्य पदवी मार्ग गतः प्राप्तस्सन् जातं पुत्रं हत्वा मोक्ष्ये मोक्ष्यामीत्यर्थः । । ९ । । सोऽयमिति । साक्षात्स्वगुणैरेव महान्, न तु पित्रादि सम्बन्धात् । त्वया हेतुभूतेन संस्थां मृत्युं न यास्यति । तत्र हेतवो निष्किल्बिष इत्यादयः । । १० । । इतीति । अनन्तस्य प्रियो योऽहं स वा प्रियो यस्य मम भक्तया एतां प्रदक्षिणीकृत्य ।। ११ । । }
- A,B, G,J.M,Ma, T अयं. 2 A, B G, J, M. Ma. T नो मा. 3. A, B.G.J.M. Ma. T समानीय: 4. A, B, J Omit मध्ये | 1657-7-9-16 श्रीमद्भागवतम् तत इति । इहांष्यतामित्याह इति शेषः । ।१२ ।। तथेति । अन्ति समीपे । १३ ।। ऋषिमिति । अन्तर्वली गर्भिणी । इच्छया भर्तु रागमनानन्तरं प्रसूतये। एव मपि स्वगर्भस्य क्षेमाय || १४ || ऋषिरिति । तस्याः शोकशान्त्यै धर्मस्य तत्त्वं भक्तिलक्षणं ज्ञान मात्मानात्मविवेकः, तदुभयं प्रादात् । ईश्वरः समर्थः । । १५, १६ । । । Arr. इत्युक्त आहेन्द्र: - आस्त इति । अस्याः जठरे कुक्षावविषह्यमस्माभिः सोढुमशक्यं सुरद्विषो वीर. हिरण्यकशिपो वीर्य गर्भरूपेण वर्धमानमास्ते तिष्ठति, अतोऽनया प्रसवपर्यन्तमास्यताम् मत्समीपे स्थीयताम् । ततश्च अर्थस्य पदवी मार्ग गतस्सन् मोक्ष्ये जातं पुत्रं हत्वा एनां त्यजामीत्यर्थः । । ९ ।। एवमुक्तो देवर्षिराह - सोऽयमिति । सोऽयं गर्भस्थ शिशुः त्वया हन्त्रा संस्थां मरणं न प्राप्स्यते । तत्र हेतु वदन् तममं विशिनष्टि - निष्किल्विषः मरणनिमित्तप्राचीन किल्बिषरहितः । तत्कुतः ? महाभागवतः भगवद्भक्त्यैव ध्वस्तकिल्बिष इति भावः । महागुणे श्रेष्ठः, अनन्तस्य भगवतोऽनुचरः बली महाबलसम्पन्नः । यद्यपि गर्भस्थ दशायां स्वानुग्रहात्पूर्वं न भागवतत्वादयो धर्मास्तथाऽपि समनन्तरमेव स्वेनाऽनुग्रहीष्यमाणस्य पुनर्जन्मकाले “जायमानं हि पुरषं यं पश्येत्” (भार. मो 12-336-68) इत्युक्तरीत्या भगवता ईक्षिष्यमाणस्य उक्तधर्मान्त्रय इत्यभिप्रायेण निष्किल्बिष इत्यादीनि विशेषणान्युक्तानि । ननु इन्द्रेण मुक्तां प्रति स्वोपदेशे सति तद्गर्भस्यस्योक्तधर्मसम्पत्तिः । तस्य तद्धर्मसम्पत्तौ हि तद्धेतुकस्तत्त्यागः इतीतरेतराश्रयत्वमिति कथं देवर्षिणैवमुक्तमिति चेत् मैवं, गर्भस्थं नितरामीश्वरकटाक्षविषयमत एव " ईश्वरस्य च सौहार्द यदृच्छासुकृतं तथा । विष्णोः कटाक्ष अद्वेष आनुकूल्यञ्च सात्त्विकैः, सम्भाषणं षडेतानि ह्याचार्यप्राप्तिहेतवः” इत्युक्तहेतुषट्कसम्पन्नं दैवज्ञो देवर्षिरालक्ष्य त्वयैतस्याममुच्यमानायामप्यहमुक्तधर्मयुक्तं नूनं करवाणि, अतोऽयं त्वया संस्थां न प्राप्स्यतीत्युक्तवानिति नेतरेतराश्रयः ||१०|| इति इत्थं उक्त इन्द्रो देवर्षेर्नारदस्य वचो मानयन गौरवादभ्युपगच्छन् तां राजमहिषीं विहाय अनन्तस्य भगवतः प्रियां योऽहं तस्य मम भक्तया एनां मन्मातरं परिक्रम्य प्रदक्षिणीकृत्य दिवं प्रति यया । । ११ । । 1 Womits; तिष्ठति 2 A. B. T ईक्ष्यमाणस्य 166 व्याख्यानत्रयविशिष्टम् 7-7-9-16 ततः ऋषिर्नारदः मम मातरं स्वाश्रमं प्रति समानीय सम्यगनायासेन उन्नीय गमयित्वा आश्वास्य सान्त्वयित्वा हे ! वत्से बाले ! तव भर्तुर्यावदागमः तावत्पर्यन्तं त्वया इह अस्मिन् मदाश्रमं उष्यतां स्थीयता मित्युवाच इति शेषः । । १२ ।। तत्तस्तथेत्यङ्गीकृत्य सा मन्माता देवर्षेरन्तिके समीपे नास्ति कुतोऽपि भयं यस्यास्तादृशी अवात्सी 1 दुषितवती । दैत्यपतिरुग्रात्तपसो यावन्न न्यवर्तत तावत्सती मन्माता अन्तवंत्री गर्भिणी स्वगर्भस्य क्षेमाय रक्षणाय इच्छया स्वभर्तुरागमनानन्तरं प्रसूत ये च परमया भक्तया ऋषि नारदं पर्यचरत् शुश्रूषितवती । । १३, १४ ।। ततस्तां देवर्षिरनुजग्राहेत्याह - ऋषिरिति । ईश्वरः समर्थऋषिः तस्याः परिचरन्त्याः मन्मातुममर्थ्याद्दिश्य निर्मलं धर्मस्य तत्त्वं ज्ञान ञ्चेत्युभयं प्रादात् । धर्मो भगवद्भक्तियोगलक्षणः तस्य तत्त्वं याथात्म्यं तदङ्गभूतं ज्ञानं देहविविक्त प्रत्यगात्मयाथात्म्यज्ञानञ्च प्रादात् उपदिष्टवान् इत्यर्थः ।। १५ ।। तद्दशायामुपदिष्टं तदुभयं मम मातुः स्त्रीत्वात् कालस्य दीर्घत्वाञ्च तिरोदधे, विस्मृतमभूदित्यर्थः । ऋषिणा भगवता नारदेनाऽनुग्रहीतं मान्तु सा स्मृतिः तदुपदेशजनितं स्मृत्यात्मकं ज्ञानमधुनाऽपि नाजहात् नतत्याज ॥ ११६ ॥ विज . सुरद्विषो हिरण्यकशिपोवीर्यं रेतोलक्षणं, अस्याः यावत्प्रसवः तावन्मम वशे आस्यतां, पश्चादहं मोक्ष्ये ततः पूर्वं कस्मान्न मुञ्चसि इति तत्राऽह अर्थपदवीमिति ।।१।। अनया प्रसूतः पुत्रो हन्तुं त्वया न शक्यत इत्याह- नत्वयेति । संस्थां मरणं, कुतः ? अत्राऽह अनन्तति ||१०|| अनन्तप्रियः श्रीनारायणो । अस्य भक्तया अनन्तस्य हरेः प्रिया बहुमानलक्षणा भक्तिः, अनन्तप्रिया भक्तिस्तया वा । । ११ । । तावदत्रोष्यतामित्याह यावदिति ।। १२ ।।
अन्ति अन्तिके ।। १३ ।। अन्तर्वली गर्भिणी ।। १४ ।। 167 7-7-17-24 श्रीमद्भागवतम् गर्भक्षेममिच्छाप्रसवञ्चेत्युभयम्। ईश्वरो वरप्रदानसमर्थः । नारदाच्छुतमित्यनेन नारदस्य यद्गुरुत्वमभिप्रेतमेवंविध- मित्याह - धर्मस्येति । धर्मस्य हरेर्भागवतसंज्ञस्य वा तत्त्वं तदुभयविधज्ञानञ्च यद्गर्भस्थं मामुद्दिश्य मात्रे उपदिष्टम् ।। १५ ।। तदुभयं तयोः कालस्यातिक्रान्तत्वात् स्त्रीत्वात् शब्दादिविषयलौल्याच मातुस्तिरोहितमभूदित्यन्वयः । “अणुरेषधर्म:" (कठ. उ. 1-21 ) इति श्रुतिः । धर्मो हरिः, ततस्तव किमभूदिति तत्राऽह ऋषिणेति । । १६ ।। I भवतामपिभूयान्मे यदि श्रदधते वचः । वैशारदी धी: श्रद्धातः स्त्रीबालानाञ्च मे यथा । । १७ ।। 1 जन्माद्या: षडिमे भावा: दृष्टा देहस्य नाऽऽत्मन: फलानामिव वृक्षस्य कालेनेश्वरमूर्तिना ।। १८ ।। 2 आत्मा नित्योऽव्ययश्शुद्धः एकः क्षेत्रज्ञ आश्रयः । 3 अविक्रियः स्वदृक् हेतुः व्यापकोऽसङ्गयनावृतः । ।१९।। एतैर्द्वादशभिर्विद्वानात्मनो लक्षणः परैः । 4 अहं ममेत्यसद्भावं देहादौ मोहजं त्यजेत् ॥ २० ॥ ॥ स्वर्ण यथा ग्रावसु हेमकारः क्षेत्रेषु योगैस्तदभिज्ञ आप्नुयात् । क्षेत्रेषु देहेषु तथाऽऽत्मयोगैरध्यात्मविद्द्ब्रह्मगतिं लभेत । । २१ । । अष्टौ प्रकृतयः प्रोक्ता त्रय एव हि तगुणाः । विकाराष्षोडशाऽऽचार्यैः पुमानेकस्समन्वयात् । १२२ ।। देहस्तु सर्वसङ्घातो जगत्तस्थुरिति द्विधा । अत्रैव मृग्यः पुरुषो नेति नेतीत्यतत्त्यजन् ||२३|| अन्वयव्यतिरेकेण विवेकेनोशताऽऽत्मना । सर्गस्थानसमाम्नायै विमृशद्भिरसत्वरैः ।। २४ । 1 HV नि: 2 HV डाांक:, 3. M. Ma वश्यांच्या: 4 M. Ma Ho 5M Ma ‘नागताsso 168 व्याख्यानत्रयविशिष्टम् 7-7-17-24 श्री. भवतामिति । भूयात् भवेत् । वैशारदी स्त्रार्थे तद्धितः देहाद्यहङ्कारच्छेदनिपुणेत्यर्थः । । १७ । । hist वैशारदी धीरित्यपेक्षायां नारदोक्तमेव देहात्मविवेकप्रकारमाह-जन्मेति दर्शाभः । जन्माद्या:- जायते, अस्ति, वर्धते विपरिणमतेऽपक्षीयते नश्यतीत्येवम्भूता इमे षड्भावविकारा वृक्षे सत्येव यथा फलानां दृश्यन्ते तद्वदात्मनि तथैव स्थिते देहस्य दृष्टा इत्यर्थः । ईश्वरो त्रिकारसमर्था मूर्तिर्यस्य तेन ।। १८ ।। तदेवं देहधर्मः तद्वैलक्षण्येन आत्मनां देहाद्भेदो दर्शितः । इदानीमात्मधर्मरेव भेदं स्फुटयंस्तदहङ्कारादिकं याजयति आत्मेति । आत्मा नित्यः “अविनाशी वाऽरेऽयमात्मा” (ब्रह्म.उ. 4-5-14 ) इति श्रुतेः । अव्ययोऽपक्षयशून्यः । “ऋचो अक्षरे परमे व्योमन्” (श्वेता. उ. 4-8 ) इति श्रुतेः । शुद्धः “निरवद्यं निरञ्जनम्” (श्वेता. उ. 6-19) इति श्रुतेः । एकः एकमेवाद्वितीयम् (छोन्दो उ. 6-2-1 ) इति श्रुतेः । क्षेत्रज्ञः " विज्ञातारमरे केन विजानीयात्" (बृह. उ. 4-5-5) इति श्रुतेः । आश्रयः “ यस्मिन् द्यौः पृथिवीचान्तरिक्षम् " ( मुण्ड. उ. 2-2-5 ) इति श्रुतेः । अविक्रियः “निष्कलं निष्क्रियं शान्तम्” (श्वेता. 3. 6-19) इति श्रुतेः । स्वहक आत्मज्योतिः “सम्राडिति होवाच” इति श्रुतेः । हेतुः “स इमॉल्लोकानसृजत” (ऐत. उ. 1-2 ) इति श्रुतेः । व्यापकः “सत्यं ज्ञानमनन्तम्’ ( तैत्ति 3-2-1 ) इति श्रुतः । असङ्गी “असङ्गोह्ययं पुरुषः” (बृह. उ. 3-6-15) इति श्रुतेः । अनावृतः “पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते” (बृह. उ. 5-1-1) इति श्रुतेः । । १९ ।। 4- एतैरिति। एतैर्द्वादशभिरात्मनो लक्षणैः परैः श्रेष्ठे: विवेकसमर्थ: देहाद्भेदं विद्वानसद्भावं मिथ्याबुद्धि त्यजेत् ।। २० ।। नन्वेवं विविक्तात्मज्ञानिनोऽप्यपरोक्षानुभवेन ब्रह्मता प्राप्तिः कथं स्यात् यतोऽहङ्कारादिकं त्यजे दित्यपेक्षायां तत्प्राप्तिप्रकारं सदृष्टान्तमाह - स्वर्णमिति स्वर्णाकरक्षेत्रेषु स्फुरत्स्वर्णकणेषु ग्रावसु योगे धमनाद्युपायैः तदभिज्ञ उपायाभिज्ञो हेमकारो यथा स्वर्ण प्राप्नुयात्। आत्मयोगे रात्मप्राप्त्युपायैः ब्रह्मगतिं ब्रह्मताम् | अध्यात्मवित् आत्मादिकृतकार्यकारणसङ्घातज्ञाता ।। २१ । । 10 अध्यात्मविवेकपूर्वक मात्मप्राप्त्युपायमाह अष्टाविति त्रिभिः । मूलप्रकृति महदहङ्कारो पञ्च तन्मात्राणि चेत्यष्टी, त्रयस्सत्त्वादयस्ते च प्रकृतिगुणा एव नतु भिन्नाः । एकादशेन्द्रियाणि पञ्च महाभूतानि चेति षोडश ।
- H,V का सा 2. H. Vomit विवेक 3- 3H, Vomit 4-4H, Vamil 5 H.v दृष्टि 6H. Vomit त्यजेत् 7-7 HV स्वणकार & HV omit तर्दाभन: 9. HV तदुपा 10 V लं 11A, B. Jomit पूर्वक 169 7-7-17-24 श्रीमद्भागवतम् पुमानात्मा एकः प्रोक्तः, कपिलादिभिराचार्यैः । एकत्वे हेतु: - एषु साक्षित्वेनाऽन्वयात् । तदुक्तम् - “मूलप्रकृति रविकृतिर्महदाद्याः प्रकृतिविकृतयस्सप्त । षोडशकस्तु विकारो न प्रकृतिर्नविकृतिः पुरुषः” (साङ्ख्य. 3 ) इति ।। २२ ।। देह इति । जगजङ्गमम् । तस्थुः स्थावरम् । अत्रैव सर्वसङ्गातात्मके एव पुरुषो मृग्योऽन्वेष्टव्यः । सुशक तदित्याह नेति नेतीत्यन्यापोहे क्रियमाणे स्वयमेवात्तत्त्यजन् अनात्मवर्गात्पृथगुपलभ्यमान इत्यर्थः ।। २३ ।। अन्वयेति । मणिषु सूत्रमिव सर्वत्रानुस्यूतत्वेनाऽन्वयः । अत एव मणिभ्यः सूत्रस्येवैकैकव्यतिरेकश तयोर्द्वन्द्वेक्यम् । तेन यो विवेकः पूर्वोक्तो वा तेन उशता शुद्धेनात्मना मनसा सर्गस्थानसमाम्नायैः सृष्टिस्थितिसंहारः “यतो वा इमानि भूतानि जायन्ते” (तै त्ति. उ. 3-1 ) इत्यादिश्रुत्युक्तसर्गाद्यनुसन्धानेनेत्यर्थः । विमृशद्भिर्विचारयद्भिरसत्वरे रव्यग्रैर्मृग्य इति पूर्वेणान्वयः ।। २४ ।।
वीर तदेवं “प्रह्लाद त्वम्" इत्यादिना यद्दैत्यकुमारेः पृष्टं तस्योत्तरमुक्तम् । अथैतत्सत्सम्प्रदायागत- धर्मस्वरूपज्ञानजिघृक्षा वर्तते चेत् भवतां मदनुग्रहेण तदुभयं सम्पत्स्यत इत्याह- भवतामिति । यदि भवन्नां मद्रचः श्रद्दधते मदुक्तार्थग्रहणदृढीकारविषये त्वरायुक्ताश्चेत् भवतामपि तदुभयं भूयात्। श्राद्धामन्तरेणोपदिष्टमपि तत्त्वं न प्रतिष्ठितं भवतीत्याह वैशारदीति । वंशारदी निपुणतरा धीः तत्त्वविषया बुद्धिः स्त्रीणां बालानाञ्च श्रद्धात एव भूयात् नतु तां विनेत्यर्थः । तत्र दृष्टान्तः - मे यथेति । यथा श्रद्धावतो मम वैशारदी बुद्धिरभूत श्रद्धारहिताया मन्मातुर्नाभूत् । एवं सर्वेषां बालानां स्त्रीणाञ्च श्रद्धात एवं ज्ञानं प्रतिष्ठितं भवति अन्यथा मन्मातुरिव अप्रतिष्ठितमित्यर्थः । | १७|| तदेवं तेषां श्रद्धामुत्पाद्य श्रद्धायुक्तान् शुश्रूषन्दैत्यकुमारानालक्ष्य तेभ्यो भगवद्भक्तियोगमुपदिदिक्षु- स्तावत्तदङ्गभूतप्रकृतिवियुक्तात्मयाथात्म्यज्ञानयोगमुपदिशति जन्माद्या इत्यादिना । तावज्जीवात्मस्वरूपं देहाद्विलक्षणं विवक्षुदेहधर्मानाह-जन्माद्या इति । ईश्वरो गुणपरिणामापादनसमर्था मूर्तिराकारो यस्य तेन कालेन निमित्तभूतेन जायते अस्ति वर्धते विपरिणमते अपक्षीयते नश्यति" इत्येवंरूपा इमे षड्भावविकाराः दृष्टाः प्रत्यक्षमुपलभ्यमानाः दंहस्यैव धर्माः, नाऽत्मनः, यथा वृक्षं सत्येव फलानां जन्मादयो दृश्यन्ते न वृक्षस्य, तद्वत् आत्मन्येकरूपत्वनैवाऽवस्थिते अस्य देहस्य दृष्टा इत्यर्थः । आत्मव्यतिक्तस्य स्थिरस्य एकरूपस्य वस्तुनोऽभावात्, कथञ्चत्प्रदर्शनार्थमस्थिरः षड्भावविकारवानपि वृक्ष आत्मस्थानीयत्वेन दर्शितः । । १८ ।। 170व्याख्यानत्रयविशिष्टम् 7-7-17-24 1 तदेवं देहधर्मैः तद्वैलक्षण्येन आत्मनो देहाद्भेदो दर्शितः । अथ स्वधर्मैरेवाऽत्मनां देहाद्भेदमाह आत्मेति । आत्मेति विशेष्यनिर्देश्यः, आत्मा प्रत्यगात्मा नित्यः उत्पत्तिविनाशरहितः, अव्ययः अपक्षयहितः अविक्रियः अवशिष्टभावत्रयरहितः । यद्यपि दृष्टा देहस्य नाऽऽत्मनः" इत्यनेनैव षड्भावविकारराहित्यमुक्तम्, तथापि फलानामिव वृक्षस्येति दृष्टान्तबलाद्यथाफलगतोत्पत्त्याद्यनाश्रयस्यापि वृक्षस्य स्वगतोत्पत्त्याद्याश्रयत्वं, एवं देहगतोत्पत्त्याद्याश्रयत्वाभावेऽपि स्वगतोत्पत्त्याद्यन्तराश्रयत्वं प्रसक्तं, तदनेन निषिध्यते । एवञ्च स्वतोऽन्यतां वा षड्भावविकाररहित इति फलितम् । शुद्धः प्राकृतरागादिगुणैरकलुषितस्वरूपः एकः ज्ञानकाकारतया सर्वेषु देहेषु एकरूपः, “एको व्रीहिः” इनिवज्जात्यभिप्रायक एकत्वव्यपदेशः, नतु व्यक्तयेकत्वाभिप्रायकः. आत्मव्यक्तिबहुत्वस्य बहुप्रमाण प्रतिपन्नत्वात् । क्षेत्रं शरीरं जानातीति तथा । ममेदं शरीरमिति जानन्नित्यर्थः । अनेन ज्ञानाश्रयत्वमुक्तम् । स्वदृक् स्वं पश्यतीति स्वदृक् स्वस्मै भासमानः, अनेन ज्ञानस्वरूपत्वमुक्तम् । आश्रयः देहेन्द्रियादीनामाधारो हेतु देहेन्द्रियाणां व्यापारहेतुः व्यापकः, धर्मभूतज्ञानेन व्यापकस्वरूपस्याणुत्वात् असङ्गी जीवान्तरण सम्बन्धरहितः । अनावृतः स्वरूपस्वभावतरोधनरहितः, इदं मुक्त्यवस्थं स्वाभाविकं जीवात्मस्वरूपम् । यद्रा- अनावृतः स्वरूपतिरोधानरहितः बद्धदशायामपि धर्मभूतज्ञानस्येव कर्मणा तिरोहितत्वात् । देहस्त्वनित्य:, व्ययवानशुद्धः देवमनुष्यादिरूपेण नानाविधः ज्ञानानाश्रयोऽन्येषां यावत्सत्तम् । अनाश्रयः विरागहेतुर्व्याप्य: पितृपुत्रत्वादिसम्बन्धवान् सङ्कोचभाक् चेति भावः । । १९ । । 4 अस्त्वेवं देहात्मनोः परस्परवैधर्म्य ततः किम् ? अत आह- एतैरिति । विद्वानित्थं देहात्मनार्याथात्म्यवित् एतैरुक्तेर्द्वादशभिरात्मनो लक्षणैः परैः देहात् उत्कृष्टत्वापादकः देहादी, आदिशब्देन देहानुबन्धिपुत्रादिसङ्ग्रहः । अहं, ममेत्यसदभिमानं मोहजमज्ञानजं त्यजेत् । देहात्माभिमानादिकं त्यक्त्वा उक्तलक्षणलक्षितात्मस्वरूपावलांकनपरी भवेदिति भावः ॥ २० ला ततोऽपि किमत आह-स्वर्णमिति । यथा हेमकारः तदभज्ञो हेमप्रकृतीनां ग्राव्णामभिज्ञः प्रथमं क्षेत्रेषु हेमग्राणामुत्पत्तिभूमिषु योगैरन्वेषणादिभिरुपायैराप्नुयात । ग्राव्णः इति शेषः । विभक्तिविपरिणामेनानुषङ्गो वा । पञ्चाहहनादिभिरुपायैः ग्रावसु हेमआप्नुयात्। एवं देहरूपेषु क्षेत्रषु आत्मयोगेदेहविलक्षणात्मयाथात्म्यविवेचनसाधनं रुपाये रात्मवित् उक्तविधात्मयाथात्म्यदर्शी पश्चात् ब्रह्मणः स्त्ररूपेण गुणैश्च निरतिशयबृहतः पुरुषोत्तमस्य गति मवगतं तद्याथात्म्यज्ञानं लभेत प्राप्नुयात् यथावस्थिततत्साक्षात्कारं लभेतेति यावत् ।। २१ ।। 1 A. B.T Omit देहात् 171 7-7-17-24 श्रीमद्भागवतम् एवं ज्ञानयोगस्य भगवत्साक्षात्कारावहभक्तियोगाङ्गत्वमुक्तम् । एतैर्द्वादशभिः” इत्यादिनोक्तासद्भावत्यागप्रकारम् “क्षेत्रेषु देहेषु तथाऽऽत्मयोगैः” इत्युक्तमेव देहविलक्षणात्मस्वरूपविमर्शनञ्च सप्रकारं प्रपञ्चयति - अष्टावित्यादिभिः पञ्चभिः । तावदष्टौ प्रकृतयः -“भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा " (भ.गी. 7-4) इत्यक्तरीत्या ऊक्ता अष्टौ प्रकृतयः । अत्र भूम्यादिशब्दः गन्धादितन्मात्रसहितानि पृथिव्यादीन्युच्यन्ते । बुद्धिशब्देन महत्तत्त्वं, त्रयः सत्त्वादयस्तद्गुणाः प्रकृतिगुणा एव न त्वात्मनो गुणाः । षोडश विकारा विकृतयः तेच कर्म ज्ञानोभयेन्द्रियाणि दश पञ्च प्राणाः बुद्धिचित्त वा एक सम्भूय षोडश आचार्यै: गीताचार्यादिभिः प्रोक्ताः । पुमानेक एकस्मिन् शरीरे एकः पुमान् जीवः प्रोक्तः । कुतः ? समन्वयात् । एवमेव हि प्रतिशरीरं नियमेन सुखदुःखप्रतिसन्धान जीवेश्वर बद्ध मुक्त शिष्याचार्यज्ञत्वादिव्यवस्थायाः समन्वयादुपपत्तिरिति भावः । सर्वशरीरेषु जीवैकत्वे उक्तविधा व्यवस्था दुर्घटा स्यादिति भावः ।। २२ ।। } देहस्तु सर्वसङ्घातः प्रकृतिविकृति सर्वसङ्घातात्मकः । सच जगज्जङ्गमः, तस्थुः स्थावरचेति द्विविधः । एवं वस्तुस्थितिरिति भावः । अस्त्वेवं प्रस्तुतस्यात्मविवेचनस्य किमायातम् ? तवाह अत्रैवेति । अत्रैव देह एव पुरुषः प्रत्यगात्मा मृग्यः विवेचनीयः कथं किं कुर्वन् ? नेति नेतीति इति शब्दः प्रत्यक्षदृष्टप्रकारद्योतकः, इति नेति एवं विधो न भवति, गन्धवान् न भवति, रसवान् न भवति, रूपवान् न भवति इत्येवं प्रकारेणेत्यर्थः । अतत् आत्मव्यतिरिक्तं यद्यत्पृथिव्या वस्तु तत्त्यजन्, तस्मिन्नात्मबुद्धिमकुर्वन् तद्विलक्षणः आत्माऽन्वेषणीयः इत्यर्थः । अनेन “अहं ममेत्यसद्भावं देहादी मोहजं त्यजेत्" इत्युक्तं विवृतं भवति ।। २३ ।। 2 3 “तथाऽऽत्मयोगः” इत्युक्तानात्मयोगान्विवृण्वन् ते मृग्यते इत्याह- अन्वेयेति । अन्वयव्यतिरेकेण - अन्वयेन व्यतिरेकेण च अहं जानामीच्छामि द्वेष्मीत्येतं बुद्धीच्छादीनां ज्ञानरूपाणां ज्ञातर्यहमथे एवान्वयेन व्यतिरेकेण मम शिरः पाणिः पाद इति सर्वावयवेभ्यो व्यतिरेकप्रतीत्या चेत्येवंरूपेण विवेकेन अनात्मनो विभागेन उशता निर्मूलेनाऽत्मना अहम्ममेति प्रतीयमानेनात्मना अहम्प्रतीत्या चेत्यर्थः । सर्गस्थानसमाम्रायैः सर्गस्थित्यादिपरवेदान्तवाक्यार्थानुसन्धा- नैरैतैरुपायैर्देहादिभ्यः परमात्मानं विमृशद्भिरसत्वरैः अव्यग्रचित्तैः पुम्भिरात्मा मृग्य इति पूर्वेणान्वयः । “सन्मूलयः सौम्येमाः सर्वाः प्रजाः" (छान्दो. उ. 6-8-8) इत्यादि सर्गस्थानादि समाम्नायार्थानुसन्धान रित्युक्तेभ्योऽन्येऽप्यात्म विमर्शनोपाया: परमात्मशेषत्वतच्छरीरत्वादयोऽवगता भवन्तीत्यभिप्रायेण सर्गस्थान समाम्नायै रित्युक्तम् ।। २४ ।।
- A, B, T वस्तु त 2 A. B. T Omit न: 3 A. B. T Omit न, 4 A, B, T Omit न 172 व्याख्यानत्रयविशिष्टम् 7-7-17-24 विज० ततोऽस्माकं किं प्रयोजनमिति तत्राऽह भवतामपीति । यथा मे वैशारदी धी: भगवद्विषयज्ञानमभूत्, तत् तथा तर्हि भवतामपि भूयादित्यन्वयः न केवलं युष्माकमेव स्त्रीणां बालानाञ्च श्रद्धातस्तत्स्यादित्याह श्रद्धात इति यदि स्त्रीबालानां श्रद्धा स्यात् अतस्तर्हि तेषामिति ||२७||
प्रह्लादस्तेषां स्ववचसि श्रद्धामुत्पाद्य नारदोक्तं ज्ञानमुपदिशति जन्माद्या इति “जातः कंसवधार्थाय भूभारहरणाय च” “जनितो तद्विष्णोः “इत्यादिषु हरेर्जन्मादिकं प्रतीयते । तत्र जन्मादिमतो हरेरितरवद्दुभंग शरीरस्थस्य तच्छरीरयांग्यभोगप्राप्त्या व्याकुलचित्तस्य सर्वसमर्पणानुगुणफलदानं कथं घटत इत्यादिशङ्कां दैत्यपुत्रचित्तस्थां परिहरन्नित्यतो वाऽऽह - जन्माद्या इति । इमं षड् भावाः जन्मास्तिवृद्धिपरिणामापक्षय विनाशाख्यविकारा देहस्य दृष्टा: प्रत्यक्षेण प्रमिता आत्मनः परमात्मनो न सन्तीत्यन्वयः । “बड़ विकाराः शरीरस्य न विष्णो स्तद्गतस्य तु” (ब्रह्मतकें) इत्यनेन निरस्तत्वात् । दृष्टा इत्युक्तं स्पष्टयति- फलानामिति । वसन्ताद्यवयवविशेषेण कालेन वृक्षस्य, चूतादिफलानां जन्मादिकं दृश्यते यथा वृक्षस्य कालाधीनत्वं, तथा देहस्येश्वराधीनत्वमिति ज्ञापनायेश्वरमूर्तिनेत्युक्तं देवदत्तस्य सर्वमिदम्मदधीनमिति मिथ्याज्ञान निरासायोक्तमिदं तात्पर्यमिति ज्ञातव्यम् । तदुक्तम् तदधीनं शरीरञ्च ज्ञात्वा तन्ममतां त्यजेत् इति । । १८ ।। “क्षेत्रज्ञः पुरुषो ह्यात्मा संसारीचेतनो मतः” इत्युक्तेः आत्मा जीवः किं न स्यात् इत्यतस्तन्निवर्तकलक्षणमाह- आत्मेति । परैरव्याप्यादिदोषरहिते रेतंद्रदशभिरात्मनो हरेर्लक्षणैः स्वरूपभूतैरुपेत इति विद्वानहं ममेत्यतद्भावमतत्त्वं मोहनमज्ञानजं देहादी त्यजेदित्यन्वयः । नित्यः स्वरूपतां विनाशरहितः, अवयवादिव्ययो नास्तीत्यव्ययः । प्रकृति निर्मितशरीरत्वे अविद्यारागादिदोष विधुरत्वात् शुद्धः एको मुख्यः मुख्यत्वं हरेरेव स्वरूपज्ञानेन क्षेत्राख्यशरीरज्ञातृत्वात् सक्षेत्रज्ञः आश्रयः उपजीव्यः अविक्रिय: स्वतः परतो वा परिणामरहितः । स्वमात्मानं स्वयमेव पश्यतीति स्वदृक् तद्ब्रह्मलेाऽहं ब्रह्मांऽस्मि" इति श्रुतिवश्योऽपराधीनः स्वतन्त्र इति यावत् । वशं यापर्यात सर्वमिति वा व्यापकोऽन्तर्बहिरिति शेषः। “आकाशो नीलिमोद” इति श्रुतेः । भूताकाशस्य परिच्छिन्नत्वात् अव्याकृतस्य चित्प्रकृत्यात्मकत्वेन भगवदनुगृहीतत्वेन तस्या व्यापकत्वमुपचरित मनेनेति भवत्येवव्यापकः । अप्राकृतत्वादसङ्गी “असेङ्गो ह्ययं पुरुषः " (बृह. उ. 6-3-15) इति श्रुतेः । अनावृतो ज्ञानाद्यावरणरहितः । एवं विधलक्षणोपेतस्य विष्णोः सर्वहेतुत्वाच्छरीरस्य तदधीनत्वेन तस्मिन् देहे ममतां त्यजेदित्यर्थः । ।१९, २० । । हरेदेहादिभ्यो विविक्तत्वेन ज्ञानोत्पत्तिप्रकारं वक्ति हेममिति । यथा हेमकारो ग्रावसु क्षेत्रेषु निकषाश्मसु स्थानेषु हेमकारः क्षेत्रेषु हेमवत्सु पाषाणेषु वा योगेर्हेमावाप्युपायैः कषणाध्मानादिपरीक्षालक्षणमं प्राप्नुया 173 7-7-17-24 श्रीमद्भागवतम् दित्यन्वयः । न सर्वस्य सुशकमित्यत उक्तं तदभिज्ञ इति । तथा मुमुक्षुः पुरुषः आत्मयोगैरौपत्तिकभक्त्याद्युपायः देहेषु क्षेत्रेषु सम्यगालांच्य विविच्य ब्रह्मगतिं लभेत देहादिभ्यो वैलक्षण्येन ब्रह्मविषयज्ञानमाप्नोतीत्यन्वयः । कोऽसावधिकारीत्यत उक्तं अध्यात्मविदिति “तरति शोकमात्मवित्” (छान्दो. उ. 7-1-3 ) इति श्रुतेः । आत्मानमधिकृत्य वर्तमानं वेदान्तशास्त्रमध्यात्मं तद्वेत्ति सम्यग्जानातीतिः सात्त्विकादिस्वभावोध्यामं तद्वेतीति वा । महाभूतादिर्वाऽध्यात्मं तद्वेतीति अध्यात्मवित् ।। २१ । । + कानि महाभूतादीनि इति तत्राऽऽह - अष्टाविति । मूलप्रकृतिर्महदादयः सप्तः एवमष्टौ प्रकृतयः । सत्त्वादिगुणानां प्रकृतावन्तर्भावसम्भवेनाऽष्टत्वं युक्तमिति भावेनाऽऽह त्रय एवेति । तस्याः प्रकृतेर्गुणाः स्तद्गुणा: प्रकृति जत्वाद्विकाराश्च तद्ग्रहणेन गृहीता इति नाऽष्टत्त्वासम्भव इत्याशयेनाऽऽह विकारा इति । मनसा सहैकादशेन्द्रियाणि शब्दादिविषयाश्चेति विकाराष्षोडशेति पूर्वाचार्य स्संख्याता इति शेषः । शरीरं ष्ववनुगतत्वेन विकारसम्भवादेतैस्सह किं न पठित इति तत्राऽऽहुः पुमानिति । समन्वयादिति ल्यब्लोपे पञ्चमी । समन्वयमनुगतं प्राप्य एकः पुमान् नारायण एवं केवलं शुद्ध इत्यतो विकारेषु न पठित इत्यर्थः । अत्रेदं तात्पर्य भवगन्तव्यम् तथाहि । अभिमन्यमानजडापेक्षया पुमान् जीवः पञ्चविंशोऽभिमानचेतनविवक्षया विष्णुः षड्विंश इति सम्यगन्वयात् नियन्तृत्वेन अनुमति ज्ञानात् ज्ञेय इति तदुक्तम्- “अभिमान्यपेक्षया विष्णुःपञ्चविंश इति स्मृतः । जडव्यपेक्षया जीवः सम्यगज्ञेयो हरिः स्मृतः " ( ब्रह्मतकें ) इति । यद्वा आकाशादि पञ्चभूतानि सत्त्वादित्रयां गुणाः इत्यष्टी प्रकृतयः । तत्र मूलप्रकृति महदहङ्काराणामाकाशादिष्वनुगतत्वेन पृथग्ग्रहणं न क्रियते, गुणानां तदात्मकत्वेन गुणग्रहणेन तद्ग्रहणोपपत्तेः । शेषं पूर्ववत् ।। २२ ।। 1 तत्त्वसंख्याकथनेन प्रकृते किमायातमिति तत्राऽह देहास्विति । सर्वेषां प्रकृतितत्कार्याणां सङ्गतः समूहः तन्निर्मित इत्यर्थः । तत्त्वेभ्योऽथ तदभिमानिभ्यो विविच्य परमात्मा ज्ञातव्य इत्यभिप्रायेण तत्त्वसंख्यानं कुतमितीममर्थं दर्शयति तुशब्देन देहशब्देन प्रपञ्चो विवक्षित इति कृत्वा तं देहं विभर्जात जगदिति ।
जगच्छन्दो द्विरावृत्त्या व्याख्येयः । तथाहि जगत्समस्तं जगज्जङ्गमं, तस्थु स्थावरमिति द्विधा विभक्तं किञ्चात इत्यत आह-अत्रेति । ततत्वाद्ब्रह्म तन्नभवतीत्येतत् प्रकृत्यादिकं त्यजन् हित्वा स्वतः सर्वदा भिन्न इत्यर्थः । पुरुषः पूर्णः षड्गुणोऽत्रैव देहलक्षणे प्रपञ्च मृग्योऽन्वेषणीयो विचार्यो ज्ञातव्य इति यावत् । शतृप्रत्ययेन सदा 1 M. Ma आह 174 व्याख्यानत्रयविशिष्टम् 7-7-25-34 प्रकृत्यादि त्यागो न कादाचित्क इति च सूचयति । तत्र किं प्रमाणमिति तत्राऽह - नेति । स एष नति नंतीत्यात्मा" (बृह. उ. 6-5-15) इति श्रुतिः प्रमाणमित्यर्थः । योऽतत्त्यजन् तद्वपुस्त्यजन् तेनेति वा अतत्त्यजतीति अतत्त्यक्, तेन । अतत्त्यजेति वा पाठः ||२३||
कया युक्तया मृग्यत इति तत्राऽह अन्वयेति । अन्वययुक्तव्यतिरेकेण । यत्र यत्र जगत् तत्र तत्र ब्रह्मे त्यन्वयः। यत्र यत्र ब्रह्म न तत्र तत्र जगत् परिच्छिन्नत्वादि व्यतिरेकलक्षणयुक्त्याऽऽकाशवत् जगदन्त्रितत्वंन यदेतदसङ्गलक्षणपृथक्त्वेन वेति युक्तया निश्चितेन विवेकनागतेन युक्तेनात्मना मनसा । ननु व्याप्तिग्राहक प्रमाणाभावेन आभासत्वान्वयान्निर्णयो न स्यादिति तत्राह सर्गेत । अत्र सर्गस्थानाभ्यां संहारादिकमुपलक्ष्यतं । न सहिता त्वरा यैस्ते असत्वराः तैः । “सर्वेश्वराघोषवन्तो बलवन्तो वक्तव्याः, इन्दो बलं ददातीति सवं ऊष्माणां ग्रस्ता अनिरस्ता विवृता वक्तव्याः प्रजापते रात्मानं परिददातीति सर्व स्पर्शलेशेनानभिनिहिता वक्तव्या, मृत्यां रात्मानं परिहरणीया" इति श्रुतेः ? विमृशद्भिः विचारं कुर्वद्भिः “को न आत्मा किं ब्रह्म” इत्यादिश्रुतेः सर्ग स्थानादिविषयैः समाम्नायैः निर्दोषगुणोपेतैर्वेदैः “यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति" (तति उ. 3- 1) इत्यादिलक्षणै: “अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः " ( म.ना. उ. 9-5 ) इत्यादिकेश्चानुगृहीतया ।। २४ ।। बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति वृत्तयः । } तायेनैवाऽनुभूयन्ते सोध्यक्षः पुरुषः परः ।। २५ । । भस्त्रिवर्णः पर्यस्तै र्बुद्धिभेदे क्रियोद्भवैः । स्वरूपमात्मनो बुध्येद्रन्धैर्वायुमिवान्वयात् ।। २६ ।। एतद्द्वारो हि संसारो गुणकर्मनिबन्धनः । 4 अज्ञानमूलोऽपार्थोऽपि पुंसः स्वप्न इवाऽप्यते । । २७ ।।
- मनोमयत्वात् सर्वार्थाः स्वप्नजागरयो स्समाः । Traf ध्यातुः शोकमोहभयप्रदाः ।। २८ ।। 1M. Ma सरूप; 2 M. Ma इत्तेग: 3 M. Ma fरवा. 4 A.B.G,JT इवेष्यतेः W इवाप्यते । “The following two verses are not found in A,G.J.T editions and they are commented by Vijayadhwaja The commentary is found in M, Ma edition 5 HV रा अर्था: 6. H,V नष्टा ऑप 1757-7-25-34 श्रीमद्भागवतम् परस्य निर्गुणस्याऽपि गुणसङ्गाजनिर्मृतिः । व्यक्तं जन्माष्ययप्रोक्तं शयानस्येव नस्वतः ।। रिसञ्चिन्तया सर्वे प्रयान्ति परमं पदम् ।। २९ ।। तस्माद्भवद्भिः कर्तव्यः कर्मणां त्रिगुणात्मनाम् । बीजनिर्हरणं योगः प्रवाहो परमो धियः । । ३० ॥ तत्रोपायसहस्त्राणामयं भगवतोदितः । यदीश्वरे भगवति यथा यैरञ्जसा रतिः ।। ३१ । । गुरुशुश्रूषया भक्त्या सर्वलाभार्पणेन च । सङ्गेन साधुभक्तानामीश्वराराधनेन च ।। ३२ ।। श्रद्धया तत्कथायाञ्च कीर्तने गुणकर्मणाम् । तत्पादाम्बुरुहध्यानात् तलिङ्गेशार्हणादिभिः । । ३३ ॥ हरि स्सर्वेषु भूतेषु भगवानास्त ईश्वरः । इति भूतानि मनसा कामे स्तै स्साधुमानयेत् ।। ३४ ।। श्री. विमर्शप्रकारमाह बुद्धेरिति द्वाभ्याम् । अध्यक्षः साक्षी ।। २५ ।। एभिरिति । अत एभिर्बुद्धेर्भेदैः परिणामः पर्यस्तं परितः क्षिप्तैः अनात्मधर्मत्वेन निरस्तः । बुद्धिधर्मत्वं हेतु: त्रिपणैः त्रिगुणात्मके: क्रियोद्भवैः कर्मजन्यैः, बुद्धेरेव त्रिगुणात्मकत्वात्कर्मकर्तृत्वाच्च तस्या एवैता अवस्थाः । आत्मा तु बुद्ध्यन्वयात् तदवस्थावानिव आभाति, न तत्त्वत इत्यात्मनः स्वरूपं बुध्येत् जानीयादित्यर्थः । अत्र दृष्टान्तः कुसुमधर्मैर्गन्धैस्तदाश्रयं वायुमिव ।। २६ ।। ननु तर्हि यथा कुसुमोपाधिकोऽपि वायोगंन्धी विवेकज्ञानंन निवर्तते, एवमात्मनः संसारो न निवर्तत इत्याशङ्याऽह - एतदिति । एतद्द्वारो बुद्धिद्वारकस्तदवस्थाद्वारको वा संसारो न स्वतः । हि यस्मात् बुद्धेयेगुणाः 1 M. Ma दनिर्वृति: 2. M. Ma त्ययो व्यक्त: 3. HV ह 4-4 This helf verse in not found in H. Veditions 5 A.B.G.J. T व्य 6- -6 HV भक्ति: स्याद्ययथा M. Ma भक्ति: स्या त्रान्यथा, 7 ABG.JT लब्धा: 8. M.Ma तल्प 9 h.vomit संसार. 176 व्याख्यानत्रवविशिष्टम् 7-7-25-34 कर्माणि च तैर्निबध्यत इति । तथा स चाज्ञानमूलः, अतोऽपार्थो मिथ्याभूतोऽपि स्वप्न इवेष्यते वायोस्तु गन्धद्रव्यसम्बन्धस्य वास्तवत्वाद्विषमो दृष्टान्तः ।। २७ ।। तस्मादिति । यस्मादेवं निवृत्तिर्घटते, तस्माद्बीजमज्ञानं, तस्य निर्हरणं दहनम्। किं तद्योगः ? कथम्भूतः ? धियः प्रवाहं जाग्रदादिरूपमुपरमयतीति तथा।।२८-३० ।। तदेवं ज्ञानप्रकारमुक्त्वा तत्साधनं धर्मस्य तत्त्वं नारदोक्तमेवाह तत्रेति पञ्चभिः यैर्धर्मः, यथा यथावत् अनुष्ठितैर्वा भगवति श्रीनारायणे रतिरिति यदयमुपायो भगवतोक्तः । तथा च गीतासूक्तम् । “यत्करोषि यदश्रासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय । तत्कुरुष्व मदर्पणम्” (भ.गी. 9-27 ) इति “भक्त्या मा मभिजानाति यावान्यश्चाऽस्मि तत्त्वतः " (भ.गी. 18-55 ) इत्यादि च ।। ३१ ।। तत्रैवान्तरङ्गान् धर्मानाह गुर्वीति । गुरोः शुश्रूषया भक्त्या प्रेम्णा सर्वेषां लब्धानामर्पणेन च ॥ ३२ ॥ श्रद्धयेति तस्य लिङ्गानां मूर्तीनामीक्षणमर्हणमादियेषां वन्दनादीनां तैश्च ।।३३,३४ ।। वीर अन्यानपि तद्विमर्शनोपायान् वदंस्तैः प्रत्यगात्मस्वरूपंदेहविलक्षणमवगच्छेदित्याह-बुद्धेरिति । जागरणं, स्वप्रः सुषुप्तिरिति एतास्तिस्रो बुद्धेर्वृत्तयः व्यापाराः । ताः वृत्तयो येनैवाऽनुभूयन्ते स एव परः देहेन्द्रियबुद्ध्यादिभ्योऽन्यः अध्यक्षो देहादीनां द्रष्टा धारको वा पुरुषः प्रत्यगात्मा । जागरणं नाम बाह्येन्द्रियव्यापारानुविद्धा बुद्धिवृत्तिः । स्वप्रस्तदननुविद्धा, सुषुप्तिर्बुद्धिवृत्त्युपरमः । तदुपरमोऽपि तत्सम्बन्ध्येवेति बुद्धेर्वृत्तय इत्युक्तम् । एतद्वृत्तित्रयजाज्ञानाश्रयत्वेन यः प्रतीयते स प्रत्यगात्मेति भावः ।। २५ ।। एतदेव सदृष्टान्तं विशदयनेवमादिभिरुपायैरात्मस्वरूपं बुध्येदित्याह एभिरिति । एभिस्त्रिवर्णैस्त्रिविधा: सत्त्वादिगुणत्रयमूलकैर्वा पर्यस्तैरस्थिरैः क्रियोद्भवैः पुण्यपापात्मककर्मनिमित्तैबुद्धिभेदैः बुद्धिवृत्तिभेदैः जागरादिभिः त्रिभिः उपलक्षितमात्मनः स्वरूपं विद्यात्, यथा ग्रन्धः कुसुमादिगतैरुपलक्षितं तदाश्रयं वायुं बुध्यति तद्वत्। कुतः ? अन्वयात् जागरणाद्यवस्थात्रयेऽन्वयादनुवृत्तेः । यथा पवनात्मककर्मणा तत्तत्पङ्कजादिकुसुमादिगतं गन्धमानीय तदाश्रयतया तदन्वितं प्रवहन्तं वायुं ततः पृथग्भूतमुपलक्षते पार्थिवकुसुमादिगतस्य गन्धस्य न वायुराश्रयः, तदन्वयाच वायोस्तदाश्रयत्वं अत एव तदन्वयापाये केवलस्पर्शगुणस्य वायोरुपलम्भः, ततो 1 Aome भक्तथा ।; 2-2 WOmits; 3. A, B, Omit त्रिभि: 177 7-7-25-34 श्रीमद्भागवतम् गन्धात् पृथगेव वायुः स्वाभाविकस्पर्शगुण इति तें यथोपलक्षतैः तथा बुद्धिभेदाः न स्वभावतः आत्मगताः । तेषां स्वाभाविकत्वेऽन्यतमबुद्धिभेदेऽन्यतमस्योपलम्भप्रसङ्गः । किन्तु कर्मायत्तबुद्धिसम्बन्धप्रयुक्ततद्वृत्त्यन्वयात् तदनुभवोपलम्भः । स्वभावत एवात्मा तद्वृत्त्यनन्वित एव ततः पृथग्भूत इत्येवं तं बुद्धयेदित्यर्थः । । २६ ।। कुत } तदेवं देहादावसद्भावत्यागप्रकारो देहविलक्षणतत्वेन आत्मविमर्शनप्रकारञ्चोक्तः । अथैवम्भूतस्य प्रत्यगात्मनः स्तद्देहादिसम्बन्धरूपस्संसारो यस्मिन्नसद्भाव इत्याशङ्कायां त्रिवर्णैः क्रियोद्भवैरिति परिहार स्सूचितः । तमेव विशदयितुं स्वपरयाथात्म्यज्ञानमूलकदेहात्मभ्रमादिरूपाऽनादिमोहनिमित्तगुणकर्मसम्बन्धप्रयुक्तः संसारः तत एवात्मस्वरूपप्रयुक्तत्वाभावादपुरुषार्थेप्योपाधिकत्वाद्यावदुपाधिबुद्धिसम्बन्धद्वाराऽनुवर्तते इत्याह- एतदिति एष बुद्धिसम्बन्ध एव द्वारं यस्य स संसार: स्वप्र इवाल्पास्थिरत्वात्स्वप्नतुल्यः, अत एवाऽपार्थः अपुरुषार्थोऽपि पुंसः प्रत्यगात्मनोऽयंते प्राप्यते। कर्तुः पुंसः शेषत्व विवक्षया षष्ठी। पुंसा संसारः प्राप्यत इत्यर्थः । बुद्धिसंम्बन्धं हेतुं वदन् संसार विशिनष्टि - अज्ञानमूल इति । अज्ञानं मूलं कारणं यस्य अज्ञानमूलः स्वपरयाथात्म्याज्ञानमूलक- बुद्धीन्द्रियसम्बन्धनिमित्तो देह स्तदनुबन्धिरूपस्संसार इत्यर्थः । कथमुक्तविधस्यात्मनोऽज्ञानसम्बन्ध इति शङ्कां निराकुर्वन् संसारमेव विशिनष्टि गुणकर्मनिबन्धन इति । गुणकर्माधीनः सत्त्वादिगुण परिणामानुगुणकर्मपरिपाकाधीन इत्यर्थः। अयं भावः स्वभावतः सर्वे प्रत्यगात्मानः “आत्मा नित्योऽव्ययः” इत्याद्युक्तविधा अप्यनादिकर्मणा सत्त्वादिप्राकृतगुणसंसृष्टास्तत्र तत्तत्कर्मपरिपाकवशात् गुणपरिणामः ततः स्वपरयाथात्म्याज्ञानं, ततो गुणकर्मानुरूपं परमात्मसृष्टबुद्धीन्द्रियसम्बन्धः, ततो देहतदनुबन्धिसम्बन्धरूपस्संसारः, ततो देहात्माभिमानः ततः पुनः कर्म, ततः पुनर्गुणपरिणामादिरित्येवं परिवृत्तियावत्कर्मोपाधि अनुवर्तते इति । । २७-२९ ।। यतोऽयमुक्तविधस्याऽप्यात्मनां देहात्मभ्रमादिरूपाज्ञानमूलककर्मनिमित्तः संसारः तस्माद्भवद्भिः कर्मनिर्हरणोपायोऽनुष्ठेय इत्याह तस्मादिति । तस्मात् संसारस्य अज्ञानमूलगुणकर्मायत्तत्वात् त्रिगुणात्मनां सत्त्वादिगुणत्रयपरिणाम हेतूनां कर्मणां यद्वीजं मूलं देहात्मभ्रमादिरूपं तस्य निर्हरणं निर्हरणोपायात्मको यो योगों वक्ष्यमाणः सच धियः प्रवाहः शब्दादिविषयकं ज्ञानं तस्योपरतिरूपो भवद्भिः कर्तव्यः ॥ ३० ॥ | वक्ष्यमाणभगवद्भक्तियोगस्यैव बीजनिहरणोत्तमोपायत्वमाह-तत्रेति । तत्रावश्यं बीजनिर्हरणोपाये कर्तव्ये सति उपायसहस्राणां मध्ये अयमेवोत्तम उपायः कथितो भगवता । कोऽसौ ? यैस्साधनैर्भगवति ईश्वरे 1- 1 A B यथोपलक्ष्यत 2 A, B त्मनः स्वं 178 व्याख्यानत्रयविशिष्टम् 7-7-25-34 रतिरनुरागः प्रीतिरञ्जसा सुखेन यथा स्यादित्येषः स्वसाधनैरनुगृहीता भगवति रतिरित्येष एव उत्तम उपाय इति-
नाऽहं वैदैर्न तपसा न दनेन नचेज्यया । भक्त्यात्वनन्वया शक्य अहमेवं विधोऽर्जुन ” (भ.गी. 11-53) इति “नमे भक्तः प्रणश्यति’ (भगी. 9-3) इत्यादिना तत्र तत्र भगवता प्रोक्त इत्यर्थः । रतिरित्यनेन निरतिशयप्रोतिरूपापन्ना भक्तिरुच्यते; तस्या एव साक्षाद्भगवत्प्राप्ति हेतुत्वं संसारनिवर्तकत्वञ्च सूच्यते । । ३१ ।। सा च कैस्साधनैर्निष्पद्यते इत्यपेक्षायां साधनानि वदं स्तैरुपकृतेन ध्यानयोगेन निष्पद्यत इत्याह- गुरु शुश्रूषयेत्यादिभिश्चतुर्भिः । गुरुशुश्रूषया गुरूणां परिचर्यया, गुरुभ्यस्तत्त्व श्रवणेच्छया वा, भक्त्या गुरूणां 4- भक्त्या उपासनेन सर्वेषां गुर्वपेक्षितानां मध्ये लाभ: लभ्यत इति लाभः स्वस्य सुलभं यत्तस्य समर्पणेन, यथाशक्ति तदर्पोक्षत समर्पणेनेत्यर्थः । साधु यथा भवति तथा भगवद्भक्तानां सङ्गेन साधवः क्रोध मात्सर्यलोभाशुभमतिराहित्यरूप साधुलक्षणलक्षिताः भक्ताः तेषां सङ्गेन वा ईश्वराराधनेन अर्थाविग्रहाराधनंन, हृदय कंमलस्थस्य मानसोपचारैराराधनेन वा, अर्हणादिभिरित्यर्चाऽऽराधनस्य वक्ष्यमाणत्वात् । १३२ ।। 6. 6 1 तत्कथायाम् ईश्वरकथायां श्रद्धया श्रवणासक्त्या ईश्वरस्य गुणानां कर्मणां कीर्तनैः तस्येश्वरस्य पादाम्बुजयां र्ध्यानात् तल्लिङ्गस्य अर्चाविग्रहस्य ईक्षणार्हणादिभिर्दर्शनपूजादिभिः, आदिशब्देन प्रणामपरिक्रमादि सङ्ग्रहः ||३३||
किञ्च भगवानीश्वरः सर्वभूतेष्वन्तरात्मतया वर्तते, अतः सर्वाणि भूतानि भगवदात्मकानीति बुद्ध्या यथाशक्ति यथायोग्यं तत् तद्भूतान्यपेक्षितैः कामैः साधुमानयेत्। सम्मानयेदित्यनेन च ।। ३४ ।। विज विमृश्य निर्णयप्रकारं दर्शयत बुद्धेरिति । “सत्त्वबुद्धयादिशब्देस्तु जीवोऽपि क्वचिदीयते” (ब्रह्मतके) इति वचनात् बुद्धेर्जीवस्य जागरणाद्यावृत्तयोऽवस्था येन परमात्मना प्रेरितेन जीवेनाऽनुभूयन्ते । “जाग्रदाद्याः कर्मचैव सुखदुःखे च तस्य हि (ब्रह्मतर्के) इति वचनात् । स परः पुरुषोऽध्यक्षः -“जाग्रदादेः परो द्रष्टा सुखनित्यो हरिः स्मृतः” (ब्रह्मत) इति वचनात्। सोऽध्यक्षो जाग्रदादिनाऽधिगतेन्द्रियसुखदुःखपरो जीवः परोविश्वादिविग्रहाद्धरेरन्य इत्युत्तरार्धस्याऽर्थभेदो ज्ञातव्यः । एव शब्देन कालादिकं व्यावर्तयति ।। २५ ।। ६५ कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ प्राज्ञः कारणबद्धस्तु ” इति वचनात्, विश्वादिविग्रहान्नारायणादन्यत्वं जीवस्य कथं जीवधर्माक्रान्तत्वात्तस्येति तत्राऽह एभिरिति । बुद्धीनां जीवानां भेदस्तारतम्यलक्षणो येज्ञाप्यतं 1 W संसृति, 2. WOmits सूच्यते: 3- -3W गुर्वित्यादिना 4-4 WOmits, 5 w तेषां भक्तानां 6-6WOmits: 7 WOmits कर्मणा: 8 W पदाम्बुरुहयां 9 A, B Omit तत् 179 7-7-25-34 श्रीमद्भागवतम् तेर्जीवतारतम्यज्ञापकैः, अत एव पर्यस्तैरकत्र समस्तैरेभि स्त्रिवर्ण: स्त्रिधावणैः वर्णनं येषां ते तथा तैः जाग्रदादिभिस्त्रयांवर्णाः शुक्लकृष्णपीतलक्षणा येषां ते तैः सत्त्वादिगुणैर्वा स परमात्माऽज्ञजनदृष्ट्याऽऽत्मनो जीवस्य सरूपं रूपण- समानरूपं कार्यादिबद्धं धत्ते इति दृश्यते, न तु प्राज्ञजनदृष्ट्या । तद्दृष्ट्या ज्ञानानन्दादिसमानं रूपं धृत्वा तत्स्वरूपं धत्त इति स जीवेन सहस्थानात् तत्स्वरूपः प्रदृश्यते” (ब्रह्मतके) इति स्मृतेः । अन्वयात् दक्षिणायादिषु 掌 अनुगतत्वात् । कीदृशेः क्रियोद्भवः क्रियया उद्भवो येषां ते तथा तैः कर्मजनितैः यद्वा क्रियाया उद्भव येभ्योगुणेभ्यस्ते तथा तैः शुक्लसत्त्वजन्यं जागरणं, पीतरजोजन्यं स्वप्नं, कृष्णतमोजन्या सुप्तिः, कर्माण्येवंविधानि “अजा मेकां लोहितशुक्लकृष्णाम्’ (मना. 3. 84 ) इति श्रुतेः । कुत्रायं व्यवहारो दृष्ट इति तत्राऽऽह- गन्धैरिति यथा गन्धैरन्वयात् सौरभ्यादि गन्धसम्पर्कात् सुगन्धो दुर्गन्धो मिश्रगन्धो वायुरिति व्यवहियते, न तावता तादात्म्यं वायोः । तथात्वे सर्वदा तथा स्यात्, नचैवम् । तस्माद्भिन्न एव वायुः, तथा हरिरपि “यथा गन्धयुतो निल:” (ब्रह्मतके) इति च “तत्सृष्ट्वा तदेवानुप्राविशत्, तदनु प्रविश्य सच्चत्यच्चाऽभवत्" ( तैत्ति. उ. 2-6 ) इति श्रुतेः । देहाख्यप्रपञ्चसम्पकोऽस्त्येव हरेरिति भावः ।। २६।। "
अभेददर्शनं बाधकमाह एतद्द्वार इति । इदमभेददर्शनं द्वारं यस्य संसारस्य स तथा, पुंसः संसारः प्राप्यते, हि यस्मात् “अदृष्टे जीवपरयोः भेदस्याऽप्रोति संसृतिम् (ब्रह्मतकें) इति वचनात् । अभेददर्शने कारणमाह गुणेति अभेददर्शनजनकत्वेन गुणकर्मणोस्संसारनिमित्तत्वमाह तस्येति । विशेषकर्मणः कारणमज्ञानं, तद्वारा संसार इत्याशयेनाऽह अज्ञानेति । अज्ञाननिमित्तकर्मपरम्परया मुग्धमनसः पुंसोऽभेदनिश्चयादन्तत तम एव शरणमित्याशयेनाऽह - अपार्थ इति । अपगतनिवृत्तिः, तमस इति शेष: “अर्थ: स्याद्विषये मोक्षे शब्दवाच्यं प्रयोजनं । व्यवहारे धने शास्त्रं वस्तुहेतुनिवृत्तिषु ।” (वेज को 6-1-3) इत्यभिधानात् मशकार्थं धूम इति प्रयोगाच अभेदनिश्चयाद्याति तमो नाऽस्त्यत्र संशयः” (ब्रह्मतक) इति स्मृतेः । अपिशब्देन नित्यदुःखभूयिष्ठतमः प्राप्ति सूचयति । “दुखरूपोऽपि संसारो बुद्धिपूर्वमवाप्यते” (ब्रह्मतकें) इति । संसार स्तमः इन्द्रियार्थसान्नि- कर्षादर्थोपलब्धि:, जाग्रत् जाग्रदनुभवसंस्कारोपस्थापितविषयाभासोपलब्धिः स्वप्रः, उपरत स्व स्व वृत्तीन्द्रियविषयाज्ञानं सुप्तिः । अत्र जाग्रदृष्टश्रुतपदार्थसंस्कारकृतः स्वप्नः स्वशिरश्छेदनादि लक्षणो दुःखादिहेतुर्यथा, तथा जाग्रदपि राजाहं वदतोऽनर्थ परम्परादृष्टिवज्जीवपरयोरभेदं जानतः पुंसः इहामुत्र दुःखबाहुल्यहेतुरित्यर्थः । 1 M, Ma नं +4 180व्याख्यानत्रयविशिष्टम् 7-7-25-34 यथा स्वप्रे शिरश्छेदं स्वयं कृत्वाऽऽत्मनोऽवशः । ततो दुःखमवाप्येत तथा जागरितोऽपितु ।। जानन्नप्यात्मनोदुःख वस्तु प्रवर्तते ।। (ब्रह्मतकें) इति स्मृती दर्शनात् ।। २७ ।। अर्थ क्रियाकारित्वात् न स्वप्रादे मिथ्यात्वमित्याह मनोमयत्वादिति । मनसा निर्मितकर्मनिमित्तत्वाद- नित्यत्वाभिप्रायेण स्वप्रजाग्रत्साम्यम् । अन्यथा “शोकमोहभयप्रदा" (भाग 7-7-28 ) इत्येतदसम्बद्धं स्यात् । न च शुक्तिरजतादिकं वलयकरणादियोग्यम् ।। २८.२९ । । विपक्षे बाधकमुक्त्वा विपर्यये पर्यवसानच्छलेन संसारबीजनिर्हरणोपायमाह - तस्मादिति । यस्मात्पुंसा गुणकर्मनिमित्ताभेददर्शनद्वारः संसारः तस्मादभेदनिमित्तत्रिगुणमयकर्मबीजभर्जनोपायो भवद्भिः कर्तव्यः इत्यन्वयः । नन्वाग्निष्टोमादिकमन्तरेण कर्मणां बीजभूतस्य लिङ्गशरीरस्य हननोपायः । कोऽसौ ? यमनियमादिलक्षणश्चेत्, तस्योभयत्र साधारणत्वेन अनन्तरङ्गत्वात् । अत आपाकनिक्षिप्तामघटदहनयोग इवाऽहत्य तत्साधनं वक्तव्यमिति तत्राऽह- प्रवाह इति । धियः प्रवाहस्य सजातीयविजातीयप्रत्ययानन्तरिततया विषयीकरणनिपुणोपासनालक्षणस्य उं रुद्रं पाति रक्षतीत्युपः “उपोऽधिके” इति सूत्रादुप: सर्वाधिको वा परमेश्वरः । तस्मिन् रमणं निरन्तर श्रीनारायणचरणसरसिजसञ्चिन्तनलक्षणोपासनात् स एवेत्यभिप्रायः ।। ३० ।। धियः प्रवाहस्य अन्तरङ्गसाधनमाह-तत्रेति भगवतेत्यनेन ग्राह्यत्वे आप्तमूलत्वं दर्शयति बाधकमाह - नेति । । ३१ ॥
अन्यथा भक्तया गुरुशुश्रूषया “यस्य देवे पराभक्तिर्यथा देवे तथागुरी” (श्वेता. उ. 6-23 ) इति श्रुतेः । सर्वाभाषणेन, हराविति शेषः । “बह्मार्पणं ब्रह्म हविः " (भ. गी. 4-24 ) इत्यादेः । साधु भक्तानां “नाऽवैष्णवाय दातव्यं नोदबिन्दुं न तण्डुलम्” इत्यादे नियतभगवद्भक्तानां सेवालक्षणप्रसङ्गेन “महत्सेवां द्वारमाहुर्विमुक्तेः” इत्यादेः ईश्वराराधनेन पञ्चरात्रोक्तेन पञ्चकालीनभगवत्पूजया पञ्चकाल परायणं पञ्च पञ्च कालैकमनसाम् इत्यादेः ।। ३२ ।। तत्कथायां शुद्धया “पानेन ते देवकथासुधायाः” (भाग 3-5-45 ) इत्यादेः गुणकर्मणां सङ्कीर्तनः “कलौ सङ्कीर्त्य केशवम्” इत्यादेः । विभर्यावखण्डध्यानविधानार्थं तत्पदाम्बुरुरुध्यानादिति । “सञ्चिन्तयेद्भगवतश्चरणारविन्दम्” (भाग 3 -28-21 ) इत्यादेः तस्य हरे लिङ्ग प्रतिमा तस्येक्षादर्शनम् अर्हणं पूजनम् आदिशब्देन प्रदक्षिणादि गृह्यते । “बहयिते ते नयने नराणाम्” (भाग 2-3-22 ) इत्यादेः । । ३३ 11
- A,B Omat इत्यत्वय: 2 AB Omit विजातीय 181 7-7-35-38 श्रीमद्भागवतम् “हरिस्सर्वेषु भूतेषु” (भाग 7-7-34) इत्यादिना हरिरेव पूज्यो न तु भूतानि योग्यतातिरेकेणेति । इदमेव कथ्यते - ईश्वरो जीवकलया प्रविष्ट इत्यादे वां ||३४|| एवं निर्जितषड्वर्गः क्रियते भक्तिरीश्वरे वासुदेवे भगवति या संलभते रतिम् ।। ३५ ।। निशम्य कर्माणिगुणानतुल्यान् वीर्याणि लीलातनुभिः कृतानि । यदाऽतिहर्षोत्पुलका गदं प्रोत्कण्ठ उद्गायति रौति नृत्यति | | ३६ || 3 यदा ग्रहग्रस्त इव क्वचिद्धसत्याक्रन्दतेध्यायति वन्दते जनम् । मुहुःश्वसन्वतिहरे जगत्पते नारायणेत्यात्ममतिर्गतत्रपः ।। ३७ ।। तदा पुमान् मुक्तसमस्तबन्धनस्तद्भावभावानुसृताशयाकृतिः । निर्दग्ध बीजानुशयो महीयसा भक्तिप्रयोगेण समेत्यधोक्षजम् । १३८ ।।
श्रीध० एवमिति । निर्जितः षण्णां काम, क्रोध, लोभ, मोह, मदमत्सराणां इन्द्रियाणां वा वर्गो यैः ।। ३५ ।।
भगवद्रते लिङ्गान्याह निशम्येति त्रिभिः । गुणान् भक्तवात्सल्यादीन् । अति हर्षेणोद्गताः पुलका अश्रूणिच तैर्गद्वदं यथा भवत्येवं प्रात्कण्ठो मुक्तकण्ठ उद्गायति ।। ३६,३७ ।। 9 तदेति । तस्य भावश्चेष्टादिस्तस्य भावो भावना तेनानुकृते आशयाकृती मनश्शरीरे यस्य निर्दग्धं बीजमज्ञानमनुशयां वासना च यस्य सः सम्यगेति प्राप्नोति ।। ३८ ।। " 10 11. वीर• इत्येतस्साधनैः निर्जितैः षण्णां कामक्रोधलोभमोहमदमात्सर्याणां वर्ग: भगवतीश्वरं भक्तिः क्रियते कर्तव्येत्यर्थः । भक्तिरहरहर्ध्यानम्, एवमहरहः क्रियमाणया ध्यानात्मिकया भक्त्या प्रीत्यात्मिक प्रकृष्टां भावना लभते इत्याह वासुदेवे इति । यया अहरहः क्रियमाणया गुरुशुश्रूषादिसाधनानुगृहीतया अनुध्यानात्मिकया उत्तरोत्तर साक्षात्कारेच्छात्मकपरभक्त्यपरपर्यायया वासुदेवे भगवति रतिं परमभक्त्त्र्यपरपर्यायभूतां निरन्तरानुबुभूषात्मिक प्रीतिरूपां लभत इत्यर्थः । । ३५ ।। 1 H. V एभिर्नि W इति नि 2. W यथाऽनुल 3 M, Ma °द: 4 H.V ति. 5. W. 2. 6. M, V प्रवाहेण. 7. HV मात्सर्याणाम 8- -8 H. VOmit, 9. H, VOmit मुक्तकण्ठः 1 10. A, B add उत्तरोत्तर साक्षात्कारेच्छात्मिकथा भक्तिपरम्परया यथावासुदेव ध्यानात्मकया भक्तम्या 11-11 A, B भक्ति 12 A, B add तत् 182 व्याख्यानत्रयविशिष्टम् 7-7-35-38 एवंविध भक्तियोगनिष्पत्तिलिङ्गानि वदं स्तेन परिनिष्पन्नेन भगवद्भक्तियोगेन परमात्मानं प्राप्नोतीत्याह- निशम्येति त्रिभिः । यदा भगवतो गुणानतुल्यान् अनितरसाधारणान् तथा लीलातनुभिः स्वेच्छोपात्ता प्राकृतदिव्यावतारतेनुभिः रामकृष्णादिभिः कृतानि कर्माणि चेष्टितानि च निशम्य श्रुत्वा अति होता उदञ्चिताः पुलकाः रोमाणि अश्रूणि आनन्दबाष्पविन्दुवश्च तंर्गद्वदं यथा भवत्येवं प्रोत्कण्ठः मुक्तकण्ठः उद्भार्यात अत्युचैर्गायति रीति ध्वनति नृत्यति च ।। ३६ ।। सर्वदा च ग्रहग्रस्त इव हसति कचिदाक्रन्दते रोदिति क्वचिध्यायति क्वचिचजनं भगवदात्मकं वन्दते नमस्करोति कचि पुनः पुनः श्वसन् श्वासं मुञ्चन् गतत्रपो निर्लज्जः हे नारायण ! जगत्पते ! हरे ! इतीत्थं वक्ति वदति, तदेत्युत्तरेणान्वयः । इयमेव भक्तियोगस्य निष्पत्त्यवस्थेति भावः ।। ३७ ।। 2 तदा परिनिष्पन्नभक्तियोगावस्थायां पुमान् उक्तविधर्भाक्तयांगनिष्ठः महीयसा सर्वोत्तमेन भक्तियांग- रूपेणोपायेन प्रारब्धावसाने मुक्तं समस्तं बन्धनं भगवत्प्राप्तिविरोधि पूर्वोत्तरपुण्यपापात्मकाघरूपं यस्मात्तादृशां निर्दग्धों नितरां दग्धो बीजानुशयः संसृतिमूलभूत कर्मवासनात्मको यस्य तस्य भगवतो भावः प्रकारः आकृति रित्यर्थः । तस्य भावो भावनाऽनुध्यानं तेनाऽनुकृतः आशयोऽन्तःकरणम् आकृतिर्विग्रहश्च यस्य भगवता समानरूप इत्यर्थः । अधोक्षजं भगवन्तमुपैति प्राप्नोति ।। ३८ ।। विज यया भक्तया हरौ रतिमुपासनां लभते, तया स्वरूपानन्दानुभवलक्षणां रतिं लभत इति परम्परया योज्यम् ।। ३५ ।।
सृष्ट्यादीनि कर्माणि कंसवधादीनि वीर्याणि, उद्गानादिकं न सर्वभक्तसाधारणम् तदुक्तम् - “केचिद्रक्ताः प्रनृत्यन्ति गायान्ति च यथेप्सितम् । केचित्तूष्णीं भजन्त्येव केचिचाभयकारिणः” (ब्रह्मतके) इति ।।३६, ३७ ।।
1 एत देवाऽह तद्भावेति । तस्य भावे यथास्वरूपे भावोक्तिस्तस्यानुकृतेऽनुकूलत्वेन प्रकटिते आशयाकृती अन्तःकरणाकारौ यस्य स तथा कश्चिदुद्दानेनान्तराभक्ति प्रकटयति कश्चिद्रोदना श्रूपातकरणेन, कश्चिन्नर्तनेन, कश्चित्तूष्णीं भजनेनेति तस्य ब्रह्मणो भावो लीला, तत्र यो भावो भक्तिस्तया रन्धिताभिप्रायाकार इति वा, स्थानाभिप्राय आशय इति वा, निर्दग्धं कर्मबीजं यस्य स तथा स चाऽनुशयोऽन्तःकरणं यस्य स तथा अनुशय संसारो वा ।। ३८ ।। 1 A, B विग्रहै: : 2 w Omits उक्तविध 183 7-7-39-42 1 श्रीमद्भागवतम् अधोक्षजालम्भमिहाशुभात्मनः शरीरिणस्संसृतिचक्रशातनम् । तद्ब्रह्मनिर्वाणसुखं विदुर्बुधास्ततो भजध्वं हृदये हृदीश्वरम् ।। ३९ ।। कोऽतिप्रयसोऽसुरबालका हरेरुपासने स्वे हृदि छिद्रवत्सतः । 2 सत्यात्मनस्सख्युरशेषदेहिनां सामान्यतः किं विषयोपपादनैः । १४० ॥ रायः कलत्रं पशवस्तादयो गृहा महीकुञ्जरकोशभूतयः । 3 सर्वेऽर्थकामाः क्षणभङ्गरायुषः कुर्वन्ति मर्त्यस्य कियत्प्रियं चलाः । । ४१ । । एवं हि लोकाः क्रतुभिः कृता अमीक्षयिष्णवस्सातिशयाननिर्मलाः । 4 तस्माददृष्टश्रुतदूषणं परं भक्तयैकयेशंभजताऽत्मलब्धये ।।४२।। 5 श्रीध० ततः किमत आह- अधोक्षजेति । अधोक्षजस्याऽऽलम्भं मनसा स्पर्श पाठान्तरे तस्याऽऽ श्रयणम् अशुभात्मनः अशुभो रागादियुक्तः आत्मा मनो यस्य संसृतिचक्र शातनं तन्निवर्तकं बुधाः विद्वांसः विदुः, तदेव ब्रह्मणि निर्वाणं लयो मोक्षः तदात्मकं सुखं विदुः । हृदीश्वरमन्तर्यामिणम् । ३९ ।। 7 भक्तिरशक्येति च न मन्तव्यमित्याह - क इति छिद्रवदाकाशवत् हृदि तिष्ठतो विषयाणामुपपादनैरर्जनेः किम् ? तत्र हेतुः सर्वदेहिनां समान्यतः विषयनिष्ठत्वे सूकरादिसाधारण्यापत्तेरित्यर्थः । न चैवमादी पौनरुक्त्य दोष: नारदोक्तानुवादरूपत्वादस्य प्रकरणस्य ॥ १४० ॥ अनर्थकं विषयवर्जनमित्याह राय इति । रायोऽथः, क्षणभङ्गरमायुर्यस्य तस्यै ते कियत्प्रियं कुर्वन्ति ? तदुक्तमितिहासेषु “धनं हि पुरुषो लोके पुरुषं धनमेव वा । अवश्यमेकं त्यजति तस्मात्किं धनतृष्णया " । इति ॥ ४१ ॥ “यनदुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतञ्च तत्सुखं स्वः पदास्पदम्” इत्येवम्भूताः स्वर्गीदिभोगा अपि न सेवार्हा इत्याह एवंहीति । क्षयिष्णुत्वे हेतुः क्रतुभिः कृता इति । “तद्यथेह कर्माचितो लोकः
1 H. V.W] प्लम्ब, M. Ma लम्ब 2. A. B, G. J. T स्वस्था), M. Ma अस्या’ 3 M. Ma सर्वार्थ 4. H. V कयातंभ : M, Ma कया सम्भ 5 A, B, J Omit विद्वांस: 6-6 H, VOmit 7 H, V°ल्वेन 8 A, B, J क्तय 9 BH, J. Vोपपत्रञ्च सुखं स्वर्णपदास्पदम् 184 व्याख्यानत्रयविशिष्टम् 7-7-39-42 क्षीयते एवमेवाऽमुत्र पुण्यचितो लोकः क्षीयते” (छान्दो उ 8-1-6 ) इति श्रुतेः । अत एव पुण्यतारतम्येन सातिशयाः । न च निर्मलाः स्पर्धादिमत्त्वात् । न विद्यते दृष्टं श्रुतञ्च दूषणं यस्मिन् ।।४२ ।।
वीर. उपैतु ततः किमत आह- अधोक्षजेति । इह लोके अशुभात्मनस्तापत्रयदुःखितमनसः शरीरिणः संसृतिचक्रं, चक्रवत्परिवर्तमानानिष्टरूपा संसृतिः, तस्याश्शातनं निवर्तक मधोक्षजस्यालम्भः स्पर्शः प्राप्तिरिति यावत् । एवं भगवत्प्राप्तेरनिष्ट निवर्तकत्वमुक्तम्। अथेष्टप्रापकत्वमाह तदधोक्षजालम्भनमेव ब्रह्मनिर्वाणसुखं ब्रह्मसम्बन्धि यन्निर्वाण, निर्वाणो मोक्षः तद्दशायामनुभूयमानमित्यर्थः । तत्सुखं यस्मिन् तादृशम्। यद्रा, निर्वाणं निरतिशयानन्दो ब्रह्मरूपं यन्निर्वाणं तस्य सुखमनुभवरूपं यस्मिन् तादृशं बुधाः ब्रह्मविदो विदुः । यतोऽनिष्टनिवर्तनेष्टप्रापणक्षमभगवत्प्राप्तिसाधनभूतः तद्भक्तियोगः, ततो यूयं हृदये ते अयगतो, हृदयस्थानगते जीवे इत्यर्थः। “हृदि ह्ययमात्मा प्रतिष्ठितः " ( प्रश्र 3-1-6 ) इति श्रुतेः । तस्मिन्नीश्वरं नियन्तृतयावस्थितं हडि हृदयपुण्डरीके भगवन्तं भजध्वम्। अनेन “तमात्मस्थं येऽनुपश्यन्तिधीरास्तेषां सुखं शाश्वतं नेतरेषाम् ( गुह्यका. उ. 44 ) इति श्रुत्यर्थ: प्रत्यभिज्ञायते । । ३९ ।। 2 तदेवं निर्शतशयानन्तस्थिरफलभगवत्प्राप्ति साधनतद्धर्मानुष्ठानस्य दुश्शकत्वशङ्कानिरासं न ह्यच्युतं प्रीणयतो बह्वायास:” (भाग 7-6-19) इत्युपक्रम्य तद्धर्मतदनुष्ठानप्रकारकथनेन तदाशङ्कां निरस्य अर्थवर्मास्मिन् सुकरे भगवद्धर्मानुष्ठाने न कोपि प्रयास इत्युपसंहरन्, वैराग्यजननाय स्वर्गस्वाराज्याद्यर्वाचीन पुरुषार्थस्य साति शयाल्पास्थिरत्वं वक्तुं तावत् दृष्टान्ततया वैषयिकस्य ऐहिकलौकिक सुखस्य तुच्छतामाह के इति द्वाभ्याम् । असुरबालकाः स्वं स्वकीयं हृत्पुण्डरीके छिद्रवदाकाशवत् सतो वर्तमानस्य सत्यस्य सत्यकामत्वादि नित्यात्रिभूत गुणाष्टकाश्रयस्य आत्मनः परमात्मन अशेषदेहिनां सामान्यतः साधारणतया सख्युः “द्वा सुपर्णी” (मुण्ड. उ. 3-1-1 ) इत्यादिश्रुत्युक्तसख्ययुक्तस्य हरेरुपासनेन कोवाऽतीव प्रयासः ? न कोऽपीत्यर्थः । विषयाणां शब्दादीनामुप- पादनैरर्जनैः किम् ? न किमपि तेऽतितुच्छा इति भावः । छिद्रवत्सत इत्यनेन “यावान्वाऽयमाकाशस्तावानेषोऽन्तहृदय आकाशः” (छान्दो. उ. 8-1-3 ) इति दहरविद्योदितः भूताकाशदृष्टान्तोऽभिमतः । तत्र हि भूताकाशस्यंव अग्निवायुसूर्याचन्द्रमोविद्युत्रक्षत्रादिकृत्स्नजगदाधारत्वं हृत्पुण्डरीकस्थस्य दहराकाशस्य प्रतिपादितम् । उमा वाग्निश्च वायुश्च सूर्याचन्द्रमसौ विद्युन्नक्षत्राणि यच्चाऽस्येहाऽस्ति यच नास्ति सर्व तदस्मिन् समाहितम्” (छान्दो. उ. 8-1-3) 1 A, B, omit हृदि; 2 A Bomit तत्; 3 W त्या 4 A. B हत्यद्मं { 1857-7-39-42 श्रीमद्भागवतम् इति । एवं हृत्पुण्डरीके दहराकाशरूपेण वर्तमानस्याऽपहतपाप्मत्वादिगुणाष्टकयुक्तस्य हरे रुपासनं सुशक मित्यभिप्राय: ।। ४० ।। “किं विषयोपपादनैः” इत्यनेन सूचितं विषयाणामल्पास्थिरत्व सातिशयत्वरूपं तुच्छत्वमुपपादयति राय इति । राया धनानि सुतादय इत्यादिशब्देनाऽन्ये पित्रादयो देहानुबन्धिनो विवक्षिताः । मही क्षेत्रम्, आजीविकारूपं विषयो वा, कुञ्जरा गजाः, तेषां कोश: शाला, धनकोशस्य राय इत्यनेनोक्तत्वात्, भूतयः भाग्य भागोपकरणादि समृद्धयः । सर्वे च एते अर्थकामाः काम्यमाना अर्थाः क्षणेनाल्पकालेन क्षणभङ्गुरमायुरवस्थानं येषां ते अत एव चञ्चला अस्थिरः मर्त्यस्य मरणशीलस्य पुंसः कियत् प्रियं सुखं कुर्वन्ति जनयन्ति न कियदपि सातिशयमस्थिरमल्पमेव सुखं जनयन्ति, नतु निरतिशयमनन्तं स्थितञ्चेत्यर्थः । । ४१ ।।
अथैतदृष्टान्तेन स्वर्गादिरपि सातिशयाल्पास्थिरत्वान्याह एवं हीति । यथा रैप्रभृतिजन्यानि सुखानि तुच्छानि एवं क्रतुभिः यांगादि कर्मभिः कृता सञ्चिता अमी स्वर्गादयो लोका अपि क्षयिष्णवो नश्वराः सातिशया न निर्मला: अनिर्मला दुःखमिश्राश्चेत्यर्थः । अत्र तद्यथेह कर्मचितो लोकः क्षीयते एवमेवाऽमुत्र पुण्यचितो लोकः क्षीयते, प्लवाह्येते अदृढा यज्ञरूपाः, परीक्ष्य लोकान् कर्मचितान्” (छन्दो. उ. 8-1-6 ) इत्यादि श्रुत्यर्थोऽभिप्रेतः । यत एवं तस्माददृष्टश्रुतदूषणं न विद्यते दृष्टं श्रुतं वा दूषणं यस्य श्रुति स्मृतिभ्यामदूषितम्, किन्तु प्रशस्तमित्यर्थः । तं भक्तयैवोपायेनलभ्यं परं परमपुरुषमात्मलब्धये भजत। आत्मलब्धये आत्मलाभार्थं, आत्मनः सत्तायै इत्यर्थः । अन्यथा संसरत आत्मनोऽन्ततः स्थावरत्वादि प्राप्या असत्प्रायतेव स्यादिति भावः । ।४२ || 2. विज, भक्तयनन्तरं भगवत्कथा निर्वाणसुखजननीत्याह- अधोक्षजेति । अधोक्षजालापं संसृतिचक्रशातनं नाशनं तद्धरिविषयकथाकथनं ब्रह्मनिर्वाणसुखं ब्रह्मणोऽनुग्रहात्प्राप्यमुक्तिसुखं विदुरिति यत्ततो देहहृदये स्थितं, जीववत् हृदि स्थितमीश्वरं भजध्वमित्यन्वयः । “योऽयं बहिवां पुरुषादाकाशो, यो वै यं वोवसयोऽयमन्तः पुरुष आकाशी योवैसोऽन्तः पुरष आकाशो यं वसयो यमन्तर्हृदय आकाशः” (छान्दो. उ. 3-12-7 ) इति श्रुतेः । हृदीश्वरं मनः प्रेरकत्वेन तत्स्वामिनं “ स हि सर्व मनोवृत्तिप्रेरकः समुदाहृतः” इति वाक्याद्वा ।। ३९ ।। भगवदुपासनं दवीयस्त्वेन बहुपाथेयसाध्यत्वेन भागीस्थीयात्रावत् दुस्साधनं किम्, नेत्याह- कोऽति प्रयास इति अस्यात्मनां जीवस्य स्वे स्वाधीने हृदिछिद्रवदाकाशवत्सतः स्थितस्य हरेरुपासने कोऽति प्रयासः, 1–1 Womts. 2-2 A omit: 3 A. Badd भजत, 4. A, B omit इत्ययं । 186 व्याख्यानत्रयविशिष्टम् 7-7-43-50 न कोऽपि । सर्वगतत्वेन समीपस्थत्वात् “तद्दूरे तदन्तिके” (ईश. 3-5 ) इति श्रुतेः । अशेषदेहिनां सामान्यतः साधारणत्वेन हृदिस्थितत्वेन सख्युः तस्मात् विषयोपपादनैः किम् ? शास्त्रैरिति शेषः ।। ४० ।। भक्तेरन्तरङ्गसाधनं वैराग्यमेवेत्याशयेनाह राय इति । । ४१ । । विहितयज्ञ साध्यत्वेन स्वर्गादे नित्यत्वं सम्भाव्यमिति नेत्याह एवमिति । एवं मत्र्त्यलोकवन्ननिर्मलाः प्राकृतत्वात्, न दृष्टं श्रुतं दूषणं यस्य स तथा तम् सहचरीभूतवैराग्येण एकया मुख्यया आत्मलब्धये स्वरूपानन्दानुभवलक्षणमुक्तिप्राप्त्यर्थमात्मनो देहादे विविच्य स्वरूपज्ञानलक्षणलाभाय वा ।। ४२ ।। 2 यदर्थ इह कर्माणि विद्वन्मान्यसकृन्नरः । करोत्यतो विपर्यासममोघं विन्दते फलम् ॥ १४३ ॥
- सुखाय दुःखमोक्षाय सङ्कल्प इह कर्मणः । 6 सदाऽऽप्रतीहया दुःखमनीहायाः सुखावृतः । । ४४ ।। कामान्कामयते काम्यैर्यदर्थमिह पूरुषः । 8 । स वै देहस्तु पारक्यो भङ्गुरोऽपैत्युपैति च ।। ४५ ।। किमु व्यवहितापत्यदारागारधनादयः । राज्यकोशबलामात्यभृत्याप्ता ममतास्पदाः । । ४६ ।। किमेतैरात्मनस्तुच्छैरसह देहेन नश्वरैः । 11 अनर्थैरर्थसङ्काशैर्नित्यानन्दरसोदधेः ।। ४७ ।। निरूप्यतामिह स्वार्थ: कियान्देहभृतोऽसुराः । निषेकादिष्ववस्थासु क्लिश्यमानस्य कर्मभिः । । ४८ ।। 1 A, B, G, J, T यदध्यर्थेह, M, Ma यदर्थ मिह । 2 H. V विद्वान्मान्यस्य, M. Ma विध्यङ्गान्यसं * This half vene in not found in W. Edition. 3 A, B, G, J, T कर्मिणः । 4. H. V स आप्नो : W स चाऽऽन्तां 1 5 M. Ma. W यां: 6. M. Ma सुखांतम् । 7-7 M Ma काम्यान्यदर्थ इह 8 A. B. G. J. T. M. Ma, T यात्युपैति । 9. H. V राष्ट्र | 10 AB, G, J, M, Ma, T गजां । 11 A. B. G J M. Ma. T महा.
- W हं 187 7-7-43-50 श्रीमद्भागवतम् कर्माण्यारभते देही देहेनात्मानुवर्तिना । कर्मभिस्तनुते देहेमुभयन्त्वविवेकतः । । ४९ ।। तस्मादर्थाer harer धर्माश्च वेदपाश्रयाः । भजतानीहयाऽऽत्मानमनीहं हरिमीश्वरम् ।। ५० ।। श्री. यदिति । किञ्च यदध्यर्ध्य यत्सङ्कल्प्य । अतः सङ्कल्पिताद्विपर्यासं विपरीतं फलममोघमवश्यं प्राप्नोति ।। ४३ ।। तदेव दर्शयति सुखायेति । इहया इच्छया क्रियया वा यः पूर्वमनीहाया हेतोः सुखेनावृतो व्याप्त आसीत्स ईहया दुःखमाप्नोति ऐति । । ४४ ।। 5 किञ्च कामानिति । कामान्भोगान् काम्यैर्विषयैः कर्मभिर्वा, पारक्यः श्वादिभोग्यां नत्वात्मीयां भङ्गरश्च ।।४५ ।। किम्विति । किमुदेहा व्यवहिता अपत्यादयो ममता विषयाः पारक्या इति वक्तव्यम् ||४६ ।। किञ्च, स्वयं पुरुषार्थरूपस्य किमेतैः अतितुच्छैः इत्याह- किमेतैरिति ।। ४७ ।। भांगावसराभावाच एतैः क उपयोग इत्याह- निरुप्यतामिति । प्राचीनैः कर्मभिः क्लिश्यमानस्य कर्मभिः कियान् स्वार्थ इति वाऽन्वयः ॥ १४८ ॥। ननु कर्मसु समाप्तेषु भोगावसरः स्यात्, तत्राह कर्माणीति । नचेदं कर्म तस्य फलं, देहादिकञ्च परमार्थ इत्याह - उभयं कर्मच देहञ्च अविवेकतः आत्माज्ञानेनैव तनुते ।। ४९ ।। Ph 10- 10 तस्मादिति । अर्थादयो यदपाश्रया यदधीनाः । १५० ।। 1 वीर. किञ्च वैषयिकसुखलिप्सयाकुर्वन्नपि न तत्प्राप्नोति तद्विपरीतं दुःखमेव । अत स्तत्परित्यज्य भगक्तमेव भजतेत्याह - तदर्थ इति । विद्वन्मानी नरः, विद्वांसमात्मानं मन्यत इति विद्वन्मानी केवल कर्ममीमांसो 1 W द: 2 W काम: 3. W धर्म 4 H. V यदु 5 B, H, J, V एवं 6 H. Vadd किमु 7. H, VOmit; अतितुच्छे :: 8. A Omits देहच 9 A, B, J अज्ञानं, 10 - 10. H. Vomit, 11-11. A Omits 188 व्याख्यानत्रयविशिष्टम् 7-7-43-50 पचितबुद्धिरित्यर्थः । नरो यदर्थं यद्वैषयिकसुखार्थमिहलोके असकृद्वारंवारं कर्माणि यागादीनि करोति । स ततोऽभिलषितसुखाद्विपरीतं फलं दुःखात्मकमेवाऽमोघमवश्यं विन्दते प्राप्नोति ।। ४३ ।।
2 तदेव दर्शयत सचेति । यः पुमाननीहायां निमित्तभूतायां वैषयिकसुखार्थव्यापारारम्भात् प्राक् निर्व्यापाराद्धेतोः सुखावृतः सुखेन व्याप्त आसीत्। स एव ईहया आरब्धेन व्यापारेण हेतुना दुःखमेवाऽऽप्रोति स्वर्गादि सुखार्थ यागादि व्यपारेण दुःखमेवाऽऽप्रोतीत्यर्थः । भगवत्प्राप्त्यर्थं भक्तियोगानुष्ठान दशायामपि निरतिशयानन्द भगवदनुभवरूपं सुखमेव प्राप्नोति । अन्ततस्तु नित्यनिरतिशय ब्रह्मानन्दमयो भवति । स्वर्गाद्यर्थयागादिकं कुर्वाणस्तु जीवद्दशायां वित्ताद्यार्जनेन तदनुष्ठानप्रयासरूपं दुःखम् अन्ततस्तु सातिशयाल्पास्थिरफलरूपं स्वर्गादिकं तत्रिमित्त पुण्य क्षयेतु नरकमिति वैषम्यमभिप्रेतम् ।।४४ ।। किञ्च, इह लोके पुरुषो यदर्थं यस्य देहस्य प्रयोजनाय कामान्, काम्यन्त इति कामाः, कर्मणि घञ्, तान् शब्दादीन् कामैः, करणे घञ्, कामोत्पत्ति साधनैः कामयते इच्छति स एवतु देहः पारक्यः श्वसृगालादिभक्ष्यः भङ्गुरो नश्वरः उपैति कदाचिद्देहिनमालिङ्गति, कदाचिच्चाऽपैति जहातीत्यर्थः । । ४५ ।। 1 देहस्यैवेयमवस्था, किम्पुन देहानुबन्धिनां दारादीनामित्याह किमिति । देहेनैव साक्षाद्रात्मनः सम्बन्धो दारादिभिस्तु देहद्वारेति व्यवहितेत्युक्तम् । व्यवहिता ये दारादयः अगारं मन्दिरं, आदिशब्देन पशुपुत्रादयः, कांशी वस्त्रादिपेटिकाबलं चतुरङ्गयुक्तं भृत्याः परिचारकाः, एते सर्वे ममतास्मदाः ममेमे इत्यभिमान विषयः उपयन्त्यपयान्तिचेति किमु व्यमित्यर्थः । । ४६ ।। 6 ननु न देहार्थी विषयार्थाव्यापारः, किन्तु आत्मार्थ इति चेत् तर्हि नित्यानन्दसुखरूपस्यात्मनः समुद्रस्य विडिव किमेतद्वैषयिकं सुखमित्याह - किमेतैरिति । नित्यानन्दस्स एव रसः, स एवोदकं तस्याऽऽ श्रयस्याऽऽत्मनः एतैर्देहेन साकं नश्वरैः अतएव तुच्छैरल्पैर्वस्तुतोऽनथैः पुरुषार्थत्वशून्यैरर्थसङ्काशैः पुरुषार्थाभासैः कामः कि प्रयोजनम् ? तदनुभवजनितं सुखमतितुच्छमित्यर्थः ॥ ४७ ॥ किञ्चाऽत्यायासेन आर्जितमपि वैषयिकसुखमनुभूयमानदुःखापेक्षयाऽल्पमेव, तदनुभवावसराभावादित्याह - निरूप्यतामिति । हे असुराः । इह संसारे कर्मभिः प्राचीनैः क्लिश्यमानस्य दुःख्यतः देहभृतो, निषेकादिष्ववस्थासु
- WOmnits नरः 2. W Omits एव 3. WOmits एव 4. A, B Omit कामान 5. A, B, 6 Ww र्थव्या 7 w कं 189 7-7-43-50 श्रीमद्भागवतम् स्त्रीसम्भोगाद्यवस्थासु स्वार्थ उत्पन्न आनन्दः कियान्, तन्निरूप्यताम्, दुःखापेक्षया सुखमल्पमिति भावः । यद्वा निषेकादिष्ववस्थासु पितृरेतोद्वारा मातृयोनिप्रवेश प्रभृतिषु श्मशानान्ताः तासु अवस्थासु प्राचीनैः कर्मभिः क्लिश्यमानस्य, अनेन दुःखप्राचुर्यमुक्तम् ।।४८ ।। ननु निषेकाद्यवस्थायाः कर्मनिमित्तत्वात् निश्शेषकर्मक्षये प्रभूतं सुखं स्यादित्याशङ्कां निराकर्तुमन्तरेण परमात्मोपासनं न कदाचिदपि कर्म निवर्तते इत्याह- कर्माणीति । देही आत्मानुवर्तिना देहेन तावत् कर्माणि देहान्तर रम्भकाणि पुण्यपापात्मकानि कर्माणि कुरुते, तैश्चारब्धेः कर्मभिर्निमित्तभूतैर्देहं तनुते बिभर्ति, तेन पुनः कर्माणि तैश्च पुनर्देहमित्येवं बीजाङ्कुरतुल्या परिवृत्तिर्ननिवर्तत इति न कदाचिदपि निश्शेष कर्मक्षय इति भावः । कुत स्त्वियं परिवृत्तिस्तत्राह उभयन्तु देहेन कर्माणि, कर्मभिः देहः इत्येतदुभयमविवेकतः स्वात्मपरमा- त्मयाथात्म्याज्ञानादेव हेतोर्भवतीत्यर्थः । । ४९ ।।
2 एवं वैराग्योदयाय ऐहिकामुष्मिकसुखस्य अल्पास्थिरत्वादि दुःखमिश्रत्वानर्थावहत्वादिकमभिधाय, ’ श्वरं भजतां यद्यपि सर्वेपुरुषार्थास्सुलभाः, तथापि अनन्य प्रयोजनत्वेनैव तद्भजनंश्रेय इत्याह- तस्मादिति । तस्माद्देहकर्मणोः परिवृत्तिरूपसंसारस्य कदाप्यनिर्मोक्षात्, वेर्षायकसुखस्याल्पत्वात् अस्थिरत्वात् दुःखमिश्रत्वात् भूयस्त्वाञ्च तनिवृत्तये निश्शङ्कं सदाहरिमाश्रितानां संसृतेबंन्धहर ईश्वरः । अनीहया निष्कामत्वेन भजेत। हरिं विशिनष्टि - धर्माश्चार्थाश्च कामाश्च यदपाश्रयाः, य स्त्रिवर्गस्याऽपि दाता तमित्यर्थः । तथा च श्रुतिः - इष्टापूर्त बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः " (मना. उ. 1-6 ) इति “कोह्येवान्यात्कः प्राण्यात्, यदेष आकाश आनन्दो न स्यात्’ (तेत्ति. आ. 2-7 इति च।) “य आत्मदा बलदा य एको बहूनां विदधाति कामान्” ( तैत्ति. सं. 4-1-8 ) इति च, अर्थादयो यदपाश्रया स्तं हरिमनीहया भजेतेत्यनेन समस्तपुरुषार्थदोऽप्यनीहया भजतामनर्थहेतुं संसृतिबन्धं हरति ईहयाभजतां त्वहितमात्रमेव ददातीति सूचितं भवति ।। ५० ।। विज॰ भगवदनर्पणबुध्याऽनुष्ठितयज्ञादि कर्माऽनर्थं हेतुरित्याशयेनाऽऽह- यदर्थमिति । यजेतेत्यादि विध्यङ्गानि विपर्यासं दुःखं अमोघं सदातनत्वेन अवध्यम् ।। ४३ ।। एतदेव विवृणोति सुखायेति । ब्रह्मार्पणलक्षणेन करणमनीहा। तदुक्तम्- “अप्रत्ययेन करणमनीहा प्रोच्यते बुधैः” इति । ।४४ ||
- W निषेक 2–2. Omits 3 WOmits अर्थ: 4. A कसुं 5 Wथं 6 W मं 7. W Omits भवति । 8. M. Ma नथानर्थ 190व्याख्यानत्रयविशिष्टम् 7-7-51-57 शाश्वत सुखानुभवकामं विहाय शरीरे सुखकामं प्रयतमानो विमूढत्वेन अतिहास्यो बुधैरित्याशये नाऽऽह - कामानिति । काम्यान् कामान् विषयान् यदर्थं यस्य शरीरस्यार्थे पारक्यस्तु श्वसृगालादेविद्यमानां न स्वकीयः । व्यवहिताः शरीरमपेक्ष्य दूरस्था: ।।४५ ४६ ।।
ननु विषयभोगार्थं श्रीनारायणोऽपि विग्रहं गृह्णातीति केचित् तत्राऽऽह किमेतैरिति । आत्मनो हरेः तस्मात्स्वतश्चिदानन्दस्वरूपस्य जीवात्मनो भौतिकादिना किम्, न किमपि कृत्यमित्यतोवाऽऽह किमेतैरिति ।। ४७ ।।
विचारासहत्वान्न देहादिना प्रयोजनमित्याह निरूप्यतामिति । निषेकादिषु गर्भाधानादिषु अवस्थासु
कर्मभिः क्लिश्यमानस्य देहभृतः कियान् स्वार्थ इति निरूप्यतामित्यन्वयः ।।४८ ।। संसारस्य प्रवाहरूपेण नित्यत्वा न हरेर्ज्ञानमन्तरेण निवृत्तिः स्यादित्याशयेनाऽऽह आत्मानुवर्तिना परमात्माधीनेन कर्मदेहश्चेत्युभयमविवेकतोऽज्ञानात् ।। ४९ ।।
कर्माणीति । नन्वीश्वरसेवायां भक्तिरेव प्रयोजिका चेन्त्रार्थादिना प्रयोजनमित्याशङ्कां परिहरन्नुपसंहरति तस्मादिति । अर्थादे र्हरिविषयत्वं साफल्यं भवतीत्यर्थः । ननु, प्रतीतं “चेष्टा राहित्यमनीहशब्दार्थं परित्यज्य अन्यार्थकल्पने कि प्रमाणम्” उक्तं हि प्रमाणमिति चेत्र, तस्य बह्वर्थ वाचित्वेन स्वाभिप्रेतार्थसन्देहात् “करणं कारणे कार्य साधनेऽनुव्रतादिषु” (वैज. को. 7-3-9 ) इत्युक्तेरिति तत्राऽऽह- अनीहमिति । श्रमसाध्य क्रियाराहित्यादनीहमित्यस्योक्त एवार्थः, अप्रयत्नेनेति विशेषणा श्रमसाध्यक्रियाराहित्यमेयोच्यते स्पष्टाद्युच्चारणाभेदेध्यान पद्मासनादिषु । व्रतबन्धेनाट्यभेद गीतके कर्मणीन्द्रिये” इत्युत्तरवाक्ये कर्मण्यपि प्रयोगाच्च ।। ५० ।। ** सर्वेषामपि भूतानां हरिरात्मेश्वरः प्रियः । भूतैर्महद्धिः स्वकृतैः कृतानां बीजसंज्ञितः । । ५१ ।। देवोऽसुरो मनुष्योवा यक्षो गन्धर्व एव च। । भजन्मुकुन्दचरणं स्वस्तिमान् स्याद्यथा वयम् ॥ ॥५२॥ 5 नालं द्विजत्वं देवत्व मृषित्वं चाऽसुरात्मजाः । प्रीणनाय मुकुन्दस्य न वृत्तं न बहुज्ञता ॥ ५३ ॥
- A, B, G, H, J, V जीव 2. H. V रक्षा 3. H. Vवा 4 HV थोदयम् 5 A, B, G, J. M, Ma. T वा 191 7-7-51-57 श्रीमद्भागवतम् न दानं न तपो नेज्या न शौचं न व्रतानिच । प्रीयतेऽमलया भक्त्या हरिरन्य विडम्बनम् ।।५४।। ततो हरौ भगवति भक्तिं कुरुत दानवाः । आत्मौपम्येन सर्वत्र सर्वभूतात्मनीश्वरे । । ५५ ।।
1 दैतेया यक्षरक्षांसि स्त्रियश्शूद्रा व्रजौकसः । खगा मृगाः पापजीवाः सन्ति ह्यच्युततां गताः । ५६ ।। एतावानेव लोकेऽस्मिन् पुंसः स्वार्थः परः स्मृतः । एकान्तभक्तिगोविन्दे यत्सर्वत्र तदीक्षणम् । । ५७ ।। इति श्रीमद्भागवत महापुराणे श्रीवैयासिक्यां अष्टादशसाहस्त्र्यां श्रीहयग्रीवह्मविद्यायां पारमहंस्यां संहितायां सप्तमस्कन्धे - प्रह्रादानुचरितं दैत्यपुत्रानुशासनं नाम सप्तमोऽध्यायः ॥ १७ ॥ ॥ 4 श्री. सर्वेषामिति । भूतानां प्राणिनां जीवसंज्ञितोऽन्तर्यामी ।। ५१ ।। असुराणामस्माकं अत्र नाऽधिकार इत्यपि न वाच्यमित्याह - देव इति पञ्चभिः ।।५२, ५३ ।। नेति । अमलया निष्कामया, अन्यद्विडम्बनं नटनमात्रम् ।।५४, ५५॥ दैतेया इति । अच्युतताममृतत्वम् ।। ५६ ।। अध्याय प्रयोक्तमुपसंहरति एतावानिति । तदीक्षणं गोविन्ददृष्ट्या स्म्माननम् ॥ ५७॥ इति श्रीमद्भागवत सप्तमस्कन्धं श्री श्रीधरस्वामिविरचितायां भावार्थदीपिकायां व्याख्यायां सप्तमोऽध्यायः ।।७।। 11. W रक्षांसियक्षादेतेया: 2. M. Ma सां 3 w स्वार्थपर: 4. A. B. J अनधि 192 व्याख्यानत्रयविशिष्टम् 7-7-51-57 वीर. अथ दैत्यकुमाराणा सर्वेषामात्मनां भगवद्भजनेऽनधिकारशङ्कां निराकुर्वन्ननीहया भजतामेवा निष्टनिवृत्तिरिष्टप्राप्तिश्चेति स्वदृष्टान्तेनाऽऽह सर्वेषामपीतिद्वाभ्याम्। स्वकृतैः स्वसृष्टः महद्भिभूतः पृथिव्यादिभिः कृतानां सृष्टानां भूतानां देहादीनां सर्वेषां भगवान् बीजसंज्ञितः आदिकारणभूतः आत्मा अतएव निरतिशयप्रय ईश्वरोऽन्तः प्रविश्य नियन्ता तावद्भगवान् सर्वेषां साधारण इति भावः ॥ ५१॥ अतो देवादिजातिविभागमन्तरण यः कश्चिन्मुकुन्दचरणं भजन् स्वस्तिमान्निवृत्तानिष्टः प्राप्तेष्टश्च स्यादेव यथा वयमिति । वयमसुरा अपि भगवन्तं भजन्तः स्वस्तिमन्तोऽभूम, तथेऽतरेऽपीत्यर्थः । यथा वयमिति दृष्टा- न्तस्वारस्यात् भगवतः सर्वभूतसाधारण्यप्रतिपादनस्वारस्याच निरुपाधिकोक्तविधात्मत्वादि सम्बन्धज्ञान- पूर्वकमनन्य प्रयोजनेन भजन्तः स्वस्तिमन्तो भवेयुः अन्यथातु समीहित मात्रवन्त इति सूचितम्। तथा च श्रुतिः “नाऽन्यः पन्था अयनाय विद्यते” (पु. सू. 7 ) इत्यादिका ।। ५२ । । | तदेतदुपपादयति- नाऽलमिति द्वाभ्याम् । हे असुरात्मजाः । द्विजत्वादयो मुकुन्दस्य प्रीणनाय प्रीतिजननाय नाऽलं न प्रभवः, किन्त्वमलया अनन्य प्रयोजनया भक्तयैव हरिः प्रीयते । अन्यत् उपायान्तरन्तु विडम्बनं नटन मात्रम् । द्विजत्वमिति वर्णाधिक्योपलक्षकम्, देवत्वमिति जात्याधिक्यस्य, ऋषित्वमित्यतीन्द्रियद्रष्टृत्वा- दिरूपज्ञानाधिक्यस्योपलक्षकम् । बहुज्ञतेति तु शास्त्रजन्यज्ञानाधिक्यस्य, वृत्तं पित्रादि परम्परागता सद्वृत्तिः ।। ५३ ।। दानं पात्रे वित्तत्यागः, तपः कृच्छादि, इज्या यागः, शौचं स्नानादिकृतं शुचित्वं, व्रतानि प्राजापत्यादीनि । । ५४ ।। यतो भक्तयैव भगवान्प्रीयते नोपायान्तरेण, अतो हे दानवाः, यूयमाश्रितसंसारबन्धहारिणि सर्वभूतानामन्तरात्मनि भगवति ईश्वरे भक्तिमनन्य प्रयोजनां करुत कथम्भूताः ? सर्वत्रात्मौपम्येन स्वात्मतुल्यत्वदृष्ट्या स्वस्मिन्निव ईश्वरशरीरभूतेषु सर्वेषु दययोपलक्षिताः भगवद्भक्तिं कुरुतेत्यर्थः ।। ५५ ।। किमेवं भजन्तः केऽपि मुक्ता बभूवुरित्यपेक्षायां पापजातयोऽपि केनचिद्भगवत्सम्बन्धविशेषेण मुक्ताः, किं पुनरेवं भजन्तो मुच्यन्त इति वक्तव्यमित्याशयेनाऽऽह - दैतेया इति । रक्षांसि बककेश्यादयः, स्त्रियः पूतनादयः, व्रजौकसो नन्दादयः शूद्राश्चाणूरादयः खगाः जटायुप्रभृतयः, मृगाः मायामृगादय: - एवं विधा: पापजीवा अपि, अच्युततां भगवत्साधर्म्यं गताः प्राप्तास्सन्ति । हीति प्रसिद्धौ । त्रिकालज्ञत्वाद्भगवता प्रहादे नैवमुक्तम् ॥५६॥ "
- A, B वा 193 7-7-51-57 श्रीमद्भागवतम् अध्याय द्वयोक्तार्थं निष्कृष्योपसंहरति एतावानिति । अस्मिन् लोके पुंसां परः उत्कृष्टः, स्वार्थः पुरुषार्थः, एतावानेव | कियान् यद्गोविन्देभगवति एकान्त भक्तिरनन्य प्रयोजनाभक्तिः यच सर्वेषु भूतेषु तदीक्षणं गोविन्देक्षणं भगवदात्मकत्वदर्शनम् इत्येतावानेव निरतिशयपुरुषार्थसाधनभूत इत्यर्थः । । ५७ ।। इति श्रीमद्भागवत सप्तमस्कन्धं श्रीवीरराघवदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां सममोऽध्यायः ॥ ७॥ विज हरेरेव भजने कारणमाह-सर्वेषामिति । व्यञ्जकत्वात् बीजम्, गत इति शेषः । “व्यञ्चनाज्जगतो विष्णु बीजं न परिणामतः ।" (ब्रह्मतकें) इति वचनान्न बीजशब्दस्य विकारोऽर्थः । अप्रयत्नेनेति “अविक्रियाः स्वग्वश्यः " ( स्वहकहेतु:) (भाग 7-7-19) इति स्वोक्तेः । । ५१, ५२ ।। भूतानामुत्पत्त्यादिना भक्त्यभावे जातिविशेषो वृत्तादि विशेषोऽप्यकिञ्चित्कर इत्याह- नाऽलमिति वृत्तमाचार: “वृत्तं स्वरूपे चरिते” (वैज के 6-5-76) इति यादवः । । ५३,५४ ।। आत्मौपम्येन आत्मस्नेहवत्स्नेहेन ॥ ५५ ॥ वेदान्तादिशास्त्रानधिकारित्वेन पापजीवत्वं, न तु पापकरणात् । अच्युततां च्युतिवर्जनं मोक्षं गताः सन्ति हि यस्मात्तस्मात् मुकुन्दभक्तिरेव सम्पाद्या ।। ५६ ।। तात्पर्यात्पुनरेतदेवहि कारणं श्रेय इत्याह-एतावानिति । तस्य हरेः सर्वसत्ताप्रदत्वेन अवस्थिते: ईक्षणं दर्शनं ज्ञानमिति यदीयं भक्तिरिति । ॥५७॥ इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां श्रीविजयध्वजतीर्थविरचितायां पदरत्रावल्यां टीकायां सप्तमस्कन्धे सप्तमोऽध्यायः ॥१७॥
- A, B Omit क 194 अष्टमोऽध्यायः नारद उवाच अथ दैत्यसुतास्सर्वे श्रुत्वा तदनुवर्णितम् । जगृहुर्निरवद्यत्वान्नैव गुर्वनुशिक्षितम् ।। १ ।। अथाऽऽचार्यसुतस्तेषां बुद्धिमेकान्तसंस्थिताम् । आलक्ष्य भीतस्त्वरितो राज्ञ आवेदपद्यथा ॥ १२ ॥ श्रुत्वा तदप्रियं दैत्यो गुरुणोक्तं सुताऽयम् । कोपावेशचलद्गात्रः पुत्रं हन्तुं मनो दधे ||३|| क्षिप्त्वा परुषया वाचा प्रह्लादमतदर्हणम् । हेक्षमाणः पापेन तिरचीनेन चक्षुषा ।।४ ॥ प्रश्रयावनतं दान्तं बद्धाञ्जलिमवस्थितम् । 3 सर्पः पदाहत इव श्वसन्प्रकृतिदारुणः । । ५ ।। हिरण्यकशिपुरुवाच हे दुर्विनीत ! मन्दात्मन्! कुलभेदकराधमः । 5 6 7 स्तब्धं मच्छासनोद्वृत्तं नेष्ये त्वाऽद्य यमक्षयम् ।।६।। 1- -1A.B, G.J,M,Ma,T, दुस्सह तनयानयम् 2 HV अवेक्ष" 3H. V. पा" 4. -4 A, G,J. M. Ma, T Omit 5 HV स्वान्त 6.A.B.G,J.M.Ma. T “दुतं” 7.H.V, नेष्याम्यद्य 1957-8-1-8 श्रीमद्भागवतम् क्रुद्धस्य यस्य कम्पन्ते त्रयो लोकास्सहेश्वराः । तस्य मेऽभीतवन्मूढा शासनं किम्बलो ऽ ऽत्यगाः । ॥७॥ प्रह्लाद उवाच न केवलं मे भवतश्च राजन् स वै बलं बलिनाञ्चापरेषाम् । itsarshi स्थिरजङ्गमा ये ब्रह्मादयो येन वशं प्रणीताः ॥ १८ ॥ । श्री श्रीधरस्वामिविरचिता भावार्थदीपिका अष्टमेऽतिरुषा सूनुं निघ्नन्दैत्यो हतः स्वयम्। आविर्भूय नृसिंहेन स च ब्रह्मादिभिः स्तुतः ।। अन्तः कृपासुधापूर्णो बहिःक्रोधो नृकेसरी। दैत्येन्द्र मरिभावेन भजन्तं समभावयत् ।। अथेति । एकान्तसंस्थितां प्रत्यनिष्ठाम् । यथा यथावत् ।।१,२ ।। 3 श्रुत्वेति । दैत्यः स च पुत्रं हन्तुं मनो दधे । कथम्भूतः ? कोपस्यावेशेनोद्रेकेण चलत् गात्रं वपुर्यस्य सः । शिवेति । क्षित्वा तिरस्कृत्य पापेन सरोषेण तिरश्चीनेन वक्रेण ॥ ४, ५ ।। हे दुर्विनीतेति । हे मन्दात्मन्! अल्पबुद्धे! मदाज्ञातिलङ्घिनं त्वामद्य यमालयं नेष्यामि ।।६।। क्रुद्धस्येति । अभीतवत् किं बलं यस्य सः किम्बलः ।।७,८ ।। श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका ॥३॥ एवं भगवता प्रह्लादेनोपदिष्टतत्त्वत्रययाथात्म्यहेयोपादेयभगवद्धर्मतदनुष्ठानोद्योगान् दैत्यकुमारानालक्ष्य आचार्यसुतो दैत्येन्द्राय न्यवेदय दित्याह देवर्षिः - अथेति । अथ भगवद्धर्मोपदेशानन्तरं तेन प्रह्लादेन अनुवर्णित माकर्ण्य निर्दुष्टत्वात् प्रह्लादोक्तमेव जगृहुर्दैत्यकुमाराः, न तु गुर्वनुशिक्षित मसुरोपाध्ययानुशिक्षितं जगृहुः ॥ १ ॥ अथ तेषां दैत्यपुत्राणामेकान्तसंस्थितामव्यभिचारेण भगवद्धर्मविषयां बुद्धिमालक्ष्य लिङ्गैर्ज्ञात्वा भीतस्त्वरितः सञ्जातत्वरः यथावद्राज्ञे हिरण्यकशिपवं आवेदय द्विज्ञापितवान् ।।२।। 1 H. V, परेऽप M. Ma पराऽव 2.H.V स्वमखादयत् 3. A,B, J omit देल्य: 4 M.V. Omit अति 5. A. T Omit एवं 6. A, B, T. Omit अथ 7 W Omits एव । 196 व्याख्यानत्रयविशिष्टम् 7-8-1-8 ततो दैत्यां हिरण्यकशिपुर्गुरुणोक्तं सुतस्याऽनयनमिति स्वमार्गाननुवर्तनम् अत एवाऽप्रियं तच्छ्रुत्वा कोपावेशेन क्रोधव्याम्या चलत्कम्पमानं गात्रं शरीरं यस्य तादृशः पुत्रं प्रह्लादं हन्तुं मनो दधे मनोरथं कृतवान् ||३|| कठोरया गिरा अतदर्हणं तिरस्कारानहं प्रह्लादं क्षित्वा तिरस्कृत्य क्रोधेन तिरश्चीनेन वक्रेण चक्षुषेक्षमाणः आह उवाच ।।४।। कथम्भूतम् ? विनयेन नितरां नम्र दान्तं तिरस्कारादिभिरसञ्जातक्रोधं बद्धोऽञ्जलियन तम् सम्यक् उप समीपे स्थितम् । कथम्भूतः ? पादेन आहत स्ताडितः सर्प इव श्वसन् श्वासं मुञ्चन्, स्वभावनेव क्रूरः ॥ ५ ॥ उक्तिमेवाऽऽह हे दुर्विनीत इति द्वाभ्याम् । हे दुर्विनीत! मन्दात्मन्! अल्पबुद्धे । मदाज्ञातिलड़िधनं त्वामधुना यमालयं नेष्यामि ||६|| यस्य मे क्रुद्धस्य सतः सपालास्त्रयो लोकाः परितः कम्पन्ते तस्य मे मम शासनमभीतवद्भयरहितवत्, मतो भयरहितः कोऽपि नाऽस्तीत्यभिप्रायेण वतिः प्रयुक्तः, अत्यगा: अतिवर्तसे । एव मतिवर्तने भवान् किम्बलः, को बलं यस्य तादृश: ।।७।। एव मुक्त आह भगवान् प्रह्लादः - न केवलमिति चतुर्भिः । तावद्यदुक्तं किं बल इति तत्रोत्तरमाह द्वाभ्याम्। हे राजन् स न केवलं ममैव बलं किन्तु भवतोऽन्येषाञ्च बलिनां बलम् । कोऽसौ ? येन ब्रह्मादयः चतुर्मुखप्रभृतयः उच्चावचाश्चराचरात्मकाः सर्वे लोकाः, वशं स्ववशं प्रणीताः प्रापिताः ॥ ८ ॥ | श्रीविजयध्वजतीर्थकृता पदरत्नावली वैराग्याद्यङ्गोपाङ्गरुचिरभक्तिसुन्दरीसुन्दरावयवसन्निवेशलक्षणपरमपुरुषार्थकरणं यदुत्तरचरितमित्येत- निदर्शयितुं नरसिंहावतारो निरूप्यतेऽस्मिन्नध्याये । तत्र दैत्यसुतैः प्रह्लादवर्णितं श्रुत्वा किं कृर्तामति युधिष्ठिरस्य मानसी शङ्कां परिहरति अथेति । निरवद्यत्वात् निर्दोषत्वात् ॥ १ ॥ । एकान्ते हरो सम्यक्स्थितामैक्ये स्थितामभिन्नविषयामिति वा । यथा यथावत् साकल्येन यथा तैः तेनांक्तं गृहीतं तथेत वा ॥ २ ॥ तनयस्यानयं स्वसिद्धान्तविरुद्धसिद्धन्तम् ||३|| पापेन पापसाधनेन । ४,५॥ 197 7-8-9-16 यमक्षयं यमगृहम् ||६|| श्रीमद्भागवतम् कस्य बलं यस्य स किम्बलः मद्बल मनादृत्य तव बलभूतः क इत्यर्थः ॥ ७ ॥ किम्बलमित्यस्योत्तरमाह–न केवलमिति । वेत्यनेन “बलमानन्द ओजश्च सहो ज्ञानमनाकुलम्" इति श्रुति सूचयति । पराश्चावराश्च परावरे एतदेव विशदयति- स्थिरजङ्गमा इत्यादिना ॥ ८ ॥ स ईश्वरः काल उरुक्रमोऽसावोजस्सहः सत्त्वबलेन्द्रियात्मा । स एव विश्वं परमः स्वशक्तिभिः सृजत्यवत्यत्ति गुणत्रयेशः । । ९ । । जासुरं भावमिमं त्वमात्मनः स्वयं मनो धत्स्व न सन्ति विद्विषः । ऋतेऽजितादात्मन उत्पथस्थितात् तद्धि ह्यनन्तस्य महत्समर्हणम् । ।१० ।। दस्यून्पुरा षण्णविजित्य लुम्पतो मन्यन्त एके स्वजिता दिशो दश । 2 जितात्मनोज्ञस्य समस्य देहिनां साधोः स्वमोहप्रभवाः कुतः परे । । ११ । । हिरण्यकशिपुरुवाच । व्यक्तं त्वं मर्तुकामोऽसि योतिमात्रं विकत्थसे । मुमूर्षणाञ्च मन्दात्मन् ननु स्युविप्लवा गिरः । । १२ ।। यस्त्वया मन्दभाग्योक्तो मदन्यो जगदीश्वरः । काऽसौ यदि स सर्वत्र कस्मात् स्तम्भे न दृश्यते । । १३ ।। सोऽहं विकत्थमानस्य शिरः कायाद्धरामि ते । गोपायेत हरिस्त्वाऽद्य यस्ते शरणमीप्सितः । । १४ ।। एवं दुरुक्तैर्मुहुरर्दयन् रुषा सुतं महाभागवतं महासुरः । 8 खङ्गं प्रगृह्योत्पतितो वरासनात् स्तम्भं तताडाऽतिबलः स्वमुष्टिना । । १५ ।।
- H,V “मोऽञ्जसा ह्याज: 2 H. V. “धांस्तु 3. A.B.G.J.M.Ma. T mi हि 4 Wa 5HV लता 6.H,V दिह 7.A,B, G,J,T,W “तम् 8H,V तारु:: Waञ्जाति 198 व्याख्यानत्रयविशिष्टम् श्रीमन्नृसिंहमूर्त्यवतारघट्टः तदैव तस्मिनिनदोऽतिभीषणो बभूव येनाण्डकटाहमस्फुटत् । यं वै स्वधिष्ण्योपगतत्त्वजादयः श्रुत्वा स्वधामाप्ययमङ्ग मेनिरे । । १६ ।। 7-8-9-16 श्री वशं प्रणीता इत्यत्र हेतुः स ईश्वर इति । उरवः क्रमाः पादविक्षेपाः यस्य, बहुपराक्रम इति वा । ओज इन्द्रियपाटवम् सहः मनसः पाटवम् ओज आदिरूपः सत्त्वं, धैर्यं बुद्धिर्वा । ९ ।। ननु मच्छरसौ कथं ममाऽपि स एव बलं स्यादत आह-जहीति । आत्मनः स्वस्य, भावं स्वभावं त्यज यतोऽ- जितादात्मनो मनस ऋते विनाऽन्ये विद्विषो न भवन्ति । किञ्च तद्धि तदेव हि साम्येन मनसो धारणमेव समहणमाराधनम् ।।१०।। ननु मया दिग्विजये सर्वे रिपवो जिता:, अतः साम्प्रतं विद्विषो न सन्तीति चेत् सत्यं, तत्राऽऽह- दस्यूनिति । एके भवादृशाः मन्दाः पुरा आदौ लुम्पतः सर्वस्वं हरतः षडिन्द्रियलक्षणान् शत्रून् नविजित्य अजित्वा दश दिशः स्वयं जिता इति मन्यन्ते । साधोस्तु जिर्ताचत्तस्य देहिनां समस्य ज्ञस्य विदुषः स्वाज्ञानकल्पिताः परे शत्रवः कुतः स्युः ? ।। ११ । । व्यक्तमिति। व्यक्तं निश्चितम्। विप्लुताः अनन्वितार्था इत्यर्थः ।।१२।। य इति । हे मन्दभाग्य ! मंदन्यो जगदीश्वरौ यद्यस्ति तर्ह्यसौ क्वाऽस्ति ? प्रह्लाद आह। स सर्वत्राऽस्ति । हिरण्यकशिपुराह तर्हि कस्मात् स्तम्भे नाऽस्ति । प्रह्लादस्तु तं स्तम्भं निरीक्षमाणः नमस्यन्नाह दृश्यत इति ।। १३ ।। 11- हिरण्यकशिपुस्तु तत्र तमपश्यन्नाऽऽह-सोऽहमिति । विकत्थमानस्य विपरीतं ब्रुवाणस्य ते शिरः कायाद्धरामि पृथक्करोमि । । १४ ।। 11 एवमिति। प्रह्लादेन मूर्ध्नि बद्धाञ्जलिना निरीक्षमाणं स्तम्भं मुष्टिना ताडितवान् ।।१५,१६ ।। 13- 13 वीर• कोऽसौ ? तस्य नाम कथयेत्यत्राऽऽह स इति । स सर्वेषां बलाधायक ईश्वरः । कोऽसावीश्वरः ? उरुक्रमः उरवः लोकत्रयसङ्ग्राहकाः क्रमाः पादविक्षेपा यस्य सः त्रिविक्रम इत्यर्थः । " सर्व पदं हस्तिपदं निमग्रम्” 1- -1 A,B,J, Omit 2 H. V Omit ननु 3. H, V.Omit भावं 4. H. Vomit विद्विषों 5H,V, Omit सत्यं 6. A.B.J.Omit इति 7 A.B.J विgar: 8A, BJ “ता 99HV Omit 10. HV Omit तर्हि 11 11 HV. Omit 12. HV Omit मुष्टिना । 13–13 Womats 199 7-8-9-16 श्रीमद्भागवतम् इति न्यायेन पादत्रयेणैव लोकत्रयाक्रमणरूपमहामहिमशालिनस्तस्य सन्निधौ त्वद्वलं कियदेतदित्यभिप्रायः । न केवल मुरुक्रमः सर्वेषाञ्च बाधायक एव किन्त्वसावोज आदीनामात्मा आश्रयो धारक इति यावत् । ओज इन्द्रिय शक्ति:, सहो मनोबलं, सत्त्वं धैर्यं, बलं देहबलं, इन्द्रियाणि च तेषामप्याश्रय इत्यर्थः किञ्च स एवोरुक्रमः परमः निस्समाभ्यधिकः स्वशक्तिभिः स्वांशभूताभिः प्रकृतिपुरुषकालात्मिकाभिः शक्तिभिः कृत्स्नं विश्वं सृजति, अवति रक्षति, अत्ति संहरति च स्वयं गुणत्रयेशः सत्त्वादीनां त्रयाणां गुणानामीशो नियन्ताऽगुणवश्यो न कर्मवश्यश्चेति भावः ॥ ९ ॥ ननु शत्रु रसौ कथं बलं स्यात्, अत आह जहीति । त्वमिममात्मनः स्वस्य, आसुरं भावं जाह त्यज । समं मित्रामित्रानुसन्धानरहितं यथा भवति तथा मनो धत्स्व धारय तथा मनः शिक्षयेत्यर्थः । एवञ्चेत्केऽपि विद्विषो न सन्ति । किञ्च “आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः (भ.गी. 6-5 ) इत्युक्तरीत्या आत्मैव रिपुर्न तदन्यः कोऽपि रिपुरस्तीत्याह ऋते इति । अजितादविधेयादत एव उत्पथे दुर्विषये स्थिताद्वर्तमानादात्मनोऽन्तःकरणादृते न सन्ति, विद्विष इति पूर्वेणान्वयः । तद्धि मनसस्साम्यमेव ह्यनन्तस्य त्रिविधपरिच्छेदरहितस्य परमात्मनः सं सम्यक् अर्हणं सम्यगाराधनम् ।।१०।। किञ्च, सर्वदिशां जयिनोऽप्यजितेन्द्रियस्य भवादृशस्य केवलं जयशालित्वाभिमानमात्रमेव न वस्तुतो जयित्वमस्तीत्याह- दस्यूनिति। पुरातावलुम्पत आत्मनोऽपहतपाप्मत्वादि गुणाष्टकरूपमैश्वर्यमपहरतः षडिन्द्रियरूपान् दस्यून् दुष्टजन्तुतुल्यान् शत्रून् नविजित्य अजित्वा एके त्वादृशाः दश दिश: स्वजिताः स्वेनैव जिता इति मन्यन्ते, अभिमानमात्रमेतदित्यर्थः । जितात्मनो जितेन्द्रियस्य तु ज्ञस्य स्वात्मपरमात्मयाथात्म्यवेदिनो देहिनां समस्य सर्वाणि भूतानि परमात्मशरीरत्वेन समं पश्यतः साधीमहाभागवतस्य स्वमोहप्रभवाः देहात्मभ्रम स्वतन्त्रात्मभ्रमनिमित्ताः परे शत्रवः कुतो भवन्ति, न सन्त्येवेति भावः ॥ ११ ॥ एवमुक्तवन्तमाह हिरण्यकशिपुः व्यक्तमिति । हे अल्पबुद्धे ! त्वं व्यक्तं नूनं मर्तुकामोऽसि मर्तुमिच्छसि । यस्त्वं अत्यन्तं विकत्थसे । अथैवं विकत्थनं तव न स्यादिति भावः । हि तथाहि माता मर्तुमिच्छतां विप्लवा अनन्विता वाचः न न स्युः भवेयुरेव ॥ ॥ १२ ॥ हे मन्दभाग्य यस्त्वया मत्तोऽन्यो जगत ईश्वरः उक्तः । असौ क्वाऽऽस्ते ? यदि स भवदभिमतो जगदीश्वरः 1 Womits एव 200व्याख्यानत्रयविशिष्टम् 7-8-9-16 सर्वत्र अन्तरात्मतया वर्तते तर्हि कस्माद्धेतोः स्तम्भे पुरोवर्तिनि न दृश्यते । मैदन्यो जगदीश्वरः कोऽसावस्तीति दैत्यः प्राह । ईशः सर्वत्राऽस्तीति प्रह्लादः । ईशो यदि सर्वत्राऽस्ते तर्हि स्तम्भे नास्तीति हिरण्यकशिपुः । प्रह्लादः स्तम्भे पश्यन्नाह, न दृश्यते (त्वया) अपि तु (मया) दृश्यत एवेति व्याख्यान्तरम् ।।१३।। सोऽहं सर्वेषामीश्वरोऽहमेवं विकत्थमानस्य ते तव कायात् देहात् शिरो हरामि छिनधियां हरि स्तव शरणं रक्षकः ईप्सितः सोऽधुना त्वां गोपायेत । स रक्षिता चेदधुना त्वां रक्षिष्यति अन्यथा तु तदेवमर्थ्यात भावः । ।१४।। 5 एवमित्थं रुषा क्रोधेन दुरुक्तैर्मुहुर्मुहुः महाभागवतं सुतं प्रह्लादमर्दयन् महासुरो हिरण्यकशिपुः खड्गं प्रगृह्य वरासनात् सिंहासनादुत्पतित उत्थितोऽत्यन्तं बलं यस्य तेन स्वमुष्टिना स्तम्भं तताड ताडितवान् बभञ्ज ।। १५ ।। तदैव ताडनानन्तरमेव तस्मिन् स्तम्भेऽतिभीषणो निनदो ध्वनिर्बभूव । निनदं विशिनष्टि । येन निनदेन अण्डकटाहं ब्रह्माण्डकटाहं अस्फुटत् भिन्नमभूत् । अङ्गा हे युधिष्ठिर । यञ्च निनदं श्रुत्वा स्वस्थानगता अजादयां ब्रह्मादय: स्वधिष्ण्यानां व्ययं नाशं मेनिरे प्रलयकालममन्यन्तेत्यर्थः । । १६ ।। विज• ननु स्थाणु मन्ये प्रपद्यन्ते शरीरत्वाय देहिनाम्” इति श्रुतेः । शिवं बलं वदन्ति केचित् । “कालाद्भवन्ति भूतानि मन्यन्ते कालचिन्तकाः” इत्यतः कालं, अथ कथमयं निर्णयः परमात्मा बलमिति ? तत्राऽऽह स इति । । ९ ।।
+3 “कुतो न सन्ति विद्विषः” इति । तत्राऽऽह ऋते इति । उत्पथस्थिता तत्त्वमार्गविरुद्धमार्गनिरतादजितात् अवशीकृता दात्मनो मनआदीन्द्रियग्रामादृते शुद्धमन आदिना विचार्यमाणे शत्रवो न सन्तीत्यर्थः । ननु, तहींदं “युद्धोद्यमं परं चक्रुविबुधा दानवान्प्रति” (भाग 7-7-2 ) इत्यादि कथं सङ्गच्छत इत्याशङ्क्य यथा योग्यता दर्शनलक्षणं समत्वं कर्तव्यम्, अन्यथा शास्त्रविरोध इति भावेनोक्तसमत्वफलमाह तद्विद्धीति । तत्तद्योग्यतानुसारेण तन्मनोधारणं हरेस्समर्हणं विद्धीत्यन्वयः । नैतदल्पं, किन्तु महदित्याह महदिति ।।१०।। एतदेव विशदयति- दस्यूनिति । एके भवादृशाः पुरं शरीरं लुम्पतः षड्दस्यून् षडिन्द्रियाख्यचोरान विजित्य दश दिशः स्वेन जिता इति मन्यन्त इत्यन्वयः । आन्तरशुत्रजयं विना कुतो बाह्यशत्रुजय इति भावनाऽऽह- 1–1 W omits 2.A,B, Tomit कायात् 3. Womits देहात् 4.A.B. Tadd इति 5-5W बभञ्ज तताड़ 6. W भञ्जना” 7- -7 A omits 201 7-8-17-24 श्रीमद्भागवतम् 4 जितेति । परे बाह्यशत्रवः, यद्वा, एके मादृशाः षडिन्द्रियजयां नास्ति चेत् बाह्यशत्रुविषया दश दिशः सुष्वजिता इति मन्यन्ते, शेषं पूर्ववत् ।। ११ ।। असुरावेशोदधिमग्रत्वात्पुत्रोक्तं तत्त्वं न तस्य श्रोत्रविवरगतमभूत्प्रत्युत अर्चिष्मत्याज्यहोमवदभूदिति भावेनोत्तरमवतारयति व्यक्तमिति । अतिमात्रं वक्तव्यांशादधिकं विकत्थसेऽबद्धं भाषसे । विप्लवा मण्डूक- प्लुतिवदसङ्गताः । ।१२ । । यदि त्वदुक्तं युक्तं स्यात्तर्हि तथा प्रतीयेत तस्मादसम्बद्धमिति भावेनाऽऽह - यस्त्वयेति । । १३ ।। अस्येदं फलितमित्याह-सोऽहमिति । गोपयेत रक्षेते । । १४ ।। यदिन्द्रियं जयस्वेति वच: न हार्दमसम्भावितत्वात् । तत्राऽऽह- एवमिति । १५ ।। स्तम्भभङ्गेन आधेयपातेन सभ्यानां शरीरचूर्णनादिव्यथा सम्भावितेत्याशङ्क्य भगवत्सन्निधानबलाद्व- निष्ठुरस्तम्भोत्थनिर्ह्रादोऽभूदित्याह तदैवेति । अस्फुटत् अभिनत् । स्वधिष्ण्योपगतं स्वकीयत्वेनाऽभिमतं सत्यलोकं प्राप्तं स्वलोकाऽप्ययं स्वलोकनाशम् ।। १६ ।। 2 अभिक्रमन्पुत्रवधेप्सुरोजसा निशम्य निर्ह्रादमपूर्वमद्भुतम् । अन्तस्सभायां न ददर्श तत्पदं वितत्रसुर्येन सुरारियूथपाः । ।१७।। सत्यं विधातुं निजभृत्यभाषितं व्याप्तिञ्च भूतेष्वखिलेषु चाऽऽत्मनः । अदृश्यतात्यद्भुतरूपमुद्वहन् स्तम्भे सभायां न मृगं न मानुषम् ॥ ११८ ॥ । स सत्त्वमेवं परितोऽपि पश्यन् स्तम्भस्य मध्यादनुनिर्जिहानम् । नाऽयंमृगो नाऽपि नरो विचित्रमहो किमेतनृमृगेन्द्ररूपम् ।।१९।। मीमांसमानस्य समुत्थितोऽग्रतो नृसिंहरूपं तदलं भयानकम् । प्रतप्तचामीकर चण्डलोचनं स्फुरत्सटाकेसरजृम्भिताननम् ।। २० ।। करालदंष्ट्रं करवालचञ्चलक्षुरान्तजिह्वंभ्रुकुटीमुखोल्बणम् । स्तब्धोर्ध्वकर्ण गिरिकन्दराद्भुतव्यात्तास्यनासं हनुभेदभीषणम् । । २१ । । 1 A °त 2. A, B.G,J.TW. स विक्र 3.A.B.G.J.T.W नं 4 A,B.G,J.M,Ma. W ‘पस्त’ 202 व्याख्यानत्रयविशिष्टम् दिवं स्पृशत्काय मदीर्घपीवरग्रीवोरुवक्षः र :स्थलमल्पमध्यमम् । चन्द्रांशुगौरैश्छुरितं तनूरुहेर्विष्वग्भुजानीकशतं नखायुधम् ।। २२ ।। दुरासदं सर्वनिजेतरायुधप्रवेकविद्रावितदैत्यदानवम् । प्रायेण मेऽयं हरिणोरुमायिना वधः स्मृतोऽनेन समुद्यतेन किम् ।। २३ ।। एवं ब्रुवंस्त्वभ्यपतद्वदायुधो नदन्नृसिंहं प्रति दैत्यकुञ्जरः । अलक्षितोऽग्रौ पतितः पतङ्गमो यथा नृसिंही जसि सोऽसुरस्तदा ।। २४ ।। 5- श्री अभिक्रमन्निति । तत्पदं तस्य ध्वनेराश्रयम् येन नादेन । । १७ ।। 7-8-17-24 सत्यमिति । भगवांस्तदा स्तम्भं विदार्य अदृश्यत दृश्यो बभूव । किमर्थम् ? निजभृत्येन प्रह्लादन यद्भाषितं दृश्यते इति तत्सत्यं विधातुं कर्तु तथाऽखिलेषु भूतेषु स्वात्मनो व्याप्तिञ्च सत्यां कर्तु स्तम्भेऽदृश्यत । तत्किमर्थम् “भौतिकेषु विकारेषु भूतेष्वथमहत्सु च । भगवानास्ते - " ( भाग. 7-8-26) इति तेनैव भृत्येन यद्भाषितं तत्सत्यं कर्तुम् । तथाऽत्यद्भुतं दैत्यधातुकमतिघोरं रूपमुद्वहन् दधत्। तत्किमर्थम्। निजभृत्यैस्सनकादिभिः शापानन्तर मनुतप्तैर्भाषितं यत् त्रिभिर्जन्मभिः शापमोक्षो भवत्विति तत्सत्यं कर्तुम् । तथा अथवा अत्यद्भुतं ब्रह्मसृष्टावदृष्टमश्रुतञ्च रूपमुद्वहन् दधत् । तच न मृगाकारं न च मनुष्याकारमुद्वहन् सभायां मध्येऽदृश्यत । तत्किमर्थम् ? निजभृत्येन हिरण्यकशिपुना ब्रह्माणं प्रति यद्भाषितं “भूतेभ्य स्त्वद्विसृष्टेभ्यो मृत्युर्माभृन्मम प्रभा (भाग 7-5-35) इति, तथा “नाऽन्तनं बहिः " ( भाग. 7-3-36) इति, “न नरै नं मृगैरपि ( भाग. 7-3-36) इति च, ब्रह्मणा च निजभृत्येन यद्भाषितं तत्तथास्त्विति उभयोर्वाक्यं सत्यं कर्तुम्। न हि तद्ब्रह्मसृष्टं भूतं न च नरो वा मृगोवा, न च सभागृहस्याऽन्तः, न च प्राङ्गणवद्बहिः । एवं ताभ्यां यद्भाषितं तत्सत्यं कर्तुम् । यच्च हिरण्यकशिपुना भाषितं “नूनमेतद्विरोधेन मृत्युर्मे भविता” (भाग 7-5-47) इति, तथा अकुतश्चिद्भयोऽमर (भाग 7-5-47) इति 12 10- 13 11 A च। यच्च नारदेन निजभृत्येन स्वयं भाषितमिन्द्रं प्रति “अयं महांस्त्वया संस्थां न प्राप्स्यति अनन्तानुचरः” इत्यनेन स्वस्य भक्तपक्षपातित्वञ्च यद्भाषितं तच सत्यं कर्तुं तथाऽदृश्यत । चकारात्रिजभाषितञ्च । किं तत् ? “कौन्तेय ! 1.A,B.G,J,H,M,Ma. T,V f 2. M. Ma तस्य. W " मेन 3H. V विमृश्याभ्य; W स्तुवंस्त्वभ्य 4. H. M, Ma, V था। 5SH. V Omit 6-6 H,V Omit 7 A,B, J आ " BABJ. Omit अथवा 9 A.BJ. Omit तत् 10-10 HV Omit 11. A, B.J. Omit तथा 12 A,B.J. Omit स्वयं 13.H, V,Omit तथा 203 7-8-17-24 श्रीमद्भागवतम् प्रतिजानीहि न मे भक्तः प्रणयति’ (भ.गी. 9-31 ) इति । यथा “तेषामहं समुद्धर्ता मृत्युसंसारसागरात्” (भ.गी. 12-7 ) इत्यादि । तच सत्यं कर्तुमदृश्यतेति द्रष्टव्यम्। अलमतिविस्तरेण । । १८ ।। सइति । स दैत्य एवं अद्भुतं ध्वनिं श्रुत्वा तदाश्रयं सत्त्वं प्राणिविशेषं सर्वतो विलोकयन् स्तम्भस्य मध्यात् निर्गच्छन् नृमृगेन्द्रयोमिश्र रूपमहो किमेतदिति मीमांसितवानिति शेषः । । १९ ।। 4 मीमांसमानस्येति । तस्यैवमलं भयानकं तन्नृसिंहरूपं मीमांसमानस्याऽग्रतो नृसिंहरूपो हरिः समुत्थितः । भयानकत्वमेव दर्शयंस्तद्रूपमनुवर्णयति प्रतप्तस्येत्यादिना विद्रावितदैत्यदानवमित्यन्तेन । प्रतप्तं चामीकरं सुवर्णं तद्वत्पिङ्गलानि चण्डानि लोचनानि यस्मिन् । सटाजटाः केसराः कण्ठरोमाणि स्फुरद्भिः सटाकेसरः जृम्भितं साटोपमाननं यस्मिन् ।। २० ।। 5 करालेति । करालास्तुङ्गा दंष्ट्रा यस्मिन् । करवालः खड्गः तद्वञ्चञ्चला क्षुरान्तवत्तीक्ष्णा च जिह्वा यस्मिन् । भ्रुकुटीयुक्तेन मुखेनोल्बणम्। स्तब्धावुन्नतां शङ्खवदूर्ध्वं कर्णौ यस्मिन् । गिरिकन्दरवदद्भुतं व्यात्तं प्रसृतमास्यं नासा च यस्मिन्। हनूकपोलप्रान्तौ तयोर्भेदेन विदारणेन भीषणम्। कर्णान्तमुखविस्तारमित्यर्थः । । २१ । । 8- $ दिवीति । दिवि स्पृशन् कायो यस्मिन्, अलुक्समासः । अदीर्घा हस्वा पीवरा च स्थूला ग्रीवा यस्मिन्, उरु विशालं वक्षः स्थलं यस्मिंस्तच अल्पं मध्यमुदरं यस्मिन् । चन्द्रांशुवगौरै स्तनूरुहैलमभिश्छुरितं व्याप्तम् । faraञ्च सर्वतः प्रसृता भुजास्तेषामनीकानि स्तोमास्तेषां शतानि यस्मिन् । नखान्येवाऽऽयुधानि यस्मिन् ।। २२ ।। 10 दुरासदमिति । दुरासदं प्राप्तुमशक्यम्। सर्वाणि च निजानि चक्रादीनीतराणि वज्रादीनि त एवाऽऽयुध प्रवेकाः शस्त्रोत्तमाः तैर्विद्राविता दैत्यदानवा येन तद्रूपं मीमांसमानस्य तस्याग्रतः समुत्थित इति पूर्वेणैवाऽन्वयः । तदाविर्भावप्रयोजनवमर्शपूर्वकं तेन सह देत्यस्य युद्धमाह सप्तभिः । प्रायेण महामायाविना हरिणा मेऽयमेवम्भूतो वधो मृत्युहेतुः स्मृतश्चन्तितः, तथाऽप्यनेन समुद्यतेन किम् न किञ्चित्स्यादित्येवं ब्रुवन्नभ्यपतदित्यन्वयः ॥ २३ ॥ 12 11 एवमिति । तदा सोऽसुरो नृसिंहस्योजसि दीप्तौ पतितस्सन्नलक्षितोऽदृष्टोऽभूत् ।।२४ । 13- 13 वीर• ततः किं जातम् ? तदाह-स विक्रमन्निति । ओजसा बलेन, पुत्रवधेप्सुः पुत्रवधं कर्तुमिच्छुस्तदर्थं 1HV. Omit अद्भुतं 2H. V, अवलो 3A.B. J “भम 4–4H,V त्रिभिः प्रतप्तति । 5- 5H. V स्वर्णमिव 6. A Omits चण्डानि 7 A. B.J “कु 8–8H,V, Omit 9 A, BJ, Omit तस्य 10H. V समवस्थित: 11 A BJ “यिना 12.H,V Omit न किञ्चित्। 13–13WOmils 204 व्याख्यानत्रयविशिष्टम् 7-8-17-24 विक्रमन् पराक्रमं कुर्वन् सदैत्येन्द्रो यं निर्ह्रादं ध्वनिम् अपूर्वं कदाचिदपि न श्रुतम्, अत एवाद्भुतमाश्चर्यजनकं निशम्य श्रुत्वा तस्य निनादस्य पदमाश्रयमन्तस्सभायां सभामध्ये न ददर्श । येन निनादेन सुरारियूथपाः दानवश्रेष्ठाः वितत्रसुर्विशेषेण तत्रसुः श्रासं प्रापुरित्यर्थः ।। १७ ।। + लु तदा भगवान्निभृत्यस्य प्रह्लादादेर्भाषितं कृत्स्नजगदन्तरात्मत्वादिभाषणं सर्वेषु चराचरात्मकेषु भूतेषु आत्मनः स्वस्य व्याप्तिश्च सत्यं यथा भवति तथा कर्तुमत्यद्भुतं रूपं उद्वहन् बिभ्रत् सभायां यस्तम्भस्तस्मिन्नदृश्यत तद्दृष्टो बभूव । कथम्भूतं रूपम् ? न मृगं नाऽपि मानुषं रूपम्, अपि तु उभयमिश्रमित्यर्थः । निजभृत्यभाषितमित्यत्र बहुवचनान्तेन निजभृत्यशब्देन समासः । तदयमर्थः यत्तावत्प्रह्लादस्य निजभृत्यस्य भाषितम्। “भौतिकेषु विकारेषु भूतेषु च महत्सु च । भगवानाऽस्ते” (भाग 7-6-20) इति तत्सत्यं कर्तुम्, तथाऽत्यद्भुतदेत्यधातकर्मातघोरं रूपमुद्वहन्निति तथा निजभृत्यैस्सनकादिभिर्यद्भाषितं त्रिभिर्जन्मभिः शापमोक्षो भवत्विति तत्सत्यं कर्तुम्, तथा ‘ब्रह्मसृष्टावदृष्टमश्रुतञ्चाऽद्भुतरूपमुद्वहन् सभायां मध्येऽदृश्यत । तत्किमर्थम् ? निजभृत्येन हिरण्यकशिपुना ब्रह्माणं प्रति यद्भाषितम्- “भूतेभ्यस्त्वद्विसृष्टेभ्यो मृत्युर्भाभून्मम प्रभो!” (भाग 7-5-35) इति, तथा, नान्तर्बहिरिति, न नरैरिति न मृगेरिति च ब्रह्मणा निजभृत्येन यद्भाषितं तथाऽस्त्विति तत्सर्वं सत्यं कर्तुं न च तद्ब्रह्मसृष्टं रूपं, न च नरो न मृगो वा न च सभागृहस्याऽन्तः, न च प्राङ्गणवद्बहिः, एवं ताभ्यां भाषितं सत्यं कर्तुम् यच हिरण्यकशिपुना भाषितं “नूनमेतद्विरोधेन मृत्यु में भविता” (भाग 7-5-47 ) इति । तथा “अकुतश्चिद्धयोऽमरः " (भाग 7-5-47) इति यच नारदेन स्वभृत्येनेन्द्रंप्रति भाषितम् “अयं महान् संस्थां न प्राप्स्यते” इति। अनन्तानुचर इत्यनेन स्वभक्तपक्षपातित्वं च यद्भाषितं तञ्च सत्यं कर्तुमदृश्यत। चकारात्रिजभाषितञ्च यत् “कौन्तेय! प्रतिजानीहि न मे भक्तः प्रणश्यति’ (भ.गी. 9-31) “तेषामहं समुद्धर्ता” (भ.गी. 12-7 ) इति । तच सत्यं कर्तुमदृश्यतेति । । १८ ।। स दैत्येन्द्र एवं ध्वनिं श्रुत्वा तदा सत्त्वं प्राणिविशेषं सर्वतो विलोकयन् स्तम्भस्य मध्यान्निर्गच्छन्तं नाऽयं मृग नाऽपि नरः, किन्तु नरमृगेन्द्रयोरुभयोरपि रूपम्, अहो किमेतदिति, मीमांसितवान् इति शेषः । । १९ । । तस्यैवमलं भयानकं तनृसिंहरूपं मीमांसमानस्य दैत्येन्द्रस्याऽग्रतः स नृसिंहरूपो हरिः समुत्थितः । भयानकत्वमेव दर्शयंस्तद्रूपमनुवर्णयति त्रिभिः प्रतप्तेति । प्रतप्तं चामीकरं स्वर्ण तद्वत्पिशङ्गे चण्डे उग्रे लांचने यस्मिन्, स्फुरन्त्यः सटा जटाः केसराः स्कन्धलोमानि च तैजृम्भितं साटोपमाननं मुखं यस्मिन् ।।२०।।
- W निनदं 2. WOmits श्रुत्वा 3. W Omits वितत्रसुः 4-4W Omits 2057-8-17-24 श्रीमद्भागवतम् कराला उग्रा दंष्ट्रा यस्मिन् करवालः खड्गः तद्वचञ्चला क्षुरान्तवत्तीक्ष्णा च जिह्वा यस्मिन्, भ्रुकुटीयुक्तेन मुखेनोल्बणं स्तब्धावुदञ्चतावूर्ध्वो कर्णौ यस्मिन् गिरिकन्दरवदद्भुतं व्यात्तं प्रसृतमास्यं नासे च यस्मिन् । हन् कपोलप्रान्तौ तयोर्भेदन विदारणेन भीषणम्।। २१ ।। दिवं स्पृशन् कायो यस्मिन् । अलुगार्ष: । अदीर्घा ह्रस्वा पीवरा स्थूला च ग्रीवा, उरु विशालं वक्षःस्थलञ्च यस्मिन्, अल्पं मध्यमम् उदरं यस्मिन् चन्द्रांशुवत् गौरैस्तनूरुहैलोमभिः छुरितं व्याप्तं, विष्वञ्च सर्वतः प्रसृताः भुजा स्तेषामनीकानि स्तोमा स्तेषां शतानि यस्मिन् । भुजा एवाऽनीकं सेना तच्छतं यस्मिन्निति वा । स्वेनाऽनीकेन मर्दितमिति प्रयोगात् । नखा एव आयुधानि यस्मिन् ।। २२ ।। दुरासदं प्राप्तुमशक्यं सर्वाणि निजानि चक्रादीनि इतराणि च वज्रादीनि तान्येव आयुधप्रवेकाः शस्त्रश्रेष्ठानि तैर्विद्राविता दैत्या दानवाश्ञ्च येन तद्रूपं मीमांसमानस्याऽग्रतः समुत्थितमिति पूर्वेणान्वयः । तथाऽऽविभांवे प्रयोजनविमर्शपूर्वकं तेन सह दैत्यस्य युद्धमाह सप्तभिः प्रायेणेति । प्रायेण महामायाविना हरिणा मे मम अय मेवम्भूतो वधः वधोपायः स्मृतश्चिन्तितः तथाऽप्यनेन समुद्यमेन किं न किञ्चित्स्यादिति ।। २३ ।। 1 एवं ब्रुवन्, गदैव आयुधं यस्य सः, दैत्य एव कुञ्जरो गजो नदन् गर्जन् नृसिंहं प्रत्यभ्यपतत् अभिमुख मागतवान् । तदा सोऽसुरो नृसिंहस्यांजसि दीप्ती पतितस्सन् अलक्षितोऽदृष्टोऽभूद्यथ - पतितः पतङ्गमः शलभ स्तद्वत् ।।२४ विज० तदा हिरण्यकशिपुः किं कृतवानिति तदवस्थामाह अभिक्रमन्निति । पुत्रमभिक्रमन् पदविक्षेपं कुर्वन् तस्य निर्ह्रादस्य पदं विषयं कर्तृभूतं, न ददर्शेत्यन्वयः । येन नादेन अनेन हिरण्यकशिपोर्हृदयसारातिशयो दर्शित इति ज्ञायते । ।१७।। " आकाशगुणविशेषस्य शब्दस्य चेतनाश्रयत्वेन दर्शनात् किमिदमिति मीमांसमानेषु सत्सु तदाश्रयोऽप्यदर्शि इत्याऽऽह - सत्यं विधातुमिति । रूपं विशिनष्टि न मृगमित “ नाभावान्यविरोधिषु” इति वचनात् । न मृगं केवलं मृगस्य विद्यमानं न भवति, न मानुषं मानुषस्य विद्यमानं न किन्तु तयोः समाहारलक्षणम् ।। १८ ।।
- A.B. T दिवि 2.A.B. T अलुक्समास: 3 WOmits उदरं 4.A.B. T तं ग्व 5.A, B, T स्तोमा: 6. W Omits गर्जन् 206 व्याख्यानत्रयविशिष्टम् 7-8-25-32 एवंविधं सत्त्वं प्राणविशिष्टं रूपमुद्वहं स्तस्याग्रतोऽग्रे समुत्थितः अदृश्यतेत्यन्वयः । किं विशिष्टस्य स्तम्भस्य मध्यान्निर्जिहानमुत्तिष्ठमानमेतन्नृमृगेन्द्ररूपं, किमिति ? मीमांसमानस्य विचारं कुर्वती हिरण्यकशिपोः तद्रूपं विशिनष्टि तदलमित्यादिना । चामीकरं सुवर्ण, सटाकेसरैः कर्णगतरोमविशेषलक्षणान्तर्दले जृम्भितं विकसितमाननं यस्य स तथा । । १९, २० ।। करालाः क्रूरा: दंष्ट्राः यस्य स तथा करवालवत् चन्द्रहासवत् चञ्चलं क्षुरान्तः क्षुरधारा तद्वत्स्थिता जिह्वा यस्य तत्तथा, भ्रुकुट्या मुखेन पूर्वभागेन उल्बणं क्रूरं स्तब्धौ दृढो ऊर्ध्वाकृतौ च कर्णो यस्य स तथा, तोहार कन्दरवत् अद्भुतं व्यात्तास्यं नासापुटञ्च यस्य तत्तथा तत्, हनुभेदेन विदीर्णकपोलेन भीषणं भयजनकम् ।। २१ ।। ग्रीवाचोरू च वक्षःस्थलञ्च तानि तथा अदीर्घाणि पीवराणि ग्रीवोरुवक्ष:स्थलानि यस्य स तथा तत् । " चन्द्रो हेनि हिमांशी ना चन्द्राकं रोचिषेऽपि च इत्यभिधानात्। चन्द्रांशुवर्णवद्गीरैररुणैस्तनूरुहैः छुरितं व्याप्तम् । “पीतोऽरुणे सितं गौरे” (अम. को 3-344 ) इत्यभिधानम् । विष्वक्व्याप्तेः भुजानीतशतैर्युक्तं बहुत्वापेक्षया- ऽनीकेत्युक्तम् ।। २२ ।। “ निजमात्मीयनित्ययो ” (वैज.को. 6-4-9) इत्यमरः । निजान्यात्मीयानि नखापेक्षयेतराणि चक्रादीनि यानि तैरायुधप्रवेकेरायुधमुख्यैविद्राविता दैत्यदानवा येन तत्तथोक्तं तत् । यद्वा निजं सहजं नखलक्षणमायुधम् इतराणि पृथक स्थितानि चक्रादीनीति में औरसारिणा निसर्गशत्रुणा हरिणा अनेन रूपेण प्रायेण ममाऽयं वधः स्मृतो निरूपितः किं स्मृतो वधोऽयं किमिति वा । कीदृशस्य मे ? पुत्रवधे समुद्यतस्य पुत्रहन्तुयां वधः शास्त्रेषु स्मृतो विहितः सोऽयमद्य प्राप्तः किञ्चेति ||२३|| एवं विमृश्य वधान्निवृत्तः किम्, नेत्याह- एवमिति । कमभ्यपत दित्यत उक्तं नृसिंहं प्रतीति । दैत्यकुञ्जरो दैत्येन्द्रः । निदर्शनमाह- अलक्षित इति । साहसिकः पतङ्गमः शलभः ||२४|| न तद्विचित्रं खलु सत्त्वधामनि स्वतेजसा यो नु पुराऽपिबत्तमः । 2 ततोऽभिपत्याभ्यहनन्महासुरो रुषा नृसिंहं गदयोरुवेगया ।। २५ । । 1 A,B, G,J,M.Ma,T. “द्या” 2. H,V पतन्म” 3 H. V. 207 7-8-25-32 श्रीमद्भागवतम् तं विक्रमन्तं सगदं गधाधरो महोरगं तार्क्ष्यसुतो यथाऽग्रहीत् । स तस्य हस्तोत्कलितस्तदाऽसुरो विक्रीडतो यद्वदहिर्गरुत्मतः ।। २६ ।। असाध्वमन्यन्त हतौकसोऽमेरा घनच्छदा भारतसर्वधिष्ण्यपाः ।
.3 *तं मन्यमानो निजवीर्यशङ्कितं यद्धस्तमुक्तो नृहरिं महासुरः । पुनस्तमासज्जत खड्गचर्मणी प्रगृह्यवेगेन जितश्रमो मृधे ।। २७ ।। तं श्येनवेगं शतचन्द्रवर्त्मभिश्चरन्तमच्छिद्रमुपर्यधो हरिः । कृत्वाऽगृहासं खरमुत्स्वनोल्बणं निमीलिताक्षं जगृहे महाजवः ।। २८ ।। विष्वक् स्फुरन्तं ग्रहणातुरं हरिर्व्यालो यथाऽऽखं कुलिशाक्षतत्वचम् । 7 द्वार आपत्य ददार लीलया नखैर्यथाऽहिं गरुडो महाविषम् । । २९ ।। संरम्भदुष्प्रेक्ष कराललोचनो व्यात्ताननान्तं विलिहन्स्वजिह्वया । अवतारुणकेसराननो यथान्त्रमाली द्विपहत्यया हरिः ।। ३० ।। नखाङ्कुरोत्पाटितहत्सरोरुहं विसृज्य तस्यानुचरानुदायुधान् । 10 अहन् समन्तान्नखशस्त्रपाणिभिर्दोर्दण्डयूथोऽनुपथान् सहस्रशः । । ३१ । । सटावधूता जलदाः परापतन् ग्रहाश्च तदृष्टिविमुष्टरोचिषः । 13 अम्भोधयः श्वासहता विचुक्षुभुर्निर्ह्रादभीता दिगिभा विचुक्रुशुः ||३२|| श्रीध० नेति । सत्त्वधामनि सत्त्वप्रकाशे हरौ पतितस्य तमोमयस्याऽदर्शनं तद्विचित्रं न भवति । तत्र हेतुः यो हरिः पुरा सृष्ट्यादौ प्रलयकालीनं तमो नु अहो अपिबत् तस्मिन् ।। २५ ।। तमिति । विक्रमन्तं ततस्ततः प्रहरन्तम् । हस्तादुत्कलितो निस्सृतः ।। २६ ।। असाध्विति । तदा अमरा देवाः सर्वे धिष्ण्यपा लोकपालाश्च असाध्वमन्यन्त । हृतान्योकांसि स्थानानि 1 W ग 2 H,V “मुना * This halt verse is not found in B edition 3-3 H. V. रेर्महामना: 4.H.M,Ma.V ग° 5 W निस्स्वनों” 6 Wणां 7 HV, “रुमापा’” : M.Ma स्वापा” 8 A.B.G.M,J.M,Ma TV, “क्ष्य 9 W “वरा’ 10.A,B, G,J. T. " 11 H.M.Ma, था " 12 H,V “मृ”, M,Ma “न” 13 H. V. जहुर्मुदम्: M. Ma जहुर्दिश: 14 H. V Omit सर्वे 15-15 A, B, J Omit 208 व्याख्यानत्रयांवांशष्टम् 7-8-25-32 येषां ते, तद्भिया घनच्छदा मेघान्तरितास्सन्तः यस्य हस्तात् स्वयं मुक्तस्तं नृहरिं स्ववीयांच्छङ्कितं मन्यमानः खड्गचर्मणी प्रगृह्य पुनस्तमासज्जत अभ्यपद्यतेत्यन्वयः ।।२७।। तमिति । श्येनस्येव वेगो यस्य तम् । शतचन्द्रवर्त्मभिः खड्गचर्ममार्गेराच्छिद्रं यथा भवति । एव मुपर्यधश्चरन्तम् । अट्टहासमेवाऽऽह खरं तीव्रमुत्स्वनेन महाशब्देन उल्बणं भयङ्करम्। तद्भयंन हरेस्तेजसा च निमीलिते अक्षिणी यस्य ।। २८ ।। 1 विष्वगिति । ग्रहणे दृष्टान्तः व्यालो यथा आखुं मूषकं, विदारणे दृष्टान्तः अहिं गरुड इवेति । विष्वक् सर्वतः स्फुरन्तं निस्सरन्तम् । ग्रहणेनाऽऽतुरं विवशम्। इन्द्रेण सह युद्धे तत्प्रयुक्तेन कुलिशेन न क्षता त्वर्गापि यस्य । द्वारि सभायां नाऽन्तनं बहिः ऊँरं ऊरौ निपात्य, नभूमौ न चाऽम्बरे, नखैनं तु व्यसुभिरसुमद्भिर्वा । एवं दिवानक्तपरिहाराय सन्ध्यायामिति द्रष्टव्यम् ।।२९ ।। दैत्यवधमुक्त्वा तद्भृत्यवधमाहद्वाभ्यां संरम्भेति । संरम्भेण दुष्प्रेक्ष्याणि करालानि लोचनानि यस्य । असृजो रक्तस्य लवैबिन्दुभिः अक्तास्सिक्ताः अत एवाऽरुणाः केसरा आननञ्च यस्य सः । क इव ? द्विपहत्यया गजवर्धन हरिः सिंहो यथा एवम्भूतस्यानुचरान्, अहत्रित्युत्तरेणाऽन्वयः । आन्त्राणां माला कण्ठे विद्यतं यस्य ।। ३० ।। नखेति । नखाङ्कुरैरुत्पाटितं हृत्सरोरुहं यस्य तम् । दोर्दण्डानां यूथानि समूहा यस्य सः । तं दैत्येन्द्रम् । । समूहास्य । । अनु पन्या येषां तान् । अन्यानपि तत्पक्षपातिन इत्यर्थः । । ३१ ।। B- 4- 15 7 6 दैत्यवधव्यग्रस्य नृहरेराटोपमाह द्वाभ्यां सटेति । सटाभिरवधूताः प्रकम्पिता जलदा मेघाः परापतन् व्यशीर्यन्त । 9 अनेन ये मेघान्तरिता देवास्ते स्पष्टं पश्यन्त्वित्याज्ञां दत्तवानित्यर्थः । यस्य दृष्ट्या विमुष्टं रोचियेषां ग्रहाणां ते तिरस्कृतप्रभाः, अभवन्निति शेषः । दिगिभा दिग्गजाः ।। ३२ ।। ar सत्त्वधामनि शुद्धसत्त्वाश्रये हरौ पतितस्य तमोमयस्य दैत्यस्याऽदर्शनं यत् तद्विचित्रं न भवति । तत्र हेतु: - यो हरिः पुरा सृष्ट्यादौ प्रलयकालिकं तमः स्वतेजसा अपिबत्। ततो महासुरोऽभिपत्य अभिमुखमागत्य रुषा क्रोधेन उरुवेगया भ्राम्यमाणया गदया नृसिंहमभ्यहनत्, ताडितुमुद्युक्त इत्यर्थः, सगदमग्रहीदित्युत्तरस्वारस्यात् ।। २५ ।। 11
- H, V, Omit विदारणे 2.H, Vअक्षता 3.A.B.J करें 4-4 H, V. Omit 5 HV Omit समूहा: 6, H, V. Omit दैत्येन्द्रम् 7-7 H. V. Omit 8–8H,V, Omit 9. HV तस्य 10. H,Vomit ग्रहाणां 11. A.B. Tadd ति भाव: 209 7-8-25-32 श्रीमद्भागवतम् विक्रमन्तं कथचित्प्रहर्तुमुद्यतवन्तं तं दैत्येन्द्रं गदाधरो नृसिंहः सगदमग्रहीत्। यथा तार्क्ष्यसुतो गरुत्मान् महासर्प तद्वदित्यर्थः । सगृहीतोऽसुरस्तदा विक्रीडतस्तस्य नृसिंहस्य हस्तादुत्कलितो विसृष्टो यद्वद्यथा विक्रीडतो गरुत्मतोऽहिर्गलितो भवति तद्वत् । भगवतस्तत्क्रीडनं तद्विसर्जनरूपमजानन्तो लोकपालाः सर्वे इन्द्रादयः सुराः हृतं दैत्येन्द्रापहृतं ओकः स्थानं येषां ते, अत एव तद्भयेन घनच्छदा मेघेषु छन्ना वसन्तः असाध्वमन्यन्त । अहो भगवतोऽप्ययं बलीयान् अनेनैव तस्य किं स्यात् इत्येवममन्यन्तेत्यर्थः । यस्य हस्तात् स्वयं मुक्तस्सन् नृहरिं स्ववीयांच्छङ्कितं मन्यमानः अत एव महामना अहमेव बलीयानित्यभिमानयुक्तोऽसुरो मृधे युद्धे जितश्रमः श्रमरहितः खड्गचर्मणी खड्गखेटे प्रगृह्य पुनस्तं नृसिंहं आसज्जत अभ्यपतत् । ।२६, २७।। 3 2 श्येनस्येव वेगो यस्य शतचन्द्रवर्त्मभिः शतचन्द्रश्चर्म तस्य वर्त्मभिः खड्गचर्ममागैरच्छिद्रं यथा भवति, एवमुपधश्चरन्तं दैत्यं हरि रट्टहासं कृत्वा खरेण कठिनेन निस्वनेन ध्वनिना, उल्बणो भीषणो महाजवः महावेगो निमीलिते अट्टहासखरनिस्वनाभ्यां निमीलिते अक्षिणी यस्य तं जग्राह । खरनिस्वनोल्बणमिति द्वितीयान्तपाठे तु खरेण निस्वनेन महाशब्देनोल्बणं भयङ्करमट्टहासं कृत्वा तद्भयेन हरेस्तेजसा च निमीलताक्षमग्रहीदित्यर्थः ।। २८ ।। 5 ततः विष्वक् सर्वतः स्फुरन्तं सर्वावयवान् प्रचालयन्तमित्यर्थः । ग्रहणेन हेतुना आतुरं विवशमिन्द्रेण सह युद्धे तत्प्रयुक्तेन कुलिशेन अक्षता त्वगपि यस्य तं दैत्यं द्वारि सभायाः नाऽन्तर्बहिः ऊरावङ्के निपात्य न भूमी न चाम्बरं नखै र्न तु व्यसुभिः असुमद्भिर्वा एवं दिवानक्तं विहाय सन्ध्यायामिति द्रष्टव्यं, लीलया क्रीडया ददार विदारितवान् । तत्र ग्रहणं दृष्टान्तः यथा व्यालस्सर्पः आखुं मूषकमिति । विदारणे दृष्टान्तः महाविषमहिं सर्प गरुड इवेति । । २९ ।। G एवं दैत्येन्द्रवधमुक्त्वा तद्दशावस्थितं नृसिंह मनुवर्णयन् दैत्येन्द्रभृत्यवधमाह-संरम्भेणेति द्वाभ्याम् । संरम्भेण क्रोधेन दुष्प्रेक्ष्ये दुर्निरीक्ष्ये कराले लोचनं यस्य, व्यात्तं विकसितं यदाननं मुखं तत्पर्यन्तं स्वजिह्वया विलिहन् सन् असृजो रक्तस्य लवैर्बिन्दुभिः अक्तास्सिक्ताः, अत एवाऽरुणाः केसरा आननञ्च यस्य सः, आन्त्रमालाधरः, क इव ? द्विपहत्यया गजवर्धन हरिः सिंहो यथा तद्वत् ||३०|| एवम्भूतो नखाङ्कुरैः उत्पादितं हृदयसरोजं यस्य तद्दैत्यशरीरं विसृज्य तस्य दैत्येन्द्रस्य अनुचरान्
- womits इत्यर्थ: 2 w क्रम: 3 A B. Tomit महाजवः 4 womits महावेगः 5.w₹ 6. A. B. T add अहितं 7. womits दुर्निरीक्ष्य Bwarg womits तद्रत 210व्याख्यामत्रयविशिष्टम् 7-8-25-32 कथम्भूतान् ? वराण्यायुधानि येषां तमनुपन्थाः अनुवृत्तिर्येषां तान् दोर्दण्डानां यूथानि यस्य सः, नखा एव शस्त्रपाणयस्तैः समन्तात् सहस्रशो न्यहनत् हतवान् ॥ ३१ ॥ | दैत्येवधे व्यग्रस्य नृहरे राटोपमाह- सटेति द्वाभ्याम् । सटाभिरवधूताः प्रकम्पिताः जलदा मेघाः परापतन् व्यशीर्यन्त । तस्य नृहरेर्दृष्ट्या विमुष्टमपहृतं रोचियेषां तादृशाः ग्रहाः सूर्यादयोऽभूवन् । श्वासेन हताः पीडिता अम्भोधयः समुद्राः चुक्षुभुः सचेलुः । निर्ह्रादेन भीता दिगिभा दिग्गजा मुदं हर्ष जहुः तत्यजुः ||३२|| विज - द्विसप्तलोकैकारे: केवलं तुच्छीकरणं भगवद्भक्तवैशद्यान्न तत्त्वत इति नेत्याह न तदिति । सत्त्वधार्मान बलज्ञानसमाहारमूर्ती पराक्रममूर्ती वा जगदादी तमः पानं पुरुषरूपेणाऽनेन जगदावरकं तमः पानरतो हरे रसुर- भस्मीकरणं किमिति दर्शितम्। अथो लोकं विडम्बयतो हरे रसुरेण सह समरप्रकारं वर्णयति तत इति ।। २५ ।। तस्य गदाशिक्षणलाघवं वक्ति स तस्येति । हस्तोत्कलितः हस्ताद्दलित उत्प्लुतो वा ।। २६ ।। तस्य हरेविडम्बनम् अजानताममराणां निरूपणप्रकारं वक्ति- असाध्विति । हतौजसः भ्रष्टावष्टम्भा इव घनेन छदा छादनं येषां ते तथा मेघच्छायायां विलीना इव, लुप्तोपमेयं सर्वधिष्ण्यपाः सर्वनक्षत्रपतयः चन्द्रादयोऽमराः तदसाध्वमन्यन्तेत्यन्वयः । तत्र हेतुः तं मन्यमान इति, नृहरेः हस्तमुक्तोऽसुरः तं नृहरिं निजवीयें आत्मपराक्रमे शङ्कितं मन्यमानोऽभूदिति यत्तदिति हरेर्हस्तमुक्तोऽसुरः पराद्रवत् उताऽभ्यपतत् ? इति संशयो माभूदित्याह - पुनस्तमिति । असज्जत सक्तोऽभूत् युद्धाय सन्नद्धोऽभूदित्यर्थः । शतचन्द्रवर्मभिः शतचन्द्रवर्मभ्यां खड्गचर्मणीति प्रकृतत्वात् “भद्रं कर्णेभिः शृणुयाम देवाः” (ऋग्वे. 1-89-8) इत्यादिश्रुतेः छान्दसाभिप्रायेणाऽयं प्रयोगः । सम्भाव्यते च परिभ्रमणे शिक्षाप्रकर्षाद्रष्टृणां द्वे एव बहूनीव दृश्यन्त इत्यतो वा बहुवचनं युज्यते, अच्छिद्रं निरवकाशमिति क्रियाविशेषणेनैतदेव सूचयति । असुरवीर्यमाशङ्कमानो हरिः किमकरोदिति तत्राऽऽह हरिरिति । ।२७, २८ ।। विष्वक् परितः स्फुरन्तं भ्रमन्तमित्यनेनाऽपि शिक्षोत्कर्ष ध्वनयति । हरिः पुनर्ग्रहणेनाऽऽतुरमकरोदिति शेषः । अनेनाऽऽतुरस्वरं लक्ष्यति । तत्र दृष्टान्तमाह-व्याल इति । व्यालः सर्पः, खननशीलत्वादाखुः ब्रह्मवररक्षणार्थमाह-द्वारीति । द्वारि अधस्तिरश्चीनदारुणि स्थित्वा उरावङ्के उत्तानतयाऽऽपात्य, अत्राऽपि ह्रस्वत्वं छान्दसम्। संरम्भेण द्वेषादात्यन्तिककोपेन दुष्प्रेक्ष्ये कराले लोचने यस्य, व्यात्ताननान्तं विवृतवदनस्याधरोष्ठम् असृग्वसया रुधिरबिन्दुनाते रूषिते अत एवारुणकेसरानने यस्य स तथोक्तः स हरिसिंहः । । २९, ३० । । 1 A, B.T धव्य” 2. A “मौ वा 211 7-8-33-40 श्रीमद्भागवतम् न केवलमेनमेव हतवान्, किन्तु तदनुचरानसुरा नित्याह-नखाङ्कुरेति । अहन् हतवान् नखशखपाणिभिः नखैः शस्त्रैः पाणिभिश्च । हरेर्दण्डानां यूथानुपथान् निकराकृष्टान् ।। ३१ । । तदवसरविक्रमं वक्ति सटाविधूता इति । दिगिभा दिग्गजा मदं जहुस्त्यक्तवन्तः ।। ३२ ।। द्यौस्तत्सटोत्क्षिप्त विमानसकुला प्रोत्सर्पतक्ष्मा च पदातिपीडिता । शैलास्समुत्पेतुरमुष्यरंहसा तत्तेजसा खं ककुभो न रेजिरे | |३३|| ततस्सभायामुपविष्टमुत्तमे नृपासने संभृततेजसं विभुम् । अलक्षितद्वैरथमत्यमर्षणं प्रचण्डवक्त्रं न बभाज कश्चन ।। ३४ ।। निशाम्य लोकत्रयमस्तकज्वरं तमादिदेत्वं हरिणा हतं मृधे । प्रहर्षवेगोत्कलितानना मुहुः प्रसूनवर्षेर्ववृषुस्सुरस्त्रियः । । ३५ ।। तदा विमानावलिभिर्नभस्स्थलं दिदृक्षतां सङ्कुलमास नाकिनाम् । B 7 सुरानका दुन्दुभयोsथ जघ्निरे गन्धर्वमुख्या ननृतुर्जगुः स्त्रियः ||३६|| 8 तत्रोपव्रज्य विबुधा ब्रह्मेन्द्रगिरिशादयः । ऋषयः पितरस्सिद्धा विद्याधरमहोरगाः ।। ३७ ।। 9 मनवः प्रजानां पतयो गन्धर्वाप्सरचारणाः । 10 11 यक्षा: किम्पुरुषास्तात वेतालाः सहकिश्शराः ।। ३८ ।। विष्णुपारिषदास्सर्वे सुनन्दकुमुदादयः । मूर्ध्नि बद्धाञ्जलिपुटा आसीनं तीव्रतेजसम् । ईडिरे नरशार्दूलं नातिदूरचराः पृथक् ।। ३९ ।। ब्रह्मोवाच नतोऽस्यनन्ताय दुरन्तशक्तये विचित्रवीर्याय पवित्रकर्मणे । विश्वस्य सर्गस्थितिसंयमान्गुणैस्स्वलीलया सन्दधतेऽव्ययात्मने । ।४० ॥
- W दिन 2.M,Ma तं भैरव 3. A,B, G, J, M, MaT ‘श’ 4. H,V हरिं 5. A,B,GJT ‘स्त’ 6. H,V कैई 7. M.,Ma यो हि 8. H.V समुप ; M, Ma तदुप 9.w मनुः 10. H. V भूत 11. A,B, G,JT सिद्ध 12 - 12 A,B, G, J, M, MaT से विष्णुपार्षदाः । 212 व्याख्यानत्रयविशिष्टम् 7-8-33-40 श्रीध० द्यौरिति । तस्य सटाभिरुत्क्षिप्तानि विमानानि तेस्सङ्कुला व्याप्ता सती प्रोत्सर्पत स्वस्थानात्प्र- कर्षेणोदसर्पत् चलिता ।।३३।। तत इति । स्वभृत्यैश्वर्यमाश्चर्यमिव मत्वा कौतूहलेन तस्याऽऽसने उपविष्टं भयात्कांऽपि न बभाज नाऽसेवत । न लक्षितो द्वैरथः प्रतियोद्धा येन ||३४|| निशाम्येति । लोकत्रयस्य मस्तकज्वरं शिरोव्यथौमिव दुस्सहम्। प्रहर्षस्य वेगेनोत्कलितानि विकसतानि आननानि यसां ताः सुरस्त्रियः पुष्पवर्षः नृहरिं ववृषुः ।। ३५ ।। तदेति। नाकिनां विमानावलिभिः नभस्तलं सङ्कीर्णमास। सुराणामानकाः पटहा स्तेर्जनिर वादिताः । स्त्रियः अप्सरसो ननृतुः, गन्धर्वा ‘जगुः ।।३६, ३७ । B- मनव इति । गन्धर्वाप्सरसश्चारणाश्चेत्यर्थः ।। ३८ ।। विष्विति । नरशार्दूलं पुरुषोत्तमम् ।। ३९ ।। नत इति । * ब्रह्मादयो नृसिंहस्य शङ्कयाऽ ऽ कुलचेतसः । आरादेवाऽस्तुवन् सप्तदशश्लोकः पृथक्पृथक्” । अनन्तायाऽनन्तं त्वां प्रसादयितुं नतोऽस्मि । अनन्तत्वं हेतुः दुरन्ता अनन्ताः शक्तयां यस्य । तत्कुतः ?
11 10 विचित्राणि वीर्याणि प्रभावा यस्य तत्किमर्थम् ? पवित्राणि श्रवणमात्रेण शोधकानि कर्माणि यस्य विचित्रवीर्यत्वमेवाह- - विश्वस्येति । सन्दधते सम्यक्कुर्वते । एवमप्यव्ययात्मनेऽप्रच्युतस्वरूपाय ||४०|| 12- वी. तस्य नृहरेः, सटाभिरुत्क्षिप्तानि विमानानि तस्सङ्कुला व्याप्ता द्यौः प्रोत्सर्पत इतस्ततश्चलित वाऽभूत् । नृहरेः पद्भ्यामतीव पीडिता क्ष्मा भूमिरभूत् । अत एव तस्यासह्येन रंहसा वेगेन बलेन वा शैलाः समुत्पेतुः उत्प्लुत्य पतितवन्तः तस्य नृहरेस्तेजसा खं माकाशं कुकुभो दिशश्च न रेजिरं । । ३३ ।। ततोऽहमेव सर्वेश्वर इति लोकस्य प्रदर्शयितुं सभायामुत्तमं सिंहासने उपविष्टं, सम्भृतं सम्पूर्ण तेजा यस्य अलक्षितः न लक्षितो द्वैरथः प्रतियोद्धा येन, प्रचण्डमुग्रं वक्त्रं यस्य तं विभुं नृसिंहं कश्चन कोऽपि न बभाज नासेवत । कोऽपि समीपं गन्तुं नाशक्नोदित्यर्थः । । ३४ ।।
- H,V add व्याकुला 2. H,V Omit चलिता 3. B Omits आश्चर्य 4 H. V. add इव 5. A,B, J °थेव 6-6 H VOmit 7-7 HV Omit 8- -8HVOmit * श्रीधरीयोऽयं श्लोकः 9 H,V, Omit त्वां 10HVOmit अनन्ता: 11– 11. H.V.Omit 12–12 W Omits 213 7-8-33-40 श्रीमद्भागवतम् लोकत्रयस्य मस्तकज्वरं शिरोव्यथावद्दुस्सहं तमादिदैत्यं हिरण्यकशिपुं हरिणा नृसिंहेन युद्धे हतं निशाम्य दृष्ट्वा प्रहर्षवेगेन उत्कलितानि विकसितान्याननानि यासां ताः सुराणां स्त्रियः पुष्पवर्षेः पुनः पुनः नृहरिं ववृषुः ।। ३५ ।। तदा दिक्षितां द्रष्टुमिच्छतां दर्शनार्थमागतानामित्यर्थः । नाकिनां देवानां विमानपतिभिः नर्भस्स्थलं सकुलं सम्बाधं बभूव। सुराणामानकाः पटहास्तैर्दुन्दुभयो जघ्निरे तडिताः, *गन्धर्वश्रेष्ठाः ननृतुः स्त्रियः अप्सरसो जगुः ।। ३६ । तत्रोपव्रज्य किञ्चित्समीपमागत्य ब्रह्मरुद्रप्रभृतयो देवादयः हे तातः मूर्ध्नि बद्धाञ्जलिपुटानि येस्ते, आसीन मुपविष्टं तीव्रं दुस्सहं तेजो यस्य तं श्रीनृसिंहं नातिदूरवर्तिनः पृथक् एकैकशः ईडिरे तुष्टुवुः । । ३७-३९ ।। $ 6 तावदपाविविधविचित्रशक्तिवीर्यमकर्मायत्तजगद्व्यापारं जगत्कारणं स्तुवन् नमस्करोति ब्रह्मा- नतोस्यहमिति । अनन्ताय स्वरूपतस्त्रिविधपरिच्छेदरहिताय दुरन्तशक्तये अपारशक्तये अचिन्त्यशक्तिर्य वा शक्तिः स्वंतरसर्वसामर्थ्यनिर्वाहिका “जगत्प्रकृतिभावो मे यस्सा शक्तिरितीरिता” इत्यादिषूक्ता । यद्वा, यदन्यैरशक्तत्वादर्घाटतमिव विभाति, तद्घटनसामर्थ्यरूपा, यतस्त्वमुक्तविधदुरन्तशक्तिः अनन्तशक्तिः अत एव मद्वरेण सर्वथाऽघटितमरणं दैत्यं हतवानसीति भावः । यतस्त्वमनन्तोऽत एवाऽचेतने स्तम्भेऽप्याविर्भूतोऽसी- त्यभिप्रायः । अनन्तपदेन हि सर्वव्यापित्वाद्देशपरिच्छंदराहित्यम्, सर्वकालवर्तित्वात्कालपरिच्छेदराहित्यम्, साक्षात्परम्परया सर्वप्रकारत्वेन सर्ववस्तुसामानाधिकरण्यार्हत्वाद्रस्तुपरिच्छेदराहित्यं विवक्षितम्, येन केनाऽपि प्राशस्त्येन स्वस्मादुत्कृष्टः कैश्चिद्वस्तुभिरधरीकृतत्वाभावरूपं वा वस्तुपरिच्छेदराहित्यम् इति त्रिविधपरिच्छेद- राहित्यं विवक्षितम् । नन्वस्त्वेवं स्वरूपं कृत्स्नजगदुदयविभवलयलीलस्य कियदेतद्दैत्यहननमित्यभिप्रयन् तावज्जगत्कारणत्वप्रयुक्तं विकारं निराह - विचित्रवीर्यमिति । वीर्यं नाम सर्वोपादानत्वे सर्वसाधारणे सर्वनियमने विकाररहितत्वम् : यथोक्तम् " विकारविरहो वीर्यं प्रकृतित्वेऽपि मे सदा इत्यादि । विचित्रशब्देनैवंविधस्य वीर्यस्य अनितरसाधारण्यमुच्यते। पवित्रकर्मणे अकर्मायत्तजगद्व्यापाराय त्वद्व्यापारं शृण्वतां दुरितनिवर्तनक्षमव्या- पारायेति वा । गुणैः सर्वसत्वसर्वशक्तित्वादिभिः जगन्निमित्ततदुपादानत्वोपयुक्तैः स्वनियाम्यसत्त्वादिप्राकृतगुणवा 1 A “श” 2. A,B,T “भस्त” 3. W Omits सङ्कुलं 4 A.B. T सम्मर्द * अत्रेवं भवितव्यम् - गन्धर्वमुख्या जगुः स्त्रियोऽप्सरसां ननृतुः । पाठक्रमादर्थक्रमा वलीयान् । 5. W मूर्धसु 6-6 WOmits 7 A, B, T “रुंदी” 8-8 W Omits 9. A, B, T “तो 214 व्याख्यानत्रयविशिष्टम् 7-8-41-48 कृत्स्नस्य विश्वस्य सर्गादीन् स्वलीलयैव, न तु कर्मणा सन्दधते विदधते अव्ययात्मने एवमप्यव्ययः विकाररहितः आत्मा स्वभावो यस्य, स्वभावतोऽपि विश्वस्य विकाररहितायेत्यर्थः । स्वरूपतोऽपि विकारराहित्यस्योक्तत्वात् ।। ४० ।। 1 विज• प्रोत्सर्पत प्रोदसर्पत उद्द्रतेत्यर्थ: ।। ३३ ।। स्वभावस्थानं तस्य वक्ति तत इति । सम्भृततेजसं राशीकृततेजसं, अलक्षितं न केनाऽपि दृष्टम् ||३४|| नन्वयं जयः केनाऽपि न लक्षितः तदङ्कुरव्यक्त्यदर्शनादित्याशङ्क्य पुरुषकोपोपशमनं स्त्रीणामेव सुशकमिति भावेन, सुरस्त्रीपुष्पवर्षप्रकारमाह-निशम्यति । लोकत्रयस्य मस्तकज्वरं शिरोरोगायमाणं प्रहर्षातिरेकेणोत्कलितं विकसितमाननं यासां तास्तथा ताः । । ३५ ।। सुरस्त्रीवृष्टपुष्पसौरभ्याघ्राणेन किञ्चिच्छान्तकोपत्वादस्माकमप्ययमवसर इति मत्वा नानादेवानां नर्भास विमानावलिसाकुल्यप्रकारं वक्ति-तदेति । सुराणामानका दुन्दुभयः ।। ३६ ।। चण्डक्षुब्धानां चित्ताह्लादकरी स्तुतिरेवेति भावेन ब्रह्मादीनामुपक्रममाह तदुपव्रज्येति । ये पूर्वमुपगन्तुं तंत्रसुः ते ब्रह्मादयस्तं पृथगीडर इत्यन्वयः ।। ३७ ।। नातिदूरचराः किञ्चित्समीपवर्तिनः । । ३८,३९ ।। तत्र पृथक् पृथक् मतिलक्षणं स्तुतिप्रकारं ब्रूते, नतोऽस्मीति । गुणैस्सत्त्वादिभिः स्वलीलया स्वरूपभूतलीलया अव्ययात्मने नित्यदेहाय ||४०|| श्रीरुद्र उवाच कोपकालो युगान्तस्ते हतोऽयमसुरोऽल्पकः । तत्सुतं पाद्युपसृतं भक्तं ते भक्तवत्सल ।।४१।। इन्द्र उवाच प्रत्यानीताः परम भवता त्रायता नः स्वभागा दैत्याक्रान्तं हृदयकमलं त्वगृहं प्रत्यबोधि । कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते मुक्तिस्तेषां नहि बहुमता नारसिंहाऽपरैः किम् ||४२ ||
- A Omits विश्वस्य 2 B.M. Ma तत्रास 3 M Ma “नु 4 W “ता 5 W"म” 2157-8-41-48 श्रीमद्भागवतम् ऋषय ऊचुः त्वं न स्तपः परममात्थ यदात्मतेजो येनेदमादिपुरुषात्मगतं ससर्ज । तद्विप्रलुप्तममुनाऽद्य शरण्यपाल रक्षागृहीतवपुषा पुनरन्वमंस्थाः ||४३|| पितर ऊचुः श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजैर्दत्तानि तीर्थसमयेऽप्यपिबन्तिलाम्बु । तस्योदरान्नखविदीर्णवपाद्य आर्छत् तस्मै नमो नृहरयेऽखिलधर्मगोत्रे ।। ४४ ।। सिद्धा ऊचुः यो नो गतिं योगसिद्धामसाधुरहार्षीद्योगतपो बलेन । 5 नानादर्प तं नखैर्निर्ददार तस्मै तुभ्यं प्रणमामो नृसिंह । । ४५ ।। विद्याधरा ऊचुः विद्यां पृथग्धारणयाऽनुराद्धां न्यषेधदज्ञो बलवीर्यदृप्तः । 7 स येन संख्ये पशुवद्वतस्तं मायानृसिंहं प्रणताः स्म नित्यम् । ।४६ ।। नागा ऊचुः येन पापेन रत्नानि स्त्रीरत्नानि हतानि नः । तद्वक्षः पाटनेनाऽऽसां दत्तानन्द नमोऽस्तु ते ।। ४७ ।। मनव ऊचुः मrat aयं तव निदेशकारिणो दितिजेन देव परिभूतसेतवः । भवता खलस्स उपसंहृतः प्रभो करवाम ते किमनुशाधि किङ्करान् ।।४८ ।। 1 W बोल्न 2. -2 M,Ma ‘पितिलान् सहाद्धि: 3 M. Ma भगवत 4.M.Ma कर्म 5 H. V “विंद 6.A,B, G,J.M. Ma, Tता: स्मां 7 HV एव 8 HV त्वया 9 M, Maमहा 216 व्याख्यानत्रयविशिष्टम् 7-8-41-48 रुद्रस्तु श्रीध० तत्कोपकालाभिज्ञो नाऽयं कोपावसर इति तं प्रार्थयते कोपेति । सहस्रयुगान्त स्तत्र कोपस्य कालः कोपाऽयोग्यश्चाऽयमित्याह । अल्पकोऽत्यल्पः । अतः कोपानिवृत्त्या प्रह्लाद मा हिंसीरित्याह- तत्सुतमिति । यद्वाऽकालेऽप्ययं कापोऽस्य भक्तस्य रक्षणार्थमिति चेत् तहींदानीं कोपं त्यक्त्वा इमं पाहीत्यर्थः । । ४१ । । 1 2 4 प्रत्यानीता इति । इन्द्रस्तु नोऽस्माकं हविर्भागादिलाभ: पुरुषार्थ:, किन्तु तत्परिचयैव । भवता पुनरनेन संरम्भेण स्वकार्यमेव साधितं, तस्य च सिद्धत्वादुपसंहर एनं क्रोधमित्याशयेनाऽऽह- हे परम! नोऽस्मान् त्रायता रक्षता भवता स्वीया एव भागा दैत्यात्प्रत्याहताः; अन्तर्यामिणस्तवैव यज्ञेषु भोक्तृत्वात् । अस्मदीयं हृदयकमलं त्वमेवैतावत्पर्यन्तं भयहेतुत्वेन अस्मत्स्मृतिपथे नित्यं स्थितेन दैत्येनाऽऽक्रान्तं व्याप्तं सत् प्रत्यबोधि भयापाकरणन विकासं नीतम् । ननु तव त्रैलोक्यैश्वर्यसाधनार्थमयमुद्यम इति चेत्तत्राऽऽह कालग्रस्तमिति । ते त्वाम् हे नारसिंह | नरस्य सिंहस्य चाऽऽकाराभ्यामाविर्भूत! अपरैः स्वर्गादिभिः किम् ।। ४२ ।। ऋषयस्तु तपः प्रवर्तनेन अस्माकं महाननुग्रहः कृत इत्याहुः त्वमिति । त्वं नो यदात्थ परमं ध्यानलक्षणं तपः । परमत्वे हेतुः - आत्मनस्तव तेजः प्रभावरूपं तदेवाऽऽहुः येन तपसाऽऽत्मनिलीनमिदं विश्वं ससर्ज सृष्टवा तदमुना दैत्येन विप्रलुप्तं कुण्ठितं सत्, हे शरण्यपाल अद्य रक्षार्थं गृहीतेनाऽनेन वपुषा पुनरपि तपः कुरुतेर्त्यनुज्ञातवानसि तस्मै ते नम इत्युत्तर श्लोकचतुर्थपादस्याऽनुषङ्गः ।। ४३ ।। नसि श्राद्धानीति । पितरस्तु श्राद्धोद्धरणेन परमोपकारिणं श्रीनृसिंहं प्रणमन्ति । श्राद्धानि श्रद्धायुक्तानि पिण्डादीनि नोऽस्मभ्यं पुत्रैर्दत्तानि प्रसभं बलाद्यः स्वयमधिकृत्य बुभुजे । किञ्च तीर्थस्नानसमये दत्तं तिलोदकमप्यपिबत | तानि च तस्योदराद्य आर्छत् आहतवान् । कथम्भूतात् ? नखैविदीर्णा वपा यस्य तस्मात् । वपाविदारणस्य तद्वतपिण्डोद्धरणमेव फलमिति भावः ।। ४४ ।। य इति । योगसिद्धां गतिमणिमादिसिद्धिम्। नानाऽनेके दर्पा यस्य तम् । तस्मै तुभ्यं तं त्वामुद्दिश्य ।। ४५ ।। विद्यामिति । विद्यामन्तर्धानादिलक्षणाम्। अनुराद्धां सम्प्राप्तां संख्ये युद्धे ।। ४६ ।। येनेति । रत्नानि फणासु स्थितानि तथा स्त्रीरत्नानि चोत्तमाः स्त्रियः आसां स्त्रीणां दत्त आनन्दो येन तत्सम्बोधनम् अस्मद्दत्तानन्देति। पाठान्तरे अस्माकं दत्त आनन्दो येनेति ।। ४७ ।। 1 HV add एवं 2.M.V तत्का 3.H,VOmit नित्यं 4 HV तद्भया” 5-5 HV Omit 6. H,V ‘न् भावान् इति शेष: 7 HV “त्यभ्यन् 8–8 H,V Omit 217 7-8-41-48 श्रीमद्भागवतम् नृसिहेनावलोकितास्सन्तो मूर्ध्नि बद्धाञ्जलयो मनवः प्रोचुः - मनव इति । मनवो वयं धर्मपालकाः परिभूतास्तवो वर्णाश्रमधर्ममर्यादा येषां ते । अनुशाधि अनुशिक्षय ॥ ४८ ॥ वीर ब्रह्मणोऽभिप्रेतं कृत्स्त्रजगत्सर्गादिकर्तुस्तव कियदेतदिति तदेव विशदयन् वात्सल्ययुक्तं स्तौति रुद्रः - कोपकाल इति। तव कोपकालो युगान्तः द्विपरार्धावसानम्, ते कोपकाल इत्यनेन मदन्तर्यामितया मन्मुखेन संहता त्वमेवेत्युक्तं भवति । अयन्तु कोपाविषय इत्याह- अय मल्पकोऽल्पबलो हतोऽतः कोपनिवृत्त्या हे भक्तवत्सला 2 तब भक्तं तत्सुतं तस्य दैत्येन्द्रस्य सुतं उपसृतं त्वत्समीपमागमिष्यन्तं पाहि संरक्ष ।। ४१ ।। 1 इन्द्रस्तु स्वदुः खमावेदयन् संरक्षकं सर्वान्तरात्मानं समस्तपुरुषार्थदं स्तौति प्रत्यानीता इति । हे परम ! सर्वोत्कृष्ट ! नोऽस्मान् त्रायता त्रात्रा भवता दैत्येनाऽऽक्रान्ताः प्रसह्य गृहीताः स्वभागाः स्वकीया यज्ञीयभागा अस्मदादिमुखेन त्वमेव भोक्तेत्यभिप्रायेण स्वशब्दः प्रयुक्तः, प्रत्याहृताः । दैत्याक्रान्तमिति द्वितीयान्तपाठे तु दैत्यभयाकुलमिति हृदर्यावशेषणम् । एवं दैत्यवधेन स्वभागप्रत्यानयनेन च त्वगृहं त्वदावासभूतमत एवाऽमलमस्माकं हृदयं प्रत्यबोधि, भयेन पूर्वं मुकुलितमिदानीं तदपाकरणेन विकासितं भवतेत्यनुषङ्गः । त्वां सेवमानानामस्माकं त्वत्तो लौकिकपुरुषार्थ प्राप्तिरित्येतत्कियदित्याह हे नाथ स्वामिन्! ते शुश्रूषतां परिचर्यापराणामिदं लौकिकं पुरुषार्थ जातं कालेन नङ्क्ष्यमाणं कियत्, यत्किञ्चिदेतदित्यर्थः । तदेवाऽऽह तेषां त्वां परिचरतां मुक्तिरम्मि न बहुमता त्वत्सेवासुखासक्तानां मुक्तिरपि न परमं प्रयोजनम्। अतः हे नारसिंह! अपरैरर्वाचीनः पुरुषार्थः किम् ? न किमपि तेषामतितुच्छमवाचीनपुरुषार्थजातमिति भावः । । ४२ ।। ऋषयस्तु सर्वगुरुं साधुपरित्रातारं दुष्कृद्विनाशकञ्च तुष्टुवुः त्वमिति । परममुत्कृष्टं तपस्त्वद्ध्यानरूपं नोऽस्माकं त्वमात्थ उपदिष्टवानसि। तपो विशिषन्ति, यत्तप आत्मन स्तव तेजः प्रकाशकम् अस्माकं त्वत्स्वरूपा- वंदकमित्यर्थः । येन च तपसा आदिपुरुषश्चतुर्मुखः इदं जगदात्मगतं परमात्मना त्वया गतमन्तरात्मतया व्याप्तं ससर्ज । आदिपुरुषात्मगत मित्यत्र " गूढोत्मा न प्रकाशते” इतिवत् सन्धिरार्ष: । आदिपुरुषात्मेति पाठे आदिपुरुषेति लम- प्रथमान्तं पृथुक्पदम् । यद्वा, हे आदिपुरुष । इति सम्बोधनं, ससर्ज ब्रह्मेति शेषः । तत् तपोऽमुना दैत्यन्द्रेण विप्रलुप्तं विशेषेण प्रलोपित मासित् । तदेवाधुना हे शरण्यः शरणमर्हतीति शरण्यः तथाभूत’ हे पालका 1 A,B. TOmit नं 2 Womits तस्य 3 A.B. T तत्सं 2 Womits संरक्ष 5 ABT add यज्ञ 6 A.B.T “ती” 218 व्याख्यानत्रयविशिष्टम् 7-8-41-48 रक्षागृहीतवपुषा साधुपरित्राणार्थं गृहीतेन नरसिंहशरीरेण पुनरन्वमंस्थाः अनुज्ञापितवान् । वः शत्रुर्मया विनाशितोऽतः पुनर्निर्भयं तपः कुरुतेति नोऽनुज्ञापितवानसीत्यर्थः । । ४३ ॥ पितरस्तु स्वदुः खमावेदयन्तोऽखिलधर्मगोप्तारं हितकारिणं स्तुवन्तो नमस्कुर्वन्ति श्राद्धानीति । अस्माकं तनूजैः पुत्रादिभिः अस्मदुद्देशेन दत्तानि श्राद्धानि श्राद्धसम्बन्धानि पिण्डानि यो दैत्यः प्रसभं बलात्स्वयम- विबुभुजेऽनुभूतवान् । तथा तीर्थसमये पुण्यतीर्थस्नानसमये अस्मत्तनूजैर्यद्दत्तं तिलोदकं तदप्यपिबत् तस्य दैत्यस्य उदरात् श्राद्धादीनि तिलाम्बु च यः पुनरार्छत् आहृत्यास्माकं दत्तवान्। कथम्भूतार्दुदरात् ? नखैर्विदारिता वा यस्य तस्य । तस्मात् वपाविदारणस्य तद्गतपिण्डोद्धरणमेव फलमिति भावः । तस्मै समस्तधर्माणां गोत्रे रक्षित्रे नृहरये ते नमः । तिलाम्ब्वसभ्य इत्यपि पाठः । तदाऽसभ्य इति दैत्येन्द्रविशेषणम् । तिलाम्बु तिलोदकमसभ्यः सभानहो यो दैत्येन्द्रोऽधिबुभुजे पीतवानित्यर्थः । । ४४ ।।
7 सिद्धा अपि स्वकीययोगगत्यपहारकदैत्येन्द्रवधद्वारा स्वयोगगत्याधायकं परमसुहृदं वर्णयन्तो नेमुः य इति । योऽसाधुर्दुरात्मा दैत्यो नोऽस्माकं योगसिद्धां गतिं भक्तियोगप्राप्तां गतिमणिमादिरूपां स्वयोगं तपोबलेन अहार्षीदपहृतवान्, तं नानादर्पं नाना अनेकाः दर्पा यस्य तं नखैयों वि ददार विदारितवान्, तस्मै तुभ्यं हे नृसिंहा 鼗 वयं प्रणमाम: ।। ४५ ।। विद्याधरा अपि तेनाऽपहृतविद्याप्रत्यादानेन हितकारिणं स्तुवन्तो नमन्ति विद्यामिति । धारण्या मनोधारणाऽनुराद्धां संसिद्धां विद्यामस्मत्सम्बन्धिनीमन्तर्धानादि लक्षणां योऽज्ञो मूर्खो बलवीर्याभ्यां गर्वितो दैत्येन्द्रो न्यषेधन्निषेधितवान् । बलं देहबलं वीर्यं पराभिभवसामर्थ्यं स दैत्यो येन संख्ये युद्धे पशुवद्धतस्तं त्वां मायानृसिंहमात्मीयसङ्कल्पोपात्तनृसिंहतनुं नित्यं प्रणताः स्मः । कर्तरि क्तः । नमस्कृतवन्तः स्मेत्यर्थः । ४६ ।। 13 14
नागास्त्वेवं तदपहृतरत्नप्रदानेनानन्दकरं स्तुवन्तो नेमुः येनेति । येन पापात्मना नोऽस्माकं रत्नानि स्त्रीरत्नानि नागकन्यकारूपाणि रत्नानि चापहतानि तस्य वक्षोविदारणेनाऽऽसां स्त्रीणां दत्त आनन्दो येन तस्य सम्बोधनं, ते तुभ्यं नमोऽस्तु ।। ४७ ।।
- W नृसिंहवपुषा 2–2 Womits 3. Womits निर्भयं 4. W वानित्यर्थः 5. Womits उदरात् 8. Womits ते 7-7 Womits
- A, B, T स्वयो 9-9 Womits 10. A, B, T गेन त 11. Womits विददार 12. A, B, T प्रणताः स्मो नमस्कुर्मः 13. Womits दैत्येन्द्रः
- Womits निषेधितवान् 219 7-8-41-48 श्रीमद्भागवतम् तवाज्ञापरिपालनरूपकैङ्कर्यविरोधिनिरसनेन कैङ्कर्याधापनरूपहितकारिणं स्तुवन्त स्तदेव प्रार्थयन्ते मनवः मनव इति । वयं तव निदेशकारिण: कैङ्कर्यकारिणा मनव इति प्रसिद्धाः ते वयमेतावन्तं कालं येन दितिजेन दैत्येन परिभूताः परिहापिताः सेतवः त्वत्कृताः वर्णाश्रममर्यादा येषां तादृशा बभूविम । अधुना स खलो दितिजस्त्वया उपसंहृतो हतः । हे प्रभो! निवृत्तकैङ्कर्यविरोधिनो वयं किं कैङ्कर्यं ते तुभ्यं करवाम, तथा किङ्करान्नोऽस्मान् अनुशाधि विविच्याज्ञापयेत्यर्थः ।।४८ ।। विज० येनाऽयमसुरो हतः स कोपकालो युगान्तो युगावसानोचितो नेदानीमत्यल्पासुरहनने। तस्मात्कांपं संहत्याऽनुसृतं शरणं प्राप्तं तस्य सुतं प्रह्लादं रक्षेत्यन्वयः । । ४१ ।। हे परम! नस्त्रायता रक्षता भवता दैत्यहता यज्ञेषु स्वभागा अस्मद्योग्यहविर्भागाः प्रत्यानीता इत्यन्वयः । तपोबलेन दैत्येनाक्रान्तं निमीलितञ्च तव गृहं तव वासयोग्य हृदयकमलं प्रत्यबोधि विकसितंमस्माकम् भवतेति शेषः । विरक्तिभक्तिभ्यामेव वशीकर्तुं यग्यो नान्येनेत्याशयेनाऽऽह - कालेति । नाथ! यदिदं स्वर्गादिस्थानं कालग्रस्तं कियत्सुखजनकम् ? न किमपीति मत्वा भजन्ति ते शुश्रूषतां त्वां सेवमानानां तेषां करगता मुक्तिरपि बहुमता न हि यस्मात् तस्मात् हे नारसिंह! तेषां भक्तानां अपरैर्धर्मादिभिः प्राप्तैः किम् ? इत्यन्वयः ।। ४२ ।। हे आदिपुरुष! त्वं यदात्मतेज आत्मनो हरेर्ज्ञानलक्षणं तेजस्तपो नोऽस्माकं परमश्रेयसे आत्थ, येन तपसा आलोचनारूपेण महिम्रेदं समस्तमात्मगतं व्याप्तं हे शरण्यपाला अमुना दैत्येन विप्रलुप्तं नष्टं तत्तपो जगद्रक्षार्थं गृहीतवपुषा नरसिंहात्मना पुनरप्यस्मान्प्रति कटाक्षमन्वमंस्थाः, उद्धरिष्यामीति शेषः । तप आलोचने इति धातो: “यस्य ज्ञानमयं तपः” (मुण्ड.उ. 1-1-9 ) इति श्रुतेश्च भगवज्ज्ञानसादृश्यादस्यात्मतेज इत्यभेदवचनं युज्यते । विप्रलोपस्तिरोधानं न स्वरूपनाशः । । ४३ ।। यां भवान् नखविदीर्यमाणवपान्नखविदारितान्त्रात् तस्य दैत्यस्योदरादार्छत् । ऋच्छ गत इति धातोः । श्राद्धान्यस्माकमगमयदित्यन्वयः ।।४४ ।। योगसिद्धां अणिमाद्यष्टैश्वर्यलक्षणां गतिं योगः पवनविजयः तपः कायक्लेशलक्षणं, तयोर्बलेन नानाविधो दाँ यस्य स तथा । । ४५ ।। पृथक् जगद्विलक्षणस्य हेरेर्धारणयाऽखण्डोपासनयाऽनुरुद्धां लब्धां विद्या मन्तर्धानलक्षणाम् ।। ४६ ।। 1 W Omits दैत्येन 2 W ‘यस्वेत्यर्थ: 1 3 B.M. Ma ति 220व्याख्यानत्रयविशिष्टम् 7-8-49-56 आसां स्त्रीणामर्थे दत्तानन्द । ४७ ।। निदेशकरिणः आज्ञाकारिणः ।।४८ ।। प्रजापतय ऊचुः प्रजेशा वयं ते परेशाभिसृष्टा न येन प्रजा वै सृजामो निषिद्धाः । स एष त्वया भिन्नवक्षानुशेते जगन्मङ्गलं सत्त्वमूर्तेऽवतारः । । ४९ । । गन्धर्वा ऊचुः वयं विभो ते नटनाट्यगायका येनाऽऽत्मसाद्वीर्य बलौजसा कृताः । स एष नीतो भवता दशामिमां किमुत्पथस्थः कुशलाय कल्पते ।। ५० ।। चारणा ऊचुः हरे । तवाङ्घ्रिपङ्कजं भवापवर्गमाश्रिताः । 2- 2 यदेष साधु हृच्छय स्त्वयाऽसुरः समापितः । । ५१ ।। यक्षा ऊचुः वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञैस्त इह दितिसुतेन प्रापिता वाहकत्वम् । 3 4 5 सेतु जनपरितापं तत्कृतं जानता ते नरहर उपनीतः पञ्चतां पञ्चविंश ॥ ॥ ५२ ॥ ॥ किम्पुरुषा ऊचुः वयं किम्पुरुषास्त्वं तु महापुरुष ईश्वरः । अयं कापुरुषो नष्टो धिकृतसाधुभिर्यदा । । ५३ ।। & वैतालिका ऊचुः सभासु सत्रेषु तवाऽमलं यशो गीत्वा सपर्यां महतीं लभामहे । यस्तां व्यनैषी ‘द्वशमेष दुर्जनो दिष्ट्या हतस्ते भगवन्यथाऽऽसयः । । ५४ ।।
- M. Ma स्तु 2 - 2 W वयं समापित स्त्वया स एष साधु हृच्छय: 3 M Ma अनुत्र: W नतज’ 4. H.V पी 5. W ‘श: 6 A.B.G.J.M,Ma कु 7. M.V स्सदा M. Ma यंत: 8. M, Ma वेताला 9. HV स्ताननं 10 A.B.G.J.M.Ma. T 221 7-8-49-56 श्रीमद्भागवतम् किन्नरा ऊचुः वयमीश त्रिरगणास्तवाऽनुगा दितिजेन विष्टिममुनाऽनुकारिताः । भवता हरे सवृजिनोऽवसादितो नरसिंहनाथ विभवाय नो भव । । ५५ ।। विष्णुपार्षदा ऊचुः अद्यैतन्नेरहरिरूपमद्भुतं ते दृष्टं नश्शरणद सर्वलोकशर्म । सोऽयं ते विधिकर ईश विप्रशापात्तस्येदं निधनमनुग्रहाय विन्द्यः ।। ५६ ।। इति श्रीमद्भागवत महापुराणे श्रीवैयासिक्यां अष्टादशसाहस्यां श्रीहयग्रीवब्रह्मविद्यायां पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादानुचरिते दैत्यराजवर्धश्रीनृसिंहस्तवां नाम अष्टमोऽध्यायः ॥ १८ ॥ । श्रीध० प्रजापतयोऽपि तदवलोकिताः प्रोचुः प्रजेशा इति । हे परेश ते त्वया अभिसृष्टा वयं प्रजेशा येन निषिद्धास्सन्तः प्रजा न सृजामः। स एष भिन्नं वक्षो यस्य, न निश्चितं शेते मृतः । अतः परं प्रजाः सृजाम इति हृष्यन्तः प्राहुः - हे सत्त्वमूते! तवाऽयमवतारो जगतो मङ्गलम् ।।४९ ।। 7 गन्धर्वा अपि तदवलोकिताः प्रोचुः वयमिति । हे विभो। वयं ते त्वदीया नटा नर्तका नाट्ये नृत्ये गायकाश्च । यंन आत्मसात् स्वाधीनाः कृताः । कथम्भूतेन ? वीर्यं शौयं बलं शक्तिः ताभ्यामोजः प्रभावो यस्य तेन, स एष भवता इमां दशां मृतिं नीतः । उचितञ्चैतदित्याहु:–किमिति । । ५० ।। हरे इति । भवापवर्ग संसारनिवर्तकम् । आश्रयणे हेतुः यद्यस्मात् साधूनां हृदि भयजनकत्वेन शेते तिष्ठतीति तथा । स एषोऽसुरस्त्वया समापितोऽन्तं नीतः ॥ ५१ ॥ । 11 1 वयमिति । मनोज्ञैः कर्मभिः तवानुचरेषु मुख्यः ते वयं दितिसुतेन शिबिकावाहकत्वं प्रापिताः । पञ्चतां मृत्युम् । हे पञ्चविंश! चतुर्विंशतितत्त्वनियामक ! || ५२॥ 1 HV पारिषदा 2 A. B.G.J.M. Ma. T इरिनर 3 HV वै 4. A,B, G.JTW " शप्तस्त’ 5. HV स्रक्ष्यामः &–6. HV Omit 7. B प्रभो
- A.B.J. omit आत्मसात् 9-9 HV Omit 10 HV Omit तव 11–11 H,V Omit 222 व्याख्यानत्रयविशिष्टम् 7-8-49-56 1 किम्पुरुषा स्तुत्वां स्तोतुं के वयं वराका इत्याहु: - वयमिति । वयं किम्पुरुषास्तुच्छप्राणिनः त्वन्तु महानद्भुतप्रभावः पुरुषः । नन्वयं महान्दैत्यो हत इति किं न वर्ण्यते इत्याशङ्क्य कियदेतदित्याहु:- अर्यामिति । यंदा साधुभिः भगवद्भक्तैः तिरस्कृत स्तदैव नष्टेः ||५३ || सभास्विति । सत्रेषु यज्ञेषु ते त्वया हतः, एतद्दिष्ट्या भद्रं कृतम् ।।५४।। वयमिति । अमुना दितिजेन विष्टिं निर्मूल्यं कर्म अनु निरन्तरं कारिताः । अतः परं नो विभवाय समृद्धये भव । । ५५ ।। अद्येति । नोऽस्माकं, भक्तानां हे शरणद ! आश्रयप्रदः सर्वेषां लोकानां शर्म मङ्गलमेतदद्भुतं रूपमद्येत्र दृष्टं, न तु पूर्वम् । विधिकरः किङ्करः ।। ५६ ।। इति श्रीमद्भागवत सप्तमस्कन्धे श्री श्रीधरस्वामिविरचितायां भावार्थदीपिकायां व्याख्यायां अष्टमोऽध्यायः || ८|| 2 वीर. सद्वारकतद्व्यापार रूपजगत्सर्गात्मकास्मद्व्यापार विरोधिनिरसनेन तदधिकाराधायां सर्वेषां शुभाधायकमूर्ति तुष्टुवुः प्रजापतयः प्रजेशा इति । हे परेश परेषां ब्रह्मादीनामपीश! ते त्वया अभिसृष्टा व्यष्टिसर्गार्थं त्वया सृष्टाः प्रजेशा: प्रजापतय इति प्रसिद्धास्ते वयमेतत्पर्यन्तं येन दैत्येन्द्रेण निषिद्धास्सन्तः प्रजा न वै सृजामः न सृष्टवन्तः स एव दैत्यः त्वया भिन्नं विदीर्ण वक्षो यस्य तादृशोऽनुशेते। अतः परं प्रजाः स्रक्ष्यामः इति हृष्यन्त आहुः - हे सत्त्वमूर्ते ! अप्राकृतशुद्धसत्त्वविग्रह ! ते तवावतारो जगन्मङ्गलं जगतो मङ्गलावहः ।।४९ ।। , 4 तन्मुखोल्लासार्थं नाट्यादि कैङ्कर्यविरोधिनिरसनेन तदाधायकं सुहृदं तुष्टुवुर्गन्धर्वाः- वयमिति । हे त्रिभो! ते तव नटनाट्यगायकाः नटा नर्तका: नाट्ये कर्मणि गायकाश्च वयं येन एतावत्पर्यन्तं आत्मसात्कृताः स्वाधीनाः कृताः । कथम्भूतेन ? वीर्यं शौर्यं बलं शक्तिः ताभ्यामोजः प्रभावो यस्य तादृशेन स एष दैत्यो भवता निरतिशयकृपायुक्तेन इमां दशां मरणमित्यर्थः नीतः प्रापितः । तथा हि उत्पथस्थः उत्पथं कुमार्ग पापकर्मण तिष्ठतीति तथा कुशलाय क्षेमाय कल्पते किम् ? क्षेमयुक्तो भवति किम् ? न कल्पत एवेत्यर्थः ।। ५० ।। तत्पादपङ्कजपरिचर्याविरोधिनिरसनेन पुनस्तदाधायकं हितकरं तुष्टुवुश्चारणाः- हरे इति । हे हरे । आश्रितार्तिहर ! भवापवर्गमैहिकामुष्मिकहेतुं तवाङ्घ्रिपङ्कजमाश्रिताः परिचरन्तो वयमनेन, निषिद्धा इति शेषः, स एषोऽसुरः साधूनां प्रपन्नानां हृच्छयः हृदयरोगरूपस्त्वया समापितः उपसंहृत इत्यर्थः ।। ५१ ।। 7 1–1. H,V Omit 2. Wadds रूप 3. W Omits इति 4. W प्रभो 5-5 W Omits 6-6. WOmits 7. W Omits प्रपन्नानां 223 7-8-49-56 श्रीमद्भागवतम् 1 स्वदुःख मावेदयन्तस्तन्निवर्तकं सुखाधायकं वर्णयन्ति यक्षा वयमिति । मनोज्ञैः कर्मभिर्वयं तवाऽनुचरश्रेष्ठा ते वयमिह तावद्दितिजेन वाहकत्वं यानादिवाहकत्वं भारवाहकत्वं वा प्रापिताः । हे नरहरे! तेन दितिजेन कृतं तव नतजनानां भक्तजनानां परितापं जानता ते त्वया पञ्चविंशो दैत्येन्द्वाख्यो जीवः पञ्चतां मृत्युमुपनीतः प्रापितः । “विज्ञानघन एवैतेभ्यो भूतेभ्यस्समुत्थाय तान्येवाऽनुविनश्यति” (बृह. उ. 4-4-12 ) इतिवत् पञ्चविंशस्य शरीर द्वारिका पञ्चताप्राप्तिरत्र विवक्षिता । पञ्चविंशेति पाठे हे जीवशरीरक! इति सम्बोधनम् । " स तु जनपरिताप’ मिति पाठे येन दितिसुतेन वाहकत्वं नीताः स तु पञ्चविंश इत्यन्वयः । । ५२ ।। स्वनैच्यानुसन्धानपूर्वकमनितरसाधारणप्रभावं तुष्टुवुः किम्पुरुषाः वयमिति । वयं किम्पुरुषाः कुत्सिताः पुरुषा:, त्वन्तु महापुरुष: अनितरसाधारण गुणपूर्णः ईश्वरः सर्वान्तरात्मा च । अयं महान् दैत्यो हत स्त्वयंति किं न वयते ? इत्याशङ्क्य कियदेत दित्याहुः - अयमिति । का पुरुषः ईषत्पुरुषः अस्मदपेक्षयाबलीयान्, त्वत्तोऽधम इति भावः । इषदर्थं विभाषा पुरुषे” इति सूत्रेण कुशब्दस्य का देशः । यदा साधुभिधिकृतस्तिरस्कृतस्तदेव नष्टो नष्टप्रायः, अतः कियदेतत्तवेति भावः । ॥५३॥ A अस्मत्सम्मानावहत्वगुणगानविरोधिनिरसनेन त्वयैव वयं बहुमता इत्याहुर्वेतालिकाः सभास्विति । तवाऽऽमलं यशः सभासु सत्तेषु च गीत्वा वयं महतीं सपर्या पूजां लभामहे तानस्मान् यो दुर्जनो दैत्यः स्ववशं यथा भवति तथाऽनैषीत् स एष दुर्जनः । हे भगवन्! ते त्वया हतः एतद्दिष्ट्या भद्रं जातम्, दिष्ट्या दैवेन त्वयेति वाऽन्वयः । यथा आमय: यथा शिरोव्यथारूपी रोगः पीडाकारकः तद्वदयमासीत्किलेति शेषः ।।५४ ।। स्वदुःख मावेदयन्तः सर्वसुखाधायकं लोकार्तिहरं तुष्टुवुः किन्नराः - वयमिति । हे ईश ! वयं किन्नरगणा इति प्रसिद्धास्तवाऽनुगा: अनुचरास्ते वयमेतावदमुना दितिजेन विष्टिमनुकारिताः मूल्यरहितं कर्मविष्टिः, तामनु निरन्तरं कारिताः । हे हरे ! अनुचरातिहर। स वृजिनः पापात्मा दैत्यो भवता उपसादित उपसंहतः । हे नरसिंह! हे नाथ नोऽस्माकं विभवाय सुखसमृद्धये त्वं भव । ५५ ।। स्वामिन्! अदृष्टपूर्वं रूपं द्विषतामप्यनुग्राहकं धृतवानसीत्याहुविष्णुपार्षदाः - अद्येति । नोऽस्माकं भक्तानां हे शरणद ! आश्रयप्रद ! निरतिशयपुरुषार्थसाधनभूतोपायप्रदः इति वा । सर्वेषां लोकानां शर्म सुखावहमेतदद्भुतं रूपं अद्यैव दृष्टं, न तु पूर्वम्। हे ईशः स्वामिन्! सोऽयं दैत्यस्तव विधिकर: निदेशकारी किङ्करः, स च विप्रैः 1 W Omits à 224 व्याख्यानत्रयविशिष्टम् 7-8-49-56 सनकादिभिः शप्तः, मध्ये कैङ्कर्यविरोधो जात इति भावः । तस्य दैत्यस्येदं निधनं त्वत्कृत मनुग्रहाय पुनः कैकर्यलाभरूपतदनुग्रहार्थमेवेति वयं जानीमः । । ५६ ।। इति श्रीमद्भागवत सप्तमस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां अष्टमोऽध्यायः ॥ ८ ॥ 1 विज• हे परेश! त्वयाऽभिसृष्टाः येन दैत्येन निषिद्धा वयं प्रजा न सृजामो वै स दैत्यस्त्वयंव तु इदानी भिन्नवक्षाः शेते । तथाऽयमवतारो जगन्मङ्गलं जगति शुभसारभूतः जगतो मङ्गलमुद्दिश्य गृहीतां वा । । ४९ ।। नटो नटनं कथाबन्धवचनं, नाट्यं शृङ्गरादिभावदर्शनम्, एतयोर्गायकाः । एतदुक्तम्- “नटनन्तु कथाबन्धं नाट्यकं भावदर्शनम्” (गान्धर्वे ) इति । वीर्यबलौजसा येन आत्मसात् आत्माधीनाः कृताः । कल्पते समथाँ भवत ||५०|| I साधून हरन्तीति साधुहतः सज्जनारयः तेषां श्रय आश्रयः साधूनां हृदयं श्रयति तापदत्वेनेति वा समापितो विनाशं गमितः, भवस्यापवर्गस्य, त्यागो यस्मात्तत्तथा, तद्भवात्संसारान्मोक्षो यस्मात्तत्तथेति वा ।। ५१ ।। पञ्चतां विनाशं, हे पञ्चविंश! चतुर्विंशानां मध्ये इति शेषः ।। ५२ ।। किम्पुरुषाः पुरुषाभासाः । । ५३ ।। सत्रेषु सभासु सत्रकारिणः दिष्ट्या सुखं कर्तुम् ||५४ ।। वेतनहीनता क्रियमाणं कर्म विष्टि, वृजिनं दुःखं करोतीति वृजिनः कर्त्रर्थः प्रत्ययः । सः अपसादितां- ऽपहत्य नाशितः, विभवाय संसारान्मुक्तये ।। ५५ ।। हरिरयोः सिंहनरयो रूपं विधिकरो भृत्यः किं विप्रशापात् असुरयोनिमाप्तस्य । । ५६ ॥ इति श्रीमद्भागवते महापुराणं पारमहंस्यां संहितायां श्रीविजयध्वजतीर्थावरचितायां गदरलावल्यां टीकायां सप्तमस्कन्धे अष्टमोऽध्यायः ।।८।।
225नवमोऽध्यायः श्रीनारद उवाच एवं सुरादयः सर्वे ब्रह्मरुद्रपुरस्सराः । नोपैतु मशकन्मन्यु संरम्भं सुदुरासदम् । । १ । । साक्षाच्छ्री: प्रेषिता देवैर्दृष्ट्वा तन्महदद्भुतम् । अदृष्टाश्रुतपूर्वत्वात् सा नोपेयाय शङ्किता । । २ । । प्रह्लादं प्रेषयामास ब्रह्माऽवस्थितमन्तिके । तात प्रशमयो पेहि स्वपित्रे कुपितं प्रभुम् ||३|| तथेति शनकै राजन महाभागवतोऽर्भकः । उपेत्य भुवि कायेन ननाम विधृताञ्जलिः । ।४ ।। स्वपादमूले पतितं तमर्भकं विलोक्य देवः कृपया परिप्लुतः । उत्थाप्य तच्छीर्यदधात् कराम्बुजं काला हि वित्रस्त धियां कृताभयम् । । ५ । । स तत्करस्पर्श धुताखिलाशुभः सपद्यभिव्यक्तपरात्मदर्शनः । तत्पादपद्मं हृदि निर्वृतो दध हृष्यत्तनु: क्लिन हृदश्रुलोचनः । । ६ । । अस्तीषीद्धरिमेकाग्रमनसा सुसमाहितः । प्रेमगद्गदया वाचा तव्यस्त हृदयेक्षणः ॥ ७ ॥ प्रह्लाद उवाच ब्रह्मादयः सुरगणा मुनयोऽथ सिद्धाः सत्त्वैकतानमतयो वचसां प्रवाहः । 4 5 6 नाराधितुं पुरुगुणं रघुनाऽपि पिप्रुः किं तोष्टुमर्हति स मे हरिरुप्रजातेः ॥ १८ ॥ । 1- - 1 A,G Omit 2. M.Ma सङ्ग्रह 3. M. Ma निदंह 4 H.V नाराधनं, M.Ma नान्तं परस्य 5 -5M.Ma परतोऽप्यधनाऽपि 6. H… M.Ma यान्ति: Wपूर्ण, 226 व्याख्यानत्रयविशिष्टम् श्री श्रीधरस्वामिविरचिता भावार्थदीपिका नवमे ब्रह्मणा भीत्या चोदितोऽसुरबालकः । कोपं प्रशमयन्नस्तौन्नृसिंहमतिभीषणम् ।। 7-9-1-8 “उग्रोऽप्यनुग्र एवाऽयं स्वभक्तानां नृकेसरी। केसरीव स्वपोतानामन्येषा मुग्रविग्रहः” इत्याद्यागमांतां भक्तानुकम्पिता माह-एवमिति सप्तभि: । एवं दूरत एव स्थित्वा स्तुवन्तः मन्युना संरंभ आवेशो यस्य तम् उप समीपे गन्तुं नाऽशक्नुवन् । । १ । । 2 2 साक्षादिति । श्रीः लक्ष्मीः देवैः प्रेषिताऽपि महदद्भुतं तद्रूपं दृष्ट्वा शङ्किता सती तं नोपयाय नौपजगाम 1 अद्भुतत्वे हेतुः - अदृष्टेति । । २ । । 8 प्रह्लादमिति । उपेहि उपगच्छ ।।३,४ ।। स्वेति । काल एवाहि: तस्माद्वित्रस्ता धीर्येषां तेषां कृतमभयं येन तत्कराम्बुजम् ॥ ॥ ५ ॥ 7- 7 स इति । तस्य श्रीनृसिंहस्य करस्पर्शेन धुतं निरस्तमखिलमशुभं यस्य । सपदि तत्क्षणमंत्राभिव्यक्त- 9 10 मपरोक्षीभूतं परात्मदर्शनं ब्रह्मज्ञानं यस्य । निर्वृतस्सन् हृदि दधौ । हृष्यन्ती रोमाञ्चिता तनुर्यस्य क्लिन्नं प्रेम्णा आर्द्र हृद्यस्य । अश्रूणि लोचनयोः यस्य । परमपुरुषार्थतया दधौ न साधनत्वेनेत्यर्थः । । ६ । । सुसमाधिमेवाऽह अस्तौषीदिति । तस्मिन्नेव न्यस्तं हृदयमीक्षणे च येनेति ।। ७ ।। 12 *“स्वस्मिन्नव समस्तेषु तत्कृपामृतवृष्टये । प्रह्लादः स्तोति सत्पद्ये द्विचत्वारिंशता हरिम् तत्र तावदात्मनां 13 भगवत्स्तुतौ अनधिकारमिवाशङ्क्याधिकारं भावयन्नाह - ब्रह्मादय इति पञ्चभिः । मुनयो मननशीलाः सिद्धा ज्ञानिनोऽपि । कथम्भूताः ? सत्त्व एवैकस्मिंस्तानो विस्तारो यस्याः सा मतिः येषां तथाविधा आप वचसा प्रवाहैरपि तथा बहुभिः वक्ष्यमाणैर्गुणैपि यमाराधयितुं न पिप्रुः न पूर्णा न शक्ता इत्यर्थः । स हरिः मे मया किं 16 17 14 कथं तोष्टुं तोषं प्राप्तुमर्हति । तत्र हेतुः । उग्रजातेः उग्रा घोरा आसुरी जातिर्यस्य ॥ ८ ॥ 15
- H. Vomil समीपे 2 - 2 H, Vomit 3. H. Vomit तत् 4 ABJ omt नोपयाय 5 H. Vomit नोपजगाम 6-6 H. Vomit 7- 7HV omit 8. 4. VogA दर्शनं 10. A,B, J प्रेमाई 11. A,B, J क्षणं * श्रीधरीयांऽयंश्लांकः 12. ABJ 13A.BJ add म 14 Hy पेपुः 15. A,B, J मम 16 A. B. Jomit तोष्टुं 17 HVomit उग्रजात 227 7-9-1-8 श्रीमद्भागवतम् श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका एवं प्रत्येकं ब्रह्मादिभिः संस्तुतमप्यशान्त संरम्भम् इतरैः दुरासदं श्रीनृसिंहं चतुर्मुखप्रेषितः प्रह्लादः प्रसादयामासेत्याह देवर्षिः । एवं प्रत्येकम् इत्थं स्तुवन्तोऽपि ब्रह्मादयः सर्वे देवाः मन्युना संरम्भ आवेशो यस्य अतएवं दुरासदं दुष्प्रापं भगवन्तमुपैतुं समीपं गन्तुं नाऽशक्नुवन समर्था न बभूवुः ||१|| किं पुनः, निरतिशयप्रिया साक्षाप्रसद्धा श्रीलक्ष्मीर्राप देवैः ब्रह्मादिभिः प्रेषिता पतिसमीपमहीति प्रार्थिताऽप्यद्भुतं महानृसिंहरूपं दृष्ट्वा पूर्वमदृष्टमश्रुतञ्च यत्तददृष्टाश्रुतपूर्वं तस्य भावः तत्त्वं तस्माद्धेता: शङ्किता सती नोपेयाय न समीपमगात् ।। २ ।। एवं स्थिते ब्रह्मा चतुर्मुखोऽन्तिके समीपेऽवस्थितं प्रह्लादं प्रेषयामास प्रेषणप्रकारमेवाऽऽह तातेत्यर्धन। हे तात! हे वत्स ! स्वपित्रे कुपितं क्रुद्धं प्रभुं श्रीभगवन्तं प्रशमय प्रसन्नं कुरु । उपेहि समीपं गच्छेति ||३|| 3 हे राजन् ! युधिष्ठिर ! तथेत्यभ्युपगम्य भागवतश्रेष्ठांऽर्भकः प्रह्लादः शनकैः समीपमेत्य प्राप्य विधृतो बद्धोऽञ्जयेन तादृशो भुवि देहेन दण्डवन्ननाम नमस्कृतवान् ।।४।। 15 ततः स्वस्य पादयोः मूले पतितं तमर्भकं प्रह्लादं विलोक्य देवः श्रीनृसिंहः कृपया परिप्लुतः परितः प्रत व्याप्तः तमुत्थाप्य तस्य प्रह्लादस्य शिरसि स्वकराम्बुजं अदधात् निहितवान्। कथम्भूतं काल एवाऽतिः सर्पः तस्माद्वित्रस्ता भीता धीर्येषां तेषां कृतमभयं अभयप्रदानं येन तादृशं संसृतिभीरूणां कृताभयप्रदानमत्यर्थः ॥ ॥५ ॥ स प्रह्लादः तस्य भगवतः करस्य स्पर्शेन धुतं निरस्तं अखिलमशुभं यस्य तादृशः सद्य एव अभिव्यक्ती प्रत्यक्षित परात्मानी स्वात्मपरमात्मानौ तयोर्दर्शनं याथात्म्यसाक्षात्कारात्मकं यस्य पूर्व प्रत्यक्षतापन्नरूप भगवद्विषयज्ञानयुक्तः तत्करस्पर्शेन तु “ज्ञातुं द्रष्टुं च तत्त्वन (भ.गी. 11-54 ) इत्युक्तविधपरमात्मदर्शनयुक्त इत्यर्थः । अत एव निर्वृतः सुखितोऽत एव हृष्यत्तनुरुदञ्चितरोमयुक्ततनुः क्लिन्नं प्रेमाद्रं हृत् हृदयं यस्य अण्या नन्दजीनि लोचनयो र्यस्य तादृशस्तस्य भगवतः पादान्नं हृदि दधो धृतवान्निरतिशयपुरुषार्थत्वंनानुसंहितवा- 10 नित्यर्थः ||६|| 1- -1 W omits 2. Womits अर्धेन 3. Womits विधृतो 4-4W नद्धाञ्जलिः कायेन बुबि 5-5 Womits 6 w7-7 Womts & Womits हृदयं 9. A. T जन्मानि 10. Womits इत्यर्थ: 228 व्याख्यानत्रयविशिष्टम् 7-9-1-8 ततः प्रेमगद्गदया वाचा एकाग्रमनसा श्रीभगवदेक विषयेण मनसा हरिमस्तौच्च । कथम्भूतः ? सुसमाहितः सुसमाधिमेवाह, तस्मिन्नेव न्यस्तं हृदयम् ईक्षणञ्च येनति “हृदा मनीषा मनसाभि क्लृप्तः” (कट. उ. 2-6-9) इतिवचित्तबुद्धिवृत्तीनाम् एकविषयत्वाभिप्रायेणैकाग्रमनसा तथ्यस्त हृदयेक्षण इति चोक्तम् ॥ ७ ॥ ॥ 2 3 स्तुतिमेवाह ब्रह्मादय इत्यादि द्विचत्वारिंशच्छोकः । तावद्भगवत्स्तुती आत्मनोऽनधिकारमाशङ्कते- ब्रह्मादय इति । चतुर्मुख प्रभृतयो देवगणाः सत्त्वैकतानमतयः सत्त्वस्येकताना मुख्याश्रयभूता मतियेषां तं केवल सत्त्वप्रधानमतय इत्यर्थः । अनेनाऽत्र तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम्” (भ.गी. 14-16) इत्युक्तरीत्या अतीन्द्रियार्थदर्शनयोग्यत्वं सूचितम् । एवं विधा अपि मुनयः सिद्धाश्च स्ववचसां प्रवाहैः स्तोमंः तथा वक्ष्यमाणैः बहुभिः गुणैरपि यमाराधयितुं स्तुत्यादिरूपाराधनद्वारा यस्य तोषमुत्पादयितुं अधुनाऽपि न पिप्रुः आराधयतुं न पर्याप्ता न समर्था इत्यर्थः । स हरिः उग्रा आसुरी जाति यस्य तस्य में अनेन च वक्ष्यमाणगुणराहित्यमुक्तम् । ईदृशस्य मे मम किं कथं तोष्टुं तोषं प्राप्तुमर्हति वाङ्मनसाऽपरिच्छेद्य स्वरूपरूपगुणस्वभावविभूत्यादिको भगवान् विपुलबुद्धिभिः ब्रह्मादिभिरपि स्तोतुमशक्यः कथमल्पबुद्धेः आसुरस्वभावस्य मम स्तुत्या कथं तृष्यादित्यर्थः ॥ ८ ।। श्रीविजयध्वजतीर्थकृता पदरत्नावली अत्रापि भक्तमाहात्म्यमेव प्रकटयत, ब्रह्मादि देवतास्तुत्यनन्तरं कथं कथाप्रसङ्ग इति श्रीतुरान्तरी शङ्कां परिहर्तुमाह-एवमिति । एवं स्तुवन्तोऽपि उपेतुं समीपं गन्तुं मन्युसङ्ग्रहं कोपसारभूतं ‘मन अवबोधन” इति धातुः " ज्ञानसारं प्रत्ययसारं इति श्रुतेः । ज्ञानि विवक्षयं तन् । ननु, तहिं कथं समीपं गन्तुं नाऽशकन्नित्युच्यते ? इति चेदज्ञेयत्वज्ञापनायेति तात्पर्यम्। “न तत्र चक्षुर्गच्छति न वाग्गच्छति, तेभ्यो ह प्रादुर्बभूव तत्र व्यजानत ( केन. 3. 1-3 ) इत्यादि श्रुतेरेतदेव दर्शयति- सुदुरासदर्भात । सुखेन विषयोकर्तुमशक्यम् ।।१।। एतदेव विवृणोति-साक्षादिति । सरस्वत्यादि व्यावृत्त्यर्थं साक्षादिति । अदृष्टाश्रुतपूर्वत्वादन्यैः साधारण: जनैरिति शेषः । द्वावेतो नित्यमुक्ती इत्यादेः । तर्हि नोपेयाय शङ्कितेत्येतत्कथं घटतीति चेत् मयाऽपीश्वरः परिच्छेद्यो न भवति, किन्त्वन्यैरिति ज्ञापनाय असुरजनमोहनायेति वा “अदृष्टाश्रुतपूर्वत्वादन्यैः साधारणर्जनैः । नृसिंह शङ्गिकतेव श्रीलोकमोहाय नो ययौ” (ब्रह्माण्डे) इति वाक्यसिद्धम् ।।२।।
- A, B, T स्तषी 2 W पूर्णा: 3 Womits आराधयितुं 4 Womits मम 5 Womits गुण 6. W वो 7-7 Womits 229 7-00-18 1 श्रीमद्भागवतम् ममेदानी प्रह्लाद वात्सल्यातिशयोऽस्ति, भक्तानां मत्सेवातिशयफलाधिकार्यमिति भगवन्मनो ज्ञापनाय ब्रह्मणा प्रह्लादः प्रेषित इत्याशयेनाऽऽह-प्रह्लादमिति । अयमपि लक्ष्मीकान्तसमीपागमनहेतुरन्यथा प्रह्लादे वात्सल्यातिशयो न प्रकटितः स्यात्तदुक्तम् “प्रह्लादे चैव वात्सल्यं दर्शनाय हरेरपि । ज्ञात्वा मनस्तदा ब्रह्मा प्रह्लादं प्रेषयत्तदा " ( ब्रह्माण्डे) इति प्रकृष्टो द्वादो निर्वृतिर्यस्य स तथा इत्यनेन प्रह्लादशब्दनिरुक्तिः सूचिता । लक्ष्म्यादि वत्सलतां हित्वा प्रादेतत्करणारे वैनम्यबुद्धिर्नाशङ्कनीया असुरजनमोहनार्थोपपत्तेः उक्तञ्च “एकत्रैकस्य वात्सल्यं विशेषाद्दर्शयेद्धरिः । अवरस्याऽपि मोहाय " ( ब्रह्माण्डे) इति भक्त्यादि दानं नैव करोति, किन्तु वात्सल्यानुसारेणेत्यभिप्रायेण दर्शितं क्रमेणैवाऽपि वत्सल इत्युक्तं उपेहि उपेत्य ।। ३,४ ॥ 賣 नृहरेः प्रह्लादे वात्सल्यातिशयं दर्शयति-स्वपादमूले इति । ब्रह्मादिकराम्बुजेभ्यो हरेः कराम्बुजं विशिनष्टि- काहीति । कालाख्याहिना निर्दष्टा ग्रस्ता धीर्येषां ते तथा तेषाम् ।।५।। इतरकरस्पर्शवैशिष्ट्य दर्शनायेशकर स्पर्शफलाभिव्यक्तिं वक्ति । स तत्कर इति । स भगवत्करस्पर्श विधूतसमस्तपापत्वात् तत्क्षण एव सम्यगङ्कुरितपरमात्मज्ञानः अभिव्यक्तं परस्य हरेरात्मनः संसारिणश्च दर्शनं स्वरूपविषयज्ञानं यस्य स तथेति वा क्लिन्न हृद्भक्तिलक्षणामृतजलेनाद्रीकृतान्तःकरणोऽश्रुणा युक्ते लोचने यस्य स तथा । । ६ ॥ तत्त्वज्ञानमस्योत्पन्नमित्यस्य किं चिह्नमित्यतः तत्स्तुत्या व्यज्यत इति भावेन दर्शयति-अस्तोवीदिति । ॥७॥ सत्त्वे नित्याविर्भूत बलज्ञानसमाहार एक एव नाऽन्य इति वितानमतिः विस्तृतबुद्धिः येषां ते सत्त्वैकतानमतयः । यद्वा, सत्त्वे हरावेव नियतबुद्धयः अधुना परतः परस्य यस्यान्तं नाऽपि नैव यान्ति स हरिः उग्रजातेः असुरजातेः मे तोष्टुं स्तोतुमर्हति किमित्यन्वयः । “न ते विष्णौ” इति श्रुतेः ॥ ८ ॥ मन्ये धनाभिजनरूपतपश्श्रुतौजः तेजःप्रभावबलपौरुषबुद्धियोगाः । नाराधनाय हि भवन्ति परस्य पुंसो भक्तया तुतोष भगवान्गजयूथपाय ।।९।। विप्रादिषड्गुणयुतादरविन्दनाभपादारविन्दविमुखाचं वरिष्ठम् । मन्ये तदर्पितमनोवचनेहितार्थप्राणं पुनाति स कुलं न तु भूरिमानः ।।१०।। 0
- HV मन्येषु 2. M. Ma वाशानु 3–3M,Ma नात्मगेह प्राणः: w नेहितार्थप्राण: 230व्याख्यानत्रयविशिष्टम् नैवात्मनः प्रभुरयं निजलाभपूर्णो मानं जनादविदुषः करुणो वृणीते । जनो भगवते विदधीतमानं तचात्मने प्रतिमुखस्य यथा मुखश्रीः ।। ११ ।। तस्मादहं farnaga ईश्वरस्य सर्वात्मना मेहि गृणामि यथा मनीषम् । नीचोऽजया गुणविसर्गमनुप्रविष्टः पूयेत येन हि पुमाननुवर्णितेन ।। १२ ।। सर्वेद्यमी विधिकरास्तव सत्त्वधाम्रो ब्रह्मादयो वयमिवेश ने चोद्विजन्तः । क्षेमाय भूतय उताऽत्मसुखाय arta fवक्रीडितं भगवतो रुचिरावतारै: ।। १३ ।। तद्यच्छ मन्यु मसुरश्च हतस्त्वयाऽद्य मोदेत साधुरपि वृश्चिकसर्पहत्या | लोकाश्च निर्वृतिमिताः प्रतियान्तु सर्वे रूपं नृसिंह ! विभवाय जनाः स्मरन्ति । । १४ ।। 8 नाऽहं विभेम्यजित तेऽतिभयानकास्य जिह्वार्कनेत्र भ्रुकुटीरभसोग्रदंष्ट्रात् । आन्त्रस्रजः क्षतजकेसरशङ्कुकर्णान् निर्ह्रादभीत दिगिभादरिभिन्नखाग्रात् । । १५ ।। त्रस्तोऽस्म्यहं कृपणवत्सल दुस्सहोग्र संसारचक्रकदनाद्ग्रसतां प्रणीतः । 10 बद्धः स्वकर्मभिरुशत्तम तेंऽनिमूलं प्रीतोऽपवर्गशरणं ह्रयसे कदा नु । १६ ।। । 7-9-9-16 श्री एवं हरितोषणे स्वस्यायोग्यता माशऽङ्क्य योग्यतां सम्भावयति मन्य इति द्वाभ्याम् । अभिजन: सत्कुले जन्मरूपं सौन्दर्य, श्रुतं पाण्डित्यं, ओज इन्द्रियनंपुर्ण, तेजः कान्तिः, प्रभावः प्रतापः, पौरुषं उद्यमों, बुद्धिः प्रज्ञा, योगोऽष्टाङ्गः । एते धनादयो द्वादशाऽपि गुणाः परस्य पुंस आराधनाय न भवन्ति । हि यतः केवलया भक्तयैव गजेन्द्राय तुष्टोऽभवत् ॥ १९ ॥१ 12 13 एवं भक्तयैव केवलया हरेस्तोष: सम्भवतीत्युक्तमिदानीं भक्तिं विना नाऽन्यत्किञ्चित्तत्तोषहेतुरित्याह- विप्रादिति । पूर्वोक्ता धनादयो ये द्विषट्वादशगुणास्तै युक्ताद्विप्रादिति श्वपचं वरिष्ठं मन्ये । यद्रा, सनत्सुजातोक्ता द्वादशधर्मादयो गुणा द्रष्टव्याः । तदुक्तम् “धर्मश्च सत्यं च दमस्तपश्च अमात्सर्यं हीस्तितिक्षाऽनसूया । यजश्च दानं च धृतिः शमश्च व्रतानि वै द्वादश ब्राह्मणस्य” (भारते) इति । यद्वा शमो दमस्तपः शौचं क्षान्त्यार्जव विरक्तताः । ज्ञानविज्ञानसन्तोषाः सत्यास्तिक्ये द्विषड्गुणाः” (भ.गी. 18-42 ) इति । कथम्भूताद्विप्रात् अरविन्दनाभस्य 14 15- ।
- H,V तत्वात्मनं 2. M. Ma नहि 3. W सर्वाद्रि ° 4 M. Ma वास्य 5. A,B.G.H.J.TV यन्ति BA,B, G.HJTV प्याथ 7 M.Ma ऋ. " 8 M Ma f
- M.Ma त्कुशतां 10-10 M.Ma भीतापवर्गमरणं समियां 11 HV कुयं 12 H.V जानादयां 13 HV ज्ञान 14. A,B, J सुन 15-15 Hyormuk 231 7-9-9-16 श्रीमद्भागवतम् पादारविन्दाद्विमुखात् । कथम्भूतं श्वपचम् ? तस्मिन्नरविन्दनाभेऽर्पिता मनआदयो येन तम्। ईहितं कर्म । वरिष्ठत्वं हेतु:, स एवम्भूतः श्वपचः सर्वं कुलं पुनाति । भूरिः मानो गर्यो यस्य स तु विप्र आत्मानमपि न पुनाति । कुतः कुलं ? यतो भक्ति हीनस्यैते गुणा गर्वायैव भवन्ति न तु शुद्धयेऽतो हीन इति भावः ॥ १० ॥ ॥ 2 तर्हि किं धनाद्यर्पणेन सम्मानं प्राकृत इव भगवानपेक्षते, नेत्याह-नैवेति । अयं प्रभुरीश्वरो- ऽ विदुषोऽल्पकाज्जनान्मानं पूजां आत्मनो अर्थे न वृणीते नेच्छति यतो निजलाभेनैव पूर्णः । तर्हि पूजां नेच्छत्येव तत्राऽऽह-करुणः कृपालुः अतो वृणीते च तत्र हेतुः यद्यदिति । यत् यत् यं यं मानं यद्वा यत् यस्मात् यत् येन धनादिना भगवते मानं विदधीत तदेवात्मने भवति नान्यत् । यथा मुखे कृतैव तिलकादिश्री: शोभा प्रतिबिम्बस्य भवति, न तु सक्षात्तस्यैव कर्तुं शक्यते तद्वत् । । ११ ।। 3 यस्मादेवं भगवान् भक्त्यैव तुष्यति तस्मादिति । तस्मादहं नीचोऽपि विगतविक्लबां गताशङ्कस्सन् ईश्वरस्य महि महिमानं सर्वप्रयत्नेन स्वमनीषानुसारेण अनुवर्णयामि । अजानतोऽपि स्तुतिकरणे हेतुमाह-नीच इति। येनैव महिम्नाऽनुवर्णितेन अजया विद्यया गुणविसर्ग संसार मनुप्रविष्टः पुमान्पूयेत शुद्धयंत तन्महि । अन्यस्य तथा शोधकत्वाभावादित्यर्थः । ।१२ । ।
भो तदेवमात्मनः स्तुतावनधिकारं परिहृत्य इदानीं तं स्तुवन् कोपोपसंहारं प्रार्थयते सर्वेहीति द्वाभ्याम् । ईश ! अमी उद्विजन्तो बिभ्यतः सर्वे ब्रह्मादयः सत्त्वमूर्तेस्तव विधिकरास्त्वन्नियोगकर्तारो भक्ता एवं नाऽन्ये । न च वयमसुरा इव वैरभावेनैते भक्ताः, किन्तु श्रद्धयैव तव रुचिरे: अवतारै: विक्रीडितं विविधं क्रीडनमस्य विश्वस्य क्षेमादि प्रयोजनाय न तु भयोत्पादनाय । । १३ ।। B
तदिति । तत्तस्मादेषां भयपरिहाराय मन्युं यच्छ उपसंहर । यदर्थे अयं मन्युः स चासुरः साधूनां सन्तोषार्थमद्य हतः । अतः परं क्रोधेन कार्याभावात्तं नियच्छ। नन्वन्येषां वधेन साधुः किं मोदेत तत्राह वृश्चिकादेः परोपद्रवकारिणोऽन्यत एव जातया हत्या वधेन तस्यैव तद्भद्रं जातमिति साधुरपि मोदेतैव । तर्हि बहनां सुखावहत्वादसुं क्रोधं नत्यजामीति चेत्तत्राह - लोकाश्च निर्वृति इताः प्राप्ताः सन्तः प्रतियन्ति क्रोधोपसंहारं प्रतीक्षन्ते तर्हि जनानां पुनर्भयाभावाय मन्युं धारयामीति चेत्तत्राह रूपमिति । विभयाय भयनिवृत्त्यै एतद्रूपस्मरणादेव भयनिवृत्तिनं मन्युधारणेन कृत्यमस्तीत्यर्थः । ।१४ ।। 11 D 1 H,V सन्मानं 2. A,B,J omit येत् यत् 3 HV °स्य 4 ABJ गत 5 AB, Jomit अजया ° 6. A,B, Jomit गुर्णावसर्ग 7. H. Vomit अवतार: 8 A B. Jomit विक्रीडितं 9. A. B. J यदर्थ 10 A, B, Jomit एवं 11 HV त्यक्ष्या 0 232 व्याख्यानत्रयविशिष्टम् 7-9-9-16 त्वं चेद्विभेषि तर्हि त्यजामीति चेत्तत्राह नाहमिति । भो अजित ! तेऽस्माद्रूपादहं न बिभेमि, कथम्भूतात् ? आस्यं च जिह्वा च अर्कसदृशनेत्राणि च भ्रुकुटीनां रभस आटोपश्च उग्रा दंष्ट्राश्चैतान्यातिभयानकानि यस्मिंस्तस्मात् । आन्त्रमय्यः स्रजः यस्मिंस्तदान्त्रस्त्रक् तस्मात् । क्षतजाक्ताः कंसरा यस्मिन् । शकुवन्नती स्तब्ध कणां यस्मिन्, तच्च तच्च तस्मात् ! निर्ह्रादेन भीता दिगिभा यस्मात् । अरीन् शत्रून् भिन्दन्तीत्यरिभिन्दि तानि नखाग्राणि यस्मिन् । एवम्भूतादपि ते रूपादहं न बिभेमि ।। १५ ।। महद्भयं त्वन्यदस्तीत्याह-त्रस्तोऽस्मीति । दुस्सहं यदुग्रं संसारचक्रे कदनं दुःखं तस्मादहं त्रस्तोऽस्मि । तत्र च ग्रसतां हिंस्राणां मध्ये स्वकर्मभिर्बद्धस्सन् प्रणीतो निक्षिप्तोऽस्मि, हे कृपणवत्सल ! हे उशत्तम ! कदानु त्वं प्रीतस्सन् अपवर्गरूपं शरणं तवाङ्घ्रिकमलं प्रति ह्वयसे मामाह्वयसि || १६ || 3 वीर० एवमनधिकारं आत्मन आशङ्क्य पुनरधिकारं सम्भावयितुं तावद्भगवतो जातिगुणवृत्त्यादि ‘तारतम्यानादरेण भक्त्यैकतोष्यत्वमाह-मन्य इति द्वाभ्याम् । धनादयः परमपुरुषस्याराधनाय सन्तोषनिमित्ताराधनाय न भवन्ति इति मन्ये। किन्तु भक्तिरेव परमपुरुषसन्तोषाराधनाय भवतीति मन्य इत्यर्थः । कुतः हि यस्माद्भगवान् गजयूथपाय धनादिविरहिताय गजेन्द्राय भक्तयैव तुतोष । तत्र धनं वित्तम्, अभिजनः सत्कुले जन्म, रूपं सौन्दर्य तपः स्वधर्मः कृच्छ्रादिरूपं वाऽनशनरूपं वा श्रुतं पाण्डित्यं, ओज इन्द्रियबलं, तेजः कायकान्तिः, प्रभाव: प्रतापः, बलं शरीरं, पौरुषमुद्यमः, बुद्धिः प्रज्ञा, योगः प्राणजयः । । १ । । 6- 7 1 एवं धनाद्यभावेऽपि केवलभक्तेरेव श्रीभगवत्तोषहेतुत्वं निदर्शितम् । यतो भक्तेरेव श्रीभगवत्ताषहेतुत्वं अत एव इतरगुणसम्पत्त्यपेक्षया श्रीभगवद्भक्तिसम्पत्तिरेव श्रेयसीत्याह - विप्रादिति । द्विषड्गुणा: द्वादशगुणास्तं “धर्मश्च सत्यं च दमः श्रुतञ्च अमात्सर्यं हीस्तितिक्षाऽनसूया । दानं च यज्ञश्च धृतिः शमश्च व्रतानि वै द्वादश ब्राह्मणस्य”।। (भारते) इति सनत्सुजातेनोक्ताः श्रीमहाभारते । एतैर्युक्तादरविन्दनाभस्य पादाविन्दवमुखात् ब्राह्मणात् श्वपचं श्वपाकं वरिष्टं श्रेष्टं मन्ये । श्वपचं विशिनष्टि, तदर्पितेति तस्मिन्नरविन्दनाभे अर्पितास्समर्पिता मन आदयो येन तं तत्रेहितं कर्म तस्य श्रेष्ठत्वे ततो विप्रस्यावमत्वे च हेतू आह, स एवम्भूतः श्वपच कुलं स्वकुलमपि पुनाति । भूरिः मानो गर्यो द्विषड्गुणप्रयुक्तो यस्य स तु विप्रः न तु आत्मानमपि पुनातीत्यर्थः । यद्यप्युक्ता एव गुणाः भगवद्भक्त्यनुग्राहका भक्तिश्च वेदान्तविहितब्रह्मोपासनात्मिका, तत्र चाधिकारस्त्रेवणि
- A.B, Jomit शत्रून् 2 HV त्वदन्य ° 3. A, BJ भूतं 4 Womits आत्मन: 5-5 Womits 6-6 Womits7. A,B. 1 तांक्ता: 8 W श्र 233 7-9-9-16 1 श्रीमद्धा कस्यैव न तु शूद्रस्य, एतञ्च शारीरकापशूद्राधिकरणन्यायसिद्धम् । एवञ्च तत्र सुतरां श्वपाकस्याधिकारी न सम्भवतीति उक्तगुणयुक्तात् द्विजाद्भक्तियुक्तस्य श्वपाकस्य परत्ववर्णनमनुचितम्, तथाप्यत्र प्रकरणे भक्ति शब्देन भक्तिः प्रपत्तिश्चोत्त्यते । प्रपत्तौ च सर्वेषां अधिकारो बहुप्रमाणप्रतिपन्नः, अत एव हि “देतेया यक्षरक्षांसि स्त्रियःशृद्रा व्रजौकसः । खगा मृगाः पापजीवाः सन्ति ह्यच्युतताङ्गताः” (भाग 7-7-54) इति स्त्रीशूद्रादीनामपि भगवति भक्तया तत्साधर्म्यापत्तिः उक्तोपपन्नाभर्वात । “वनङ्गतो यद्धरिमाश्रयेत, उपेत नारायण मादिदेवम्, मन्ये तदेतदखलं परमस्य पुंसः, स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः” ( भाग. 75-5 ) इति प्रपत्तिरपि कर्तव्यत्वेन पूर्वमुक्ता चेत्यतो न विरोधः । उपपादितञ्चैतत्पुरस्तान्मन आदीनां भगवति समर्पणं नाम तच्छेषत्वेन तदायत्तसत्तादिमत्वेन चानुसन्धानरूपाध्यवसायात्मकज्ञानं, प्राणशब्दः प्रणाश्रयप्रत्यगात्मस्वरूपस्यापि उपलक्षकः । एवञ्चात्मात्मीयादि समर्पणेन भगवति न्यस्त रक्षाभरः श्वपाकांऽपि श्रीभगवत्तोषकत्वादुक्तविधात् विप्राच्छ्रेयानिति भावः । । तदुक्तं श्रीभगवता “अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव समन्तव्यः सम्यग्व्यवसितो हि सः ।।” (भ.गी. 9-30) “प्रियो हि ज्ञानिनोऽत्यर्थ अहं स च मम प्रियः " (भ.गी. 7-17) इत्यादि । “अपि पापेष्वभिरता मन्द्रक्ता पाण्डुनन्दन ! मुच्यन्ते पातकैः सर्वैः पद्मपत्रमिवाम्भसा” इति । ॥ १० ॥ 1.org ननु परिपूर्णस्य भगवतो जातिगुणवृत्तादिविहीन श्वपाकसमर्पितमन आदिभिः किं प्रयोजनम् ? कथं ततस्तस्य तोषः ? कथञ्च एतदेवंविधोऽपि मामनन्यभावेन भजन्नितरां मत्प्रियतम इति श्रीभगवतोक्तम् ? इत्यत्राह - नैवेति । प्रभुरीश्वरो निजलाभपूर्णः निजेन स्वाभाविकेन लाभेन समस्तकामावात्या पूर्ण:, अत एव मानं स्वाराधनरूपं कर्म नैव जगाद । आत्मने इत्यपकृष्यते आत्मने आत्मार्थं स्वप्रयोजनाय न जगादेत्यर्थः । किन्तु करुणो वृणीते करुणः करुणावान् “गुणवचनेभ्यो मतुपो लुग्वक्तव्यः” (वार्तिक. under अष्टा. 1-4-19) इति लुप्तमतुबन्तं पदं “लुक्तद्धित लुक्” (अष्टा 1-2-49) इति टापो लुक् । हेतुगर्भमिदं दयालुत्वात् विदुषो वृणीते प्रबुद्धजनान् स्वाराधनविधानेनाङ्गीकरोतीत्यर्थः । करुणयाऽराधकोज्जीवनार्थमेवाऽऽराधनं स्वीकरोतीति भाव: 1 तदेव विशदयति, यद्यदाराधनं भगवते जनो विदधीत करोति तचात्मने स्वार्थमेव भवति “यस्तुवन्स्तव्यतामेति वन्दमानश्च वन्द्यताम्” इति न्यायाद्भगवत्पूजनेन स्वयमपि पूज्या भवन्तीत्यर्थः । कथमन्यस्य पूँजया अन्यस्य पूज्यतेत्यपेक्षायां तदधीनसत्तादिमतो वस्तुनः तत्सत्कारेण तत्साम्यावाप्तौ दृष्टान्तमाह यथा मुखश्रीः प्रतिमुखस्येति । , 1W °क्तश्व “2. W ट्राणामपि 3. A. B. T वि 4 A.B.T यद्व0 5 W अर्थ: 6. A,B. T पूजनेन 5 234 व्याख्यानत्रयविशिष्टम् 7-9-9-16 यथा साक्षादलङ्कारादिजन्या मुखस्य शोभा तदधीनच्छाया मुखस्य भवत्येवं भगवतः पूज्यता तदाराधकानां तथैव भवतीत्यर्थः ।” तद्यथा माता तरुणवत्सं वत्सो वा मातरम्, छायासत्त्वमनुगच्छेत् तथाप्रकारः” इति श्रुतिर्हि जीवस्य च्छायावदीश्वर पारतन्त्र्य मवगमयति । जनादविदुष इति पाठे । अविदुषः किञ्चिज्ज्ञादपि जनान्मानमात्मार्थ न वृणीत इत्यर्थः । । ११ । । 1 2 एवं भगवतो भक्तयैकतोष्यत्वं तत्तोषस्य च भक्तोज्जीवनार्थत्वं चोक्तं तदेवं स्वस्योग्रजातेराप तद्भक्तस्य तत्तोषकस्तुतौ अधिकारः सम्भावितः यत एवम्भूतोऽहमतो यथार्मात तोष्यामीत्याह तस्मादिति । यस्माद्भगवान् भक्तयैकतोष्यस्तस्मान्नीचोऽप्यहं तद्भक्तियुक्तोऽहं अत एव विगतवक्रवः गतशङ्कस्सन् सर्वात्मना करणत्रयैक्यंन ईश्वरस्य भगवतो महि महिमानं यथामति गृणामि स्तीमि । किमीश्वरस्तुत्या प्रयोजनमिति शङ्कां निराकुर्वन तन्मह्यनुवर्णनं विशिनष्टि येन ईश्वरानुवर्णनेन, अनुवर्णितेनेति भावे क्तः, अजया प्रकृत्या गुर्णावसर्ग गुणकार्य शरीरमनुप्रविष्टः पुमान्पूयेत शुद्धयेत् स्तुत्या न तस्य कोऽयतशयः, किन्तु, स्तुवत एवात्मवशुद्धिरूपोऽतिशय इति भावः ॥ १२ ॥ $ एवमात्मनः स्तुतो अनधिकारं परिहृत्य तत्स्तुति प्रतिज्ञाय तं तुष्टुषुः तावत्कोपोपशमं प्रार्थयतं सर्वे हीति द्वाभ्याम् । हे ईश ! वयमिव यथा वयं तव किङ्कराः तथा अमी सर्वे ब्रह्मादयोऽपि सत्त्वधाम्नस्तव विधिकरा- किङ्करा एव । अस्त्वेवं ततः किमत आह उद्विजन्तः त्वत्कोपाद्विभ्यतो वर्तन्ते । अतो मन्युं यच्छेत्युत्तरेणान्वयः । सत्त्वधाम्र इत्यनेन शुद्धसत्त्वैकतानस्य तव कोपः स्वाभाविको न भवति, किन्तु लोकरक्षणेऽधिकृतस्य तव तद्रक्षणरूपक्रीडार्थमाहित इत्यभिप्रेतं, तदेव व्यनक्ति क्षेमायेति । अस्य जगतः क्षेमाय लब्धपरिरक्षणाय भूतयं भोगायाऽ लब्धलाभायात्मसुखाय ब्रह्मात्मकस्वात्मानन्दानुभवजसुखाय च भगवतः तवरुचिरैः सुन्दरः अवतारः नृसिंहाद्यवतारै: विक्रीडितं भावे क्तः, विविधा क्रीडा इत्यर्थः । इयं दुष्कृद्विषयक्रोधादिरूपा तव क्रीडा लोकक्षमा- द्यर्थमिति भावः । एवंविधक्रीडया हि दुष्कृद्विनाशद्वारा स्थितपरिपालनमपूर्व श्रेयः प्राप्ति: श्रवणादिना क्रीडामनु भवतो लोकस्य निश्शेषैबन्धककर्मक्षयरूपमोक्षद्वारात्मसुखानुभूतिश्च भवेदित्येतदर्थं तव विक्रीडितमत भावः ।।१३।। ’ यतस्तव विक्रीडितं लोकस्य क्षेमाद्यर्थं तत्तस्माद्धेतोः हे नृसिंह ! मन्युं यच्छ उपसंहर । इतः परं न
- Womits तथैव 2. A, B, T थे 3. A,B, T रस्य 4. A,B, T दिभि: 5. A. B. T गुणानु° B. A,B, T ततां 7. A. B. T दभ: 2357-9-9-16 श्रीमद्भागवतम् मन्युना प्रयोजनमस्तीत्याह- अधुनाऽसुरो मत्पिता त्वया हतः लोकाः निर्वृति सुखं इताः प्राप्ताश्च । ननु लोका निर्वृतिं यान्तु नाम लोकान्तर्गतः साधुजनस्तु मत्कृतां इमां भूतहिंसां नाऽनुमोदेत । अत आह साधुरपिलांक: लोकोपद्रवकारि वृश्चिकसर्पादिहत्या मोदेत वृश्चिकैंसर्पादितुल्यस्य मत्पितुर्हत्या साधुजनोऽपि मोदेतैवेत्यर्थः । हति शब्दः क्तिन्नन्तः । सर्वे ब्रह्मादयो निर्भयाः प्रतियान्तु, स्वस्थानानि प्रतिगच्छन्तु । इतः परं इदं त्वद्रूपमभयाय जनाः स्मरन्ति । १४ ।। ननु ब्रह्मादय उद्विजन्त इति विशेषेण ब्रह्मादीनामेव क्रोधयुक्तान्मदुग्ररूपाद्भयं ब्रूषे त्वं तु न बिभेष किमत आह-नेति । हेऽजित ! तवास्माद्रूपादिति विशेष्याध्याहारः अहं न बिभेमि कथम्भूतात् ? आस्यं च जिल्ला च अर्कसदृशे नेत्रे च भ्रुकुटीनां रभस आटोपश्च उग्रा दंष्ट्राश्च एतान्यतिभयानकानि यस्मिन्, आन्त्रमय्यः स्रजो यस्मिन्, क्षतजाः रुधिराक्ताः केसरा यस्मिन् तत् क्षतजकेसरं, शकुवदुन्नतो स्तब्धौ कर्णौ यस्मिंस्तच्छङ्कुकर्ण द्वयोर्बहुव्रीह्योः कर्मधारयः । क्षतजकेसरशङ्कुकर्णनिर्ह्रादेन भीता दिगिभा दिग्गजा यस्मात् तत् पुत्रेण पुनः कर्मधारयः क्षतजकेसरशङ्कुकर्णनिर्ह्रादभीतदिगिभं तस्मादरीन् भिन्दन्तीति अरिभिन्दि तानि नखाग्राणि यस्मिन्नेवं भूताद्रूपादहं न बिभेमीत्यर्भः ।। १५ ।। तहिं कुतो बिभेषि इत्यपेक्षायां इतो बिभेमीत्याह त्रस्तोऽस्मीति । हे कृपणवत्सला दुस्सहं यदुग्रं संसारचक्रे कदनं तस्मादहं त्रस्तः भीतोऽस्मि । कथम्भूतोऽहं ग्रसतां प्रणीतः ग्रसतामिति कर्तार षष्टी ग्रसद्धिः त्वच्छेषभूतं मत्स्वरूपं तिरोधापर्याद्भिः देहात्माभिमान स्वतन्त्रात्माभिमान-ममकारादिभिः तत्र संसारे प्रणीतः प्रापितः तन्मूलभूतैः कर्मभिश्च बद्धः निगलितः हे उशत्तम कमनीयतमः उक्तविधं मां प्रीतः मद्रिषयकनिति शयप्रीतियुक्तस्त्वं ते तवाङ्घ्रिमूलं प्रति कथम्भूतम् अङ्घ्रिमूलम् ? अपवर्गशरणमपवगोपायभूतं कदा न ह्वयसे, आह्वयसे, कदा मां त्वदङ्घ्रिमूलं प्रापयिष्यसि तावन्मामनुवर्तते भयमितिभावः । ।१६।। 3 } विज, भक्तया ननु भक्तयैव यूथपाय गजेन्द्राय । “सेनानंतर नागेन्द्रे यूथनाथः प्रकीर्तितः” इत्यभिधानम् । अनेन धनादिकमपि भक्त्युपबृंहितं सफलमित्युक्तं भवति । । १ । । इतोऽपि भक्तिरेव हरेः प्रसादे प्रधानसाधनमित्याह-विप्रादिति । द्विषड्गुणा द्वादशगुणा एतैर्युक्तात् । “ज्ञानं च सत्यं च दमः शमश्च अमात्सर्य हीस्तितिक्षानसूया । दानं च यज्ञश्च तपः श्रुतं च महाव्रतं द्वादश ब्राह्मणस्य”
- A, B, T omnit लांक: 2 W कादि 3. Womats प्रापित: 4. Womits अनिमल 5 Womits आह्रयसे 6 W समान 236 व्याख्यानत्रयविशिष्टम् 7-9-9-16 ( भारते) एतेभ्यः प्रवरो द्वादशेभ्यः सर्वामपीमां पृथिवीं प्रशिष्यात् त्रिभिर्द्वाभ्यां एकतो वा विशिष्टो नाऽस्य समोऽस्तीति वेदितव्य इत्येते भक्तिमतएव सम्भवन्ति नाऽन्यस्य, क्वचित्सम्भवेऽप्यन्ततो न तेभ्योऽर्थः स्यात् । “अनेवं विन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एव” (बृह.3.14-15) इति श्रुतेः । तस्माद्भक्तिरेव प्रयोजिकेति तात्पर्यम्, सकलं मन आदिकं पुनाति विषयोपरक्तं मलं निरस्य दर्पणवत्स्वच्छं करोति, जगत्पुनातीति वा । “यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा । तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः " ( कठ. उ. 3-6 ) इति श्रुतेः । अन्यत्र बाधकमाह नत्विति । भूरिमानोऽहं कर्तेत्यभिमन्ता नैव पुनातीत्यन्वयः । “समर्थ मन्यसे यच कुन्तीपुत्रं वृकोदरम् । तन्मिथ्या हि न मे कृत्स्नं प्रभावं वेत्थ भारत ।। मत्समो हि गदायुद्धे पृथिव्यां नास्ति भारत । नाऽऽसीत्कचिदतिक्रान्तो भक्तिा वा न कश्चन” (भारत. 5-54-30, 31 ) इत्यादि भारते दुर्योधनोक्ताहङ्कारप्रतीतेरेवंविधो भूरिमान इत्यर्थः । “नाऽविरतो दुश्चरितान्नाऽशान्तो नाऽसमाहितः । नाऽशान्तमानसो वाऽपि प्रज्ञानं नैवमाप्नुयात्” (कठ.उ.2-24) इति श्रुतेः । “शमोदमस्तपः शोचं क्षान्त्यार्जवविरक्तताः । ज्ञानविज्ञानसन्तोषाः सन्त्याज्येऽपि द्विषड्गुणाः” (भारत) इति केचित् । “सत्यं दमस्तपः शौचं सन्तोषो हीः क्षमार्जवम् । ज्ञानं शमो दया ध्यानं विप्रस्यैते द्विषड्गुणा: " - (भारते.) इति केचित् । असम्प्रदायज्ञैः उक्तत्वात् अत्र न ग्राह्यमेतन्मतद्वयमिति । । १० ।। ननु श्वपचं वरिष्टं इतीदमसम्भावितं, वर्णहीनत्वंन तत्कृतसपर्यास्वीकारानुपपत्तेः । “नाऽहं तथाऽद्म यजमान हविर्वितानै:” (भाग 3-16-8) इत्यादौ । अन्यथा कथनाचेति । तत्राह - नैवेति । अयं प्रभुरविदुषां ज्ञानोपदेशानधिकारिणः पूर्वचीर्णपुण्यनिचयास्तज्झानेन यथार्थतत्त्वज्ञानिनो वर्णहीनात् जनान्मानं पूजां वृणीते स्वीकरोति इति यत्तदात्मनोऽथं अप्राप्तप्राप्तये नैवेत्यन्वयः । कुतः इत्यत उक्तं निजेति । निजलाभेन नित्यानन्देन पूर्ण इति हेतुगर्भविशेषणम् । “कोह्येवान्यात्” (तैम.आ. 2-7) “यो वै भूमा तत्सुखम्” (छान्दो. उ. 7-23-1) इत्यादि श्रुतेः । ननु, स्वार्थाभावे सपयस्वीकारे किङ्कारणमिति तत्राह- करुण इति । करुणयतीति करुणः । “देवस्यैष स्वभावोऽयम्” “यमेवैष वृणुते” (कठ. उ. 2-22) इत्यादि श्रुतेः । कर्मणः क्षणभङ्गुरत्वात् कृपया तत्फलप्रदानाय तत्स्वीकारोपचार इति तात्पर्यम् । विद्वद्भिः क्रियमाणं मानं स्वार्थमपि किं न स्यादित्याशङ्क्य विशेषमाह यद्यदिति । विदविद्वद्भेदमन्तरेण समानो जनः भगवते यद्यन्मानं विदधीत तत्तदात्मने च स्वप्रयोजनायैवेत्युपगन्तव्यम् । अत्र दृष्टान्तमाह प्रतिमुखस्येति । तथाऽलङ्कृतमुखश्रीः दर्पणादो प्रतिफलितस्य प्रतिबिम्बलक्षणमुखस्य स्वालङ्कारमन्तरेण श्रीलंभ्यते तथा स्वबिम्बभूतपरमात्मनो निर्दोषगुणराशिध्यान लक्षणमानेन तत्प्रतिबिम्बत्वात्स्वस्याऽपि निर्दोषसुखलक्षण श्रीर्लभ्यत इत्यर्थः । अनेन ब्रह्मादिजीवराशि 237 7-9-9-16
, श्रीमद्भागवतम् रत्यन्ततुच्छीभूत इति सूचितम् । श्वपचादपि कष्टत्वं ब्रह्मेशानादयः सुराः” इत्यादेः । अयं तु नरसिंह आत्मन एव न प्रभुः किन्तु सर्वस्याप्यतोऽखण्डैश्वर्यत्वात् चक्रवतीं करमिवाविदुषो जनान्मानं वृणीते । अनंन विद्वज्जनमानाङ्गीकारो व्याख्यातः स्वतस्सिद्धत्वात् ननु जनपदात् अर्थादानादिना राज्ञः स्त्रप्रयोजनोपल- ब्धिवदीश्वरस्याऽपि तथा स्यात्किम् न इत्याह-निजेति । ननृन्मत्तः किमीश्वर इति तत्राह करुण इति । कस्यार्थे मानकारणमिति तत्राह यद्यदिति । कथमिव यथा मुखस्य मुख्यस्य स्वामिनो राज्ञो मानलक्षणा श्रीः प्रतिमुखस्य राजमुखमनुवर्तमानस्य जनपदस्य परोपद्रवराहित्येन धनधान्यादि समृद्धिलक्षणा श्रीभवति तथा हरिविषया क्रियमाणा मानश्रीरनुरक्तजनस्य संसारशृङ्खलान्मोक्षलक्षणा श्रीभवतीत्यर्थः । “बलमानन्द ओजच” इत्यादेः । ननु, हरेः जन्मादिमत्त्वेन विशेषमाहात्म्यायोगात् देवदत्तवत्, अतो युक्तं विप्रादीतरजनपरिगृहीतत्वामति तत्राह- नैवेति । अयं नृसिंह आत्मनो देहात्प्रभुः प्रभूत उत्पन्नो नैव, किन्तु स्तम्भात् दृष्टत्वादिति शेषः । अदहस्य जननायोगात् जननवतएव विषयसुखानुभवोपपत्तेः अतः कथं हरेः विषयानुभूतिरिति तत्राह - निजेति । सत्यं परतश्चेत्प्राप्तिः नाऽयं तथा निजो लाभो यस्य स तथा स्वतस्सिद्धानुभवश्च पूर्णो व्याप्तञ्च । नहि व्याप्तस्य परिच्छिन्नगर्भवासादिकं युज्यतं । “प्रादेशमात्रं पुरुषम् इत्यादौ परिच्छेदप्रतीतेरितिचेत् “तस्यान्ते सुषिरं सूक्ष्मम्’ ( तैत्ति.ना. 13 अनु) इति श्रुतेराकाशवदुपपत्ते: उपाधिकल्पनायां अनवस्थादिदोषापत्तेः अतः स्वभृत्यभाषितं सत्यं कर्तुं स्वस्य सर्वत्र व्याप्तिं दर्शयितुं इतरत्र जातवद्दर्शनमसुरजनमोहार्थमित्यादि ज्ञातव्यम् । स्वभृत्यभाषितस्य सत्यकरणायेत्येतत्कथमवगतमिति तत्राह मानमिति । अविदुषः स्वरूपाज्ञानिनोऽस्माज्जनान्मानं वृणीत न केवलमस्माज्जनात्, किन्तु सर्वस्मादपि योग्यादित्याशयेनाह यद्यदिति । शेषं पूर्ववत् । श्वपचोऽपि भक्त एव वरीयान्नाभाक्तस्तस्य द्वेषित्वेन दम्भार्थत्वेन विहितपूजाया अस्वीकारादित्यतो वाह - नेति । अयं हरिरविदुषां नित्यज्ञानिनोऽ सुरजनादात्मनः स्वस्य मानं लोके दम्भाभिप्रायेण कृतपूजां नैव वृणीते, प्रत्युत अनर्थ च करोतीत्याह करुण इति । कृ विक्षेपे’ इति धातोः असुरजननिरसनशीलत्वादन्धं तम एव प्रापयतीत्यर्थः । परा पूर्वेषाम्” इति श्रुतेः । तस्मादसुरजनकृतसपर्याऽनर्थजननीत्याशयेनाह यद्यदिति । आत्मने अनर्थायेति शेषः । यथा मुखश्रीः प्रधानभटयोग्यश्रीः प्रतिमुखस्याल्पस्य प्रतिभटस्य अनर्थाय मरणलक्षणाय, स्यादिति शेषः । । ११ । । तस्माद्भक्तिरेव प्रयोजिकेत्याह- तस्मादिति । यस्मादचिन्त्यमहिमत्वात् सर्वात्मनेश्वरस्य स्वरूपं स्तोतुं न शक्नोमि तस्माद्विगतविकबो निर्धूतचापल्योऽहं यथामनीषं भक्त्या गुणामीत्यन्वयः । स्तुतेः फलमाह -नीचत । अजया प्रकृत्या नीचगुणविसर्ग संसारमनुप्रविष्टं पुमान्येनानुवर्णितेन गुणसङ्कीर्तनेन पूयंत शुद्धो भर्वात, हि यस्मात्तेन संसारमोक्षो भवतीत्यर्थः । । १२ ।। 238 व्याख्यानत्रयविशिष्टम् 7-9-9-16 यथामनीषं गृणामीत्युक्तं विवृणोति सर्व इति । अमी त्र्यं ब्रह्मादयश्च सर्वे सत्त्वधानस्तव विधिकरा हि “विष्णोस्तिष्ठन्ति प्रदिशाविधर्मणि” इति श्रुतेः तत्र विशेषोऽस्ति यथा वयं उद्विजन्तस्तथा ब्रह्मादयो नेत्रजन्तः प्रधानभक्तत्वात् कुत एतद्द्वयं विज्ञापयत इति तत्राह क्षमायेत, अस्य हरे रुचिरावतारे: विक्रीडितम् अस्य जगतः क्षेमाद्यनेकप्रयोजनाय स्यादिति यदनेनास्मन्निधनेन अस्माकमुद्वेगो ब्रह्मादिरक्षणेन तेषामनुद्वेगश्च ज्ञायत इत्यर्थः । । १३ ।। 1 अथैवं कर्तव्यमित्याह तद्यच्छेति । अद्य त्वया असुरो हतश्च यस्मात्तस्मान्मथ्नाति कलुषीकरोति - ज्ञानमिति । मन्युः कोपः इतरेषां एवं विधो, हरेस्तु स्वेदाधरस्फुरणादि विडम्बनलक्षणादिः तं यच्छ संहर प्रसन्नभाव दर्शयेत्यर्थः । मन्युं च त्वद्विषयं ज्ञानं च यच्छ अनुगृहाणेत्यर्थः । “मन अवबोधने” इति धातोरिति वा त्वद्विपयं पूजालक्षणं यज्ञमिति वा । “मन्युः कोपे क्रतौ युद्धे” इत्यभिधानम् । सज्जनानन्दाकाङ्क्षाऽपि भगवत्प्रसादकरीत्या- शयेनाह मोदेनेति । वृश्चिकसर्पलक्षणासुरहननेन साधुः सज्जनोऽपि मोदेत साधुरपि मोदतेति वा योगविभाग वृश्चिकसर्पलक्षणासुरहत्या निर्वृतिमानन्दमिताः प्राप्ताः सर्वे लोकाः प्रतियान्तु स्वगृहमिति शेषः । गत्वा किङ्कुर्वन्तीति तत्राह रूपमिति । नृसिंह ! जनाः तव नृसिंहाकारं रूपं दुरितनिवृत्तिलक्षणाय विभवाय स्मरन्तीत्यन्वयः । साधुरहिंसापरोऽपि वृश्चिकादिहत्या मोदेत । किम्पुनः सर्वलोकोपद्रवकृदसुरहत्या अतोवाह मोदतेति । हत्यामिति पाठे साधुः शास्त्रतत्त्वज्ञां दुष्टवृश्चिकादिहत्यां यथा मादेत तथाऽऽहमपि भगवद्वेषित्वेन दुष्टत्वात्पितृहत्या मा इत्यभिप्रेत्यालो वाह-मांदतेति । नृसिंहेति सम्बोधनं नामकरणाभिप्रायेणेति ज्ञातव्यम् ।।१४ ।। 1 पूर्व अज्ञातनामत्वादिति तव कोपाकुलरूपदर्शनाद्भीत्या लोकस्य स्मरणं न सम्भाव्यत इतिचेत तच्छमनं कर्तव्यमित्युक्तं तन्मम ज्ञाततत्त्वस्य विषयो न भवति मम भयं संसारचक्रादित्याह नाऽहमिति । भयानकस्य ते तव रूपान्नविभेमीत्यन्वयः । कीदृशात् ? जिले वक्रे अग्रियुक्ते नेत्रे यस्य तत्तथा, जिह्मया भृकुट रभसो यस्य तत्तथा, उग्रे दंष्ट्रं यस्य तत्तथा जिह्याग्निनेत्रं च जिल्ह्या भ्रुकुटी रभसं च उग्रदंष्ट्रञ्च तत्तथा, तस्मादान्त्रमेव स्रुक्माला यस्य तत्तथा तस्मात्क्षतजेन रुधिरेण सिक्ताः केसरा: यस्य तत्तथा शङ्कुवत्स्थूणवस्नधां कर्णो यस्य तत्तथा, क्षतजकेसरं च शङ्कुकर्ण च तत्तथा तस्मात् निर्ह्रादेन भीता दिगिभा दिग्गजा यस्य तत्तथा, तस्मात् अरिभिन्दिनखाग्राणि यस्य तत्तथा, तस्मात् अरीन भिन्दन्तीत्यरिभिन्दि, नखानामग्राणि, दुःसहं चोये च संसारचक्रं च यत्तेन सह कदनात् हिंसालक्षणाद्युद्धात् उशत्तम, सत्यकाम ! भीतानामपवर्गं भीतिजनक संसारनाशनम अरणं शरणं समियां यामि । । १५, १६ । । 239 7-9-17-20 श्रीमद्भागवतम् यस्मात् प्रियाप्रियवियोगसयोगजन्म शोकाग्निना सकलयोनिषु दह्यमानः । 2 दुःखौषधं तदपि दुःखमतद्धियोऽहं भूमन्भ्रमामि वेद मे तव दास्ययोगम् । । १७ ।। सोऽहं प्रियस्य सुहृदः परदेवताया लीलाकथास्तव नृसिंह विरिञ्चगीताः । अस्तित गुणगुणविप्रमुक्तो दुर्गाणि ते पदयुगालय हंस सङ्गः ।। १८ ।। 6 7 बालस्य नेह शरणं पितरौ नृसिंह! नाऽऽर्तस्य चागदमुदन्वति मजतो नौः । 10- 10 तप्तस्य तत्प्रतिविधिर्य इहाञ्जसेष्टः तावद्विभो तनुभृतां त्वदुपेक्षितानाम् । ।१९ ।। 12 13 यस्मिन्यतो यहिं येन च यस्य यस्मात् यस्मै यथा यमुत यस्त्वपरः परो वा । 14 भावः करोति विकरोति पृथक्स्वभावः सञ्चोदितस्तदखिलं भवतः स्वरूपम् ।। २० ।। The श्री. दास्ये सति मत्प्रतीतिरिति चेत्तर्हि नानायोनिषु क्लिश्यमानस्य मम दास्यज्ञानाभावात्त्वमेव तदुपदर्शात प्रार्थयते यस्मादिति । यस्मात्प्रियेरप्रियैश्च यथासंख्यं वियोगसंयोगाभ्यां जन्म यस्य तेन शोकाग्निना सकलयोनिषु दह्यमानोऽस्मि । दुःखस्य प्रतीकारः कार्य इति चेत्तत्राह - दुःखस्योषधं प्रतीकारस्तदपि दुःखमेव । एवमप्यर्ताद्धया देहाभिमानेन मुह्यामि । अतो हे भूमन् ! विभो ! में तत्र दास्यरूपं योगं निस्तारोपायं वद ।। १७ ।। 15 16 ननु दास्ययोगे प्रवृत्तस्याऽपि तदन्तरायभूतानां पूर्वोक्तनानादुःखानां कुतः परिहारः ? तत्राऽऽह स इति । सोऽहं त्वद्दासस्सन भो नृसिंह ! तव लीलाकथा: अनुगृणन् दुर्गाणि महादुःखान्यञ्जसा तितमि तरामि न गणयिष्यामीत्यर्थः । तत्र हेतु: - गुणे : रागादिभिः विशेषेण प्रमुक्तस्सन्। तत्कुतस्ते पदयुगमेवालयो येषां भक्तानामतः त एव हंसा ज्ञानिनः तैः सङ्गो यस्य मम सोऽहम् । कथम्भूतस्य कथाः ? तत्राह प्रियस्येत्यादि । कुतो ज्ञाताः ? विरिञ्चन गीता: तत्सम्प्रदायप्रवृत्ताः। तथा चाथर्वणी श्रुतिः “देवा ह वै प्रजापतमब्रुवन्” इत्यादि । दास्ये प्रवृत्तस्य भगवदनुग्रहेण सत्सङ्गस्ततो वीतरागतया भगवद्गुणानुवर्णनं ततश्च न दुःखाभिभवः स्यादिति वाक्यार्थः । १८ ।। 18 17 ननु दुःखैः तप्तस्य तत्प्रतीकारो लोके प्रसिद्ध एव किं मद्दास्यादिना ? तत्राह - बालस्येति । भो नृसिंह ! तप्तस्य तत्प्रतिविधिः दुःखप्रतीकार इहलोके योऽजसेष्टः सत्वयोपेक्षितानां तावदेव क्षणमात्रमेव न तु आत्यन्तिकः, 1 W साथ 2 W दिश 3 w चि 4 M. Ma स्तराम्य 5 W युक्तां 6 M. Ma वे ° 7 M. Ma आ 8. M. Ma तर्पण छ 9. M. Ma नंद 10-10 M.Ma तहत्यभी: W ताभ 11 M.Ma त्वदुपासकानाम् 12. M, Ma omit यस्मात् 13. A, B.G.J. T 0 00 14M. Ma भावं 15 A.BJ योगेन 16 A,B. Jomit अत: 17 BJ भव 18. BJ एतत्प्र 240व्याख्यानत्रयविशिष्टम् 7-9-17-20 तदेवाऽऽह - बालस्य पितरौ शरणं रक्षकाविह न भवतस्ताभ्यां पाल्यमानस्याऽपि तस्य दुःखदर्शनात् । क्वचिदजी- गर्तादिषु ताभ्यामेव तद्वधदर्शना । न चार्तस्य रोगिणोऽगदमौषधं शरणं कृतेऽप्यौषधे मृत्युदर्शनात् । न चांदन्वति समुद्रे मज्जतः पुंसो नौः शरणं तया सह मज्जनदर्शनात्। अतस्त्वमेव शरणमित्यर्थः अथवैवं काक्वा व्याख्येयम्- तप्तस्य तत्प्रतिविधिः य इह तावत्प्रसिद्धः स त्वदुपेक्षितानां किमञ्जसेष्टः ? अपि तु नेष्ट एव । यद्वा, यस्तrace प्रतिविधिरिष्टः स किमञ्जसा नैवाञ्जसेत्यादि योज्यम् । बालस्येत्यादि पूर्ववदेव । । १९ ।। ननु क्वचित्कुतश्चित् केनचित् कदाचित् कश्चित् रक्षकोऽपि दृश्यत एवेत्याशङ्क्य तत्राऽपि तत्तद्रूपेण त्वमेव रक्षक इत्युररीकृत्य तस्यैव सर्वात्मनामाह-यस्मिन्निति । अपरोऽर्वाचीनः पित्रादिः परं ब्रह्मादिवां भावः कर्ता तत्तत्कारकैः यद्यत्करोति तत्सर्वं भवत एव स्वरूपं न तु पृथक् यस्मिन्नधिकरणे यतो निमित्तात् यहि यस्मिन्काले येन करणेन येन हेतुकर्त्रा सञ्चोदितश्च यस्य सम्बन्धि यस्मादपादानाद्यस्मै सम्प्रदानाय यदीप्सिततमं यः कर्तेत्येवं सप्तविभक्त्यर्थाः । यथा येनप्रकारेणेति क्रियाविशेषणभूतानामव्ययानामर्थः । पृथक्स्वभावः सत्त्वादि प्रकृति करोत्युत्पादयति विकरोति रूपान्तरं नयतीति ।। २० ।। arrot भयं चेत्तद्दुःखदर्शनजं किं तत्संसारचक्रे दुःखमित्यपेक्षायां तद्दर्शयन्नात्मानं विशिर्नाष्ट-तस्मादित्यधन । येन कर्मणाऽहं बद्धः तस्मात् कर्मणो निमित्तात् प्रियैरप्रियैश्च विषयैः यथासंख्यं वियोगसंयोगां ताभ्यां जन्म उत्पत्तिर्यस्य तेन शोकाग्रिना सकलयोनिषु दह्यमानोऽहं, अतीव दुःखितोहमित्यर्थः । भ्रमामीत्यन्त्रयः । तर्हि दुःखनिमित्तकर्मनिवृत्त्युपायमनुतिष्ठेत्यपेक्षायामन्तरेण भवद्धास्यमन्यन्निश्शेषदुःखनिवृत्त्युपायभूतं नास्त्येव । कथञ्चित्सदपि दुःखात्मकमेवेत्याह-दुःखौषधमिति । यद्दुः खस्योषधं प्रतीकारात्मकं तर्दा दुःखं दुःखात्मकमित्यर्थः । दुःखस्य प्रतीकारोहि दुःखनिमित्तदुरितनरसनेन भवति निश्शेष दुरितनिवर्तकं च किञ्चि- दन्यदस्ति। प्रतिपदोक्तप्रायश्चित्तादिकं न निश्शेष दुरितनिवर्तकं प्रत्युत दुःखात्मकं चेत्यर्थः । अतो हे भूमन ! अतद्धिताय तज्जनहिताय न भवति, अतद्धियाऽहमिति पाठे अहं देहात्माभिमानेन भ्रमामि, अतः तव दास्ययोगं दिश तव नित्यदास्यसम्बन्धं देहि । वदेतिपाठे उपदिशांनत्यप्रबुद्धत्वद्दास्य सम्बन्धवान् यथा भवेयं तथा मां अनुगृहाणेत्यर्थः ।।१७।। 7 एवं कोपोपशमः प्रार्थित: भगवद्दास्यमेव दुःखौषधर्मात चोक्तम् - “पूयेत येन हि पुमाननुवर्णितेन” (भाग. 7-9-12 ) इति भगवद्वर्णनमात्मविशुद्धिलक्षकमित्युक्तम् । अथ त्वदनुग्रहेण प्रबुद्धनित्यभवद्दास्य सम्बन्धाऽर 1. HV ‘चैवं 2. H. Vomit तत् 3. A.BJ ति: 4. A, B.Tomit अहं 5 Womits दुरित 6. W ‘त: 7. A.B.T फटक 241 7-9-17-20 श्रीमद्भागवतम् यथामति त्वां स्तुवन् दुःखनिमित्तकर्मभः विमुक्तः सर्वाणि दुःखानि यथा तरेयं तथा अनुगृहाणेत्याह- सोऽहमिति । सोऽहं त्वदनुग्रहेण प्रबुद्धनित्यभवद्दास्यसम्बन्धोऽहं सुहृदो हितैषिणः प्रियस्य मम निरतिशयप्रीतिविषयस्य परदेवतायाः तवब्रह्मादिभिःगीताः लीलारूपव्यापारविषयाः कथाः अनुगृणन् गुणविप्रयुक्तः सत्त्वादिगुणमूलक कर्मबन्धैः रागदिभिर्वा विमुक्तः ते तव पदयुगलमेवालयमाश्रयो येषां ते भक्ताः त एव हंसाः परिशुद्धा जनाः तैः सङ्गो यस्य तादृशः अञ्जः तितमि सुखेन अतितरामि तथाऽनुगृहाणेत्यभिप्रायः । अत्राऽयं क्रमः तावत् त्वदनुग्रहण सत्सङ्गः ततो भगवद्गुणवर्णनं ततो विरागः ततः त्वद्भक्त्या दुःखनिमित्तकर्मक्षयद्वारा संसृतेः तरर्णार्मात ।। १८ ।।
एतत्सर्वं त्वदनुग्रहेणैव भाव्यम्, न तु उपायान्तरेणेति केमुत्यन्यायेन वक्तुं तावत् त्वदुपक्षतानां न दुःखप्रतिक्रियाऽस्तीत्याह- बालस्येति । हे नृसिंह ! इह लोके बालस्य त्वदुपेक्षितस्य पितरां मातापितरां न शरणं न रक्षको, एवमार्तस्य रोगपीडितस्य त्वदुपेक्षितस्य अगदमांषधं न शरणं, तथोदन्वति समुद्रे मज्जतस्त्वदुपक्षतस्य नौः न शरणं, पित्रादिषु सत्स्वपि बालादीनां विनाशदर्शनादिति भावः । अतो हे विभो ! इह लोके तप्तस्य दुःखितस्य तत्प्रतिविधिः तापप्रतीकारो यः तावत्प्रसिद्धः, स त्वदुपेक्षितानां तनुभृतां किमञ्जसंष्टः ? अपि तु नेष्ट एव । बालादिदुः खोपशमने एव पित्रादयो न प्रभवः, किम्पुनः निश्शेष दुःखोपशमने न प्रभव इत्यतस्त्वदनुग्रह निश्शेषं दुःखात्मकसंसृति निवृत्तिरिति । संसृतिचक्रादुत्तारकः त्वमेवेतिभावः । । १९ ।। यतः त्वमेवम्भूतोऽतः संसृतिचक्रपतितं त्वत्प्रपन्नं मामुत्तारयति विज्ञापयिष्यन् त्वत्प्रपत्तिमन्तरंग न कोऽपि आत्मानं तारयतुं प्रभुरिति वक्तुं तावदाचार्यादिमुखेन कारितमपि त्वच्छरणवरणं त्वत्कारितमेव यतः तत्तत्क्रियाश्रयकर्त्रादिकारकषटकसम्बन्धिशरीरकत्वेन च कालशरीरकत्वेन च त्वमेवाऽवस्थित इत्याह- यस्मिन्निति । यस्मिन्नित्यधिकरणकारकनिर्देशः, यत इति हेतुत्वशक्त्याश्रयं निर्दिश्यते, यहीत्यनेन कालः, येनेति करणत्वशक्त्याश्रयं यस्येति सम्बन्धी, यस्मादित्यपादानत्वशक्त्याश्रयं यस्मै इति सम्प्रदानत्वशक्त्याश्रयं, यथेत्यनेनोक्ताधिकरणादिगतः प्रकारः, यदिति कर्मत्वशक्त्याश्रयं उतापि च इत्यनेन प्रयोजककर्ना सञ्चोदित इत्यनेन प्रयोज्यकर्ता तावेवापरः परश्च । यद्रा, पर उत्कृष्टः अपरोऽवमः भावः पदार्थः सप्रकारकारकषट्करूप सम्बन्धिरूपः कालरूपश्च यो यः पदार्थः पृथक्स्वभावः, प्रविभक्तः स्वभावो यस्य सः पृथक्स्वभावः कर्तृकर्मद्वारा तन्निष्ठक्रियाश्रयत्वमधिकरणत्वं द्रव्यगुणक्रियान्यतमनिरूपितत्वं तत्कारणत्वे च सति सव्यापारनिव्यापारांनष्टत्वं हेतुत्वं धातूपात्तव्यापारजन्यफलाव्यवहितपूर्वव्यापाराश्रयत्वं करणत्वं सम्बन्धसामान्याश्रयत्वं सम्बन्धित्वं, 1- -1 W omits 2. A,B, T add त्वामनाश्रितानां 3 A,B. T add शरीररमंत्र पोषणपराणां 44 Wamits 5. B व्यान्विता 242 D व्याख्यानत्रयविशिष्टम् 7-9-17-20 प्रकृतधातूपात्तव्यापारानाविष्टत्वे सति तज्जन्यविभागाश्रयत्वमपादानत्वं, दानस्य कर्मणा क्रियया वा सम्बद्ध्यमानत्वं सम्प्रदानत्वं, धातूपात्तव्यापारव्यधिकरण तज्जन्यफलाश्रयत्वं कर्मत्वं, प्रकृतधातूपात्तव्यापारानुकूल व्यापाराश्रयत्वं प्रयोजकत्वं, धातूपात्तव्यापाराश्रयत्वं कर्तृत्वमित्येवं सप्तविभक्त्यर्थानां प्रविभक्तस्वभावः, कालस्य त्वात्मव्र्व्यातिरिक्त परिच्छेदकत्वं स्वभावः । एवं पृथक्स्वभाव: उच्चावचरूपः करांत उत्पादयति, विकरोति विनाशर्यात उत्पादनाश्रयां विनाशनाश्रयो वा भवति । तदखिलं कारकषट्कादिरूपं वस्तु भवतः स्वाभाविकं रूपं शरीरमत्यर्थः । एवं च सर्वभावान्तरात्मतया तच्छरीरकतयाऽवस्थितस्य तवैव सर्वे निग्रहानुग्रहादयः सद्वारकव्यापारा इति भावः । । २० ।। विज देवादियांना सुखसम्भवात्तस्मात् संसारचक्रात् कथं बिभेषीति तत्राह यस्मादिति । देवादि सकलयोनिषु प्रियस्य वियोगोऽप्रियस्य संयोगः तयोर्जन्म यस्य स तथा स च शोकाग्निः तेन प्रियादिवियोगादिना जन्मना च यशोकाग्रिस्तेन वा दह्यमानोऽहं यत्, दुःखपरिहारलक्षणं कर्म तदपि दुःखरूपमिति मत्वा अर्ताद्धया न तद्री अतद्धी: तया, दुःखपरिहारौषधज्ञानेन भ्रमामि । कुत्रगतेन केनौषधेन वा मे सुखं स्यादित्यनवस्थिति प्राप्तोऽस्मीति यस्मात्तस्मादिदमेव संसारनाशनमिति मत्वा भवन्तं प्रार्थये । किं तदाह-वदेति । तव दास्यलक्षणं योगमषधं वद अनुगृहाणेत्यन्वयः । ।१७।। मदुपासनाद्युपायमन्तरेण दास्यमात्रेण तत्र किं स्यादित्याशङ्क्य बहुप्रयत्नसाध्यामुपासनां अन्तरेणोपायोऽस्तीत्याह- सोऽहमिति । गुणमयसंसाराद्विप्रमुक्तः पादयुगलमेवाऽऽलयमाश्रयों येषां ते तथा तं च हंसाः निस्सङ्गाः परमहंसाः तेषां सङ्गः सेवालक्षणो यस्य स तथा, दुर्गाणि कलत्रादीनि नरकाणि ।। १८ ।। नृसिंह ! आर्तस्येत्यनेन सन्ध्यकरणेन दृष्टान्तदाष्टन्तिकयोः महद्वैलक्षण्यमस्तीति ज्ञापनाय अज्ञानजनबुद्ध्यवताराय चेति ज्ञातव्यम् । निदाघतप्तस्य जलादिना तर्पणविधिः आप्यायनलक्षणपरिहार- ज्वराद्यभिभूतस्य ज्वरादिपरिहारप्रकारो यत् इष्टः इष्टसाधनञ्च । । १९ । । ब्रह्माद्यन्यतम इष्टः किं न स्यादित्याशङ्क्य कर्तृत्वाद्यभिमतस्य ब्रह्मादेः सत्ताया अपि यदा यदधीनत्वं प्रामाणिकं तदा सर्वस्माद्धरेरिष्टत्वं किं वक्तव्यमिति भावनाह यस्मित्रिति । अपरः कालादिः यः परो ब्रह्मादिव यस्मिन्नधिष्ठाने स्थित्वा यतो मृदादेः यहि यस्मिन्काले येन चक्रसलिलादिना यस्यादृष्टादेः सहायेन यस्मं जाहरणाद्यर्थं यथाविधिना, यं भावं घटादिपदार्थं करोति, विकरोति सामान्यतो विशेषतो वा । कीदृशः पृथक्स्वभावः ? कार्याद्विलक्षणस्वरूपः सञ्चोदितः त्वादृशेन पुरुषेण प्रेरितः तदखिलं कार्यकारणलक्षणं सर्वं भवतः स्वरूपच 243 70-21-24 श्रीमद्भागवतम् त्वदधीनसत्तात्मकमित्यन्वयः । " कर्तृकर्मक्रियादीनां सत्तावृत्तिस्तथैव च। विष्ण्वधीनं यतः सर्व सर्वरूपस्तदुच्यते” (ब्रह्मके) इति वचनात् न भेदोऽत्रेति बोद्धव्यम् ||२०|| 5. माया मनः सृजति कर्ममवं बलीयः कालेन चोदितगुणानुमतेन पुंसः । छन्दोमयं यदजयार्पितषोडशारं संसारचक्रमज कोऽतितरेत् त्वदन्यः ।। २१ ।। सत्यं हि नित्यविजितात्मगुणः स्वधाम्ना कालो वशीकृतविसृज्यविसर्गशक्तिः । चक्रे विसृष्टमजयेश्वर षोडशारे निष्पीडधमानमुपकर्ष विभो प्रपत्रम् ।। २२ ।। दृष्टा मया दिवि विभोऽखिलधियपानां आयुः श्रियं विभव इच्छति याजनोऽवम् । येऽस्मत्पितुः कुषितहासविजृम्भितभूविस्फूर्जितेन लुलिताः स तु ते निरस्तः ।।२३ ॥ तस्मादमूस्तनुभृतामहमाशिवो श आयुः श्रियं विभवमेन्द्रियमानिरिञ्जात्। नेच्छामि ते विलुलितारु विक्रमेण कालात्मनोपनय मां निजभृत्यपार्श्वम् ।। २४ ।। श्री. अतोऽन्यस्य रक्षकस्याभावात् असंसारित्वाच्च नित्यमुक्तस्त्वमेव मां शरणागतं रक्षेति प्रार्थयते- मायेति द्वाभ्याम्। त्वदंशस्य पुंसोऽनुमतेनेक्षणरूपेणानुग्रहेण मनो मनः प्रधानं लिङ्गं मया सृजति । कथम्भूता ? कालेन क्षोभिताः नोदिता गुणा यस्याः । कथम्भूतं मनः ? कर्ममयं कुर्वद्रूपं बलीयो दुर्जयं छन्दोमयं वेदोक कर्मप्रधानं च। अजया जीवस्याविद्यया तद्भोगार्थमर्पिताः षोडशाराः षोडशविकारा यस्मिन् यदेवम्भूतं संसार चक्रात्मकं मनः तत्कोऽतितरेत् । भो अज ! त्वदन्यः त्वत्तः पृथक्स्थितः त्वामभजत्रित्यर्थः । । २१ । । ननु ममाऽपि मायासम्बन्धात् कर्तृत्वाद्यविशेषाञ्च त्वत्तः को विशेष इत्याह- स इति । स्वधाम्ना चिच्छक्तया नित्यं विजिता आत्मनो बुद्धेः गुणा येन स हि त्वम्। यतः कालो मायाप्रेरकः अत एव वशीकृता विसृज्यानां कार्याणां विसर्गाणां साधनानां च शक्तिः येन । अत इक्षुदण्डवत् निष्पीड्यमानं मामुपकर्ष स्वसमीपं नय ।। २२ ।। ननु लोकपालानां भोगान् भुङ्क्ष्व पित्र्यं वा राज्यमिदं दास्यामि, किमिति संसारादुद्विजसे तत्राह-दृष्टा इति त्रिभिः । श्रियः सम्पदः । विभव उद्भवः आयुरादयो दृष्टा इति काक्वा तेषां तुच्छत्वं उक्तम्, तदेवाह- येऽस्मत्पितः कोपहासविजृम्भितभ्रूभङ्गमात्रेण विध्वस्ताः स च त्वया निरस्तः ।। २३ ।। •
- HV च°2. H,V क्रियो 5.M.Maा उरु 4. H,Vomit मनो 5. H.V चोदिता: 6. A,B,Jomit पोडश ° 7. ABJ शक्य: 8. A,BJ omt तेषां 9. A,B. विकृत 244 , व्याख्यानत्रयविशिष्टम् 7-9-21-24 यस्मादेवं तस्मादिति । तस्मादाशिषो भोगान् जः तत्परिपाकवित् अहमैन्द्रियमिन्द्रियः भाग्यं ब्रह्मणां भोगमभिव्याप्य किमपि नेच्छामि ते कालात्मना ऊरुविक्रमेण विलुलितान् विध्वस्तानणिमादीन् अपि ।। २४ ।। वीर अथ त्वत्प्रपदनमन्तरेण कः पुमानतितरेत् संसारचक्रमित्याह-मायामन इति । त्वदन्यः त्वत्समाश्रयणविमुखः कः पुमान् संसारचक्रमतितरेत्, नकांपीत्यर्थः । संसारचक्रं चक्रवत्परिवर्तमानं संसारं चक्रशब्देन तत्र पतितस्य दृढतरावलम्बनमन्तरेण न यथा ततां निष्क्रमणं सम्भवति तथा संसारे पतितस्य आलम्बनभूतं श्रीभगवन्तं भवन्तमन्तरेण न तस्मादतितरणं सम्भवतीत्यभिप्रेतम् संसारं चक्रत्वेन रूपयन नं विशिनष्टि, यद्यस्मिन्मनसि नाभिरूपे पुंसः परमपुरुषस्य अजया भगवन्मायया हेतुभूतया अर्पिता: पोडशजान कमोभयेन्द्रियव्यापाराः दशप्राणापानादिरूपाः पञ्च प्राणवृत्तयः मनोवृत्तिश्चेति षोडश, एत एव अराणि यस्य तत्र तत्तज्ज्ञानकमभयेन्द्रियव्यापाराणां मनोव्यापारानुविद्धत्वस्वाभाव्यात् तद्व्यापारपूर्वकत्वाच तदायत्तत्वेन तदपतवं मनोवृत्तेस्तु साक्षान्मनस एवाश्रयत्वात्तदर्पितत्वं, यद्यपि मनःपर्यन्तानां इन्द्रियाणां प्राणायनस्थितित्वेन प्राणव्यापारपूर्वकत्वेन च प्राणवृत्तीनां साक्षात्परम्परया वा न मन आश्रयः तथाऽपि मनोव्यापाराभावदशायां विद्यमानाऽपि प्राणवृत्तिरज्ञाता, अत एवाऽसत्प्रायेति तद्वृत्तिसत्ताज्ञानस्य मनोव्यापार पूर्वकत्वात्तस्याः तदर्पितत्वमवगन्तव्यम्, यद्वा, अजया हेतुभूतयाऽर्पिताः षोडशेकादशेन्द्रियाणि पञ्चभूतानीति षोडशविकारा एवाराणि यस्य यदेतत्संसृतिचक्रमित्यन्वयः । संसारस्य सर्वेन्द्रियव्यापारपूर्वकत्वात् तद्वृत्तमवगन्तव्यम् । अस्मिन् पक्षे नाभित्वेन न किञ्चिदपि रूपितम् । यद्वा अजया नाभिरूपया हेतुभूतया चार्पिताः षोडशंकादशेन्द्रिय पञ्चभूतात्मकानि अराणि यस्येत्यर्थः । संसारचक्रस्यापितषोडशारत्वंऽजाया हेतुत्वमुक्तम्, सा कि साक्षादेव हेतुः ? नेत्याह-मायेति । मनस्सृष्टिद्वारा हेतुरिति भावः । किं तहिं तस्याः सहकारिकारणमत आह- कालेनेति । कालेन सह माया मनस्सृजति कालसह कृता प्रकृतिर्मनः सृजतीत्यर्थः । कालोऽपि न स्वरूपेण प्रकृतंमनस्सर्गे सहकारी अपि तु गुणक्षोभद्वारेति वदन्, कालं विशिनष्टि - चोदितगुणानुमतेनेति । चोदिताः कालेन श्रभिताः सत्त्वादयः गुणाः तैरनुमतेन सहकृतेन स्वचोदितगुणत्रयर्साचवेन कालेन सहकृता भगवती मायामनस्सृजति । संसारचक्रस्य दुस्तरत्वं भगवदाभिमुख्ये तु सुतरत्वं चाविष्कर्तुं मनो विशिनष्टि कर्ममयमिति त्रिगुणात्मक प्रकृति परिणामरूपत्वेन स्वयमपि त्रिगुणात्मकत्वाद्रजोमयतया पुण्यपापरूपकर्मविषयप्रवृत्तिप्रचुरं बलीयः, अर्नातिवत्यदोष
- A.BJ पाकं विज्ञान 2457-9-21-24 श्रीमद्भागवतम् छन्दोमयं सत्त्वानुयानाच्छास्त्रावगति साधनप्रचुरम्। इच्छामयमित्यर्थस्तु अनुपपत्रः, छन्दशब्दः इच्छावापी, न तु छन्दश्शब्दः अनेन सत्त्वप्राचुर्य सति श्रीभगवदाभिमुख्येन संसृतिचक्रं सुतार्यमित्यभिप्रेतम् एवम्भूतं मनः सृजतीत्यन्वयः । तदेवं मनोदोषात् संसारानतिवृत्तिः त्वत्समाश्रयणविमुखस्येत्युक्तं भवति । त्वदन्यः कः संसारचक्रमतितरेत् इत्यनेन त्वदनन्यस्त्वतितरेदेवेति सूचितम् ।। २१ । । तदेवाविष्कुर्वन् त्वदनन्यं मां संसारचक्रान्निर्गमयेति प्रार्थयते सत्वं हीति । यः स्वमाया मनस्वर्गद्वारा संसृतिचक्रे जीवलोकं पातयति, स त्वमजया स्वकीयया मायया षोडशारे चक्रे संसारात्मके विसृष्टमत एव नितरां पीड्यमानं अधुना त्वां प्रपन्नं मां हे विभो ! अपकर्ष संसृतिचक्रात् बहिर्निर्गमय “ य एव बन्धकः स एव मोचकः” इति न्यायेन त्वमेव ततो निर्गमयितुं समर्थ इति भावः । सामर्थ्यमेव दर्शयंस्तं विशिनष्टि- नित्येत्यादिना । आत्मगुणाः स्वशरीरभूतप्रकृतिगुणा नित्यं विजिता आत्मगुणा येन नित्यास्पृष्टदेहधर्मेण स्वधाम्ना स्वस्वरूपेणैव । यद्वा, विजितात्मगुणां यः स्व आत्मा तस्य धाम्रा प्रकाशनेव वशीकृतविसृज्यविसर्गशक्तिः विविधं सृज्या विसृज्याः जीवास्तेषां विसर्ग शक्तिः यस्याः सा प्रकृतिः शक्तिर्वशीकृता येन स तथोक्तः । कालशरीरकश्च वशीकृतसंसृतिनिमित्त प्रकृतित्वान्मोचयितुं त्वमेव प्रभुरिति भावः । नित्यविजितात्मेत्यादिना विसृज्य जीववर्गात् ब्रह्मादिस्तम्बपर्यन्तात् वैलक्षण्यमुक्तम् । अतः संसारिजीववर्गे न कोऽपि तन्मोचने दक्षः । न हि स्वयं कारागृहबद्धोऽन्यं तादृशं मोचयितुं प्रभुरित्युक्तं भवति ।। २२ ।। ननु त्वं बालस्सन्नेव किं संसारात् निर्विद्यसे भुङ्क्ष्व भोगानित्यत्राह - दृष्टा इति त्रिभिः । हे विभो ! अयं संसारिजनो यानिच्छति कामयते ते अखिलधिष्ण्यपानां इन्द्रादीनामायुरादयो मया विविच्य दृष्टाः श्रियः भोग्यभोगोपकरणादि समृद्धयः विभवः त्रिलोकाधिपत्यरूपमैश्वर्यम्। आयुरादयो दृष्टा इति काक्का तुच्छत्वमुक्तं, तदेवाह - ये इति । येऽस्मत्पितुः कोपहासविकृतभ्रूभङ्गमात्रेण विलुलिताः ध्वस्ताः, स तु मत्पिता त्वया हतो निरस्तः ||२३|| { यस्मादायुरादयो मत्पितृदृष्टान्तेन तुच्छत्वेन दृष्टाः तस्मात्तनुभृतां देहिनाममूः आयुरादिरूपा: आशिषः ज्ञः तत्परिपाकं विद्वान् । अज्ञ इति च्छेदे, अज्ञस्सन्नहमैन्द्रियमिन्द्रियैरनुभाव्यमन्यदपि सुखमाविरिञ्चादब्रह्म-
- W ro 246 व्याख्यानत्रयविशिष्टम् 7-9-21-24 णोऽनुभाव्यं अभिव्याप्याऽपि तथा कालात्मना कालरूपेण उरुविक्रमेण विपुलपराक्रमेण विपुलपादवक्षेपेण वा विलुलितान् विध्वस्तानणिमादीनपि न इच्छामि । अतो निजभृत्यानां स्वैपार्षदानां पार्श्व समीपमेव मां प्रापय । । २४ । विज, संसारचक्रं भक्त्या जनितं श्रीहरिप्रसादं विना दुस्तरं, प्रसादश्च निगृहीतमनसां दुस्साध्यां मनोमयत्वात् संसारचक्रस्य, अतः स एव सम्पाद्य इत्याशयेन संसारस्वरूपं निरूपयति-मायेति । चित्प्रकृत्या- भिमत मायाप्रकृतिः उदितगुणानुमतेनोद्भूतरज आदि गुणानुसारिणा कालेन प्रेरितेनादृष्टेन च सहकारिणा पुंसां जीवस्य कर्ममयं नानाविकारकोशमत एव बलीयो निग्रहीतुमशक्यं छन्दोमयं सङ्कल्पविकल्पलक्षणच्छात्मकं यन्मनः सृजति । हे अज! तन्मनोमूलं संसारचक्रं त्वदन्यः त्वदनुग्रहरहितः पुरुषः कोऽतितरेत् ? न कोऽपीत्यन्वयः । केवलात्परिकरोपेतस्य बलाधिक्यं स्यादित्यभिप्रायेणाह अजर्योत, अजया प्रकृत्याऽर्पिताः कल्पिता भिन्नता मनसा सह षोडशेन्द्रियाणि पञ्चप्राणा एवारा दलस्थानीया यस्य तत्तथा तत् ।।२१।। “मन एव मनुष्याणां कारणं बन्धमोक्षयोः” (विष्णु.पु. 6-7-28 ) इति श्रुतेः सम्यक् नियुक्तं मुक्तिनिमित्तं चत्वदनुग्रहेण स्यादित्याशयेनाह - सत्वमिति । यस्त्वं स्वधाम्रा नित्यं विजिता आत्मनो देहस्य गुणा जननादिलक्षणा धर्मा जीवस्य वा दुःखादिलक्षणा येन स तथा यश्च कलयत जानाति सर्वमिति कालो, वशीकृता स्वसमवेता विसृज्यस्य सुरनरादिनानाविधस्य जगतो विसर्गशक्तिः विविधसृष्टिः यस्मिन्स तथा । हे ईश्वर! स त्वं षोडशार संसारचक्रे लिङ्गशरीरे वा अजया विसृष्टमुत्पन्नं, अत एव दुःखेन निष्पीड्यमानं तत्परिहाराय शरणं प्रपन्नं मां ततोऽपकर्ष उत्तर विभो । समुद्धरणसमर्थ ! ।। २२ ।। त्वया कस्मात् स्वर्गाद्यैश्वर्यं नेष्यते, इत्याशङ्क्य तस्य नश्वरत्वादित्याशयेनाह दृष्टा इति । अखिलानां धिष्ण्यपानां इन्द्रादीनां विभवो हिरण्यलक्षणोऽर्थः अस्मत्पितुः हिरण्यकशिपोः कुपितहासो दुर्हासस्तेन विजृम्भितयां: स्फुरितलक्षणयोः भ्रुवो: विस्फूर्जितेन विकासविशेषेण लुलिता विनाशिताः, स तु हिरण्यकशिपुपि तं त्वया ।। २३ ।। यस्मात्क्षणभङ्गुराः तस्मात् ज्ञ। अनित्या इति जानन्नैन्द्रियं श्रोत्रादीन्द्रियभोगयोग्यमन्द्रियस्य विद्यमानं वा अविरिञ्चात् विरिञ्चपर्यन्तं निजभृत्यानां मुक्तानां पार्श्वम् ।। २४ ।। 1 W omits स्वर्ण 247 7-9-25-28 श्रीमद्भागवतम् कुत्राशिषः श्रुतिसुखा मृगतृष्णारूपाः क्वेदं कलेबरमशेषरुजां विरोहम् । निविद्यते न तु जनो यदपीति विद्वान् कामानलं मधुलवैः शमयन्दुरापैः ।। २५ ।। क्वाऽहं रजः प्रभव ईश तमोऽधिकेऽस्मिन् जातः सुरेतरकुले व तवानुकम्पा । न ब्रह्मणो न तु भवस्य न वै रमाया यन्मेऽर्पितः शिरसि पद्यकरः प्रसादः ।। २६ ।। नैया परावरमतिर्भवतो ननु स्यात् जन्तोर्यथाऽऽत्मसुहृदो जगतस्तथाऽपि । संसेवया सुरतरोरिव ते प्रसादः सेवानुरूप मुंदयो न परावरत्वम् ।।२७।। एवं जनं निपतितं प्रभवाहिकृपे कामाभिकाममनु यः प्रपतन्प्रसङ्गात् । कृत्वाऽत्मसात् सुरर्षिणा भगवन् गृहीतः सोऽहं कथं नु विसृजे तव भृत्यसेवाम् ।।२८।। श्री किञ्च । वर्तमानकालेऽपि न भोगाहां इत्याह-कुत्रेति । श्रुतिः श्रवणं तदेव सुखं यासु ताः € मृगतृष्णिकावन्मिथ्या भूताश्चाशिषः क्व ? अशेषाणां रुजां रोगाणां विरोहम् उद्भवस्थानं क्वचेदं कलेबरम् ? एवं चेत्सर्वेऽपि जनः किं न विरज्यते तत्राह यदपि यद्यपि इत्येवं विद्वानयं जनः तथाऽपि न निविद्यते विरक्ती न भवति । कुतः ? काम एवाऽनलः तं मधुतुल्यैः सुखलवैः दुस्साधैरपि शमयन् कामाग्निशमनव्यग्रस्य निवेदेऽ- प्यवकाशो नास्तीत्यर्थः । यद्वाऽचिन्त्यमदं त्वन्मायाचेष्टितमिति भावः ।। २५ ।। 7 तर्हि त्वं कथं निर्विण्णोऽसि अनर्हेऽपि मयि प्रवृत्तया त्वत्कृपयैवेत्याशयेनाऽऽह-क्वेति। रजसेव प्रभवो जन्म यस्य सः। सप्तम्यन्तं वा कुलविशेषणम्। तमोऽधिकं यस्मिंस्तस्मिन् सुरेतराणी असुराणां कुले जातोऽहं क्व? क्व च तवानुकम्पा तामेवाह ब्रह्मादीनां शिरसि यो नवाऽर्पितः स पद्मवत्सकल सन्तापहरः करः प्रसादः पुरुषार्थरूपों में शिरस्यर्पित इति यत् । यत् ययानुकम्पयत वा ।। २६ ।। 11 10 इदानीं न च त्वयोदमतिचित्रमित्याह - नैषेति । एतं ब्रह्मादय उत्तमा अयमसुरो नीच इत्येषा परावरमतिः जन्तोः प्राकृतस्य यथातथा भवतो नैव स्यात्। अत्र हेतुः जगतः आत्मनः सुहृदश्च । तर्हि सर्वत्र सत्प्रसाद एवं रूपश्च किं न स्यात्तत्राह संसेवया तव प्रसादो भवति, तत्र च सेवानुरूपं तत्तदिच्छानुसारेण धर्मादीनामुदयो
- A,B.G.J.T पण 2. A,B, G.JT : 3. M. Ma यह 4 M, Ma 35. H.V पर ऋषिणा 6. A,B,J : 7. ABJ8 H. Vomit अनहंऽपि 9-9 ABJomit 10. H. Vomit यत् 11 H,Vomit उदानी 248 व्याख्यानत्रयविशिष्टम् 7-9-25-28 भवति । एवं प्रसादवैचित्र्ये सत्यपि वैषम्याभावे दृष्टान्तः सुरतरुः यथा सेवकस्यैव सङ्कल्पानुसारेण फलं ददाति, न च विषमः तद्वत् । न परावरत्वमत्र कारणमिति शेषः । । २७ ।। एतञ्च त्वद्धृत्यकृपया मया प्राप्तमिति त्वद्धृत्यपार्श्वमेव मां नयेत्याशयेनाऽऽह एवमिति । यथा त्वयाऽऽनुकम्पितोऽस्म्येवं नारदेनात्मसात्कृत्वा पूर्वमनुगृहीतः सोहं कथं नु त्वद्भृत्यसेवां विसृजामि । कथम्भूतोऽनुगृहीतोऽस्मि ? प्रभवः एवाहिः तेन युक्तः कूपः तस्मिन् कामानभितः कामयमानं जनं निर्यात तमनुतप्तसङ्गात्प्रपतन्योऽहम्। तदेवं त्वद्भृत्यस्य नारदस्यानुग्रहेण त्वयाऽत्यन्तमनुकम्पितोऽस्मि । अयमंत्र च मम परमोऽनुग्रहो न पुनः इदमतितुच्छं मत्प्राणरक्षणादि ।। २८ ।। वीर. किञ्च । श्रुतिः श्रवणं, तदेव सुखं यासु ताः, अत एव मृगतृष्णिरूपाः मरीचिकावदवस्थिताः आशिषः कुत्र ? पुरुषार्थाभासा आशिषः क्वेत्यर्थः ? अशेषाणां रुजां रोगाणां विरोहः उद्भवस्थानं क्वचेदं कलेवरं, दुर्घटमेतदिति भावः । एवंचेत्सर्वेऽपि जनः किमिति संसारात् न निर्विद्यते तत्राह-निर्विद्यत इति । यद्वैषयिकं सुखं इतीत्थं मृगतृष्टिका तुल्यं विद्वान् जानन्नपि न निर्विद्यते विद्वानपीत्यपि शब्देन अविदुषां नितरां निवेदा भावः सूचितः । विदुषोऽप्यनिर्वेदे हेतुं वदन् विद्वांसं विशिनष्टि-दुरापैः दुःखेनाऽपि लब्धुमशक्यैः मधुलवः वर्षायिक सुखलेशैः काम एव अतलः तमुपशमयन् विषयासक्तस्सन् विद्वानपि न निर्विद्यत इत्यर्थः । विषयासक्तस्य निवेदेऽप्यवकाशो नास्तीति भावः ।। २५ ।। एवं तत्प्राप्तये तदनुग्रहं सम्प्रार्थ्य स्वशिरसि दुर्लभेन तत्करपल्लव निधानेनात्मनः कृतार्थतामाविष्करोति वेति । ईश ! तमोऽधिके तमः प्रचुरे रजः प्रभावे रजसः उत्पत्तिस्थाने रजस्तमः कार्यकामक्रेधलाभादि माहप्रचुरे सुरेतरकुले असुरकुले जातोऽहं क्व ? क्व च तवानुकम्पा, दुर्घटमेतदित्यर्थः । किं तदित्याह ब्रह्मादीनां शिरसि यो नैवाऽर्पितः तेषामपि दुर्लभ इति भावः सः प्रसादः प्रसादसूचकः पद्मवेत् तापहरः करः मम शिरस्वर्पित इति यदेतत् दुर्घटमिति भावः । अतोऽहमलभ्यलाभेन कृतार्थोऽस्मि इति तात्पर्यम्।। २६ ।। नैतावता तव वैषम्यादि दोषप्रसङ्ग इत्याह- नैषेति । यथा या जन्तोः प्राकृतस्य परावरमतिः उत्कृष्टापकटर्बुदः विषमा बुद्धिरिति यावत् सैषा बुद्धिर्भवतो नैव स्यात् । तदभावे हेतुं वदन् तं विशिनष्टि, जगत आत्मसुहृदः आत्मनोऽन्तरात्मनः सुहृदो हितैषिणश्च । आत्मन इत्यनेन जगतः शरीरत्वमवगम्यते । नहि कस्मिंश्चिच्छरीर 1–1A,B.J omit 2. H. Vomit नि 3. A, B,T मित्र 249 7-9-25-28 श्रीमद्भागवतम् आत्मनः प्रीतिरन्यस्मित्र प्रीतिरिति भावः । सर्वस्याऽपि जगतः स्वाभाविकसुहृद इति वाऽर्थः । तर्हि सर्वेष्वेकरूपां मत्प्रसादः किन्नस्यात्तत्राह यद्यप्येवम्भूतः त्वं तथाऽपि वैषम्यरहितस्याऽपि ते तव संसेवया प्रसादो भर्वात तत्र सेवानुरूपं तत्तदपेक्षानुसारेण धर्मादिपुरुषार्थानामुदयो भवत्यपेक्षानुरूपफलदत्वे दृष्टान्तः सुरतरोरिवेति । यथा सुरतरोः कल्पद्रुमस्य तत्तत्सेवकापेक्षानुसारेण फलप्रदत्वं न च तावता तस्य वैषम्यं तद्वत् न परावरत्वं सर्वेष्वेकरूपप्रसादाभावे परावरत्वं वैषम्यं न कारणमित्यर्थः । । २७ ।। एवमात्मनः तत्प्रसादेन कृतार्थतामाविष्कृत्याऽथ न केवलमधुनैव त्वत्प्रसादविषयोऽहं जातः किन्तु यदा मातृगर्भस्थं मामनुजिघृक्षता त्वया सञ्चोदितेन सुरर्षिणाऽनुगृहीतस्तदैव त्वदनुग्रहविषयोऽभवम् । अतो जन्मन आरभ्य त्वयाऽनुगृहीतोऽहं त्वद्भृत्यपार्श्व न विसृजामि इत्याह-एवमिति । हे भगवन् ! यः सुरर्षिणा नारदेन आत्मसात्कृत्वा आत्माधीनं कृत्वा " तदधीन वचने च (अष्टा. 5-4-54 ) इति सातिप्रत्ययः । पूर्व विषयपरवशत्वेन त्वदधीनं मां स्वाधीनं कृत्वेत्यर्थः । यद्वा “अभिविधौ सम्पदा च” (अष्टा. 5-4-53) इति सातिः । अभिविधिश्च किञ्चिदन्यथात्वं पूर्वं भगवत्प्रातिकूल्यंन स्थितं मां किञ्चित्त्वदनुकूलं कृत्वेत्यर्थः । गृहीतः तत्त्वत्रयोपदेशेनाऽनुगृहीतः सोऽहं इदानीं तव भृत्यसेवां दासानुदास्यं कथं नु विसृजे न कथञ्चिदपि त्यक्ष्यामीत्यर्थः । कथम्भूतोऽनुगृहीतोऽस्मि प्रभवः संसार एवाऽहिकूपः सर्पजुष्टकृपस्तस्मिन् कामाभिकामं काम्यन्त इति कामाः विषयाः शब्दादयस्तान् कामयमानं जनं निपतितमनु अनुसृत्य तत्प्रसङ्गात्तस्य तत्र निपतितजनस्य यः प्रकृष्टः सङ्गस्तस्माद्धेतोः प्रपतन्नहं विषयासक्तचित्तजनसङ्गात् प्रभवाहिकूपे पतन्नहमित्यर्थः ।। २८ ।। 3 विज० इतोऽपि संसारसुखं हेयमित्याह कुत्रेति । श्रुतिं कर्ण सुखयन्तीति श्रुतिसुखा मृगतृष्णारूपा उष्णोदकसदृशाः अशेषाणां रुजां रोगाणां विशेषेण रोहे। यस्मात्तत्तथा । दुरापैः मधुलवैः उदबन्दुकल्पः सुखलश: कामाग्रि शमयन् शान्तिं कर्तुमिच्छन्, यदपि पर्यायेण कलेवरं विषयसुखं चेत्युभयं नश्वरं विद्वानयं जनः saiceftraft न तु निर्विद्यते निर्वेदं नैव प्राप्नोतीत्यन्त्रयः ।। २५ ।। हरे: भक्तवात्सल्यं प्रकटयन् प्रह्लादः तत्त्वज्ञानविधुरः इव अयोग्यजनमोहायाह- काऽहमिति हे ईश्वर ! तमोगुणप्रचुरे रजोगुणोत्पत्तिहेतो अस्मिन् सुरेतरकुले असुरकुले जातोऽहं क्व ? भक्तानुग्रहलक्षणा तवानुकम्पा क्व? मिथो विरुद्धस्वभावत्वात् । किञ्चोद्यमत्रेति तत्राह न ब्रह्मण इति । निरन्तरसेवा में दूरत्वेन इतरस्माद- 1 A,B. Tomit ते 2 A, B, T एजे इ ° 3 Womits जनं 250व्याख्यानत्रयविशिष्टम् 7-9-29-32 धिकोदयोऽपीदानीं रमादीनां शिरसि नार्पितो मम शरसि तव पद्मकरः पद्मोदरप्रभावत्पाणिनिधानलक्षणः प्रसादोऽर्पित इति यत्तस्मात्रिं तव चरितमित्यर्थः । " श्रीब्रह्म ब्राह्मीवीन्द्राहित्रिकं तत्स्त्रीपुरुष्टुताः तदन्ये च क्रमात्सर्वे सदा मुक्तौ सृतावपि । हरिभक्तौ च तज्ज्ञाने सुखेन नियमेन तु । परतः स्वतः कर्मतो वा न कथञ्चित्तदन्यथा” (ब्रह्मतके) इति वचनादुक्त एवाऽर्थ इति ।। २६ ।। सेवाधिक्यमेव फलाधिक्ये कारणं न त्वाभिजात्यादिकमित्यभिप्रेत्याह- नैषेति । यथा जन्तोर्या परावरमतिः तथैषा भवतो न स्यात् न तु कुत आत्मसुहृदः “तदेतत्प्रेत्य” (बृह.उ. 1-4-8) इति श्रुतेः । लोके यद्यप्याभिजात्यादिकं परावरत्वे निमित्तं तथाऽपि, लोकविलक्षणमहिमत्त्वात् भवतः प्रसादः जगतः संसेवया सेवानुगुणः फलाधिक्योदयः स्यात् “यावत्सेवापरे तत्त्वे तावत्सुखविशेषता” इति स्मृतेः । परावरत्वं च सेवानिमित्तं “शुचीनां श्रीमतां गेह योगभ्रष्टोऽभिजायते” (भ.गी. 6-41) इति वचनात् ||२७|| नन्वेवं सेवानुरूपफलोदये शास्त्रीये सिद्धे त्वं किङ्करोषि इति तत्राह एवमिति । फलोदयस्य सेवानुविधा- यित्वात् सोऽहं तव भृत्यसेवां कथं नु विसृजे मम हितरूपत्वादित्यतः, त्वदत्यागे कारणमाह-जनमिति । प्रभवाहिक जन्माख्यसर्पविषकलिलसंसारगर्ते पतितं कामाः विषयाः तानभिकामयत इति कामाभिकामः तं जनं अनु तस्य जनस्य प्रकर्षेण सङ्गः जन्मलक्षणः तस्मात्प्रपतन् आत्मसात्कृत्वा आत्मीयेष्वेक इति बुद्धि कृत्वा सुरऋषिणा गृहीतोऽनुगृहीतो यः सोऽहमिति यस्मात्तस्मादिति शेषः ।। २८ ।। प्राणरक्षण मन्त! पितुर्वधञ्च मन्ये स्वभृत्यऋषिवाक्य मृतं विधातुम् । खड्गं प्रगृह्य यदवोचदसद्विधित्सु स्त्वामीश्वरो मदपरोऽवतु कं हरामि ।। २९ ।। एकस्त्वमेव जगदेतदमुष्य यत् त्वमाद्यन्तयोः ष्टथगवस्यसि मध्यतश्च । सृष्ट्वा गुणव्यतिकरं निजमाययेदं नानेव तं रवसित स्तदनुप्रविष्टः ।। ३० ।। त्वं वा इदं सदसदीश भवां स्ततोऽन्यो माया यदात्मपरबुद्धिरियं पार्था । यद्यस्य जन्म निधनं स्थिति रीक्षणं च तद्वै तदेव वैसुकाल वदुष्टितवः ।। ३१ । ।
- A,B, G.J,T,W 2. M, Ma खलु 3. A, B, G, H, J, T. V 251 7-9-29-32 श्रीमद्भागवतम् 4 न्यस्वेद मात्मनि जगद्विलयाम्बुमध्ये शेषे स्वतो निजसुखानुभवो निरीहः । 2 योगेन मीलितगात्मनि वीतनिद्र स्तुवे स्थितो न तु तमां न गुणाश्च युङ्क्षे ||३२|| श्रीध, न चेदं त्वया मदनुग्रहार्थं कृतं किन्त्वन्यार्थमित्याह-मदिति भो अनन्त ! यदेतन्मत्प्राणरक्षणं मां हन्तुमुद्यतस्य मत्पितुर्वधश्च तदुभयं स्वभृत्यऋषिवाक्य मृतं सत्यं विधातुमित्यहं मन्ये । कुतः ? यद्यस्मा दसदयुक्तं विधित्सुः खड्गं प्रगृह्याऽवोचत्। किं मदपरो मयतिरिक्तश्चेदीश्वरोऽस्ति तर्हि त्वामिदानीमवतु, तव कं शिरोऽहं हरामि इति । पाठान्तरेऽप्ययमेवार्थ:, यद्यदाऽवोचत्तदा मत्प्राणरक्षणमिति वाऽन्वयः । एतच सत्यं विधातुं निजभृत्यभाषितमित्यत्रैव बहुधा व्याख्यातम् ।।२९ ॥ न चेदं पक्षपातेन रक्षणं दैत्यहननं च त्वयि स्वाभाविकं, किन्तु मायागुणोपाधिकं सर्वात्मके त्वयि स्वत स्तदयोगादित्याह - एक इति । एतच जगत् त्वमेवैकः यद्यतोऽमुष्य आदावन्ते च पृथगवस्यसि विरामं करोषि सन्मात्रतया कारणत्वेनावधित्वेन च वर्तस इत्यर्थः । अतो मध्यतश्च त्वमेव कुत स्तर्हि भेदप्रतीति स्तत्राह- निजमायया गुणपरिणामात्मकमिदं जगत् सृष्ट्वा तदनुप्रविष्टस्त्वं तैर्गुणैर्हेतुभूतैर्नानिव स्रष्टेव रक्षक इव चावसितः प्रतीतः । तदुक्तं स्कन्धोपक्रमे- “निर्गुणोऽपि ह्यजोऽव्यक्तो भगवान् प्रकृतेः परः स्वमायागुणमाविश्य बाध्यबाधकतां गतः” (भाग 7-1-6) इत्यादिना । । ३० ।। ननु, यद्येतत् जगदहमेव तर्हि जगतो वैषम्येण मम वैषम्यमपि किं न स्यादित्यत आह-त्वमिति । त्वं वा त्वमेवेदं सदसत्कार्यकारणात्मकं जगन्नतुत्वत्तः पृथक् । भवांस्तु ततोऽन्य आद्यन्तयोः पृथगवस्थानात् यद्यस्मादेव मतोऽयमात्मीयोऽयं पर इति या बुद्धिः साऽपार्था मायैव । कार्यकारणयोः परमै कारणाभेट दृष्टान्तेन साधयति । यद्यतो यस्य जन्म ईक्षणं प्रकाशश्च यस्मिन्निधनं च स्थितिश्च तद्वै तदेव । वसुकाल वसुकालवदष्टितवो: अष्ट बीजं कारणं, तरुः कार्य, तयोर्यथा वसुकालमात्रत्वम् । अयमर्थः कालशब्देन 10- 10 11 नीलत्वाद्यसाधारण गुणयोगात् पृथ्वी। वसुशब्देन वस्तुमात्रं भूतसूक्ष्मम् रसादि जलं वा तत्र तरोर्यथा पृथ्वीमय- बीजमात्रत्वं तस्य च यथा भूतसूक्ष्ममात्रत्वमेवं सर्वमपि कार्यकारणात्मक जगत्परमकारणात्मकमेवेति । तथा च 1- 1. A,B, G,JT शेषेऽऽत्मनाः H.V शेषेतमो: M. Ma शेषासनां 2 A.B.G.H.J.T.V पी 3. M. Ma स्तुयं 4. M. Ma ननु 5. M.Ma युझे
- H.V करिष्यसि 7. A, B, Jomit स्रष्टेव 8. HV नंद। 99A,B. Jomit 10 - 10A, B.Tomit 11-11AB, Jorit 252 व्याख्यानत्रयविशिष्टम् 7-9-29-32 पारमर्षं सूत्रम् “तदनन्यत्वमारम्भण शब्दादिभ्यः” (ब्र.सू. 2-1-14 ) इति । श्रुतिश्च “वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्” (छान्दो. उ. 6-4-1) इति ।। ३१ ।। तत्र तावदन्ते पृथगवस्थानं दर्शयति न्यस्येदमिति । इदं जगत् आत्मन्येवं निक्षिप्य स्वसुखमंत्र अनुभवा यस्यै निष्क्रियस्सन् प्रलयोदकमध्ये शयनं करोषि । तर्हि कि जीवस्येव ममापि तमोवृत्तिरूपा निद्राऽस्ति । नहि, योग एव तु बहिर्वृत्त्यभावसाम्यानिद्रोच्यत इत्याह-योगेन मीलिते दृशौ येन । आत्मना स्वरूपप्रकाशेन निपीता निद्रा येन। यतस्तुर्येऽवस्थात्रैयातिरिक्ते स्वरूपे स्थितस्त्वं न तु सुप्त इवात्मनि तमो युङ्क्षे योजयसि न पश्यस न जाग्रत्स्वप्रयोरिव गुणान्विषयांश्चेत्यर्थः ।। ३२ ।। वीर• यो नारदमुखेन मयि कृतः स एव परमोऽनुग्रहः, न चेदमिति तुच्छम् ; मत्प्राणरक्षादिरूपं, न चंद त्वया मदनुग्रहार्थं कृतं किन्त्वन्यार्थमित्याह-मत्प्राणरक्षणमिति । हे अनन्ता यदेतन्मत्प्राणरक्षणं मत्पितुर्वधर्थात तदुभयं स्वभृत्यऋषिवाक्यम् ऋतं सत्यं यथा भवति तथाँ विधातुं कर्तुं कृतमित्यहं मन्ये । स्वभृत्यऋषिवाक्य मित्यत्र निजभृत्यभाषित मित्यत्रेवाऽथ द्रष्टव्यः । किञ्च यदस्मत्पिता विधित्सुः, मद्र्धमिति शेषः । मां जिघांसुरित्यर्थः खड्गं प्रगृह्य मत्तोऽन्यश्चेदीश्वरस्त्वद्रक्षकोऽस्ति तर्हि स त्वामिदानीमवतु रक्षतु तव के शिरो हरामीति यदवांच दुक्तवान्, तदीश्वरान्तरराहित्यवच: असदसत्यं च विधातुं मत्प्राणरक्षादिकं त्वया कृतमित्यहं मन्ये इत्यर्थः । । २९ ।। एवं कोपोपशमन प्रार्थनानुकूलोक्तं स्वाभिप्रेतं तद्दास्ययोगं सम्प्रार्थ्य इदानीं कृत्स्नचिदचिदात्मक जगदन्तरात्मानं तच्छरीरकं तदुत्पत्तिस्थितिलयकारणं तदनन्यं स्तौति- एक इति । एतत्परिदृश्यमानं जगत् चिदचिदात्मकं कृत्स्नं जगदेकस्त्वमेव । एतदित्यनेन विभक्तनामरूपं चिदाचिदात्मकं जगन्निर्दिश्य तस्य त्वं शब्दवाच्यब्रह्मणोऽनन्यत्वं साध्यते । " तदनन्यत्वमारम्भणशब्दादिभ्यः " ( ब्र.सू. 2-1-14 ) इत्यत्र । यथैक इत्यनेन अविभक्तनामरूप चिदचिच्छरीरकत्वं कारणावस्थावस्थितमुच्यते, यथा “एकमेवाद्वितीयम्” (छान्दो. उ. 6-2-1) इत्यत्रैकशब्दन । तत्र हि वक्ष्यमाणानामरूपविभागनिबन्धनबहुत्वं प्रतिसम्बन्धैक्यं एकचिदचिच्छरीरकत्वं कारणावस्थावस्थित मुच्यते, यथा “एकमेवाद्वितीयम् (छान्दो. उ. 6-2-1 ) इत्यत्रैकशब्देन । तत्रहि वक्ष्यमाणानामरूपविभाग निबन्धन बहुत्वप्रतिसम्बन्धैक्यं ह्येकशब्दार्थः । अत्राऽप्येतच्छब्देन प्रसिद्ध परामर्शिना यदभिप्रेतं नामरूपविभागप्रयुक्तं बहुत्वं, तत्प्रतिसम्बन्ध्येकत्वं तद्विभागाभावनिबन्धनमुच्यते तदयमर्थः यथा कारणावस्थायां घटशरावादि 1- 1 A,B, J आत्मनैव आत्मनि 2–2A, BJ अनुभवन 3 ABJ त्रयातीते 4. A,B, J ‘ना 5-5 Warnits 253 7-9-29-32 श्रीमद्भागवतम् } नामरूपविभागरहित एकत्वेनावस्थितो मृत्पिण्डः पश्चात् घटादिरूपेण परिणमन्, नामरूपविभागविभक्तस्तेभ्योऽनन्य एव, एवं त्वमपि कारणावस्थायां नामरूपविभागानर्हचिदचिच्छरीरकतयैकत्वेनावस्थितो देवादिनामरूपविभागार्हस्थूल चिदचिच्छरीरकत्वेन परिणमंस्ततोऽभिन्न इति कार्यकारणयोरनन्यद्रव्यत्वात्त्वत्कार्यभूतजगदनन्यस्त्वं कार्यत्वकारणत्वयोस्सतो द्रव्यस्यावस्था विशेषरूपत्वेन सर्वावस्थास्वनुस्यूतं द्रव्यमेकमेवेतिभावः । तदेव सहेतुकमुपपादयति, यत् यस्मात्त्वममुष्य जगत आद्यन्तयोरवस्थयोः पृथगवस्थस्य आत्मानमिति शेषः । पृथक् मध्यावस्थारहितमात्मानमवस्यसि पर्यवसितं करोषि जगत आदी सृष्टेः पूर्वं तस्यान्ते प्रलये चाऽऽत्मानं पर्यवशेषयसि ततो मध्यतः मध्यावस्थायाञ्च त्वमेव । तथाहि कटकमुकुटादिकारणतया कटकाद्यवस्थातः पूर्व Rafस्थितः स्वर्णपिण्डः कटकाद्यवस्थायाः पर्यवशेषितो मध्यतः कटकाद्यवस्थाया स्तदवस्थावतां द्रव्यान्न भिद्यते तद्वदिति भावः । एवं जगतोऽभिन्नत्वोपपादनेन जगदुपादानत्व मुक्तम् । अथ तन्निमित्तकारणत्वं वदन् उपादानत्व प्रयुक्तविकारित्वादि दोषपरिहारं सूचयन् कार्यावस्थायां नानात्वेनावस्थानञ्चाह सृह्येति । गुणव्यतिकरं सत्त्वादिप्राकृतगुणपरिणामात्मकमिदं जगत् निजमायया आत्मीय सङ्कल्परूपज्ञानेन सृष्ट्वा तत्सृष्टं जगदनुप्रविष्टां- ऽन्तरात्मतयाऽनुप्रविष्टः “तत्सृष्ट्वा तदेवाऽनुप्राविशत्” (तैत्ति. 3. 2-6) इति श्रुत्युक्तरीत्या तावत्स्वानुप्रवेशेनैव सृष्टं जगञ्चिदचिदात्मकं पुनः संरक्षणोपयुक्तसङ्कल्परूपज्ञानद्वारान्तरात्मतयाऽनुप्रविष्टः तेः स्वशरीरभूतेः चिदचिदात्मकैः देवादिकैः शरीरैर्नानेव भिन्न इवावसितः प्रतीतः । अतो देव मनुष्यादिभेदभिन्नं जगत्त्वमेवेति भावः । सृष्ट्वानुप्रविष्ट इति सृष्ट्यनुप्रवेशयोः एककर्तृक्त्व कथनेन जगन्निमित्तकारणत्वं तच्च निष्कृष्टविशेषांश- भूतस्वरूपस्यैवेति च फलितं येनाकारेणानुप्रवेश स्तेनैवाकारेण स्रष्टृत्वमपि । एवञ्च विशिष्टाकारेणानुप्रवेशः तेनैवाकारेण स्रष्टृत्वं हि त्वाप्रत्ययस्वारस्या दवगम्यते । अनुप्रवेशश्च विशेष्याकारेणेति तेनैवाकारेण स्रष्टृत्वमपि । एवञ्च विशिष्टाकारेणोपादानत्वं विशेष्याकारेण तु निमित्तकारणत्वमित्युक्तं भवति । अत एव चेदं सृष्ट्वेतीदंशब्दनिर्दिष्टं सृष्टि प्रति कर्मभूतं जगत् चिर्दाचिदुभयात्मकमेव साक्षादुत्पत्त्याद्यवस्थाश्रयमित्यवगम्यते, अनुप्रविष्ट इत्यनेन तत्तदवस्थानिवदुतयाऽन्तरात्मतयाऽनुप्रवेश कथनेन स्वविशेषणीभूतचिदचिद्द्द्वारा तद्गतोत्पत्त्याद्यवस्थाश्रयत्व मवगम्यते, अनुप्रविष्ट इत्यनेन आत्मत्वकथनेन साक्षाद्देहगत विकाराऽस्पर्शश्वोक्तः । अत एवोपादानत्व प्रयुक्तविकारित्वादिदोषश्च परिहृतः । जगतः शरीरत्वकथनेन शरीरशब्दबुद्धीनामाकृत्यधिकरण न्यायेन आत्मपर्यन्तत्वलाभोऽपि तस्य जगदनन्यत्वं हेतुरित्यक्तं भवति ।। ३० ।। , 254 व्याख्यानत्रयविशिष्टम् 7-9-29-32 ननु त्वत्पित्रादयश्चतुर्मुखादिकमेवेश्वरं मन्यमानाः कृत्स्नं जगत्तत्कारणकं तदनन्य मभ्यदधत । त्वन्तु मदेककारणकं मदभिन्नं च जगन्मन्यसे तदेतद्विरुद्धमित्याशङ्कायां देहात्मबुद्धिवज्जीवेश्वरबुद्धेः भ्रान्तिरूपतां वदनुत्तमेव कार्यकारणयोरनन्यत्वं दृष्टान्तमुखेन दर्शयति-त्वमिति । हे ईश ! सदसदात्मकं चिदचिदात्मकमिदं जगत्त्वमेव चिदचिदात्मकजगत्कारणभूत स्तदनन्यश्चेश्वरस्त्वमेव नोऽन्य ईश्वर इत्यर्थः । ईशेति सम्बोधन 2 ? 1 स्वारस्यादिदं जगत्कारणभूत स्तदनन्य श्चेत्त्वमेवेत्यर्थः । आत्मनि जीवात्मनि परबुद्धिर्या ईश्वरबुद्धिः सा अपार्था अर्थशून्या माया विद्याकार्यभूता अज्ञानमूला भ्रान्तिरूपेति यावत् । देहात्मवादवज्जीवेश्वरवादोऽपि भ्रममूल एवेत्यर्थः । यद्यत एवं तत स्तस्माज्जीवादन्य एव भवानीश्वरः । कर्मवश्यस्य जीवस्य एवंविधजगन्निमित्तोपादान- कारणत्वासंभवान्मुक्तस्य जगद्व्यापारवर्जनाचेति भावः । अतः चिदचिदात्मकं जगत्वमेव । ननु, मत्कारणकत्वमात्रेण कथं मदनन्यं जगत् तत्राह यदिति । जन्म उत्पत्तिः, निधनं नाशः, स्थितिः पालनम्, ईक्षणं प्रकाश:, जन्मादिशब्दे स्तद्धेतुर्लक्ष्यते, यस्योत्पत्तिस्थितिविनाशप्रकाशानां युद्धेतुभूतं तद्वै तदेव तत्कार्यं स्वोपादानकारणादव्यतिरिक्तम् यद्वा, यद्यतः यस्य जन्मादयः तत्तदेव, तत्र दृष्टान्तद्वयमाह-वसुकालवदुष्टितवरिति । वसुशब्दो वसुमतीं पृथ्वीं लक्षयति, यथा भानुशब्दो भानुमन्तं लक्षयति प्रतिपादयति तद्वत् । उष्टिः प्रभातकालः तरुर्वृक्षः तयोर्जन्मादि हेतुभूतकालवद्वसुमतीवदिति व्युत्क्रमेणाऽऽन्वयः यथा प्रभातादिकालावयवाः स्वोपादानभूतमहाकालादनतिरिक्ताः यथा च वृक्षः पृथिव्या अनतिरिक्तः तद्वदित्यर्थः । " खलु कालवदुष्टितर्वो’ रिति पाठे सत्येवं योजना-ईश्वरो जगदुपादानं निमित्तं चातस्तद्वन्दे दृष्टान्तः । कालः प्रभातादिकालावयवानां कालतत्त्वमुपादानं, वृक्षादीनां तु निमित्तं यथा प्रभातादिः कालाव्यतिरिक्तः यथा वृक्षश्चाऽभूदस्ति भविष्यतीति कालाविनाभूतः प्रतीयते तद्वत् निमित्तोपादानभूतादीश्वराञ्जगदव्यतिरिक्तमित्यर्थः । अष्टि तर्वोरित्यपि पाठः । तत्रैवं व्याचक्षते अष्टिर्बीजं कारणं, तरुः कार्यं, तयोर्यथा वसुकालात्मकत्वम्, अयमर्थः कालशब्देन नीलत्वादि साधारणगुणयेगात् पृथ्वी लक्षयते वसुशब्देन वस्तुमात्रं भूतसूक्ष्मम्। तत्र तरोर्यथा पृथ्वीमयबीजपरिणामात्मकत्वेन ततोऽभेदः तस्य च यथा भूत सूक्ष्मात्त्मकत्वं, एवं सर्वस्य जगतः परमकारणभूतपरमात्मात्मकत्वमेवेति । । ३१ ।। 5 एवं जगतस्तदनन्यत्वं तदेकेश्वरत्वं तदेककारणत्वं चोक्तम् । अथ चतुर्मुखस्य तत्कार्यत्वं तदाहितसृष्टयुपयुक्त- ज्ञानशक्तत्र्यादिमत्त्वञ्च विवक्षु स्तावद्यदुक्तं विश्वस्याद्यन्तयोः पृथगवस्थानं तत्रान्ते पृथगवस्थितिप्रकारमाह- न्यस्येति ।
- Wamls इदं 2–2 Womits 3. Womits अपि 4. Womits लक्षयति 5. AT देव 2557-9-29-32 श्रीमद्भागवतम् इदं परिदृश्यमानं चिदचिदात्मकं जगत् आत्मनि न्यस्योपसंहृत्य शेषे शयानोऽसि शेषात्मनेति पाठे, शेषस्य कारणात्मनाऽवशिष्टस्य चिदचिद्रव्यस्य अन्तरात्मना स्वरूपेण आत्मनि स्वस्मिन्नेवावस्थित इत्यन्वयः । कथम्भूतः स्वतो निरुपाधिकं निजसुखस्यानुभवो यस्यात एव निरीहः निष्क्रियः योगेन निजसुखानुभवरूपयोगेन मीलितदृक् निवृत्तसङ्कल्परूपज्ञानः । मीलित दृशेति पाठे मीलितदृशा योगेन निवृत्तसङ्कल्परूपज्ञानावस्थानयोगेन विशिष्टइति शेषः । मीलितदृगित्यनेन प्रसक्तं निद्राप्रसङ्गं निराह वीतनिद्रइति। आधारान्तरनैरपेक्ष्यमाह आत्मनि स्थित इति । कथम्भूते तुयें जाग्रदाद्यवस्थात्रयातीते। प्रथमान्तपाठोऽपि दृश्यते तत्राप्युक्त एवार्थः । तमः सूक्ष्मावस्था प्रकृतिः " अक्षर तमसि लीयते” (सु.बा.उ. 2-2 ) “आसीदिदं तमोभूतं " (मनु. 1-5) इति श्रौतस्मार्तप्रयोगात् । तमस्तद्गुणान्सत्त्वादींश्च न युङ्क्षे न सम्बधासि प्रकृतितद्गुणास्पृष्टो भवसीत्यर्थः ।। ३२ ।। विज स्वभृत्यभाषितमृतं कर्तुं स्तम्भादभूदिति यत्सूचितं पूर्वत्र, तदिदानीं स्पष्टमाह-मत्प्रार्णेति । मत्प्राणरक्षणं मम पितुर्वधं च स्वभृत्यनारदऋषिवाक्यं च असद्विधित्सुः खड्गं प्रगृह्य हिरण्यकशिपुर्याद मदपर ईश्वरोऽस्ति सत्वामवतु, तस्य तव कं शिरो हरामीति यदवोचत् तच ऋतं विधातुं अयमवतार इति मन्ये इत्यन्वयः ।। २९ ।। भ्रूविजृम्भणविभ्रंशितेन्द्राद्यैश्वर्यस्य मत्पितुर्हननमस्माकं चित्रं चेदपि न तव चित्रं, तस्य जगत्येकत्वात् जगच त्वत्सृष्टं त्वप्रविष्टं त्वदधीनसत्ताक मतः स्तम्भादाविर्भावोऽपि युक्त इत्याह-एक इति । अयमर्थ:- एतज्जगत्त्वमेव नाऽन्यः । कुतः ? एक: प्रधानः, प्राधान्यं च कुतोऽवगम्यत इति तत्राह अमुष्य इति । अमुष्य जगत आद्यन्तयो रुत्पत्तेः पूर्व विनाशादूर्ध्वं च मध्यतः स्थितिकाले च त्वमेवावयस सन्निति निर्णीतोऽसि शास्त्रत इति यस्मात् । ननु जगतस्त्वद्विकारत्वेन वा त्वदवसानं युक्त मंत्राह - पृथगिति भिन्नत्वेनेत्यर्थः । पुनः सृष्टिकाले निजमायया स्वसामर्थ्येन स्वाधीनया चिदचित्प्रकृत्या चेदं गुणण्यतिकरं जगत्सृष्ट्वा तदनुप्रविष्ट स्त्वं ते भिन्नैः पदार्थः निर्मितेः नानेव भिन्न इव, नतु भिन्न इत्यवसितोऽसीति यत्तस्माच्च । प्रतिदृशमिव नैकधाऽर्कमेकमिति स्वोक्ते: “इन्द्रोमायाभिः पुरुरूप ईयते” (बृह. उ. 2-5-15) इति श्रुतेश्च “नेह नानास्ति किञ्चन” (बृह. उ. 6-4-19) इत्यादि श्रुत्या नानात्वस्य निषिद्धत्वात् नानेवानुविधावतीत्यादिनाऽनर्थ हेतुत्वाच्च भेददृष्टेः ||३०|| हरेर्जगदन्यत्वस्य स्पष्ट मप्रतीतेः तदर्थं पूर्वपद्योक्तं विशदयति त्वं वा इति । हे ईश! इदं सदसचराचरलक्षणं arai सत्ताया अपि त्वदधीनत्वा दयं व्यपदेशो न तादात्म्यात् । तत्त्वत स्तदात्मत्वं किं न स्यादिति तत्राह- भवानिति । ततो जगतो भवानन्योऽपि स्वतो भिन्नोऽपीत्यर्थः । मत्स्वातन्त्यवज्जगत्स्वातन्त्र्यमपि किं न स्यादुभयो 256 व्याख्यानत्रयविशिष्टम् 7-9-33-40 भेदोऽपि दृढतरः स्यादिति तत्राह-मायेति । आत्मेत्युपलक्षणम्, आत्मानात्मलक्षणस्य प्रपञ्चस्य परत्वबुद्धिः स्वातन्त्र्यज्ञानं यत्सेयं मायाऽविद्यमाना कुत इति तत्राह - अपार्थेति । श्रीनारायणस्य तव स्वातन्त्र्यज्ञानं यथा पुरुषार्थसाधनं तथाऽन्यस्य स्वातन्त्र्यज्ञानमनर्थहेतुरिति उभयं हिशब्देन सिद्धमिति दर्शयति । स्वतन्त्र जीवात्मकत्वा स्वतन्त्रं जगदित्यतोवाह-मायेति । आत्मनो जीवस्य परत्वबुद्धिः जीवस्य परमैक्ये परमात्मना यज्जन्मादिकं क्रियते तदनेनाऽपि कर्तव्यम् । तदनुभवविरुद्ध मतो यद्यदधीनं जन्मादिकं तद्वस्तु तदेवेति प्राधान्यवित्रक्षया अभेदव्यपदेशोपपत्तेरिति प्रकारान्तरेण तद्वतिमाह यद्यस्येति । अयमर्थः यस्य जगतो जन्मादिकं यद्यदधीनं तज्जगत्तदेवेत्युच्यते इति यत्तस्मात् जगत्त्वमेवेत्यर्थः । अस्मिन्नर्थे दृष्टान्तमाह- खल्विति । उष्टितवः वृक्षदाहवृक्षयाः कालवत् कालाधीनत्ववत् । एतदेवाचार्यैः सम्यग्विवृतं यथा वृक्षच वृक्षदाहकश्च दैवकालाधीनत्वाद्दैवं कालश्चेत्युच्यते । एवञ्च त्वदधीनत्वात्सर्वस्य सर्वमित्युच्यते स्वतस्तद्भिन्नोऽपीति । “उष दाहे " इति धातुः । अत्र खलुशब्दः साक्षादैक्यनिषेधे वर्तते “अलं खल्वोः प्रतिषेधयोः प्राचां क्त्वा” (अष्टा 3-4-18 ) इति सूत्रात् अलमैक्यकथानिष्ठत्व मित्यर्थः । य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि । स एवाऽह मस्मि । य एष चन्द्रमसि पुरुषो दृश्यते सोऽह मस्मि” (छान्दो. उ. 4-11-1 ) इत्यादि श्रुतौ स्वस्याऽन्यस्य परमात्मत्त्वोपदेशः प्रतीयते, अतः कथं भेद: कथ्यते इत्यतो वाह-मायेति । आत्माऽहं च परोऽन्यश्च परश्च परमेश्वर एवेति या बुद्धिरियमपार्था माया भ्रान्ति स्तस्मा तदधीनत्वात्तदन्तर्यामित्वेन स्थितत्वाच्च सोऽहमस्मीत्युच्यते, न तु तद्रूपत्वात्, एतदप्याचार्यै रुक्तम् । अहं चाऽन्यश्च परमेश्वर एवेत्यपार्था भ्रान्ति स्तदधीनत्वात्स इत्युच्यते न स्वरूपत्वादित्यर्थः । इति ईक्षणं ज्ञानम् ।। ३१ ।। सत्त्वमाद्यन्तयोरित्यत्रान्ते श्रीहरिरवशिष्यते इत्युक्तं तं प्रकारं दर्शयति-न्यस्येति । विलयाम्बुमध्ये इदं जगदात्मनि स्वोदरे न्यस्य शेषासनो भूत्वा तुर्यस्थितो जाग्रदाद्यवस्थाप्रवृत्तिशून्यमूर्ती स्थितस्त्वं तमः प्रकृति गुणान् सत्त्वादिचात्मनि । ननु “प्रकृतिं पुरुषं चैव प्रविश्य पुरुषोत्तमः । क्षोभयामास” इत्यादी प्रतीतेः 2 प्रास्ताऽज्ञानः ||३२|| तस्यैव ते वपुरिदं निजकालशक्तया सञ्चोदित प्रकृति धर्मिण आत्मगूढम् । अम्भस्यनन्तशयना “द्विरमत्समाधे नभे रभूत् स्वकणिकावटवन्महाब्जम् ।। ३३ ।।
- A. B युंक्षे 2–2A प्रतीतेरस्ताऽज्ञान: Ma प्रतीत प्रवृत्तिशून्यमूर्ती अभूदित्यन्वयः निजसुखेत्यादिना तुरीयस्वभावं दर्शयति वीतनिद्रा निरस्तज्ञान: 1 3. M.Ma तं 4. A,B, G,H, J, TV 5 HV ट्र 257 7-9-33-40 श्रीमद्भागवतम् तत्सम्भवः कविरत्तोऽन्यदपश्यमानस्त्वां बीजमात्मनि ततं सबहिर्विचिन्वन् । नाऽविन्ददब्दशतमप्सु निमज्जमानो जातेऽङ्कुरे कथ मुहौपलभेत बीजम् ॥ ३४ ॥ सत्वात्मयोनिरति विस्मित आश्रितोऽब्जं कालेन तीव्रतपसा परिशुद्धभावः । त्वामात्मनीश भुवि गन्धमिवातिसूक्ष्मं भूतेन्द्रियाशवमये विततं ददर्श ।। ३५ ।। एवं सहस्रवदनाङ्घ्रि शिरः करोरु नासास्यकर्णनयनाभरणायुधाढ्यम् । मायामयं सदुपलक्षणसन्निवेशं दृष्ट्वा महापुरुषमाप मुदं विरिचः । । ३६ ।। तस्मै भवान् हयशिरस्तवं च बिभ्रद्वेददुहावतिबलो मधुकैटभाख्यो । हत्वाऽऽनय च्छूतिगणांस्तु रजस्तमश्च सत्त्वं तव प्रियतमां तनुमामनन्ति ।। ३७ ।। इत्थं नृतिर्यगृषिदेव झषावतारै लोकान् विभावयसि हंसि जगत्प्रतीपान् । धर्मं महापुरुष पासि युगानुवृत्तं छन्नः कलौ यदभवस्त्रियुगोऽथ सत्त्वम् ।। ३८ ।। 11 नैतन्मनस्तव कथासु विकुण्ठनाथ सम्प्रीयते दुरितदुष्टमसाधु तीव्रम् । कामातुरं हर्षशोक भयेषणात तस्मिन् कथं तव गतिं विमृशामि दीनः । । ३९ ।। जिहेकतो ऽच्युत विकर्षति मा वितृप्ता शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् । प्राणोऽन्यत चपलदृक् क्व च कर्मशक्तिः बह्व्यः सपन्त्य इव गेहपतिं लुनन्ति । ।४० ॥ ॥ 14 श्रीध• इदानीं कारणत्वेनादावपि पृथगवस्थानं दर्शयन् मध्यतञ्च त्वमेवेत्येतत्प्रपञ्चयति तस्यैवेति चतुर्भिः । यस्त्वमम्भसि शेषे तस्यैव ते इदं जगद्वपुः स्वरूपं नाऽन्यस्य, यतस्त्वं मध्यतोऽपि स्याः तस्य कथम्भूतस्य ? निजया कालशक्त्या सञ्चोदिताः प्रकृतेर्धर्माः सत्त्वादयो येन । स्वरूपत्वे हेतुः - अनन्तशयनाच्छेषपर्यङ्काद्विरमन् समाधिर्यस्य तस्य तव नाभेः सकाशात्। एकार्णवोदके महाब्जं लोकपद्ममभूत्, कथम्भूतम् ? आत्मनि त्वय्येव गुढं सत् स्वकणिकातः सूक्ष्माद्वबीजान्महावट इव ||३३||
- A, B, G,J,W स्व 2. A, B, G,J, T,W चिन्त्य 3. M. Ma मि° 4. A,B, G,H, J,T,V अस्थि ° 5. W मयं 6. HV ‘यता
- A,B,G,H,J,T,V लक्षित 8. H,V नुमत्रः नुमतां 8. H,V हत्वादिश ° 10. H,V ऽसि सत्यम्: w 5स्यथत्वम् 11. W ‘तये
- A, B, G, H, J, T,V भये ° 13. H,V प्र° 14. A, B, Jomit स्या: 258 व्याख्यानत्रयविशिष्टम् 7-9-33-40 तदेवं कारणत्वेनानुगतस्सन मध्यतश्च त्वमेव वर्तस इत्युक्त मेतदेव शुद्धसत्त्वस्य ब्रह्मणोऽनुभवन स्फुटयितुं तस्य प्राक्तनीमवस्थामाह तदिति । तस्मिन्नब्जे सम्भवो यस्य सः कविर्ब्रह्मा । अतः पद्मादन्यदप- 1 । श्यमानस्सन बीजमुपादानकारणभूतं त्वां ततं स्वस्मिन् व्याप्तं सन्तमपि नाविन्दत् । युक्तञ्चतत्, उह- अहां अङ्कुरे जाते सति बीजं तदनुगतं कारणं पृथक्कथं नाम बहिरुपलभेत पुमान् पश्येत्।।३४।।
भवदुपासनया तु स्वस्मिन्नेव दृष्टवानित्याह- सत्विति । परावृत्त्याब्ज मास्थितस्सन्। तीव्रेण तपसा ध्यानंन। अनेन सन्मात्ररूपेणोपादानतया दर्शनमुक्तम् ।। ३५ ।। ईश्वरत्वेन च दृष्ट्वा कृतार्थोऽभवदित्याह एवमिति । एवमनेन प्रकारेण सहस्रमपरिमितानि यानि वदनादीनि तैराढ्यं समृद्धम् । मायामयं मायाप्रधानम् । सता प्रपञ्चेनोपलक्षितः सन्निवेशः पादादि रचना यस्य । । ३६ ।। तदा च भवांस्तस्यानुग्रहं कृतवानित्याह तस्माइति । हयग्रीवमूर्ति बिभ्रत्सन् । रजस्तमोरूपां मधुकैटभाख्यां हत्वा तस्मै श्रुतिगणान् समर्पितवान् । तत्र हेतुः सत्त्वमिति ।। ३७ ।। 4 एकस्त्वमेवेत्यादिभिः अष्टभिः श्लोकैर्यदुक्तं पक्षपातेन रक्षणं तद्विपक्षवधश्च सत्त्वोपाधिको न तु स्वत इति तदुपसंहरति इत्थमिति । विभावयसि पालयसि हंसि घातयसि, कलौ तु तत्तु न करोषि यतस्तदा त्वं छन्नोऽभवः । अतस्त्रिष्वपि युगेषु आविर्भावात्स एवम्भूतस्त्वं त्रियुग इति प्रसिद्धः ।। ३८ ।। तदेवं भगवतस्तत्त्वं निरूप्य स्वस्य च तद्विचारयोग्यतां निवेदयन् प्रार्थयते नैतदिति त्रिभिः । असाधु 5 6 बहिर्मुखम् | तीव्रं दुर्भरम् । हर्षशोकभयैः ईषणात्रयेणचातं दुःखितमपि त्वत्कथासु न संप्रीयते । तस्मिन्नवम्भूतं मनसि सति कथं तत्र तत्त्वं विचारयामि ।। ३९ ।। 1 किञ्च जिह्वेति । जिह्वा अवितृप्तासती भो अच्युत ! मा मां यतो मधुरादिरसस्तत आकर्षत, उदरं तु क्षुधासन्तप्तं सत् सद्य एव यत्किञ्चिदाहारमात्रं प्रति । चपला दृक् चक्षुः कर्मशक्तिः कर्मेन्द्रियाणि । लुनन्ति त्रोटयन्ति ||४०|| वीर एव मुपसंहत जगतः कारणतयाऽवस्थिताज्जगतः उत्पत्तिप्रकारं मध्यतस्तदन्यत्वप्रदर्शनायाह- तस्यैवेति । तस्योक्तविधमवस्थितस्य तव नाभेर्वपुस्त्वच्छरीरभूतं जगदाकारं महाब्जमभूदुद्रभूव । कथम्भूतस्य 1–1 A,B,J °श्यन् 2 A,B, Jomit तलं 3-3A,B, Jomat 4 A,B, Jomit तू 5 ABJ 56. A.B, J 30 259 7-9-33-40 श्रीमद्भागवतम् तव ? निजकालशक्त्या स्वांशभूतया कालाख्यया शक्त्त्र्या सञ्चोदिता क्षुभितगुणा प्रकृतिरेव धर्मः अपृथक्सद्धविशेषणं यस्य तस्य अम्भसि अनन्तशयनादिति ल्यब्लोपे पञ्चमी शेषपर्यङ्कादुत्थाय विरमन् समाधिः जगद्व्यापार वैमुख्येन अवस्थानुरूपो यस्य, सिसृक्षोरिति फलितोऽर्थः एवम्भूतस्य तव नाभेः त्वच्छरीरभृतं जगदात्मक मात्मनि त्वयि निगूढं सूक्ष्मावस्थापनं महाब्जं स्वकणिकात् स्ववीजा प्रटवदभूदित्यर्थः । । ३३ ।। तत्सम्भवस्तन्महाब्जसम्भवः कविर्ब्रह्मा अतः पद्मादन्यदपश्यमानः स्वात्मन्यन्तरात्मतया ततं व्याप्तं बीजं पद्मस्य कारणभूतं त्वां स्वस्माद्बहिस्तथा अब्दशतं वर्षशतमप्सु निमज्जमानो विचिन्वन्त्रन्त्रेषयन्त्राविन्दत नोपलब्धवान्। अहो ! तथाहि, अङ्कुरे जाते बीजं कथमुपलभेत नोपलभेतैवेत्यर्थः । यथाऽङ्कुरे जाते सति ततः पृथक् स्थितं बीजं नोपलभते लोकस्तथा मत्कार्यभूतं जगदात्मकं पद्मं मदभिन्नमिति दर्शयितुं भवान् बहुधा विचिन्वताऽपि ब्रह्मणा नोपलब्ध इति भावः । । ३४ ।। ततो भगवदुपासनया स्वस्मिन्नेव दृष्टवानित्याह सत्विति । स तु विचिन्वन्नात्मयोनिर्ब्रह्मा अतिविस्मितः अब्दशतपर्यन्तान्वेषणेनाऽपि अनुपलम्भप्रयुक्त त्रिस्मययुक्तः परावृत्त्यांन्जमाश्रितस्सन् तीव्रेण तपसा ध्यानेन परिशुद्धभावः परिशुद्धमनाः निरस्त त्वद्दर्शनविरोधिकर्मा हे ईश ! त्वामात्मन्येव विततं व्याप्तं ददर्श । कथम्भूतं ? भुवि गन्धमिवातिसूक्ष्यं स्वात्मनः पृथग्विभागानर्हम् । अतिसूक्ष्मभूतेति समस्तपाठे भुवि गन्धमवात्मन विततं ददर्श, भुवि गन्धमिवेत्यवस्थानमात्रे दृष्टान्तः । अतिसूक्ष्माण विभागानर्हाणि कारणात्मतामापन्नानि भूतान्याकाशादीनि इन्द्रियाण्याशयोऽन्तःकरणञ्च तन्मयं तत्प्रचुरमेवम्भूतं तावद्ददर्श । । ३५ ।। ततः सहस्रमपरिमितानि यानि वदनादीनि तैराढ्यं समृद्धमत एव मायामयमाश्चर्यरूपं सत् उपलक्षण सन्निवेशं सता सत्त्वेन नित्यत्वेन उपलक्षणीयः सन्निवेशः वदनाद्यवयवसंस्थानं यस्य तं सता सूक्ष्मरूपेण सता प्रपञ्चेनोपलक्षितः सन्निवेशो वदनादिविन्यासां यस्य तमिति वा, एवम्भूतं महापुरुषं दृष्ट्वा विरिञ्चो ब्रह्मा मुदं हर्ष माप प्राप्तवान् । । ३६ ।। तदा च तं भवाननुगृहीतवान् इत्याह तस्मा इति । तस्मै तीव्रतपसा परिशुद्धभावनया उक्तविधं त्वां दृष्टवते विरिचाय भवान् हयशिरस्तनुतां हयग्रीवरूपं बिभ्रत् श्रुतिगणान् सृष्ट्युपायावेदकान् वेदगणान् आनीय 1 Womits स 260व्याख्यानत्रयविशिष्टम् 7-9-33-40 समर्पितान् । किं कृत्वा आनयत् ? रजस्तमश्च रजस्तमोरूपी वेदहौ वेदापहारिणी अतिबलो मधुकैटभाख्यां असुरौ हत्वा समर्पितवान् यतस्समर्पितवान् अत एव तव प्रियतमां तनुं हयशिरस्तनुं सत्त्वं शुद्धसत्त्वात्मिकाम् आमनन्ति धर्मस्थापनायोपात्तां तनुं शुद्धसत्त्वमयीमामनन्ति जानन्ति अवतारयाथात्म्यविद इति शेषः ||३७|| एवं जगत उत्पत्तिप्रकार उक्तः, अथ रक्षाप्रकारमाह, इत्थमुचितकालेषु तैस्तैः स्वेच्छोपात्तः शुद्धसत्त्वमयः नृतिर्यगृषि देव झषावतारै: रामकृष्णवराहपरशुरामोपेन्द्रमत्स्यावतारैः अवतारान्तराणामपीदमुपलक्षाणं, लोकान् विभावयसि पालयसि जगद्विरोधिनो रावणादीन् हंसि च। हे महापुरुष ! युगानुवृत्तं कृतादियुगेष्वनुवृत्तं धर्म वर्णाश्रममर्यादादिरूपं जगत्प्रतीपनिरसनेन पासि पालयसि, यतस्त्वं कलौ युगे छन्नोऽभवः आसीः । अथ ततः त्रियुगशब्दप्रवृत्तिनिमित्ताश्रयोऽसि कृतत्रेताद्वापरेष्वेवावतारमुखेनाविर्भावात् त्रियुग इत्यभिधीयसे इत्यर्थः ।। ३८ ।। 2 5 एवं निखिल जगदुदयविभवलयैककारणं तदन्तरात्मानं तच्छरीरकं संस्तुत्य यथावत्स्वरूपरूपाय विमर्शने मन्मनो न समर्थमिति वदन् किञ्चित्प्रार्थयते नैतदिति त्रिभिः । हे विकुण्ठनाथा दुरिते दुष्ट मत एवासाधुवृत्तिं कामातुरं विषयप्रवणं हर्षेणाभिमतविषयलाभे हर्षेण, तद्विपरीतविषयलाभे तु शोकेन इषणया पुत्रदारधर्नषणयाचातं मदीयं मनस्तव कथास्वेव न सम्यक् प्रीयते नासक्तं भवतीत्यर्थः । तस्मिन् मनस्येवं स्थिते सति दीन: विषयपारवश्येन दुःखितोऽहं तव गतिं याथात्म्यं कथं विमृशामि ।। ३९ ।। न केवलं मन एव ममैवं जातं, किन्तु इन्द्रियान्तराण्यपीत्याह जिह्वेति । हे अच्युता जिह्वा मा अवितृप्ता अतृप्ता सती एकतो मधुरादिरसान् प्रति मां विकर्षति तथा शिश्रोऽप्यतृप्तः त्वगादयश्च कुतश्चिद्रिकर्षान्ति तत्तद्विषयभोगाय कर्षन्ति चपलदृक् चञ्चला दृष्टिः क्व चाभिमतरूपदर्शनाय विकर्षति । उदरशब्दः प्राणोपलक्षकः तथा कर्मशक्तिः क्रियाशक्ति: पाणिपादादिरपि विकर्षति, कचिहपति गृहस्थं बह्वयः सपत्य इव देहपातम् इन्द्रियाणि लुनन्ति विकर्षन्ति इत्यर्थः ।। ४० ।। विज० सृष्टेः प्रागित्युक्तं दर्शयति-तस्येति । तस्य तुरीयस्यास्य जगत्कारणस्य च कश्चिद्विशेषां नास्तीति द्योतनायैवकारः । आत्मनि देहे जठरे गूढं निलीन मिदं जगज्जगदात्मकं महाब्जं यस्य तव नाभे रभूत्तदब्जं तस्यंव ते वपुः सन्निधानविषयत्वात् प्रतिमास्थानीयम् । कीदृशं स्वरूपम् ? भूतसृष्टिकालशक्तया सञ्चोदितं सृष्टयं प्रेरित 1 Womits आनयत् 2 Womits एव 3 A,B, T अ° 4 W omits शांकन 5. A,B,T एष° 6. A., B.T नं 261 7-9-33-40 श्रीमद्भागवतम् कटाक्षीकृतं कीदृशस्यास्य प्रकृतिधर्मिणः प्रकृतिप्ररेकधर्मवतः प्रलयोदकेऽनन्ताख्यशयनादुत्थाय विरमन् समाप्ति कुर्वन् समाधिः योगिनिद्रालक्षणो यस्य स तथा तस्य । कथमव ? वटवत् वटलक्षणोंऽकुरो यथा स्वर्काणकात् उत्पत्स्यमानकणिकात् कणिकाख्यवटबीजादित्यर्थः । नन्वयं विषमो दृष्टान्तः तथाहि कणिका नाम ट बीजविकारो हि वटाख्याङ्कुरः, न चाऽयं प्रकृते सम्भवति । “निर्विकारोऽक्षरः शुद्धः” इति वचनात्, उच्यतं स्वकणिकादिति लिङ्ग व्यत्ययेन कश्चिद्विशेषो विज्ञायते । कोऽयमिति चेदुच्यते । कणिका नामाऽदृश्या देवता सर्वस्थावरबीजानामभिमानिन्यपि वटाश्वत्यबीजयोविशेषतः सन्निहिता । अत स्तत्तद्वीजेभ्यः तदङ्कुरव्यञ्जनात्तत्प्रागपि तत्र स्थित्वा जाते त्युच्यते यथा, तथा श्रीहरेरपि प्रकृत्यादिस्वामित्वेन च तत्सन्निहितत्वेन च स्थित स्तत्कार्येष्वनुविष्टत्वेन जात इत्युच्यते । “आत्मन आकाशस्सम्भूतः” (तैत्ति. 3. 2-1-1 ) इत्यादौ श्रुतत्वात् । तत्राऽपि वटबीजा द्वटाङ्कुरस्य साक्षादुत्पत्तिर्वटवृक्षिणश्चेतनस्य चेतनाभिमाना दुत्पत्तिः उभयाभिमानिन्या देवताया अभिव्यञ्ज- कत्वेनाऽभिव्यक्ति स्तथा । यथा योग्यं सत्त्वतमो मिश्ररजोगुणान् जगदात्मनः पद्मस्य साक्षादुद्भवः पद्मिनो हिरण्यगर्भस्याऽभिमानजननं हरेः पुरुषान्तरेणाऽऽविर्भाव इत्यादिकमिति । “स्थावराणान्तु सर्वेषां देवता याऽभिमानिनी, विशेषाद्वटबीजे च अश्वत्थे च व्यवास्थिता। अदृश्या कणिका नाम सा वृक्षात् व्यञ्जयत्यपि। अतो बीर्जामनप्रांता सा जातेत्यङ्कुरे स्थिता । एवं हरिः कारणेषु स्थितः कार्यजनेरनु । कार्याण्यनुप्रविष्टस्सन् प्रथमं तत्र दृश्य (ब्रह्मतके) इत्यनेनांक्तविशेषो विज्ञायत इति न काऽपि शङ्काकार्येति, तस्मात् दृष्टान्तदाष्टन्तिक रुप- पत्तिरस्तीति युक्त एव दृष्टान्तः ।।३३।। तत्र विरिञ्चस्य लोकपद्मलक्षणदेहाभिमानोत्पत्तिपूर्वकं हरेर्वटबीजाभिमानिदेवतावददृश्यत्वं प्रकटयं स्तस्य मीमांसामाह-तत्सम्भव इति । पद्मस्य प्रकृत्यात्मकत्वेन तस्मात्पद्यात्सम्भवो जननं यस्य स तथा, लोकात्मकत्वेन तस्मिन् देहस्थानीयेऽभिमानसम्भवो यस्य स तथा उभयोरप्यत्र विर्वाक्षतत्वात् । अतः अब्जादन्यद्वस्तु न पश्यत्रप्सु निमज्जमानो निमज्य मूलं विचिन्वन् लोके बीजादङ्कुरे जाते नष्टं बीजमव पृथिव्यां कथमुपलभेत पुरुष इति तचिन्तां दर्शयन्नवं विधः कवि ब्रह्माऽऽत्मन स्वस्मिन्नेव अब्जान्तस्तस्माद्वहिश्च विततं व्यञ्जकत्वा द्वीजदेवतावत् बीजसंज्ञत्वान्नाऽविदत् नोपलब्धवानित्यन्वयः ।। ३४ ।। आत्मा परमात्मा योनिः कारणं यस्य स तथा तु शब्देनैकस्य हरेर्बहुधा जन्माऽस्तीति विशेषं दर्शयति । स एव ब्रह्मा अब्दशतसंज्ञितेन कालेन विचिन्त्य विविधपृथिव्याद्याधाराणा मनुत्पन्नत्वादस्य केनचिदाचारण 1 A 262 व्याख्यानत्रयविशिष्टम् 7-9-33-40 भवितव्यम् । लौकिके बीजनाशवत् नाशायोगात् सन्नपि न दृश्यते, कुतूहलमेतदिति अतिविस्मितोऽब्जमाश्रितः तपेति द्व्ाक्षरं श्रुतवान् । तपसाऽहं द्रष्टुं शक्त इत्यनेनोक्त मभिजानन् तीव्रेण तपसा परिशुद्धान्तःकरणो भूतेन्द्रियाशये जगति विततं त्वामात्मनि स्वस्मिन् स्थितं ददर्शेत्यन्वयः । कथमिव ? भुविव्याप्तमतिसूक्ष्मंगन्धाख्यदेवता- स्वरूपं यथा पश्यति योगी तथेत्यर्थः । गन्धाख्या देवता यद्वत्पृथिव्यां व्याप्य तिष्ठति एवं व्याप्तं जगत् विष्णुं ब्रह्मात्मस्थं ददर्श । हेति वाक्यं गन्धशब्देन देवताकथनं युक्तमिति भावः ।। ३५ । । यथा सूक्ष्मरूपं दृष्ट्वा मुमुदे तथा विराडूपमपि तयो रीषदपि विशेषाभावादित्याह एवमिति । अनेन ब्रह्माण्डशरीरी ब्रह्मा “पातालमेतस्य हि पादमूलम्” (भाग 2-1-26) इत्याद्युक्तं यद्रूपमपश्यत्तदेव गाजोऽपीति ज्ञातव्यम् । आत्मयोनिरिति विशेषणात् मायामयं ज्ञानरूपम् अनिर्वाच्याऽविद्यामायानामेति किंन स्यादित्यत्राऽ ऽह सदिति । आनन्दादिलक्षणसमुदायरूपम्। अथ कस्मादुच्यते सदिति- “सन्तो ह्यस्मिन्नानन्द ओजो बलम्” इति स्पष्टश्रुतेः । “सन्निवेशश्च यः स्तोमः समुदायो गणः स्मृतः” इत्यभिधानम् । आनन्दादिलक्षणानां सन्निवेशां यस्मिन् स तथा । तं गुण गुणिनोरभेदात्स्वरूपत्वं सिध्यति । “विज्ञानमानन्दं ब्रह्म” (बृह. उ. 3-9-28 ) इति श्रुतेः लक्षणत्वज्ञापनायाऽदिशब्देन ज्ञानग्रहणम् । १३६ ।। रजस्तमस्स्वभावावतिबला वेदद्रुहो मधुकैटभाख्यों हत्वा श्रुतिगणाननयत्, आनीयाऽस्मै विरिञ्चाया- ऽ वोचदिति शेषेणान्वयः । अनेनैतत्सिद्धमभूदित्याह-सत्त्वमिति ।। ३७ ।। चतुष्पदधर्मं पासि यस्त्वं कलौ छन्नोऽभव इति यस्मात्तस्मात्सत्वं त्रियुग इति ख्यातः ।। ३८ ।। एवं हरेर्भक्तवात्सल्यं विज्ञाप्य स्वशक्तिं विज्ञापयति नैतदिति । येदेतन्मनस्तव कथासु न सम्प्रीयते तस्मिन्मनसि तव गतिं कथं विमृशामीत्यन्वयः । ईषणं, वित्तादीनामिति शेषः । । ३९ ।। मनस्समाधानाभावादन्येन्द्रियाण्यपि मत्पुरुषार्थविरुद्धानीत्याह-जिह्वेति । स्पर्धाभाषणशीलत्वाजिह्वा । दुस्सङ्गेन पुण्यश्लथनशीलत्वात् शिश्रः । “त्व च सम्पर्क” इति धातोः दुस्सम्पर्कशीलत्वात् त्वक, उदात्ककुदं न मयतीति उदरम् । कर्मशक्तिरित्यनेन कर्मेन्द्रियाणि वागादीनि लक्षयति । गेहपति देहस्वामिनं, अन्यत्र गृहपतिम् ||४०|| 263 7-9-41-44 श्रीमद्भागवतम् एवं स्वकर्मपतितं भववैतरण्या मन्योन्यजन्ममरणाशनभीतभीतम् । पश्यञ्जनं स्वपरविग्रहवैरमैत्रं हन्तेति पारचर पिपृहि मूढमद्य । । ४१ ।। कोऽन्वत्र तेऽखिलगुरो ! भगवान्प्रयास उत्तारणेऽस्य भवसम्भवलोपहेतोः । मूढेषु वै महदनुग्रह आर्तबन्धो । किं तेन ते प्रियजनाननुसेवतां नः ।। ४२ ।। 6 5 नैवोद्विजे भव दुरत्ययवैतरण्या स्त्वद्वीर्यगायनमहाऽमृतमप्रचित्तः । शोचे ततो विमुखचेतस इन्द्रियार्थमायासुखायभरमुद्वहतो विमूढान् ||४३|| 10- प्रायेण देवमुनयः स्वविमुक्तिकामा मौनं चरन्ति विजने न परार्थनिष्ठाः । 赏 12- 12 नतान्विहाय कृपणान् विमुमुक्ष एको नाऽन्यं त्वदस्य शरणं भ्रमतोऽनुपश्ये । । ४४ । 14 18 श्री. न केवलमहमेक एवैवं कष्टां दशामापन्नः, किन्तु महाजनोप्येवमेव क्लिश्यति अतस्सर्व जन पालयेति प्रार्थयते - एवमिति । भवः संसार एव वैतरणी यमद्वारनदी, तस्याम् । अन्योन्यतो यानि जन्मादीनि तेभ्योऽतिभीतं स्वेषां परेषाञ्च विग्रहेषु देहेषु यथायथं वैरं मैत्रच यस्य, एवं मूढं जनं पश्यंस्त्वम् । हे पारचरारा तस्याः पारे स्थित नित्यमुक्त। हन्तेति अहो कष्टमित्येव मनुकम्प्याऽद्य पिपृहि वैतरण्या उत्तार्य पालय । ।४१ ।। एकेन मया कथं सर्वो जनस्तारणीय इति चेत् तत्राऽऽह - कोन्विति । को नु ते अत्र सर्वजनोत्तारणप्रभासो, नकोऽपि । कुतः अस्य विश्वस्य भवसम्भवलोपानामुत्पत्तिस्थितिसंहाराणां हेतोः ततोऽपि किमेतद्दुष्करमिति भावः । उचितञ्चैतदित्याह मूढेष्विति । त्वाञ्च त्वदीयांश्च तारयिष्यामि, इमं दुराग्रहं मा कृथा इति चेत्तत्राऽऽह-तव ये प्रियजनाः प्रियतमाः भक्ताः ताननुसेवमानानां नोऽस्माकं तेनोत्तारणेन किम् “कोऽति प्रयासोऽसुर बालका हरेः कोऽन्वत्र तेऽखिलगुरो भगवन्प्रयासः ? प्रह्लादइत्थमुपमन्त्र्य मिथो नराणामीशेन सख्यमकरोदपनीयमायाम्” (भाग 7-7-38) तद्भक्तजनसेवनयैव संसारवैतरणीनद्युत्तरणं भविष्यतीति भावः । । ४२ ।। , 20- 17- 15 20 21 18 ननु प्रियजन सेवामात्रेण कथं तव संसारतरणम् इत्याशङ्क्य तदेव विवृण्वन् परिहरति-नैवेति । हे पर! सर्वोत्तमः त्वद्वीर्यगायनमेव महामृतं तस्मिन्मनं चित्तं यस्य सोऽहं भववैतरण्या नैवोद्विजे, किन्तु विमूढान्
- H,V भय 2. M. Ma °मति 3. A,B, G, J, M, Ma, T पी° 4. HV मस्यः M. Ma सत्त्वम् 5. M. Ma ‘वमान: 8–6. A,B.G.J, T परदुरत्यय; W परम हे भव 7. M. Ma शीर्ष 8. M. Ma मत 9. M. Ma नु तं 10-10 HV परमार्थनिष्ठा: 11. W वा 12– 12 HV नाऽस्य त्वस्य; W नाऽन्यं त्वदय 13. H,V Omit एव 14. A,B,J Omit देहेषु 15. A,B, पी० 16. A,B, J णीम् 17–17ABJ Omit 18-18 HV श्लोक कोऽतिप्रयासः 19-19 A,B,J Omk 20-20 ABJ वत्साप्रह्लाद त्वां तावत्तापिण्यामितावतैव कतार्थः । स्याः, किमनेन निर्बन्धेन ? इत्यत आह 21. H,V परमा 264 " व्याख्यानत्रयविशिष्टम् 7-9-41-44 शोचामि तानेवाऽऽह । ततो महामृता द्विमुखं येतो येषां । प्रत्युत इन्द्रियार्थनिमित्तं यन्मायासुखं तदर्थ भरं कुटुम्बादिभारमुद्वहतः ।। ४३ ।। त्वं तावन्मुक्तिं गृहाण, तांस्तु तत्त्वज्ञा मुनय उपदेक्ष्यन्तीति चेत् तत्राऽऽह - प्रायेणेति न विमुमुक्ष विमुक्तिं नेच्छामि तर्ह्यन्यं कर्माप प्रार्थयभामेव किमिति निर्बंधासीति चेदत आह-त्वत्तोऽन्यमस्य जनस्य शरणं न पश्यामि ।। ४४ ।।
वीर. न केवलमहमेवेदृशीं दशां प्राप्तः किन्तु मदीयो जनोऽप्येवमेव क्लिश्यति । अतः सर्व मदीयं जनं संसारान्मोचयेति प्रार्थयते एवमिति । भव एव वैतरणी दुःखप्रदा यमलोकनदी तस्यां स्वकर्मभिः पुण्यपापात्मक पतितमन्योन्यं यानि मरणादीनि शत्रूणां पुत्रादिजन्मना स्वस्य भयं स्वस्य पुत्रादिजन्मना परेषां शत्रुभ्यः स्वस्य भयं स्वस्माच्छत्रूणामेवं परैः स्वद्रव्यभक्षणेन स्वस्य भयं, स्वेन परद्रव्यभक्षणे स्वस्मात्तेषामिति यथासम्भ- वमूह्यम्। तेभ्यो जन्मजरामरणाशनेभ्यां भीतभीतं भीतार्दापभीतं स्वेषां परेषाञ्च विग्रहे देहेषु यथायथं वैरं मंत्र यस्य तमेवमद्याऽपि मूढमज्ञं जनं पश्यन् त्वं हे पारच भववंतरणी पारे चरतीति तथा तस्य सम्बोधनम्, अतिपीहि, “पु पालनपूरणयोः” इति धातुः अतीव पालयेत्यर्थः । यद्वा, अतिथिगृहि, हन्तेति अहो कष्टमित्यनुकम्य- भववैतरिण्या अतिपारय पारं नय, संसारान्मोचयेत्यर्थः । । ४१ ।। } ननु त्वदीयसर्वजनोत्तरणे मम महान् प्रयासो भवेत्, नेत्याह–कोन्विति । हे अखिलानां गुरी हितोपदेष्टः । हे भगवन्! ज्ञानशक्त्यादिषाङ्गुण्यपूर्ण ! अत्र अस्मिन् मदीयजनस्योत्तारणे तव कोनुप्रयासः । न कोऽपीत्यर्थः । प्रयासाभावं हेतुं वदन् भगवन्तं विशिनष्टि - अस्य कृत्स्नस्य चिदचिदात्मकप्रपञ्चस्य भवसम्भवलोपहेतो रुत्पत्तिस्थितिलयकारणस्य कृत्स्नजगदुदयविभवलयलीलस्य मदीयजनोत्तारणे न कोऽपि प्रयास इति भावः । युक्तञ्चेतत्तवेत्याह- मृटेष्यजेषु विशेषेण महता मनुग्रहो भवतीति । ननु मत्सेवा मन्तरेणाऽहं नाऽतिपारयामि, अन्यथा सर्वमुक्तिप्रसङ्गः, तताऽऽह– हे आर्तबन्धो! किन्तेन आर्तबन्धस्त्वमिति यत् तेन, नोऽऽस्माकं किं त्वत्सेवया स्यात् तवार्त बन्धुत्वनिर्वाहार्थं त्वत्सेवायामप्यशक्ता त्रयमार्त्तानुकम्प्या इति भावः । सर्वमुक्तिप्रसङ्ग निराकुर्वन् आत्मनो विशिनष्टि । तं तव ये प्रियाः भक्तजनास्ताननुसेवतां त्वद्दासानुदास्यं कुर्वतामस्माक मित्यर्थः । तावन्मात्रमपेक्ष्य मज्जनोत्तारणापपनेनं सर्वमुक्तिप्रसङ्गश्चेति भावः । मामनुगृहीतवता त्वया मदीयजनस्य भवदासानुदास्यमपि सम्पाद्यमिति तात्पर्यम् ॥। ४२ ।।
- H, V, तेषां तु 2. A, B.T. परेषां 3. Womits जरा 4. Womit त्वं 5 A.B. TOmit अत्र 6. A, B, T मम 7 Womits न. 2657-9-41-44 श्रीमद्भागवतम् इदमेवमयाप्रार्थनीयमित्यभिप्रयन्, नाऽहं भववैतरण्या बिभेमि, किन्तु तस्यां पतिष्यतो मज्जना नवलोक्य दुःख्यामीत्याह - नैवेति । हे परमः दुरतिक्रमणीयो भवः संसारः स एव वैतरणी ततो नैवाऽह मुद्विजे, बिभेमि । उद्वेगाभावे हेतुं वदन्नात्मानं विशिनष्टि त्वद्वीर्येति । त्वद्वीर्यगायनं त्वद्वीर्यसूचकगुणनामगायनमेव महदमृतं तस्मिन् मनं चित्तं यस्य सोऽहम् अतो न मदर्थ, शोचे, किन्तु विशेषेण मूढान् मदीयान् प्रति शोचे, तदर्थ शोचे इत्यर्थः । तत्र हेतुं वदन् तान्विशिनष्टि-ततस्त्वदीयगनाद्विमुखं चेतां येषाम्, इन्द्रियार्थाः शब्दादयो विषयास्तेषां मायासुखाय तदनुभवजन्यप्राकृतसुखाय तदर्थं भरं कुटुम्बादिभारं उद्वहन्तीति तथा तान् ।।४३।। ननु, यथा श्रीनारदानुग्रहात्त्वं मुमुक्षुस्तथा त्वदीया अपि महतामनुग्रहात् मुमुक्षवश्चेत्तान् मोक्षयिष्यामि, अतस्त्वमेव मुक्तिमिच्छेत्यत्राऽऽह प्रायेणेति । हे देवः प्रायशां मुनय आत्मनामेव मुक्ति कामयमाना विजने निर्जने अरण्यादिदेशे मौनं शुभाश्रयसंशीलनं कुर्वन्ति न तु पैरार्थनिष्ठाः अन्येषां प्रयोजने निष्ठा येषान्ते भवन्ति, अत सतदनुग्रहो मदीयजनस्य दुर्लभ इति भावः । तत एतान्कृपणान् विहाय अहमेको न मुमुक्षे न संसृतिबन्धं मोतुमिच्छामि । तर्हि अन्यं कर्माप प्रार्थय मामेव किमिति निर्बंधासीति चेत्तत्राऽऽह भ्रमतः संसृतौ भ्राम्यतोऽस्य जनस्य त्वत् त्वत्तः अन्यं शरणं रक्षकं रक्षणोपायभूतञ्च नाऽनुपश्यामि ।। ४४ ।। 7 Б 8 विजः स्वः परैश्च सह विग्रहलक्षणं वैरं विरुद्धाचरणं मंत्रञ्च यस्य तथा तं जनं पश्यन् अतः तमसा भवस्य पारमिति पिपृहि अतिपारं गमय, मूढसत्त्वं मूढप्राणिनमसुरजातित्वात् तिर्यग्जातित्वात्तामसमिव स्थितं गजेन्द्रं पारं नीत्वा यथा अपालय: तथा पारञ्च प्रापय्य मां पालयेति वा । ।४१ ॥ | मम संसारपारनेतृत्वं तव दुश्शकं नेत्याह- क इति । हे अत्रः अन्यपातरहित! भगवन् मम संसारोत्तारणे ते तव कोनु प्रयासों, न कोऽपि । अत्र जीवराशौ वा कुतो न प्रयास इति तत्राऽऽह- अस्येति । अस्य जगतो भवो जन्मसम्भवः स्थापनेन सम्भावनं लोपः संहारो येषां हेतोः कारणस्याऽस्य जगत उत्तारणे तव प्रयासो नास्ति, ममोत्तारणे कोन्विति वा । कुत इति तत्राऽऽह भवेति । भवस्य संसारस्य सम्भवः उत्पत्तिः तस्य नाशहेतो स्तव किं प्रकृत इत्याशङ्क्य अस्मद्वात्सल्यमन्तरेण न किमपि प्रयोजनं तवेत्याह- मूढेष्विति । गजेन्द्रकल्पातंजनबन्धो! मूढेष्वस्मासु यो महदनुग्रहस्तेन तव किं प्रयोजनं न किमपीत्यर्थः । ननु, प्रयोजनाभावे किमर्थं तथा करणमित्याशङ्क्य स्वभाव इत्याशयेनाह – प्रियेति । प्रियजना ननु सेवमान स्त्वमिति यत् । स तव स्वभाव इति शेषः । । ४२ ।। 0 ,
- A,B. T माणान् 2 A.B. T गायना 3W अप्रा° 4 W दस्यानु 5 A. B. परार्थम् 6. ना 7. A, B.T, Omit रक्षकं 8. A तमां 266 व्याख्यानत्रयविशिष्टम् 7-9-45-48 संसारभीरूणां संसारवैतरण्युत्तरणोपायः क इत्याऽऽशङ्क्य निरन्तरवेदान्तशास्त्र श्रवणमननादि येषामस्ति तेषां तद्भयं नास्ति । अन्यथा न कदाऽपि तत उत्तरण मित्याशयंनाऽऽह- नैवेति । त्वत्तीर्थं त्वद्वषयं वेदान्तशास्त्र तस्य गायनं श्रुत्वा मत्वा व्याख्यापनञ्च तदेव महामृतं यत्तेन मत्तं हृष्टं विवशं वा चित्तं यस्य स तथा । एवं विधोऽहं संसारवैतरण्या नैवोद्विजे न बिभेमि । एवशब्देन त्वत्तीर्थसेवाभावं संसारकदनाद्विभेमि तत्सम्भवेनेत्ययोगव्यवच्छेदः क्रियते । अनेनाऽसङ्गतं प्रह्लादस्तवन मित्येतदपि परिहृतम् । “सत्स्वन्यत्र ततां दया” इति वचनात् इदञ्च भक्तिलक्षणमिति प्रकटयन्नाह शोच इति । ते त्वत्तः इन्द्रियार्थेभ्यो विषयेभ्यो मायासुखं प्राकृत (तमस्स्व) स्वरूपं सुखं यत्तदर्थं भारं कुटुम्बभारम् ||४३|| स्वेतरेषु क्रियमाणा कृपा स्वाश्रितेष्वेव कर्तव्या देवादिभिः क्रियमाणत्वादित्यभिप्रेत्याह- प्रायेणेति देवा मुनयच विजनेन एकान्तस्थलेन साधनेन सहिताः काष्ठमीनदिव्रतं चरन्ति । कीदृशाः ? स्वकीयानां जनानां विमुक्ति: स्यादिति स्वविमुक्तिकामाः। स महतां स्वभाव इत्याह- परेति । परप्रयोजनतात्पयोपेता देवेषु तात्त्विकैविशेषतो मुनिषु कैश्चिदेवेति । विशेष प्रकाशनाय प्रायेणेतिः तदुक्तम्- “आश्रितेषु कृपाकार्या विशेषात्तात्त्विकेरसुरैः । मुनिभिश्च तथा कैश्चित्केचित्कार्याऽखिलेष्वपि । तथाऽपि तात्त्विकसुराः कृपा विषयतां गताः । एत एव विमुच्यन्ते तदन्ये न कथञ्चन (ब्रह्मतकें) इति । यतो देवादयः स्वाश्रितेषु कृपां कुर्वन्ति अतोऽहमप्याश्रितानेतान् कृपणान कृपाविषयान् विहाय एको न विमुमुक्षे, त्वमेको मत्प्रसादेन मुक्तो भव, अन्येऽन्येन वर्त्मनाऽमुक्तास्सन्निर्वात, तत्राऽऽह- नाऽन्यमिति । स्वकर्मणा नानायोनिषु भ्रमतो ममाश्रितजनस्याऽनुकूलं त्वदन्यं शरणं नाऽनुपश्ये इत्यन्वयः || ४४ ॥ यन्मैथुनादि गृहमेधिसुखं हि तुच्छं कण्डूयनेन करयोरिव दुःखदुःखम् । 1 तृप्यन्ति नेह कृपणा बहुदुःखभाजः कण्डूतिवन्मनसिजं विषहेत धीरः ।। ४५ ।। मौनव्रतश्रुततपोऽध्ययनस्वधर्म व्याख्या रहो जपसमाधय आपवर्ग्याः । प्रायः परं पुरुषं । ते त्वजितेन्द्रियाणां वार्ताभवन्त्युत न वाऽत्र तु दाम्भिकानाम् ।। ४६ ।। रूपे इमे सदसती तव वेददृष्टे बीजाङ्कुराविव नचाऽन्यदरूपकस्य । 4 युक्तास्समक्षमुभयत्र विचिन्वते त्वां योगेन वह्निमिव दारुषु नाऽन्यतः स्यात् ।। ४७ ।।
- M. Ma देह 2. M. Ma ल्यपि 3. A, B, G.J. T 0 4 H, V वाऽन्यतः 267 7-9-45-48 श्रीम त्वं वायुरग्रिरवनिर्वियदम्बुमात्रा: प्राणेन्द्रियाणि हृदयं चिदनुग्रहाच । सर्वं त्वमेव सगुणोविगुणश्च भूमन् नाऽन्यत्त्वदस्त्यपि मनो वचसा निरुक्तम् ।।४८ ।। श्री. नन्वेते स्त्रीसम्भोगादिना सुखिन एव, न कृपणास्तत्राऽऽह - यदिति । करयोः कण्डूयनेन सङ्घर्षणेनेव दुःखमनुदुःखं यस्मिन् । तर्हि दुःखत्वादेव ततो निर्विद्य मुच्येरन्, तत्राऽऽह-कृपणा: कामुकाः बहुदुःखभाजोपीह गृहमेधिसुखे न तृप्यन्ति अलमिति न मन्यन्ते कण्डूतिवत् कामस्य दुस्सहत्वात् । ननु, केचित्कण्डूतिमपि सहन्ते, कामश्चेत्यत्राह त्वत्प्रसादात्तु कश्चिद्धीर एव मनसिजं कामं विषहेत, न तु सर्वे; अत्राऽपि कण्डूतिवदित दृष्टान्तः ।।४५ ॥ ननु मौनादिभिर्मोक्षसाधनेस्सुलभैव तेषामपि मुक्तिः, तत्राऽऽह - मौनेति । हे पुरुष ! अन्तर्यामिन्! ये मौनादयो दश आपवर्ग्या अपवर्गहेतवः प्रसिद्धाः । रहो विवक्तवासः, ते तु प्रायसोऽजितेन्द्रियाणां इन्द्रियभोगाय अर्थार्थ विक्रीणतां वार्ता: जीवनोपाया भवन्ति । दाम्भिकानां वार्ता अपि भवन्ति वा न वा, दम्भस्याऽनियत- फलत्वात् ।।४६ ॥ तत्त्वज्ञानं भक्ति विना सकामे मौनादिभिर्न भवत्येवेत्याह-रूपे इति त्रिभिः बीजाङ्कुराविव प्रवाहापत्रे इमे सदसती कार्यकारणं एव ते रूपं उपलक्षणभूते वेदेन दृष्ट प्रकाशिते । न चाऽन्यत् स्वसमवेतं गोरत्वादिकमिव देवदत्तादेः । कुत: ? अरूपकस्य प्राकृतरूपादिशून्यस्य । अतो युक्ता स्संयता एव भक्तियोगेन प्रत्यक्षं त्वामुभयत्र कार्य कारणे च अनुगतं पश्यन्ति, मथनेन दारुषुवह्निमिव । नाऽन्यतः स्यात्त्वज्ज्ञानमिति शेषः । यद्रा ज्ञानप्रका- रमेवाऽह । एतदुभयमन्यतः प्रधान परमाण्वादेनंस्यात् । " स ऐक्षत” इत्यादिश्रुतेः । अत स्त्वमेव कारणत्वात् सर्वत्राऽनुस्यूत इति ।। ४७ ।। तदेवाऽऽह-त्वं वायुरिति । हृदयं मनः, चिञ्चित्तम्, अनुग्रहोऽहङ्कारो देवता वर्गो वा । सगुणः स्थूलः, विगुणः सूक्ष्मः मनश्च वचश्च मनोवचः तेन निरुक्तं प्रकाशितम्। किमपि त्वत्तोन्यन्नास्ति । ।४८ ।। वीरू ननु, त्वदीया जना न दैन्यं प्राप्ताः, किन्तु विषयानुभवेन हप्ता एव । अतस्तेषां दैन्यापादनेन त्वं किमिति इत्थं प्रार्थयसे ? तत्राऽऽह यदिति । यन्मेथुनादिकं गृहमेधिनो गृहस्थस्य सुखं, तत्करयोः पाम्ना दूषित- 1 W * 2 A,B, J त्वज्ञानं 3.ABJ सु° 4 HV स्याज्जा ° 5 HV सृत 6.HV तद्दे 268 व्याख्यानत्रयविशिष्टम् 7-9-45-48 योर्हस्तयोः कण्डूयनेन सङ्घर्षणेनेव तज्जन्यदुःखवत् दुःखदुःखं अतीवदुःखात्मकं दुःखादुपरिदुःखं दुःखादकर्मात वाऽर्थः । अत एव तुच्छम् । तर्हि तस्य दुःखत्वादेव ततो निर्विद्य मुमुक्षेयुः, तत्राऽऽह कृपणा: कामिनः बहुदुःखभाजीपीह गृहमेधिसुखेन तृप्यन्ति अलमिति न मन्यन्तेः कण्डूतिवत् कामस्य दुस्सहत्वात् । अतस्तं स्वानर्थमेव न जानन्तीति भावः । ननु, केचित्कण्डूतिमपि सहन्ते, कामश्चेत्यत्राऽऽह-सत्यं, धीरश्चेत्त्वदनुग्रहाज्जितेन्द्रिय- श्चेन्मनसिजं कामं सहेत, न त्वजितेन्द्रिय इति भावः ।। ४५ ।।
2 तु 1 2- तर्हि कश्चिन्मौनादिभिरुपायैरिन्द्रियाणि जयद्भिरपवर्गः साध्यः, तत्राऽऽह मौनेति हे पुरुष ! परम पुरुष मौनादय आपवर्याः जितेन्द्रियाणामपवगोपाया एवेति सत्यमेव । अजितेन्द्रियाणान्तु वार्ता जीवनोपाया भवन्ति “अयं मौनादिसम्पन्नस्ततोऽस्मैदेयम्” इति मन्यमानेभ्यः परेभ्यः लब्धवित्तो भवतीति जीवनोपाया भवन्ति न तु अपवगोपाया भवन्ति । सतीन्द्रियजये मीनादय आपवयः न तु तस्मिन्नसति, भवदनुग्रहास विषयवैतृष्ण्यन भवतिव्यमिति भावः । अपवर्गार्थतया अनुष्ठिता अपि मोनादयोऽजितेन्द्रियाणां वार्ता एव, न आपवायाः, किम्पुनदम्भार्थं कृता आपवर्ग्या न भवन्तीत्याह उतेति । दाम्भिकानां मौनादयो वार्ता अपि भवन्तीत्युत न वा. किम्पुनरापवर्ग्या न भवन्तीति दाम्भिकानां दाम्भिकत्वे प्रकटे सति जीवनहेतवोऽपि न भवन्तीति उत न वा शब्दार्थः । तत्र मौनं वाङ्नियमः, व्रत मनशनादिरूपं श्रुत मध्ययनम् तपः कृच्छ्रादि, अध्ययन मध्ययनजं पाण्डित्यं, स्वधर्मः स्ववर्णाश्रमोचितो धर्मः, व्याख्या अध्यापनं, रहो निर्जनदेशवसतिः, जपो मन्त्रजपः, समाधि र्ध्यानम् । मनसिजं विषहेत धीर इतीन्द्रियजयमूलकः कामजय इत्युक्तम् । तथा अजितेन्द्रियाणां वातां भवन्तीत्यनेन जितेन्द्रियाणान्तु आपवय भवन्तीति सूचितम् ।। ४६ ।। तर्हीन्द्रियजयः कथं स्यादित्यपेक्षायां सर्वात्मर्कानतिशयानन्दरूप ब्रह्मोपासननिष्ठस्य अर्थादवेन्द्रियजयः स्यादिति वक्तुं तावत्तदुपासनाप्रकारं विवक्षुश्चेतनाचेतनयोः परमात्मशरीरत्वमाह - रूपे इति । इमे सदसती चिदचिद्रव्यरूपे बीजाङ्कुराविवस्थिते अरूपकस्य कमांधीन देहरहितस्य तव वेददृष्टे वेदबाधित रूपं शरीर “य आत्मनि तिष्ठन् " " आत्मनोऽन्तरोयमात्मा न वेद” “यस्याऽऽत्मा शरीरं, यः पृथिव्यां तिष्ठन् पृथिवी मन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरम् (बृ.ह.उ. 3-7-3) “यस्याऽक्षरं शरीरं” (सुबा.उ. 7-1) “यस्याव्यक्तं शरीरम्” (सुबा.उ. 2-7) इत्यादि वेदबोधितै तव शरीर इत्यर्थः । बीडाङ्कुरौ इत्यनेन कदाचित्कारणावस्थया कदाचित्कार्यावस्थया चोभयधाऽवस्थिते उभे अपि चिदचिदद्रव्ये तव शरीरभूते इत्युक्तं भवति । अरूपकस्य 1–1W Omits 2–2A, B. T Omit 3. A, B,T Omil इति 4 A.B. T तश 269 7-9-45-48 श्रीमद्भागवतम् रूपे इत्यनेन तच्छरीरकत्वं न तव कर्माद्युपाधिप्रयुक्तमपि तु निरुपाधिकमित्युक्तं, यत उभयावस्थास्थितयोश्चिदचितो स्त्वच्छरीरत्वमत एव न चाऽन्यत् । अन्यदत्त्वदात्मकं किञ्चिदपि वस्तुनास्ति । एव मुभयत्र त्वच्छरीरभूत- योश्चिदचित्तोस्त्वां योगेनोपासनात्मकेन युक्तास्सन्तो मुनयो विचक्षते पश्यन्ति । तंत्र दृष्टान्तः - वह्निमिव दारुषु, यथा दारुषु मथनाद्युपायेन वह्निं विचक्षते तद्वत्, अन्यतो योगादन्यत उपायान्तरान्नस्यात्, साक्षात्कार इति शेषः । उपायान्तरेण साक्षात्कारो न स्यादित्यर्थः ।। ४७ ।। नचाऽन्यदित्यनेन अन्यत् त्वदात्मकं नास्तीत्युक्तं, नाऽन्यतः स्यादित्यनेनोपायान्तरादृश्यत्वञ्च । तदेतदुभयं प्रपञ्चयन् सर्वात्मकब्रह्मसाक्षात्कारादेव निश्शेष इन्द्रियजय इत्याह-त्वमिति द्वाभ्याम् । तावत्सर्वात्मकत्वं प्रपञ्चयति- त्वमिति । त्वमेव वाय्वादिरूपेणाऽवस्थितः, तच्छरीरकत्वेनाऽवस्थित इत्यर्थः । पूर्वं तवरूपे “तवरूपे” इति व्यतिरेकनिर्देशादत्राऽ भंदनिर्देशाच्चेदं तादात्म्यं शरीरात्मभावनिबन्धनमित्यवगम्यते । तत्र मात्राः शब्दादयस्तन्मात्राः, प्राणाश्चेन्द्रियाणि, हृदयं मनः चिदनुग्रहं ज्ञानोत्पत्त्यनुग्राहकं हृदयविशेषणं चिदनुग्रहश्चेति पाठे ज्ञानोत्पत्त्यनुग्राहकां महान् बुद्धितत्त्वात्मक उच्यते । किं बहुना, सगुणः सत्त्वादिगुणप्रयुक्तः प्रकृतिपरिणामात्मकः सर्वः पदार्थः विगुणः सत्त्वादिगुणरहितः तदपरिणात्मको जीववर्गश्च मनश्च वचश्च तयोस्समाहारो मनोवचः तेन निरुक्तं विषयीकृतं तदेतत्सर्वं त्वमेव त्वच्छरीरभूतमेव । ।४८ ।। L विज . सुखानुभवार्थं हि मोक्षाकांक्षा, तच्छब्दादि विषयेभ्योऽपि स्यात् अतोऽजागलस्तनायितमोक्ष- सुखायको वा प्रेक्षावान् महाप्रयत्नं कुर्यादुन्मत्तमन्तरेण ? इति तत्राऽऽह यन्मैथुनादिति । मैथुनादिगृहस्थसुखं यत् तलब्ध्वा देहकृपणा देहमात्र पोषणपरायणा स्तृप्यन्ति, नाऽन्ये प्रेक्षावन्त इति शेषः । तर्दापि न सुलभमित्याह- बहुदुःखेति । तत्र बुद्धिमतैवं कार्यमित्याह- कण्डूतिर्वादिति । मनसिजंकामम् ।। ४५ ।। मुमुक्षुभि: प्रथमत इन्द्रियजय एव समर्थनीयोऽन्यथा मुक्तिसाधनानामपि मौनादीनां लोके जीवनोपायमात्रत्वं भवतीत्याह- मौनेति। आपवय मुक्तिहेतवः प्रायः सम्यग्भक्त्यनुष्टिता इति शेषः । हे पुरुषा परं न चेत् त एव अजितेन्द्रियाणां पुंसां वार्तास्तत्कालजीवनमात्रोपाया भवन्त्युत अपि सम्भावनामात्रं न तु मुख्यत इत्यर्थः । लोकमोहनार्थं मौनादिकमनुतिष्ठतां दाम्भिकानां तदपि न सेत्स्यतीत्याह अत्र जीवलोके वा यथा अजितेन्द्रियाणां 1–1 W Omits 2 A.B.T Omits 270व्याख्यानत्रयविशिष्टम् 7-9-49-52 जीवनमात्रोपाया, न तथा दाम्भिकानां भवन्तीति । “वा विकल्पोपमानयोः” ( उपमायां विकल्पे वा) (अम.को. 3-404) इत्यभिधानम् । न वा भवन्तीत्येकं वाक्यमिति वा ||४६ || मौनादीनां केशसाध्यत्वेनाऽ सर्वाधिकारित्वात् सर्वाधिकारिकोपासनाविषयं निरूपयति रूपं इति । इमं सदसती कार्यकारणे तवरूपे त्वद्वशत्वात्वत्सन्निधानयोग्ये । अत्र प्रमाणमाह-वेदेति । द्वे वा व ब्रह्मणां रूपे” (बृह. उ. 2-3-1 ) इत्यादी कार्यकारणत्वं किं विकारभावेन निमित्तनैमित्तिकभावे न चेत्याशङ्क्य यथायोग्यमित्यूह- नीयमित्यत्र दृष्टान्तमाह- बीजेति । व्याख्यातमेतत्-“विज्ञानमानन्दं ब्रह्म” (बृह. उ. 5-6-18 ) इतिवत् । वेददृष्टेचेत्. किं साक्षाद्रूपे इति ? नेत्याह-न चेति । अन्यद्विलक्षणं ज्ञानानन्दादिलक्षणं नैव कुतोऽत्राह- अरूपकस्यति । प्राकृतरूपाभावादित्यर्थ । महतां प्रत्यक्षञ्चाऽत्र प्रमाणमित्याह युक्ता इति । भक्तियोगेनोभयत्ररूपद्रये युक्ता, उपासनालक्षणध्यानेनेति शेषः । युक्ता योगिनः उभयत्र सन्निहितं त्वां पश्यन्तीति वा । दर्शनप्रकारमाह-वह्नमित । योगेन मथनाद्युपायेन । अन्ययोगं निवारयति नाऽन्यत इति । भक्तियोगादन्यतोऽन्येनेति । साक्षात्स्वरूपादन्यत् प्राकृतं रूपं नैव । “अरूपमक्षरं ब्रह्म” इति श्रुतेः । अतो न साक्षाद्रूपे इति वा योजना । “साक्षात्स्वरूपापेक्षया स्वरूपादन्यरूपं न“ इत्याचार्यविवरणमत्र प्रमाणम् ।।४७ ।। के ते कार्यकारणे इत्यत स्तन्नामनिर्देशः । तत्सत्ताप्रदत्वेन तद्वशत्वे तद्रूपत्वाभिप्राय इत्याशयेनाऽऽह- - त्वमिति । चिदनुग्रहश्चेतन स्तन्मनसा वचसा निरुक्तं नत्वदन्यत् त्वां विना प्रवृत्तिमन्नास्ति स गुणस्संसारी , शौक्यादिगुणयुक्तो वा । विगुणो मुक्त उत्पन्नानन्तरक्षणविशिष्ट पदार्थो वा ।। ४८ ।। नैते गुणा न गुणिनो महदादयो ये सर्वे मनःप्रभृतयः सहदेवमर्त्याः । 2 आद्यन्तवन्त उरुगाय विदन्ति हि त्वामेवं विमृश्य सुधियो विरमन्ति शब्दात् ।।४९ ।। तत्तेऽर्हत्तम । नमः स्तुतिकर्मपूजा: कर्म स्मृतिश्चरणयोः श्रवणं कथायाम् । संसेवया त्वयि विनेति षडङ्गया किं भक्ति जनः परमहंसगतौ लभेत । १५०॥ • 1.H.V, ण्णानुगु° 2.M. Ma हित्वा एवं; W हित्वादेवं 3. HV मुनयो 44HV तत्तेऽहंसत्तम ! नमः स्तुतिकर्मपूजाः कर्मस्मृतिश्चरणयो:: M,Ma तत्त्वे मनोदर्शन हर्गाप स्तुतौ च वाक्कर्मणि ह्यपि करौ: Wतत्ते महत्तमनमः स्तुति कर्म पूजा: कर्मस्मृतिश्चरणयां. 071 7-9-49-52 4 श्रीमद्भागवतम् नारद उवाच एतावद्वर्णित गुणो भक्तया भक्तेन निर्गुणः । प्रह्लादं प्रणतं प्रीतो यतमन्युरभाषत ।। ५१ ।। 2- 2 श्रीभगवानुवाच प्रह्लाद ! भद्र ! भद्रं ते प्रीतोऽहं तेऽसुरोत्तम । वरंवृणीष्वाभिमतं कामपूरोऽस्म्यहं नृणाम् ।।५२ ।। श्री. अभक्तास्तु स्वस्मिननुगतमपि त्वां न जानन्तीत्याह - नैत इति । एते गुणाद्यभिमानिनो देवाः आद्यन्तवन्तो जडोपाधित्वा दनाद्यन्तं निरुपाधिकं त्वां न विदन्ति । हि यस्मात् सुधियो विद्वांसः एवं विचार्य शब्दा दध्ययनादिव्यापारात् विरमन्ति, त्वामेव समाधिनोपासत इत्यर्थः । तथा च श्रुतिः “किमर्था वय मध्येष्यामहे किमर्थावयं यक्ष्यामहे " इति । “नाऽनुध्यायेद्वहूञ्छन्दान् वाचां विम्लापनं हि तत्” इति । स्मृतिश्च “यदा ते मोहकलिले बुद्धिव्यतितरिष्यति । तदा गन्तासि निवेदं श्रोतव्यस्य श्रुतस्य च” इत्यादिः । । ४९ ।। 5 उपसंहरति-तदिति । हे अर्हत्तम! नमस्स्तुतिकर्मपूजाः प्रणिपात स्तुतिकर्मार्पणानि कर्म च परिचयां- चरणयो: स्मृतिश्च कथायां श्रवणञ्च इत्येवं षडङ्गया सम्यक्संवया विना परमहंसानां गतौ प्राप्ये त्वयि जनः कथं भक्तिं लभेत ? यस्मादेवं भक्तिं विना न मोक्षः न च भक्तिः संसेवया विना, अतः प्राक्प्रार्थितं त्वद्दास्ययोगमेव देहीति प्रकरणार्थ: । ॥ ५० ॥ 7 एतावदिति । एतावन्तो वर्णिताः गुणाः यस्य । यतमन्यु रुपसंहृत कोपः । । ५१॥ प्रह्लादेति । कामान् पूरयतीति तथा यद्वा पुरुषार्थप्रवाहोऽस्मीत्यर्थः ।।५२ ।। वीर त इति । गुणाः सत्त्वादयः गुणिनः प्राकृतगुणपरिणामात्मकाः महदादयः आदिशब्देनाऽहङ्कार तन्मात्राऽऽकाशादिभूतानि विवक्षितानि । सहदेवमर्त्याः देवमर्त्यादिभिः सहिताः मनः प्रभृतयश्च करणानि करणिनश्च ये इत्यर्थः। त एते सर्वे त्वां न। विदन्ति । गुणाः न विदन्ति, गुणिनोऽपि न विदन्ति इति प्रत्येकान्वयाभिप्रायेण नञ्द्वयोपादानम् सकरणास्सर्वे देवमनुष्यादयः स्वान्तरात्मतया वसन्तमपि नत्वामुपायान्तरेण विदन्तीत्यर्थः ।
- M, Ma गत 2–2 W वत्स ! प्रह्लाद! 3 ABJ, धि 4 ABJ उपर 5.A.BJ, तम 6.A,B, J add सर्व 7. H.V एतावता B-8WOmits 272 व्याख्यानत्रयविशिष्टम् 7-9-49-52 तत्र हेतुं वदं स्तान् विशिनष्टि आद्यन्तवन्त इति, कर्मायत्तोत्पत्तिविनाशिनः कर्मणा सङ्कुचितज्ञानत्वान्नवदन्तीति भावः । मुनयः सर्वान्तरात्मभूतत्वत्स्वरूपमननशीलास्तु हे उरुगाय! त्वामेव सर्वात्मकब्रह्मानुसन्धानरूपयोगन त्वत्साक्षात्कारविरोधि कर्मनिरसनेन विमृश्य विमर्शनपूर्वकं साक्षात्कृत्य शब्दात् शब्दादिविषयात् विरमन्ति । एवमेव हि निश्शेषमिन्द्रिय जय इति भावः । । ४९ ।। 1 एवमुपासनात्मकभक्त्येकवेद्यत्वं निरतिशयानन्दरूपत्वत्स्वरूपविषयकभक्तियोगगतस्य अर्थादेव शब्दादिविषयेभ्यो विरामचोक्तः । सा च भक्तिः वक्ष्यमाणषडङ्गसेवया विना दुर्लभेतिवदन्नुपसंहरति-तदिति । हे महत्तमः तव नमस्स्तुतिकर्म नमस्क्रिया नमस्कारः, स्तुतिक्रिया च पूजा अर्घ्यपाद्यादि निवेदनात्मिका, कर्म परिचर्यात्मकम् ; यद्वा-प्रथमकर्मशब्देन पादसेवनादिपरिचर्यात्मकं कर्म उच्यते, पूजाकर्म पूजात्मकं कर्म, चरणयोः स्मृतिः स्मरणं, कथायां विषयभूतायां श्रवणं कथाविषयक श्रवणञ्चेति इत्थं षडङ्गन्यासेवया विना परमहंसानां प्राप्ये त्वयि भक्ति जनो लभेत किम् ? तयैव लभेत । ॥५०॥ तदेवं प्रह्रादेन संस्तुतो नृसिंह स्तमुवाचेत्याह देवर्षिः एतावदिति । भक्तेन प्रह्लादेन भक्त्या एतावदेतावन्मात्रं वर्णितागुणा यस्य । एतावच्छब्देन गुणानामानन्त्यं सूचयति निर्गुणो हेयगुणरहितः श्रीनृसंहः यतमन्युरूपसंहतक्रोधः प्रीतः स्तुत्या हृष्टः स महात्मा सुदुर्लभः” (भ.गी. 7-19) इत्युक्तरीत्या दुर्लभस्वभक्तलाभेन वा प्रीतः प्रणतं तं प्रह्लादमभाषतोवाच ॥५१॥ तदेवाऽऽह - प्रह्लादेति त्रिभिः । हे प्रह्लाद! वत्स! ते भद्रमनिष्टनिवृत्तिरिष्टप्राप्तिश्च भवेत् कुतः ? हे असुरोत्तम यतोऽहं ते त्वया प्रीतः प्रीतिं प्रापितः, अत एवाऽभिलषितं वरं वृणीष्ववरय। अहं नृणा मर्थिनां कामपुरः, काम्यन्त इति कामाः धर्मादयः तान् पूरयति ददातीति तथाऽहमस्मि ॥५२॥ विज, पृथिव्यादिमहत्तत्वान्तं पदार्थजातं कार्यकारणात्मना द्वित्वेन क्रोडीकृतं भगवद्रूपं ततां भिन्न मित्युक्तम् । इदानीं तदवस्थित परमात्मानं तदभिमानिनो देवा अपि साकल्येन न जानन्तीत्येवं विधानन्तमाहात्म्या- म्बुराशिरिति निश्चित्य तमुपासते सन्त इत्याह-नेति । गुणाः सत्त्वादिगुणाभिमानिनः, गुणिनो गुणविकाराः । सहदेवमय इत्यत्र देवशब्देन पृथग्विग्रहवन्त इन्द्रादयो गृह्यन्ते, सुधियां निश्चितशास्त्रार्थाः, शब्दाद्वेदादि शब्दराशिप्रमाणादेते आद्यन्तवन्तस्त्वां न विदन्तीत्येवं विमृश्य विचार्योपास्य तत्प्रसादेन सन्दृश्य विरमन्ति संसारादिति शेषः । 1 W हरे ! 1 273 7-9-53-55 श्रीमद्भागवतम् “यद्वाचाऽनभ्युदितम्” (केन. 3-1-4 ) इत्यादि श्रुतेः । शब्दाद्विरमन्तीत्यत्र शब्दत्यागोनाऽर्थः । किन्तु वेदेन निर्णीततत्त्वस्य तत्त्वे निरन्तरस्यन्दमानबुद्धिजलराशेः पुंसो हरिगुणानुस्मरणाऽऽयासो नास्तीति वा । । ४९ । । श्रीनारायणप्रसाद एव पुरुषार्थसाधनमित्युक्तं, तस्य भक्तिज्ञाने तयोश्च षडङ्गोपासना साध्यं ध्यानं विना नाऽन्यदन्यथा न स्यादित्याशयेनाऽऽह तत्त्वे इति । हि शब्देन अन्यथा जीवच्छव इत्याह । अपिशब्दात् पादौ तव क्षेत्रानुगमने नियोज्याविति ग्राह्यम् । एवं षडङ्गया सेवया विना मुमुक्षुः परमहंसानां गतौ आश्रयभूते त्वयि भक्ति ज्ञानञ्च लभेत किम् ? साधनान्तराभावात् नाऽऽप्नोतीत्यन्वयः । भक्तिज्ञानयोः हेतुहेतुमद्भावादेकग्रहणेन द्वयोर्ग्रहणं युज्यत इति भावः । “परा पूर्वेषां संङ्ख्या वृणक्ति” इति श्रुतेः ॥ ५० ॥ हरेरसुरेषु प्रद्वेषाशयात् प्रह्लादस्याऽपि तज्जातित्वेन तत्स्तुत्या कोपोपशमः स्यात्किम् ? प्रत्युत आक्षेप करत्वेन शुष्केन्धनप्रक्षेपणवत् ज्वलनाय स्यादिति तत्राऽऽह - एतावदिति । योग्यतानुकूल्येन भक्तव्य भक्तेनेति विशेषणद्वयेन शङ्का निरस्तेति ज्ञातव्यम् । जातित्वमप्रयोजकं भक्तिरेवेति सूचनेन देवदत्तवदुन्मत्तो न भवति भगवानिति सिद्धम् । । ५१॥ मन्युशान्तेः किं गमकमिति तत्राऽ ऽह-प्रह्लादेति । वरदानसामर्थ्य हेतुमाह- कामपूर इति । नृणां भक्तानामिति शेषः ।।५२|| मामप्रीणत आयुष्मन् दर्शनं दुर्लभं हि मे । दृष्ट्वा मां न पुनर्जन्तुरात्मानं तप्तुमर्हति । । ५३ ।। प्रीणन्ति हाथ मां धीराः सर्वभावेन साधवः । 2 श्रेयस्कामा महाभागा सर्वासामाशिषां पतिम् । । ५४ ।। 3- 3 नारद उवाच एवं प्रलोभ्यमानोऽपि वरैलोकप्रलोभनैः । एकान्तित्वाद्भगवति नैच्छत्तानसुरोत्तमः ।।५५ ॥ इति श्रीमद्भागवते महापुराणे श्रीवैयासिक्यां अष्टादशसाहस्यां श्रtertaह्मविद्यायां पारमहंस्यां संहितायां Here areaftते भगवत्स्तवो नाम नवमोऽध्यायः ।। ९ ।। 1.M. Ma माधवम् 2. M.Ma सर्वेषा 3-3A.B.G.J.T,W Omit 274 व्याख्यानत्रयविशिष्टम् श्री मामिति । अप्रीणतः अप्रीणयतः । तप्नुमपूर्णकामत्वेन शोचितुम्।। ५३ ।। प्रीणन्तीति । प्रीणन्ति तोषयन्ति । । ५४ ।। एवमिति । एकान्तित्वात् निरुपाधिकभक्तत्वात् ।।५५ ।। इति श्रीमद्भागवत सप्तमस्कन्धे श्रीश्रीधरस्वामिविरचितायां भावार्थदीपिकायां व्याख्यायां नवमोऽध्यायः ।। १ ।। 7-9-53-55 a. हे आयुष्मन्! मामप्रीणत: प्रीतमकुर्वतः पुंसो दुर्लभं हि ममदर्शनं, मां दृष्ट्वा जन्तुदेही पुनरात्मानं तप्तुमपूर्णकामत्वेन शोचितुं नाऽर्हति ।। ५३ ।। अथातो धीरा जितेन्द्रियाः श्रेयस्कामयमानाः महाभागा विवेकिनः साधवः सर्वासामाशिषां पुरुषार्थानां पतिं दातारं मां सर्वभावेन करणत्रयैक्येन प्रीणन्ति तोषयन्ति हि खलु । । ५४ ।। एवं वराय चोदितोऽपि नैच्छदसुरोत्तम इत्याह नारदः एवमिति । लोकानां विषयातुराणां प्रलोभनं विमोहकै: वरैरेवमत्थं प्रलोभ्यमानोऽप्यसुरोत्तमः प्रह्लाद एकान्तभक्तत्वादनन्यप्रयोजनभगवद्भक्तयुक्तत्वात् तान् धर्मादीन् वरान्नैच्छत् नेयेष ।।५५|| इति श्रीमद्भागवते सप्तमस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां नवमोऽध्यायः ॥ ९॥ विज, मत्प्रसाद एव दर्शनकारणमित्याह- मामिति । मामप्रीणतोऽप्रीणयतः मद्दर्शनफलञ्च पान्थदर्शन नेत्याह- दृष्ट्वेति । । ५३ ।। यतो न तप्ता स्त्रैय्या तस्माद्वीरा माधवं मां प्रीणन्ति प्रीणयन्ति, केन सर्वभावेन पूर्णभक्तया । माधव इत्यस्याऽर्थो मङ्गलं देवतापतिरित्यभिप्रायेणाह सर्वेषामिति सर्वेषामविशेषेण या या अभिलषिता आशिषस्तासां तासा माशिषां पतिं पातृत्वेन दातारमित्यर्थः । । ५४ ।।
- AJ धिकत्वात् B विभक्तत्वात् । 2–2W Omits 3. W’नै: 2757-9-53-55 श्रीमद्भागवतम् प्रह्लादोऽपि सामान्यभक्तो न भवति, किन्तु भक्तोत्तम इति प्रकटनाय भगवता विप्रलुब्धोऽपि तान्वरान् नैच्छदित्याह - एवमिति । एकान्तित्वान्नैसर्गिकभक्तत्वात् ॥ ५५ ॥ इति श्रीमद्भागवत महापुराणं पारमहंस्यां संहितायां श्रीविजयध्वजतीर्थावरचितायां पदरत्नावल्यां टोकायां स्कन्धे नवमोऽध्यायः ॥ ९ ॥ ॥
276 दशमोऽध्यायः नारद उवाच भक्तियोगस्य तत्सर्वमन्तरायतयाऽर्भकः । मन्यमानो हृषीकेशं स्मयमान उवाच ह ।।१।। प्रह्लाद उवाच मी मां प्रलोभयोत्पत्त्याऽऽसक्तं कामेषु तैर्वरैः । 2. तत्सङ्गभीतो निर्विण्णो मुमुक्षुस्त्वामुपाश्रितः । । २ । । भृत्यलक्षणजिज्ञासुर्भुक्तं कामेषु चोदयन् । भवान् संसारबीजेषु हृदयग्रन्थिषु प्रभो || ३ || 5 6 नाऽन्यथा तेऽखिलगुरो घटेत करुणात्मनः । • नष्टदृष्टे स्तमस्यन्ये त्वमेकः पारदर्शनः ।। यस्त आशिष आशास्ते न स भृत्यस्स वै वणिक् ॥ ४ ॥ इस वै स्वामी स वै भृत्यो गुणलुब्धौ न कार्मुकौ । आशासानो न वै भृत्यः स्वामिन्याशिष आत्मनः || न स्वामी भृत्यतः स्वाभ्यमिच्छन् यो राति चाऽऽशिषः । १५ ।। अहन्त्वकामस्त्वद्भक्तस्त्वञ्च स्वाम्यनपाश्रयः । नाऽन्यथे हावयोरथ राजसेवकयोरिव । १६ ।।
- विजय ध्वज पाठ: ‘उवाच हि’ इति स्यादिति जायते 1. M.Ma मा मा 2–2W विमुमुक्षुरुषा 3 HV भृत्यं 4 A.B.G.J. T चोदयत् M.,Ma वचोदयात् 5. M. Ma °शेर्घ’ 6. H.,M. Ma.V ष्टते ● This half verse is not found in A.B.G,J. T Editions 7 M.Ma त्वं पार: s This half verse is not found in A, B, G,J.T editions. 277 7-10-1-8 श्रीमद्भागवतम् यदि रासीश मे कामान् वरांस्त्वं वरदर्षभ । कामानां हृद्यसंरोहं भवतस्तु वृणे वरम् ||७|| 2 इन्द्रियाणि मन:प्राणा आत्मा धर्मो धृतिर्मतिः । ही : श्रीस्तेजः स्मृतिस्सत्यं यस्य नश्यन्ति जन्मना ॥ ८ ॥ श्री श्रीधरस्वामिविरचिता भावार्थदीपिका दशमे त्वनुगृह्यामुं भक्तमन्तर्हिते हरौ । प्रसङ्गाद्धरिणा रुद्रे कृतोऽनुग्रह ईर्यते ।। भक्तीति । तत्सर्वं वरजातम् ।। १ ।। मेति । उत्पत्त्या स्वभावेनैव आसक्तं माम् । तेषां कामानां सङ्गाद्धीतः । । २ । । ननु किमहं भक्तं प्रलोभयामि, न हि, किन्तु वरं वृणीष्वेति वदतस्तवाऽभिप्रायोऽन्य एवेत्याह- भृत्य- लक्षणेति । हृदयस्य ग्रन्थिवत् बन्धकेषु । अन्यथाऽनर्थसाधने प्रवर्तनं न घटेत इत्यर्थः । कथमेवं भृत्यलक्षण ज्ञानं स्यात्, तत्राऽऽह य इति । ते त्वत्तः ।।३, ४ । ।
स इति । ननु कामनयाऽपि सेव्यसेवकयोः स्वामिभृत्यभावः प्रसिद्धः, सत्यम् । सोपाधिकोऽस्त्रौ न तु तात्त्विक इत्याह । स्वामिन्यात्मन अशिषोऽपेक्षमाणो नैव भृत्यः । भृत्यहेतुकमात्मनः स्वाम्यमिच्छन् यो भृत्याय ददाति स च नैव स्वामी ॥ ५ ॥ आवयोस्तु तात्त्विकोऽसौ इत्याह- अहन्त्विति । अनपाश्रयो निरभिसन्धिः । अन्यथा कामाद्यभिसन्धिना अर्थः प्रयोजनं नास्ति ॥ ६ ॥ w , ननु तथाऽपि परमोदारस्य मम सन्तोषार्थं किमपि वृणीष्वेति चेदत आह यदीति । कामोऽभिसन्धिः कामाकुराणां असंरोह अनुत्पत्तिं भवतः सकाशात् ॥ ॥७॥ ननु कामोत्पत्तौ सत्यां को दोषस्तत्राऽऽह - इन्द्रियाणीति । इन्द्रियादीनि यस्य जन्मना नश्यन्ति इति, आत्मा देहः ||८|| 1 W°भ:: 2. A.B.G.J.T :: 3. M. Ma येषां 44 A,B, J, omut: 278 व्याख्यानत्रयविशिष्टम् श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका 2 7-10-1-8 वरानिच्छायां हेतुं वदन् तं विशिषन् भगवन्तं प्रह्लादः प्राहेत्याह देवर्षिः - भक्तियोगस्येति । तद्भगवता चोदितं धर्मादिवरजातं सर्वमनन्यप्रयोजन भक्तियोगस्यान्तरायतया विरूपतया मन्यमानः समयमानः, अहो मदभिप्रायज्ञो मदन्तरात्मा सन् मामेवं प्रलोभयतीति स्मयमानां हृषीकेशं भगवन्तमुवाच ॥ १ ॥ ॥ तदेवाह - मेति दशभिः । उत्पत्त्या स्वभावेनैव । कामेषु सक्तमासक्तमिति वा छेदः । उत्पत्तिप्रभृति कामेष्वासक्तं मां तैः कामरूपैः वरैः मा प्रलोभय प्रलुब्धं मा कुरु । यतोऽहं तत्सङ्गेन कामासक्त्या अनर्थावहया भीतः तत्र कामेषु निर्विण्णः संसृतिबन्धान्मोक्तुं इच्छुः त्वामुपाश्रितः शरणं गतः ॥ २ ॥ ॥ 5 . वरं वृणीष्व अभिमतम् इति वराय चोदयतः तव चोदनाद्वारा याचमानाय मह्यं न वरप्रदानेऽभिप्रायः, किन्तु भृत्यस्य मम मनः परीक्षायामित्याह - भृत्येति । कामेषु भृत्यं मां चोदयन् भवान् भृत्यस्य अनन्यप्रयोजनत्वरूपं लक्षणं जिज्ञासुः सर्वज्ञोऽपि भवान् मन्मुखेन मन्मनः परिजिज्ञासुरेव भृत्यं मां मन्मनः परीक्षार्थमेव मां भृत्यं कामेषु भवान् चोदितवानित्यर्थः । अचोदर्यादित पाठः सुगमः । अन्यथा कारुण्यजलधेहितोपदेष्टुः भक्तानुग्राहकस्य अनर्थावहेषु कामेषु भृत्यं प्रति वरयाच्ञायै चोदना न घटत इत्याह- अन्यथा एवं चोदयतः तव भृत्यलक्षणजज्ञा- सुत्वाभावे तव करुणात्मनः कारुण्यमूर्तेरखिललोकहितोपदेष्टुः अहितरूपेषु दुःखरूपगर्भजन्मजरामरणादि- रूपसंसारस्य बीजभूतेषु हृदयग्रन्थिषु हृदयग्रन्थिवद्दुमचेषु न घटेत चोदनेति शेषः । अतो भृत्यलक्षर्णाजज्ञा- सुन्नेव कामेषु मामचोदयदित्यर्थः । अत्र घटते करुणात्मन इत्यस्यानन्तरं क्वचित् “नष्टदृष्टेस्तमस्यन्धे त्वमेकः पारदर्शनः” इति पठ्यते । तत्राऽयमर्थः - इतोऽपि न कामेषु चोदना भवतो घटत इत्याह- नष्टदृष्टेरिति । अन्धे तर्मास संसारात्मके नरके नष्टदृष्टेः स्वात्मपरमात्मयाथात्म्यज्ञानरहितस्य पुंसः अन्धतमस्तरणोपायानभिज्ञस्य वा पुंसः त्वमेवैक: पारदर्शनोऽन्धतमसः पारभूतमात्मानं दर्शयतीति तादृशः । यत एवम्भूतः त्वं ततः तव न घटत इति ॥ ३ ॥ 8
न तु आशिषः कामयमानोऽपि भृत्यो मम दृश्यत एवेत्य आह य इति । ते त्वत्तः निरतिशयपुरुषार्थस्वरूपात् यः पुमान् आशिषः कामानाशास्ते त्वत्सेवापूर्वकं प्रार्थयते । स तव न भृत्यः न भृत्यलक्षणलक्षितः । किं तर्हि ? स तु वणिक् वणिक्तुल्यः । यथा वणिक् यावत्स्वप्रयोजनमन्यमनुवर्तते तद्वत्सोपाधिकानुवृत्तिमानित्यर्थः ॥ ४ ॥ । 1 W अनिच्छा 2 W प्रह्लादं 3. W उवाचे ° 4. A. B. Tomit अभिमतम् 5 A, B, Tomit जरा 6- - 6A, B, Tomit 7 A.B.T8A.B.T amit पुंस: 8. A. B. Tomit वर्णिक 279 7-10-1-8 श्रीमद्भागवतम् एवं भृत्यात्किञ्चित्प्रयोजनमपेक्ष्य तस्मै कामान्ददतः स्वमित्वमपि निरुपाधिकं नास्तीत्याह - आशासान इति । आत्मनः स्वस्य स्वामिन्याशिषः कामानाशासानः कामयमानः न वै भृत्यः भृत्यो न भवति । इदं दृष्टान्तार्थम्, अस्यार्थस्य पूर्वमुक्तत्वात्, यथाऽयं भृत्यो न भवत इत्यर्थः । तथा भृत्या त्स्वाम्यं स्वामिनः प्रयोजनं स्वाम्यं तदिच्छन् कामयमानो यो भृत्यायाऽऽशिषो राति ददाति स वै न स्वामी स्वामिशब्दवाच्य एव न भवत नित्यं निरुपाधिकं स्वमस्यास्तीति स्वामी इति नित्ययोगार्थ मत्वर्थीयाऽऽमिनच् प्रत्ययान्त स्वामिशब्द वाच्य एव न भवति, तस्य सोपाधिकस्वामित्वादिति भावः । अत्र “राति चाऽ ऽ शिषः” इत्यस्यानन्तरं “स वै स्वामी सवै भृत्यो गुणलुब्धो न कामुको” इति क्वचित्पठयते । तत्राऽयमर्थ: की तर्हि स्वामिभृत्यों इत्यत आह - स वा इति । यो गुणलुब्धौ परस्परानुरागजनक सद्गुणमात्रमोहितो न कामुकी परस्परं प्रयोजनान्तरमनपेक्षमाणां अनुवर्तते स एव भृत्यः, स एव स्वामीति ।।५ ।। 2
आवयोस्तु स्वस्वामिभावः स्वाभाविक इत्याह- अहमिति । अहन्तु कीदृशो वा भवतु लोके भृत्यः, अहन्तु अकामोऽनन्यप्रयोजनः त्वद्भक्त इति शब्दार्थः । त्वमनपाश्रयः स्वामीति । त्वद्भक्तोऽहमकामांऽनन्यप्रयोजनः । “स्वत्वमात्मनि सञ्जातं स्वामित्वं ब्रह्मणि स्थितम् ।” (विष्णुधर्मे) “नाऽन्यथालक्षणं तेषां बन्धे मोक्षे तथैव च” (विष्वक्सेन संहिता) इत्युक्तरीत्या प्रबुद्धनिर्त्यानरुपाधिकत्वद्दास्योऽहम् त्वन्तु निरुपाधिकस्वामीत्यध्यवसायपूर्वकं नित्यं स्वस्य स्वाम्यनुवर्तनं स्वस्वरूपानुबन्धीत्यध्यवसायेन परिहृतान्यप्रयोजनः त्वद्भक्तोऽस्मीत्यर्थः । अतोऽन्यथा प्रकारान्तरण आवयोरिह स्वस्वामिभावे अर्थः प्रयोजनं नास्ति। राजसेवकयोरिवेति व्यतिरेकदृष्टान्तः । यथा राजसेवकयोः प्रयोजनान्तरमूलकः स्वस्वामिभावः, तथा नाऽवयोरिति, तदेतत् सर्वं सर्वज्ञस्त्वं जानास्येवेति भावः ।।६।। अहो सर्वज्ञस्यापि किमंतद्वरयाच्ञाये चोदयतः सत्यसङ्कल्पस्य मम वचसः प्रत्याख्यानं तव शोभते ? इति भगवदभिप्रायमभिप्नयन् यदि भवतो मह्यं वरप्रदानेऽभिलाषः । तहींदं वरये इत्याह- यदीति । हे ईश ! वरदश्रेष्ठः त्वं यदि मह्यं कामानिष्टान्वरान् रासि ददासि तर्हि भवतः त्वत्तोऽहं महृदये कामानां कामाङ्कुराणां असंरोहं अनुत्पत्तिरूपं वरं वृणे धर्मादिपुरुषार्थेच्छानुदयरूपं वरं याचे इत्यर्थः । । ७ ।।
- A.B.T भृत्यस्वा " 2 A,B,T द्धृत्य 3. A,B. T add तु 4. A,B.T omit सर्व 5. A,B.T प्रेत्य 6. A,B.T omit यदि 7. W दार्यास 280व्याख्यानत्रयविशिष्टम् 7-10-1-8 ननु कामोत्पत्ती सत्यां को दोषः ? तत्राऽह इन्द्रियाणीति । यस्य हृदये सञ्जातकामाङ्कुरस्य कामान् कामयमानस्य इन्द्रियादीनि जन्मना जन्मपरम्परया नश्यन्ति, कामिनोऽन्ततः स्थावरत्वप्राप्तौ इन्द्रियमनः प्राणात्मन एव असत्प्राया भवन्ति, किं पुनः धर्मादय इति भावः । न हि इतोऽन्यः कश्चिदनथा विद्यत इति तात्पर्यम्। तत्र आत्मा प्रत्यगात्मा । धर्मो वर्णाश्रमानुगुणो भगवदाराधनरूपः, धृतिः धैर्यमिन्द्रियजयां द्वन्द्रसहिष्णु- ता वा । मतिः स्वात्मपरमात्मविषया । हीः अनुचितकृत्यविषया लज्जा, श्रीः ज्ञानसम्पत्तिः ऐश्वर्य वा । तेजोऽनन्यापेक्षता । स्मृति: हेयोपादेयाऽविस्मरणात्मिका । सत्यं भूतहितत्वं सत्यवचनं वा ॥ १८ ॥ , श्रीविजयध्वजतीर्थकृता पदरत्नावली अस्मिनध्यायं भक्तयैव पुरुषाथां न द्वेषेण इत्येतत्प्रतिपादनं पुनः पुनः भक्तेः प्रधान्यज्ञापनाय, अन्यदासुरमोहनायेति तात्पर्यम्। वराननिच्छन् प्रह्लादो हरिं किं प्रत्युवाचेति हार्द युधिष्ठिरप्रश्रं परिहरन्नारदः तत्र वक्तीत्याह - नारद इति । वयसा अर्भको, न तु ज्ञानेनेत्येतद्विशेषप्रकाशनाय हीति विशेषणम् । ‘हि हतो (वैज. को. 8-7-9 ) इत्यमरः ।।१।। M ज्ञातसर्वेन्द्रियवृत्तित्वात् हृषीकेशेन त्वया मन्मनोगतं ज्ञातमिति यत् अतो मनः परीक्षणार्थं एतं मनः प्रलोभनं न कुर्विति प्रार्थयते इत्याशयेनाऽऽह - मा मेति गुरुवचनमज्ञातेष्टबोधकत्वेन प्रमाणं स्यात्, इदं स्वभावत एव । ज्ञातेष्टबोधकत्वाद्व्यर्थमिव प्रतिभातीत्याशयवानाह उत्पत्त्येति । आसक्तमिति लोकवृत्तान्तप्रदर्शनपरं प्रह्लादस्याऽर्भकावस्थामारभ्य विष्णुधमैकनिष्ठत्वात् । यतो विषयसङ्गिनामनर्थपरम्परा दृश्यते तत्तस्माद्विषण्णः । विषयिणो विषयासिद्ध्या तत्कालिकप्रसूतिनिवेदवत् नाऽयं निर्वेद इत्याह मुमुक्षुरिति । अनंन प्रह्लादस्य अधिकारलक्षणसामग्री विद्यत इति दर्शितम् ||२|| ८८ ननु, भगवद्वाक्यं क्वाऽपि विप्रलम्भकं न भवति “अजस्याऽऽवक्रचेतसः” (कठ. उ. 5-1 ) इति श्रुतेः । भवता तथैव प्रोच्यते । तथाच भगवद्वाक्यस्य अविश्वसनीयत्वं स्यादिति तत्राह - भृत्येति । चोदयात् चोदयति । धियो यो नः प्रचोदयात्” (बृह. 3. 6.3-6 ) इति श्रुतेः ॥ ३ ॥
- W त्यां 2. A, B.T हृदि. 281 7-10-1-8
श्रीमद्भागवतम् वचनार्थमेव तथोच्यत इति किं न स्यात् ? अत्राऽऽह - नान्यथेति । अखिलगुरुत्वान्यथानुपपत्त्या न वञ्चनं युक्तमित्यर्थः । इतोऽपि भृत्यलक्षणजिज्ञासैव प्रयोजनं त्वद्वचनस्य, अन्यथा तवेष्टजनघातकत्वदोषापत्तिः स्यात् सा निर्दोषत्वेन न युक्तेत्याशयवानाह नष्टेति । न केवल मितरगुरुवन्मार्गमात्रप्रदर्शकः किन्तु गम्यञ्च । अतो विप्रलोभनं न युक्तम्, अतोवाऽऽह नष्टेति । पारदर्शिनः पारञ्चान्तं द्रष्टुमिच्छतः ननु मत्प्राप्तिकामाय आशीर्दानवचनमस्तु नाम प्रलोभनं तत्कामुकस्य अभीष्टदानावचनेऽनाकाङ्क्षिताभिधानं स्यादिति तत्राऽऽह यस्य इति । ते तव सकाशात् आशिष: सम्पदः सेवायाः । तर्हि स क इति तत्राऽऽह स इति । “वणषणसम्भक्ती” इति धातोः सम्भजनं विक्रेयं द्रव्यं प्रसार्य दानलक्षणं, तत्कर्ता वणिग्वै । हि अयञ्च किञ्चित्सुकृतकरणलक्षणदानेन भवादृशाज्जनात् पुण्यलक्षणफलदानं करोतीति यस्मात्तस्माद्वणिगित्यर्थः । आशास्ते इच्छति । अनेन फलदस्य स्वामित्वञ्च विघटितं भवतीति दर्शितम् । तर्हि कयोः स्वामिभृत्यभावः ? इति तत्राऽऽह - स वा इति । ‘लुभ-गाध्यें’ इति धातोः भक्तयादि गुणोद्रेकाकाङ्क्षिणौ गुणलुब्धौ मिथः फलानि न कामुकौ ॥ १४ ॥ । W ननु उभयोः फलकामित्वे को दोष: ? इति तत्राऽऽह - आशासान इति । स्वामिनि समवेता आशिषः आत्मनः स्वस्य आशसानो यः स भृत्यो न वै नैत्र, किन्तु प्रतिभट एव । वरदानादिना भृत्यात् स्वस्य स्वामित्व- मिच्छन् यो भृत्यायाशिषो राति ददाति स स्वामी न च। कल्पित स्वामित्वेन तच्छब्दस्य मुख्यार्थालाभात् ॥ ५ ॥ प्रकृते किमभूदिति तत्राऽऽह - अहन्त्विति । अनपाश्रयो भृत्यप्राप्यफलानाश्रयः स्वामी, अव्याहत स्वामीत्यर्थः । एतदेव द्रढयति, नान्यथेति । निष्कामत्वेन भृत्यत्वं मम अनपाश्रयत्वेन स्वामित्वम् तव, एतस्मादन्यथा प्रकारन्तरेण आवयोः अथ नास्ति । किं तत्प्रकारान्तरम् ? तत्राह - राजेति । इह लोके यथा राज्ञः सेवकस्य च स्वाज्ञानातिलङ्घनप्रीत्यादिलक्षणः चेतनादिलक्षणस्वार्थोऽस्ति । तथेति ||६|| 2 ननु, शास्त्रेषु प्रतिपाद्यमानसेव्यसेवकभावो ज्ञातृज्ञेयभावा दातृस्वीकर्तृभाव इत्यादि सम्बन्धि सम्बन्ध- लक्षणार्थसम्भवादावयोः अर्थो नास्तीति निषेधः कथं क्रियते ? इत्याशङ्कां परिहर्तुमाह यदीति । नान्यथेश्वरभाषितम्” W इति वचनात् भवदुक्तमन्यथा मा भूदिति भीत्या च वृणे इत्यतो वाऽऽह यदीति । रा दाने इति धातुः । काम्यन्ते इति कामाः अभिमता एव वराः तान् कामानां विषयाणाम् असंरोहं सम्यगनुत्पादं नाम वरं वृणे इत्यन्वयः ||७|| 1 A, B, omit तव 2. A.B. प्रान्त ° 3 A, B omit सम्बन्धि 4 A. B. omit इति. 282 व्याख्यानत्रयविशिष्टम् 7-10-9-16 केन दोषेण तेषामनुत्पादः प्रार्थ्यत इति तत्राऽऽह - इन्द्रियाणीति । येषां कामानां विषयाणां, इन्द्रियादयो नश्यन्ति तेषामिति शेषः । “सर्वेन्द्रियाणां जरयति तेजः” इति श्रुतेः आत्मभक्तिः ॥ ८ ॥ विमुञ्चति यदा कामान्मानवो मनसि स्थितान् । 2- 2 तव पुण्डरीकाक्ष भगवत्त्वाय कल्पते ।। ९ ।। * नमो भगवते तुभ्यं पुरुषाय महात्मने । हरयेऽद्भुतसिंहाय ब्रह्मणे परमात्मने । १० ।। .3 नृसिंह उवाच $ 6- 6 नैकान्तिनो मे मयि जात्विहाशिष आशासतेऽमुत्र च वै भवद्विधाः । 7 तथापि मन्वन्तरमेतदत्र दैत्येश्वराणामनुभुङ्क्ष्व भोगान् । । ११ । । कथा मदीया जुषमाणः प्रियास्त्वमावेश्य मामात्मनि सन्तमेकम् । सर्वेषु भूतेष्वधियज्ञमीशं यजस्व योगेन चकर्म हिन्वन् ।। १२ ।। भोगेन पुण्यं कुशलेन पापं कलेबरं कालबलेन हित्वा । कीर्ति विशुद्धां सुरलोकगीतां विताय मामेष्यसि मुक्तबन्धः । । १३ ।। य एतत्कीर्तयेन्मां त्वया गीतमिदं नरः । 10 त्वामा स्मरन्काले कर्मबन्धाद्विमुच्यते || १४ || 12 11- 11 प्रह्लाद उवाच वरं वरय एतत्ते वरदेशान्महेश्वर । यदनिन्दत्पिता मे त्वामविद्वांस्तेज ऐश्वरम् ।।१५।। 13 बद्धामर्षाशयः साक्षात् सर्वलोकगुरुं प्रभुम् । भ्रातृहेति मृषादृष्टिस्त्वद्भक्ते मयि चाघवान् ।। १६ ।। जन्मना
- M.Ma श्रितान् 2. M. Ma न भवायाऽव *The following extra half verse is found in M. Ma Editions only. नारदेनोपदिष्टं मे तव मन्त्रमिमं स्मरे | 3 - 3H, V, W श्रीभगवानुवाच 4. W ये 5. H.V ह्या° 6- -6A,B,GJ.T च ये भवद्विधा:: M, Ma तथा भवादृशा: 7 A.B.G.JT अथा° 8 H.V add से ०
- A,B.G,H, J.M,Ma. TV जवेन 10. A, B.G.J. T ° 11-11 Womts 12 HV शम° 13. A,B.G.JT वि . W 283 7-10-9-16 श्रीमद्भागवतम् श्री. कामाभावे गुणमाह - विमुञ्चतीति । भगवत्त्वाय त्वत्समानैश्वर्याय। तथा च श्रुतिः “यदा सर्व प्रमुच्यन्ते कामा योऽस्य हृदि स्थिताः । अथमर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते” (कठ. उ. 6-14 ) इति ।। ९ ।। निर्दोषान् कामान् दातुमिच्छन्तं प्रत्याख्यास्यन्नमस्यति नम इति ।
सत्यमेकान्तभक्तस्त्वं तथापि मदाज्ञा करणीयेत्याह-नेति । मे एकान्तिनः कदाचिदपि इहामुत्र च मय्याशिषो न वाञ्छन्त्येव तदाप्येतन्मन्वन्तरमात्रं भोगान् भुङ्क्ष्व । । ११ । । ननु तर्हि बन्धः स्यादित्यत आह कथा इति द्वाभ्याम्। सर्वेषु भूतेषु सन्तमेकमीशं यज्ञाधिष्ठातारं मा- मात्मन्यावेश्य यजस्व । तर्हि अनेनैवाऽपि कर्मणा बन्धः स्यात् । नेत्याह योगेन मय्यर्पणेन कर्म हिन्वन् त्यजन् यजस्व ।।१२।। I 1 भोगेनेति । किञ्च भोगेन सुखानुभवेन प्रारब्धं हित्वा मुक्तबन्धस्सन् लोकानुग्रहार्थं कीर्तिञ्च विस्तायं मां प्राप्स्यसि कुशलेन पुण्याचरणेन पापं हित्वेति विभीषामात्रम्, अन्यथा तस्य राज्येऽप्रवृत्तेः । ननु तस्य प्राचीनं पापमस्ति तदधिगम उत्तरपूर्वाधयोर श्लेषविनाशौ तह्यपदेशात्” (ब्र.सू. 4-1-13 ) इति न्यायात् तत्सुकृतदुष्कृते विधुनुते” (कौषी. उ. 1) इति श्रुतेश्च । न चेदं प्रारब्धपापाभिप्रायं तस्य भोगेनैव क्षयात्, कुशलेन हित्वेति वचनानुपपत्तेः । न चाऽसावविद्वानिति वाच्यं भगवतैव कृतार्थत्वस्याऽनन्तरं वक्ष्यमाणत्वात् । अत एवं योगेन कर्म हिन्वन् इतीदमपि लोकसङ्ग्रहार्थे, कर्मणि प्रवर्तितस्यानुद्वेगमात्रायेति सर्वमनवद्यम् ।। १३ ।। किञ्च । य इति । त्वाञ्च माचेदं मचरित्रेञ्च स्मरनेतत् स्तोत्रं यः कीर्तयेत्सोऽपि कर्मबन्धाद्विमुच्यते कुतस्तव बन्धशङ्केत्यर्थः || १४ || ईश्वराज्ञया प्राप्तकर्माधिकारस्सन् पितृनिष्कृतिं प्रार्थयते त्रिभिः - वरमिति । वरं वरणीयमेतदपरं वृणे तं त्वत्तः ।। १५ ।। बद्धेति । बद्धोऽमर्षेण क्रोधेनाऽऽशयो यस्य । । १६ ।। वीर. निष्कामस्तु त्वां भजन् त्वत्साधर्म्यं प्राप्नोतीत्याह विमुञ्चतीति । यदा मानवो मनुष्यः स्वहृदि स्थितान् कामान् विमुञ्चति अनन्यप्रयोजनेन त्वां भजतीति भावः । हे पुण्डरीकाक्ष ! तहिं तदा स मानवः
- H, Vomit अपि 2. H. V षिका 3. H, V 4. A,B. J वि5. W आ 284 व्याख्यानत्रयविशिष्टम् 7-10-9-16 भगवत्त्वाय भगवतो भावः भगवत्त्वं तस्मै कल्पते । अपहतपाप्मत्वादिधर्माऽविर्भावाय कल्पतं आविर्भूत 3 गुणत्वेन भगवता समानधर्मो मुक्तो भवतीति यावत् । । ९ । । मम हृदि कामानुदयरूपात् वरात् अन्यं वरं सर्वथा मा दा इति प्रार्थनाभिप्रायेण भगवन्तं नमस्करोति । ओमिति । भगवते पूर्णषाड्गुण्याय पुरुषाय सर्वात्मने महात्मने केवलं भक्तानुग्रहैकस्वभावाय हरये आश्रिता- तिहराय अद्भुतसिंहाय मादृशसाधुपरित्राणार्थमुपात्तनृसिंहरूपाय ब्रह्मणे स्वरूपेण गुणैश्च निरतिशयबृहत परमात्मने लोकत्रयस्यान्तः प्रवेशेन भत्रे प्रणवप्रतिपाद्याय तुभ्यं नमः || १० || 5 6 एवं प्रत्याख्यातवरयाच्ञं प्रह्लादमाह भगवान् श्रीनृसिंह: - नैकान्तिन इति चतुभिः । भवद्रवाः त्वादृशा मयि एकान्तिन एकान्तभक्ता अनन्यप्रयोजनेन भजन्तः मे मत्तः जातु कदाचिदपि इहामुत्र च लोके आशिषः कामान्नाऽशासते यद्यपि न प्रार्थयन्ते तथापि एतन्मन्वन्तरपर्यन्तं अत्रैव लोके दैत्येश्वराणामधिपा, भूत्वेति शेषः । भोगान् भुङ्क्ष्व । । ११ । । तर्हि बद्धः स्याम् इत्यत्राऽऽह - कथाइति । प्रियः मम निरतिशय प्रियः त्वं मदीयाः कथाः जुषमाणः सेवमानः, प्रिया इति पाठे, कथाविशेषणम्। मत्कथाः शृण्वन् त्वं न बद्धः स्या इति भावः । ननु अनिच्छन्तर्माप बलात्कामेषु किमर्थं योजयसि इत्यत आह- आमान सर्वेषु भूतेषु चान्तरात्मतया सन्तमधियज्ञं यज्ञाधिपति ईश्वरं मां भक्तियोगेन यजस्व आराधयस्व । किं कुर्वन् ? मत्प्राप्तिविरोधिपुण्यपापात्मकं कर्म हिन्वन्नपनुदन् । मुमुक्षोरपि अभ्युपगतमत्प्राप्तिविरोधिप्रारब्धफलस्य सुखदुःखात्मकस्य अवश्यमनुभाव्यत्वात् अनिच्छन्तमणि त्वां कामेषु योजयामीति भावः । । १२ ।। एतदेव व्यनक्ति - भोगेनेति । पुण्यमभ्युपगतप्रारब्धपुण्यकर्म तत्फलभोगेन हित्वा त्यक्त्वा अपनुद्य, पापमभ्युपगतप्रारब्धाख्यं पापं कर्म कुशलेन भोगेन हित्वा भोगकौशलेन हित्वेत्यर्थः । पापफलभोगस्य दुःखरूपत्वात् मनोविकारः स्यादिति यथामनो न विक्रियते तथा भोगकौशलेनेत्यर्थः । “दुखेष्वनुद्विग्रमनाः सुखेषु विगतस्पृहः… (भ.गी. 2.5.6 ) . समदुःखसुखं धीरम्” (भ.गी. 2-15) इत्याद्युक्तरीत्या अनुद्वेगवत्त्वादि भोगकांशलेनेति यावत् । कुशलेन पुण्येन यज्ञादिकर्मणा पापमभ्युपगतप्रारब्धमपुण्यं कर्म हित्वेति वाऽर्थः, अनुभवकविनाश्यस्य पुण्यकर्मणा निवृत्त्यनुपपत्तेः । न चाऽत्र पापशब्दः सञ्चिताऽनभ्युपगतादि पापपरः तस्य भक्तियोगेनैव निवृत्तेः । 1. A omits भगवत्त्वाय 2. A. B. T कवत्त्वे 3. A, B, T वत्साधर्म्यमागतां 4 A, B.T वन्तरात्मने 5. W द्विजसा 6 Womits श्री सिंह: 2857-10-9-16 श्रीमद्भागवतम् न च भक्तियोगप्रतिबन्धकपापपरः, परिपूर्णभक्तियोगनिष्ठत्वात् प्रह्लादस्य तन्निवृत्तेः पूर्वमेव जातत्वात् । तस्मात् यथोक्त एवाऽर्थः । कालबलेन कालवेगेन कलेबरं हित्वा कालवेगेन निर्मितेनानुभूतप्रारब्धावसानं कलेबर हित्वेत्यर्थः । सुरलोकेऽपि गीयमानां स्वीयां कीतिं वित्तार्य विस्तीर्य मुक्तबन्धः मद्भक्तियोगेन विनष्टाश्लिष्टपूर्वोत्तरा- घरूपमत्प्राप्तिप्रतिबन्धको मामेष्यसि प्राप्स्यसि || १३ || 2 किञ्च यः पुमान् त्वाञ्च माञ्च स्मरन् यदिदं मह्यं त्वया गीतं मत्स्तुत्यात्मकं स्तोत्रं कीर्तयेत् सोऽपि पुमान् काले प्रारब्धानुभवावसानकाले कर्मबन्धात् मत्प्राप्तिप्रतिबन्धकात् पुण्यपापात्मककर्मरूपात् बन्धात् विमुच्यते त्वगीतकीर्तन सञ्जात मद्भक्तियोगनिरस्तमत्प्राप्तिप्रतिबन्धककर्मबन्धाद्विमुक्तो भवतीत्यर्थः । । १४ ।। ईश्वराज्ञया प्राप्त दैत्याधिपत्यः स्वपितुः निष्कृतिं प्रार्थयते त्रिभिः प्रह्लादः - वरमिति । हे महेश्वर ! वरदानां ब्रह्मादीनामपि ईश्वरात् ते त्वत्तोऽहं एतद्वरं वृणे । किं तत् ? यन्मे पिता ईश्वरस्य तव सम्बन्धितेजः प्रभावं अविद्वान् अजानन् । । १५ ।। सर्वलोकहितोपदेष्टारं प्रभुं त्वामनिन्दत् निन्दितवान्। कथम्भूतः ? त्वं भ्रातृहेति मृषादृष्टिः दुरभिमानयुक्तः, अत एव वृद्धामर्षाशयः प्रवृद्धो योऽमर्षः क्रोधः तद्युक्त आशयोऽन्तःकरणं यस्य तादृशः । इद्धेति पाठेऽपि अयमेवाऽर्थः । विद्धेति पाठे, विद्धो व्यथितः स चासौ अमर्षयुक्तान्तःकरणश्चेत्यर्थः । एवम्भूतस्त्वां सर्वलोकहितकरं प्रभुमनिन्दत् इति यत् यच त्वद्भक्ते मयि अघवान् द्रोहीति द्रोहं कृतवानिति । । १६ ।। $ विज, ननु कामासंरोहो नाम काममोक्षो विवक्षितः, तस्मात्किं फलमिति तत्राह विमुञ्चतीति । भवाय पुनर्जननाय ।।९।। भवन्नमनादि लक्षणाभक्तिश्च तत्फलमित्याह नम इति । भगवत इत्यनेन किञ्चित्पूज्यमात्रवस्तुसिर्ध्यात। अतः पुरुषायेत्यनेनापि कश्चिदेवेत्यतो महात्मन इति । कोऽसौ इत्यतो हरय इति । हरिशब्दस्य अनेकार्थत्वादत्र क इत्यतो- ऽद्भुतेति तिर्यक्प्राणिना त्वया किं स्यादित्यतो ब्रह्मण इति । अस्याप्यनेकार्थत्वादत्र क इत्यतः परमात्मन इति । १० ।। अहन्त्वकाम इत्येकान्तभक्तलक्षणं यत्त्वयोक्तं, तत्सत्यम्, तथाऽपि मदाज्ञाकारिणः तत्र पुण्याभिवृद्धिः स्यात् अत एतत्कर्तव्यमित्याह - नैकान्तिन इति । किन्तदिति तत्राऽऽह - तथापीति । । ११ । ।
- A, B, I जवेन 2. A. B. T add इत्यर्थ: 3 A.B. Tomit बन्धात् 4 ABT & ABT हितोपदेष्टारं 286 व्याख्यानत्रयविशिष्टम् 7-10-17-24 ननु कर्दमजलस्नानानिच्छया हि एतावन्तं कालं मया कण्ठशोषणमकारि तदरण्यरोदनवत् व्यर्थमभूत, यतः त्वं तत्रैव स्त्राहीत्युपदिशसि, अतः त्वदाज्ञाऽनुड्या त्वमेव जानासीति शङ्कारोगनिर्मूलनाय सुखसाध्यमौषधं विधास्यामीत्याशयवानाह कथा इति । बहुवचनेन सर्वावतारादिकथा उपलक्षयति । भूतेष्वित्युपलक्षणम् । चरुपुरोडाशादिष्वपि यज्ञमूर्तिस्सन्निहित इति योगेन भक्तियुक्तध्यानेन हिन्वन् नाशयन् ।। १२ ।। नन्तावता मम किं कालान्तरभाविनी त्वत्प्राप्तिः स्यादेवेत्याह- भोगेनेति । मुक्तावनभिमतं पुण्यं भोगेन क्षपयित्वा प्रायश्चित्तादि कुशलकर्मणा पापं निर्मूलयित्वा विताय विस्तृत्य । । १३ ।। मया तवोक्त योगकरणाशक्तस्य अनायाससाध्यं योगमुपदिशामीत्युपसंहरति य इति । मह्यं मामुद्दिश्य युक्तकाले || १४ || अभिमतं इत्युक्तत्वात् इमं त्वदभिमतं वरं वृणे इत्याह- वरमिति । ते सकाशात् अनेन दातृस्वीकर्तृभाव सम्बन्धोऽस्तीति ज्ञायते । ।१५,१६ । । तस्मात्पिता मे पूयेत दुरन्ताद्दुस्तरादघात् । पूतस्तेऽपाङ्गसन्दृष्टस्तदा कृपणवत्सल ।।१७।। 2 श्रीभगवानुवाच त्रिस्सप्तभि: पिता पूतः पितृभिस्सह तेऽनघ । यत्साधोऽस्य कुले जातो भवान्वै कुलपावनः । । १८ ।। यत्र यत्र च मद्भक्ताः प्रशान्तास्समदर्शिन: । साधवस्समुदाचारास्ते पूर्यन्तेऽपि कीकंटान् । । १९ ।। सर्वात्मना न हिंसन्ति भूतग्रामेषु किञ्चन । उचावचेषु दैत्येन्द्र मद्भावेन गतस्पृहाः ।। २० ।। 1–1H,V शान्तया दृष्ट्या दृष्टः 2. W त्रिस° 3. A, B, G.J.T,W गृहे 4 H. V भ्मता 5. A,B, G,J, M Ma, T ‘यन्त्यपि 6 A,B, G,J, T,W °21:
- Wea विगत 287 7-10-17-24 श्रीमद्भागवतम् भवन्ति पुरुषा लोके मद्भक्तास्त्वामनुव्रताः । भवान्मे खलु 3 भक्तानां सर्वेषां प्रतिरूपधृक् । । २१ । । कुरुते प्रेतकार्याणि पितुः पूतस्य सर्वशः । । मदस्पर्शनेनाऽङ्ग लोकान्यास्यति सुप्रजाः ।। २२ ।। पित्र्यञ्च स्थानमातिष्ठ यथोक्तं ब्रह्मवादिभिः । मय्यावेश्य मनस्तात कुरु कर्माणि मत्परः । । २३ ॥ 5- 5 नारद उवाच प्रह्लादोऽपि तथा चक्रे पितुर्यत्साम्परायिकम् । यथाऽऽह भगवान्राजत्रभिषिक्ते द्विजोत्तमैः ।। २४ ।। * श्रीध. तस्मादिति । तेऽपाङ्गेन सन्दृष्टोऽतः पूत एव । तथापि भो कृपणवत्सला कार्पण्येन प्रार्थये इत्यर्थः । । १७ ।। त्रिस्सप्तभिरिति । यद्यपि, कश्यपो मरीचिर्ब्रह्मा चेति तत्पितुस्त्रय एव पूर्वजाः, तथाऽपि त्रिस्सप्तभि- स्सहेति प्राक्कल्पगतपित्रभिप्रायेणोक्तम्। यद्यस्मात् । १८ ।। यत्रेति । सम्यगुत्तम आचारो येषां ते, कीकटा अपि देशास्तत्तुल्या वंशाश्च पूयन्ते शुद्धा भवन्ति । । १९ ।।
ननु त्वद्भक्तानां, अयं महिर्मेति न चित्रम् । अहन्तु तादृशो न भवामीति चेत्, तत्राऽऽह सर्वात्मनेति द्वाभ्याम् । मद्भावेन मद्भक्त्या विगतास्पृहा येषाम् ।।२०।। भवन्तीति । त्वामनुगता ये केचित्पुरुषाः तेऽपि एवंलक्षणास्सन्तो मद्भक्ता भवन्ति, अतो भवान्मे भक्तानां सर्वेषां प्रतिरूपधृक् उपमानास्पदम् । श्रेष्ठः खल्वित्यर्थः । । २१ । । कुर्विति । मदङ्गस्पर्शनेन सर्वशः पूतस्य ते पितुः पापशङ्केव नाऽस्ति । केवलं पुत्रकृत्यानि प्रेतकार्याणि कुरु ।। २२ ।।
- M.Ma धू°2. H,V ट्रक् 3 A,B, G,J, T, W त्वं 4. H, V न्यश्यन्ति 5 W श्रीशुक उवाच *An extra half verse is found in H,M.Ma, V Editions- HV महाभागवतस्सोऽथ चक्रे राजन्वती भुवम्।। M.Ma प्रह्लादस्तु तथा कार्षीद्राज्यं निहतकण्टकम् ।। 288 व्याख्यानत्रयविशिष्टम् 7-10-17-24 1- 1 पित्र्यमिति । ब्रह्मवादिभिः वेदवादिभिः उक्तमनतिक्रम्य मत्परस्सन् कर्माणि कुरु । । २३,२४ ।। वीर. तस्माद्दुस्तरा दघात् पापान्मे पिता पूयेत विशुद्धेत् एतद्वरं वरये इत्यन्वयः । यद्यपि तं तवाऽपाङ्गन सन्दृष्टोऽत एव पूत एव मम पिता तथापि हे कृपणवत्सल ! कार्पण्येन प्रार्थये इत्यर्थः । । १७ ।। 2 3 एवं प्रह्रादेन प्रार्थितो भगवान् तमाह त्रिस्सप्तभिरिति षड्भिः । न केवलं तव पितैव पूतः, अपि तु हे अनघ ! सप्तभिः पित्तृभिस्सह तव पिता त्रिः पूत इति त्रिवारमनुगृह्णामीत्यर्थः । त्रिसप्तभिरितिपाठे एकविंशतिपर्यन्तेः पितृभिस्सह पूत इत्यर्थः । कुतः ? यत् यस्मात् हे साधो महाभागवतः कुलपावनो भवान् तस्य हिरण्यकशिपोः गृहे जातः । यद्यपि हिरण्यकशिपोः पितरः कश्यपां मरीचि ब्रह्माचेति त्रय एव, तथाऽपि प्राक्कल्पगर्तापत्राद्यभिप्रायेण त्रिसप्तभिरित्युक्तम्। मद्भक्तस्य तवजननात् एव इदं त्वत्कुलं पूतं इत्यभिप्रायः । । १८ ।।
एतदेव स्वभक्त प्रभाव प्रदर्शनमुखेनाऽऽह यत्रेति । समदर्शिनः कृत्स्नं जगत् ब्रह्मात्मकत्वेन पश्यन्तः प्रशान्ताः जितेन्द्रियाः सम्यगुत्तमः आचारो येषां ते साधवः परोपकारशीला मद्भक्ताः यत्र यत्र देशंसन्ति, ते कीकटा अपि कीकटकल्पा म्लेच्छदेशाः, अपिशब्दात्तत्प्रभवा अपि पूयन्ते शुद्धा भवन्ति । । १९ ।। 1 ननु त्वद्भक्तानामयं प्रभाव इति न चित्रं, नाऽहं तु तादृश: इति चेत् तत्राऽऽह - सर्वात्मनेति द्वाभ्याम् । हे दैत्येन्द्र! लोके ये मद्रक्ताः पुरुषाः ते त्वां मद्भक्तश्रेष्ठमनुव्रता अनुवर्तमाना भवन्ति । त्वं यथा मद्भक्तश्रेष्टः तथा वयमपि भगवद्भक्ता भवेम इति त्वत्पदवीमनुवर्तमाना मद्भक्ता भवन्ति । अतः सर्वेषां भक्तानां भवान् प्रतिरूपधृक् दृष्टान्तभूतः। अतस्त्वं भागवतोत्तमोत्तम इति भावः । तदनुवृत्तिप्रकारमेवाह - उत्कृष्टेषु अपकृष्टेषु च भूतग्रामेषु देवमनुष्यादिभूतसङ्गेषु सर्वात्मना करणत्रयेण न किञ्चिदपि हिंसन्ति मद्भावेन मद्भक्तया विगता स्पृहा येषां मत्साम्यापत्तिनिस्पृहा इति वा । तादृशाश्चभवन्ति । त्वद्दृष्टान्तेनैवाऽत्मानं शिक्षयन्तीत्यर्थः । । २०, २१ । । a अतस्सर्वथा पूतस्य विशुद्धस्य तव पितुः प्रेतकार्याणि दाहादिकर्माणि कुरु। अङ्गा हे प्रह्लाद शोभना प्रजाः पुत्राः त्वद्रूपो यस्य सः त्वत्पिता मदङ्गस्पर्शनेन मच्छरीरसंस्पर्शनेन हेतुना लोकान्पुण्यलोकान् यास्यति प्राप्स्यति । पश्यतीति पाठे द्रक्ष्यतीत्यर्थः । वर्तमान सामीप्यं भविष्यति लट् ||२२|| 1–1H,Vomit, 2. Womits प्रह्लादेन 3. Womits à 4-4 Womits 5-5 W omits 6. A.B. T °माह 7. A.B. T omit अपकृष्टप 8. A, B, Tomit पुत्रः । 289 7-10-17-24 श्रीमद्भागवतम् पित्र्यं पितृसम्बन्धि पित्राधिष्टितं महेन्द्रभवनं विहाय पित्र्यं दानवाधिपत्यस्थानमधितिष्ठेत्यर्भः । हे तात! मयि न आवेश्य ब्रह्मवादिभिरुक्तमनतिक्रम्य कर्माणि मदाराधनरूपाणि, मत्परः अहमेव परस्तेषां कर्मणां फलं यस्य तादृशस्सन् कुरु।।२३।। एवमुक्तः प्रह्लादो यथोक्तमकरोदित्याह नारदः - प्रह्लादोऽपीति । हे राजन् ! युधिष्ठिर! यथा भगवानाह तथैव प्रह्लादः पितुः यत्साम्परायिकं प्रेतोद्देशेन कर्तव्यं तत्सर्वं चक्रे । ततो द्विजोत्तमैः अभिषिक्तश्च बभूव दानवादीनां 2- 2 आधिपत्यं अकरोदित्यर्थः । । २४ । । विज . शुद्धयर्थ साधनान्तरानुष्ठानं नाऽपेक्षितमित्याऽऽह पूत इति । । १७ ।।
न केवलमयमेव पिता पूतः, किन्तु जन्मान्तरेऽपि विद्यमानाः पितरः पूताः स्युः इत्याशयवानाऽऽह - त्रिस्सप्तभिरिति । सा विशुद्धिमंत्कटाक्षपात्रीभूत त्वज्जन्मनेत्याह यत्साधो ऽस्येति । १८ ।।
एतन्यायमन्यत्राऽतिदिशति यत्रेति । कीकटा इति पाठे आभीरा इत्यर्थः । । १९ । ।
ननु त्वद्भक्तानां एवंविधमाहात्म्यं कस्मादित्याशङ्क्य तपोवृद्धिक्षयहेतुहिंसाद्यभावादित्याह - सर्वात्मनेति । सर्वात्मना यदपि किञ्चन कृकलासादिकमपि " तस्मात्प्राणभृतः प्राणं न विच्छिन्द्यादपि कृकलासस्य " इति श्रुतेः । तत्र निमित्तमाह- मद्भावेनेति । “ईश्वरो जीवकलया प्रविष्टः " ( भाग. 3-29-3 ) इति वचनात्सर्वत्र मम भावः सत्ताऽस्तीति भावो भावना निरन्तरानुस्मरणं तेन गतस्पृहाः नष्टस्पर्धा: हिंसायाः कारणं निमित्ताभावान्नैमित्तिकाभावः इत्यर्थः ।। २० ।। * इह लोके ये मद्भक्ताः पुरुषा भवन्ति विद्यन्ते तेन हिंसन्तीत्यन्वयः । मद्भक्तेष्वपि तव विशेषोऽस्तीत्याह- भवानिति । प्रतिरूपधृक् दृष्टान्तस्थलभूतः । खलु शब्देन कांश्चिन्निषिध्य अवशिष्टानां सर्वेषामित्यथां गृह्यते तेन यावत्तावदित्यर्थः । ऋते तु सात्त्विकान्देवान्नारदादींस्तथैवच । प्रह्लादादुत्तमः को नु विष्णुभक्तां जगत्रये (स्कान्दे) इति वचनात् । “निषेधवाक्यालङ्कार जिज्ञासानुनये खल” (अम: को: 3-410 ) इत्यभिधानम् ।। २१ ।। मत्पिता भवद्वेषीति मत्वा तत्प्रेतकार्याणि न करांमीति मतिः मा भूत् । “श्रौतं स्मार्त न लड़्येत्” इति वचनात् मदाज्ञया तान्यपि कर्तव्यानि “नाऽ वैष्णवाय दातव्यं नादबिन्दुं न तण्डुलम्” इत्येतदसम्बन्धिविषयत्वेन सावकाशमित्याशयेनाऽऽह मदङ्गेति । सुप्रजाः सुपुत्रः ।। २२ ।। 1 Womits सन् 2–2W °त्यं अभिषिक्तां बभूव इत्यर्थः । 290व्याख्यानत्रयविशिष्टम् 7-10-25-32 पितृमेधं कृत्वा विरज्य वनं न व्रज किन्तु राज्यं कुर्वित्याह - पित्र्यमिति । राज्यं कुर्वन् पितृवल्लोकोपद्रवं न कुरु; किन्तु ब्रह्मवाद्युक्तधर्मेणेत्याह - यथोक्तमिति । न तावता पूर्यतेऽन्यच्च आवश्यकमित्याह-मयति । कर्माणि सामादिविषयाणि पूजादीनि वा ।। २३ ।। भगवदाज्ञानुलङ्घनेन भगवत्प्रीतिः स्यादिति कृत्वा तदाज्ञाकरणप्रकारमाह नारद इति । साम्परायिकं पारलौकिकम् ।।२४।। प्रसादसुमुखं दृष्ट्वा ब्रह्मा नरहरिं हरिम् ।
स्तुत्वावाग्भिः पवित्राभिः प्राह देवादिभिर्वृतः ।। २५ ।। ब्रह्मोवाच देवदेवाऽखिलाध्यक्ष ! भूतभावन ! पूर्वज ! दिष्ट्या ते निहतः पापो लोकसन्तापनोऽसुरः ।। २६ ।। योऽसौ लब्धवरो मत्तः न वध्यो मम सृष्टिभिः । तपोयोगबलोद्धः समस्तनिगमानहन् ।। २७ ।। दिष्ट्याऽस्य तनयस्साधुर्महाभागवतोऽर्भकः । त्वया विमोचितो मृत्यो दिष्ट्या त्वां समितोऽधुना ।। २८ ।। एतद्वपुस्ते भगवन् ध्यायतः प्रयतात्मनः । सर्वतोगो सन्त्रासान्मृत्योरपि जिघांसतः ।। २९ ।। * 5. $ नृसिंह उवाच मैवं वरोऽसुराणां ते प्रदेयः पद्मसम्भव । वरः क्रूरनिसर्गणामहीनाममृतं यथा । । ३० ।।
- HV मत्तः 2. H,V स्तानि 3. H. V मान्न 4-4 HV लाता द्वयङ्करात्: M. Ma ‘त्रातस्त्वयाऽधुना *The following three half verses are found in HV Eds only. अहोऽयं सुहृद्धन्यः तेन लब्धोऽमुना लयः । सर्ववेदमये साक्षात् सर्वयज्ञतपोमये ।। सर्वतीर्थमयोत्सङ्ग arisग्राविव काञ्चनम्।। 5-5 M. Ma. W श्रीभगवानुवाच 6. W नैवं 7 HV सुरासुर: M. Ma विधोऽस 291 7-10-25-32 श्रीमद्भागवतम् नारद उवाच इत्युक्त्वा भगवान् राजन् ततश्चान्तर्दधे हरिः । अदृश्यस्सर्वभूतानां पूजितः परमेष्ठिना । । ३१ । । ततस्सम्पूज्य शिरसा ववन्दे परमेष्ठिनम् । भवं प्रजापतिं देवान्प्रह्लादो भगवत्कलाः ।। ३२ ।। श्री. देवेति । मम सृष्टिभिः मया सृष्टेः भूतैः । समस्तान्निगमान् धर्मानित्यर्थः । अहन् हतवान् सत्त्रया 4 हतः । एतद्दिष्ट्या भद्रम् ।।२५-२७।।
.5 6- 5 दिष्ट्येति । दिष्ट्या साधुर्जातः इत्यन्वयात् न पौनरुक्त्यम् । संमितः सम्यक्प्राप्तः ।। २८ ।। एतदिति । सर्वतस्सन्त्रासात् । गोप्टरक्षकम् ।। २९ ।। मैवमिति एवं वरस्त्वया न प्रदेयः क्रूरो निसर्गः स्वभावो येषाम् । अमृतं क्षीरम् ।।३०-३२ ।। वीर. ततः प्रसादाभिमुखं सुन्दरं मुखं यस्य तं नरहरिं श्रीनृसिंहरूपं हरिं आश्रितार्तिहरं भगवन्तं दृष्ट्वा ब्रह्मा चतुर्मुखः देवादिभिः परिवृतः पवित्राभिः वाग्भिः स्तुत्वा वाचां भगवद्गुणविषयकत्वेन लोकपावनकरत्वात् पवित्राभिः इत्युक्तम् । प्राहोवाच ।। २५ ।। 7- +7 तदेवं चतुर्मुखोक्तमाह - देवेति चतुर्भिः । हे देवदेव! देवानामपिदेव ! ननु त्वम् इन्द्रादिदेवानामपि देवो नाऽहं तत्राह - हे अखिलाध्यक्षा ननु सोऽपि त्वमेव तत्राऽऽह - हे भूतभावन भूतानि भावर्यात उत्पादयतीति तथा । ननु, सोऽपि त्वमेव हे पूर्वज ! ममाऽपि पूर्व कारणत्वेनावस्थित! लोकानां सन्तापनकरोऽत एव पापोऽयमसुरो दिष्ट्या देवात्, ते त्वया निहतः । दिष्ट्या हत इति तद्वरस्य दुष्करत्वं सूचितम् ।। २६ ।। तदेवाऽऽ विष्कुर्वन् असुरं विशिनष्टि योऽसाविति । योऽसावसुरः मत्तः लब्धो वरो येन तादृशाः मम सृष्टिभिः मया सृष्टेः भूतैः न वध्यः हन्तुमशक्यः तपोयोग एव बलं तेनोन्नद्धः गर्वितः समस्तनिगमान शास्त्रीयधर्मान् अहन् विनाशितवान् । स तु त्वया विनाशितः एतद्दिष्ट्या जातमिति भावः ।। २७ ।। 1 A.B.G.J, T तत्रैवान्तर 2. HV गिरिशं; M. Ma विधिवत् 3. A.B.G.J, M. Ma, T पतीन्. 4-4H, Vomit 5-5 A, B, Jamit 6-6AB, J omit 7- -7 W तदेवाह 8 A,B, T add तत्राऽऽह 292 व्याख्यानत्रयविशिष्टम् 7-10-25-32 ‘अस्य सुरस्य तनयो महाभागवतोऽर्भकः प्रह्लादः त्वया मृत्योः सकाशात् विमोचित इति, स च त्वामतीव क्रोधाविष्टं सम्यगितः प्राप्तोऽधुनेति चैतदपि दिष्ट्या जातमित्यर्थः ।। २८ ।। हे भगवन्, तवैतद्वपुः नृसिंहरूपं ध्यायतः प्रयतात्मनः समाहितमनसः पुंसस्सर्वतः सन्त्रासात् भयागोष्ट रक्षकं जिघांसतः हन्तुमिच्छतः मृत्योरपि सकाशाद्गोष्ट । एतच प्रह्लाददृष्टान्तेन अस्माभिरनुमितमिति भावः ।। २९ ।। एवमभिहित: तमाह श्रीभगवान्नेति । हे पद्मसम्भव ! इतः प्रभृति एवंविधो वरोऽसुराणां ते त्वया न प्रदेयः । क्रूरो निसर्गः स्वभावो येषां तेषां अहीनां सर्पाणाम् अमृतं क्षीरं, यथा क्षीरप्रदानेन तद्वर्धनं यथा लोकोपद्रवकारि तद्वदिदं तेषां वरप्रदानमित्यर्थः । । ३० ।। 3. एवं ब्रह्माणमनुज्ञाप्य भगवान् अन्तर्दधे इत्याह - देवर्षिः इतीति । हे राजन् इति इत्थमुक्त्वा परमेष्ठिना ब्रह्मणा पूजितः भगवान् हरिः तत्रैव सर्वभूतानाम् पश्यताम् अदृश्यः दर्शनाविषयो भवतीति तथा अन्तर्हितवान् ।।३१ ।। 7. 7 ततः प्रह्लादः परमेष्ठिनं ब्रह्माणं भवं रुद्रं प्रजापतीन् मरीच्यादीन् देवानिन्द्रादश्च भगवत्कलाः भगवदंशभूतान् सम्पूज्य शिरसा ववन्दे ननाम ||३२|| 8 बिज तत्राऽऽगतेषु देवेषु एकतमेनाऽपि संलापो हरेरभून्न वा ? आद्ये केन ? द्वितीये देत्येभ्य एषां को विशेषः ? किञ्च सेव्यसेवकादि भावाभावेन ब्रह्मविद्याधिकारोऽप्युत्पादितः स्यादित्याशङ्कां परिहरति प्रसादेति । देवादिभिर्वृत इत्यनेन तैरपि स्वच्छन्दवचनं कृतमिति ज्ञातव्यम् ।। २५ ।। दिष्ट्या सुखमभूत् ।। २६ ।।
मम सकाशात् सृष्टं सर्जनमेषामस्ति ते मम सृष्टैरित्यर्थः । । १७ ।। दिष्ट्या सज्जनसुखहेतुतः अधुना तस्मै दिष्ट्या सुखलक्षणो वरो दत्त इति शेषः । । २८ ।। अनेन वपुषा न केवलं दैत्यहननमेव प्रयोजनं किन्तु अन्यञ्चास्तीत्याह - एतदिति । । २९ । । एवं स्तुतो भगवान् कमनुग्रहमकार्षीत्तेषामिति तत्राऽऽह श्रीभगवानिति । निसर्गतः क्रूराणां अमृतं पयः
- A, B, Tadd किं तदाऽपि दिष्टया जातं किम् ? 2. ABT दत्वेन 3-3 अन्तर्दधे हरि: 4. A, B, T नारद: 5. Womits परमेहिना B. A,B, T ome ब्रह्मणा 7-7. A,B, T सर्वप्राणिनां अदृश्य: हरिः इत्युक्त्वाऽन्तर्दधेऽदृश्योऽभूत् ।। B. A, B “दिभावेन 9. Ma omits मम.
293 7-10-33-40 श्रीमद्भागवतम् “देवान्ने सलिले क्षीरे त्वमृतं ना विमुक्तिगे” इति। अत्र हिरण्यकशिपुमन्तरेण अन्येषां न दातव्य इत्याज्ञा क्रियते न त्वस्य हि “यथा हिरण्यकस्याऽदादन्तः स्थितहरीरितः” (स्कान्दे) इत्यादिना स्वप्रेरितत्वावगमादिति । । ३० ।। मद्भृत्यानामपि योग्यप्रत्यक्षत्वे “हरेरुपर्युपरिव्यवहारेण ध्यायन्ति देवमनुष्याः” इति श्रुतेः । देवस्वभावो यस्स विहितः स्यादिति मत्वा तद्रक्षणार्थं तद्विग्रहेणादृष्टोऽभूदित्याह नारद इति । सर्वभूतानामदृश्य इत्यनेन भक्तानुकम्पित्वं प्रदर्शितम् ।। ३१ । । अनन्तरं प्रह्लादेन ब्रह्मादयो देवाः सत्कृता, उत आत्मनो भगवदनुग्रहपात्रत्वेन अहम्भावेन धिक्कृताः ? आद्ये वैष्णवाचारः प्रवर्तितः स्यात् । द्वितीये भगवच्छिक्षणं गजस्नानवत्स्यादिति तत्राऽऽह - तत इति । भगवतः कलालेशाः येषु तथा भगवतो भिन्नांशा वा ।। ३२ ।। ततः काव्यादिभिस्सार्धं मुनिभिः कमलासनः । दैत्यानां दानवानाञ्च प्रह्लाद मकरोत्पतिम् ॥ ३३ ॥ प्रतिनन्द्य ततो देवाः प्रयुज्य परमाशिषः । स्वधामानि ययूराजन् ! ब्रह्माद्याः प्रतिपूजिताः । । ३४ । । एवं तौ पार्षदौ विष्णोः पुत्रत्वं प्रापितौ दितेः। हृदि स्थितेन हरिणा वैरभावेन तौ हतौ ।। ३५ ।। 4 पुनश्च विप्रशापेन राक्षसौ तौ बभूवतुः । कुम्भकर्णदशग्रीवो हतो तो रामविक्रमैः ।। ३६ ।। शयानौ हृदि निर्भिन्नहृदय रामसायकैः । चित्तौ जहतु देहं यथा प्राक्तनजन्मनि । । ३७ ।। ता विहाऽथ पुनर्जात शिशुपालकरूषजी । हरौ वैरानुबन्धेन पश्यतस्ते समीयतुः ।। ३८ ।। 1 H,V पर 2. H. M,Ma न स्तो 3. M Ma पूर्व 4 HV हो 5. H. V ‘हाऽपि M. Ma ‘हाऽध्य 6. W हतों 294 व्याख्यानत्रयविशिष्टम् एनः पूर्वकृतं यत्तत् राजानः कृष्णवैरिणः । 1 जहस्ते ते तदात्मानं कीटाः पेशस्कृतो यथा ।। ३९ ।। fer fer भगवत भक्तया परमयाऽभिदा । नृपाश्चेद्यादय स्साम्यं हरे स्तचिन्तया ययुः ।।४० ।। 7-10-33-40 श्री. शिशुपालदन्तवक्त्रयोद्विषतोः श्रीकृष्णसायुज्यं कथमति यत्पृष्टं तदेव तयोः पूर्वजन्मकथनादिभिः उपपादितमुपसंहरति- एवमिति सत्तभिः । दितेः पुत्रत्वं प्रापितां विप्रशापेनेत्यनुषङ्गः ।।३३-३६ ।। 5 , शयानाविति । तचित्तौ श्रीरामे चित्तं ययौ स्तौ ||३७|| ताविति । करूषजोदन्तवक्त्रः । हरी सायुज्यं समीयतुः ।। ३८ ।। एन इति । कृष्णनिन्दादिना पूर्वकृतञ्च यदेनः पापं तध्यानेन तदात्मानस्सन्तो जहुः । तदात्मत्वं दृष्टान्तः- कीटः पेशस्कृतो ध्यानेन यथा तदात्मा भवतीति । । ३९ ।। यथेति । अभिदा भेददर्शनशून्यया हरेः साम्यं सारूप्यम् ||४०|| वीर॰ ततः कमलासनो ब्रह्मा काव्यादिभिः भार्गवादिभिः मुनिभिः सहितः प्रह्लादं दैत्यानां दानवानाञ्च पति मकरोत् ||३३|| हे राजन् ! ततो ब्रह्मादयः सर्वे देवाः प्रह्लादं प्रतिनन्द्य, अहो त्वत्प्रभावोऽनितरसाधारण इत्यभिनन्द्य 9 परमा: श्रेष्ठा: आशिष: प्रयुज्य प्रह्लादेन प्रतिपूजिताः स्वधामानि स्वकीयस्थानानि ययुः । । ३४ ।। तदेवं शिशुपालदन्तवक्त्रयोः भगवन्तं द्विषतोः कथं मुक्तिरिति युधिष्ठरप्रश्नस्य तत्पूर्वजन्मकथनादिमुखे नोक्तमुत्तरमुपसंहराति एवमिति सप्तभिः । विष्णोः पार्षदी स्थिती, विप्रशापेन सनकादीनां शापेन दितेः पुत्रत्वमेवं प्रापितौ । वैरभावेन हेतुना स्वहदि स्थितेन हरिणा नृसिंहरूपं बिभ्रता हतौ ।। ३५ ।। F 10 11 12 पुनः कुम्भकर्णरावणाख्यौ राक्षसौ बभूवतुः तौ च रामस्य दाशरथेः विक्रमैः हतौ अभिभूत इत्यर्थः ।। ३६ ।। 1 A,B, G,J, T स्त्वन्ते H,V स्तेऽपि 2. A,B, G, J, T,W °ट: 3-3 भगवतो भक्तया परया चाऽभिदा यथा: M. Ma यथा भागवता भक्ता परमयाऽभिदा 4. A. B.G.J. TV °स्सात्म्यं 5-5H,V श्रीरामं चिन्तयन्तां 6- -6 Womits 7. Womits भार्गवादिभि: 8 A. B. Tomat मुनिभिः 9. Womits श्रेष्टा: 10 W राघवस्य 11 Womits हतो 12. W इति शेष: 2957-10-33-40 1 श्रीमद्भागवतम् तौ च रामस्य राघवस्य सायकैः बाणैः निर्भिन्नं हृदयं ययोस्तौ युधि युद्धे शयानौ तचित्तौ तस्मिन् श्रीरामे एव चित्तं ययोस्तौ यथा प्राक्तनजन्मनि तद्वद्देहं जहतुः तत्यजतुः ।। ३७ ।। तावेवेहशिशुपालकरूषजी, करूषजो दन्तवक्त्रः शिशुपालदन्तवक्त्ररूपेण जातो पुनर्हरिणा हतौ वैरानुबन्धेन हेतुना ते तव पश्यतस्सतः समीयतुः सायुज्यं प्रापतुः || ३८ || 7. +7 न केवलं शिशुपालकरूषजावेव समीयतुः अपि त्वन्येऽपि राजानः कृष्ण वैरिणस्ते सर्वेऽपि यदेनः पापं पूर्वं कृतं तज्जहुः तत्यजुः, तदात्मानः कृष्णात्मानञ्चाभवन्। यथा पेशस्कृतश्चिन्त्यमानाद्धेतोः कीटः स्तदात्मा भवति, तद्वत् । तदात्मानस्तत्तुल्यस्वभावा अभवन्नित्यर्थः । आत्मशब्दः स्वभाववाची । तस्यैवाऽऽत्मा स्वभावो येषान्ते इत्युपमानबहुव्रीहिः । अन्यथा दृष्टान्तवैघट्यात् । न हि कीटः पेशस्कृता ऐक्यं याति । किन्तु तस्य समानाकारो भवति । अत एव ह्यनन्तरग्रन्थे साम्यं ययुरित्युक्तम् ।। ३९ ।। यथा अभिदा अनन्यया भक्त्या भगवतस्साम्यं यान्ति तद्भक्ता, स्तथा चैद्यादयोऽपि नृपास्तस्य भगवतश्चिन्तया संरम्भपूर्वकचिन्तया हरेस्साम्यं ययुः ||४०|| विज भगवचित्तज्ञेन ब्रह्मणा वा इद मन्वग्राहीत्याह - तत इति । अनेन भक्तेन भगवद्भक्तेषु यथायोग्यं प्रेम कर्तव्यमिति शास्त्राचारो दर्शितः ।। ३३ ।। प्रह्लादवरदानान्तरं भगवता स्वाचारत्वेन यद्दर्शनमकारि तदस्माभिरनुष्ठेयमिति कृत्वा ब्रह्माद्या अपि स्वगृहान्ययुरित्याह प्रतिनन्द्येति ।। ३४ ।।
इदानीं विशकलितोक्तमर्थ निक्षिप्योपसंहरति एवमिति । हदि स्थितेन वैरभावेन हेतुना हरिणा हतौ ।।३५,३६ ।। प्राक्तनजन्मनि जयविजयशब्दवाच्या पूर्वजन्मनि यथा तचित्तौ तथाऽत्रापीति शेषः । हिरण्यकशिपुः हिरण्याक्षाख्यः पूर्वजन्मनि यथा तथेति वा ।। ३७ ।। वैरानुबन्धेन वैरोपसर्जनेनाऽनुबन्धेन स्नेहेन समीयतुः, हरिमिति शेषः । तत्रासुरी तम ईयतु रित्यनु सन्धेयम् । सम्यग्भक्तयैव श्रीहरिप्राप्तिः, तदभावेन तम एवेति द्योतनाय समित्युपसर्गः । “मधुकैटभौ भक्तय- भावाद्दूरौ भगवतो मृतौ । तम एव क्रमादाप्तौ भक्तया चैद्यो हरिं ययौ।” (स्कान्दे) इति वचनात् ॥ ३८ ।।
- Womits तौच 2. Womits राघवस्य 3. A,B, Tomit सायकै: 4. Womits बाणे: 5. A,B, Tomit युद्धे शयानी 8. A,B,T सन्त 7–7 13 390: 296 व्याख्यानत्रयविशिष्टम् 7-10-41-48 अन्येषामपि सद्भावादेत दुपलक्षणार्थमुक्तमित्यभिप्रेत्याऽऽह एव इति । अत्रापि वैरानुबन्धेनेत्यनुवर्तते । ये राजान: पौण्ड्रकादि शब्दवाच्यास्तेषु असुरदेहेषु आत्मा रूपविशेषो येषां ते तथा । तत्रापि तस्मिन् कृष्ण आत्मा चित्तं येषान्ते तथा तदनुष्ठितपुण्यफलस्वीकारार्थं तत्राविष्टा स्तद्भक्ता इत्यर्थः । ते भक्तयैव यत्पूर्वकृतं तत्सम्बन्धप्राप्तमेनः पापं तज्जहुः, तद्धित्वा हर्याज्ञाकरणप्राप्तपुण्य प्रचयेन तं हरिमीयुः । त एव कृष्णवैरिणोऽनादिकाल मारभ्य भगवद्वेषिणः कृष्णाश्च तामसाश्च वैरिणः वैररूपिणो राजानो राजसाः तमः प्रकृतयो दैत्याः तदात्मानो द्वेषरूपिणः ते जन्मप्रभृति चीर्ण यदेनः तेन पापेन वैरानुबन्धेन निरन्तरवैरचिन्तया पूर्वकृतं ब्रह्मणा पूर्व कृतं तमां जहुः जग्धुरित्यन्वयः । ओ हाङ्गतौ इति धातुः । इति सखे कहास्तेऽन्यस्य समुकुलं सुरं प्रवेके हास्ते’ इति प्रयोगश्च । अन्तेभक्त्यादिसाधनसामग्र्यनन्तरं इतरत्र द्वेषपूत्यंनन्तरमित्यत्र “तस्य तावदेव चिरत्” (छान्दो. उ. 6- 14- 2 ) इति श्रुतेः । “अनेवंवित् महत्पुण्यं कर्मकरोति तद्धास्यान्तकः क्षीयते” (बृह. उ. 1-4-15) इत्यादश्च कीटाः पेशस्कृतचिन्तनया पेशस्कृताकार माप्नुवन्ति, नतु तदात्मत्वम् । अत्र प्रमाणम् “पौण्ड्रके नरके चैव शाल्वे कंसे च रुक्मिणि । आविष्टा स्ते हरेर्भक्ता स्तद्भक्तया हरि मीयिरे । असुरास्तु स्वयं तेतु महातमसि पातिताः” (स्कान्दे) इति वाक्यम् ।। ३९ ।।
अत्रापि तारतम्यमस्तीयाह - यथेति । भिदां विशेषम्। “भेदो विश्लेषे दलने” (विश्लेषे दारणे भेदः) (वैज. को. 6-1-42 ) इत्यभिधानम् । अभिदां असम्प्रज्ञातसमाध्यवस्थां ययुरिति वा । साम्यं निर्दोषत्वादि चतुर्भुजलक्षणम् अन्यथा कीटाः पेशस्कृतो ध्यानेन केचन पेशस्कृतो भवन्ति, न तु स एव पृथक् दृश्य मानत्वात् । - इत्ययं दृष्टान्तोऽनर्थः स्यादिति । ।४०।। आख्यातं सर्वमेतत्ते यन्मां त्वं परिपृष्टवान् । दमघोषसुतादीनां हरेः साम्य मपि द्विषाम् । । ४१ ।। एषा ब्रह्मण्यदेवस्य कृष्णस्य च महात्मनः । अवतारकथा पुण्या art यत्रादिदैत्ययोः । । ४२ ।। प्रह्लादस्यानुचरितं महाभागवतस्य च । भक्तिर्ज्ञानं विरक्तिश्च याथात्म्यञ्चाऽस्य वै हरेः ॥ ४३ ॥ 1- - 1 HV पृष्टवान्तृप; W नृप । पृष्टवान् 2. A,B, G.J, T सात्म्य 297 7-10-41-48 श्रीमद्भागवतम् सर्गस्थित्यप्ययेशस्य गुणकर्मानु वर्णनम्। परावरेषां स्थानानां कालेन व्यत्ययो महान् । । ४४ । धर्मो भागवतानाञ्च भगवान्येन गम्यते । आख्यानेऽस्मिन्समाख्यातमाध्यात्मिक मशेषतः । १४५ ।। य एतत्पुण्यमाख्यानं विष्णो वीर्योपबृंहितम् । कीर्तयेच्छ्रद्धया श्रुत्वा कर्मपाशै विमुच्यते । ।४६ ।। एतद्य आदिपुरुषस्य मृगेन्द्रलीलां दैत्येन्द्रयूथपवधं प्रयतः पठेत । दैत्यात्मजस्य च सतां प्रवरस्य पुण्यं श्रुत्वानुभावमकुतोभयमेति लोकम् ।।४७ ।। यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयोभियान्ति । येषां गृहानावसतीति साक्षात् गूढं परं ब्रह्म मनुष्यलिङ्गम् ।।४८ ।। श्री. प्रह्लादचरितार्थमुपसंहरीत एषेति चतुभिः । अवतारः श्रीनृसिंहरूपः तस्य कथा आख्यातेति शेषः ।।४१,४२ ।। 8 J. प्रहादेति । प्रह्लादस्यानुचरित मित्यादेः समानात मिति तृतीयेनान्वयः । अस्येत्यनेनोक्तं सर्गस्थित्यप्ययानां 袋 10 11 सृष्टि स्थिति लयानां ईशस्य हरेः याथात्म्यं तत्त्वम् । प्रह्लादेन कृतं हरेर्गुणकर्मानुवर्णनञ्चेत्यर्थः । । ४३ ।। 12 सर्गेति । परावरेषां देवदैत्यादीनां यानि स्थानानि तेषां व्यत्ययो विपर्यासः । । ४४ ।। धर्म इति । आध्यात्मिकमात्मानात्मविवेकादि । । ४५ ।। एतच्छ्रवणादिफलमाह य इति द्वाभ्याम् । एतच्छ्रुत्वा यः कीर्तयेत् ॥ ४६ ॥ 13 एतदिति । एतदेतां मृगेन्द्रस्य लीलाम् । तामेवाऽह दैत्येन्द्रस्य यूथपानाञ्च वधं यः शुचिस्सन्पठेत् । पुण्य मनुभावं प्रभावं मतिनिश्चयं वा । लोकं वैकुण्ठम् ||४७ ।। ↑
- W वर्णितम् 2. H,V 03. HV कात्स्यन 4 M. Ma 5 A.B.GJT माना ° 8. B पाशाहि 7A.B.G.J.T.W ‘यन्ति ।
- A omts शेष: 9-9 A, B, Jomit 10. H. Vomit तत्त्वम् । 11. A,B, J अनंन 12. H,V 13. H,Vomit एतत् 298 व्याख्यानत्रयविशिष्टम् 7-10-41-48 2 अहो प्रह्लादस्य भाग्यं येन देवो दृष्टो वयन्तु मन्दभाग्या इति विषीदन्तं प्रत्याह यूयमिति त्रिभिः । तेषां युष्माकं गृहान्मुनयोऽभियान्ति सर्वतस्समायान्ति । तत्कस्य हेतोः । येषु गृहेषु नराकारं गूढं सत् श्रीकृष्णाख्यं परं ब्रह्म साक्षाद्वसतीति ।। ४८ ।। वीर॰ हे नृप! त्वं मां यत्पृष्टवान् किं तद्विषतामपि दमघोषसुतादीनां शिशुपालादीनां हर स्साम्य मित्येतत्सर्वं ते तुभ्यम् आख्यातं कथितम्, मयेति शेषः । । ४१ । । तदेवं प्रश्नस्योत्तरमुपसंहृत्य तदेतदाख्यानं विशिषन् तत्कीर्तन श्रवणादि फल माह एषेत्यादिभिष्षड्भिः । ब्रह्मणि ब्रह्मकुले साधु ब्रह्मण्यः सचाऽसौ देव स्तस्य लोकत्रय मन्तः प्रविश्य विभ्रतः कृष्णस्य इय मवतारकथा पुण्यापुण्यावहा यत्र कथायामादिदैत्ययोः हिरण्याक्षहिरण्यकशिप्वोः वधः प्रतिपाद्यते ।। ४२ ।। तथा यत्र महाभागवतस्य प्रह्लादस्य चरित्रं भक्तिर्ज्ञानं विरक्तिश्च । भक्तिशब्देन भक्तियोगानुष्ठानप्रकारी विवक्षितः । विरक्तिशब्देन तदुत्पत्तिप्रकार:, ज्ञानशब्देन आत्मयाथात्म्यविवेचनपूर्वक तदनुसन्धानप्रकारः । एत त्सर्वं यत्र कथायां प्रतिपाद्यते इत्यर्थः । । ४३ ॥ तथा जगत्सर्गस्थितिलयकारणस्य हरे याथात्म्यं तत्त्ववर्णनं तस्य गुणानां कर्मणाञ्च वर्णनम्, परावरेषां देवासुरादीनां यानि स्थानानि तेषां कालेन निमित्तेन महान्व्यत्ययो विपर्यासश्च ॥ १४४ ॥ भगवान् येन गम्यते लभ्यते स भागवतानां धर्मश्च यच्च आध्यात्मिकमात्मानमधिकृत्य वर्तमानं वस्तु चेति तदेतत्सर्वमस्मिन्नाख्याने सम्य गाख्यातम् ।। ४५ ।। यः पुमान् एतद्विष्णोः वीर्येण पराक्रमादि गुणजातेन उपबृंहितं तत्प्रतिपादनेन विस्तीर्णम् अत एव पुण्य माख्यानं श्रद्धया श्रुत्वा कीर्तयेत्, स पुमान्कर्मपाशैः पुण्यपापात्मकैः कर्मभिरेव पाशैः विमुच्यते ॥ ४६।। कि । यः पुमानादिपुरुषस्य मृगेन्द्रस्य सिंहस्येव या लीला दैत्येन्द्रयूथपवधात्मिका प्रतिपाद्या, यस्मिन् तदे तदाख्यानं प्रयत स्समाहितचित्तः सतां प्रवरस्य दैत्यात्मजस्य प्रह्लादस्य पुण्यं प्रभावञ्च श्रुत्वा पठेत पठेत् सोऽकुतो भयं कुतश्चिद्भयरहितं लोकं वैकुण्ठाख्यं एति प्राप्नोति । पूर्व कर्मपाशैः विमुच्यत इत्युक्तम् । अत्राऽकृताभयं लोकमेतीत्युक्तम् कर्मपाशविमोचनद्वारा अकुतोभयं लोकमेतीत्यर्थः । अतोऽत्र ने पौन रुक्तयम् ॥ १४७ ॥
- B. H,V यान्ति 2. H, Vomit परं 3-3 Womits 4 A. B. T पुर्षोत । 5 A,B, T श्यन् 6. W ण्ठलोकं 299 7-10-41-48 श्रीमद्भागवतम्
अहो प्रह्लादस्य भाग्यं येन भगवान् दृष्टः वयन्तु मन्दभाग्या इति विषीदन्तं युधिष्ठिरमाह यूयमिति त्रिभिः । नृलोके यूयमहो बत भूरिभागाः अहो बहुभाग्यवन्तः, तदेवध्यञ्जयन् तान्विशिनष्टि, येषां युष्माकं गृहान् लोकं पुनानाः मुनयोऽभियान्ति सर्वतस्समायान्ति । तत्कुतः ? मनुष्यलिङ्गं मनुष्यस्येव लिङ्गं शरीरं यस्य तत् परं ब्रह्म श्रीकृष्णरूपं गूढं प्रच्छन्नं सर्वेषां युष्माकं गृहानावसति इति हेतो स्समायान्ति । ।४८ ।। वि. ग्रन्याधिकभयादुपसंहरति आख्यात मिति । अतश्चैद्यादयो दमघोषसुतादीनामित्यादि बहुवारोक्तिर्भक्ते रनादिकालसम्बन्धित्वद्योतनाथ, अन्यथा वेनादीनामित्याद्युक्तिरपि स्यात् ।। ४९ ।। श्रद्धाजननाय स्तौति एषेति । ब्रह्मण्यदेवस्य रामस्य च शब्दान्नरसिंहस्य यत्र कथायाम् ||४२ ।।
भक्त्यादिकमेव मुक्तिसाधनं न द्वेषादिकमित्येतदत्र प्रतिपाद्यते इत्युपसंहरति प्रह्लादस्येति । भक्त्यादि लक्षणो धर्मश्चात्र कथित इत्यन्वयः || ४३ | येन भक्तयादि लक्षणधर्मेण हरिमितरेभ्यो । व्यावर्तयति-सर्गेति । अव्यत्ययो यथा स्थितत्वम् ||४४ ।।
आत्मानमधिकृत्य वर्तमानमन्द्रियादिस्वरूपञ्च कथितमस्मिन्नाख्यान इत्याहुः तदुपाख्यान इति । अत्रैव वे पार्षदौ । विष्णोरित्यावृत्तानुकथनञ्च भक्तयादिकं मुक्तिसाधनं, न द्वेषादिकमिति ज्ञापनाय येन भागवत धर्मेणैव भगवान् गम्यते, न द्वेषादिनेति शेषः । “भक्तिर्ज्ञानं विरक्तिश्च नवमं श्रवणादिकम्। धर्मो भागवतः प्रोक्त स्तद्भक्तेषु तथा नव” (तन्त्रसारे) इति वचनात् भागवतधर्मेणैव श्रीहरिर्गम्यत इति कथमुच्यते भक्त्यादिना विनंतीयमाशङ्का परिहृता भक्त्यादेर्धर्मशब्दवाच्यत्वात् ‘श्रवणं कीर्तनं विष्णोः’ (भाग 7-523) इत्यादि श्रवणादि नवकम् ।।४५ ।। अधुना आख्यानकीर्तनादिना यत्पुण्यं तदाह य इति । ४६ ।। सामान्यत उक्तं विवृणोति एतदिति । १४७ ॥ ननु प्रह्लादानुभवस्य अत्युत्तमत्ववर्णनेन युधिष्ठिरादीनां ततोऽधमत्वं प्रतीयत इति मन्दाशङ्कां परिहरति- यूयमिति । मुनय एतानिति यथाऽतीत्य वर्तयन्ति । बत विस्मये “खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत!” ( अम. को 3-399 ) इति ।।४८ ।। 1 Womits अहो. . 300व्याख्यानत्रयविशिष्टम् स वा अयं ब्रह्म महद्विमृग्यं कैवल्यनिर्वाणसुखानुभूतिः । 2 प्रियस्सुहृदः खलु मातुलेय आत्मार्हणीयो विधिकगुरुश्च ।। ४९ ।। न यस्य साक्षाद्भवपद्यजादिभी रूपं धिया वस्तुतयोपवर्णितम् । मौनेन भक्तयोपशमेन पूजितः प्रसीदतामेष स सात्त्वतां पतिः ।। ५० ।। * *स एष भगवान् राजन्! व्यतनोद्विततं यशः । पुरा free data मयेनानन्तमायिना ॥ ५१ ॥ ॥ राजोवाच 7-10-49-56 6 कस्मिन् कर्मणि देवस्य मयोऽहञ्जगदीशितुः । यथा चोपचिता कीर्तिः कृष्णेनानेन कथ्यताम् ।। ५२ । नारद उवाच निर्जिता असुरा देवै र्युध्यनेनोपबृंहितैः । 9 मायिनां परमाचार्य मयं शरणमाययुः ॥ ५३ ॥ 12 स निर्ममे पुर स्तिस्त्रो हैमीरौप्यायसीर्विभुः । दुर्लक्ष्यापायसंयोगा दुर्वितर्क्यपरिच्छदाः । । ५४ । । ताभिस्तेऽसुरसेनान्यो लोकांस्त्रीन् सेश्वरान्नृपः । स्मरन्तो नाशयाञ्चक्रुः पूर्ववैरमलक्षिताः । । ५५ ।। .16 ततस्ते सेश्वरा लोका उपासीद्येश्वरं विभो ! । त्राहि नस्तावकान्देव ! विनष्टांस्त्रिपुरालयैः ।। ५६ ।। 1.A,G,J,T मृग्य 2. H,V, आत्मा हरियाँ “According to M. Ma editions 10th canto ends here • According to M. Ma edition 11th canto begins here 3. A, B, G, J. T, W हि 4 HV भवस्य 5 HV नामित 6 M. Ma यशोऽभूज’ 7 HV न मम 8 H. V 9. M. V°मभ्ययुः 10. A,B.G.J.TW निर्माय 11 HV हेम : M, Ma हैम 12 H. V°सी: प्रभु: 13. W°क्षोपा: 14 W’ 15 H.V दुर्लक्ष्यरु 16–16H, V साघोचिरे विभुम् M. Ma ‘साद्येश्वरं ततः: w ‘साद्योचुरीश्वरम् 17 HV : 301 7-10-49-56 श्रीमद्भागवतम्
स वा इति । सोऽयं ब्रह्मैव । श्री. ननु कृष्णोऽस्माकं मातुलेयः, कथं ब्रह्मेत्युच्यते ! तत्राऽह कथम्भूतः ? महद्भिर्विमृग्यं यत् कैवल्यनिर्वाणसुखं निरुपाधिः परमानन्दः तदनुभूतिरूपो वो युष्माकं खल प्रियस्सुहृदित्यादिरूपो भवति । विधिकृदाज्ञानुवती ।। ४९ ।। 2 ननु परं ब्रह्म चेत् कथं द्व्यष्टसहस्त्रस्त्रीषु रतिः, कथं वा धर्माद्याचरणं तस्य ? इत्याशङ्क्याऽऽहै - नेति । यस्य रूपं तत्त्वं भवादिभिरपि धिया स्वबुद्ध्या वस्तुतया इदमित्थमिति साक्षान्नोपवर्णितं स युष्माकं स्वयमेव प्रसन्नः । अस्माकन्तुमोनादिसाधनैस्तत्प्रसादः प्रार्थनीय एवेत्याह- मौनेनेति । स एष सात्त्वतानां पतिर्नः प्रसीदतु । न हि प्रह्लादस्य गृहेषु परं ब्रह्म वसति, न च तद्दर्शनाय मुनयस्तगृहानभियन्ति, न च तस्य ब्रह्ममातुलेयादिरूपेण वर्तते, न च स्वयमेव ब्रह्मप्रसन्नम् । अतो यूयमेव ततोऽप्यस्मत्तोऽपि भूरिभागा इति भावः ||५० || 5 ननु अन्यैर्दुष्करं त्रिपुरभेदादिकं श्रीरुद्रः कृतवान् । स एवम्भूत ईश्वरोऽप्यस्य तत्त्वं न जानातीति कथमित्यपेक्षायां तस्याऽपि एतत्साहाय्यादेवाऽसौ प्रभावां न केवलस्येति कक्तुमाख्यानमुपक्षिपति स एष इति । ५१|| कस्मिन्निति । राजा युधिष्ठिर उवाच। जगदीशितुर्देवस्य कीर्ति कस्मिन्कर्मणि मयो हतवान् ।। ५२ ।। निर्जिता इति । अनेन श्रीकृष्णेनोपबृंहितैः संवर्धितैः ।। ५३ ।। इति । हैमीच रौप्याच आयसी चेति तिस्रः पुरो निर्माय, तेभ्यो ददाविति शेषः । दुर्लक्ष्यावपायसंयोग गमनागमने यासाम् । दुर्वितयः परिच्छदा यासु । ॥५४॥ 8- ताभिरिति । आसुराणां सेनान्यः सेनापतयः पूर्ववैरं स्मरन्तः ।।५५,५६ ।। 10- वीर. ननु श्रीकृष्णोऽस्माकं मातुलेयः कथं ब्रह्मेत्युच्यते ? तत्राऽह - स वा इति । स वै सोऽयं श्रीकृष्णो ब्रह्मैव । किं तद्ब्रह्म ? यदभिन्नः श्रीकृष्णो यन्महद्भिः विमृग्यम् अन्वेषणीयं केवलं ध्येयमित्यर्थः । केवलनिर्दुःखसुखा- त्मकज्ञानरूपम् एवम्भूतब्रह्माभिन्नः श्रीकृष्णः वो युष्माकं न केवलं मातुलेयोऽपि तु प्रियस्सुह । आत्मा अन्तरात्मा, अर्हणीयः पूज्यः विधिकृत्रियोगकारी, गुरुहितोपदेष्टा च । एवमनेकधा युष्माकं तत्सम्बन्धिनां भाग्यं 10
- H,V रूपं 2. A,B.J इत्यत आह 3 HV गृहे 4 HV यान्ति 5. A,B.T Omit ब्रह्म 6-6H,V Omit 7. H,V येन 8-8 A,B, JOmit
- W Omits स वै 10 - 10A, B.T Omit 302 व्याख्यानत्रयविशिष्टम् 7-10-49-56 कियदिति वक्तव्यमिति भावः । महद्विमृग्यमित्यनेन महतामपि तत्स्वरूपं यथावद्दुरवगममित्युक्तम् । प्रियसुहृदित्यनेन तन्महद्विमृग्यं ब्रह्म स्वयमेव युष्माकं प्रसन्नमिति च । । ४९ ।। भ तन्महद्विमृग्यमेव प्रपञ्चयन् तत्प्रसादं प्रार्थयते नेति । यस्य भगवतो रूपं भवपद्मजादिभिः रुद्रब्रह्मादिभिः धिया स्वमनीषया वस्तुतया याथात्म्येन नोपवर्णितम् उपवर्णितं विषयीकृतं न भवति, वाङ्मनसगोचरस्त्र- रूपस्वभावत्वात् तैरेतावदित्युपवर्णितुमशक्यमित्यर्थः । किन्तु केवलं मौनेन शुभाश्रयसंशीलनरूपेण भक्तायोपासनात्मिकया प्रीतिरूपया उपशमेनेन्द्रियजयादिना च पूजितः आराधितः सः सात्त्वतां योगेश्वराणां पति- भगवान् मे मह्यं प्रसीदतां प्रसन्नो भवतु ॥ ५० ॥ ॥ www एवं सम्प्रार्थ्य श्रीकृष्णस्य मनुष्यलिङ्गस्य परब्रह्मत्वसूचकमितिहासं प्रस्तोष्यन् तत्प्रश्रावसरप्रदानाय श्रीकृष्णं विशिनष्टि स इति । हे राजन् ! स एष भगवान् ज्ञानशक्तिबलैश्वर्यादिषाड्गुण्ययुक्तः श्रीकृष्णः पुरा अनन्तमायिना अनन्ता बढ्यो माया यस्य तेन मयेन निमित्तभूतेन रुद्रस्य देवस्य यद्विहतं यशः तद्यतनोत् । तेनानेन रुद्रादीनामपि यश आदिगुणबृहत्त्वाधायकत्वकथनेन स्वयमबृहत् इतरेषां तदाधायकत्वायोगात् साम- र्थ्यात्तस्याऽपि तल्लाभेन च परब्रह्मत्वं सूचितम् ॥ ॥ ५१॥
तदेवं लब्ध प्रश्रावसरो युधिष्ठिरः विहतयश उपचयप्रकारं बुभुत्सुः पृच्छति कस्मिन्निति । जगदीशितुः भगवदायत्तजगदीशितृत्वस्य “विलोक्य भग्नसङ्कल्पं विमनस्कं वृषध्वजम् (भाग 7-10-61) इत्यादिना भगवदाय- त्तसामर्थ्यस्य वक्ष्यमाणत्वाद्देवस्य रुद्रस्य कीर्तिः कस्मिन् कर्मणि अनेन श्रीकृष्णेन कर्त्रा मयेन निमित्तेन उपचिता वर्धिता तत्कथ्यताम् ।।५२।।
इति पृष्ट आह देवर्षिः निर्जिता इत्यादिना । अनेन रुद्रेणोपबृंहितैराहितबलैर्देवैः निर्जिता असुरा मायिनां परमाचार्यं परमाचार्याणामप्याचार्य मयं शरणं जग्मुः ।। ५३ ।। ततस्स विभुः समर्थो मयः, हेम्रो विकृतिर्हेमी, रूप्यस्य रजतस्य रौप्या, अयसो लोहस्य आयसी त्रयाणामितरेतरयोगद्वन्द्वः | तास्तिस्रः पुरो निर्माय, असुरेभ्यो ददाविति शेषः । पुरो विशिनष्टि । दुर्लक्ष्यः दर्शनाविषयः अपायः संयोगश्च यासां ता इमाः पुरः अत्राऽगताः, इतो गताश्चेति जनैरलक्षिता इत्यर्थः । तथा दुर्वितयः सार्वजनीनसाधारण्येन तर्कितुमशक्याः परिच्छदा उपकरणानि यासां ताः ।। ५४ ।। 1–1 WOmits 2. WOmits तेन 3. A.B.T बृहद्यशः 4-4A.B.T Omit 303 7-10-49-56 श्रीमद्भागवतम् ताभिविमानरूपाभिः अपेक्षितदेशगमनक्षमाभिः पुरीभिरसुरसेनान्यः दैत्यसेनानायकाः हे नृप ! अलक्षिताः देवैरदृश्यमानाः पूर्ववैरं स्मरन्तः सेश्वरान् सपालान् त्रीन् लोकान् नाशयाञ्चक्रुः नाशयितुमारब्धवन्त इत्यर्थः । । ५५ ॥ ततस्ते सेश्वरा इन्द्रादिलोकपालैस्सहिता लोका जनाः ईश्वरं रुद्रमुपासाद्य प्राप्य आनतास्सन्त ऊचुः । तदेवाऽह - हे विभो ! त्रीणि पुराणि आलयाः स्थानानि येषां तैर्विनष्टान् तावकान् त्वदीयान् अस्मान् हे देव । रुद्र ! पाहि पालयेति । ५६॥ 2 विज ननु परब्रह्मणि मुक्तिया इत्यतः परब्रह्मशब्देन विष्णुत्वनिश्चयः कथमिति ? तत्राऽह सवा इति । कैवल्येन अनासक्तत्वेन यन्निर्वाणसुखमशरीरसुखं तस्यानुभूतिरनुभवो यस्य स तथा, अनन्ययोग्यस्वरूपा- नन्दमनुभवतीत्यर्थः । अनेन विष्णुत्वं निरणायि । विधिकृदाज्ञाकारी, गुरुहितोपदेष्टा । । ४९ ।। ननु दुर्ज्ञेयरूपत्वं हि विष्णुलिङ्गं न हि सुज्ञेयमणुह्येष आत्मा सः” इति श्रुतिः । स्वरूपानन्दानुर्भावत्वं सायुज्यभाजोऽप्यस्ति, अतः कथं निर्णयः ? इति तत्राऽह न यस्येति । ॥ ५० ॥ *
अस्मिन्नध्याये हरौ भक्तिविधानार्थं रुद्रमाहात्म्यकथनव्यार्जनं तन्माहात्म्यं प्रतिपाद्यते । अधुना “तत्रैको रुद्रो न द्वितीयोऽवतस्थे इत्यादिश्रुतेः प्रतीयमानरुद्रस्य अद्वितीयार्थत्वं प्रतिपाद्यमानैर्जनैः जनैः महाद्रव्यव्ययेन पूज्यमानस्य “ईशानस्सर्वविद्यानामीश्वरस्सर्वभूतानाम्” ( मना.उ.10-8) इत्यादिमन्त्रः स्तूयमानस्य सतः रुद्रस्याऽसुरावेशात्संशयो बभूव इदं सर्वं भगवदधीनं न वेति । तत्र दयालुर्भक्तवत्सलः श्रीनारायणां रुद्रस्य तं संशयमपाचक्रे । कथं केनेति तत्राऽह स एष इति । स भगवान्नृसिंहात्मना ब्रह्मदत्तवरेण दृप्तहिरण्य- कशिपुपुरस्सरासुरजाति निर्मूलयित्वा प्रह्लादादिभक्तसमुदायस्याऽनुग्रहीता स एष युष्मद्वन्धुभूतः श्रीकृष्णः पुराकल्पविशेषे देवस्य हरेः स्तुतिध्यानादिकं कुर्वाणस्य रुद्रस्य रोदनाद्यवगततल्लक्षणस्य अत एव तन्नाम्नः शिवस्य अनन्तमायिना अनेकशतसहस्रमायावता अत एव अर्थादल्पेन मयेन वक्ष्यमाणप्रतीकारं कृत्वा तस्य रुद्रस्य भगवद्भक्तप्रधान इत्यादि यशो विततं त्रिपुरनाशनेन व्याप्तमकरोदात्मनोऽतिशयस्वामित्वेन तदनुग्राहकत्वेन च विमलमकृतेत्यन्वयः । । ५१।। “नापृष्टः कस्य चिद्ब्रूयात्” (सन्या.उ. 3-2-102 ) इति वचनात्प्रसक्तं प्रमेयं विस्तृत्य श्रोतुं राजा पृच्छति - कस्मिन्कर्मणीति । कस्मिन् कर्मणि मयो विपरीतं चकार, येनेशितुर्देवस्य यशोऽभूत् ? सा च कीर्तिः कृष्णेन यथायथमुपचिता प्रचिता, स कथाविशेषो मम कथ्यतामित्यन्वयः ||५२ ।।
- W असुरसेना° 2 W Omits रुद्र ! *श्रीविजयध्वजरीत्या अत्रैव दशमोऽध्यायस्समाप्तः । 3. A, B हं कर्ता स° 4 AB Omit इति 304 व्याख्यानत्रयविशिष्टम् 7-10-57-65 नारद: प्रश्रं परिहरति निर्जिता इति । अनेन हरिणोपबृंहितैः अन्यसहायेन असुरा जिता इत्येतद्देवानां न दोषाय विष्णववेक्षणस्य स्वतस्सिद्धत्वात् देवानां सापेक्षं (सत्वं ) न तु दोषाय । “यत्र सिद्धमपेक्षितम् ( शब्दनिर्णये) इति वचनात् ॥५३॥ मन त्रिपुरनिर्माणकर्म विपरीतं कृतमित्याह स निर्मम इति । स तिस्रः दुर्लक्ष्यो दुर्ज्ञेयोऽपायसंयोगो नाश- सम्बन्धोऽन्तः प्रवेशसम्बन्धो वा यासां तास्तथा । अत एव अदृश्यबहुतरायुधादिपरिकराः । । ५४ ।। हरिणा असुरसेनान्यः असुरसेनानायकाः ।। ५५ ।। सेश्वराः सहरयः । अत्राऽपि विष्णुसहितदेवानां रुद्रापेक्षित्वं न दोषाय । त्रिपुरहननं रुद्रेण कार्यमिति क्लृप्तत्वात्, इन्द्रादिभिर्वा । । ५६ ।। अथाऽनुगृह्य भगवान्मा भैष्टेति सुरान्विभुः । शरं धनुषि सन्धाय पुरेध्वस्त्रं व्यमुञ्चत ।।५७ ।। ततोऽग्रिवर्णा इषव उत्पेतुः सूर्यमण्डलात् । यथा मयूखसन्दोहा नादृश्यन्त पुरो यतः ||५८ || तैः स्पृष्टा व्यसवस्सर्वे निपेतुस्त्रपुरौकसः । 6 तानानीय महायोगी मयः कूपरसेऽक्षिपत् । । ५९ ।। 7 सिद्धामृतरसस्पृष्टा वज्रसारा महौजसः । उत्तस्थुघलना वैद्युता इव वह्नयः ।। ६० ।। विलोक्य भग्नसङ्कल्पं विमनस्कं वृषध्वजम् । तदाऽयं भगवान्विष्णुस्तत्रोपायमकल्पयत् । । ६१ । । वत्स आसीत्तदा ब्रह्मा स्वयं विष्णुरयं हि गौः । 10 प्रविश्य त्रिपुरं काले रसकूपामृतं पपौ ।। ६२ ।।
- A, B क्षेत्र 2. A,B क्षितत्वं 3. M.Ma पुर्यामस्त्र 4. M. Ma p 5 A.B.G.J.TW ‘तुः स्म पु° 6. M.Ma : 7 HV °सं श्रिमा:
- W नात् 9. M. Ma °स्तस्यो ° 10. HV त कृ ० 3057-10-57-65 श्रीमद्भागवतम् तेऽसुरा ह्यपि पश्यन्तो न न्यषेर्धन्विमोहिताः । तद्विज्ञाय मयो योगी रसपालानिदं जगौ । । ६३॥ 5 स्मयन्विशोकश्शोकार्तान्स्मरन्दैवगतिञ्च ताम् । देवोऽसुरो नरोऽन्यो वा नेश्वरोऽस्तीह कश्चन ।। ६४ ।। आत्मनोऽन्यस्य वा दिष्टं देवेनापोहितुं द्वयोः । अथाऽसौ शक्तिभिः स्वाभिशम्भोः प्राधनिकं ‘व्यधात् ।। ६५ ।। श्रीध॰ अथेति। अस्त्रमभिमन्त्रितं शरं पुरेषु व्यमुञ्चत ।। ५७ ।। तत इति । ततः शरात् सूर्यमण्डलात् मयूखसन्दोहा रश्मिसमूहा इव । यतो येभ्यः ॥ ५८॥ तैरिति । कृपरसे स्वयं निर्मितकूपामृते । । ५९ ।। सिद्धेति । वज्रसारा वज्रवद्दृढाङ्गाः, महौजसो महाबलाः मेघदलना: मेघभेदिनो विद्रूपा वह्नय इव । । ६०,६१ ।। वत्सेति । काले मध्याह्ने । । ६२-६४ ।। आत्मन इति । आत्मनो वा अन्यस्य वा द्वयोरपि वा दैवेन दिष्टमुपकल्पितमपोहितुं परिहर्तुमिह कश्चिदपीश्वरः समथॉनाऽस्ति। असौ श्रीकृष्णः प्रधनं सङ्ग्रामः तत्साधनं प्राधानिकम् ।।६५ ।। वीर० अथ तद्विज्ञापनानन्तरं तान् सुरान् माभैष्ट भयं माकाष्र्ट इत्यनुगृह्य भगवान् विभू रुद्रः धनुषि शरं बाणं सन्धाय अस्त्रं पाशुपतं तस्मिन् संयोज्येति शेषः । पुरेषु व्यमुञ्चत ।। ५७ ।। ततश्शरात् यथा सूर्यमण्डलात् मयूखसन्दोहा: रश्मिसमूहाः, तथा अग्रिवर्णा इषवो बाणा उत्पेतुः । यतो येभ्य इषुभ्यः पुरो नाऽदृश्यन्त, जनैरिति शेषः । तावद्भिः इषुभिः प्रच्छन्ना बभूवुरित्यर्थः ।। ५८ ।। 11- 11 1 H. V असुरा ° 2 W धन्त मो° 3 HV तं वि ° 4 A.B.G,J.M.Ma. T महा 5. A.B.GJT स्वयं वि: M. Ma स्मरन्त्रि 6 w नरः को चा 7 H.M,Ma.V था ° 8. BH.V पत् 9 HV Omit स्वयं 10 - 10A, BJ Omit 11-11 WOmits. 306 व्याख्यानत्रयविशिष्टम् 7-10-57-65 ततः किम् ? अत आहे - तैरिषुभिः स्पृष्टास्ताडिताः त्रीणि पुराणि ओकांसि स्थानानि येषां ते असुराः सर्वे व्यसवः विगता असवः प्राणा येषां तादृशास्सन्तो निपेतुः पतितवन्तः । तान् व्यसूनसुरानानीय महायांगी 2 मयः कूपरसे स्वयं विनिर्मितकूपणते रसे मृतसञ्जीवयितिर, अक्षिपदपातयत् ।। ५९ ।। ते च सिद्धामृतरसेन स्पृष्टा असुराः वज्रसारवत् दृढाङ्गाः महौजसः महाबलास्सन्तः मेघदलनात् मेघच्छेदात् विद्युपाय इव उत्तस्थुः उत्थितवन्तः || ६० || तथा भग्नस्सङ्कल्पो यस्य अत एव विमनस्कं दुःखितमनस्कं वृषध्वजं रुद्रं विलोक्याऽयं भगवान् श्रीकृष्णरूपो विष्णुः तत्र सिद्धामृतस्य विनाशे उपायमकल्पयत् ।। ६१ ।। । 3 तदेवाऽह - बत्स इति । अयं श्रीकृष्णरूपो विष्णुः स्वयं गौः धेनुः आसीत् । ब्रह्मा चतुर्मुखो वत्स आसीत् । ततो गोरूपोऽयं विष्णुः सवत्सः त्रिपुरं त्रयाणां पुराणां समाहारः, तत्प्रविश्य काले मध्याह्ने रसकृपामृतं रसरूपं कुपगतममृतं पपावपिबत् ।।६२।। तेऽसुराः पिबन्ती गां पश्यन्तोऽपि भगवन्मायाविमोहिताः न न्यषेधन् न न्यवारयन् । तत्पानं ज्ञात्वा महायोगी मयः रसं कूपामृतरसं पालयन्तीति तथा, तानसुरान् शोकार्तान् तां दैवगतिं स्मरन् अत एव विगतशोकः स्वयं स्मयन् इदं वक्ष्यमाणं जैगौ उवाच ।। ६३ ।।
6 तदेवाऽह देव इति । आत्मनोऽन्यस्य वा द्वयोरपि दैवेनेश्वरेण दिष्टमुपकल्पितं सुखं दुःखं वा अपोहितुमिह लोके दैवादन्यतमो यः कश्चिद्देवादिर्नेश्वरः न प्रभुर्न समर्थः । देवमेव सुखदुःखादिहेतुरित्यर्थः । अथ निश्शेषकृपा- । । 7 8- मृतरसपानानन्तरम् असौ श्रीकृष्णः धर्मादिभिः स्वाभिरशक्तिभिः शम्भो रुद्रस्य प्राधनिकं प्रधनं सङ्ग्रामः तत्साधनं यत् रथसूतादिरूपं तद्व्यधात्। क्रमेण धर्मादिशक्तिरेव रथादिरूपेणाऽकरोदित्यर्थः । स्वशक्त्याहित- शक्तिमकरोदिति यावत् । ।६४,६५ । । विज, विभुश्शिवः मा भैष्टेत्युक्त्वा पुर्यामिति एकवचनं जातिविवक्षया ।। ५७ ।। ततो धनुषो, मयूखसन्दोहा: रश्मिराश्यः, यतो वैश्शरैः पुरः पुराणि ।। ५८ ।। 1 1- - 1 WOmits 2, A., B. TOmit वि. 3 A, B. T धेनुरूप : 44A, B.T Omit 5. WOmits जगौ 6. Wadds जगाद 7 W Omits देयादि: 8–8 W omits 307 7-10-66-71 1 श्रीमद्भागवतम् सृष्टाः तप्ताः, व्यसवः गतप्राणाः, इदञ्च मयेन कृतं विपरीतमित्याशयवानाह - तानिति । । ५९ ।। सिद्धामृतरसो मृतसञ्जीवनरसः तस्मिन् स्पृष्टाः स्नाताः, वैद्युता विद्युत्सम्बन्धिनः चशब्देन जलादिना , यथा नाशो नास्ति तथैषामिति सूचयति ।। ६० ।। कथं कृष्णेनोपचिता कीर्तिरितीमं प्रश्नं परिहर्तुमाह विलोक्येति । । ६१ । ।
} कोऽसाविति तत्राऽह वत्स इति । हिशब्देन विष्णुर्ब्रह्माणमपेक्षत इति न दोषायेति, तत्सङ्कल्पकारित्वेन सिद्धत्वादिति सूचयति । काले मध्यन्दिने । । ६२ ।। तदिति । ग्रन्थान्तरासिद्धत्वात् हि शब्देन भगवन्मायायाः तन्मायातोऽपरिमितमाहात्म्यमस्तीति सूचयति । स्वकृतापराध प्राणाय स्वस्य भगवद्भक्तिप्रकटनाय च मयः तद्विषयज्ञानञ्च मम अस्तीत्यभिप्रायेणाऽह तद्दैत्यवधोपायकरणं किञ्चित्कालमसुराणां जयदायिनीमिदानीं देवानामिति देवगतिम् किं तत्राऽह देव इति । आत्मनः स्वस्य अन्यस्य देवदत्तस्य चेति द्वयोर्देवेन विष्णुना दिष्टं क्लृप्तं व्यपोहितुं अन्यथा कर्तुम् इह जीवराशी देवोऽसुरोऽन्यो वा कश्चनेश्वरः समर्थो नाऽस्तीत्यतः तूष्णीम्भाव एव वरीयानित्यर्थः । । ६३,६४ । ।
ननु सिद्धरसपानं व्यर्थमिव प्रतिभाति, त्रिपुराणामनाशादित्याशङ्क्य तन्नाशसाधनमाह अर्थात । अथ दैत्यजीवनसाधनरसनाशानन्तरं स्वाभिरशक्तिभिः भूम्यादिभिः शम्भोः प्राधानिकं युद्धसाधनं रथादिकं व्यधा- दित्यन्वयः । । ६५ ।। धर्मज्ञानविरक्तंमृद्धितपोविद्याक्रियादिभिः । रथं सूतं ध्वजं वाहान् धनुर्वर्मशरादि यत् । । ६६ ।। 5. .5 raat रथमास्थाय शरं धनुरुपाददे । शरं धनुषि सन्धाय मुहूर्तेऽभिजितीश्वरः । ६७ ।। ददाह तेन दुर्भद्याहरोऽथ त्रिपुरो नृप । दिवि दुन्दुभयो नेदुर्विमानशतसङ्कुलाः ।। ६८ ।।
- A, B स्पृष्टाः 2. A, B 3. H,V तयर्था: M Ma ‘क्तयादि 4. M.Ma हं 5-5M,Ma सशरं धनुरादेद 6- -6H.M. Ma.V भगवत्तेजसा गुमां ददाह त्रिपुरं 7 HV शिव: 8M. Ma लं 308 व्याख्यानत्रयविशिष्टम् देवार्षिपितृसिद्धेशा जयेति कुसुमोत्करैः । अवाकिरञ्जगुर्हष्टा ननृतुश्चाऽप्सरोगणाः । । ६९ ।। एवं दग्ध्वा पुरस्तिस्रो भगवान्पुरहा नृप । ब्रह्मादिभि: स्तूयमानः स्वधाम प्रत्यपद्यत ।। ७० ।। एवंविधान्यस्य हरेः स्वमायया विडम्बमानस्य नृलोकमात्मनः । वीर्याणि गीतान्यृषिभिर्जगद्गुरोलोकान् पुनानान्यपरं वदामि किम् । । ७१ ।। इति श्रीमद्भागवते महापुराणे श्रीवयासिक्यां अष्टादशसाहस्यां territoriaarai पारमहंस्यां संहितायां सप्तमस्कन्धे युधिष्टिर नारदसंवादे त्रिपुरविजयो नाम दशमोऽध्यायः ।। १० ।। श्रीध० सन्नद्ध इति । अभिजिति मध्याह्ने । । ६६, ६७ ।। ददाति । विमानशतानि सङ्कुलानि सङ्कीर्णानि येषां ते देवादयः । । ६८-७०।१ 7-10-66-71 आदित आरभ्य स्कन्धार्थं निगमयति - एवंविधानीति । नृलोकं नराकारमात्मनो विडम्बमानस्याऽनुकुर्वतः । । ७१ ।। इति श्रीमद्भागवतं सममस्कन्धे श्रीधरस्वामिविरचितायां भावार्थदीपिकायां व्याख्यायां दशमोऽध्यायः ॥ १० ॥ वीर तत्र शक्तिर्नाम स्वापृथक्सिद्धविशेषणभूतकार्योपयुक्ता सा च धर्मादिरूपेण बहुविधा । तत्र धर्मशक्तिर्नाम साधुपरित्राणसामर्थ्यात्मिका । ज्ञानशक्तिरिह - “यस्सर्वज्ञस्सर्ववित् सर्वदर्शः स्वाधीनोऽनादिः सर्वेश्वरः सर्वहक (मुण्ड. उ. 2-2-7) इत्यादिभ्योऽवगता सर्वसाक्षात्कारसामर्थ्यात्मिका । तथाचोक्तं श्रीमन्नाथमुनिभिः “यांवेत्त युगपत्सर्वं प्रत्यक्षेण सदा स्वतः” (न्यायतत्वम्- 1) इति । “विरक्तिर्नाम सर्वमिदमभ्यात्तोऽवाक्यनादरः” (छान्दी.उ. 3-14-2 ) इति श्रुत्यवगतावाप्तसमस्तकामत्वेऽपि तदनादरेणाऽवस्थानसाम्मर्थ्यात्मिका ऋद्धिनमैिश्वर्यम् एष सर्वेश्वरः कृष्णः” इत्यादि प्रमाणावगतं सर्वान्तरात्मत्वेन नियन्तृसामर्थ्यम्, तपश्शक्तिर्नाम “स तपोऽतप्यत, सतपस्तप्त्वा, इदं सर्वमसृजत” (तैत्ति. उ. 2-6 ) इत्याद्यवगता जगद्रक्षणोपयुक्तसङ्कल्परूपज्ञानात्मिका, विद्या
- H,V स्वं 2. W दाम 3–3W तपो नाम 309 7-10-66-71 श्रीमद्भागवतम् नाम “सत्यकामः सत्यसङ्कल्पः " ( छान्दो. उ. 8-1-5) इत्याद्यवगता सत्यसङ्कल्पात्मिका, सत्यसङ्कल्पत्वञ्च स्वावताराद्यपूर्वभोग्यान्तरसृष्टी जगद्व्यापारादिषु चाऽमोघसङ्कल्पत्वम्, क्रिया नाम अघटितघटनात्मिका “स्वाभाविकी ज्ञानबलक्रिया च (श्वेता. 3. 6-8 ) इत्याद्यवगता । आदिशब्देन बलवीर्यतेजआदयः । तत्र बलं श्रमप्रसङ्गरहितं सर्वधारणसामर्थ्यम्, “एष सेतुर्विधारणः " (मंत्र. 3. 77 ) इत्यादिभ्योऽवगतम्, वीर्य नाम सर्वधारणेऽपि विकाररहितत्वम्, तेजः अस्वाधीनसहकार्यनपेक्षत्वम् । रर्थामति वाहानश्वान्, वर्म कवचम्, आदिशब्देन प्रग्रहादिकं गृह्यते । । ६६ ।। भगवद्धर्मशक्त्यात्मकं रथमारुह्य सन्नद्धः क्वचित् ईश्वरो रुद्रः शरं धनुश्चोपाददे स्वीकृतवान्। ततो धनुषि शरं सन्धाय अभिजित मुहूर्ते अभिजिन्नामके मुहूते दिवसस्याष्टमे मुहूर्त ।। ६७ ।। भगवतः श्रीकृष्णस्य तेजसोक्तविधेन युक्तस्त्रिपुरं ददाह बाणप्रयोगद्वारेण दग्धवान्। हे नृप ! तदा दिविदुन्दुभयो नेदुः दध्वनुः । विमानशतानि सङ्कुलानि येषां ते । ६८ ।। देवष्यादयः, जयेति वदन्त इति शेषः । उत्कर्षेण वर्तस्वेति वदन्तः कुसुमोत्करैः पुष्पवर्षैः शम्भुमवाकिरन् ववृषुः । अप्सरसां गणाश्च जगुर्ननृतुश्च ।। ६९ ।। हे नृप । एवमित्थं तिस्रः पुरः पुरीर्दग्ध्वा पुरहा भगवान् रुद्रः ब्रह्मादिभिः स्तूयमानः स्वस्थानं प्रत्यवद्यत प्राप्तवान् । ।७० ।। श्रीकृष्णस्य परब्रह्माभिन्नत्व सूचकप्रभावप्रतिपादनमुपसंहरन् प्रश्रान्तरावसरं प्रयच्छति - एवमिति । आत्मनः स्वस्य मायया सङ्कल्पेन, न तु कर्मणेति भावः । नृलोकं विडम्बमानस्य अनुकुर्वतः, इतरसजातीयचेष्टां कुर्वत इत्यर्थः । हरेराश्रितार्तिहरस्य लोकस्य हितोपदेष्टुरस्य श्रीकृष्णस्य ऋषिभिरस्मदादिभिगतान्येवंविधानि वीर्याणि लोकं पुनानानि बहूनि सन्तीति शेषः । साकल्येन केनाऽपि वक्तुं न शक्यानीति भावः । अपरमन्यत्किं वदाम, अतोऽन्यत्किञ्चित्त्वया प्रष्टव्यमस्तीति चेत् तत्कथयामेत्यर्थः । । ७१ । । इति श्री सप्तमस्कन्धं श्री वीरराघवदुषालिखितायां भागवतचन्द्र चन्द्रिकायां व्याख्यायां दशमोऽध्यायः ॥ १० ॥ 1–1 W Omits 310व्याख्यानत्रयविशिष्टम् 7-10-66-71 विज. धर्मादिबलोपेतत्वात् अभेद्यादिः किं तत्प्राधानिकमिति तदाह रथमिति । भगवतो हरस्तेजसा गुप्तो रक्षितः ||६६,६७ ।।
यशोविततिप्रकारमाह - दिवीति । जयेत्युक्त्वा जगुरित्यनेन यशोविततिर्ज्ञायते ।।६८,६९ । । ► ब्रह्मादिभिः ब्रह्मोत्पन्नैस्सनकादिभिः “ इमा रुद्राय स्थिरधन्वने गिरः क्षिप्रेषवः” (ऋ. सं. 7-46-1 ) इत्यादि वेदवाक्यैव शम्भोः पुरदहनमाहात्म्यं यत्, तत् श्रीनारायणैकनिष्ठमित्याशयेन उपसंहरति एवं विधानीति । अपरं भगवच्चरितं तद्वदेति शेषः । अपरमन्यत् वस्तु एवंविधमाहात्म्यापेतं किं वदामि, किमपीति वा । ।७०, ७१।। इति श्रीमद्भागवते महापुराणं पारमहंस्यां संहितायां श्रीविजयध्वजतीर्थाविरचितायां पदरत्नावल्यां टीकायां सप्तमस्कन्धे दशमोऽध्यायः ||१०|| (विजयध्वजरीत्या एकादशोऽध्यायः समाप्तः )
- A, B or o एकादशोऽध्यायः श्रीशुक उवाच श्रवेहितं साधुसभासभाजितं महत्तमाग्रण्य उरुक्रमात्मनः । युधिष्ठिरो दैत्यपतेर्मुदा युतः पप्रच्छभूयस्तनयं स्वयम्भुवः । ।१ । । युधिष्ठिर उवाच भगवञ्छ्रोतुमिच्छामि नृणां धर्म सनातनम् । वर्णाश्रमाचारयुतं यत्पुमान्विन्दते परम् ||२|| भवान् प्रजापतेस्साक्षा दात्मजः परमेष्ठिनः । 1 सुतानां सम्मतो ब्रह्मंस्तपोज्ञानसमाधिभिः । । ३ । । नारायणपरा विप्रा धर्म गुह्यं यथा विदुः । करुणास्साधवश्शान्तास्त्वद्विधा न तथाऽपरे । ४ ॥ नारद उवाच नत्वा भगवतेऽजाय लोकानां धर्महेतवे । 7 वक्ष्ये सनातनं धर्मं नारायणमुखाच्युतम् । । ५ ।। योऽवतीर्यात्मनोंऽशेन दाक्षायण्यान्तु धर्मतः । लोकानां स्वस्तयेऽध्यास्ते तपो बदरिकाश्रमे । ॥६॥ धर्ममूलं हि भगवान् सर्ववेदमयो हरिः । 8 स्मृतिश्च तद्विदां राजन् येन चाऽऽत्मा प्रसीदति ।।७।। 1W भु° 2 M.,Ma ‘दान्वित 3 A,B.G.JT,W याग 4 W धर्म 5. A,B.G,JT परं6. H,V सेतवे 7AB, G,H.TV च्छ्रुतम् B. A.B.G,H,J,T,V तं च 312 व्याख्यानत्रयविशिष्टम् सत्यं दया तपश्शीचं तितिक्षेक्षा शमो दमः । अहिंसा ब्रह्मचर्यञ्च त्यागः स्वाध्याय आर्जवम् ॥ १८ ॥ | श्रीश्रीधरस्वामिविरचिता भावार्थदीपिका तदेवं दशभिर्ज्ञान भक्तियोगावुदीरितौ । अथ पञ्चभिरध्यायैः कर्मयोगोऽनुवर्ण्यते । । एकादशे नृणां धर्माः साधारण्येन वर्णिताः । विशेषेण च वर्णानां मुख्याऽमुख्याश्च योषिताम् ।। 7-11-1-8 श्रुत्वेति । दैत्यपतेः प्रह्लादस्य साधूनां सभासु सभाजितं सत्कृतमीहितं चरितं श्रुत्वा पुनर्नारदं पप्रच्छ । कथम्भूतस्येहितम् ? महत्तमानामग्रण्यो मुख्यस्य । तत्र हेतुः उरुक्रमे आत्मा मनो यस्य ॥ | १ || भगवन्निति । श्रवणेच्छायां हेतुः । यद्यतो धर्मादनुष्ठितात्परं ज्ञानं भक्तिञ्च विन्दते । । २,३ ।। ननु स्मृतिकारैः धर्म उक्त एव तत्राह - नारायणपरा इति ॥ ॥ ४ ॥ नत्वेति । अजाय श्रीनारायणाय, तस्यैव मुखाच्छ्रुतम् ।।५।। तन्मुखादात्मनः श्रवणं सम्भावयन्विशिनष्टि य इति । । ६ । । 2 प्रथमं तावद्धर्मे प्रमाणमाह- धर्मेति । धर्मस्य मूलं प्रमाणम् । स्मृतञ्च स्मृतिः । तद्विदां वेदविदाम् । येन चाऽऽत्मा मनः प्रसीदति, तुष्यति च । तथा च याज्ञवल्क्यः- “श्रुतिः स्मृति स्सदाचारः स्वस्य च प्रियमात्मनः । सम्यक्सङ्कल्पजाः कामो धर्ममूलमिदं स्मृतम् ।।” (याज्ञ. स्मृ- 1-7 ) इति । मनुच “वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम्। आचारश्चैव साधूनामात्मनस्तुष्टिरेव च (मनु. स्मृ. 2-6 ) इति । ॥ ७ ॥ तत्र तावन्नरमात्रसाधारणधर्ममाह-सत्यमिति पञ्चभिः । तप एकादश्युपवासादि। ईक्षा युक्तायुक्तवित्रकः । शमो मनसः संयमः । दमो बाह्येन्द्रियाणाम् । त्यागो दानम् । स्वाध्यायो यथोचितजपः । । ८ । । श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका तदेवं श्रुतप्रह्लादचरितोऽपरं वदाम किमिति प्रश्नाय चोदितो युधिष्ठिरः वर्णाश्रमादि धर्मान् तत्र तत्र
- M, Ma ज्या 2. H. V. omit मन: 3. W श्रो 313 7-11-1-8 श्रीमद्भागवतम् 1 भगवद्भक्तियोगाङ्गत्वेनोक्तन् बुभुत्सुः पप्रच्छ देवर्षिमित्याह भगवान्बादरायणः श्रुत्वेति । ऊरुविक्रमे भगवति आत्मा मनो यस्य तस्य दैत्यपतेः प्रह्लादस्य साधुसभाभिः सभाजितमनुसेवितम् आदृतं वा ईहितं चरित्रं श्रुत्वा मुदा हर्षेण अन्वितो युक्तो युधिष्ठिरः पुनर्महत्तमानामग्रण्यं प्रथमतो गण्यं स्वयम्भुवो ब्रह्मणस्तनयं नारदं पप्रच्छ- “साधुसभासभाजितं महत्तमाग्रण्य उरुक्रमात्मनः” इति पाठान्तरम् । तत्र महत्तमानामग्रण्यः मुख्यस्य उरुक्रमे भगवति आत्मा मनो यस्य दैत्यपतेः प्रह्लादस्येहितं साधूनां सभायां सभाजितं सत्कृतं श्रुत्वेत्यर्थः ॥ ११ ॥ प्रश्नमेवाह - भगवन्निति त्रिभिः । हे भगवन्! अहं वर्णानां ब्राह्मणादीनाम् आश्रमाणां ब्रह्मचर्याद्याश्रमनिष्ठानां च आचारैर्युतं नृणां सनातनमनादिपरम्परागतं नत्वर्वाचीनपाषण्डिकल्पितं वर्णाश्रमाचारयुतं न तूत्पथप्रतिपन्न जनाचारयुतम् । एवंविधाद्धर्मादेव परमात्मानं विन्दत इति भावः । “वर्णाश्रमाचारवता पुरुषेण परः पुमान् । विष्णुराराध्यते नाऽन्यः पन्थास्तत्तोषकारणम्’ (विष्णु. पु. 3-8-9 ) इति स्मृतेः । धर्मं श्रोतुमिच्छामि तच्छ्रवणेच्छायां हेतुं वदन्विशिनष्टि-यद्यस्माद्धर्मात्परं परमपुरुषं विन्दते भक्तियोगनिष्पत्तिद्वारा प्राप्नोतीत्यर्थः । । २ । । नन्वेतद्धर्मविदो बहवस्सन्ति, अतस्तं प्रतिनाऽहं प्रष्टव्यस्तत्राह - भवानिति । त्वमिवाऽन्ये धर्मं गुह्यं न विदु:, अतस्त्वमेव ब्रूहीति भावः । तदेव व्यञ्जयस्तं विशिनष्टि-प्रजानां पत्युः परमेष्ठिनः साक्षाद्भवानात्मजः पुत्रः सर्वोऽपि धर्मः परमेष्ठिमुखोपदिष्ट इति ततो गृहीतधर्मरहस्यस्त्वमेव तद्वक्तुं समर्थ इति भावः । ननु परमेष्ठिनः सुता अपि बहवस्सन्तीत्यत्राऽऽह- हे ब्रह्मन् ! सुतानां मध्ये भवान् परमेष्ठिनः सम्मतः सुतः नितरां प्रीतिविषयः सुतः, अतो धर्मरहस्यं तेन तुभ्यमुपदिष्टं भवेदिति भावः । । ३ । । 8 ननु उपदिष्टधर्मरहस्योऽप्यहं तद्विस्मृतवानस्मि इत्यत्राऽऽह तप आदिभिरुपायैः नारायणपरा: नारायणः पर उत्कृष्ट उपास्यो येषां तादृशा विप्रा यूयं परं धर्मगुह्यं विदुः भगवद्भक्तयङ्गत्वेन वर्णाश्रमादिधर्ममनुतिष्ठतां युष्माकं न तद्विषया विस्मृतिरिति भावः । जानन्तो वयं रहस्यत्वादेव न कथयाम इति चेत् तत्राह - करुणा इति । करुणाः करुणावन्तः करुणावतां मम धर्मरहस्याज्ञानप्रयुक्तदुःखस्य निराचिकीर्षा युक्तैवेति भावः । ननु तच्छ्रवणे त्वमनधिकारीति शङ्कां निराकुर्वन्विशिनष्टि शान्ता रागादिप्रयुक्तवैषम्यरहिताः किं तवैतद्रहस्योपदेशेन मम प्रयोजनं, तत्राऽऽहं- साधवः स्वार्थनिरपेक्षपरोपकारशीलाः एवम्भूतास्त्वद्विधा एव न त्वपरे सन्तीत्यर्थः ॥ ४॥ 9- 1–1 Womits 2. Womits ब्रह्मण: 3. Womits त्रिभि: 4-4 Womits 5. Womits तं 5. W ‘आ’ 7 Womits परं 8. W कारुण्यवतां 99Womits 314 व्याख्यानत्रयविशिष्टम् 7-11-1-8 एवमापृष्टो धर्मान्, भगवान् नारदस्तान्विवक्षुः स्वस्य साक्षात्तदुपदेष्टारं श्रीमन्नारायणं नमस्कुर्वन् प्रतिज्ञाय तं विशिनष्टि - नत्वेति द्वाभ्याम् । अजाय कर्मायत्तोत्पत्तिरहिताय, भगवते नारायणाय लोकानां यो धर्मस्तस्य हेतवे नारायणाय प्रवर्तकाय नत्वा नारायणमुखाच्छुतं सनातनं धर्म महं वक्ष्ये ॥ ॥ ५ ॥ ॥ एवं प्रतिज्ञां कृत्वाऽथ तन्मुखादात्मनः श्रवणं सम्भावयन् तं विशिनष्टि-य इति । यो भगवानात्मनोऽशभूतेन नरेण सह दाक्षायण्यां दक्षदुहितरि मूर्ती धर्मतो मूर्त्या भर्तुर्धर्मादवतीर्य लोकानां स्वस्तये बदरिकाश्रमंऽ- द्याप्यध्यास्ते ||६|| तावद्विवक्षिते धर्मे प्रमाणमाह-धर्ममूलमिति । धर्मस्य मूलं प्रमाणं धर्मप्रमापको भगवानेवेत्यर्थः । ननु, भगवतः प्रत्यक्षादि प्रमाणान्तर्भूतत्वात्कथं तस्य धर्मप्रमापकत्वमिति शङ्कां निराकुर्वन् तं विशिनष्टि । सर्ववेदमयः ऋग्यजुस्सामादिसर्ववेदप्रचुरः न साक्षाद्धमें भगवान् प्रमाणमपि तु साक्षात्प्रमाणभृतसर्ववेदाविष्कार द्वारेति भावः । तदाविष्कारकत्वञ्च तस्य श्रूयते - “तस्य ह वा एतस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदः " (सुबा. 3.2 -1 ) इत्यादि । किञ्च, हे राजन् ! तद्विदां वेदविदां स्मृतिश्च तद्धर्ममूलमित्यर्थः । तद्विदामित्यनेन स्मृतीनां स्वमूलभूतश्रुत्यनुमापनद्वारा धर्मप्रमापकत्वमिति सूचितम् । तद्विदां स्मृतस्य इत्यनेन अतद्वेदनमूलक- शाक्यादिस्मृतिव्यावृत्तिः । स्मृतिश्चेति चशब्देन शिष्टाचारादिसङ्ग्रहः । तदुक्तं मनुना वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम्। आचारश्चैव साधूनामात्मनस्तुष्टिरेव च” (मनु. स्मृ. 2-6) इति याज्ञवल्क्यस्य “श्रुतिस्मृतिस्सदाचारः स्वस्य च प्रियमात्मनः । सम्यक्सङ्कल्पजः कामो धर्ममूलमिदं स्मृतम्” (याज्ञ. स्मृ. 1-7 ) इति । धर्म विशिनष्टि । येन धर्मेण स्वाराधनभूतेनाऽऽत्मा परमात्मा प्रसीदति परमात्मप्रसादहेतुत्वात् अवश्यं तच्छ्रवणादिकं कर्तव्यमिति भावः ॥ ७ ॥ 3 एवं धर्मप्रमाणान्यभिधाय तावतॄणां ये साधारणाः धर्माः तानाह - सत्यमित्यादिभिः पञ्चभिः । सत्यं भूतहितत्वं, दया स्वार्थनिरपेक्षपरदुःखासहिष्णुत्वम्, तपः अनशनादिरूपम्, शौचं स्नानादिजं शुचित्वम्, तितिक्षा शीतोष्णादिद्वन्द्वसहिष्णुता, ईक्षा हेयोपादेय विवेकः, शमोऽन्तरिन्द्रियजयः, दमो बाह्येन्द्रियजयः, अहिंसा करणत्रयेणापि परपीडानिवृत्तिः, ब्रह्मचर्यमनुचितकालेषु स्त्रीसङ्गराहित्यं, त्यागो लोभराहित्यं, स्वाध्यायां
यथोचितमन्त्रजपः आर्जवं मनोवाक्कायानामैकरूप्यम् ॥ १८ ॥ }
- W कर्मोत्पत्ति ° 2. Womits अथ 3. W रसं 4. A.B.T दि क 3157-11-9-16 श्रीमद्भागवतम् श्रीविजयध्वजतीर्थकृता पदरत्रावली भगवद्भक्तया यथावद्गीतवर्णाश्रमाचाराचरणेन समुत्पन्नापरोक्षज्ञानेन प्रसन्नो हरिः स्वस्वयोग्यां मुक्तिं ददातीत्येतदर्थमुत्तरेषामध्यायानामारम्भः । तत्र वर्णाश्रमधर्मांच्छ्रोतुकामो युधिष्ठिरो नारदं पृच्छतीत्याह श्रुत्वेति । महत्तमानामग्रण्यस्य श्रेष्ठस्य उरुक्रमे हरावात्मा मनो यस्य स तथा तस्य । दैत्यपतेर्प्रह्लादस्य ईहितं चरितं साधु सभासु सभाजितं सम्भावितं महत्तमानां ब्रह्मादीनां उत्तमस्य दैत्यानामपि पत्युरुरुक्रमात्मनो नरसिंहस्येति वा ॥ १॥ , धर्मं विशिनष्टि वर्णेति । वर्णाश्रमाचारयुतम् यु मिश्रणे इति धातुः ।।२-५ ।। पुरुषार्थोपयोगित्वाद्वक्तुमिच्छामीत्याह योऽवतीर्येति । दाक्षायण्यां नाम्ना मूर्ती धर्मतो धर्मप्रवर्तनार्थम् ।
" स्यादभ्यधिक ईश्वरः” इत्यभिधानादीश्वरः तप उद्दिश्य बदरिकाश्रम आस्ते इत्यन्वयः । बदरिकाश्रमे तपोऽध्यास्ते इति वा ।। ६ ।। * तत्राऽनुष्ठानधर्मविषये ज्ञाते क्षिप्रप्रवृत्तिः स्यादधिकारिणामिति तमाह धर्ममूलमिति । धर्ममूलं धर्म विषयः सर्ववेदमयः सर्ववेदप्रतिपाद्येषु प्रधानः । अनेन रुद्रादयो निवृत्ता इति ज्ञातव्यम्। न केवलं धर्मविषय एव तत्प्रतिष्ठापकश्चेत्यतो धर्ममूलमित्यत्र प्रमाणं सर्ववेदमय इति । प्रमाणान्तरं चाऽस्तीत्याह - स्मृतिरिति । प्रमाणमिति शेषः । भगवत्प्रसादहेतुत्वात् प्रमाणमित्याह येनेति । अनेन भगवत्तत्त्वज्ञैः स्मृतो धर्मो न कपिलादिभिः इत्युक्तं भवति । ॥७॥ विषयं निरूप्य सर्वसाधारणं सर्वधर्मसाधनमाह सत्यमिति । सत्यादिचतुष्टयमन्तरङ्ग, तितिक्षादिक मुपाङ्गमिति ज्ञातव्यम् ||८ ॥
- A omits तस्य सन्तोष: समहक सेवा ग्राम्येहोपरमः शनैः । नृणां विपर्ययेहेक्षा मौनमात्मविमर्शनम् ।।१।। अन्नाद्यादेः संविभागो भूतेभ्यश्च यथाऽर्हतः । तेष्वात्मदेवताबुद्धिः सुतरां नृषु पाण्डव ! ।। १० ।। 316 व्याख्यानत्रयविशिष्टम् श्रवणं कीर्तनञ्चाऽस्य स्मरणं महतां गतेः । सेवेज्याऽवनतिर्दास्यं सख्यमात्मसमर्पणम् ।। ११ । । नृणामयं परो धर्मः सर्वेषां समुदाहृतः । 1- त्रिशल्लक्षणवान्राजन् सर्वात्मा येन तुष्यति ।।१२।। 2 3- .3 संस्कारा यदविच्छित्राः स द्विजोऽजो जगाद यम् । इज्याऽध्ययनदानानि विहितानि द्विजन्मनाम् । 4 जन्मकर्मावदातानां क्रियाश्चऽऽ श्रमचोदिताः । ।१३।। विप्रस्याध्यापनादीनि ततोऽन्यस्याऽप्रतिग्रहः । राज्ञो वृत्तिः प्रजागो रविप्राद्वा करादिभिः । । १४ । । वैश्यस्तु वार्तावृत्तिः स्यात् नित्यं ब्रह्मकुलानुगः । शूद्रस्य द्विजशुश्रूषा वृत्तिश्च स्वामिनो भवेत् । । १५ ।। वार्ता विचित्रा शालीनं यायावर्य शिलोञ्छनम् । विप्रवृत्तिश्चतुर्थेयं श्रेयसी चोत्तरोत्तरा ।। १६ ।। 11 7-11-9-16 श्री. सन्तोष देवलब्धेनाऽलम्बुद्धिः । समदृक्सेवा समदृशां महतां सेवा । ग्राम्येहोपरमः प्रवृत्तकर्मभ्यो निवृत्तिः। विपर्ययेहेक्षा निष्फलक्रियाणामीक्षणम्। मौनं वृथालापनिवृत्तिः । आत्मविमर्शनं देहादि व्यतिरिक्ता- त्मानुसन्धानम् ।।९।। अत्रेति । आत्मेति देवतेति च बुद्धिः ||१०|| श्रवणमिति । अस्य श्रीकृष्णस्य । श्रवणादयो नव । इज्याऽर्चनम् ।। ११ । । नृणामिति । एवं त्रिंशलक्षणवान् ।। १२ ।। 0 1–1H,V ‘वान्साधुस्स : M. Ma संयुक्तस्स : W ‘वान्साक्षात्स ° 2 H. V यर्ह्यवि; M. Ma यद्यवि 3- 3M Ma जो वेदिकादयः
- M. Ma 9 निगमोदिता: 5. A, B, G,J. T ध्ययनादीनि 6. A,B.G.JTW षडन्य 7 A,B.GJTW8M.Ma9A.B.G.J.T न 10, A,B, G,H, J.T,V घर 11. H,M, Ma, Vomit समद्दक्सेवा 12. H.V थापला 317 7-11-9-16 श्रीमद्भागवतम् इदानीं वर्णधर्मान्वक्तुं द्विजानां लक्षणमाह-संस्कारा इति । संस्काराः मन्त्रवन्तां गर्भाधानादयो यस्मिन्नविच्छिन्नाः स द्विजः । तर्हि शूद्रस्याऽपि संस्काराविच्छेदे सति द्विजत्वं स्यात्तत्राह । अजो ब्रह्मा यमेवम्भूत संस्कारयुक्तं जगाद स द्विजः शूद्रं तु न मन्त्रवत्संस्कारयुक्तं जगाद, न चोपनयनवन्तम्, अतो नाऽसौ द्विजः । तथा च स्मृतिः “विवाहमन्त्र संस्कारं शूद्रोऽपि लभतां सदा । न केनचित्समसृजच्छन्दसा तं प्रजापतिः” इति । श्रुतिश्च “गायत्र्या ब्राह्मणमसृजत्, त्रिष्टुभा राजन्यं जगत्या वैश्यं न केनचिच्छूद्रम्” इति। अतो विवाहव्यतिरिक्त- संस्कारस्य अनावश्यकत्वात् उपनयनस्य तु सर्वथा निषेधात्, न तस्य द्विजत्वमित्यर्थः । पाठान्तरे वैदिकादय इति गर्भाधानादय इत्यर्थः । त्रैवर्णिकानामावश्यकान्धर्मानाह- इज्येति । जन्मना विशुद्धेन कुलेन कर्मणा च आचारेण अवदातानां शुद्धानां दुष्कुलानां दुराचाराणां च नैतानि विहितानीत्यर्थः । ब्रह्मचार्याद्याश्रर्मार्वाहिताः क्रियाश्च । शूद्रस्य तु वर्णधर्मा एव आश्रमभेदकृतविशेषाभावात् । ।१३।। " ब्राह्मणादीनां चतुर्णामपि वृत्तिरूपान् धर्मान् आह-विप्रस्येति साधैः सप्तभिः । विप्रस्य षट्कर्माणि विहितानीत्यनुषङ्गः । तत्र त्वध्यापनं याजनं प्रतिग्रहश्च जीविका । यथाऽऽह मनुः “ षण्णान्तु कर्मणामस्य त्रीणि कर्माणि जीविका। याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः " (मनु. स्मृ. 10-76) इति । अन्यस्य क्षत्रियस्य अप्रतिग्रह इति । प्रतिग्रहातिरिक्तं याजनमध्यापनं च आपद अनुजानाति । वक्ष्यति चाऽनन्तरमेव ऋते राजन्यमिति । श्रूयते च अजातशत्रुभीष्मप्रभृतीनां क्षत्रियाणामुपदेष्टत्वादि । प्रजापालनेऽधिकृतस्य क्षत्रियस्य वृत्यान्तरमाह-राज इति । आदिशब्देन दण्डशुल्कादि । । १४ ।। 3 वैश्य इति । वार्ता कृषिवाणिज्यादिलक्षणावृत्तिः यस्य सः शूद्रस्य द्विजानां शुश्रूषा विहिता । स्वामिनो द्विजस्य तु शुश्रूषावृत्तिश्च भवेत् ।। १५ ।। विप्रस्य मुख्यानुकल्पभेदेन वृत्त्यन्तराण्याह-वार्तेति । वार्ता विचित्रा कृष्यादिरूपा। शालीनं धाष्टर्य विनैव प्राप्तमयाचितम् यायावरं प्रत्यहं धान्ययाच्ञा । शिलं शालिक्षेत्रादौ स्वामित्यक्तकणिशोपादानम्। उञ्छनमापणादि पतित्तकणोपादानम् । शिलोञ्छनद्वयमेकीकृत्य चतुर्धेत्युक्तम्। श्रेयसी उत्तमावृत्तिः । । १६ ।। 1 H. Vomit संस्कारा: 2 2ABJ अश्वपतिकैकय 3 HV जशु 4 A. B. Jomit वृत्ति: 318 1 व्याख्यानत्रयविशिष्टम् 7-11-9-16 वीर. सन्तोषो दैवाल्लब्धेनाऽलम्बुद्धिः । समहक्सेवा, समदृशां महतां सेवा ग्राम्येहाभ्यः प्रवृत्तिकर्म चेष्टाभ्य उपरमो निवृत्तिः नृणां विपर्ययेहेक्षा निष्फलचेष्टानिरूपणम् । मौनं मितभाषणम् । आत्मविमर्शनं ‡ देहविलक्षणात्मयाथात्म्यपरिशीलनम् ।।९।। भूतेभ्यो यथायोग्यमन्नाद्यम् अन्नं तदादेः संविभागः विभज्य प्रदानम् । तेषु भूतेषु आत्मदेवता बुद्धिः आत्मेति च देवतेति च बुद्धिः आत्मनः स्वस्य देवता दैवतं परमात्मा तद्बुद्धिः, ब्रह्मात्मकत्वबुद्धिरिति वा । स्वात्मतुल्यता बुद्धिः देवताबुद्धिचेति वा, हे पाण्डव। भूतानां मध्ये नृषु मनुष्येषु तु सुतराम् अतीव आत्मदेवताबुद्धिः 6 महतां गतेः भक्तानां शरण्यस्य भगवतः श्रवणं गुणश्रवणं, कीर्तनं गुणप्रतिपादकनामादि कीर्तनम् स्मरणं स्वरूपगुणविभूति स्मरणम्, सेवा पादपीडनादिरूपा, इज्या अर्घ्यपाद्यादि निवेदनरूपा, अवनतिः नमस्कृतिः प्रह्वीभावो वा सख्यं सर्वात्मना आनुकूल्यम् आत्मसमर्पणम् स्वात्मनस्तदनुबन्धिनश्च तदायत्तसत्तादिमत्त्वानुसन्धानं चेत्ययं त्रिशल्लक्षणवान् सर्वेषां नृणां साधारणः परः उत्कृष्टो धर्मः उदाहतः प्रदर्शितः, येन धर्मेण सर्वान्तरात्मा भगवान् तुष्यति प्रसन्नो भवति सोऽयं त्रिशल्लक्षणवानित्यर्थः । ।११,१२ । । 8 एवं नृणां साधारणं धर्ममभिधाय अथ नरविशेषाणां ब्राह्मणादीनां वर्णानां त्रयाणामावश्यकान् धर्मान् विवक्षुस्तावत् त्रैवर्णिकसाधारण्येन द्विजत्वलक्षणमाह-संस्कारा इति । यद्यत्र संस्काराः गर्भाधानादयः षोडश अविच्छिन्नाः स द्विजः । ननु शूद्रस्यापि तदविच्छेदे द्विजत्वं स्यात्; तत्राह- अजो ब्रह्मा यमेवं संस्कारयुक्तं जगाद | श्रुतिस्मृतिमुखेन स द्विजः । शूद्रन्तु न मन्त्रवत्संस्कारयुक्तं जगाद । न चोपनयनवन्तम् । अतो “नाऽसौ द्विजः " तथा च स्मृतिः- “विवाहमात्रं संस्कारं शूद्रोऽपि लभतां सदा । न केनचित्समसृजत् छन्दसा तं प्रजापतिः” इति । श्रुतिश्च “गायत्र्या ब्राह्मणमसृजत् त्रिष्टुभा राजन्यम् जगत्या वैश्यम्, न केनचिच्छूद्रम्” इति। अतो विवाह व्यतिरिक्त संस्कारस्याऽभावात्, उपनयनस्य निषेधात् न तस्य द्विजत्वम् इति व्याचक्षते । वस्तुतस्तु द्विजत्वादिक मदृष्टविशेषसम्बन्धरूपं न जातिरूपं, न ब्राह्मणादेः, ब्राह्मण्यादिषु उत्पत्तिमात्ररूपं केवलसंस्कारमात्रवत्वं वा, अन्यथाऽऽदिकाले ब्रह्मणो मुखबाहूरुप्रभवानां पश्चाविश्वामित्रप्रभृतीनाञ्च ब्राह्मण्याद्यभावप्रसङ्गात् । सन्तान 10
- Womits चेष्टा 2. A, B, T अन्नभक्षणं 3 A, B, T add इष्टदेवताबुद्धि. 4 Womits मनुष्येषु 5 Womits इत्यर्थ: 6-6 Womits 7–7 W omits 8. A, B.T त्र 9. A. B. Tadd उच्यते 10. A. B. T रुपन 319 7-11-9-16 श्रीमद्भागवतम् विशेषप्रसूतत्त्वादिकं च तादृगदृष्ट विशेषवत्वसूचकं, सन्तान विशेषांत्पतेः तन्मूलकसंस्कारादेश्च प्रकृष्टादृष्टकार्यत्वा दलौकिकप्रकर्षविशेषकारणत्वाच्च । एवञ्च ‘कार्येण कारणानुमानम्’ इति न्यायेन यत्र कार्यभूतास्संस्काराः अविच्छिन्नाः पित्रादिपरम्परयाऽ विच्छिन्ना दृष्टाः स द्विज इत्यर्थः । सन्तानविशेषप्रभवत्वतन्मूलक संस्कारादिम- त्वानुमितादृष्टसम्बन्धविशेषवान् द्विज इति यावत् । संस्काराश्च ब्राह्मणादेः ब्राह्मण्यादिषु प्रसूतस्यैव कर्तव्यत्वेन प्रजापतिना “अष्टवर्षं ब्राह्मणमुपनयीत” इत्यादि श्रुतिस्मृत्यादि मुखेन प्रगदिताः । तथा च यत्सन्तानविशेषप्रभावं संस्कारम् अजो जगाद तत्सन्तानप्रभावत्वानुमितादृष्टविशेषसम्बन्धवान् द्विज इति फलितोऽर्थः । त्रैवर्णिकानामावश्यकान् धर्मानाह- इज्येति । जन्मना कुलेन कर्मणा चाऽवदातानां शुद्धानां द्विजानां त्रैवर्णिकानामिज्यादीनि स्वाश्रमचोदिताः ब्रह्मचर्याद्याश्रमेषु विहिताः क्रियाः चोदितानि विहितानि एषामकरणे प्रत्यवायः इति भावः । तुर्याश्रमिणामनप्रित्वेन इज्याया अभावात् तदभिप्रयेण स्वाश्रमचोदिता: क्रियाः इत्युक्तम् । साग्रित्वे इज्यादीनि afr स्वाश्रमचोदिता: क्रियाश्चेत्येतानि विहितानि अनग्रित्वेत्वाश्रमचोदिता: क्रिया विहिता इत्यर्थः । अनाश्रमिणां विधुरादीनान्तु पूर्वोक्तत्रिंशल्लक्षणवान् धर्म इति भावः । ।१३ ॥ 管 एवं त्रैवर्णिकानां आवश्यकान् धर्मानभिधाय अथ तत्र विप्रस्य जीविकाधर्मानाह - विप्रस्याध्यापनादीनीति । आदिशब्देन याजनप्रतिग्रहौ विवक्षितौ । याजनाध्यापनप्रतिग्रहाः जीविकाधर्माः इज्याध्ययनदानानि त्वावश्यका धर्मा इत्यर्थः । एवं सम्भूय विप्रस्य षट् धर्माः । तथा चोक्तं मनुना- “ षण्णान्तु कर्मणामस्य त्रीणि कर्माणि जीविका। याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः” (मनु. स्मृ. 10-76) इति । अथ क्षत्रियस्य जीविकाधर्मानाह अन्यस्याऽप्रतिग्रह इति । अत्र अन्यस्य क्षत्रियस्य अप्रतिग्रह इति । प्रतिग्रहातिरिक्तं याजनमध्यापनञ्च अनुजानाति । वक्ष्यत चाऽनन्तरमेव ‘ऋते राजन्य’ मिति । श्रूयते च अश्वपति कैकयप्रभृतीनां क्षत्रियाणामुपदेष्टृत्वादि। प्रजापालनेऽधिकृतस्य क्षत्रियस्य वृत्त्यन्तरमाह राज्ञ इतीति व्याचक्षते । तच्चिन्त्यम् “प्रभुत्वादात्र्त्विज्यं सर्ववर्णानां स्यात्” इति द्वादशाध्यायान्त्याधिकरणे क्षत्रियादेर्याजनाध्यापनयोः प्रतिषिद्धत्वात्, तत्र हि दर्शपौर्णमासज्योतिष्टोमादिषु किं त्रिभिरपि द्विजातिभिरात्र्त्विज्यं कारयितव्यमुत ब्राह्मणैरेवेति संशय्य, तत्र त्रयोऽप्यार्त्विज्यमर्हन्ति विद्वत्त्वावरणं पुनः पुरुषार्थमतः कर्म वैगुण्यं नास्ति । किञ्च याजनाध्यापन प्रतिग्रहाः ब्राह्मणस्यैव वृत्त्युपाया इति नियमः, पुरुषार्थतया स्मर्यते न क्रत्वर्थतया । तेन क्षत्रियवैश्यो आत्त्विज्यं कुर्वन्तौ नियमातिक्रमात् कामं स्वधर्मात्प्रत्त्यवेयातां
- W द्विजन्मनां 320व्याख्यानत्रयविशिष्टम् 7-11-9-16 न क्रतोः कदाचित् गुणहानिः । तस्मात् त्रिभिरप्यात्त्र्त्विज्यं कारयितव्यमिति पूर्वपक्षं प्रापय्य “द्विजोत्तमानामात्त्विज्यं न तु क्षत्रियवैश्ययोः । ब्राह्मणात्त्विज्यनियमः क्रत्वर्थेनापि हि स्मृतः” ।। यज्ञं व्याख्यास्याम इत्युपक्रम्य “ब्राह्मणानामार्त्विज्यम्” इति यज्ञसूत्रकाराः क्रत्वर्थेन स्मरन्तीति स्पष्टमेतत् । तथा च भगवद्रामायणेऽपि - “क्षत्रियो याजको यस्य चण्डालस्य विशेषतः । कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः” (रामा. 1-59-13,14) इति । सुरा देवता ऋषयश्च ऋत्विग्भूता इति देवता हविभागनिराकरणात् क्रतुवैगुण्यमेव दर्शितम्। “राज याजक याज्यस्य विनश्यति यथा हविः” इति ब्राह्मणात्त्विज्ये हविर्विनाशः स्मृतः, लिङ्गानि च दर्शितानि “ब्राह्मणानामिदं हविः” इत्येवमादीनि । तस्मात् ब्राह्मणानामेव आर्त्विज्यं सिद्धमिति राद्धान्तितम् । तस्मात् न राजन्यवैश्ययोः याजनाध्यापनाधिकारः अश्वपति केकयप्रभृतीनां यद्वेदान्तेषु उपदेष्टृत्वमवगतम् न तदध्यापनरूपं, किन्तु सूतादीनामिव ब्रह्मस्वरूप तदुपासनाद्युपदेष्टुत्वरूपम्, अध्यापनं नाम स्वोच्चारणानुच्चारणाय शिष्योद्देश्येन भागद्वयात्मकवेदराशेः साङ्गस्य स्वरवर्णाद्यनपभ्रंशपूर्वकमुच्चारणम् । तस्मात् अप्रतिग्रह इत्यस्यायमर्थः । प्रतिग्रह ग्रहणं याजनाध्यापनयोरप्युपलक्षणम् । ये ब्राह्मणानां याजनाध्यापनप्रतिग्रहरूपा वार्तारूपा धर्माः न ते राजन्यादेर्जीविकाधम इति । का तर्हि राजन्यादेः वृत्तिरित्याह - राज्ञ इति । तत्र राजन्यो द्विविधः प्रजापालनाधिकृतः, तदनधिकृतचेति तावदाद्यस्य वृत्तिरनेनोच्यते । द्वितीयस्य तु ऋतानृताभ्यामित्यनेन वक्ष्यत । प्रजागोप्तः प्रजापालनाधिकृतस्य राज्ञो राजन्यस्य अविप्रात् विप्रेतरात् करादिभिः वृत्तिः । स्वामिग्राह्यभागः करः तदादिभिः आदिशब्देन दण्डशुल्कादिकं विवक्षितम्। वाशब्देन प्रजापालनाधिकृतस्य तु वृत्त्यन्तरमेवेति सूचयति । । १४ ।। अथ वैश्यस्याह- वैश्य इति । नित्यं ब्रह्मकुलं विप्रकुलमनुगच्छत्यनुवर्तते इति अनुगः तादृशस्सन् वार्ता कृषिवाणिज्यादिलक्षणा वृत्तिर्यस्य स भवेत् । अथ शूद्रस्य आवश्यक धर्म वृत्तिरूपञ्चाह शूद्रस्येति । तत्र द्विजशुश्रूषा शूद्रस्यावश्यको धर्मः स्वामिनो वृत्तिश्च भवेत्। स्वामिदत्तेन अन्नादिना जीवनं भवेदित्यर्थः । | १५ || एवं चतुर्णा वर्णानामावश्यकान् जीविकारूपांश्च धर्मानाभिधायाऽथ तेषामेव उक्तवृत्त्यलाभे वृत्त्यन्तराणि विवक्षुः तावब्राह्मणस्य मुख्यानुकल्पभेदेन वृत्त्यन्तराण्याह-वार्तेति। विचित्रा वार्ता कृषिक्षादि रूपा, शालीनं धाष्टर्यं विनैव प्राप्तमयाचितमित्यर्थः “शालीन कौपीने अधृष्टाकार्ययोः” (अष्टा. 5-2-20) इति निपातितः शालीनशब्दः इदं द्वितीयं यायावर्य यायावर: प्रवासी तस्य कर्म यायावर्यं प्रवासादिना याच्ञापूर्वकमर्जनम् । तृतीयं शिलोज्छनम्। “उञ्छो धान्यशः आदानं, कणिशाद्यर्जनं शिलम्’ (वैज को. 3-8-2 ) तदुभयमेकीकृत्य 321 7-11-9-16 श्रीमद्भागवतम् चतुधेयं विप्रस्य वृत्तिः इत्युक्तम् । आसां चतसृणां वृत्तीनां पूर्वपूर्वोपेक्षया उत्तरोत्तरा श्रेयसी, ज्यायसी उत्तमेति यावत् । यद्यपि पूर्वं विप्रस्याध्ययनादीनि षडन्यस्याऽप्रतिग्रहः” इति विप्रस्य प्रतिग्रहवृत्तेः कथितत्त्वात्, अत्र शालीनं यायावर्यमिति च न कथनीयम् तथाऽपि स एव प्रतिग्रहो याच्ञापूर्वक स्तदपूर्वकश्चेति द्विविध इति वक्तुं शालीनं यायावर्यञ्चोक्तम् ||१६|| विज, ग्राम्येहोपरमः विषयभोगेच्छानिवृत्तिः विषयविपर्ययेहेक्षा प्राणिनां स्वत एव निषिद्धकर्मचेष्टा ईहा तस्याः पर्यालोचनं मोक्षविपरीतप्रवृत्तिदर्शनं वा । मौनं मन्त्रार्थचिन्तनं प्रलापवर्जनं वा, आत्मविमर्शनमात्म विचारः ||९|| तेषु नृषु आत्मदेवताबुद्धिः परमात्मा स्थित इति ज्ञानम् । सुतरामित्यनेन नृषु विशेषतः कर्तव्यमिति सूचयति । “अहिंसा सत्यमस्तेयं शौचमिन्द्रियसंयमः । दमः क्ष्माऽऽर्जवं दानं सर्वेषां धर्मसाधनम्” (मनु. स्मृ. 10-63) इति स्मृतत्वादेषां धर्माङ्गत्वं न तु धर्मत्वमिति ज्ञातव्यम् ||१०|| ननु तर्हि कोऽयं धर्मो नामेत्याशङ्क्य सर्वसाधारणं धर्ममाह श्रवणमिति । महतां या गतिः स्थितिः तस्याः सेवा सङ्गतेः सेवेति वा । दास्यात्मसमर्पणयोरेकार्थत्वात् कथं पृथग्ग्रहणं कृतमित्याशङ्का- “अनाद्यनन्तकालेषु मुक्तौ संसार एव च । मयिस्थश्चोदयत्येको विष्णुर्मा सर्वदेव तु । इति सम्प्रीतिकं ज्ञानं विद्यादात्मसमर्पणम् । बहिश्चेश्वरदासत्वं दास्य मित्युच्यते बुधैः” (तन्त्रमालायाम् ) इत्यनेन परिहरणीया अनाद्यनन्तकालं मयि स्थित्वा विष्णुस्सर्वत्र मां प्रेरयतीति प्रीतिपूर्वकज्ञानमात्मसमर्पणं, प्रतिमादिसन्निहितभगवद्दासत्वज्ञानं दास्यम् ।।११।। तारतम्य ज्ञानार्थ ब्रह्मादिविषयश्रवणादिभिरपि धर्मः स्यात् अतो विशिष्योच्यत इत्यत उक्तं पर इति " एष मे सर्व धर्माणां धर्मोऽधिकतमो मतः” (भारते. 13-135-8 ) इति वचनात् समुदाहृत इति । समीचीनत्वं कुतः ? अत्राऽऽह - त्रिंशल्लक्षणेति । अनन्तलक्षणस्य हरेः त्रिशल्लक्षणयुक्तत्वं “तथाऽपि पुरुषाकारो भक्तानां त्वं प्रकाशसे” इति वचनात् भक्तप्रकाश्याकार विषयविवक्षया “सप्तपादश्चतुर्हस्तः” इत्यादि शास्त्रेषु पुरुषलक्षणस्य निरूपितत्वात् इदञ्च भक्तिप्रचयाय प्रोक्तमिति ज्ञायते । अनेन भगवत्तोषकरो धर्मो नाऽन्य इत्युक्तं भवति । । १२ ।। एवं धर्मस्वरूपं निरूप्य तदधिकारिणं निरूपयति-संस्कारा इति । निषेकादि श्मशानान्ता ये संस्कारा स्ते यस्याविच्छिन्ना अखण्डिताः स द्विजः । स एवाधिकार्यत्रेति शेषः । अविच्छेद्यत्वेन कर्तव्यत्वे को हेतुरिति 322 व्याख्यानत्रयविशिष्टम् 7-11-9-16 तत्राह - वैदिकेति । वेदप्रतिपाद्यत्वेन प्रामाणिकत्वेन कर्तव्या इत्यर्थः । नन्विदं द्विजमात्रसामान्यं किन्नेत्याह- आदय इति । स्त्रीणां ब्राह्मणजातित्वेऽपि मन्त्रेण क्रिया एता इति यदतः शिष्टाचारत्वेन सङ्गृहीतत्वात् इदं वैदिकत्वेऽपि कर्तव्यत्वं, न तु स्त्रीणां वैदिकसंस्काराभावे यागानधिकारित्वमित्यस्य इदमेवोत्तरं वैदिकादय इति । वैदिका अवैदिकाश्च सन्तीत्यर्थः । तदुक्तम्- “निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः । गर्भाधानमृतां पुंसः सवन स्पन्दनात्पुरा । षष्ठेऽष्टमे वा सीमन्तो मास्येते जातकर्म च । अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः । षष्ठोऽन्नप्राशनं मासे चूडाकायां यथा कुलम्। एवमेनश्शमं याति बीजगर्भ समुद्भवम्। तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः” (याज्ञ. स्मृ. 1-10-13 ) इत्यादि “तां पृषञ्छिवतमा मेरयस्व यस्यां बीजं मनुष्या वपन्ति । या न ऊरू उशती विश्रयाते यस्यामुशन्तः प्रहराम शेषम्” (ऋक्. 10-85-37) “उपोयमे परामृश्य मा में दर्भाणि मन्यथाः । सर्वाहमास्मि रोमशा गन्धारिणामिवाम्बिका” इत्यादि संस्कारमन्त्राः । ब्राह्मणाः क्षत्रियवैश्याः शूद्राश्चत्वारो वर्णाः । तेषामाद्याः त्रयो द्विजाः । तेषां साधारणं धर्ममाह-इज्येति । “ब्रह्मक्षत्रियविट्शूद्रावर्णास्त्वाद्यास्त्रयां द्विजाः " (याज्ञ. स्पृ.1-10 ) इति स्मृतेः । “इज्याध्ययनदानानि विप्रस्य क्षत्रियस्य च " (याज्ञ. स्मृ. 1-39) इत्यादेः । एतान्यपि द्विजमात्रस्य न किन्तु विशिष्टानामित्याशयेनाऽऽह जन्मेति । जन्मना कर्मणा वा ऽवदातानां “कारीयां यजेत वृष्टिकाम:” “मलवद्वाससा न संवदेत्” इत्यादि वेदाचिताः क्रियाश्च विहिता इत्याह क्रिया इति । । १३ ।। विशेषधर्ममाह - विप्रस्येति । अध्यापनयाजनप्रतिग्रहाः ततो ब्राह्मणादन्यस्य क्षत्रियादे: अप्रतिग्रह: “प्रतिग्रहाधिको विप्रो याजनाध्यापने तथा” इति वचनात् प्रतिग्रहादिनाऽपि प्रवृत्तिमभिप्रेत्य राजादिवृनिमाह- राज्ञ इति । आदिशब्देन न्यायतो दण्डाद्यागतं धनं गृह्यते, प्रजागांप्तरित्यनेन प्रजागुप्त्यैव ततो धन माहर्तव्यम् । अन्यथा दुष्कृतमेवाऽऽदत्त इति सूचयति । वाशब्देन देवा गृह्यन्ते देवविप्रैर्विनेत्यर्थः । दण्डार्हविप्रमन्तरण चेति । । १४ ।। वार्ता कृषिगोरक्षवाणिज्यलक्षणा । स्वामिनः सकाशाज्जीवनचेति शेषः । भृत्यानां स्वामिनः शुश्रूषा च वृत्ति रिति वा । । १५ ।। विप्रवृत्ति कण्ठोक्याह वार्तेति । अत्र वार्तादिकमापदीति ग्राह्यम् । विप्रानुज्ञया क्षत्रिय वैश्ययोस्तत्त्वविज्ञापनं धर्म इत्युच्यते || १६ || 323 7-11-17-24 श्रीमद्भागवतम् जघन्यो नोत्तमां वृत्ति मनापदि भजेन्नरः । ऋले राजन्य मापत्सु सर्वेषामपि सर्वशः । । १७ ।। ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा । सत्यानृताभ्यां जीवेत न श्ववृत्त्या कथञ्चन ।। १८ ।। ऋतमुञ्छशिलं प्रोक्तममृतं वदयाचितम् । मृतन्तु नित्ययाच्ञा स्यात्प्रमृतं कर्षणं स्मृतम् ।।१९।। सत्यानृतन्तु वाणिज्यं श्ववृत्तिर्नीचसेवनम् । वर्जयेत्तां सदा विप्रो राजन्यश्च जुगुप्सिताम् । सर्ववेदमयो विप्रः सर्वदेवमयो नृपः ||२०|| शमो दमस्तपरशौचं सन्तोषः क्षान्तिरार्जवम् । 2 ज्ञानं दयाऽच्युतात्मत्वं सत्यञ्च ब्रह्मलक्षणम् ।। २१ । । शौर्य वीर्य धृति स्तेज त्याग आत्मजयः क्षमा । ब्रह्मण्यता प्रसादश्च रक्षा च क्षत्रलक्षणम् । १२२ ।। देवगुर्वार्यगो भक्ति स्त्रिवर्गपरितोषणम् । आस्तिक्यमुद्यमो नित्यं नैपुण्यं वैश्यलक्षणम् ।। २३ ।। शूद्रस्य सन्नति शौचं सेवा स्वामिन्यमायया ।
५ अमन्त्रयज्ञो हास्तेयं सत्यं गोविप्ररक्षणम् ||२४|| श्रीध, वृत्तिष्वेव व्यवस्थां दर्शयन् आपद्वृत्तीराह जघन्य इति । जघन्यो नीचः उत्तमामध्यापनादिरूपाम् । 10 ऋते राजन्यं क्षत्रियस्तु प्रतिग्रहादन्यां भजेत् । । १७ । । चतुर्विधां पूर्वोक्तां विप्रवृत्तिमितरेषामपि दर्शयन्नाह ऋतामृताभ्यामिति ।। १८ ।। 1- - 1 HV नृतेन वा जीवन 2. M. Ma दानं 3 W स्नेह° 4. A.B.G.J.T गुर्वच्युतं 5. H. V वर्ण 6. A,B, G,JT पां° 7 A.G.JT पुणं 8. M.,Ma अन्तत: 9–9H,V गोविप्राणां च M. Ma मोठ्यं गोविप्र 10 H. V त 324 व्याख्यानत्रयविशिष्टम् पूर्वोक्त वृत्त्यर्थं व्याचष्टे ऋतमिति । । २९ ।। सत्येति । तयोस्तद्वर्जने हेतुमाह - सर्ववेदमय इति ।। २० ।। 7-11-17-24 वर्णानामभिव्यञ्जकरूपान्धर्मानाह-शम इति चतुर्भिः । अच्युतात्मत्वं श्रीविष्णुपरत्वम् ।। २१ ।। शौर्यमिति । शौर्यं युद्धोत्साहः । वीर्य प्रभावः । तेजः प्रागल्भ्यम् । त्यागो दानम् । आत्मनो मनसो जयः ।। २२, २३ ।। 1 शूद्रस्येति । अमन्त्रयज्ञ: नमस्कारेणैव पञ्चयज्ञानुष्ठानम् । तथा च याज्ञवल्क्यः- “नमस्कारण मन्त्रण पञ्चयज्ञान हापयेत्” (याज्ञ. स्मृ. 1-121 ) इति ।। २४ ।। वीर एवं विप्रस्य याजनाद्यलाभे वार्तादिरूपा वृत्तिः तत्रापि उत्तरोत्तरोत्तमत्वञ्चोक्तम्। अर्थात्तरोत्तरवर्णस्य स्वस्ववृत्त्यला भरूपा यदि पूर्वपूर्ववर्णस्य चोत्तरोत्तरस्य वा वृत्त्याश्रयं वक्तुं तावदनापदि तदाश्रयणं निषेधति- जघन्य इति । जघन्यवर्णो नरः अनापदि स्वस्ववृत्त्यलाभरूपाऽऽपदभावे उत्तमां पूर्वपूर्ववर्णसम्बन्धिनी वृत्ति न भजेन्नाऽ श्रयेत् । आपत्सु तु राजन्यं विना राजन्यव्यतिरिक्तानां सर्वेषामपि यथालाभं सर्वा अपि वृत्तयः आश्रयणीया भवन्ति । सर्वेषां सर्वश इत्येतावत्युक्ते राजन्यस्य प्रजापालन प्रयुक्तकरादानरूपस्ववृत्त्यलाभरूपापद यजनाध्यापन प्रतिग्रहादिरूप पूर्ववर्णवृत्त्याश्रयणं वार्ता शुश्रूषयोरुत्तरवर्णवृत्त्यांश्चाऽऽ श्रयणं प्रसक्तम् ऋतेराजन्यमिति निषिध्यते । ।१७ । । अथ विप्रराजन्ययोः स्वस्ववृत्त्यलाभरूपाऽऽपद्युपादेयां वृत्तिं निष्कृष्य दर्शयन्नुत्तरोत्तरवर्णसेवारूपां वृत्ति प्रतिषेधति ऋतामृताभ्यामिति । ऋताद्यन्यतमेन जीवंत श्ववृत्त्या तु कथञ्चन न जीवंत । सर्वथा श्ववृत्ति नाऽऽ श्रयेदित्यर्थः । ।१८।। ऋतादिपदार्थानाह ऋतमित्यादिना सार्धेन । स्पष्टोऽर्थः । । १९ । । न कथञ्चनेति व्याचष्टे - वर्जयेदिति । विप्रो राजन्यश्च तां नीचसेवां स्वोत्तरवर्णसेवां जुगुप्सितां निन्दितां परिवर्जयेत् । जुगुप्सितत्त्वमेव वदन् विप्रराजन्यौ विशिनष्टि सर्ववेदमय इति । प्राचुर्ये मयट् पूज्ययोः पूजकसेवा निन्दितेति भावः ||२०|| , अथ वर्णानामभिव्यञ्जकान् धर्मानाह-शम इति चतुर्भिः । शमादिपदानामर्थास्त्रिशल्लक्षणधर्मा व्याख्याया मुक्ताः । तत्र शान्तिरक्रोधः, अच्युतात्मत्वमच्युतप्रवणचित्तत्त्वम् । शमादिकं ब्रह्मलक्षणम् ब्राह्मणकुलाभिव्यञ्ज- कमित्यर्थः ||२१|| 1- - 1 A,B, J श्लोकं 2. H. V मपि 3–3H,Vomit 3257-11-17-24 श्रीमद्भागवतम् शौर्यमिति । शौर्यादिक्षत्रलक्षणं क्षत्रियत्वाभिव्यञ्जकम् । तत्र शौर्यं स्वगृहे इव युद्धे प्रवेशसामर्थ्यम् । वीर्यं परैरनभिभाव्यत्वम्। धृतिः धैर्यमापद्यदुःखित्वम् । तेजः पराभिर्भवनसामर्थ्यम् । त्यागः लोभराहित्यं दानशीलता, आत्मजयो देहजयः देहधर्मैः अनभिभाव्यत्वम् क्षमा सहिष्णुता । ब्रह्मण्यता ब्राह्मणकुलानुवृत्तिः । प्रसादोऽनुग्रहः रक्षा प्रजापालनम् ॥ २२॥ एवं देवादिभक्त्यादिकं वैश्यलक्षणम् । तत्र देवगुर्वार्यगोभक्तिः देवाश्च गुरवश्च आर्या ज्ञानवृद्धाः गावश्च एषां भक्तिः त्रिवर्गेण धर्मादिपुरुषार्थत्रयेण परितोषणं परितुष्टिः, अस्ति परलोक इति मतिः यस्य सः आस्तिकः, तस्य भावः आस्तिक्यम्, नित्यमुद्यमः अर्थार्जने प्रयत्नः तत्र नैपुण्यम् ।। २३ ।। शूद्रस्य सन्नत्यादिकं लक्षणमित्यनुषङ्गः । सन्नतिः पूर्ववर्णविषये नम्रता, शौचं स्नानादिजम्, स्वस्वामिन्यमायया निष्कपटभावेन सेवा | अमन्त्रयज्ञ: नमस्कारेणैव च यज्ञानुष्ठानम् । तथा च याज्ञवल्क्यः- नमस्कारेण मन्त्रेण पञ्च यज्ञान्न हापयेत्” (याज्ञ. स्मृ. 1-121) इति । अस्तेयमचीर्यम्, सत्यमनृतावदनम् । गवां विप्राणाञ्च रक्षणम् ।। २४ ।। विज . तदभावे शूद्रस्य कथमिति तत्राह - जघन्य इति । जघन्यो नरः शूद्रोऽनापदि तत्सद्भावे उत्तमां वृत्ति तत्त्वज्ञानलक्षणां न भजेत् न कुर्यादित्यन्वयः । आपदि तदभावे तदनुज्ञया कुर्यादित्यतोऽनापदिति विशेषणं पालनादि वृत्तिं वा । ननु वर्णहीनस्य कथमित्यस्य इदमेवोत्तरं जघन्यो वर्णहीनोऽ नापद्युत्तमां वृत्ति न भजेत् “वर्णेष्वज्ञेषु वर्णस्तु न ज्ञानी स्यात्कथञ्चन” इति श्रुतिः । राजानं विना सर्वेषां विप्रादीनाम् आपद्युक्त सर्ववृत्तिभिः जीवने दोषो नास्तीत्याह ऋते राजन्यमिति । । १७ ।। ऋतादीनामप्रतीतार्थत्वात् व्याचष्टे ऋतमित्यादिना । कर्षणं कृषिः । । १८, १९ । । श्ववृत्तिवर्जन हेतुमाह- सर्वेति । “सर्वा देवता बंद विदि ब्राह्मणे वसन्ति” इति श्रुतेः “नाऽविष्णुः पृथिवीपतिः” इत्यादेश्च ।। २० ।। विप्रादीनां विविच्य ज्ञाने प्रथमं लक्षणमाह शम इत्यादिना । अच्युतात्मत्वमच्युतमनस्कत्वम् ।। २१ । ।
- त्यागो दातव्ये मुक्तहस्तता, आत्मजयो मनोजयः ।। २२ ।।
- rat: धर्मार्थकामै: ईश्वरपरितोषणं त्रयो वर्गा येषां ते त्रिवर्गाः । तेषां द्रव्यादिना परितोषणम् ।।२३ ।।
- 1 A,B,T भवसा° 2. A, B त
- 326
- व्याख्यानत्रयविशिष्टम्
- 7-11-25-32
- शूद्रस्याऽन्ततः सकृत्स्पृष्टाभिः अद्भिः आचमनलक्षणं शौचं “हृत्कण्ठतालुगाभिस्तु यथा संख्यं द्विजातयः । शुध्येरन् स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः " (याज्ञ. स्मृ. 2-21 ) इति वचनात् केशश्मश्रुनखाद्यधारणं
- मोढ्येन ।। २४ ।।
- स्त्रीणान्तु पतिदेवानां तच्छ्रुश्रूषाऽनुकूलता ।
- तद्वन्धुष्वनुवृत्तिश्च नित्यं तद्व्रतधारणम् ।। २५ ।। सम्मार्जनोपलेपाभ्यां गृहमण्डनेवर्तनैः ।
- स्वयञ्च मण्डिता नित्यं परिमृष्टपरिच्छदा । १२६ ।।
- कामैरुझावचै स्साध्वी प्रश्रयेण दमेन च ।
- वाक्यैस्सत्यैः प्रियैः प्रेम्णा काले काले भजेत्पतिम् । । २७ ।।
सन्तुष्टाऽलोलुपा दक्षा धर्मज्ञा प्रियसत्यवाक् । अप्रमत्ता शुचि: स्त्रिग्धा पतिन्त्वपतितं भजेत् ।। २८ ।। या पति हरिभावेन भजेच्छ्रीरिव तत्परा । हर्यात्मना हरेलोंके पत्या श्रीरिव मोदते । । २९ ।। 3 वृत्तिस्सङ्करजातीनां तत्तत्कुलकृता भवेत् । अचौराणामपापानामन्त्यजान्तेऽवसायिनाम् । ३० ।। प्राय: स्वभावविहितो नृणां धर्मो युगे युगे। वेददृग्भिः स्मृतो राजन् प्रेत्य चेह च शर्मकृत् ।। ३१ । । 5 वृत्त्या स्वभावकृतया वर्तमानः स्वकर्मकृत् । हित्वा स्वभावजं कर्म शनैर्निर्गुणतामियात् ।। ३२ ।। श्रीध० स्त्रीधर्मानाह स्त्रीणामिति पञ्चभिः । पतिरेव देवो यासां तस्य पत्युरेव शुश्रूषा पादसंवाहनादिभिः 7- । तदनुकूलता च हिताचरणं तस्य यद्व्रतं नियमः तस्य धारणमाचरणम्। एतञ्चतुष्टयं पतिव्रतानां लक्षणं धर्मश्च।। २५ ।।
- A, B, GJT 2, A, GJ, T ल 3. HV जातानां 4-4 HV ‘मन्यजाताव, W ‘मन्त्य जान्ताव 5. M. Ma for 6- SH. Vomit 7–7 H, Vomit 8. H,Vomit आचरणं 327 7-11-25-32 श्रीमद्भागवतम् किञ्च सम्मार्जनेति । सम्मार्जनोपलेपाभ्यामित्यादेः पतिं भजेदित्युत्तरेणान्वयः । परिमृष्टा उद्वर्तनादिना निर्मलीकृताः परिच्छदाः गृहोपकरणानि यथा ।। २६, २७ ।। किञ्च सन्तुष्टेति । सन्तुष्टा यथालाभेन तावन्मात्र भोगेप्यलोलुपा दक्षाऽनलसा प्रिया सत्या च वाग्यस्याः सर्वत्राऽपि अप्रमत्ताऽवहिता अपतितं महापातकशून्यम् यथाऽह याज्ञवल्क्यः- “आशुद्धेः सम्प्रतीक्ष्यो हि माहापातक दूषितः " (याज्ञ. स्मृ. 1-77) इति ।। २८ ।। येति । तत्परा सती भजेत्। श्रीहरिमिव हर्यात्मना पत्या सह । । २९ ।। प्रतिलोमजानुलोमजानां वृत्तिमाह वृत्तिरिति । तत्तत्कुलकृता कुलपरम्पराप्राप्ता वंशपरम्पराप्राप्तमपि चीर्य हिंसादिकञ्च प्रतिषेधति अचौराणामपापानाञ्चेति । तत्तत्प्रदर्शनार्थं कांश्चित्प्रतिलोमजविशेषानाह अन्त्यजेति । “रजकश्चर्मकारश्च नटो बुरुड एव च। कैवर्तमेदभिल्लाश्च सप्तैते ह्यन्त्यजाः स्मृताः” अन्तेऽवसायिनस्तु चण्डालपुल्कस मातङ्गादयः । तेषां परम्पराप्राप्तैव वस्त्रनिर्णेजनादिवृत्तिरित्यर्थः । । ३० ।। 7 श्रेष्ठादपि परधर्मान्नीचोऽपि स्वधर्म एव श्रेयानित्याह-प्राय इति । स्वभावेन सत्त्वादि प्रकृत्त्या विहितो धर्मः शर्मकृत् सुखहेतुः स्मृतः । कैः ? वेद एव दृक् चक्षुः येषां तैः । भगवता चोक्तम् “ श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् (भ.गी. 18-47 ) इति ।। ३१ ।। 3 ननु स्वाभाविकस्य कर्मणो बन्धहेतुत्वात् कथं सुखं हेतुत्वम् ? तत्राऽऽह वृत्त्येति ।। ३२ ।। arro अथ स्त्रीणां धर्मानाह-स्त्रीणामिति । पतिरेव देवो दैवतं यासां तासां स्त्रीणाम् । तस्य पत्युः शुश्रूषा परिचर्या तदनुकूलता च तस्य पत्युर्बन्धुषु पितृभ्रात्रादिषु अनुवृत्तिः । तस्य तु यद्व्रतं पत्यर्थ यो नियमस्तस्य धारणमेतच्चतुष्टयं पति देवतानां पतिव्रतानां लक्षणं धर्मश्चेत्यर्थः ।।२५।। 10 किञ्च सम्मार्जनोपलेपाभ्याम् गृहस्येति शेषः । गृहसम्मार्जनादिभिः पतिं भजे दित्युत्तरेणान्वयः । सेकः जल विक्षेप:, मण्डनं पिष्टैरलङ्कारः, वर्तनं नित्यं स्वगृह एवाऽवस्थानम् एतैः कथम्भूता ? स्वयं मण्डिता अलङ्कृता परिमृष्टाः विशोधिताः परिच्छदाः पात्रवस्त्रभूषणादयो यया तादृशी ।। २६ ।। 11
- H. V °त 2. H.V ‘मजानां 3–3A, B.Tomit 4. HV चौर्यहिं० 5. H,Vomit च 6. H,V अन्ता° 7. AJ चार 8. H,V प्रकृत 9 A,B, J सुख. 10-10 A omits 11. A, B, T वस्त्राभू 328 व्याख्यानत्रयविशिष्टम् 7-11-25-32 उच्चावचै नानाविधैः पत्युरपेक्षितैः कामैः प्रश्रयेण विनयेन दमेन उपशान्त्या सत्यैः प्रियेश्च वाक्यैः प्रेम्णा च काले काले उचितकालेषु सन्तुष्टा यथालाभेन तावन्मात्र भोगेऽप्यलोलुपा, दक्षाऽनलसा, धमंजा भर्तृशुश्रूषण मेव परं धर्मं जानातीति, प्रिया तथोक्ता सत्या च वाग्यस्याः सा वाक्यैः सत्यैरिति पतिविषये सत्यवाक्यमुक्तम् । प्रियसत्यवागित्यनेन तदितरविषयेऽपीत्यतो न पौनरुक्त्यम् ॥२७॥ सर्वत्राऽप्यप्रमत्ता अवहिता, शुचिः परिशुद्धा स्निग्धा अनुरक्ता पतिं भजेत् । अपतितं महापातकरहितं पति भजेत् । तुशब्देन पतितं न भजेदिति सूचितम् । यदाऽऽह याज्ञवल्क्यः “आशुद्धः सम्प्रतीक्ष्यो हि महापातकदूषितः” (याज्ञ. स्मृ. 1-77) इति ।। २८ ।। / एवंविधस्य भर्तृभजनस्य फलमाह येति । श्रीलक्ष्मीः हरिमिव या स्त्री हरिभावेन तत्परा, स पतिरेव परो दैवतं यस्याः सा पति भजेत्, सा हर्यात्मना हरिरूपेण हरिसमानरूपेण पत्या सह श्रीहरिणा सहेव हरेलॉक मोदते शनैः पत्या सह मुक्ता भवेदित्यर्थः ।। २९ ।। अथ सङ्करजातीनां वृत्तिमाह-वृत्तिरिति । सङ्करजातयः प्रतिलोमजाः अनुलोमजाश्चेति द्विविधाः । तत्रोत्तरवर्णात् पूर्ववर्णायां स्त्रियां जाताः प्रतिलोमजाः । पूर्ववर्णा दुत्तरवर्णायां जातास्त्वनुलोमजाः । तेषां तत्कुलकृता कुलपरम्परा प्राप्तैव वृत्तिर्भवेदिति, कुलक्रमागतमपि चौर्यहिंसादिकं निषेधन तान्विशिर्नाष्ट- अचोराणामपापानाचेति । तत्र प्रदर्शनार्थं काश्चित्प्रतिलोमजविशेषानाह अन्त्यजाश्च अन्तेऽवसायिनश्च तेषां सङ्करजातीनामित्यन्वयः । तत्र “रजकश्चर्मकारश्च नटो बुरुड एव च। कैवर्त मेदभिल्लाश्च सप्तैते अन्त्यजातयः " अन्तेऽवसायिनस्तु चण्डाल पुल्कस मातङ्गादय:, तेषां परम्परा प्राप्तैव वस्त्रनिर्णेजनादि वृत्तिरित्यर्थः । । ३० ।। “श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् (भ.गी. 18-47 ) इति भगवदुक्तमर्थमाह-प्राय इति द्वाभ्याम् । हे राजन् ! नृणां ब्रह्मक्षत्रादिरूपेणावस्थितानां सर्वेषामपि प्रायश: स्वभावविहितः सात्त्विकादि स्वभावानुसारेण विहितः । यद्वा भावः प्रकारः वर्णाश्रमादिरूपः स्वस्ववर्णाश्रमोद्देशेन विहित इत्यर्थः । इज्याध्य- यनादिरूपः स एव धर्म इहलोके प्रेत्याऽमुत्र च लोके शर्मकृत् सुखकृत् वेददृग्भः मन्वादिभिः स्मृतः कथितः । । ३१ । । ’ एवं वृत्तिरपि प्रातिस्तिकी ज्यायसीति वदन् एवं वर्तमानस्य फलमाह-वृत्त्येति । स्वभावकृतया वर्णाश्रमादि प्रयुक्तयाँ वृत्त्या अध्यापनादिरूपया जीविकया स्वकर्मणि इज्यादिरूपं वर्तमानः स्वस्वकमाऽनुतिष्ठन् स्वभावजं
- Womits कथितः 2–2A, B. T. स्वभावकृतया 329 7-11-25-32 श्रीमद्भागवतम् सात्त्विकादि स्वभावप्रयुक्तं प्राकृतसत्त्वादि गुणवश्यताप्रयुक्तं बन्धकुं, पुण्यपापात्मकं कर्म हित्वा । “धर्मेण पापमपनुदति (मना. उ. 17-6) “अविद्यया मृत्युं तत्त्व (ईश. उ. 11 ) इत्यदिश्रुत्यर्थोऽत्र अभिसंहितः । शनैः निर्गुणतां सत्त्वादिगुणराहित्यं प्रकृतिसम्बन्धराहित्यं मुक्तिमिति यावत् । इयात् प्राप्नुयादिति । शनैरित्यस्य भगवदुपासन निर्वृतिद्वारा प्राप्नुयादित्याशयः ।। ३२ ।। विज० स्त्रीणां सामान्यलक्षणमाह-स्त्रीणामिति । अनुकूलता उक्तकारित्वं “यत्राऽऽनुकूल्यं दम्पत्यो स्त्रिवर्गस्तत्र वर्धते ।” (याज्ञ. स्मृ. 1-74) “स्त्रीभिर्भर्तृवचः कार्यमेष धर्मः परं स्त्रियः " (याज्ञ. स्मृ. 1-77) इति वचनात्. तद्वन्धुषु भर्तृबन्धुषु भागिनेयादिषु तद्व्रतधारणं पातिव्रत्यं तस्य यद्व्रतं तदेवाऽस्याव्रतमिति वा । । २५ ॥ गृहमण्डनवर्तनैः गृहालङ्कारकरणैः ।। २६ ।। कामैः विषयैः ।। २७ ।। अलोलुपा अयोग्याभिलाषरहिता, अपतितं ब्रह्महत्यादि पातकरहितम् ।।२८ ।। अस्मिन् पत्यौ हरिः सन्निहितः इति या बुद्धिः स हरिभावः “हरिरस्मिन् स्थित इति स्त्रीणां भर्तार भावना, शिष्याणाञ्च गुरौ नित्यं शूद्राणां ब्राह्मणादिषु भृत्यानां स्वामिनि तथा हरिभाव इतीरितः” (तन्त्रमालायाम्) इति वचनात्, न तयोरैक्यार्थः । हर्यात्मना हरेर्विशेषसन्निधानवता पत्या सह ।। २९ ।। क्षत्रियाद्विप्रस्त्री सूतानां विप्रात् क्षत्रियस्त्रीजातानां क्षत्रिया वैश्य स्त्रीसूतानां वैश्याच्छूद्रस्त्रीसूताना मित्येवं जातानां का वृत्तिरिति तत्राऽऽह वृत्तिरिति । येषां जातिविशेषाः अम्बष्ठ निषाद पारशवादिनाम्ना ज्ञातव्याः, तदुक्तम्- “विप्रान्मूर्धावसिक्ता स्त्री राज्ञोऽम्बष्ट विशोङ्कना” (याज्ञ. स्मृ. 1-71) इत्यादि । अध्ययनमन्तरेण अम्बष्ठादीनां संस्कारादिकं तत्कुलानुकूल्येन । तेषां गुणमाह- अचौराणामिति । यत यस्याविहितं तत्करणं चौर्यम् तद्रहितम्। शूद्रात् ब्राह्मण्यां जाता अन्त्यजाः । रजकादि सप्तकारवः ततो जाताः । अन्तेऽवसायिनः पुल्कसमेतङ्गादयः येषां तत्कुलविहित एव धर्मः “ब्राह्मण्यां क्षत्रियात्सूतो वैश्याद्वैदेहिकस्तथा शूद्राज्जातस्तु चाण्डालः सर्ववर्ण विगर्हितः " (याज्ञ. स्मृ. 1-93 ) इति च ।। ३० ।। तत्तद्वर्णैस्तत्तत्स्वभावेनाऽनुष्ठितस्य धर्मस्य फलमाह-प्राय इति । सात्त्विकादि स्वभावानुसारेण ब्राह्मणानां विहितः । अत्र प्रमाणमाह वेदेति । स्मृतो ग्रन्थस्वरूपेण कृतः । प्रेत्य परलोके - “नाऽऽश्रमः कारणं धर्म
- M. Ma यस्य 2. A,B मा 3. A, B च 330व्याख्यानत्रयविशिष्टम् 7-11-33-35 क्रियमाणो भवेद्धि सः । अतो यदात्मनोऽपथ्यं परस्य न तदाचरेत्” (याज्ञ. स्मृ. 3-65) “सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज” (भ.गी. 18-66) इत्यादिवचनात् भक्त्युपबृंहितस्य धर्मस्यापेक्षिताशेषपुरुषार्थहेतुत्वं न केवलस्येत्यभिप्रयेण प्राय इत्युक्तम् । तत्र तत्तद्विशेषवर्णने ग्रन्थबाहुल्यं स्यात् इत्युपरम्यते ।। ३२ ।। न केवलमनेन धर्मेण स्वर्गादिप्राप्तिः, अपि तु भक्त्यादिसाधनपूर्णेन मुक्ति रपि स्यादित्याह - वृत्त्येति । स्वभावेन स्वात्मना कृतया प्रेरितया सात्त्विकादिस्वभावपूर्णया वा वृत्त्या जडलक्षणया भक्तया वा योग्यतया स्व विहित कर्मणि वर्तमानः पुरुषः शनैरशनैः बहूनां जन्मनामन्ते स्वभावजं कर्म पुण्यपापलक्षणं मुक्त्वा निर्गुणतां मुक्तिं “यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति” (छान्दो. उ. 1-1-10 ) इति श्रुतेः । ज्ञानपूर्वकमनुष्ठितो नित्यानन्दाविर्भावलक्षणपुरुषार्थस्य हेतुः यदप्यनेवंविन्महत्पुण्यं कर्म करोति “तद्धास्याऽन्ततः क्षीयत एव (बृह. 3. 1-4-15) इति श्रुतेः । तत्त्वज्ञान पूर्वकं भगवद्भक्तप्रद्वेषोपरक्तः प्रवृद्धो धर्मो नित्यदुःखाविर्भा- वलक्षण पुरुषार्थस्य “विद्या मां सोमपाः पूतपापायज्ञैरिष्ट्रा स्वर्गति प्रार्थयन्ते” (भ.गी. 9-20 ) इत्यादि, नित्यं प्रार्थनादिगुणोपरक्तो नित्यसत्त्वगुणनिमित्त सुखलक्षणस्येत्यादि ।। ३२ ।। उप्यमानं मुहुः क्षेत्रं स्वयं निर्वीर्यता मियात् । 3 न कल्पते पुन स्मृत्या उप्तं बीजञ्च नश्यति ।। ३३ ।। एवं कामाशयं चित्तं कामानामतिसेवया । $ विरज्येत यथा राजत्रानिवत्कामबिन्दुभिः ।। ३४ । यस्य यलक्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकम् । यदन्यत्रापि दृश्यत तत्तेनैव विनिर्दिशेत् ||३५|| इति श्रीमद्भागवत महापुराणे श्रीवयासिक्यां अष्टादशसाहस्त्यां श्रीहयग्रीवब्रह्मविद्यायां पारमहंस्यां संहितायां स्कन्धे युधिष्टिर नारद संवादे सदाचारनिर्णयो नाम एकादशोऽध्यायः ।। ११ । ।
- A, B.M ण 2.Ma प्रकृत्या 3. A, B, G.J, M, Ma. T त्यै 4. B तथा 5 HV 6. M, Ma of 7. HV सूचकम् 331 7-11-33-35 श्रीमद्भागवतम् श्रीध ननु काम्यानि कर्माणि कुर्वतः तत्फलोपभोगपरस्य कथं नैर्गुण्यं स्यात् ? तदुक्तं प्रह्लादेन- “औपस्थ्यजैह्रयं बहुमन्यमानः कथं विरज्येत दुरन्तमोह : " ( भाग. 7-8-13) इत्यादि । तत्राऽधिकारिभेदेन व्यवस्था सदृष्टान्तामाह-उप्यमानमिति द्वाभ्याम् । पुनस्सूत्यै सस्यप्रसवाय ।। ३३ ।। एवमिति । कामा आशेरते वासनारूपेण यस्मिंस्तत् कीमाशयम् । अयं भावः- उत्कट वासनाविष्टस्य सहसैव कामत्यागासम्भवात् वेदोक्तनियमेन बहुशः कामान् भुञ्जानस्यैव नित्यनैमित्तिकैर्विशुद्धचेतसः तद्दोषदर्शनेन ययाति सौभरि प्रमुखानामिव शनैर्विरागो भवति यथा सवीर्य क्षेत्रं शनै निर्वीर्यं भवति । यथा च प्रज्वलितोऽग्रि नं घृतबिन्दुभिः शाम्यति महता तु घृतपूरेण शाम्यत्येव तद्वत् । प्रह्लादकृतस्तुतौ कौमार एव निवृत्त्युपदेशो मन्दवासनानामधिकारिणाम्। तदुक्तं तत्रैव “बाला न दूषितधियो द्वन्द्वारामेरितेहितैः” (भाग 7-5-56) इति । अतः सर्वमनवद्यम् ||३४ ।। शमादिभिरेव ब्राह्मणादिव्यवहारो मुख्यो न जातिमात्रादित्याऽऽह-यस्येति । यद्यदि अन्यत्र वर्णान्तरेऽपि दृश्येत तद्वर्णान्तरं तेनैव लक्षणनिमित्तेनैव वर्णेन विनिर्दिशेत् । न तज्जातिनिमित्तेनेत्यर्थः । । ३५ ।। इति श्रीमद्भागवत सप्तमस्कन्धे श्रीश्रीधरस्वामिविरचितायां भावार्थदीपिकायां व्याख्यायां एकादशोऽध्यायः ।। ११ । । वीर० ननु स्वभावकृतया वृत्त्या स्वकर्मणि वर्तमानस्य पुनः कामक्रोधादि वर्धकबन्धककर्मसम्भावनया कथं नैर्गुण्यप्राप्तिरिति शङ्कां निराकर्तुं गृहस्थस्य ज्ञानवैराग्यवतः शास्त्राऽविरुद्धान्नपानादिसेवया रागवर्धक- त्वाभावे तावद्दृष्टान्तमाह-उप्यमानमिति । यथा मुहुर्मुहुरुप्यमानं क्षेत्रं निर्वीर्यतामसारतां प्राप्नुयात् पुनस्सूत्यै सस्यप्रसवाय न कल्पते न समर्थम्। अत एव उप्तं बीजञ्च नश्यति । । ३३ ।। 8 9 तथा कामानामाशय माश्रयः चित्तं पुनः पुनः कामानामतीव सेवया विरज्येत नाग्निवदिति । घृतबिन्दुभिः 10 अग्निरिव न वर्धत इत्यर्थः । यद्वा, यथा प्रज्वलितोऽग्निः घृतबिन्दुभिः न शाम्यति, किन्तु महता घृतपूरेण, तथा 11 12 13 चित्तं कामबिन्दुभिः कामलेशः न शाम्यति, महद्भिः कामैः इत्यर्थः । । ३४ ।। 1 A,B.J omit उप 2–2 HV तन्निराकुर्वन् तत्र 3 HV त° 4. AJ स्सूत्ये 5-5A.B. Jomit 6. A,B, J कारण 7 WP 8. ABT यं 9A,B.Tomit पुन: 10. A. B. Tomit यद्वा 11. Womits चित्तं 12. A.B. Tomit कामबिन्दुभि: 13. Womits कामले : 332 व्याख्यानत्रयावाशष्टम् 7-11-33-35 शमादिभिरेव ब्राह्मणादिव्यवहारो मुख्यां न जातिमात्रादित्याऽऽह-यस्येति । यस्य पुंसो यल्लक्षणं वर्णाभिव्यञ्जकं प्रोक्तुं “शमो दम स्तपः शौचम्” (भ.गी. 18-42 ) इत्यादिना तद्यत् यद्यन्यत्रापि वर्णान्तरेपि दृश्येत तर्हि तद्वर्णान्तरं तेनैव लक्षणनिमित्तेनैव वर्णेन निर्दिशेत् न जातिनिमित्तेनेत्यर्थः ।। ३५ ।। इति श्रीमद्भागवत सप्तमस्कन्धे श्रीवीरराघवदुषालिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां एकादशाऽध्यायः ।। ११ ।। 1 विज, ननु सगुणो धर्मः सगुणपुरुषार्थहेतुर्भवत्यनुकूलत्वात्, निर्गुणपुरुषार्थस्य कथं, विरुद्धत्वात् इत्या- शङ्क्य मनो हि पुरुषार्थकारणं तद्विषयोपरक्तं दुःखोदर्कविषयसुखाय स्यात् तदेव विषयाणां क्षणभङ्गराणां दुःखोदर्काणां दुस्साधनत्वचिन्तया वैराग्यानलभर्जितं पुनस्तदङ्कुरीभावासमर्थं भगवच्चरणारविन्दर्भाक्तसलल 2 3- सिक्तं चेत् तज्ज्ञानाङ्कुरीकरण निदानं भवतीत्येतमर्थं सदृष्टान्तमाह उप्यमानमिति । यथा बीजे: उप्यमानं पुनः मेदुरसाधनहीनं क्षेत्रं केदारलक्षणं निर्वीर्यतां सस्यजननशक्तिराहित्यमेति । तदेव स्फुटयति- पुनरिति । सूत्ये उत्पत्त्यै न केवलमुत्पादनासमर्थं किन्तु बीजनाशहेतुश्च ।। ३३ ।। 7
एवं यथा कामाशयं कामाशाविश्रमं चित्तं विषयसेवासमये दुःखस्य तदभावे सुखस्य च स्मरणसमर्थ मनःकामानां विषयाणामतिसेवया क्षयरोगादिहेतुभूतया द्रव्यादिनाशकारणानित्यसुखाय विरज्येत विरक्तं भवति असारता बुद्धि प्राप्नोति इदं च योग्यानामेव नायोग्यानामिति । किञ्चिद्विषयसेवया कि स्यादिति तत्राह यथेति। कामानां बिन्दुभिः किञ्चित्सेवितः मनो यथावत्पुरुषार्थहेतुतया न विरज्यते विरक्तं न भवति, पुनः तृष्णातिशयः स्यात् । कथमिव ? मुखकान्तिहेतुत्वात् कामः आज्यं तद्विन्दुभिर्यथा अनिर्वर्धते तथेति भावः ।। ३४ ।। 10
- नन्वत्र वर्णादिज्ञानं यथा तारतम्यतत्पूजापि तद्योग्यस्य निःश्रेयसी यस्य एतदभावे तद्धितकारणाद्यभीष्टा सिद्धिः स्यादिति तत्राह-यस्येति । यस्य ब्राह्मणादे: ब्राह्मणत्वादि व्यञ्जकं शमदमादिलक्षणं प्रोक्तं, शास्त्रत इति शेषः । तल्लक्षणं यद्यन्यत्र व्यक्तं दृश्येत अपिशब्देनाव्याप्त्यादिदोषाभावं सूचयति तहतरलक्षणेनेव तद्वस्तु ब्राह्मणादिकमिति निर्दिशेत् उपदिशेत् । गो: किं लक्षणमिति पृष्टः सास्नादिमान् गौरिति उपदर्शात । यदा तदा
- Ma °वं 2. Ma omits चेत् 3- -3 Ma omits 4-4 Ma omits 5-5 Ma omits 6-6 Ma omits 7-7 Ma omits 8 Ma यंत 9-9 Ma omits # The commentary of Vijayadhwaja on 35th sloka is missing in Ma edition. 10 A, B य 333 7-11-33-35 श्रीमद्भागवतम् पुच्छवत्वशृङ्गवत्वादि व्यभिचार्यविहाय यं गोपिण्डं सास्त्रादिमन्तं पश्यति, तदा इयं गौरिति यथा प्रत्येति तत्प्रयुक्तं व्यवहारं करोति। आप्तायोपदिशति च । तथाऽत्रापि विरक्तिबलभक्तिरेव ब्राह्मणादेः मुक्तिसाधनं लक्षणमिति सकलशास्त्र तात्पर्यार्थः ततः सैव बुभूषुभिः सम्पादनीयेति भावः ।। ३५ ।। इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां श्रीविजयध्वजतीर्थविरचितायां पदरत्नावल्यां टीकायां सप्तमस्कन्धे एकादशोऽध्यायः ।। ११ । ।
1–1 A,B omit 334 द्वादशोऽध्यायः नारद उवाच ब्रह्मचारी गुरुकुले वसन् दान्तो गुरोर्हितम् । आचरन् दासवत्रीचो गुरौ सुदृढसौहृदः । । १ । । सायं प्रातरुपासीत गुर्वग्न्यर्कसुरोत्तमान् । सन्ध्ये उभे च यतवाक् जपन् ब्रह्म समाहितः । । २ । । छन्दांस्यधीयीत गुरोराहूतश्चेत् सुयन्त्रितः । उपक्रमेऽवसाने च चरणौ शिरसा नमेत् ॥ ३ ॥ मेखलाजिनवासांसि जटादण्डकमण्डलून् । बिभृयादुपवीतं च दर्भपाणिर्यथोदितम् । १४ ।। सायं प्रातश्चरेद्भैक्षं गुरवे तनिवेदयेत् । भुञ्जीत यद्यनुज्ञातो नो चेदुपवसेत् क्वचित् ॥ १५ ॥ सुशीलो मितभुक्दक्षः श्रद्दधानो जितेन्द्रियः । यावदर्थं व्यवहरेत् स्त्रीषु स्त्रीनिर्जितेषु च ॥ ६॥ वर्जयेत् प्रमदागाथामगृहस्थो बृहद्व्रतः । इन्द्रियाणि प्रमाथीनि हरन्त्यपि यतेर्मनः । ॥७॥ केशप्रसाधनोन्मर्दस्त्रपनाभ्यञ्जनादिकम् । गुरुस्त्रीभिर्युवतिभिः कारयेन्नात्मनो युवा ||८||
- M, Ma रेद्दा° 2. M, Ma श्च सु० 3357-12-1-8 श्रीमद्भागवतम् श्रीश्रीधरस्वामिविरचिता भावार्थदीपिका द्वादशे वर्ण्यते धर्मो ब्रह्मचारि वनस्थयोः । चतुर्णामाश्रमाणां च साधारण्येन कश्चन ।। वर्णादीनां धर्मा उक्ताः इदानीमाश्रमधर्मा उच्यन्ते । तत्राऽस्मिन् द्वादशेऽध्याये ब्रह्मचारिवानप्रस्थयोः 2 असाधारणाश्चातुर्वर्ण्यसाधारणाञ्चोच्यन्ते । त्रयोदशे यतेर्धर्माः । चतुर्दशे गृहस्थस्य । पञ्चदशे सर्वधर्मसारसङ्ग्रहः ब्रह्मचारीति। ब्रह्मचारी गुरुकुले आचार्यगृहे वसन् गुर्वादीनुपसीतेत्युत्तरेणान्वयः । । १ । । तु तानाऽह - सायमिति । ब्रह्म गायत्री जपन् सन्ध्यात्रयमुपासीत । उभे सन्ध्ये तु यतवाक्भवेत् । सायं प्रातः सन्ध्याकालनिमित्तं मौनं कुर्यादित्यर्थः || २ || 6 छन्दांसीति । उपक्रमे आदो अवसाने अन्ते गुरोश्चरणी नमेत् || ३ || 7 मेखलेति । यथोदितमिति । “पालाशो दण्डो ब्राह्मणस्य” इत्यादिनियममनतिक्रम्य । जटाधारणं तु केशप्रसाधनाभावमात्रम् ।।४,५।। 8 सुशील इति । यावदर्थं यथोपयोग मेव ॥ ६ ॥ वर्जयेदिति। बृहद्व्रतो ब्रह्मचर्यवान् गृहस्थव्यतिरिक्तः सर्वोऽपि प्रमदागाथां स्त्रीविषयकवार्तामपि वर्जयेत्। तत्र हेतुः । इन्द्रियाणि बलवन्ति संयतस्यापि मनो हरन्तीति । ।७,८।। श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका तदेवं चातुर्वर्ण्यादिधर्मानभिधाय अथ चातुराश्रम्यधर्मान् विवक्षुस्तावत् ब्रह्मचर्याश्रमधर्मानाह - ब्रह्मचारीति । ब्रह्मचर्य द्विविधोपकुर्वाणं नैष्ठिकञ्चेति । तत्र गार्हस्थ्यादिवन्नैष्ठिकमप्योपकुर्वाणपूर्वकमेवेति दर्शयितुं तावदौपकुर्वाणब्रह्मचर्यधर्मा उच्यन्ते । यो गुरुकुले वसन् स ब्रह्मचारी उपकुर्वद्ब्रह्मचारीत्यर्थः । कथम्भूतो वसन्? दान्त उपशान्तः दासवन्नीचः स्वनेच्यमनुसन्दधत् गुरोर्हितमाचरन् गुरौ सुदृढं सौहार्द यस्य तादृशः || १ || 10 11 किञ्च सायम्प्रातश्च गुरुमग्नीनकं सूर्यं सुरोत्तमं भगवन्तञ्च उपासीत । उभे सन्ध्ये प्रातः सायं च, यतवाङ्मौनी समाहितचित्तो ब्रह्म गायत्री जपन् गुर्वादीनुपासीतेत्यन्वयः ॥ २ ।। 1 H,V वनस्थयां: 2 A,B,J ञ्चतुणां सा° 3-3A,B, Jomit 4 H. Vomit तानाह 5 A, B, Jomit भवेत् 6-6 H,Vomit 7. H.Vamit इति । 8 B adds मात्र 9-9 A,B, Jomit 10. A,B,T न ब 11 W स: 336 व्याख्यानत्रयविशिष्टम् 7-12-1-8 आहूतश्चेत्सुयन्त्रितः समाहितो गुरोः छन्दांसि वेदानधीयीत नित्यमध्ययनोपक्रमसमाप्त्योः गुरोः चरणौ शिरसा नमेत् ॥ ३ ॥ यथाविहितं मेखलादीन् बिभृयात् जटाधारणं तु केशप्रसाधनाभावमात्रं, दर्भ पवित्रं पाणौ यस्य सः ।।४ ।। सायं प्रातश्च भैक्षं भिक्षाकर्म चरेत् कुर्यात् तद्भिक्षया लब्धमन्नं गुरवे निवेदयेत् गुरोः पुरतो निदध्यात् ततो यदि गुरुणाऽभ्यनुज्ञातश्चेत् तदन्नं भुञ्जीत नोचेत् कदाचिदुपवसेत्। कदाचिदित्यनेन तन्मनः परीक्षायै कदाचित् गुरु: नाज्ञापयेदिति सूच्यते ॥ ५ ॥ मितं भुङ्क्ते इति यथा सुशीलः सुस्वभावः सदाचारो वा दक्षोऽनलसः श्रद्दधानः गुरूपदिष्टार्थेषु विश्वासयुक्तः जितानीन्द्रियाणि येन स्त्रीषु, स्त्रीभिर्निर्जिता ये स्त्रीवश्यास्तेषु च यावदर्थं यावत्प्रयोजनं व्यवहरेनाधिकं ताभिस्तैश्च सम्भाषेतेत्यर्थः । । ६ ।। प्रमदागाथां स्त्रीविषयां वार्तां वर्जयेत् यतः स्वयमगृहस्थो बृहद्व्रतः ब्रह्मचर्यवान् स्त्रीसङ्गादिरहितः । ननु तगाथामात्रेण को दोष: ? तत्राह - इन्द्रियाणीति । इन्द्रियाणि, प्रमाथीनि बलवन्ति । अतः संयतचित्तस्यापि मनः, प्रमदागाथाश्रवणकथनादिना स्ववशङ्कुर्वन्ति अतस्तां परिवर्जयेत् इत्यर्थः ॥ ७ ॥ ॥ गुरुस्त्रीभिः गुरुपत्नीभिः अन्याभिश्च युवतिभिः स्त्रीभिः केशप्रसाधनादिकं न कारयेत् ।।८।। श्रीविजयध्वजतीर्थकृता पदरत्रावली नीचः प्रश्रितः हितं हिताचरणम्। मनोवाक्कायकर्मभिरिति शेषः । ।१-४ ।। क्वचिदपराधे सति ! एकान्त्रादनवर्जनार्थमुपवसेदित्युक्तम् ॥ ५ ॥ स्वार्थमात्रसिद्धिः तन्मात्रं यावदिति । । ६ । । बृहतो ब्रह्मचारी । स्त्यादिव्यवहारवर्जननिमित्तमाह इन्द्रियाणीति । निर्जितेन्द्रियग्रामो यतिः । “ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते” (अम. को 2-442 ) इत्यभिधानात् ।।७।। प्रसाधनं संस्करणम्- “मधुमांसाञ्जनोच्छिष्टं शुल्कस्त्रीप्राणिहिंसनम्। भास्करालोकनाश्लोलपरिवादांश्च वर्जयेत्” (याज्ञ. स्मृ. 1-33) इत्यपव्याख्यानं न कर्तव्यम् ।।८।।
- A, B, T नि 2. Womits इत्यर्थ: । 3. A, B, Tomit खीभि: 337 7-12-9-16 श्रीमद्भागवतम् trafa: प्रमदा नाम घृतकुम्भपुमानतः । सुतामपि रहो जह्यादन्यदा यावदर्थकृत् ||९||
2 neufiarssert वदाभासमिदमीश्वरः । द्वैतं तावत्र विरमेत् ततो ह्यस्य विपर्ययः ||१०|| एतत्सर्व व्रतस्थस्य समाम्नातं यतेरपि । गुरुवृत्तिर्विकल्पेन गृहस्थस्यर्तुगामिनः । । ११ । । अञ्जनाभ्यञ्जनोन्मर्दत्र्यवलेख्यामिषं मधु । स्रग्गन्ध पालङ्कारांस्त्यजेयुर्ये धृतव्रताः । । १२ ।। उषित्वैवं गुरुकुले द्विजोऽधीत्यावबुध्य च । त्रयीं साङ्गोपनिषदं यावदर्थं यथाबलम् ।।१३।। दत्त्वा वरमनुज्ञातो गुरोः कामं यदीश्वरः । गृहं वनं वा प्रविशेत् प्रवजेत् तत्र वा वसेत् ।। १४ ।. अग्नौ गुरावात्मनि च सर्वभूतेष्वधोक्षजम् । भूतैः स्वधामभिः पश्येदप्रविष्टं प्रविष्टवत् । । १५ । एवंविधो ब्रह्मचारी वानप्रस्थो यतिर्गृही। 6. चरन् विदितविज्ञान: परं ब्रह्माऽधिगच्छति । । १६ । । श्री न कारयेदित्यत्र हेतु: - नन्विति । रहः एकान्ते । अन्यदा केशप्रसाधनादि व्यतिरिक्तावसरे अनेकान्तावसरे वा यावदर्थं तदुक्तं कुर्यात् ।। ९ ।। ननु, मिथ्यात्वादतिकश्मलत्वाच्च स्वयं त्यक्तप्रायं स्त्र्यादि जह्यादिति कोऽयमतिनिर्बन्धस्तत्राह - कल्पयित्वेति । आत्मना स्वरूपसाक्षात्कारेणेदं देहेन्द्रियाद्याभासमात्रं कल्पयित्वा निश्चित्य यावदसौ जीव ईश्वरः स्वतन्त्रो न 1- - 1A,G,J कुम्भसमः पुमान्; B कुम्भ मयः पुमान: M. Ma कुम्भः पुमान्यतः 2–2M, Ma °येदाऽऽत्मनो: W ‘यत्याऽऽत्मना 3 M, Ma एतञ्चाऽन्यत् 4. A,B, G.J,M,Ma, T गृह 5A, B.G.J. T खा: M, Ma पा° 6- -6M, Ma परं विन्दति विज्ञानं 338 व्याख्यानत्रयविशिष्टम् 7-12-9-16 भवेत् इत्युत्तरस्यानुषङ्गैः तावत् द्वैतं अहं पुमान् इयं स्त्रीत्यादिभेदो न विरमेत्। ततः किमत आह ततोहि द्वैतात् । विपर्ययो गुणाध्यासेन भोग्यताबुद्धिः । अतो जह्यादेवेत्यर्थः । । १० ।। एतदिति । एतत्सर्वं सुशील: इत्याद्युक्तं गृहस्थस्य विशेषमाह - गुरुवृत्तिरिति । । ११ । । अञ्जनेति। अञ्जनादीनां आमिषान्तानां द्वन्द्वैक्यम्। अञ्जनं शरीरस्य । अभ्यञ्जनं शिरसः । स्त्रियं चावलेख्यं चित्रकर्म, स्त्रीणां कुड्यादौ लेखनं वा, तन्निरीक्षणं वा, अत्राभ्यङ्गादि स्वरूपतो निषिध्यते । पूर्व तु कथञ्चिदापदि प्राप्तमपि स्त्रीकर्तृकं निषिद्धमिति भेदः || १२ || उषित्वेति । अङ्गैः शिक्षादिभिः उपनिषद्भिश्च सहितां वेदत्रयीमधीत्यावबुध्य च तदथं च विचार्य । यावदर्थं स्वाधिकारानुसारेण । । १३ ।। दत्त्वेति । यदीश्वरः शक्तस्तहिं गुरोः काममपेक्षितं वरं दत्त्वा यथाधिकारं गृहस्थाश्रमं संन्यासाश्रमं वा स्वीकुर्यात् । अत्र वनशब्दः शुचिदेशोपलक्षकः । “कुटुम्बे शुचौ देशे” (छान्दो. उ. 8-15) इति श्रुत्यनुरोधात्, न तु वानप्रस्थाश्रमोपलक्षकः, ब्रह्मचर्याव्यवहितोत्तरकाले तत्परिग्रहानुपपत्तेः । “ब्रह्मचर्यं समाप्य गृहीभवेत् गृहानी भूत्वा प्रव्रजेत् यदि वा इतरथा ब्रह्मचर्यादेव प्रव्रजेत् गृहात् वनाद्वा” (जाबा. उ. 4 ) इति जाबालि श्रुतेः । नैष्ठिकः स्यादित्यर्थः । ।१४।। 6 तत्रैव वसेत् । अग्राविति । स्वधामभिः स्वाश्रयैर्भूतैर्जीवैस्सह तन्नियन्तृतया । । १५ ।। एवमिति । चरन् एवमाचरन् । विदितं विज्ञानं विज्ञेयं येन सः || १६ || 5 वीर. कुतस्तन्मात्रकरणे दोषः ? तत्राऽह-नन्विति । अग्निः अग्रिसदृशी प्रमदा यथा चाऽतीवानिसहचरितं घृतकुम्भं क्षरति, तथा पुमानपि प्रमदासाहचर्यात् स्खलैदित्यर्थः । अतः सुतामपि पुत्रीमपि पुमान् रह एकान्तं जह्यात् त्यजेत् । अन्यदा केशप्रसाधनादिव्यतिरिक्तावसरे अनेकान्तावसरे वा यावत्तदुक्तं अर्थ प्रयोजनं तावन्मात्र करोतीति तादृशो भवेत् ॥ ९ ॥ एवं ब्रह्मचारिणो धर्मानाभिधाय, यदुक्तं “सुशीलो मितभुक्” (भाग 7-12-6) इत्यादि तद्यतिगृहस्थयोरपि 1- -1 A,B,J omit 2. A,B.J लेखां च 3. A,B, Jक्षं वा 4, A, B, J स्थाद्याथ 5-5AJ स्वीकुर्यात्प्रव्रजेत् वा B स्वीकुर्यात 6 B adds वा 7. Womits प्रमदा 8-8 A,B,T सहचारी सम्मुहों 9-9 Womits 10 W तन्मा 339 7-12-9-16 श्रीमद्भागवतम् ब्रह्मोपासननिष्ठयोरतिदेक्ष्यन् तावत् यावच्छरीरावसानमेवं धर्मा अनुष्ठेया इत्याह- कल्पयतीति । ईश्वरो भगवान् यावदिदमात्मन आभासं दृश्यं शरीरं कल्पयति प्रवृत्तिसमर्थं करोति । तावद्वैतं देवत्व, मनुष्यत्व ब्राह्मणत्वाद्यभिमानरूपं द्वैतं, भेदज्ञानमनुवर्तत इति शेषः । नैनु अनुवर्तताम्, ततः किम्? तत्राह - अस्य पुंसस्ततोऽध्यासाद्विपर्ययः उत्तरोत्तरविपर्ययः देहात्मभ्रमः पुरुषार्थविपर्ययो वा भवति । तस्मात् यावद्वैतानुवृत्तिः स्वधर्मेभ्यो न विरमेत् । कल्पयित्वेति पाठान्तरम् । तत्र यावदिदं आभासं शरीरं तावदीश्वरः समर्थः प्रभुः स्वधर्मानुष्ठानशक्तस्सन् आत्मनः स्वस्य द्वैतं मनुष्यत्व ब्राह्मणत्वादिभेदं कल्पयित्वा स्थित इतिशेषः । देहात्माभिमानयुक्त इत्यर्थः । अत एव तावन्न विरमेत्, स्वधर्मादिति शेषः । विरामे बाधकमाह हि यस्मादध्यासात् विरमाद्वाऽस्य विपर्ययः उत्तरोत्तर देहात्मभ्रमः । यद्वा, यावदिदं शरीरमनुवर्तते तावदिदं द्वैतं मनुष्यत्वादिकमात्मन आभासमात्रं कल्पयित्वा द्वैतं देहाकारी न तु आत्माकार इति कल्पयित्वा देहविलक्षणमात्मानमनुसन्धायेत्यर्थः । ईश्वरः कर्तुं समर्थः न विरमेत् स्वधर्मात् न विरमेदित्यर्थः || १० || + उक्तं यतिगृहस्थयोरप्यतिदिशति एतदिति । एतत्सुशील इत्यादिनोक्तं सर्वं व्रतस्थस्य ब्रह्मोपासन रूपव्रतनिष्ठस्य यतेः तुर्याश्रमिणः अपि शब्दात् गृहस्थस्यापि समाम्नातम् । तत्र गृहस्थस्य कञ्चिद्विशेषमाह - गुरुवृत्तिरिति । गुर्वी वृत्तिः गुर्वनुवृत्तिः स्त्रीसङ्गराहित्यादिरूपा ब्रह्मचर्यवृत्तिः गृहस्थस्य तु विकल्पेन कदाचिद्भवेत्, कदाचिन्नस्यात्। कदा न भवेत् ? इत्यपेक्षायां तु काले निर्दिशन् विकल्पे हेतुं च वदन् गृहस्थं विशिनष्टि- ऋतुगामिन इति । ऋतुगामित्वाद्गुरुवृत्तिविकल्प इति भावः । ऋतुकालेषु गुरुवृत्तिर्नास्तीति च भावः । अस्या उक्तः दुष्करत्वाभिप्रायेण गुर्वितिविशेषणमुपात्तम्।। ११ ।। 40 किञ्च । ये धृतव्रताः गृहस्थास्ते अञ्जनादीन् त्यजेयुः । अञ्जनाद्यामिषान्तानां द्वन्द्वैक्यम् । तत्र अञ्जन शरीरस्य तैलाद्यञ्जनम् शिरसः, अभ्यञ्जनमवशिष्टदेहस्य, उन्मर्दः उद्वर्तः, स्त्र्यवलेख्या कुड्यादिषु स्त्रीप्रतिकृति लेखनम्। आमिषं मांस, मधु मद्यम् । इदं क्षत्रियाद्यभिप्रायकम् । स्रक् च गन्धलेपश्च अलङ्कारश्च तान् । ।१२ । । एवं ब्रह्मचर्याश्रमधर्मानभिधाय, अथ आश्रमान्तरधर्मान् विवक्षुः तावदाश्रमान्तराणाम् उक्तविध ब्रह्मचर्याश्रमपूर्वकत्वमाह - उषित्वेवमिति द्वाभ्याम् । द्विजः त्रैवर्णिकः एवमित्थं गुरुकुले उषित्वा साङ्गोपनिषदं 1 A.B.T omit द्वेत 2 Wbmits ननु 3 Womits समर्थ: 4. A.B. Tomit स्व 5. Womits न विरमेत् 6. W स्थस्य 7. A.BT कि° 8. W ‘त्यरूप 9 A,B, तं 10. A,B.T वा 340व्याख्यानत्रयविशिष्टम् 7-12-9-16 साङ्गसशिरस्कां त्रयीं यथा बुद्धिबलं यावत्स्वापेिक्षितमधीत्य अवबुध्य तदर्थं ज्ञात्वा । अववर्ध्यात पाठस्तु उचितः । “वेदमधीत्य अभिसमावृत्य कुटुम्बे शुचौ देशे” (छान्दो. उ. 8-15-1 ) इति श्रुत्यर्थस्याऽत्र प्रत्यभिज्ञानादवबध्य समावर्तनं कृत्वा ||१३|| यदीश्वरः शक्तश्चेत्तर्हि गुरोः काममपेक्षितं वरं दत्त्वा गुरुणाऽभ्यनुज्ञातः गृहं वनं वा प्रविशेत्, गृहस्थाश्रमं सन्यासाश्रमं वा स्वीकुर्यादित्यर्थः । वनशब्दः शुचिदेशोपलक्षकः कुटुम्बे शुचौ देशे इति श्रुत्यनुरोधात् न तु वानप्रस्थाश्रमोपलक्षकः । ब्रह्मचर्यानन्तरं तत्परिग्रहानुपपत्तेः, स हि गार्हस्थ्यानन्तरभावी “ब्रह्मचर्य समाप्य गृही भवेत्, गृहाद्वनी भूत्वा प्रव्रजेत्, यदिवेतरथा ब्रह्मचर्यादेव प्रव्रजेत् गृहाद्वनाद्वा” (जाबा. उ. 4 ) इति जाबालिश्रुतः, गार्हस्थ्यानन्तरं प्रव्रजेत्। प्रव्रजनमंत्र सन्यासाश्रमपरिग्रहो वानप्रस्थाश्रमपरिग्रहश्चेत्युभयविधं विवक्षितम् । यथेष्टं सन्यसेद्वनं वा प्रतिष्ठेतेत्यर्थः । तत्र वा वसेत् तत्र शब्देन ब्रह्मचर्यं गार्हस्थ्यच विवक्षितम् । ब्रह्मचयं एव वा निष्ठितो भवेत्, गृहं प्रविश्यतत्रैव वा स्थितो भवेदित्यर्थः । । १४ ।। एवं यथेष्टं परिगृहीतानां सर्वाश्रमाणां अनुगतं धर्म तत्फलञ्चाऽह द्वाभ्याम् अग्नाविति । अग्ग्रावित तुर्याश्रमव्यतिरिक्ताश्रमाभिप्रायकम्, तस्याऽननित्वात् । गुरो अग्रो आत्मनि स्वस्मिन् सर्वभूतेषु च अन्तः प्रविश्य नियमनपूर्वकं धारकतया, स्थितमिति शेषः । स्थितमधोक्षजं भगवन्तं पश्येत् अद्योक्षजो धाम आधारो येषां तैः भूतैः अप्रविष्टं पश्येत् व्याप्यवस्तुगतदोषासंस्पृष्टं पश्येत् प्रविष्टवच पश्येत् अन्तर्बहिश्च व्याप्य स्थितत्वादिति भावः ।। १५ ।। 2 3. .3 एवंविधदर्शी ब्रह्मचर्याद्यन्यतमः चरन् स्वाश्रमधर्मान् अनुतिष्ठन् विदितं विज्ञानं विज्ञेयं स्वात्मपरमात्मादि याथात्म्यं येन तादृशः परं ब्रह्माधिगच्छति प्राप्नोति ।। १६ ।। विज, कुतो न कार्यमत्राह - नन्विति अन्यदा व्यवहारयोग्यसमये ।। ९ ।। ननु बन्धनिवृत्त्यर्थं भगवदर्पणबुद्ध्या धर्मोऽनुष्ठेय इति विधीयते तस्य मिध्यात्वेन स्वतपन निवृत्त्युपपत्तेः न तद्विधानमत्राऽवश्यकमित्याशङ्क्य ईश्वरकल्पितस्य मिथ्यात्वासम्भवेन । यद्बुद्ध्या यस्य शृङ्खलाबन्धः तस्य तत्प्रसादेन तन्निवृत्तिवदीश्वरप्रसादजनकधर्मग्रामो विधेयोऽन्यथा बन्धानुत्थितिरित्याशयवान् तस्येश्वरकल्पितत्वमाह कल्पयेदिति । यावन्तं कालमीश्वरः आत्मनो जीवस्य ज्ञानलक्षणरहितं ज्ञानवदवभासमानमदमाभासमज्ञानं
- A, B, T तु 2. Wत्तमं 3–3A, Tomit 341 7-12-9-16 श्रीमद्भागवतम् कल्पयेत्तावन्तं कालं द्वैतमयथार्थज्ञानं न विरमेत्, नापगच्छेत् ततोऽज्ञानादस्य विपर्ययो, बन्धोऽनुवर्तते इति शेषः । तदुक्तम्- “बहुत्वेनैव वस्तूनां यथार्थज्ञानमुच्यते। अद्वैत ज्ञानमित्येव द्वैतज्ञानं तदन्यथा ।। यथा ज्ञानं तथा वस्तु यथावस्तु तथा मतिः । नैव ज्ञानार्थयोर्भेदः तत एकत्ववेदनम् (तन्त्र मालायाम्) इति च । ननु वर्णादेः विहितो धर्मग्रामः कियन्तं कालं अनुष्ठेयो, बहुसमयसाध्यत्वे दुःखप्रयासत्वेन अशक्त्यविरक्त्यानधिकारिकः स्यादित्याशङ्क्याऽह - कल्पयेदिति । यावदीश्वर इदमाभासं मिथ्याभूतं जगत्कल्पयेत् तावत् द्वैतं वर्णाश्रमादि धर्मलक्षणं न विरमेत् नाऽपगच्छेत्। ततोऽधिष्ठानं ज्ञानं स्यात्, ततो विहितधर्मग्रामस्य विपर्ययो निवृत्तिरित्ययमथों हि शब्दसूचितया “सत्यसृष्टावशक्ता हि मायासृष्टिं वितन्वते” इति स्मृत्या विरुद्धत्वेनाऽनुपपन्नः ईश्वर इत्यनेन सत्यसृष्टिसामर्थ्यं सूचयति तात्पर्येण विधानं चानुपपन्नं, यत उक्त एवार्थः । । १० ।। नन्वयं धर्मा ब्रह्मचारिणो भवेदुत अन्यस्याऽपि सम्भवति ? नाऽद्यः, अतिव्याप्तेः । न द्वितीयः, पृथग्विधानानुपपत्तिः इत्यतोऽतिदेशन्यायेन यथासम्भवमन्यस्याऽपीत्याह - एतदिति । अन्यद्वक्ष्यमाणं न केवलं गृहस्थस्यैव, किन्तु यतेरपीत्याह यतेरपीति । यथासम्भवमित्युक्तं विवृणोति गुरुवृत्तिरिति । गुरुवृत्तिः गुरौ वासः ब्रह्मचर्यं भिक्षावृत्तिरित्येतत्सर्वं गृहस्थस्य निवर्तत इत्यर्थः । विकल्पेन व्यवस्थित विकल्पेन, उदितानुदितहोमवदित्यर्थः । कुतो निवर्तत इति, तत्राऽह - ऋतुगामिन इति । । ११ । ।
पञ्चयज्ञाद्याचरणायासेन कालयापनं कुर्वतो गृहस्थस्यापि व्रतधारणे ब्रह्मचारिवदभ्यञ्जनादिकं वर्जनीयमित्याह - अञ्जनेति । अवलेपं दर्पम् ।।१२।। अवबुध्य अर्थविचारं कृत्वा तत्त्वं ज्ञात्वा ||१३|| गार्हस्थ्यधर्मस्य वानप्रस्थधर्मस्य यतिधर्मस्य चाऽनुष्ठानेन समर्थश्चेदेष्वभीष्टं कुर्यादित्याह यदीति । “नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसन्निधौ । तदभावेऽस्य तनये पल्यां वैश्वानरोऽपि च (याज्ञ. स्मृ. 1-49) इति वचनात् । एतादृशस्य गुरौ वासोऽनुज्ञायते । अन्यस्य गुरोराज्ञया दूरं गत्वा गृहाश्रमः इति । तदुक्तम्- “गुरोराज्ञानुरोधेन दूरस्थो वा गृहीभवेत्” (तन्त्रमालायाम्) इति चेति । | १४ || भगवदर्पणबुद्ध्या अनयादी क्रियमाणं कर्म तस्य बुद्धया कर्तव्यं, न तु तदैक्यबुद्ध्येत्याशयेनाऽऽह- अग्राविति । “स गुरुर्यः क्रियाः कृत्वा वेदमस्मै ददाति च । उपनीय वदेद्वेदमाचार्यस्स उदाहृतः । एकदेश उपाध्याय
- A, B वर्तते 2. A.B ष्टानं 342 व्याख्यानत्रयविशिष्टम् 7-12-17-24 ऋत्विग्यज्ञकृदुच्यते । एते मान्या यथा पूर्वमेभ्यो माता गरीयसी” (याज्ञ. स्मृ. 1-34,35) इति वचनात्। गुरुशब्देन सर्व एते विवक्ष्यन्ते। स्वधामभिः आवासस्थानभूतैः अप्रविष्टं सर्वगतं प्रविष्टवत् स्थितम् अनुरूपवन्तम्। " अप्रविष्ट- स्सर्वगतः प्रविष्टस्त्वनुरूपवान्। एवं द्विरूपो भगवान् हरिरेको जनार्दनः " (तन्त्रमालायाम् ) इति वचनात् ।। १५ ।। एवमाकारेण क्रियमाणस्य कर्मण: फलमाह - एवंविध इति । । १६ ।। diaप्रस्थस्य वक्ष्यामि नियमान्मुनि सम्मतान् । यानातिष्ठन्मुनिर्गच्छेदृषिलोकमिहाञ्जसा ।। १७ ।। न कृष्टपच्यमश्रीया दकृष्टं वाऽप्यकालतः । अग्निपक्कमथाऽमं वा ह्यर्कपक्कमुताऽहरेत् । १८ ।। वन्यैश्चरुपुरोडाशान् निर्वपेत्रित्यचोदितान् । लब्धे नवे नवेऽनाद्ये पुराणन्तु परित्यजेत् । ।१९ । । 7 अग्रयर्थमेव शरणमुटजं वाऽद्रिकन्दरम् । sacaf वर्षार्कातपषाट् स्वयम् ।।२०।। केश रोम नखश्मश्रु मलानि जटिलो दधत् । कमण्डल्वजिने दण्डवल्कलादिपरिच्छदान् । ।२१ । । चरेद्वनेद्वादशाब्दा नष्टौ वा चतुरो मुनिः । stai वा यथा बुद्धिर्न विपद्येत कृच्छ्रतः ।। २२ ।। 11 rasai: स्वक्रियायां व्याधिभिर्जरयाऽथवा । 12 आन्वीक्षिक्यां च विद्यायां कुर्यादनशनादिकम् ।। २३ ।। आत्मन्यग्नीन् समारोप्य सन्यस्याऽहम्ममात्मताम् । कारणेषु न्यसेत् सम्यक् सङ्घातं तु यथार्हतः ।। २४ ।। 1- -1H,V, W वनस्थस्य तु 2. H, V,W °मो 3. A,B, G,JT S° 4 A,B, G.J.M, Ma, T अ° 5. A, B.G, J, M. Ma, T ‘त्काल 6-6 M.Ma येन चात्रेन 7. A, B, G.JT राम् B. M, Ma नात् 9. A, B, G, J, M, Ma, T त 10. A, B, G, J, M, Ma,T °ल्पः 11. W °या तदा 12. A, B, G.J. T वा 13.1.V 343 7-12-17-24 श्रीमद्भागवतम् stro arrप्रस्थेति । ऋषिलोकं महलोकम् ।।१७।। ३ नेति । कृष्टपच्यम् शाल्यन्त्रादिकम् अकृष्टमकृष्टपच्यम्। अकालतः पाककालात्पूर्वमेव निष्पन्नं चूतशलाद्वादिकं तथा अग्रिपक्कं आमच नाश्रीयात् अर्कपक्कं फलादि उत अपितु आहरेत् अश्रीयात् । । १८ ।। वन्यैरिति । वन्यः नीवारादिभिः चरुपुरोडाशान् कालचोदितान् नित्यान् नवेनवे नूतने, पुराणं पूर्वसञ्चितम् ।। १९ । । अग्रयर्थमिति । हिमादीन् सहेत इति तथा ।। २० ।। केशेति । केशादीन्देहमलञ्च अप्रक्षालनेन धारयन्। कमण्डल्वादश्च दधत् ।। २१ ।। चरेदिति । कृच्छ्रतस्तपः क्लेशाद्यथा बुद्धिः न नश्येत्तथा चरेत् ॥ २२ ॥ 10 द्वादशाब्दाद्यनन्तरमपि यदि धर्मानुष्ठाने शक्तस्तर्हि वन एव वसेत् । यदि तु ज्ञानाभ्यासे योग्यस्तर्हि सन्यसेदित्युत्तराध्याये वक्ष्यति । तदुभयरहितस्य तु यत्कृत्यं तदाह - यदेति । यदा अकल्योऽसमर्थः । आन्वीक्षिक्यां विद्यायां ज्ञानाभ्यासे ।। २३ ।।
12 अनशनादि करिष्यतः पूर्वकृत्यमाह आत्मनीत्यादि यावदध्यायपरिसमाप्ति । यथाहंतो यथायोग्यं स्वकारणेषु आकाशादिषु सङ्घातं देहं न्यसेत् प्रविलापयेत् ।। २४ ।। वीर॰ तावद्वानप्रस्थधर्मान् वक्तुं प्रतिजानीते - वानप्रस्थस्येति । मुनीनां सम्मतान् वानप्रस्थस्य नियमान् धर्मान् वक्ष्यामि । नियमान्विशिनष्टि - यात्रियमानिह लोकेऽनुतिष्ठन् मुनिरञ्जसा ऋषीणां लोकं महलोकं प्राप्यं भगवल्लोकं वा गच्छेत् ॥ १७ ॥ नियमानाह - नेति । कृष्टपच्यं कृष्याद्युपायैः निष्पन्नं शाल्यन्नादिकं नाऽश्रीयात्, वनस्थ इति शेषः । अकृष्टपच्यमपि फलमूलादिकमकालतः पाककालात्पूर्वमेव परिपाकावस्थायाः पूर्वमेव । तथा अग्निपक्कमामञ्च नाश्नीयात् । उत अपि तु अर्कपक्कं सूर्यकिरणपक्कं फलादिकमेव आहरेत् अश्रीयात् । । १८ ।। एवं वानप्रस्थस्य धर्म उक्तः । अथ आवश्यकान्नियमानाह - वन्यैरिति । वन्यैः नीवारादिभिः चरुपुरोडाशान् कालचोदितान्नित्यान्निर्वपेत् । नीवारादिनिष्पन्नैरेव चरुपुरोडाशैः यथोदित धर्मान् कुर्यादित्यर्थः । नवे नवे नूतने नूतनं अन्नाद्ये अन्नं लब्धे पुराणं पूर्वसञ्चितमन्नाद्यं परित्यजेत् । । १९ । । 1–1 A,B,J omit 2- -2 A, B, Jomit 3 A, B, Jomit उत अपितु 4 - 4H, Vomit 5 HV ले 6-6A, B, Jomit 7 HV सहते 8A, BJ Dmit देह 9 A,B, J add स्व 10. A, B, J कल्पो 11. H. Vomit विद्यायां 12 A,B, J ‘वत्समा 13. B, W वानस्थी 344 0 व्याख्यानत्रयविशिष्टम् 7-12-17-24 अर्थमग्रीनां रक्षणार्थमेव उटजं पर्णशालात्मकं शरणं स्वगृहं कुर्यात् । अथवा अद्रिकन्दरं पर्वतगुहां वाश्रयेत स्वयन्तु हिमञ्च वायुश्च अग्रिश्च वर्षञ्च सूर्यातपश्च तान् सहत इति हिमवाय्वग्रिवर्षाकांतपषाट् ||२०|| " जटाः अस्य सन्तीति तादृशः केशादीन् देहमलञ्च अघमर्षणेन धारयन् कमण्डल्वादश्च दधत् अनिपरिच्छदाः स्रुक् खुवाद्युपकरणानि च दधत् ।। २१ ।। कृच्छ्रतः क्लेशात् यथा बुद्धिः न विपद्येत न नश्येत्तथा द्वादशाब्दान् संवत्सरान्, अष्टौ वा चतुरो वा अब्दी द्वौ वा एक वा अब्दं चरेत्, नियमानिति अर्थः ।। २२ ।। यदा द्वादशाब्दाद्यनन्तरं, व्याध्यादिभिरुतजरया वा स्वक्रियायां स्वकीयधमचरणे आन्वीक्षिक्यां आत्मविचाररूपायां विद्यायां तुरीयाश्रमधर्मे च अशक्तस्तदा अनशनादिकम्, आदिशब्देनाप्रयारोपणादिकं वक्ष्यमाणं विवक्षितम् । तत्कुर्यात् ।। २३ ।। तदेवाऽह - आत्मनीति । अग्नीनात्मनि समारोप्य अहङ्कारममकारी सन्यस्य त्यक्त्वा यथायोग्यं स्वस्वकारणे सङ्घातं भूतसङ्घातरूपं शरीरेन्द्रियजातादिकं सम्यक् न्यसेत् लीनमनुसन्दधीत ।। २४ ।। विज, ब्रह्मचारि वानप्रस्थनियमानां कृच्छ्रसाध्यत्वेन साम्यात्प्रथमाश्रमधर्मकथनानन्तरं वानप्रस्थधर्मानाह - वानप्रस्थस्येति । ऋषेः सर्वज्ञस्य लोकं वैकुण्ठं “त्वमग्ने प्रथमो अङ्गिराः” (ऋक्सं 1-31-1 ) इति श्रुतेः । “ऋषिहरी तापसे च ज्ञानवत्यपि कीर्तितः” इति । ।१७ ।। कृष्टपच्यं कर्षणादिना पक्कं व्रीह्यन्नं, अकालतो विहितकालमुल्य आममन्यादिना अनाप्तपाक- मामलकादि । । १८ ।। वन्यैः देवव्रीह्यादिभिः कालचोदितान् तत्तत्कालविहितान् । । १९ ।। अनर्थं अग्निरक्षार्थं उटजं पर्णशालाम्, शरणं गृहम् अन्यदा हिमादिकं श्रयेत, आतपनमातपः ।। २० ।। अग्निपरिच्छदा दर्भादयः । । २१ । । न विपद्येत क्लिष्टो न भवेत् ।। २२ ।। अकल्पोऽसमर्थः आन्वीक्षिक्यां आत्मविचारलक्षणायाम्। अनशनम् अशनत्यागः, तत्राशक्ती मासे गते पक्षेवा दिवसे वा प्राश्रीयादित्यादिकमादिपदेन गृहीतं यथाऽऽह याज्ञवल्क्यः “पक्षे गते वा प्राश्नीयान्मासं वाऽहनि चागते” (याज्ञ. स्मृ. 3-50 ) इति ।। २३ ।। 1–1 Womits 2. A, B. Tomit अर्द्ध 3. A, B, T शेष: } 3457-12-25-31 श्रीमद्भागवतम् म्रियमाणेन पुरुषेणाऽध्यात्मं कार्यकारणजातं यत्तत्रेदं कार्यमेतस्मिन्कारणे विलीयते इति ध्यानं कर्तव्यमित्यभिप्रायेणाह - कारणेष्विति । सङ्घातं कार्यजातं न्यासो ज्ञानपूर्वकं ध्यानं “कार्यस्य कारणलयज्ञानमात्रं विलापनम्” (तन्त्रमालायाम् ) इति वचनात् ।। २४ ।। खे खानि वायी निःश्वासांस्तेजस्यूष्माणमात्मवान् । अस्वसृक् श्लेष्मपूयानि क्षितौ शेषं यथोद्भवम् । ।२५ ।। वामग्री स वक्तव्यामिन्द्रे शिल्पं करावपि । पदानित्या वयसि रत्योपस्थं प्रजापतौ । । २६ ।। मृत्यौ पायुञ्च सोत्सर्गे यथास्थानं विनिर्दिशेत् । 5 दिक्षुश्रोत्रं सनादेन स्पर्शेनाध्यात्मनि त्वचम् ।। २७ ।। रूपाणि चक्षुषा राजन् ज्योतिष्यभिनिवेशयेत् । अप्सु । प्रचेतसा जिह्वां धेयेघ्राणं क्षितौ न्यसेत् ।। २८ । 6 मनो मनोरथैश्चन्द्रे बुद्धिं बोध्यैः कवौ परे । 7 8 कर्माण्यध्यात्मना रुद्रे यदहं ममता क्रियाः । सत्त्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिकं परे । । २९ । । अप्यु क्षितिमपो ज्योतिष्यदे वायौ नभस्यमुम् । कूटस्थे महति तदव्यक्तेऽक्षरे तु तत् ।। ३० ।। 9 इत्यक्षरतयाऽऽत्मानं चिन्मात्रमवशेषितम् । 10 ज्ञात्वाऽद्वयोऽथ विरमेत् दग्धयोनिर्यथाऽनलः । । ३१ । । इति श्रीमद्भागवत महापुराणे श्रीवैयासिक्यां अष्टादशसाहस्यां श्रीहयग्रीवब्रह्मविद्यायां पारमहंस्यां संहितायां सप्तमस्कन्धे युधिष्ठिरनारदसंवादे सदाचारनिर्णयो नाम द्वादशोऽध्यायः ।। १२ ।। 1 W पादी च 2–2M,Ma गतिभिर्विष्णो 3-3A.B.G.J.M,Ma, T पायुं विसर्गच 4 W च स० 5. A,B, G, J. T स्पर्शम 6. H, V द्धिब 7. M, Ma सम्मता 8. A,B, G,J,T श्या । 9 A,B.G.J, T च 10. A, B.G, J.M,Ma, T रिवा5° 346 व्याख्यानत्रयविशिष्टम् 7-12-25-31 श्री तदेवं विभज्य दर्शयति खे इति । खे आकाशे खानि देहगतच्छिद्राणि । आत्मवान् शेषमस्थिमांसादिकठिनांशम् ।। २५ ।। धीमान् एवं स्थूल शरीरस्य लयमुक्त्वा लिङ्गशरीररूपस्य अध्यात्मादित्रयस्य लयमाह - वाचमित्यादिना । तत्र यद्यपि यथोद्भवं लयस्य युक्तत्वादध्यात्मादीनां स्वस्व कारणेषु राजसाहङ्कारादिषु लयो वाच्यः, तथाऽपि इह तेषां लयभावनेयमद्वितीयात्मप्रतिपत्तिपरेति यथाकथञ्चिल्लये भाव्ये देवतानां प्रवर्तकत्वेन प्राधान्यादिन्द्रियतद्विषययोः देवतासु लयः कथ्यते । वक्तव्यसहितां वाचमनौ न्यसेत् । एवं सर्वत्र । पदानि पादौ वयस विष्णो ।। २६ ।। मृत्याविति । सनादेन शब्देनसह । अध्यात्मनि वायो । अध्यात्मवदिति पाठे वायाविति ज्ञातव्यम् ।। २७ ।। रुपाणीति । ज्योतिषि आदित्ये रूपाणि । रसगन्धर्याः स्वेन्द्रियाद्याकर्षकत्वेन प्राधान्यविवक्षया देवतासहितस्येन्द्रियस्य विषये लयमाह प्रचेतसा सह जिह्वां रसनामप्सु रसरूपासु । घ्राणशब्देन अश्विनोरप्युप- लक्षणम् । अश्विभ्यां सह घ्राणं घेयैः गन्धेरुपलक्षितायां क्षितावित्यर्थः ।। २८ ।। मन इति । परे कai ब्रह्मणि। अध्यात्मनाहङ्कारण, अध्यात्मनामिति पाठे कर्माण्यहङ्कारश्चेत्यर्थः । कथम्भूते रुद्रे ? यद्यस्मात् अहम्ममता पूर्विका क्रिया भवति तस्मिन् सत्त्वेन चेतनया गुणैः गुणकायैः प्रागवशिष्टैः देवैस्सह । यद्वा, सत्त्वादिभिः गुणैः हेतुभूतैः । वैकारिकं भोक्तृत्वादि विकारवन्तं क्षेत्रज्ञं परे निर्विकारं ब्रह्मणि । । २९ ।। ननु विकारवतः कथं परेऽविकारे लयः स्यात्, विकारहेतूनां सर्वोपाधीनां लयद्वारेणेत्याह- अप्स्विति । अदो ज्योतिः । तञ्च नभः कूटस्थेऽहं तत्त्वे । तच्च कूटस्थं महति महत्तत्त्वे । तदव्यक्ते प्रधाने तच्चाऽव्यक्तमक्षरे परमात्मनि ||३०|| इतीति । इति सर्वोपाधिलयाद्धेतोः अवशेषितं चिन्मात्रमात्मानं क्षेत्रज्ञमक्षरतया ज्ञात्वा अद्वयस्सन् विरमेत् । दग्धकाष्ठो यथाऽनलः ।। ३१ ।। इति श्रीमद्भागवत सप्तमस्कन्धे श्रीश्रीधरस्वमिविरचितायां भावार्थदीपिकायां व्याख्यायां द्वादशोऽध्यायः ॥ १२ ॥
- A,B,J, ण्व 2. A,H.JV omit रूपाणि 3. A, B, J यस्त्विन्द्रि 4 H. Vomit अविकारे 347 7-12-25-31 श्रीमद्भागवतम् वीर तदेव सविस्तारमाह- ख इत्यादिना खे आकाशे खानि शरीरगतच्छिद्राणि प्रलीनानि भावयेत् निःश्वासान् देहगतानुच्छ्रासादीन् प्राणान् वायाँ तथा ऊष्माणं तेजसि न्यसेत्। आत्मवान् धीमान् असृनुधिरं च श्लेष्म च पूयं मूत्रादिकञ्चेत्येतानि अप्सु शेषमस्थिमांसादिकं कठिनांशं क्षितौ - इत्येवं यथोद्भवं यद्यत उत्पन्नं तथा तदनतिक्रमेण स्वकारणेषु प्रलीनानि अनुसन्दधीत ।। २५ ।। एवम्भूतसङ्घातात्मकशरीरावयवानां यथोद्भवं स्व स्वकारणे लयानुसन्धानमुक्तं, अथ सव्यापारणां वागादीन्द्रियाणां स्वाऽधिदैवतेषु लयानुसन्धानप्रकारमाह वाचमिति । यद्यप्यधिदैवतेभ्यो नेन्द्रियाणामुत्पत्तिरिति तत्र तेषां लयानुसन्धानमसङ्गतं, तथाऽपि तेषां तत् प्रवर्तकत्वेन प्राधान्यात्तैः तावत्संश्लेषानुसन्धानं तेषामपि स्वकारणे लयानुसन्धानाय कथ्यते । वक्तव्यमुक्तिः भावेतव्यः सवक्तव्यां सोक्तिकां वाचं वागिन्द्रियमग्नो अधिदेवते, विनिर्दिशेदित्युत्तरेणान्वयः । करौ शिल्पमादानादिरूपं व्यापार इन्द्रे तदधिदैवते गत्या सह पादौ वयसि कालात्मके विष्णो रत्या सह उपस्थमिन्द्रियं प्रजापती अधिदेवते ।। २६ ।। जिह्वां रसनेन्द्रियमप्सु रसेषु विषयभूतेषु अप् शब्दो रसोपलक्षकः प्रचेतसा वरुणेन अधिदैवर्तन सह अभिनिवेशयेदित्यनुषङ्गः । त्रयाणां संश्लेषमात्रविवक्षया प्रचेतसेत्यप्रधाने तृतीया। प्रेयैर्गन्धैर्विषयस्सह घ्राणमिन्द्रियं क्षिती, क्षितिशब्दोपलक्षितयोरश्विनोः न्यसेत् । मनोरथैः व्यापारैस्सह मन इन्द्रियं चन्द्रेऽधिदेवते, बोध्यैः विषयस्सह बुद्धि परे श्रेष्ठे कवी चतुर्मुखे, अध्यात्मना आत्मनि देहे वर्तमान नाऽहङ्कारेण सह तत्कर्माणि देहात्माभिमान रूपाणि अहङ्काराधिदैवते रुद्रे न्यसेत्। अहङ्कारकर्माण्येव दर्शयत - यद्यस्मादहङ्कारात् अहम्ममताक्रियाः । देहेऽम्बुद्धिः देहानुबन्धिषु ममकारः, तन्मूलाः क्रियाः प्रवृत्तयश्च भवन्ति । चित्तं चित्तावस्थमन्तःकरणं सत्त्वंन सत्त्वगुणकार्यभूतस्वच्छत्व प्रकाशत्वादिरूपचित्तवृत्त्या सह क्षेत्रज्ञेऽधिदैवते न्यसेत् ततो वैकारिकं सात्त्विकाहङ्कारं गुणैः स्वकार्यभूतैः इन्द्रियैस्सह परे तत्कारणे महत्तत्त्वे न्यसेत् ।।२८, २९ । । एवं वैकारिकाहङ्कारस्य महति लयानुसन्धानमुक्तम्, पूर्व खे खानीत्यादिना तत्तत्कार्यप्रलयानुसन्धान- मुक्तम् । अथ तत्त्वैस्सह तत्कारणभूतस्य तामसाहङ्कारस्य महति लयानुसन्धान प्रकारमाह- अपिस्वत्यादिना । तावत्क्षितिमासु, अपो ज्योतिषि, अदः ज्योतिर्वायौ, अमुं वायुं नभसि आकाशे, तच कूटस्थे तामसाहङ्कारे, तञ्च महति महत्तत्त्वं तच महत्तत्त्वं अव्यक्तं चित्समष्टिसंसृष्टे अचित्समष्ट्यात्मके प्रधाने, तचाक्षरे परमात्मात्मके 悲 जीवे न्यसेत् ||३०|| 348 व्याख्यानत्रयविशिष्टम् 7-12-25-31 अंत एवमवशेषितं प्रत्यगात्मानमक्षरतया परमात्मात्मकत्वस्वाभाविकस्वरूपतया ज्ञात्वाऽद्वयः आत्मनि जातिगुणाद्यभिमान रहितः विरमेत् । दग्धयोनिः निर्दग्धकाष्ठोऽनलोऽग्रिः यथा विरमति तद्वद्धमनु ष्ठानेऽशक्तो वानप्रस्थ एवमनुसन्दधानां देहत्यागाय अनशनव्रतं कुर्यादित्यर्थः । । ३१ ।। इति श्रीमद्भागवत सप्तमस्कन्धे श्री वीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां द्वादशोऽध्यायः ॥ १२ ॥
विज० यथार्हत इत्युक्तं विवृणोति खे खानीति । खे आकाशे खानि शरीरावच्छिन्नाकाशानि श्वासं शरीरवायुं बाह्यवायी शरीरमूष्माणं कारणतेजसि आत्मवान् परमात्मज्ञानवान् वशीकृतमना वा श्लेष्मप्रयासृक्कार्याणि अप्सु लीयन्त इति चिन्तयेत् । शेषं गन्धं क्षितौ । नन्वाकाशादेः लाघवादीनामुत्पत्तेः कथमियतामेव लयश्चिन्त्यते ? इति तत्राह यथोद्भवमिति । “आकाशालाघवं सौक्ष्मं शब्दं श्रोत्रं तथा बलम् । वायोस्तु प्रेरणा चेष्टा व्यूहनं सौक्ष्म्यमेव च। अग्ग्रेस्तु दर्शनं शक्ति रौष्ण्यं रूपप्रकाशकम्।। रसेभ्यो रसनं शैत्यं स्नेहक्लेदनमार्दवम्। भृमेगन्धस्तथा घ्राणं गौरवं मूर्तिरेव च” इति वचनात् उत्पत्त्यनुसारेण लयश्चिन्तनीय इत्यर्थः । । २५ ॥
→ इदानीं वागादीन्द्रियाणां अग्यादिदेवताधीनत्वमपि चिन्तनीयमित्याह वाचमिति । सवक्तव्यमिति क्रियाविशेषणम् । प्रजापतौ दक्षे ।। २६ ।। यथास्थानमित्यनेन अभिमानिनां अभिमन्यमानानां तत्तदुत्पत्तिकारणमनुसृत्येत्युच्यते सनादेन श्रोतव्यंन सह, त्वचं त्वगिन्द्रियं स्पर्शेन सह, वायाविति शेषः ।। २७ ।। ज्योतिष्यादित्ये निवेशयेत् निविशतीति चिन्तयेत् । जिह्वां रसनेनेति शेषः । परं कवो बृहस्पती । उशनसोऽपि कविशब्दवाच्यतात् तद्व्यावृत्त्यर्थं पर इति । अध्यात्मनाऽहङ्कारेण सह कर्माणि रुद्रे, तत्र हेतुः यदहमिति । क्रिया, यत् अहं सम्मता अहङ्कारादुत्पन्नत्वेन सम्मता इति यत्तस्मादिति शेषः । सत्त्वेन साधुपुण्य कर्मणा सह चित्तं क्षेत्रज्ञे हिरण्यगर्भे निवेश्य एतल्लक्षणं विलयं स्मृत्वा वैकारिकनामानं हिरण्यगर्भ गुणस्सह क्षेत्रज्ञाख्ये परे परमात्मनि लक्ष्मीद्वारा लयमार्ग चिन्तयेत् - “चित्तं हिरण्यगर्भे तु विलाप्य परमात्मनि । क्षत्रज्ञाख्ये लापयेञ्च ततो नान्यत्स्मरेद्बुधः” (तन्त्रमालायाम्) इति चात्र मानम् ।।२८, २९ ।। 1 Womits अत: 2–2A, B, T त्मशरीरात्मकत्व 3. दग्ध 349 7-12-25-31 श्रीमद्भागवतम् इदानीमबादीनां लयप्रकारं निरूपयति अप्स्विति । तच नभःकूटस्थे वैकारिकतेजस तामस कूटरूपेऽहङ्कारतत्त्वं तदहङ्कारतत्त्वं महति महत्तत्त्वं, तन्महत्तत्त्वमव्यक्ते, तदव्यक्तमक्षरे हरौ विलयप्रकारं स्मरेत् । जडस्य स्वकारणैक्यमभिमानिनो जीवस्य प्रवेशलक्षणं तत्तत्कार्यस्थ हिरण्यगर्भस्य उत्तररूपेणैक्यं हिरण्यगर्भस्थहरेरपि उत्तरोत्तररूपैकीकरणमिति लयभेदन्तु शब्दो ज्ञापयति । । ३० ।। इति शब्दो लयसमाप्ति सूचकः । " कूटस्थोऽक्षर उच्यते” (भ.गी. 15-16 ) इति वचनात् अक्षरनाम्नयां चित् प्रकृतौ स्थित्वा अक्षरलक्षर्णानित्यत्वहेतुत्वादक्षरनामत्वेन स्थितमात्मानं परमात्मानं चिन्मात्रमवशेषितं सृष्ट्यादिव्यापारोदासीनं ज्ञात्वाऽद्वय हरिव्यतिरिक्तवस्तुस्वातन्त्र्यस्मरणरहितोऽथ कृत्याद्विरमेदित्यन्वयः । कृत्याद्विरमोक्तिरत्र कथमित्याह - दग्धयोनिरिति । दग्धयोनिरिन्धनलक्षणा येन स तथा । यथाऽग्रे इन्धनदहनात्परं कृत्यं नास्ति, तथा श्रीनारायणोपासकस्य सविकासं तत्त्वज्ञानात्परं कृत्यं नेति भावः । “न हरिं स्मरतः कृत्यं दग्धेन्धनहुताशवत्” (तन्त्रमालायाम्) इति वचनात् ।। ३१ ।। इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां श्रीविजयध्वजतीर्थविरचितायां पदरत्नावल्या टीकायां मस्कन्धे द्वादशोऽध्यायः ।। १२ ।। 15
350त्रयोदशोऽध्यायः (विजयध्वजरीत्या चतुर्दशोऽध्यायः) नारद उवाच कल्यस्त्वेवं परिव्रज्य देहमात्रावशेषितः । ग्रामकरात्रविधिना निरपेक्षश्चरेन्महीम् ।।१।। बिभृयाद्यद्यसौ वासः कौपीनाच्छादनं परम् । व्यक्तं न लिङ्गदण्डादेरन्यत्किञ्चिदनापदि । । २ । । एक एव चरेद्रिक्षुरात्मारामोऽनपाश्रयः । सर्वभूतसुहृच्छान्तो नारायणपरायणः ।।३।। पश्येदात्मन्यदो विश्वं परे सदसतोऽव्यये । आत्मानञ्च परं ब्रह्म सर्वत्र सदसन्तमे । | ४ || सुप्तप्रबोधयोस्सन्धावात्मनो गतिमात्मदृक् । 5 पश्यन्बन्ध मोक्षञ्च मायामात्रं न वस्तुतः ||५|| 6 नाभिनन्देद्ध्रुवं मृत्युमध्रुवं वाऽस्य जीवितम् । कालं परं प्रतीक्षेत भूतानां प्रभवाप्ययम् ।।६।। नोऽसच्छास्त्रेषु सचेत नोपजीवेत जीविकाम् । 7 वादिवादांस्त्यजेत्तर्कान्यक्षं कचित्र संश्रयेत ॥ ॥ ७ ॥
- A, B, G, J, M, Ma T कल्प 2 H. V यदसो 3. M. Ma दण्डाभ्याम° 4 M. Ma ऽयं 5 M. Ma च 6 M. Ma स्वी० 7 A,B, G.JT बाद M. Ma अति 8. A,B, G,J.T कञ्चन 351 7-13-1-10 श्रीमद्भागवतम् न शिष्याननुबधीत ग्रन्थात्रैवाऽभ्यसेद्वहून् । न व्याख्यामुपयुञ्जीत नाऽऽ रम्भानारभेत्क्वचित् ।।८।। न यतेराश्रमः प्रायो धर्महेतुर्महात्मनः । शान्तस्य समचित्तस्य बिभृयादुत वा त्यजेत् ॥ ९ ॥ 2 अव्यक्तलिङ्गोऽव्यक्तार्थो मनीष्युन्मत्त बालवत् । कबिर्मूकवदात्मानं सदृष्ट्या दर्शयेनृणाम् ।।१०।। श्री श्रीधरस्वामिविरचिता भावार्थदीपिका त्रयोदशे यतेर्धर्मः साधकस्योच्यते महान् । अवधूतेतिहासेन सिद्धावस्था च वर्ण्यते । । कल्येति। एवं ध्यात्वा अर्कल्योऽनशनादिकं कुर्यात् । आन्वीक्षिक्यां कल्य स्त्वेवं ध्यात्वा परिव्रज्येत सम्बन्धः । कियदत्र त्याज्यं, देहातिरिक्तं सर्वमित्याह- देहमात्रेति । तस्य धर्मानाह ग्रामैकरात्रेति नवभिः । । १ । । बिभृयादिति । कौपीनं गुह्यमाच्छाद्यते यावता, तावन्मात्रं परं केवल, मन्यदिति वा । । २ ।। त्यक्तमिति । त्यक्तं प्रेषोचारणात्पूर्वमेव ||३|| पश्येदिति । सदसतः परे कार्यकारणव्यतिरिक्ते ॥ ४ ॥ नन्वात्मानं परं ब्रह्मेति कथं सामानाधिकरण्यनिर्देशः, न हि बद्धमुक्तयोरैक्यं सम्भवति ? तत्राऽऽह- सुप्तेति। सुषुप्तौ हि तमसावृतमात्मत्त्वं, जाग्रत्स्वप्नयोस्तु विक्षिप्तं प्रकाशते, सन्धौ तु न तमो नाऽपि विक्षेपः । अतस्तदात्मदृक् आत्मानं लक्षीकृत्य स्थितस्सन् आत्मनो गतिं तत्त्वं पश्यन् अत एव बन्धं मोक्षञ्च मायामात्रं पश्यन् आत्मानं परं ब्रह्म सर्वत्र पश्येदित्यन्वयः । तदुक्तं योगग्रन्थे- “निद्रादौ जागरस्यान्ते यो भाव उपजायते । तं भावं भावयेन्नित्यमुच्यते नेतरो यतिः” इति । । ५ ।। नाभीति । अस्य देहस्य प्रभवोऽप्ययश्च यस्मात्तं कालम् ||६|| 1 M. Ma जीवंत 2. W मुनिरुन्मत्त 3. M. Ma नमदृश्यों 4 A.BJ, कल्पां° 5A, BJ पर 6 HV व्रजेदिति 7. A,B. J व्हयत 8 M.V Omit गुह्यम् 9. H. V 352 व्याख्यानत्रयविशिष्टम् 7-13-1-10 नाऽसदिति । असच्छास्त्रेषु अनात्मपरेषु जीविकां नक्षत्रविद्यादिवृत्ति, वादिवादान् जल्पवितण्डादिनिष्ठान् कञ्च कर्मापि पक्षं निर्बन्धेन न संश्रयेत् ॥ ॥७॥ 2 नेति । शिष्यान् नाऽनुबधीत प्रलोभनादिना बलान्नापादयेत्, आरम्भान्मठादिव्यापारान् ।।८।। परमहंसस्य विशेषमाह-न यतेरिति । न यतेराश्रमो धर्मार्थः । कथम्भूतस्य येतेः ? महात्मनः । तस्य लक्षणं शान्तस्येत्यादि । प्राय इत्यस्याऽयं भावः - ज्ञानोत्पत्तिपर्यन्तं बहूदकादि लिङ्गमाश्रित्य सत्त्वशुद्धयर्थं यमान्नियमांश्चाचरन्नेव ज्ञानोत्पत्तौ यतेत, उत्पत्रे तु ज्ञाने न नियमैः कृत्यमस्ति । यमाश्च स्वत एव स्युः । अतस्तदा लिङ्गादिभिः प्रयोजनाभावात् लोकसङ्ग्रहार्थं धारयेद्वा त्यजेद्वेति । । १ । । 5 तस्यैव ज्ञानदाढ्यभावे योगभ्रंशपरिहारार्थमाह-अव्यक्तेति । न बहिः व्यक्तं लिङ्गं यस्य व्यक्तोऽर्थः प्रयोजनमात्मानुसन्धानं यस्य सः । मनीष्यपि उन्मत्तवद्बालवच्च, कविरपि मूकवदात्मानं नृणां तत्त्वदृष्ट्या दर्शयेत् । ते यथा उन्मत्तादिरूपं मन्येरन् तथा वर्तेत। स्वदृष्टयेति पाठे बाह्यानुसन्धानाभावेनेत्यर्थः । । १० ।। श्रीवीर राघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका एवं स्वधर्मानुष्ठाने तुर्याश्रमधर्मे चाऽशक्तस्य वानप्रस्थस्यैवं अनुसन्धानपूर्वकानशनव्रतेन देहत्याग उक्तः । अथ तच्छक्तस्य तुर्याश्रमपरिग्रहं वदंस्तद्धर्मानाह त्रयोदशेनीध्यायेन - कल्य इति । आश्रमान्तरधर्माननुष्ठातुं समर्थश्चेदेवमनुसन्दधत्परिव्रज्य सत्र्यस्य देहमात्रेणावशेषितः देहातिरिक्तं तदनुबन्धि सर्वं परित्यज्येत्यर्थः । ग्राम रात्रविधिना एकैकस्मिन् ग्रामे एकंकराननयनविधिना निरपेक्षो महीं चरेत् । ॥ १ ॥ यद्यसौ परिव्राट् त्यक्तं देहाद्यतिरिक्तं किञ्चित् बिभृयाञ्चेत् तर्हि कौपीनमाच्छाद्यतं येन तच्चवासः परं केवलं बिभृयात्। दण्डकमण्डलुभ्यामन्यत्किञ्चिदपि अनादि न बिभृयात् । दण्डपात्रग्रहणमुपवीत कटिसूत्रादरप्या- वश्यकस्योपलक्षणम् । अनापदीत्यनेन शीताद्यसहिष्णुत्वरूपापद तु किञ्चित्तन्निवारकं वासोऽन्तरादिकमपि बिभृयादिति सूचितम् ॥२॥ अनपाश्रयः परित्यक्तनियतनिवासदेश: एकोऽसहाय: भिक्षुः भिक्षान्त्रोपजीवी आत्मारामश्चरेत् । सर्वेति ।
- A,B. J बाद 2. H. V Omit शिष्यान् 3. H,VOmit पते: 44ABJ मनीषी 5A, B, J Omit तत्त्व 6 WOmits अध्यायन 7 A. T एल्प 8. A, B, Tन 9. A,B,T शन 353 7-13-1-10 श्रीमद्भागवतम् सर्वभूतेषु तरतमेषु सुहृद्भगवदात्मकत्वानुसन्धानेन नितरामनुकूलः शान्तः क्रोधरहितः नारायण एवं परायणं प्राप्यं प्रापकमाधारश्चेति अध्यवसाययुक्त इत्यर्थः ।। ३ ।। सदसतः चिदचिद्भ्यां परे विलक्षणे अत एवाऽव्यये स्वरूपतः स्वभावतश्च विकाररहिते आत्मनि परमात्मनि अदः इदं विश्वं पश्येत्तदायत्तसत्तास्थितिप्रवृत्तिमत्त्वेन तच्छरीरत्वेन च पश्येदित्यर्थः । तथा परं ब्रह्म आत्मानं परमात्मानं सदसन्मये चिदचिदात्मके सर्वत्र जगति नियन्तृतयाऽऽत्मतया च स्थितं पश्येत् । एवं वासुदेव शब्दार्थानुसन्धानमुक्तम् ॥ ४ ॥ 3 सुप्तेति । सुप्तप्रबोधयोस्सन्धी, सायंप्रातरित्यर्थः । यद्रा, तयोस्सन्धिः मध्यमावस्था स्वप्नावस्थायामित्यर्थः । तदानीं शयानदेहादात्मनोऽप्यतिरेकः सुग्रहः । परमात्मनो विचित्रसृष्टियोगश्च “न तत्र रथा न रथयोगा न पन्थानां भवन्त्यथ रथान् रथयोगान्पथः सृजते " इति श्रूयते । एवञ्च सुप्तप्रबोधयोस्सन्धौ स्वप्नावस्थायामात्मदृक् देहविलक्षणप्रत्यगात्मस्वरूपविमर्शन परः आत्मनः परमात्मनो गति विचित्र पथरथ योगादि स्रष्टत्वादि प्रकारं पश्येदनुसन्दधीत । तथा बन्धं मोक्षञ्च मायामात्रं न वस्तुत इति पश्येत्, बन्धादिकमीश्वरसङ्कल्परूप ज्ञानाधीनं नत्वात्मस्वरूपप्रयुक्तमिति पश्येदित्यर्थः । मायाशब्दश्च ज्ञानपर्याय: “माया वयुनं ज्ञानम्” (वेद.नि. 3-9) इति नैघण्टुकाः । बन्धमोक्षयोश्च परमात्मसङ्कल्पाधीनत्वं सूचितम् । “पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ” ( ब्र.सू. 3-1-4 ) इति बन्धमोक्षयोः प्रकृत्यन्वयव्यतिरेकरूपत्वा मायामात्रत्वम्। ननु कथं मोक्षस्य स्वरूपप्रयुक्तत्वाभावः ? बन्धप्रतियोगित्वादिति ब्रूमः । न ह्यबद्धस्य मोक्षसम्भवः । । ५ ।। ध्रुवं निश्चितं मृत्युम् अध्रुवमस्थिरं जीवितञ्च नाऽभिनन्देत् मृत्युमिति दृष्टान्तार्थं वा । यथा मृत्युं नाभिनन्दति तथा अध्रुवं जीवितमपि नाऽभिनन्देदिति परं केवलन्तु भूतानां प्रभवाप्ययौ यस्मात्, तमुत्पत्तिप्रलयहेतुं कालमेव प्रतीक्षेत कालगतिमेवाऽऽलांचयेदित्यर्थः ॥ ६ ॥ असच्छास्त्रेषु अनध्यात्मशास्त्रेषु न सज्जेत न सक्तो भवेत्। जीविकां जीवनोपायभूतां वृत्तिं नोपजीवेत् अतिवादान् जल्पवितण्डादिनिष्ठान् तकांन् त्यजेत्। कमपिपक्षमाग्रहेण नाऽऽश्रयेत् । ।७।। शिष्यान्नाऽनुबध्धीत वित्तलोभाभावादिति भावः । बहून् ग्रन्थान् नेवाऽभ्यसेत् नैव पठेत् । व्याख्यां नोपयुञ्जीत 1 WOmits एवं 2 WOmits इत्यर्थ: 3 A. B. T हात्म’ 4 A.B.T श्रुतिः 5 A. B. T तद्वि 354 व्याख्यानत्रयविशिष्टम् 7-13-1-10 न पाठयेदित्यर्थः । चित्तस्याऽन्यपरत्वप्रसङ्गादिति भावः । आरम्भान् माठपत्याद्यारम्भान् क्वचिदपि नाऽऽरभेत् न कुर्यात् । निग्रहानुग्रहादि वैषम्यप्रसङ्गादिति भावः, यद्वा, आरम्भान् गृहाद्यारम्भान् नाऽऽरभेदित्यर्थः ॥ ८ ॥ · 1 शान्तस्य समचित्तस्य महात्मनो यतेराश्रमः प्रायो न धर्महेतुः अपि तु ज्ञानप्रयोजनकः । अतो धर्म बिभृयाद्वा त्यजेद्वा । भरणत्यागौ व्यवस्थितविकल्पौ; ज्ञानहीनः सन्न्यासाश्रमनिष्ठः धर्म प्रयोजनत्वेन बिभृयात्, ज्ञान- वांस्तु धर्माख्यं फलं त्यजेदित्यर्थः । यद्वा, उपवासादिदेहक्लेशकररूपधर्मः शरीरदौर्बल्यमुखेन योगविघातुको न चेत् तं बिभृयात्, विघातुकश्चेत्तं त्यजेदित्यर्थः । यद्वा ननु शिष्यानुबन्धनग्रन्थाभ्यासव्याख्योपयोजनादिभिः कश्चिद्धर्म एव आर्जितः स्यादिति किमर्थं ते निषिध्यन्ते ? इत्यत्राऽऽह-नेति । यदि यतेराश्रमो धर्मार्थस्स्यात् तर्हि कर्तव्याः स्युः शिष्यानुबन्धनादयः । स तु प्रायशो न धर्महेतुः । यत्याश्रमस्य धर्महेतुत्वाभावे हेतुं वदन् तं विशिर्नाष्ट- शान्तस्येति । शान्तस्य जितेन्द्रियस्य धर्मसाध्यैहिकामुष्मिकशब्दादिविषयभोगेच्छारहितस्य समचत्तस्य • अधर्मस्येव धर्मस्याऽपि स्वफलजननद्वारा मुक्तिप्रतिबन्धकत्वज्ञानवत्त्वेन धर्माधर्मयोस्समचित्तस्य । प्राय इत्यनेन afe त्याश्रमस्यापि धर्महेतुत्वमस्त्येवेति सूचितम् । अतो यदि यतिः धर्मप्रयोजनकयत्याश्रमनिष्टश्चेत् शिष्यानुबन्धनादीन् बिभृयात् । धर्महेतुत्वाभावे तु त्यजेदित्यर्थः । ।१ ।। ननु शिष्यानुबन्धनाद्यभावे स्वस्य ज्ञानित्वादिमाहात्म्यं न प्रकाशितं स्यादित्यत आह- अव्यक्तलिङ्ग इति । अव्यक्तलिङ्गोऽस्फुटचिह्नः स्वमाहात्म्यमनाविष्कुर्वन् वर्तत यतिरिति भावः । तथा च शारीरकं सूत्रम्- “अनाविष्कुर्वन्नन्वयात्” (ब्र. सू. 3-4-50 ) इति । श्रुतिश्च तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्” ( बृह. उ.3-5- 1) इति । बालस्य कर्म स्वमाहात्म्यानाविष्करणरूपं बाल्यं तेन तिष्ठासेदित्यर्थः । ज्ञानित्वाद्यनाविष्काराभिप्रायेण दृष्टान्तयति उन्मत्तबालवदिति, उन्मत्तवत् बालवच्च । किञ्च, अव्यक्तार्थः परैरविदित प्रयोजनः मुनिरालम्बसंशीलनशीलश्च वर्तेत । आलम्बसंशीलनं शुभाश्रयपरिशीलनम्। एतदेव “बाल्यञ्च पाण्डित्यञ्च निर्विद्याऽथ मुनिर्भवति” (बृह. उ. 3-5-1) इति मुनिशब्देन विहितम्, तद्विषयकञ्चेदं सूत्रम् - “सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत्” (ब्र.सू. 3-4-46 ) इति । न त्वत्र बालवदिति दृष्टान्तेन बालस्य यत्कर्म कामचारादिकं तदभिप्रेतम् | “नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात्” (कठ. उ. 2-4 ) इति दुश्चरितस्य परिनिष्पन्नसाधनविरोधित्वश्रवणात्। मनीष्युन्मत्तबालवदिति पाठान्तरम्। तत्र मनीष्यप्यु- 1- -1 W Omits 2. A, B, T °तको 3 A,B, TOmit i 4 ABT 5 A,B.Tद 6 AT दिति, B दित 7. A.B. T पाठे 8 A.B.T Omit तत्र 3557-13-1-10 श्रीमद्भागवतम् 2 न्मत्तादिवचरेदिति यथोक्त एवार्थः । कविविद्वानपि सुनिपुणं भाषितुं समर्थोऽपि स्वमात्मानं मूकवत् मूकमिव नृणां दृष्ट्या दर्शयेत् यथोन्मत्तादिरूपं मन्येरन् तथा वर्तत । स्वदृष्टयेति पाठे स्वदृष्ट्या देहविलक्षणया स्वात्मदृष्टयेत्यर्थः ।। १० ।। श्रीविजयध्वजतीर्थकता पदरत्नावली क्रमप्राप्तं यतिधर्मं निरूपयति-कल्प इति । एवमुक्तं कृच्छ्रं सोढुं कल्पः, अप्यर्थस्तुशब्दः । तर्हि परिव्रज्य सन्यस्य महीं चरेदित्यन्वयः । देहमात्रावशेषित इत्यनेन प्रव्रजनं विशिनष्टि- अधीतवेदो जपकृत्पुत्राद्यानन्ददोऽग्रिमान् । शक्त्या च यज्ञकृन्मोक्षे मनः कुर्यात्तु नाऽन्यथा” (याज्ञ. स्मृ.3.5.7 ) इति नियमं तुशब्देन वारयति । “यदहरेव विरजेत् तदहरेव प्रव्रजेत्” (जाबा. उ. 4 ) इति विशेषविधानात् ब्रह्मचारिणोऽपि तुर्याश्रमग्रहणोपपत्तेः । अत एव कल्प इत्युक्तम्, कामक्रोधादिसहजशत्रुजयसमर्थ इत्यर्थः । " उपनीय गुरुशिष्यं महाव्यावृत्तिपूर्वकम् । वेदमध्यापयेत्पश्चात् शौचाचारांश्च शिक्षयेत्” (याज्ञ, स्मृ. 1-15) इति वचनात्। ब्रह्मचारिणोऽध्ययन प्रारम्भेणाऽधीतवेदत्वं युज्यत इति वा । सन्यासाश्रमचतुर्धा भिद्यते कुटीचको बहूदको हंसः परमहंस इति । तत्र परमहंसधर्मः कथ्यत इत्यर्थद्योतको वा तुशब्दो, निरपेक्षः अलोलुपः ||१|| देहमात्रावशेषित इत्यस्यापवादमाह बिभृयादिति । यद्यसौ भिक्षुरप्सु त्यक्तं वासः परं पश्चात्प्रतिनिधि लक्षणं बिभृयात् धर्तुमिच्छेत् तर्हि कौपीनलक्षणमाच्छादानं बिभृयात् । अथवा कौपीनं शीतातपनिवारकमेकमा- च्छादनञ्च बिभृयात् । परं न बिभृयादित्यर्थः । “शीतातपनिवारार्थमेकमाच्छादनं यतेः । कौपीनात्परमित्याहुरेके नाऽन्यद्विना वपुः” इति वचनात् । कौपीनाच्छादनश्चेत्येकवद्भावः । नन्वयं यतिरिति केन ज्ञातुं शक्येत ? तत्राऽऽह-न लिङ्गेति । लिङ्गदण्डाभ्यां विना किञ्चिन्न बिभृयात् । लिङ्ग चक्रशङ्खादिमुद्राधारणं कमण्डल्वादिकं वा । “सर्वभूतहितश्शान्तस्त्रिदण्डी सकमण्डलुः” (याज्ञ. स्मृ. 3-58) इति वचनात् । वाक्कायचेतसां यमनं त्रिदण्डित्त्वम् । लिङ्गदण्डाभ्यामिति विशेषणादेक एव तु लक्षणो दण्डोऽन्यथा परमहंसत्वं न स्यात् -” दण्डा वाग्देहचेतसाम्” ( भाग. 11-18-17) इति वक्ष्यति || २ || अनपाश्रयः ग्रामाद्यावासविधुरः । यथाऽऽह याज्ञवल्क्यः “ एकारामः परिव्रज्यभैक्षार्थं ग्राममाश्रयेत् । अप्रमत्तश्चरेद्भैक्षं सायाह्नेऽनुपलक्षितः” (याज्ञ. स्पृ. 13-58.54 ) इति वचनात् ।।३।।
- A.B.T Omit मूकवत् 2 W ‘णस्वा 356 व्याख्यानत्रयविशिष्टम् 7-13-1-10 नारायणपरत्वं दर्शयति- पश्येदिति । अदो विश्वमात्मनि पश्येत्, तदाधारत्वेन स्थितमिति शेषः । आत्मनीति जीवः किं न स्यात् ? इति तत्राऽऽह पर इति । सदसतः परे उत्कर्ष वाचित्वेन विकल्पात् सर्वनामसंज्ञा नाऽस्ति । जीवस्य संसारित्वेन अनुत्कृष्टत्वात् नैतादृशोऽन्योऽस्तीत्याह- अद्वये इति । नैतावता पूर्यत इत्याह- आत्मानञ्चेति । सर्वत्र सदसन्मये जगति अवसितमात्मानं परं ब्रह्म पश्येत् ईदृशं नाम चिन्तनम् ॥ ४ ॥ सुप्तप्रबोधयोः सुप्तिजाग्रतोः सन्धौ अरुणोदयकाले शयनप्रारम्भकाले च आत्मनः स्वस्य गतिं “सतां सौम्य तदा सम्पन्नो भवति ” ( छान्दो. उ. 6-8-1 ) " अतः प्रबोधोऽस्मात्” (ब्र.सू. 3-2-8) इत्यादि प्रमाणबलात् परमात्माधीनलक्षणां स्थिति हरेश्च स्वातन्त्र्यलक्षणं पश्यन् बन्धं मोक्षं मायामात्रं अयं हरेरिच्छया निर्मितं त्रातं पश्यन्वस्तुतः स्वातन्त्र्येण नाऽन्याधीनत्वेन पश्येत् ॥ ५ ॥ मृत्युं ध्रुवमिति नाऽभिनन्देत् स्वजीवितं वा ध्रुवमिति । तर्हि कथं निश्चयः ? इति तत्राऽऽह कालमिति । भूतानां प्रभवाप्ययं कालाख्यभगवदधीनं प्रतीक्षेत । किं बहुना ? सर्वं भगवदधीनमिति पश्येत् ॥ ६ ॥ जीविकाश्चेतनादिलक्षणां वेदवादमतीत्य तर्कान् वैशेषिकादिशास्त्रनिष्ठितान्, अप्रयोजकं पक्षं सिद्धान्तम् “नाऽप्रयोजनपक्षी स्यान्न वृथा शिष्यबन्धकृत् । न चोदासीनशास्त्राणि न विरुद्धानि नाऽभ्यसेत्” ( समयाचारे ) ।।७।। “न व्याख्ययोपजीवेत न निषिद्धान्समाचरेत्। एवम्भूतो यतिर्याति तदेकशरणो हरिम् " ( समयाचारे) इति निर्णीतमाने बहून् ग्रन्थान् वैष्णवाभासान् मोक्षविरुद्धान् वात्स्यायनादीन् ज्योतिश्शास्त्रादीन् । व्याख्ययोपजीवनं न कुर्यात्, आरम्भान् निषिद्धान् कृष्यादीन् ॥ ८ ।। कृष्यादिनोत्पन्नद्रव्येण दानादिधर्मसम्पादनोपपत्तेः कथमारम्भान्नारभेत इत्युच्यत इति तत्राऽऽह-न यतेरिति प्रायो यतेराश्रमो धर्महेतुर्न भवति, किन्तु निरन्तरोपासनया ज्ञानहेतुः । ज्ञानाधिकारे प्रवृत्तस्य कर्माधिकारप्रवृत्तिरधः पात हेतुः स्यात् ईश्वराज्ञोलङ्गनदोषापातात् । समे ब्रह्मणि चित्तं सततस्मरणसमर्थमन्तःकरणं यस्य स तथा । तस्यैवं विषस्य यतेः आश्रमलक्षणदण्डादिसाधारणं न चाऽवश्यकमित्याह-बिभृयादिति, यदाऽऽह याज्ञवल्क्यः - “नाऽऽ श्रमः कारणं धर्म क्रियमाणो भवेद्धि सः । अतो यदात्मनः पथ्यं परस्य न तदाचरेत्” (याज्ञ. स्मृ. 3-65 ) ।।९।। बाह्यलिङ्गाभावेऽपि आन्तरं लिङ्गमस्तीत्याह- अव्यक्तेति । अव्यक्तं जनेनाऽज्ञातं मानसं क्क्रुतं लिङ्गं यस्य स तथा । विद्यातप आदिभिरप्रकटितस्वरूपो वा । तर्ह्यस्य किं वक्तव्यमत्राऽऽह - व्यक्तार्थ इति । अपरोक्षीकृत 357 7-13-11-16 श्रीमद्भागवतम् भगवत्स्वरूप लक्षणपुरुषार्थः । अनेन लिङ्गादिदण्डधारणमेवंविधस्य नावश्यकमन्यस्येत्युक्तं भवति । मनीषी निरन्तरमननशीलः । अव्यक्तस्वरूपं दर्शयति- अदृश्यः प्राकृतजना ज्ञेयः । कविरतिक्रान्तदर्शी । । १० ।। अत्राप्युदाहरन्तीममितिहासं पुरातनम् । प्रह्लादस्य च संवादं मुनेराजगरस्य च ।।११।। तं शयानं धरोपस्थे कावेर्यां सह्यसानुनि । रजस्वलैस्तनूदेशैर्निगूढामलतेजसम् ।।१२।। ददर्श लोकान्विचरन् लोकतत्त्वविवित्सया । वृतोऽमात्यैः कतिपयैः प्रह्लादो भगवत्प्रियः । । १३ ।। कर्मणाऽऽकृतिभिर्वाचा लिङ्गैर्वर्णाश्रमादिभिः । मैं विदन्ति जनौ यं वै सोऽसाविति नवेति च ।।१४।। तं नत्वाऽभ्यर्च्य विधिवत्पादयोश्शिरसा स्पृशन्। विवित्सुरिदमप्राक्षीन्महाभागवतोऽसुरः ।। १५ ।। प्रह्राद उवाच । farefunri पीवानं सोद्यमो भोगवान्यथा । वित्तचेोद्यमवतां भोगो वित्तवैतां नु ह ।। भोगिनां खलु देहोऽयं पीवा भवति नाऽन्यथा । । १६ ।। श्री परमहंसधर्ममेवेतिहासेन स्फुटयति-अत्राऽपीति यावदध्यायसमाप्ति । आजगरव्रतस्य मुनेश्च ।। ११ । । तमिति । धरोपस्थे भूपृष्ठे सह्याद्रेस्तटे, रजोभिर्धूसरेस्तनुदेशैर्देहावयवैः, निगूढममलं तेजे यस्य तम् । । १२,१३ ।। कर्मणेति । कर्मादिभिर्जना यं न विदुस्तं पादयोश्शिरसा स्पृशन्नत्वा अप्राक्षी दित्युत्तरेणाऽन्वयः । ।१४,१५ ।। 1- 1 M. Ma नाविन्दत जनो 2–2A, B, G, J, TOmit 3. A, B, G,JT शैवद्य M. Ma °तं नेवाद्य 4. M, Ma भवतो 5. A, B, G, J, Ma, Ma, T वतामिह 6.HMV त्यन्वयः । 358 व्याख्यानत्रयविशिष्टम् 7-13-11-16 बिषति उद्यमसहित व भोगवानिव पीवानं स्थूलं देहं धारयसि तत्र हेतुं वदेति तृतीयेनाऽन्वयः । उद्यमं विनैव मम भोगोऽस्तीति चेत्तत्राऽऽह-वित्तश्चेति ||१६|| atro आजगरव्रतस्य सन्यासाश्रमानपेक्षितत्वेऽपि यदृच्छयोपनतसन्तोषस्य मोक्षविरोधिप्रवृत्त्युपरतेः ज्ञानानाविष्कारस्य च तदपेक्षितत्वात् तदवगमनाय तदितिहासं प्रस्तीति अत्रापीति । अत्र स्वमाहात्म्यानाविष्कारादिना 1 ज्ञानिनोऽवस्थाने इतिहासमपि दृष्टान्तत्वेनोदाहरन्ति निदर्शयन्ति इतिहासं विशिनष्टि पुरातनं न त्वस्मत्कपोलकल्पितं प्रह्लादस्याजगरस्य अजगरव्रतस्थस्य मुनेश्च संवादरूपम्।।११।। तमजगरव्रतस्थं सह्यपर्वतस्य सानुनि कावेर्यां कावेरीतटे धरोपस्थे भूपृष्ठे शयानं रजस्वलैर्धूलिधूसरेस्त- नूदेश : देहावयवैर्निगूढं प्रच्छन्नममलं तेजो देहकान्तिर्यस्य तम्, प्रह्लादो ददर्शेत्यन्वयः ।। १२ ।। कथम्भूतः ? भगवत्प्रियः कतिपयैरमात्यैः परिवृतो लोकानां तत्त्वस्य विवित्सया वेत्तुमिच्छया चरन् कर्मादिभिः, यं सोऽसौ भवति न भवति वेत्येवं जनाः न विदुः तं पादयोः शिरसा स्पृशन् नत्वा विधिवदभ्यर्च्य, वेत्तुमिच्छुर्महाभागवतः प्रह्लाद इदं वक्ष्यमाणमप्राक्षीत् पृष्टवान् । ।१३,१५ ।। तदेवाऽऽह बिभर्षीति साधैस्त्रिभिः । सोद्यमः उद्यमसहितः भोगवान् देहपोषणशीलो यथा तद्वत्त्वं पीवानं कायं देहं बिभर्षि-इति सन्देहः। ननु उद्यमं विनैव मम प्रारब्धवशात् अत्रैव भोगः सम्प्राप्नोतीत्यत्राऽऽहै-इहलोके तावदुद्यमवतामेव वित्तं धनं भवति, वित्तवतामेव भोगः । त्वन्तु निरुद्यमः । कुतस्तव वित्तं, कुतस्तरां भोग इति भावः। अन्तरेणाऽपि भोगं मम देह: पीवा इत्यत्राऽऽह-भोगिनां भोगवतामिव देहः पीवा भवति भोगेनेव पीवा भवति, अन्यथा तु कृशीभवति, तत्कथमन्तरेणाऽपि भोगं देहपुष्टिरिति भावः । १६ ।। 10 विज अत्रापरोक्षज्ञानाय यत्याचारे इतिहासशब्दार्थमाह- पुरातनमिति । आजगरस्य अजगरव्रतधारिणः ।। ११ ।। सह्यसानुनि सह्याख्य पर्वततटे, कावेर्यां कावेर्युत्पत्तिक्षेत्रे, तनूदेशः शरीरावयवैः । । १२ ।। विवित्सया वेदितुमिच्छया । । १३ ।। स एव देवदत्तोऽसौ न वेति नाऽविन्दत न ज्ञातवान् । ।१४,१५ । ।
- WOmits नि 2. B परस्य 3. W Omits इत्यन्वयः 4-4 बिभर्षीत्यादिना 5. Womits सोधम: 66WOmits 7-7 W भोगोऽस्तीत्यत्राऽऽह 8-8W Omits 9-9 W भोगिनामेव 10. A,B,T न वै ! 359 7-13-17-24 श्रीमद्भागवतम् 1 भोगवान् सम्पन्नः । ननु परिणममानस्य देहस्य पीनत्वं विशेषः । परिणामोऽपि कस्मात्स्यिात् मदिरासेव्यस्येव, किमत्र चोद्यम् अत्राऽऽह - वित्तमिति । सत्यम्, कृष्याद्युद्योगवतो देहिनो व्रीह्यादि वित्तं भवतीह लोके, तद्वतां भोगः खलु, भोगिनामयं देहः पीनो भवति, हेत्वन्तरं नाऽस्तीत्याह - नान्यथेति । । १६ । । न ते शयानस्य निरुद्यमस्य ब्रह्मन्ं नु हार्थो यत एव भोगाः । अभोगिनोऽयं तव विप्रदेहः पीवा यतस्तद्वद नः क्षमश्चेत् ॥ १७ ॥ ॥ कविः कल्यो निपुणदृक् चित्रप्रियकथस्समः ।
लोकस्य कुर्वतः कर्म शेषे तद्वीक्षिताऽपि वा । । १८ ।। नारद उवाच स इत्थं दैत्यपतिना परिपृष्टो महामुनिः । स्मयमानस्तमभ्याह तद्वागमृतयन्त्रितः । । १९ । । ब्राह्मण उवाच वेदेदमसुरश्रेष्ठ! भवान्नन्वार्यसम्मतः । ईहोपरमयोर्नृणां पदान्यध्यात्मचक्षुषा ।। २० ।। यस्य नारायणो देवो भगवान् हृद्वतस्सदा । भक्तया केवलया तुष्टो धुनोति ध्वान्तमर्कवत् । । २१ । । अथाऽऽपि ब्रूमहे प्रश्नांस्तव राजन्यथाश्रुतम् । सम्भाषणीय हि भवानात्मन श्शुद्धिमिच्छता ।। २२ ।। 10- 10 11 तृष्णया भववाहिन्या योग्यकामै रपूरया । कर्माणि कार्यमाणोऽहं नानायोनिषु योजितः । । २३ ॥ यदृच्छया लोकमिमं प्रापितः कर्मभिर्भ्रमन् । स्वर्गापवर्गयोर्द्वारं तिरश्चां पुनरस्य च ।। २४ ।
- M, Ma ना 2. A,B, G, J, T : 3. A, B, G, J, M. Ma, T कल्पो 4- -4 M. Ma शेषे नद्वेश नषि वा 1 5. H,M, Ma, V पदमध्या 6. HV ‘वाम् 7. A,B,G JT “याऽज्ञानं : M. Ma “याऽऽग्लिट 8. A,B, G.J, T वनीं 9. A,B, G,JT ताम् 10- 10A, B, G,J, T योग्यै कामै ; M. Ma ग्राम्यकामै ° 11.M.Maर्णया। 360व्याख्यानत्रयविशिष्टम् 7-13-17-24 श्रीधनेति । नु इति निश्चये, ह इति प्रसिद्धौ । तवाऽर्थो नास्तीति प्रसिद्धमेवेत्यर्थः । यतोऽर्थादेव यतो हेतो: पीवा । क्षमं योग्यचेत् । । १७ । । किञ्च वित्तार्जनाद्यसमर्थोऽपि अयं जनः तदर्थमुद्यमं करोति, त्वन्तु समर्थोऽपि किमिति न करोषीत्याह- कविरिति । कविर्विद्वान् कल्यो दक्षः निपुणदृक्चतुरः । चित्रा: प्रिया लोकरञ्जनाः कथा यस्य । तथाऽपि लोकस्य कर्म कुर्वतः सतः शेषे। तद्वीक्षिताऽपि तत्तु सर्वं पश्यन्नपि । पाठान्तरे न द्वेक्षि तत्कर्म न द्वेक्षि नौषि वा न च स्तोषीत्यर्थः ।। १८ ।। सेति । तस्य वागेव अमृतं, तेन यन्त्रितो वशीकृतस्सन् प्राह । । १९ । । वेदेति । अध्यात्मचक्षुषाऽन्तर्दृष्ट्या भवान्वेदेव आर्याणां ज्ञानिनां सम्मतो ननु भवान् । इदमिति यदुक्तं तदेवाह - नृणां ईहोपरमयोः प्रवृत्तिनिवृत्त्योः पदानि स्थानानि फलानीत्यर्थः ||२०|| वेदेत्यत्र हेतुः-यस्येति। हृदि प्रविष्टस्सन् अज्ञानं धुनोति नाशयतीति, अर्को यथा बहिर्ध्वान्तम् ।।२१।। अथेति । यथाश्रुतमित्योद्धत्यपरिहारायोक्तम् ।।२२ ।। लोकः कर्मसु प्रवर्तते, त्वन्तु निवृत्तस्सन् किं शेषे इति यदुक्तं तत्राऽऽह- तृष्णयेति चतुर्भिः । भवप्रवाहकारिण्या यथोचितैरपि विषय: पूरयितुमशक्यया तृष्णया कर्मसु प्रवर्त्यमानोऽहं पूर्वं नानायोनिषु प्रवेशितः ।। २३ ।। यदृच्छयेति। तयैव तृष्णयेमं लोकं मनुष्यदेहं यदृच्छया प्रापितः । कथम्भूतं लोकम् ? धर्मेण स्वर्गस्य द्वारं साधनम्। अधर्मेण तिरश्चां श्वसूकरादियोनेर्द्वारम् । मिश्राभ्यां ताभ्यां पुनरप्यस्य मनुष्यत्वस्य द्वारम् । सर्वतो । । निवृत्त्या अपवर्गस्य द्वारमित्यर्थः । । २४ । । 7 वीर तदेव विवृण्वन् पृच्छति नेति । हे ब्रह्मन् ! शयानस्य अत एव निरुद्यमस्य निर्व्यापारस्य तव । ननु हाऽर्थः नूनं वित्तं नास्ति हि नु इति निश्चये, ह इति प्रसिद्धी । तवार्थो नास्तीति प्रसिद्धमेवेत्यर्थः । यतो वित्तादेव हेतोर्भोगाः देहपोषणादयो भवन्ति । अतो भोगरहितस्य तव देहो हे विप्र ! यतो हेतो: पीवाऽभवत् तत्कारणं नोऽस्माकं क्षमश्चेत् श्रोतुं योग्यचेत् वद । । १७ ।।
- A,B,J कल्पो 2. A,B, J Omit तु 3-3H,V Omit 4. H,V Omit प्राह 5-5A, H, J, V Omit 6. H,V Omit तृष्णया। 7-7 W Omits B–BA, B, T श्रोतुमिति शेषः । क्षमं योग्यचेत्तर्हि वद कथय, अगोप्यश्चेत्तर्हि वर्णयेत्यर्थः । 361 7-13-17-24 श्रीमद्भागवतम् किञ्च, त्वं कविर्विद्वान् कल्यः दक्षः निपुणदृक् चतुर: चित्राः प्रियाः लोकरञ्जनाः कथा यस्य सः, एवम्भूतोऽपि लोकस्य कर्म व्यापारं कुर्वतस्सतः तद्वीक्षिताऽपि सम उदासीनस्सन् तूष्णीं शेषे शयानोऽसि, तत्कारणञ्च वदेति भावः ।। १८ ।। एवं दैत्यपतिना प्रह्लादेन पृष्टस्सन् महामुनिः तस्य प्रह्लादस्य वागेवाऽमृतं तेन यन्त्रितः चोदितः स्मयमानः तमभ्याहाऽभिमुखमुक्तवान् । । १९ । । तदेवाऽऽह-यावदध्यायसमाप्ति वेदेति । असुरश्रेष्ठ! इदं किन्तत् नृणामीहोपरमयोः प्रवृत्तिनिवृत्त्योः पदानि कारणानीति यत्तदिदं भवानध्यात्मचक्षुषा सर्वलोकमनोभिप्रायविषयकज्ञानेन वेद जानात्येव । कुतः ? यतस्त्वमार्याणामतीन्द्रियदर्शिनां सम्मतोऽग्रेसरः ।। २० ।। किञ्च । भगवान् षाड्गुण्यपूर्णः स्वतेजसा दीप्यमानो नारायणोऽनन्यप्रयोजनया भक्तया तुष्टो यस्य त्वादृशस्य सदा हृद्रतस्सन् अर्कवत् सूर्यवत् ध्वान्तमज्ञानरूप मन्धकारं धुनोति निरस्यति । निश्शेषनिरस्ताज्ञानानां सर्वज्ञानां भवादृशां किमविदितमस्तीति भावः । । २१ । । यद्यप्येवम्, अथाऽपि हे राजन् ! यथाश्रुतं तव प्रश्नान् प्रति ब्रूमहे प्रश्नानामुत्तराणि वदाम इत्यर्थः । यथाश्रुतमित्यौद्धत्यपरिहारायोक्तम् । आत्मनः शुद्धिमिच्छता पुंसा भवान् त्वं अवश्यं सम्भाषणीयो हि । । २२ ।। लोकः कर्मसु प्रवर्तते, त्वन्तु निवृत्तस्सन् किं शेषे इति यत्पृष्टं तत्र तावदुत्तरमाह तृष्णयेति चतुर्भिः । अहन्तावत् योग्यैर्यथोचितैरपि कामैरपूरया पूरयितुमशक्यया भववाहिन्या जन्मपरम्पराकारिण्या तृष्णया विषयेच्छया कर्माणि पुण्यपापात्मकानि कार्यमाणः कर्मसु प्रवर्तमानः पूर्वं नानायोनिषु योजितः प्रयोजितः प्रवेशितः ।। २३ ।। तैरेव कर्मभिः भ्रमन् यदृच्छया देवादिमं लोकं मुनुष्यजन्मप्रापितः । लोकं विशिनष्टि-स्वर्गमोक्षयोः तिरश्चां तिर्यक्त्वानां पुनरस्य मनुष्यत्वस्य च प्राप्तेः द्वारं कारणम् । धर्मेण स्वर्गस्य द्वारं ज्ञानसम्पादनेन तु अपवर्गस्य, अधर्मेण तिरश्च: तिर्यक्त्वस्य पूर्वसजातीयसुकृताचरणेन तु पुनर्मनुष्यत्वस्य च कारणमित्यर्थः ॥ २४ ॥ । विज . प्रकृतेऽपि तथा स्यादिति तत्राऽऽह-न ते इति । अर्थो वित्तं यतो वित्तात्पीवेति यत्तस्मात् बत्त विस्मयो जायते । लोके निमित्तान्तराभावे सति पीनत्वं भोगित्वेन दृष्टम् । अत्र भोगित्वं न दृश्यते पीनत्वं तु दृश्यते । तस्मिन्निमित्तान्तरमस्ति तदस्माकं श्रोतुं क्षमचेद्वदेत्यन्वयः ॥ १७ ॥
- A,B, T ल्पः 2. W इत्थं 3. W Omits भवान् 4. A,B, T Omit प्रयोजित: 5. WOmits तिरथः । 362 व्याख्यानत्रयविशिष्टम् 7-13-17-24 इतोऽपि निमित्तान्तरेण भाव्यम्, अन्यथा कवित्वादयो भोगिगुणा न स्युरित्याह- कविरिति । न चेत्तर्हि वेदाननुभवसि " अन्नमयं हि सौम्य ! मन आपोमयः प्राणस्तेजोमयी वाक्” (छान्दो. उ. 6-5-1) इति श्रुतेः “यः कण्टकैर्वितुदति चन्दनैर्यश्च लिप्यति । अकृष्टोऽपरिकृष्टश्च समस्तस्य स तस्य च” इति श्रुतेः । सर्वस्य समः न द्वेक्षि न द्वेषं करोषि नौषि स्तुतिं करोषि अनेन समत्त्वं विवृतम् ।। १८ ।। 1 इतरत्र विरक्तया भक्त्या श्रीनारायणचरणारविन्दस्मरणमकरन्दपानमेव पीनत्वे निमित्तमिति परिहारम- भिप्रेत्य प्रह्लादं प्रति ब्रूते इत्याह- नारद इति । । १९ । । ज्ञानिष्वेको भवानिदं वेदेत्यन्वयः । इदमिति किं केन साधनेन वेद, अत्राऽऽह-वेदेति । भवानध्यात्मचक्षुषा परमात्मनुग्रहोत्पन्नज्ञानेन नृणामीहोपरमयोः प्रवृत्तिनिवृत्तिलक्षणयोर्भागयोः पदं निश्चितं विषयस्थानं वेद, इति शेषः ||२०|| देहिनामज्ञानसम्भवात् तेष्वेकत्वान्ममाऽपि तद्विषयं ज्ञानं नास्तीति किं न स्यादित्याशङ्क्य, सत्यम्, विशेषोऽस्ति तवेत्याह-यस्येति । गतत्वं सामान्यमिति मत्वा श्लिष्ट इत्युक्तं केवलया फलानामाकाङ्क्षया ध्वान्तमज्ञानलक्षणम् अन्यत्रान्धकारमज्ञानं तत्त्वाप्रतिपत्तौ कारणत्वेन दृष्टं यतस्तव नास्ति तस्माद्भवान् जानातीत्यर्थः । । २१ । । यद्यपि वक्तव्यांशो नास्ति अथाऽपि इदमप्राक्षीदित्येकविषयप्रश्नः कृतः, परिहारे प्रश्नानित्याद्यनेकविषय:: कथमयं सङ्गच्छते इति चेत्, निरुद्यमस्य वित्तं कथम् ? निर्वित्तस्य भोगः कथम् ? अभोगिनः पीनत्वं कथम् ? इति प्रश्नानामपि बहुत्वात्, इदमित्यस्याव्ययत्वेन जातिविशेषत्वेन चोपपत्तेः । तव प्रश्नान् ब्रूमह इत्यनेन तदनुवादः क्रियते, उत परिहारः ? नाऽऽद्योऽदर्शनात्, द्वितीयोऽपि तद्वाचकपदप्रयोगाभावात् अनुपपन्नः । तव प्रश्नानुद्दिश्य परिहारान् ब्रूमह इति पक्षोऽपि गौरवादयुक्त इति चेत्, उच्यते। “ब्रूञ्व्यक्तायां वाचि” इति धातोः व्यक्तिर्नाम स्पष्टीकरणं, तस्य परिहारार्थोपपत्तेः । यथा श्रुतमित्यनेनाऽपि स्पष्टीकरणप्रतीतेरिति । ननु, यदज्ञातज्ञापकं तदेवोपादेयं, न चेदं तथा, प्रह्लादस्य भगवदनुग्रहेण ज्ञाता शेषार्थत्वात् । अतः कस्मै स्पष्टीक्रियत इत्याशङ्क्य तदज्ञानमस्माभिर्न बोध्यते, किन्तु महत्सम्भाषणलक्षणार्थसेवयाऽन्तःकरणशुद्धिः स्यादिति मत्वा स्पष्टीक्रियत इत्याह-सम्भाषणीय इति । अनेन ब्रूमह इत्यात्मने पदार्थो विवृत इति ज्ञायते ।। २२ ।। 363 7-13-25-32 श्रीमद्भागवतम् निवृत्तिमार्ग एव संसारोन्मूलन हेतुरिति वक्तुं प्रवृत्तिमार्गस्तु नानादुःखहेतुत्वेन हेयः प्रेक्षावता इत्येतत्स्वा- नुभवसिद्धमित्याह तृष्णयेति । भववाहिन्या नदीवद्वर्तमानया, संसारापादिकया वा। इतरनदीनामृतुभेदेन पूर्त्यपूर्ती स्यातां नाऽस्याः कदाऽपि पूर्तिरित्याह- ग्राम्येति ।। २३ ।। यदृच्छया दैवेच्छया, लोकं शरीरम् । “अस्माल्लोकात्प्रेत्य” (तैत्ति उ. 2-8-1) इति श्रुतेः । न केवलं स्वर्गादे द्वारं, किन्तु तिर्यगादिजन्मनोऽपि कारणमित्याह-तिरञ्चामिति । अस्य मनुष्यशरीरस्याऽपि द्वारमिति शेषः ।। २४ ।। अत्राऽपि दम्पतीनाञ्च सुखायाऽन्यापनुत्तये। कर्माणि कुर्वतां दृष्ट्वा निवृत्तोऽस्मि विपर्ययम् ।। २५ ।। सुखमस्याऽत्मनो रूपं सर्वेहोपरेतिस्तनुः । मनस्संस्पर्शजान्दृष्ट्वा भोगान् स्वप्स्यामि संविशन्।। २६ ।। इत्येतदात्मनः स्वार्थं सन्तं विस्मृत्य वै पुमान् । विचित्रामसति द्वैते घोरामाप्नोति संसृतिम् ।।२७ जलं तदुद्भवैश्छत्रं हित्वाऽज्ञो जलकाम्यया । 4 मृगतृष्णामुपाधावेत् तथान्यत्राऽर्थदृक् स्वतः ।। २८ । । देहादिभिर्देवतन्त्रैरात्मनस्सुखमीहतः । दुःखात्ययज्ञानीशस्य क्रियामोघाः कृताः कृताः । । २९ ।। आध्यात्मिकादिभिर्दुखेरविमुक्तस्य कर्हिचित् । मर्त्यस्य कृच्छ्रोपनतैरर्थः कामः क्रियेत किम् । ३० ।। पश्यामि धनिनां क्लेशं लुब्धानामजितात्मनाम् । भयादलब्धनिद्राणां सर्वतोऽभिविशङ्किनाम् ।। ३१ ।। राजतश्चोरतश्शत्रोः स्वजनात्पशुपक्षितः । अर्थिभ्यः कालतः स्वस्मान्नित्यं प्राणार्थवद्भयम् ।।३२॥ 1- - 1 M. Ma °रतेहि यत् 2- 2 M Ma गाञ्छस्तान संविशेत् । 3. HV नि 4. A, B, G, J.T य° 5. M, Ma °यं वा 6. M. Ma °ताकृ
- H, V °तो हि; M, Ma “तोऽपि; Wतोऽति 364 व्याख्यानत्रयविशिष्टम् 7-13-25-32 श्रीक अत्रेति । अत्राऽपि मनुष्यत्वेऽपि । अन्यापनुत्तये दुःखनिवृत्त्यै विपर्ययं दृष्ट्वा निवृत्तोऽस्मि ।। २५ ।। ननु प्रवृत्त्या कदाचित्सुखं स्यादपि निवृत्त्या तु किं स्यात् ? इति चेत्तत्राऽऽह सुखमिति । सुखमस्य जीवस्य स्वरूपमेव । तर्हि किं न प्रकाशते ? तत्राऽऽह सर्वेति । तनोतीति तनुः सर्वक्रियानिवृत्तौ स्वत एव I " प्रकाशत इत्यर्थः । भोगांश्च मनस्संस्पर्शजान्मनोरथमात्रजानशाश्वतान् दृष्ट्वा स्वप्स्यामि निरुद्यमोऽस्मीत्यर्थः । तर्हि कदाचित्कथं भुङ्क्ते? तत्राऽऽह-संविशन् प्रारब्ध भोगान् भुञ्जान इत्यर्थः ।। २६ ।। एवञ्चेत्कोऽपि संसारं न प्राप्नुयात्, तत्राऽऽह - इतीति । इत्येतदात्मनः सुखात्मकं रूपं स्वार्थं स्वस्मिन्नेव सन्तं पुरुषार्थं विस्मृत्य असत्यपि द्वैते । । २७ ।। 4 4 एतदेव दृष्टान्तेन स्पष्टयति-जलमिति । तदुद्भवैः तृणशैवालादिभिः छन्नं हित्वा जलकाम्यया जलेच्छया स्वत आत्मस्वरूपादन्यत्र पुरुषार्थं पश्यन् ।। २८ ।। एवं स्वस्य निरुद्यमत्वे कारणमुक्त्वा विणर्ययं दृष्ट्वेति यदुक्तं तद्विवृणोति देहादिभिरिति पञ्चभिः । ईहत इच्छतः अथाऽपि अनीशस्य निर्देवस्य पुनः पुनः प्रारब्धाः क्रियाः मोघा विफला एव भवन्ति । । २९ ।। 1 क्रियाणां सफलत्वेऽपि फलस्यानुपयोगमाह- आध्यात्मिकादिभिरिति । मर्त्यस्य मरिष्यतः कृच्छ्रेण दुःखेन उपनतैः प्राप्तैः ||३०|| कृच्छ्रं विनैव प्राप्तेऽप्यर्थे दुःखं तदवस्थमित्याह पश्यामीति । । ३१ ।। भयं प्रपञ्चयति-राजत इति । स्वस्मात् आत्मन एव कथञ्चित्त्यागभोगविस्मरणादिना नाशः स्यादिति प्राणवतामर्थवताञ्च भयं नित्यम् ।। ३२ ।। वीर अत्राऽपि अस्मिन्नपि मनुष्यजन्मनि स्वर्गापवर्गदेऽपि दम्पतीनां यन्मैथुनादिसुखं, तदर्थमन्यापनुत्तयो दुःखनिवृत्तये च कर्माणि कुर्वतां लोकानां विपर्ययं सुखार्थं कृतेभ्यः कर्मभ्यः दुःखप्राप्तिरूपं विपर्ययं दृष्ट्टा निवृत्तोऽस्मि ।। २५ ।। ननु प्रवृत्त्या कदाचित्सुखं स्यादपि किं निवृत्त्या स्यात् ? इत्यत्राऽऽह - सुखमिति । सुखमस्याऽत्मनः
- H,V Omit ननु 2. A,B, J Omit अपि 3. H,V आरब्धान् भो° 4-4ABJ Omit 5. A,B, JOmt अथाऽपि 6. A,B, J मत: 7. Womnits कर्मभ्यः 8. W चिदपि सु 3657-13-25-32 श्रीमद्भागवतम् प्रत्यागात्मनो रूपं स्वरूपमेव । अतो न तदर्थं यत्रः कार्य इति भावः । तर्हि स्वतः सुखरूप आत्मा तत्त्वेन किं नोपलभ्यते ? इति शङ्कां निराकरोति - सर्वासामीहानां देहगतव्यापाराणामुपरमः अभावोऽस्यात्मनः तनुराकारः निष्क्रियं सुखमेव तस्य तनुरित्यर्थः । कात्स्येंनीहोपरमपूर्वकं तद्याथात्म्यविमर्शनेन सुखरूपतयोपलभ्यत इति भावः । यत एवमतो भोगान् शब्दादिविषयभोगान् मनसस्संस्पर्शजान् मनोरथमात्रजान् अशाश्वतान् दृष्ट्वा संविशन् आत्मयाथात्म्यावलोकने प्रविष्टोऽहं प्रारब्धानुभवे प्रविष्टो वा स्वप्स्यामि शयानोऽस्मि । । २६ ।। तर्हि सर्वोऽपि लोकस्त्वमिव सुखरूपमात्मानं किं नोपलप्स्यते ? इति शङ्कां निराकर्तुं स्वाभाविक सुखरूपात्मस्वरूपाविमर्शनमूलकदेहात्मभ्रमेण न शेते, किन्तु संसरतीत्याह– इतीति । इत्येतदात्मनः सुखात्मकं रूपं स्वार्थं स्वस्य पुरुषार्थरूपं स्वत एव सन्तं विस्मृत्य स्वत एव सन्तमात्मनः सुखरूपं स्वरूपात्मकं स्वपुरुषार्थं विस्मृत्येत्यर्थः । पुमान् देही असति स्वत आत्मन्यविद्यमानेऽपि द्वैते देवमनुष्यादिभेदे देवोsहं, मनुष्योऽहमित्यभिमानरूपे द्वैतेभेदे निमित्ते द्वैतेनेत्यर्थः । विचित्रां गर्भजन्मजरामरणादिरूपाम् अत एव घोरां भयङ्करां संसृतिमाप्नोति । । २७ ।। एतदेव दृष्टान्तमुखेनाऽऽह - जलमिति । जलं तदुद्भवैस्तृणशैवालादिभिश्छन्नं जलं हित्वा अज्ञो यथा जलकाम्यया मृगतृष्णां जलवत्प्रतीयमानामुपधावेत्तथा स्वतः सुखरूपमात्मनः स्वरूपं विस्मृत्याऽन्यत्र वैषयिक सुखेष्वर्थदृक् पुरुषार्थदृष्टिर्धावति लोकः स्वत आत्मनोऽन्यत्र देहादी पुरुषार्थदृग्वा ।। २८ ।।
विपर्ययं दृष्ट्वा निवृत्तोऽस्मीत्येतदेव विवृणोति देहादिभिरिति पञ्चभिः । दैवतन्त्रः कर्मायत्तैर्देहेन्द्रियादिभिः आत्मनः स्वस्य सुखं दुःखनिवृत्तिञ्चेहतः इच्छतः अनीशस्य कर्मवशस्य पुंसः कर्तरि षष्ठी । इच्छता कृताः कृताः पुनः पुनरारब्धाः क्रियामोघाः व्यर्थाः न सुखजनका नाऽपि दुःखनिवर्तकाश्च दृष्टा इति भावः ।। २९ ।। कथञ्चित्त्रियाणाममोघत्वेऽपि तज्जन्यं सुखमनुभूयमान दुःखेभ्योऽल्पमित्याह - आध्यात्मिकादिभिः । आदिशब्देन आधिदैविकाधिभौतिके ग्राह्ये । तैः दुःखैः कर्हिचित्कदाचिदपि अविमुक्तस्य मर्त्यस्य मरणशीलस्य कृच्छ्रोपनतैः दुःखेनार्जितैः अर्थैर्वित्तैः तन्निमित्तैः कामैश्च किं कियत्सुखं क्रियेत नै किमपीत्यर्थः । । ३० ।। ’ 2- ननु धनार्जने हि दुःखं लब्धधनानान्तु सुखमेवेत्यत्राऽऽह पश्यामीति । धनिनां लब्धधनानामपि क्लेश पश्यामि । क्लेशित्वे हेतुं वदन् धनिनो विशिनष्टि-लुब्धानामिति । लुब्धानामलब्धधनलिप्सया लब्धधनव्ययभयेन च
- W omits 34: 2–2 Omits 366 व्याख्यानत्रयविशिष्टम् 7-13-25-32 क्लिश्यतामिति भावः । अजितात्मनाम जितेन्द्रियाणां कामानामपर्याप्त्या च क्लिश्यतामिति भावः । भयादलब्धा निद्रा येस्तेषां चौरादयो धनमपहरेयुरिति भयाद्विगतनिद्राणामित्यर्थः । इतोऽपि क्लेश इति भावः । भयेहेतुं वदन्विशिनष्टि- सर्वतः सर्वेभ्योऽप्यतीव विशङ्कितानामपहरेयुरिति शङ्कां कुर्वताम् ।। ३१ ।। I 2 एतदेव विवृणोति-राजत इति। राजादिभ्यः पशुतः पशुभ्यः गजाश्वादिभ्यः पक्षितः पक्षिभ्यः सस्या- दिभक्षणार्थं प्रवृत्तेभ्यः कालतः स्वस्माद्दानभोगयोः प्रवृत्तात् स्वस्माच्च प्राणस्तत्तुल्यमर्थश्चैषामस्तीति तथा तेषां नित्यं भयमनुवर्तते ।। ३२ ।। विज कृष्याद्युद्योगवतो वित्तं स्यादित्यादिना यदुक्तं सुखं स्यादिति, तत्परिहरति अत्रापीति । अत्राऽपि मनुष्यशरीरेऽपि दम्पतीनां विपर्ययं दुःखं दृष्ट्वा निवृत्तिमार्गमाश्रितोऽस्मीत्यन्वयः । अन्यापनुत्तये सुखादन्यस्य दुःखस्य निरासाय “सुखाय कर्माणि करोति लोको न तैस्सुखं नाऽन्यदुपारमं वा” (भाग 3-5-2 ) इति स्वोक्तेः ।। २५ ।। कर्मणो निवृत्तस्य दुःखस्य निरासाय सुखावाप्तो किमन्तरङ्गमित्याशङ्क्य यदि सुखं स्वरूपाद्भिन्नं, तर्हि तत्प्राप्तौ यत्नः कर्तव्यो न चैवं स्वरूपत्वात्सुखस्य तद्व्यक्तौ स्वरूपाच्छादक सर्वनिषिद्धकर्मनिवृत्त्याविर्भूतभगवत्प्रसाद एव मुख्यनिमित्त मित्याह- सुखमिति । “बलमानन्दओजश्च सहो ज्ञानमनाकुलम्। स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभोः” इत्यादि हिशब्देन दर्शयति । अस्याऽऽत्मनो जीवस्य स्वरूपभूतं यत्सुखं तत्सर्वेहोपरतेः प्रसन्नात्सर्वा पूणेहा चेष्टा यस्य स सर्वेहः । “को हो वान्यात्” (तैत्ति. आ. 2-7 ) इति श्रुतेः । उपाधिकात्युद्रिक्तातिरानन्दो यस्य स उपरतिः । “यदेष आकाश आनन्दो न स्यात्” (तैति उ. 2-7 ) इति श्रुतेः । सर्वेहच उपरतिच सर्वेहोपरतिः । तस्माद्धरेराविर्भवतीति शेषः । “उपोऽधिके च” (अष्टा° 1-4-87) इति सूत्रात्। ततः किम् ? तत्राऽऽह - मनस्संस्पर्शजानिति । मनोधिष्ठितेन्द्रियाणां विषयैः संस्पर्शनात्सम्बन्धात् जातान् शस्तान् स्त्रगादिभोगान् न संविशेत् न सेवेत, बुद्धिमानिति शेषः ।। २६ ।। एतदङ्गीकारविरुद्धस्य बाधकमाह इतीति । आत्मन इत्येतदुक्तमित्येवं, तव सिद्धमिति शेषः । इतिशब्दः प्रकारवचनः । तत्र पुमान्सन्तं सदातनं स्वार्थ पुरुषार्थं विस्मृत्य असति भगवत्प्रसादेन निवर्तमानं द्वैतेऽन्यथाज्ञानं विषये विचित्रां सुरनरादि नानायोनिविषयां घोरां संस्तिमाप्नोतीत्यन्वयः ।। २७ ।।
- W. द्विनि° 2 womits पशुभ्य: 3. W वा° 4 Womits पक्षभ्यः 367 7-13-33-40 श्रीमद्भागवतम् स्वतृष्णाया अनिवर्तकत्वात्संसारस्य घोरत्वमितीममर्थं सदृष्टान्तमाह-जलमिति । तदुद्भवैर्जलोद्भवैः शैक्लादिभिरज्ञो ज्ञानरहितोऽजितेन्द्रियो मृगतृष्णां सूर्यमरीचिसम्पृक्तसलिलं यथोपधावेत्तथा स्वतः स्वतन्त्राद्धरेरन्यत्र देवदत्तादौ अर्थदृक् पुरुषार्थदर्शी ।। २८ ।। ननु पुरुषार्थसाधनत्वेन जातैर्देहादिभिरनुष्ठिताः क्रियाः सुखादिहेतवः स्युरित्याशङ्क्य भगवदर्पणबुद्धिचिकित्सारहिता व्यर्था इत्याह–देहादिभिरिति । या याः कृताः कृताः क्रियाः तास्तास्सर्वा अपि मोघाः । तत्र हेतुगर्भं विशेषणम् - अनीशस्येशविरुद्धस्य ।। २९ ।। इतोऽपि वित्तापादनेन प्रयतनीयम् आध्यात्मिकादिक्लेशग्राहगृहीतत्वेन डुण्डुभग्रस्तमण्डूकवत् समृद्धशरीरबलाभावात् कृतान्तपाशबद्धगलस्य पुरुषस्य पुरतो निहितक्षीरासववद्यर्थं चित्तमित्याह-आध्यात्मि- कादिभिरिति । कामैः शब्दादिविषयैः ।। ३० ।। कस्यचिददृष्टबलादुपार्जितवित्तस्य समृद्धशारीरबलस्याऽपि लोभाभिभूतमनस्कत्वेनाऽपि भोगो दुर्घट इत्याह- पश्यामीति । ३१ ।। प्राणार्थवद्भयम् अर्थवत: प्राणभयं भवति, प्राणवतोऽर्थवतश्चेति वा ।। ३२ ।। 1 शोकमोहभयक्रोधरागक्लैब्यश्रमादयः । यन्मूलाः स्युर्नृणां जह्यात् स्पृहां प्राणार्थयोर्बुधः । । ३३ ।। मधुकारमहासर्पो लोकेऽस्मिन्द्वो गुरूत्तमौ । वैराग्यं परितोषञ्च प्राप्ता यच्छिक्षया वयम्।। ३४ ।। विरामः सर्वकामेभ्यः शिक्षितो मे मधुव्रतात् । कृच्छ्राप्तं मधुवैद्वितं हत्वाऽप्यन्यो हरेत्पतिम् । । ३५ ।। अनीहः परितुष्टात्मा यदृच्छोपनतादहम् । . नो चेच्छये बहानि महाहिरिव सत्त्ववान् । ।३६ ॥
- M, Ma °ET: 2. A, B, G,J, M, Ma, T °स्मिन्त्रो° 3. M. Ma 368 व्याख्यानत्रयविशिष्टम् क्वचिदल्पं कचिद्भूरिभुजेऽनं साध्वसाधु वा । क्वचिद्भूरिगुणोपेतं गुणहीनमुत क्वचित् ॥ ३७ ॥ श्रद्धयोपहृतं वाऽपि कदाचिन्मानवर्जितम् । भुझे, भुंक्त्वाऽथ कस्मिंश्चिद्दिवानक्तं यदृच्छया ।। ३८ ।। क्षौमं दुकूलमजिनं चीरं वल्कल मेव वा । aisन्यदपि सम्प्राप्तं दिष्टभुक् तुष्टधीरहम् ।।३९ ॥ क्वचिच्छये धरोपस्थे तृणपर्णाश्मभस्मसु । क्वचित्प्रासादपर्यङ्के कशिपो वा परेच्छया ।। ४० ।। श्री. अतोऽनर्थहेतुत्वात् प्राणे अर्थे च स्पृहा न कार्या इत्याह- शोकेति ।। ३३ ।। 7-13-33-40 नन्वेवमनननुभवन्तोऽपि न केचिद्विरज्यन्ते न च यथा लाभेन तुष्यन्ति । त्वन्तु कथं वैराग्यादिकं प्राप्तोऽसि ? तत्राऽऽह - मधुकारेति । मधुमक्षिकाजगरी, ययोश्शिक्षया वृत्तिपर्यालोचनया ।। ३४ ।। मधुकाराच्छिक्षितमाह-विराग इति । वित्तपति हत्वाऽन्योऽपि वित्तं हरेदित्येवम् ।। ३५ ।। अजगराच्छिक्षितमाह- अनीह इति । सत्त्ववान्धैर्यवान् ।। ३६ ।। अनीहत्वे हेतुत्वेन यदृच्छया प्राप्तात्परितोषं प्रपञ्चयति क्वचिदल्यमिति षड्भिः । १३७,३८ । । क्षौममिति । चीरं जीर्णवखखण्डम् वसे परिदधे। दिष्टभुक् प्रारब्धकर्मफलभोगी ।। ३९ ।।
10 क्वचिदिति । प्रासादमध्ये पर्यङ्क तत्राऽपि कशिपो तूलिकायाम् ।। ४० । १ वीर न केवलं भयमेव, अपि तु शोकमोहभयादयः सर्वे यन्मूला: यी प्राणार्थाविव मूलं येषान्तं नृणां स्युर्भवेयुः । तस्माद्बुधः हेयोपादेयविवेकवान् तयोः प्राणार्थयोः स्पृहां जह्यात् त्यजेत् । । ३३ ।। 11- 11 यदुपदेशात् त्वमीदृशं निवृत्तिधर्ममास्थितः तं कथयेत्यत्राऽऽह - मधुकारेति । अस्मिन् लॉक नोऽस्माकं 11 A,B, G.J, T स्वास्वादु वा 2.A, B.G.J, T ‘या 3. Wभुजेऽथ 4 B adds जीवने 5A, B. J वृत्त° 6A, BJ Omit आप 7.7ABJ पीनत्वे हेतुं वदन 8-8 H, VOmit 9H, VOmit कर्मफल 10-10 H VOmat 11-11 W आश्रितोऽसीत्यत्राऽन 369 7-13-33-40 श्रीमद्भागवतम् ; गुरुश्रेष्ठ मधुकारमहासर्पो मधुमाक्षिकाजगरावंव ईदृशधर्मशिक्षकौ भवतः तदेवाऽऽह ययोः मधुकारमहासर्पयोः शिक्षया वृत्तिपर्यालोचनया वयं वैराग्यं परितोषं दैवाल्लब्धात् सन्तोषञ्च प्राप्ताः । तत्र मधुकाराद्वैराग्यं महासपात् परितोषञ्च प्राप्ता इत्यर्थः । । ३४ || एतदुभयं विवृणोति-विराग इति द्वाभ्याम् । तावत्सर्वेभ्यः कामेभ्यः विरागो मया मधुव्रतात् मधुमक्षिकात् शिक्षितः तच्छिक्षया मम वैराग्योदय इत्यर्थः । किं तच्छिक्षितम् ? तदाह-यथा मधुव्रतैरितस्ततः पुष्पेभ्य आनीय क्वचिन्निवेशितं मधु तत्स्वामिनो मधुव्रतान् हत्वाऽन्यो हरति तथा मधुवत् दुःखेनाऽऽर्जितं धनमन्यः पतिं धनस्य पति हत्वा हरेत्-इत्येतन्मधुव्रताच्छिक्षितमित्यर्थः ||३५|| अजगराच्छिक्षितमाह-अनीह इति । महाहिरिव अहमप्यनीहः निर्व्यापारः यदृच्छोपनताद्दैवाल्लब्धान्नादेः परितुष्टात्मा सन्तुष्टचित्तः नो चेत् यदृच्छेपनतं नो प्राप्तञ्चेत्तर्हि सत्त्ववान् धैर्यवान् बहूनि अहानि शये शयानोऽस्मि ।। ३६ ।। पीनत्वे हेतुत्वेन यदृच्छया प्राप्तात्परितोषं प्रपञ्चयति क्वचिदल्पमिति । क्वचित् कदाचित् अल्पं, कदाचिच भूरि बहु, कचि साधु, कचिच असाधु असमीचीनममृष्टं क्वचिच्च गुणवत् रसवत्, कदाचित् निर्गुणम् ||३७|| कदाचिच्छ्रद्धयाऽऽनीतं, कदाचिन्निन्दापूर्वकमानीतं वा, अन्नादिकं भुञ्जे अधि । कदाचिद्दिवा नक्तञ्च यदृच्छया प्राप्तं भुञ्जे ||३८|| एवं वस्त्रमपि दुकूलाद्यन्यतममन्यद्वा दैवाल्लब्धं वसे आच्छादयामि परिदधे च चीरं जीर्णवस्त्रञ्च । एवं दिष्टभुक् प्रारब्धभुक् सन्तुष्टचित्तश्चाऽऽहम् ।।३९ ।। कचिद्भूपृष्ठे एव कचि तृणादिषु शये । क्वचिच प्रासादोपरि पर्य तत्राऽपि कशिपों वा । तस्य दौर्लभ्यशङ्कां निराह-परेषामिच्छयेति । इदमुत्तरत्राऽप्यनुषञ्जनीयम् ॥ ॥४०॥ । विज० ननु सर्वानर्थशमने किं कारणमित्याशङ्क्य स्पृहा सर्वापदो निदानम् । अतस्तत्त्याग एव प्रथमतः कारणमित्याह – शोकेति । या स्पृहा मूलं येषान्ते तथा प्राणेऽर्थे च स्पृहां वैष्णवसिद्धान्ते तद्विरोधिनो जनात् प्राणसङ्कटे प्राप्ते प्राणरक्षणे स्पृहाऽपि न कार्या किमुताऽर्थे इति प्रदर्शनाय प्राणग्रहणम् ।। ३३ ।। 1 WOmnts भवतः 2 A,B. T. Omit कामेभ्य: 3A, B. T भ्रमरात् 4-4 W न चेत् 5–5W परेच्छयेति 6.WOmits आप 370व्याख्यानत्रयविशिष्टम् 7-13-41-46 वित्तवत: प्राणभयं वित्तस्पृहया शोकादिकं स्यादित्याद्युक्तमर्थ मधुकाराजगरदृष्टान्तेन बोधर्यात-मधुकारेति । गुरुत्तमाद्या शिक्षा साऽऽभ्यामेवाऽऽप्तेति गुरुत्तमावित्यूचे ||३४ || यथा च मधुव्रतं हत्वाऽन्यो मधुहरति तथा वित्तापादकं हत्वा कृच्छ्रादर्जितं राजाद्यन्यतमो हरेत् । मधुव्रतस्थितिं दृष्ट्वा सर्वकामेभ्यो विरागः शिक्षितः । । ३५ ।। उदरपोषण प्रयत्नशून्योऽनीहः नो चेद्यदृच्छया प्राप्तञ्चेत् महाहिरजगरः || ३६ || भूरिगुणोपेतं कस्मिंश्चिदिवाऽह्नयेव भुक्त्वा नक्तं भुञ्जे, कस्मिंश्चिद्दिने नक्तं भुक्त्वा अह्नि भुञ्जे । । ३७.३८ ।। क्षौमं दुकूलमित्यादिकमेकस्मिञ्जन्मनि बहुजन्मनि चेति यथा योग्यमङ्गीकर्तव्यम् । देवलब्धेन भुञ्ज इति दिष्टभुक् क्षौमाद्याच्छादनं गजादिभिश्चरणं क्षत्रजन्मनि प्रासादादिशयनं भूपृष्टशयनञ्च पश्वादिजन्मनि भस्मादौ शयनं श्वानादिजन्मनि बाल्ये च अजिनादि अजिनाद्याच्छादन मृष्यादि जन्मनि अस्मिञ्जन्मनि जन्मान्तरं वा । । ३९.४० ।। क्वचत्स्त्रातोऽनुलिप्ताङ्गः सुवासाः गलङ्कृतैः । रथेभावैश्वरे क्वाऽपि दिग्वासा ग्रहवद्विभो ! ।। ४१ ।। नाऽहं निन्दे न च स्तौमि स्वभावविषमं जनम् । एतेषां श्रेय आशासे उतैकात्म्यं महात्मनि । ।४२ ।। विकल्पं जुहुयात् तन्मनस्यर्थविभ्रमे । मनोवैकारिके हुत्वा तन्मायायां जुहोम्यनु ।। ४३ ।। आत्मानुभूतौ तां मायां जुहुयात्सत्यदृङ्मुनिः । ततो निरीहो विरमेत् स्वानुभूत्याऽऽत्मनि स्थितः ।। ४४ ।। स्वात्मवृत्तं मयेत्थं ते सुगुप्तमपि वर्णितम् । 10 व्यपेतं लोकशास्त्राभ्यां भवान् हि भगवत्प्रियः ।।४५ ।।
- A देवाल 2 - 2 स्रग्व्यलङ्कृतः 3 M, Ma श्चरन् 4-4 M. Ma A.B.G,JT वत्कचित् 5A, B.G.JT तां 6 A,B,GJT तां A. B.G.J. T पत्यनु: M. Ma त्यमुम् 8. HV तत्त्वह° 9 M. Ma ‘मनु° 10 A,B, G,J.T त्परः 371 7-13-41-46 श्रीमद्भागवतम् नारद उवाच धर्म पारमहंस्यं वै मुनेः श्रुत्वाऽसुरेश्वरः । पूजयित्वा ततः प्रीत आमन्त्र्य प्रययौ गृहम् ।।४६ ।। इति श्रीमद्भागवत महापुराणे श्रीवयासिक्यामष्टादशसाहस्यां श्रीब्रह्मविद्यायां पारमहंस्यां संहितायां सप्तमस्कन्धे युधिष्ठिरनारदसंवादे यतिधमं त्रयोदशोऽध्यायः ॥ ११३ ॥ । श्रीध० कचिदिति । चरे विचरामि । कचिद् ग्रहवद्दिगम्बरो विचरामि । । ४१ ।। 3 न च मानाव॑मानकर्तृषु मम वैषम्यमित्याह- नाऽहमिति । नाऽहं निन्दामि, नैं च स्तोमि। महात्मनि विष्णो ||४२ || एवम्भूततत्वेन स्थितावुपायमाह - विकल्पमिति द्वाभ्याम् । चित्ते भेदग्राहकमनोवृत्ती अर्थरूपो विभ्रमो यस्मिन् मैंनसि तन्मनां वैकारिकेऽहङ्कारे तमहङ्कारम् अनु अनन्तरं महत्तत्त्वद्वारेणेत्यर्थः ।।४३।। 6- आत्मेति । सत्यमेव पश्यतीति तथा । । ४४ ।। 6 स्वेति । मन्ददृष्ट्या लोकशास्त्राभ्यां व्यपेतं, न तु तत्त्वदृष्ट्या यतो भवान् भगवत्प्रियः ।।४५,४६ ।। sa श्रीमद्भागवत सप्तमस्कन्धं श्रीश्रीराम विरचितायां भावार्थदीपिकायां arrerrar aiiiऽध्यायः ।। १३ ।। वीरः स्नातमनुलिप्तं चन्दनेन चाऽऽङ्गं यस्य, शोभनं वासां वस्त्रं यस्य सः, सग्भिरलङ्कृतः रथादिभिर्यानिः चरे सरे । कचिच दिग्वासा दिगम्बरः ग्रहवझरे, हे विभो ! ।। ४१ । । न च मानावमानादिकर्तृषु मम वैषम्यमित्याह - नाऽहमिति । स्वभावत एव विषमं जनं स्तुतिनिन्दयोः कर्तारं न स्तौमि न निन्दे च । किन्तु तेषां जनानां सर्वेषां श्रेयः धर्मादिरूपम् उताऽपि च महात्मनि भगवति ऐकात्म्यमेकचित्तत्वञ्च आशासे प्रार्थये ।।४२ || 1 M,Ma व्हान 2 A,B,J 3- 3H,V Omit 4 ABJ चित्तौ 5-5 HV Omit 6-6. H,V Omit 7. A, B,J श्वत्पर: 18 A, B.T सञ्चरामि 372 व्याख्यानत्रयविशिष्टम् 7-13-41-46 इत्थमन्यस्याऽप्यवस्थितौ उपायमाह-विकल्पमिति । विकल्पं जतिरूपादिविकल्पं चित्तं मनोव्यापार जुहुयात् प्रलीनं भावयेत् । तचित्तमर्थविभ्रमे देहात्मभ्रमहेती मनसि मनश्च वैकारिके सात्त्विकाहङ्कार, तच वैकारिकं मायायां मूलप्रकृतौ जुहुयात्। सर्वत्र होमो नाम लयानुसन्धानरूपः ।। ४३ ।। 1 ताञ्च मायां आत्मानुभूतौ जुहुयात् । ततः सत्यं स्वात्मशरीरकं परमात्मानं पश्यतीति सत्यहरु मुनिः तन्मननशीलः, निरोहो निश्रेष्टः स्वानुभूत्यात्मनि परमात्मात्मकं परिशुद्धजीवस्वरूपे स्थितः तदनुसन्धानपर विरमेत्प्रारब्धावसाने कलेबरात् विरमेत् ॥ ४४ ॥ ॥ " उक्तं स्ववृत्तमुपसंहरति-स्वात्मवृत्तमिति । इत्थं मया गुप्तमपि स्वात्मनो मम वृत्तं मन्ददृष्ट्या लोकशास्त्राभ्यां व्यपेतं न तु तत्त्वदृष्ट्या व्यपेतं बहिर्भूतं ते तुभ्यमुपवर्णितम्, हि यस्मात् भवान् भगवत्परः, अतो गुप्तमप वृत्तमुपवर्णितमित्यर्थः ।।४५ ।। एवं मुनिनोपवर्णितं पारमहंस्यं तुर्याश्रमनिष्ठानां गुणं श्रुत्वा असुरेश्वरः प्रह्लादः तं यति प्रीतम्सन पूजयित्वा आमन्त्र्य अनुज्ञाप्य स्वगृहं प्रति ययौ । ४६ ।। इति श्रीमद्भागवतं मस्कन्धं श्रीवीरराघवदुषा लिखितायां भागवतचन्द्रचान्द्रिकायां arratriariesध्यायः ।। १३ ।। विज० दिग्वासाः दिगम्बरः ।। सत्त्वादिगुणस्वभावेन विषमं सात्त्विकराजसतामसभेदभिन्नं सर्वेभ्या भयं मत्त इति यतिधर्मत्वात् भूतानां भद्रमेवाऽऽशासे । तत्राऽपि भगवत्स्वामित्वं न विस्मरामीत्याह- आशाम इति । उतेत्याशास इत्यनुवर्तते । जगत एक एव स्वामीति भावमेकात्म्यम् उताऽऽशासे । कस्मिन्विषयं ? महात्मान भगवद्विषये इत्यर्थः । ।४१,४२ ।। तुर्यावस्थेन विहितोपासनानन्तरमिदञ्च कर्तव्यं ब्रह्मप्राप्तिमार्गत्वादित्याह - विकल्पमिति । विकल्पं जगचित मनोवृत्त्यभिमानिनि न्यसेज्जुहुयात् । जगञ्चित्ताख्यानयधीनमिति चिन्तयेत् । चित्तमग्निमर्थेषु भ्रममाणे भगवत्युपा- धावमाने मनसि मनो नामेन्द्रियाधीनतया तिष्ठतीति चिन्तयेत् । मन इन्द्रं वैकारिके रुद्रे हत्वा सञ्चित्यामुं रुद्रं 1 - - 1 A, B, T गुप्तमुप 2. W Omits यति 373 7-13-41-46 श्रीमद्भागवतम् मायायां प्रकृतिविकारे महत्तत्त्वे विरिञ्चे सञ्चिन्त्य तां मायां तं विरिञ्चं वाऽऽत्मानुभूती चित्प्रकृती जुहुयात् चिन्तयेत् । “चित्ताख्याग्रेरधीनं हि जगदेतद्विचिन्तयेत्। मनांनामेन्द्रवशगमग्रि प्रति चिन्तयेत्” (समयाचारे) इति त्रा वाक्यात्सर्वमवगन्तव्यम् । अत जडकार्यस्य जडकारणात्मकत्वं चेतनस्य चेतनाधीनत्वं चिन्तनीयमित्यर्थः । तामाऽऽत्मानुभूतिं स्वानुभूतेर्लक्ष्म्या आत्मनि स्वामिनि पत्यो निरन्तरं चिन्तयेत् । ततो मुनिरनन्तरं कृतकृत्यां “वत्ता वेद्यस्य सर्वस्य मुनिस्सद्भिरुदाहृतः " (उत्पलमाला) इत्युत्पलमाला वचनात् । किञ्च सत्यं साधुगुणपूर्ण विष्णुं पश्यतीति सत्यदृक् स्वानन्दानुभवात्मनि स्वमहिम्न स्थितः । “महिनि स्वे महीयते” ( भाग. 1-3-34) इति वचनात् । स्वरूपानन्दज्ञानात्मनि ब्रह्मणि स्थित इति वा । निरीहः अतएव निषिद्धचेष्टारहितो विरमेत्, कृत्यादिति शेषः । । ४३,४४ ।। } 1 प्रतिपादितमर्थं निगमयति-स्वात्मेति । मया स्वात्मनो मम वृत्तं तुभ्यमनुवर्णितमित्यन्वयः । स्वात्मनो जीवस्य वा परमात्मनो वा कीदृशम् मुखतो लोकशास्त्राभ्यां व्यपेतं रहितम्, आन्तरतो विपरीतत्वेन प्राप्तं शास्त्रसिद्धत्वाच्छास्त्रीयमित्यर्थः “अशास्त्रीयत्वान्मुखतः शास्त्रापेर्तामदं विदुः । शास्त्रनिर्णयगम्यत्वाच्छास्त्रीयमभिधीयते (समयाचारे) इति वचनादुक्त एवार्थः । इदं सिद्धमभिप्रेत्याह-भवानिति ।। ४५ ।। ततः प्रह्लादेन किं कृतमित्यतस्तद्गमनमाह - नारद इति । पारमहंस्यं परमहंसानां निवृत्तिमार्गस्थानां विद्यमानम् ।।४६ ।। इति श्रीमद्भागवत महापुराणं पारमहंस्यां संहितायां श्रीविजयध्वजतीर्थाविरचितायां पदस्वावल्यां टीकायां स्कन्धे त्रयोदशोऽध्यायः ॥ ११३ ॥
374 चतुर्दशोऽध्यायः (विजयध्वजरीत्या पञ्चदशोऽध्यायः) युधिष्ठर उवाच 1 गृहस्थ एतां पदवीं विधिना येन चाऽञ्जसा । यायाद्देवऋषे ब्रूहि मादृशो गृहमूढधीः । । १ । । नारद उवाच
- साधुपृष्टं महाराज! लोकान्साध्वनुगृह्णता । 5- 5 6 एतत्तुभ्यं प्रवक्ष्यामि नैष्कर्म्य कर्मणो यतः । । २ । । गृहेष्ववस्थितो राजन् क्रियाः कुर्वन् गृहोचिताः । वासुदेवार्पणं साक्षादुपासीत महामुनीन् ||३|| शृण्वन् भगवतोऽभीक्ष्णमवतारकथामृतम् । 7 श्रद्दधानो यथाकालमुपशान्तजनावृतः ॥ ४ ॥ ॥ सत्सङ्गाच्छनकैस्सङ्गमात्मजायात्मजादिषु । 9 विमुञ्चन्मुच्यमानेषु स्वयं स्वप्नवदुत्थितः । । ५ । । यावदर्थमुपासीनो देहे गहे च पण्डितः । विरक्तो रक्तवत्तत्र नृलोके नरतां न्यसेत् ॥ ६ ॥ ॥ 10 ज्ञातयः पितरौ पुत्राः भ्रातरस्सुहृदः परे । यद्वदन्ति यदिच्छन्ति चौनुमोदेत निर्ममः ।।७।।
- H,V संवृतः 2. A, B, G.J. T यातिदे ° 3. H.V.W* This verse is not found in A, G.J, T editions 4 H. M. MaV काना मन् 5- -5. H,M,Ma, V तत्त्वन तदहं वक्ष्यं 6. 6. H. M.Ma.V येन कर्मणां 7 M. Ma द्रुतम् 8.M.Ma त° 9 A.B.G,J.M. Ma Ta
- A,B, G,J,M, Ma. T दो परे 11. M. Ma अनु 3757-14-1-9 श्रीमद्भागवतम् दिव्यं भीमञ्चान्तरिक्षं वित्तमच्युतनिर्मितम् । तत्सर्वमुपयुञ्जान एतत्कुर्यात्स्वतो बुधः ॥ १८ ॥ । यावदिभ्रयेत जठरं तावत्स्वत्वं हि देहिनाम् । अधिकं योऽभिमन्येत सस्तेनो दण्डमर्हति । । ९ ॥ श्रीश्रीधरस्वामिविरचिता भावार्थदीपिका चतुर्दशं गृहस्थस्य परमो धर्म ईर्यते । देशकालादिभेदेन पुंसः श्रेयो विशेषकृत् ।। गृहस्थधर्ममुल्लङ्ग्यमोक्षं प्रति अन्तरङ्गत्वेन प्रथमं वनस्थयतिधर्मेष्वभिहितेषु गृहस्थस्य मोक्षो न स्यादित शङ्कितचित्तः पृच्छति गृहस्थ इति ॥ | १ ||
तस्य मोक्षधर्मानाह गृहेष्वित्यादि यावदध्याय समाप्ति । साक्षाद्वासुदेवार्पणं यथा भवत्येवं कुर्वनु- पासीत । । २-४ ।। सत्सङ्गादिति । स्वयमेव मुच्यमानेषु वियुज्यमानेषु यथा स्वप्रादुत्थित्तः पुमान् स्वप्रदृष्टेषु पुत्रादिषु सङ्ग विमुञ्चति तद्वत् ॥ ५ ॥ नन्वेवम्भूतस्य दुर्जनैरभिभूयमानस्य कुतो गृहोचिताः क्रियाः स्युः ? तत्राऽऽह यावदर्थमिति अन्तस्त्वना- सक्तां बहिस्त्वासक्त इव नृलोके जनमध्ये नरतां मनुष्यतां न्यसेत्, पुरुषीकार माविष्कुर्यादित्यर्थः । । ६ । । 8 आग्रहन्तु क्वाऽपि न कुर्यादित्याह ज्ञातय इति ।।७।। 10- 1 नन्वेवं सर्वानुमोदने वित्तक्षयप्रसङ्गात्कुतो जीवनं कुतो वा कर्मकरणम् ? तत्राऽऽह-दिव्यमिति । दिव्यं वृष्ट्यादिभिर्जातं धान्यादि। भौमं भूम्यां जातं सुवर्णादि आन्तरिक्षमकस्मादेव प्राप्तम्। एवं स्वत एवाच्युतनिर्मितं देवलब्धं यत् । एतत्पूर्वोक्तकर्मादि ॥ १८ ॥ 11 देवाद्भूरिलाभे जातेऽपि तत्राऽभिमानो नकार्य इत्याह यावदिति । भ्रियेत पूर्येत । । १९ ।। 1 A.B.G.J.T भुञ्जान: M.Ma भुञ्जीरन 2 M Ma न स्वीकु 3 HV 4ABJ पुन: 5 A. BJ Omit धर्म 6. AB, Jad तहि 7 HV 0 Omit स्वप्नात् 8 HV मनुष्य ABJ 10-10 A,B. J निधानादि 11 HV तक 376 व्याख्यानत्रयविशिष्टम् श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका 7-14-1-9 3 एवमाश्रुताश्रमत्रयधर्मो गृहस्थाश्रमधर्मान् बुभुत्सुः पृच्छति युधिष्ठिरः गृहस्थ इति । हे देवऋष ! गृहेष्वेव मूढा धीर्यस्य गृहासक्तचित्तो मादृशो गृहाश्रमस्थः पुमान् येन विधिना एतां पदवीं तुर्याश्रमिगम्यां पदवी मार्ग, मुक्तिमित्यर्थः । यायात् प्राप्नुयात् तं विधिं ब्रूहि ||१|| एवमापृष्टगार्हस्थ्यधर्मो देवर्षिः तत्प्रश्रमभिनन्दन तान् धर्मान् वक्तुं प्रतिजानीते-साध्विति । हे महाराज ! जानताऽपि त्वया लोकान् साधु यथा तथाऽनुगृह्णता साधू पृष्टम् । एतत्त्वत्पृष्टं गार्हस्थ्यव्रतमहं तुभ्यं प्रवक्ष्यामि, यतः कर्मणः मया वक्ष्यमाणगार्हस्थ्यधर्मात् कर्मणां मुक्तिप्रतिबन्धकानां पुण्यपापात्मकानां निरासद्वारा नेष्कम्य ज्ञानयोगलाभो भवेत् ।।२।। J 1 एवं प्रतिज्ञाय गार्हस्थ्यधर्मानाह-गृहेष्वित्यादिना यावदध्यायसमाप्ति । यद्यपि प्रथमाश्रमधर्मकथनानन्तरमंत्र एतदाश्रमधर्मवर्णनं युक्तं क्रमप्राप्तत्वात् तथाऽपि गार्हस्थ्यधमांणां बाहुल्यात्, महता प्रबन्धन वर्णनीयत्वात् आश्रमान्तरधर्मवर्णनानन्तरं ते कथ्यन्ते क्रमानादराद्वा । अत्रकांचद्वदन्ति मोक्षान्तरङ्गत्वंन प्रथमं वनस्थर्यात धर्मानभिधाय पश्चाद्गृहस्थधर्मानभिदधातीति तन्मन्दम्-“अतस्त्वितरज्यायो लिङ्गाञ्च” (ब्र.सू. 3-4-39) इनि शारीरकन्यायेन ब्रह्मविद्यानुग्राहकाल्पधर्माश्रमान्तरापेक्षया तदनुग्राहकबहुधर्मक गार्हस्थ्यस्यैव अन्तरङ्गत्वात्. अतो यथोक्त एवाऽऽशयः । हे राजन् ! गृहेष्ववस्थितः गृहाश्रमस्थः गृहोचिता आश्रमानुगुणाः क्रियाः कर्माणि सन्ध्योपासनपञ्चमहायज्ञादीनि आवश्यकानि साक्षाद्वासुदेवार्पणं यथा भवति तथा कुर्वन् फलसङ्गकर्तृत्वत्याग- पूर्वकंकुर्वन् महामुनीन् उपासीत भगवद्गुणमननशीलान् महाभागवतान् उपासीत सेवेतेत्यर्थः ।। ३ ।। 5 कथम्भूतः ? तेभ्यो भगवतः अवतारकथामृतमभीक्ष्णं पुनः पुनः यथाकालमावश्यकधर्मानुष्ठानात्रशेषितं कालमुपशान्तजनैस्सहितः श्रद्धापूर्वकं श्रृण्वन् ||४ | ! एवं सतां सङ्गात् देहदारपुत्रादिषु शनकैस्स विमुञ्चेत्, तेषु अहम्ममताद्यभिमानं त्यजेत्। एवं मुच्यमानेष उक्ताभिमानविषयेषु सत्सु देहादिषु स्वप्रवदुत्थितो यथा स्वप्ने तद्विषये पुत्रादौ तस्मादुत्थितः तत्कालमात्रानुभाव्यतां मन्यते ॥ ५ ॥ ० 1 A. B. Tadd सन्ध्यभाव आर्ष: 1 2 A, B, T या 3 Wamits मार्ग 4 Womtts तत् 5-5 Womits 6 ABT भाव्यत 377 7-14-1-9 श्रीमद्भागवतम् तथा देहे गेहे च, चशब्दात् दारादिषु च पण्डितः अस्थितरत्वात्पुरुषार्थज्ञानवान्, तत्र दहादा स्वयं विरक्तोऽपि रक्तवदासक्तवत् यावदर्थं प्राणधारणापेक्षितमर्थमुपासीनः स्वीकुर्वन् नृलोके नरशरीर नरतां न्यसेत् अनुसन्दधीत, नरत्वादिकं देहगतं पश्येत्, नत्वात्मन्यनुसन्दधीतेत्यर्थः । । ६ । । ज्ञात्यादय स्तंभ्योऽन्यं च यद्वदन्ति यचेच्छन्ति तत्स्वयं निर्ममः ममकाररहितो मोदेत अनुमोदेत ॥ १७ ॥ ་ 1 यावदर्थपरिग्रह इत्येतदेव विवृणोति यद्यद्भगवता निर्मितं प्रापितं दिव्यादिभेदभिन्नं वित्तं तत्र दिव्यं वित्तं वृष्ट्यादिभिर्जातं धान्यादि, भौमं भूम्यां जातं सुवर्णादिरूपम्, आन्तरिक्षमकस्मादेव प्राप्तम् । यद्वा-दिव्यं वित्तमकांलोकादि, आन्तरिक्षं वर्ष, भौमं तृणादि । तथैतत्सर्वमुपयुञ्जानो विनियुञ्जान अबुधोऽचित्रकी चेत् स्वतः स्वत्वेन कुर्यात् । अबुधश्चेत्तदेतत्सर्वं स्वत्वेनाभिमन्येतेत्यर्थः । यद्रा बुध इत्यवच्छेदः । विवेकी तत्सर्वमुपयुञ्जानः एतद्यथोपयुक्तं स्वतः कुर्यात् स्वत्वेन स्वीकुर्यात् देहधारणमात्रांपयुक्तमेव स्वीकुर्यादित्यर्थः ॥ ८ ।। 3 अधिकं न स्वीकुर्यादित्यभिप्रयन् न तस्मिन् स्वत्वाभिमानं कुर्यादित्याह - यावदिति । हि यस्मात्, यावज्जठरमुदरं भ्रियेत पूर्येत तावदेव स्वत्वं देहिना मुदरभरणापयुक्त एव हि देहिनां स्वत्वाभिमान इत्यर्थः । योऽधिकमपि स्वत्वेनाऽभिमन्येत सपुमान् स्तेनश्चोर एव, यत एवं ततो दण्डमेवाऽर्हति । इह दण्डाभावेऽपि अमुत्र दण्डमहत्येव । यद्वा, संसृतिरूपं दण्डमर्हतीति भावः ॥ ९ ॥ 4 श्रीविजयध्वजतीर्थकृता पदरत्नावली सर्ववर्णाश्रमाणां गृहाश्रममूलत्वात् सूचीकटाहन्यायेन वर्णाद्याश्रमधर्मं निरूप्य गृहाश्रमधर्म निरूपयत्यस्मिन्नध्याये । तत्र “नाऽपृष्टः कस्यिचिद्ब्रूयात्” (भार. 12-276-34 ) इति न्यायात् युधिष्ठिरः पृच्छतीत्याह- युधिष्ठिर इति । एतां पदवीमन्याश्रमविषयां, विधिना प्रकारेण ॥ १ ॥ ॥ नैष्कम्यं मोक्षसाधनत्वम् ॥ २ ॥ गृहोचिताः क्रियाः पञ्चयज्ञलक्षणा:-“जप (पञ्च) यज्ञप्रसिद्ध्यर्थं विद्याञ्चाऽऽध्यात्मिकी जपेत् । बलिकर्मस्वधाहोमस्वाध्यायातिथिसत्क्रियाः । भूतपत्रमर ब्रह्ममनुष्याणां महामखा:” (याज्ञ. स्मृ 1-101.102) इति याज्ञवल्क्यः । वासुदेवार्पणं कुर्वन्निति शेषः ||३|| 1 A,B, T नृ° 2 A.B. T अनुसन्दधीत 3. Womits हि 4 A. B. T add एवं हि 378 व्याख्यानत्रयविशिष्टम् उपशान्तजनेन सन्यासिजनेन आहतं कामितम् ॥ १४ ॥ स्वप्रं दृष्ट्वोत्थितः स्वप्नदृष्टपदार्थसङ्ग यथा जहाति तथा जायादिसङ्गं मुञ्चेदित्यन्वयः ॥ ५ ॥ 7-14-10-17 यावदर्थो यावद्देहयात्राप्रयोजनो देहादावुपासीनोऽवतिष्ठमानस्तत्र देहादी रक्तवत् स्निग्धवत् नरतां नरत्वं न्यसेत् त्यजेत्, यतिर्भवेदित्यर्थः ।।६, ७ । । आन्तरिक्षं द्यावापृथिव्योर्मध्यभवमच्युतेन निर्मितं यद्रित्तमुपयुञ्जीरन, लोका इति शेषः । तत्सवं जानन स्वकीयमिति न स्वीकुर्यात् ॥ ॥७॥ } यावदर्थ इत्युक्तं विवृणोति यावदिति । जठरं यावदन्तं भ्रियेत गृह्णाति तावदन्तं स्वत्वं स्वकीर्यार्मात स्वीकुर्यात्, ततोऽधिकादाने दण्डयोग्यमित्याह- अधिकमिति । । ९ । । मृगोष्टखरमर्काखुसरीसृप बिमक्षिकाः । आत्मवत्पुत्रवत्पश्येत् तैरेषामन्तरं कियत् । ११० ।। त्रिवर्गं नातिकृच्छ्रेण भजेत गृहमेध्यपि । यथादेशं यथाकालं यावद्दैवोपपादितम् ।।११।। 5 $ आश्वाघान्तावसायिभ्यः कामान् संविभजेद्यथा । अप्येकामात्मनो दारा नृणां स्वत्वग्रहो यतः । ।१२ । । जह्याद्यदर्थे स्वान्प्राणान् हन्याद्वा पितरं ‘गुरुम् । 10 तस्यां स्वत्वं स्त्रियां जह्यात् यस्तया ह्यजितो जित: ।।१३।। 11 12 क्रिमिवि भस्मनिष्ठान्तं क्वेदं तु स्वकलेबरम् । कं तदीयरतिर्भार्या वाऽयमात्मा नभश्छेदः । । १४ । ।
- M. Ma खराध 2 A, B, GJT प्रखगम’ 3 M. Ma कान 4 A.B.G.J.M.Ma. T नः पु° 5 M. Ma पश्चभ्योन्ते 6 ABJ 7- - 7. HV अप्यकामहता दारा: M. Ma आर्श्वतान्महतो दारान् 8 A.M.Ma “स9A.B.G.JT स्वप्रा 10 A.B.G.J.M.Ma. T यस्तेन 11 A,B, G.J.M,Ma,T कृ० 12. A, B, G, J,M,Ma. T तुच्छ 13 A.B.G.J.M. Ma. TÍद. 379 7-14-10-17 श्रीमद्भागवतम् सिद्धेर्यज्ञावशिष्टार्थः कल्पयेद्वृत्तिमात्मनः । शेषे स्वत्वं त्यजन्प्राज्ञः पदवीं महता मियात् ।। १५ ।। देवेनृषीन् नृभूतानि पितॄनात्मानमन्वहम् । स्ववृत्त्या गतवृत्तेन यजेत पुरुषं पृथक् ।।१६।। यर्द्धात्मं नोऽधिकाराद्याः सर्वास्स्युर्यज्ञ सम्पदः । वैतानिकेन विधिना ह्यग्निहोत्रादिना यजेत् । । १७ ।। श्री अत एव यं कमपि स्वगृहं क्षेत्रं वा प्रविश्य भुञ्जानं न निवारयेदित्याह मृगेति । मर्को मर्कटः, सरीसृपः सर्पः, विमक्षिकाः मक्षिकाश्च तैः पुत्रैरेषां मृगादीनां कियदन्तरम् । । ९,१० ।। त्रिवर्गमिति । अतिकृच्छ्रेणाऽऽसाद्य न भजेतु किन्तु यावद्देवप्रापितं तावदेव भुञ्जीत । । ११ । । 10 11- आश्वेति । श्वानश्च अघाश्च पतिताः, अन्तावसायिनः नापितप्रभृतयः तानभिव्याप्य यथार्ह कामान् संविभजेत् स्वभोग्याद्विभज्य दद्यात् । यद्यपि एकैवाऽऽत्मनो दारा भार्या, तस्यामतिथिशुश्रूषणे नियुक्तायां स्वस्य शुश्रूषाहीयेत, यस्याञ्च नृणां स्वत्वग्रहो, ममैवेयमिति आग्रहः, तामेकामपि संविभजेत्, अतिथ्यादि शुश्रूषणे नियुञ्जीतेत्यर्थः । न तु अन्यथा मन्तव्यम्, यथार्ह संविभजेदित्युक्तत्वात् ।। १२ ।। एवञ्चेत् तेनेश्वरो वशीकृतः स्यादित्याह जह्यादिति । यदर्थे यन्निमित्तै अन्यैरजितोऽपीश्वरः तेन जित एव ।।१३।। 16 ननु कथमेवं तस्यां स्वत्वाभिमानो हातुं शक्यः, तत्त्वविचारेणेत्याह- क्रिमीति । क्रिमिविड्भस्मसुनिष्ठा पर्यवसानमन्ते यस्य तदीया देहार्थारतिर्यस्यां सा, स्वमहिम्ना नभोऽपि छादयतीति तथा । । १४ ।। सिद्धेरिति । किञ्च सिद्धैः देवलब्धः यज्ञावशिष्टार्थः पञ्चयज्ञशेषैरन्नादिभिः । महतां निवृत्तानाम् ।। १५ ।। देवानिति एतद्विवृण्वन्नाऽऽह देवादीन्पञ्चयज्ञदेवताः आत्मानञ्च । एवं पृथक् पुरुषमन्तर्यामिणमेव यजेत । । १६,१७ ।। वीर यतोऽधिके स्वत्वाभिमानो दण्डहेतु:, अत एव तद्भक्षणे प्रवृत्तान्मृ गोष्ट्रादीन् आत्मनः स्वस्य पुत्रवत्पश्येत्
- M,Ma “जेा” 2. A,B, G,J, M, Ma, T वि° 3. M, Ma करोऽस्ति : W कारस्स्यात् 4. A,B, G,J, M, Ma, T अ°5. A,B, J° 6. A,B,J Omit विमक्षिका: 7-7. HV Omit 8. A,B, J पा° 9. A,B, J भजेत् 10. A,B, J से 11-11A,B, J चाण्डालादय: 12. A,B,J
- A,B,J यिशु 14.A,B, J Omit से 15. A,B, J तम् 16A,B, J कृ० 380व्याख्यानत्रयविशिष्टम्
7-14-10-17 पुत्रानिव मन्येत, न तु निगृह्णीयादित्यर्थः । तथाहि तैः पुत्रेस्सह एषां मृगादीनां कियदन्तरं न किञ्जिदप्यन्तरं न किञ्चिदपि तारतम्यमस्तीत्यर्थः । तत्र मृगाः शुनकमार्जारादयः, मर्का मर्कटः, आखुः मूषकः सरीसृपा अन्य सर्पणस्वभावा जन्तवः, विमक्षिकाः विशब्दः पादपूरणार्थ: विशिष्टमक्षिका इति वा । सरीसृप्खगेत वा पाठैः । ।१० ।। 1. विवृतमर्थमुपसंहरति-त्रिवर्गमिति । स्वयं गृहस्थोऽप्यनेन तदुपयुक्तवर्गत्रयनिष्ठता सूच्यते । अति- कृच्छ्रेणाऽतिप्रयासेन त्रिवर्ग धर्मार्थकामान् न भजेत न सेवेत। देवात्प्राप्तैरेव तुष्येदित्यर्थः । तदेवाऽऽह यावद्देवन देशकालानुगुण्येन प्रापितं तदेव यथोपयुक्तं भजे ||११ । । I धर्मान्तरमाह - श्वानश्चाघा अतिपाप्मानश्च अन्तावसायिन: चाण्डालादयश्च तानभिव्याप्य तेभ्यो यथोचितं कामान् संविभजेत् यथाशक्ति तदपेक्षितानन्नादीन् दद्यादित्यर्थः । सङ्गमात्मजायासुतादिषु विमुञ्चेदित्युक्तम्, जायासङ्गत्यागमुपपादर्यात अपीति । आत्मनः स्वस्वदारान् भार्यामिकामपि जह्यात् । तस्यां स्वत्वाभिमानं त्यजेदित्यर्थः । एतदेव वक्तुं तावत्तस्या दुस्त्यजत्वमाह-यतो यस्यां भार्यायां नृणां स्वत्वग्रहः ममंत्रयमिति आग्रहः ।। १२ ।। यदर्थे यद्भार्यार्थ स्वकीयान्प्राणान् पितरं गुरुं वा हन्यात् । एवं दुस्त्यजाभायेत्युक्तम्। एवम्भूतायां तस्यां स्त्रियां भार्यायां स्वत्वं जह्यात् स्वत्वाभिमानं न कुर्यादित्यर्थः । यः पुमानेवं जह्यात् तेन पुंसा अजितः कैरप्यजितः परमात्मा जितः वैशीकृतो भवति ।। १३ ।। कथमेवं तस्यां स्वत्वाभिमानस्त्यक्तुं शक्यः । तत्त्वविचारेणेत्याह- क्रिमीति । क्रिमिव भस्मसु निष्ठापर्यवसानमन्तो यस्या तदिदं कलेबरं क्व ? तदीया देहार्थारतिर्यस्यास्सा भार्या क्क ? नभश्छदः आकाशस्याऽपि छादयिता आकाशतुल्यो निर्लेप इत्यर्थः ईदृश आत्मा क? इत्येवं तत्त्वविचारेण जह्यादित्यर्थः || १४ || , } यावदर्थपरिग्रह इति दैवाल्लब्धेष्वपि प्राणमात्रोपयुक्तान्नादिपरिग्रह उक्तः । इदानीं तैरपि यजावशिष्टेरेवाऽथे रात्मनो वृत्तिं कल्पयेदित्याह - सिद्धैरिति । सिद्धैर्देवाल्लब्ध: यज्ञावशिष्टेः पञ्चमहायज्ञादिभि: अवशेषितैरेवार्थः अन्नादिभिः आत्मनः स्वस्य वृत्तिं प्राणधारणरूपां कल्पयेत् । शेषे यज्ञाद्यनुपयुक्ते स्ववृत्त्यनुपयुक्तं च देवालब्धेऽप्यथं स्वत्वाभिमानं त्यजेत् । प्राज्ञः एवंविधज्ञानवान् महतां पदवीं महद्भिर्गम्यां मुक्तिरूपां पदवी प्राप्नुयात् ।। १५ ।। 1–1. Womits 2. A, B, T अन्तेऽव° 3-3 W. omits 4. A.B.T कृ 5 A, B, T कृ 381 7-14-10-17 श्रीमद्भागवतम् एतद्विवृण्वन्नाह - देवानृषीन् नृन् मनुष्यान्भूतानि पितॄंश्च महायज्ञदेवता आत्मानञ्च स्ववृत्त्या याजनाध्यापनादि पूर्वोक्तवृत्त्या आगतेनार्जितेन वित्तेनाऽन्वहमहरहः पृथक् पुरुषं देवाद्यन्तरात्मानं परमपुरुषं यजेत, एकमेव परमपुरुषं देवादिशरीरभेदेनाऽन्तरात्मत्वेनाऽवस्थितमाराधयेदित्यर्थः । । १६ ।। किञ्च । यहि यदाऽऽत्मनः स्वस्याऽधिकारः “अर्थी समर्थो विद्वांश्च” इत्युक्तोऽधिकारः स्यात्, तदा सर्वा यज्ञसम्पदः स्युरेव । यथाधिकारं सर्वे यज्ञाः कर्तव्या एवेत्यर्थः । वितानो यज्ञग्रन्थः श्रौतकल्पसूत्रादिरूपः तदुक्तेन विधिना अग्रिहोत्रादिकर्मणा परमपुरुषं यजेत ।।१७।। विज . " आखुभुपृषदंशश्च मार्जरो मर्क उच्यते” इत्यभिधानम् । वयः पक्षिणः, अन्तरं भेदः, कियान् न कोऽपि पराधीनत्वाविशेषात् ।। १० ।। अतिकृच्छेण शास्त्रविहितमार्गेण शूद्रप्रतिग्रहादिलक्षणेन गृहमेधी गृहस्थोऽपि सर्वाश्रयत्वेऽपि देवोप- पादितं यवादिव्रीहिजात, मयाचितोपपन्नं वा । । ११ । । कर्माचेारग्रहणं प्रयोजनं न ग्राम्यभोगः, तथात्वे तदाशापूरणस्य दुस्साध्यत्वेन तत्प्रयत्ने महान्दोष आपद्येत, तदभिप्रायेणाह - आम्वेति । यदर्थे येषामर्थे कामपूरणार्थं स्वप्राणान् जह्यात् पितरं वा इन्यात्, तद्विरोधे सतीति शेषः । किञ्च । यतो येभ्यो नृणां सत्त्वग्रहो सत्त्वगुणग्राहो धैर्यनिग्रहो, भवतीति शेषः तानेतान्महतो दारानात्वा कामान्यथायोग्यं संविभज्य श्रेयसे, घटेतेति शेषः ।।१२।। यद्यङ्गना प्राणाद्यपहारिणी तर्हि तया श्रेयसे घटनं कथम् ? इत्याशङ्क्याऽऽह-यस्यामिति । सत्त्वग्रह इत्यादिकमुत्तरत्राऽपि सम्बध्यते । अजितोऽपि यस्यास्सत्त्वग्रहः तस्यां स्त्रियां तेन सत्त्वेन जितो वशंगतः सपुमान् तस्यां स्त्रियां सत्वं जिह्यादित्यन्वयः । यदिस्वात्मान मुल्लङ्घय सा वर्तते तर्हि तस्यास्त्याग एव वरीयानित्यमुमर्थं हि शब्देन दर्शयति- “हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम् परिभूतामधश्शय्यां वासयेद्व्यभिचारिणीम्” ( याज्ञ. स्मृ 1-70) इति च । “यत्राऽऽनुकूल्यं दम्पत्योः त्रिवर्गस्तस्य वर्धते । मृते जीवति वा पत्यौ या नाऽन्यमुपगच्छति । सेह कीर्तिमवाप्नोति मोदते चोमया सह " (याज्ञ. स्पृ. 1-74-75 ) इति स्त्रीभिः भर्तृवचः कार्यमेषधर्मः परः स्त्रियाः” (याज्ञ. स्मृ. 1-77) इति च ।। १३ ।।
- A,B, Tadd पञ्च
382 व्याख्यानत्रयविशिष्टम् 7-14-18-25 ग्राम्यधर्मेण शरीरमेवाऽनित्यं क्षणिकं भयग्रस्तं भयमुपजायते, न तु नित्यम् । अतश्च नित्यदुःखं शरीरञ्च कृमिविड्भस्मावसायि न वरम् अनेनाऽऽकाशशरीरब्रह्मज्ञानं दुरुत्पादमेतत्करुणामन्तरेण । अतो दुःखहेतुत्वात् दुश्चरित्रस्त्रीत्याग एव श्रेयानित्याशयवानाह - कृमीति । तदीयदेहेन क्रियमाणारति यस्यास्सा तथा, आत्मा परमात्मा । अत्र आत्मा जीवः किं न स्यात् शरीरप्रसङ्गादित्यत उक्तं नभश्छदिरिति नभसश्छदराच्छादनं यस्य स तथा, नभो व्याप्यावस्थित इत्यर्थः । " आकाश शरीरं ब्रह्म ( तैत्ति.उ. 1-6 ) इति श्रुतः । अणुह्येष आत्मा यं वा एते सनीतः पुण्यञ्च पापञ्च” इति श्रुतेः जीवस्याणुपरिमाणत्वेन सिद्धत्वात् ।। १४ ।। " “यज देवपूजासङ्गति करणदानेषु इति धातोः यज्ञो नारायणाख्यदेवपूजा, तत्करणावशेषितः सिद्धेः ज्ञानसाधनयोग्यैरर्थः स्ववृत्ति देहयात्रालक्षणां कल्पयेत् । तत्राऽपि शेषे अवशिष्टे वस्तुनि स्वत्वं स्वकीयत्वं त्यजेद्यः सप्राज्ञो महतां सन्यासिनां पदवीमाप्नोतीत्यन्वयः । । १५ ।। देवादियागेषु तदन्तर्यामित्वेन ततोऽभिन्नत्वेन भगवत्पूर्जव विधेयेत्याशयेनाऽऽह- देवानिति । । १६ ।। यहि यदाऽस्य यज्ञाधिकारोऽस्ति यदा वा सर्वा यज्ञसम्पदः स्युस्तदा वैतानिकविधिनाऽग्रिहोत्रविधिना वा यजेदित्यन्वयः ||१७| नानिमुखतोऽयं वै भगवान्सर्वयज्ञभुक् । इज्येत हविषा राजन् यथा विप्रमुखे हतैः ।।१८ । । तस्माद्ब्राह्मणदेवेषु मर्त्यादिषु यथार्हतः । तेस्तैः कामैर्यजस्वैनं क्षेत्रज्ञं ब्राह्मणाननम् ।। १९ ।। कुर्यादपरपक्षीयं मासि प्रोष्ठपदे द्विजः । श्राद्धं पित्रोर्यथावित्तं तद्वन्धूनाञ्च वित्तवान् ।।२०।। अयने विषुवे कुर्यात् व्यतीपाते दिनक्षये। चन्द्रादित्योपरागे च द्वादश्यां श्रवणेऽपि च ।। २१ ।। तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके । चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा । । २२ ।।
- M. Ma जेईनं 2.A.B.G.H, J. TV ननु 3 A,B, GJ, T द 4 A,B,GJ.T प्र 5 M. Ma कुहां 6 A, B, G.JT दशी 7 A,B.G.J M.Ma. T 383 7-14-18-25 श्रीमद्भागवतम् माघे च सितसप्तम्यां मधाराका समागमे । 1 राकयाचानुमत्या वा मासर्क्षाणि युतान्यपि ।। २३ । । द्वादश्यामनूराधा स्याच्छ्रवण स्तिस्त्र उत्तराः । तिसृष्वेकादशी वाऽस्तु जन्मर्क्षश्रोणयोगयुक् ।। २४ ।। त एते श्रेयसः काला नृणां श्रेयो विवर्धनाः । ।। कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः ।। २५ ।। श्री न पुनरतिनिबन्धो यज्ञार्थ कार्य इत्याह-नहीति । विप्रमुखे हुतैरन्नादिभिर्यथा इज्येत पूज्येत न तथा अग्रिमुखतो हविषा इज्येत । । १७ ।। तस्मादिति । ब्राह्मणेषु च देवेषु पञ्चयज्ञदेवतासु च मर्त्यादिष्वन्येष्वपि नरेषु पश्वादिषु च क्षेत्रज्ञमन्तर्यामिणं ब्राह्मणाननु मर्त्यादि यजने ब्राह्मण यजनानन्तरमन्येषु यजस्व । पाठान्तरे ब्राह्मणा आननं यस्य तम् ।।१८,१९ ।। 5 कुर्यादिति । प्रोष्ठपदे भाद्रपदे । । २०,२१ । । तृतीयायामिति। शुक्लपक्षे अक्षयतृतीयायामित्यर्थः । हेमन्ते शिशिरे च मार्गशीर्षादिमासचतुष्टवंऽपि याश्चतस्रोऽष्टका स्तासु ।। २२ ।। माघे इति । सम्पूर्णचन्द्रा पौर्णमासी राका, न्यूनचन्द्रा सेवाऽनुमतिः । ताभ्यां मासक्षणि तत्तन्मासनामप्रवृत्ति निमित्तानि नक्षत्राणि युतानि यदा स्यु स्तदा । तदुक्तं त्रिकाण्ड्याम् “पुष्ययुक्ता पौर्णमासी पौषीमासेतु यत्र सा । नाम्रा स पौष माघाद्याश्चैव मेकादशाऽपरे” (अम. को 1-122 ) इति ।। २३ ।। 8 9 द्वादश्यामिति। अनुराधा श्रवण उत्तराफाल्गुनी उत्तराषाढा उत्तराभाद्रेति तिस्र उत्तराः द्वादश्यां यदा स्यैः. आसूत्तरास्वेकादशी वा यदा स्यात्तदा च । जन्मक्षश्रोणयोगयुक्जन्मनक्षत्रस्य श्रवणस्य वा योगेन युक्तं दिनम् । 10 21 यद्रा, योगग्रहणं सम्बन्धबाहुल्यज्ञापनार्थम् ।। २४ ।।
- M.Ma काया वा5° 2 M. Ma 3 3 याऽऽसु : M. Ma चाऽऽसु 4 M. Ma मक्षं सौम्य 5. A.B.T प्रो. 6. A,B,J “य्य 7. A,B, J तथा 8- - 8A, B, J भाद्रपदा वा 9 A,B, J स्यात् 10 A, B G यदा तदा 11 AB, J न्यार्थम् ।। 384 व्याख्यानत्रयविशिष्टम् 7-14-18-25 न केवलं श्राद्धस्यैवेते कालाः, किन्तु धर्ममात्रस्येत्याह त एत इति द्वाभ्याम् । तदेवाऽऽयुष: अमोघं साफल्यमित्यर्थः ।। २५ ।। वीर अग्रिमुखाराधनाद्विप्रमुखाराधनमतीव भगवतस्तोषकृदित्याह -नहीति । हे राजन् ! विप्रमुख हुतैरत्रादिभिर्यथाऽयं सर्वयज्ञभुक् भगवानिज्येताऽऽराध्येत न तथाऽग्निमुखतो हविषाऽऽराध्येत ।।१७।। तस्माद्ब्राह्मणेषु देवेषु पञ्चमहायज्ञदेवेषु मर्त्यादिषु च यथाशक्ति यथायोग्यञ्च तैस्तेः कामेरन्नादिभिः ब्राह्मणाननं ब्राह्मणा एवाऽऽननं मुखं यस्य तमेनं क्षेत्रज्ञं परमात्मानं देवाद्यवस्थजीवशरीरकं वा यजस्वाऽऽ राधय । ब्राह्मणानन्विति पाठे ब्राह्मणेषु यजनानन्तरमन्येषु मर्त्यादिषु यजस्वेत्यर्थः । युधिष्ठिरस्य गृहस्थत्वात् तवाऽप्येवमाराधनमवश्यं कर्तव्यमित्यभिप्रायेणाऽऽह-यजस्वेतिमध्य मपुरुष प्रयोगः । ।१९ । । 3 किञ्च प्रोष्ठपदे भाद्रपदेमासि द्विजः त्रैवर्णिको धनवांश्चेत् यथावित्तं वित्तानुसारेण पित्रोर्मातापित्रोः तद्वन्धूनाञ्च अपरपक्षीयं कृष्णपक्षीयं श्राद्धं महालयाख्यं कुर्यात् ||२०|| किञ्च । अयनादिषु कालेषु पित्रोः श्राद्धं कुर्यादित्यन्वयः । तत्राऽयनं कर्कटसङ्क्रान्तिर्मकरसङ्क्रान्तिश्च । मेषतुले विषुवसंज्ञिके । तथा च वृद्धवसिष्ट :- “झषकर्कटसङ्क्रान्ती द्वे तदग्दक्षिणायने । विषुवं तु तुलामेषे गोलमध्ये ततोऽपराः” इति कुहुर्नष्टेन्दुकला चन्द्रादित्ययो रुपरागो ग्रहः । । २१ । । शुक्लपक्षे तृतीयायां अक्षतृतीयायामित्यर्थः । कार्तिकेमासे, शुक्लपक्षे नवम्यां हेमन्ते शिशिरं च ऋत चतसृष्वप्यष्टकासु मार्गशीर्षादिमासचतुष्टयकृष्णाष्टमीषु ।। २२ ।। माघे मासि सितसप्तम्यां शुक्लसप्तम्यां मघानक्षत्रपौर्णमास्यो स्संयोगकाले च । सम्पूर्णचन्द्रा पौर्णमासी राका कलाहीनचन्द्रा पौर्णमासी अनुमतिः, ताभ्यां युक्तानि यानिमासक्षणि मासनाम प्रवृत्तिनिमित्तानि नक्षत्राणि तदुपलक्षितेषु च कालेषु ।। २३ ।। यद्वा-द्वादश्यामनूराधाश्रवणमुत्तरा फल्गुनी उत्तराषाढोत्तराभाद्रेति तिस्र उत्तरा वा स्युः । आसूत्तरासूक्ता- सु तिसृषु एकादशी वा यदा स्यात् तदा च जन्मर्क्षश्रोणयोगयुक् जन्मनक्षत्रस्य श्रवणनक्षत्रस्य वा योगेन युक्तः कालः तदा च योगग्रहणं सम्बन्धबाहुल्यज्ञापनाय ।। २४ ।। 1–1 WOmits 2. W Omits आह 3. W प्रो° 4 A, B,T क्षयतृ 385 5 W स 6. A,B,T फा 7 A. B. T Add इति सूचितम।7-14-26-33 श्रीमद्भागवतम् न केवलं श्राद्धस्यैवेते कालाः, किन्तु धर्ममात्रस्येत्याह-त इति द्वाभ्याम् । त एते अयनादयः नृणां श्रेयसः श्रेयस्साधनधर्मानुष्ठानस्य योग्या श्रेयो वर्धयन्तीति तथा तादृशाः कालाः । तस्मात्सर्वात्मना करणत्रयैक्येन एषु कालेषु श्रेयः श्रेयस्साधनं वक्ष्यमाणं स्नानादिकमनुतिष्ठेत् । तदेवह्यायुष: अमोघममोघत्वं साफल्यमित्यर्थः ।। २५ ।। विज’ ननु मुख्यं होमादिकरणं भगवत्प्रीतिजनकं किम् ? तत्राऽऽह न हीति । १८ ।। उपसंहारमुखेनोक्तार्थं निर्धारयति तस्मादिति । ब्राह्मण आननं यस्य स तथा तम् ।। १९ ।। ननु यज्ञसम्भारे सति विशिष्टफलप्रदः कालः क इति तत्राऽऽह कुर्यादिति । प्रोष्ठपदे कन्याख्ये सिंहमासामावास्यामारभ्य कन्यमावास्यापर्यन्ते तत्राऽपि अपरपक्षीयकाले श्राद्धं कुर्यादिति उपयप्यन्वेतव्यम् । तद्वन्धूनां पितृमातृबन्धूनां पितामहमातामहादीनाम् ।। २० ।। अयने उत्तरदक्षिणसंज्ञे, विषुवे संवत्सरान्तसङ्क्रमणे कुह्वाममावास्यायां श्रवणेषु श्रवणादित्रिषु च शब्दात् सप्तम्यादि त्रिषु त्रयोदश्याञ्च । तदुक्तम्- “सप्तम्यादि त्रयञ्चैव तथाचैव त्रयोदशी । चतस्रस्त्वष्टकाः प्रोक्तास्सर्वपक्षाद्विशेषतः (समयाचारे) इति । । २१ । । वृश्चिकमासामावास्यामारभ्यमकरमासामावासापर्यन्तः कालो हेमन्तः, तदुपरिकालः शिशिरः । “हेमन्ते शिशिर चैव नित्यश्राद्ध गुणोत्तरम्” (समयाचारे) इति वचनात् अयमपि विशिष्टकालः ।। २२ ।। राका पौर्णमासी मघापौर्णमास्योस्सङ्गमे “शशिनि सिनीवाली स्यादृष्टे नष्टे कुहू रमावास्या । अनुमति रूने राका सम्पूर्ण पौर्णमासी च (हला. को. 1-112 ) इति हलायुधः । राकयाऽनुमत्या युतानि मासनक्षत्राणि ।। २३ ।। यास्तिस्रः श्रवणादितारा:, आसु तारासु प्राप्तैकादशी पुण्यकालः अत्र श्राद्धकरणञ्च विकल्पः । एकादश्यां श्राद्धकरणस्य निषिद्धत्वात्, न वैष्णवसिद्धान्तिनस्तदाचरन्ति, त्रैविद्याश्चरन्ति च वा, यथैकादशी पुण्यदिनम्, अत्र क्रियमाणं कर्म सफलं, तथा तिसृष्वपि तारास्विति वा । जन्मनक्षत्रं श्राद्धकाल इति शेषः । सौम्ययोगयुक् मृगशिरस्सम्बन्धयुक्तं दिनञ्च । । २४, २५ । । एषु स्नानं जपो होमस्तपो देवद्विजार्चनम् । पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम् ।। २६ ।। 1 A.B.G,J.M. Ma T मात्रतं 386 व्याख्यानत्रयविशिष्टम् संस्कारकालो जायाया अपत्यस्याऽऽत्मनस्तथा । प्रेतसंस्थामृताहश्च कर्मण्यभ्युदये नृप ।। २७ ।। अथ देशान्प्रवक्ष्यामि धर्मादिश्रेय आवहान् । स वै पुण्यतमोदेशः सत्पात्रं यत्र लभ्यते । । २८ । । 2 far raati as सर्वमेतच्चराचरम् । यत्र हि ब्राह्मणकुलं तपोविद्यादयान्वितम् ।। २९ ।। यत्र यत्र हरेरच स देशः श्रेयसां पदम् । यत्र गङ्गादयो नद्यः पुराणेषु च विश्रुताः ||३० ॥ सरांसि पुष्करादीनि क्षेत्राण्यहश्रितान्युत । कुरुक्षेत्रं गय शिरः प्रयागः पुलहाश्रमः । । ३१ । । नैमिश फल्गुनं सेतुः प्रभास्तेऽथ कुशस्थली । वाराणसी मधुपुरी पम्पा बिन्दु सरस्तथा । । ३२ || नारायणाश्रमो नन्दा सीतारामाश्रमादयः । सर्वे कुलाचला राजन् ! महेन्द्रमलयादयः ||३३|| 7-14-26-33 श्री० संस्कार काल इति-जायायाः पुंसवनादि, अपत्यस्य जातकर्मादि। आत्मनो यज्ञदीक्षादि । प्रेतस्य संस्था दहनादि । मृताहश्च सांवत्सरिकम् । तथा अन्यस्मिन्नपि अभ्युदयार्थे कर्मणि श्रेयः कुर्यादित्यनुषङ्गः ।।२६,२७ । । 8 अथेति। यत्र यस्मिन् सर्वं एतञ्चराचरमस्ति तस्य भगवतो बिम्बं रुपम्, सत्पात्रं यत्र लभ्यतं स पुण्यतमोदेश: ।। २८-३० ।।
10 यत्रेति । अहेरुत्तमैराश्रितानि, उत अपि च ।। ३१,३२ ।। नारायणेति । सीताया रामस्य च आश्रम आदियेषाम् । द्वयोः पृथग्ग्रहणं वियोगकालाभिप्रायेण ||३३|| 1. M. Ma “हस्सुक 2. M. Ma विश्व भार 3. M. Ma जगदेत’ 4. A.B.G.J. M. Ma. Tह 5 HVW हय 6 A,B, G,J.M. Ma Tor 7A B.G J. T,W, फा B. A., BJ यदा 9 ABJ Omit सर्व 10-10 A.BJ Omd 387 7-14-26-33 श्रीमद्भागवतम् वीर. एषु कालेषु कृतं यज्जपादिकं यच पित्राद्युद्देशेन दत्तम्, भावे क्तः । दानञ्च तद्ध्यनश्वरमक्षय्य- फलसाधनम् ।। २६ ।। किञ्च । हे नृप ! जायापत्यात्मनां संस्कारकाले-तत्र जायायाः संस्कारः पुंसवनादिः, अपत्यस्य संस्कारो जातकर्मादि: आत्मनः स्वस्य संस्कारो यज्ञदीक्षादिः - एतेषां कालेषु यदा प्रेतस्य संस्थादहनादि कर्ममृताहश्च तदा " अन्यस्मिन्नभ्युदयार्थं कर्मणि कृतं स्नानादिकम् अनश्वरमिति पूर्वेणान्वयः ||२७|| एवं श्रेयस्कराः काला उक्ताः । अथ देशान्वक्तुं प्रतिजानीते - अथेति । कर्मादिश्रेयस आवाहनाधायकान् देशान् प्रवक्ष्यामि । तावदयं मुख्यो देशः श्रेयस्कर इत्याह स इति । यत्र देशे सत्पात्रं लभ्यते ||२८|| यत्र यस्मिन् सर्वमेतच्चराचरमाधेयतया नियाम्यतया चाऽस्ति, तस्य भगवतो बिम्बं यत्र च देशे वर्तते, यत्र च देशे तपोविद्यादयाभिर्युक्तं ब्राह्मणकुलं वर्तते । । २९ ।। यत्र यत्र देशे हरेभंगवतोऽर्चा पूजाप्रवर्तते स सर्वोऽपि देशः पुण्यतमः श्रेयसां पदं श्रेयस्साधनधर्मानुष्ठान योग्यं स्थानम् । किञ्च । यत्र येषु देशेषु पुराणेषु प्रसिद्धाः गङ्गादयो नद्यस्सन्ति ।। ३० ।। 2. 2 4 तथा पुष्कर प्रभृतीनि सरांसि च यंत्र सन्ति इति पूर्वेण सम्बन्धः । उत किञ्च । यानि चाश्रितानि महात्माभ- रधिष्ठितानि क्षेत्राणि सन्ति । तान्येव प्रदर्शयति कुरुक्षेत्रमिति । यद्वा कुरुक्षेत्रादिव्यतिरिक्तक्षेत्राभिप्रायेणोक्त महाश्रितानीति । यस्यासुरस्य शिरः तत्पतनस्थानं, गयेत्यर्थः । प्रयागो गङ्गायमुनयोस्सङ्गमस्थानं, पुलहाश्रमः शालग्रामक्षेत्रम् ।।३१ ।। फल्गुनी नदी गयायामेव तत्स्थानं फाल्गुनम् । सेतुः रामसेतुः प्रभासः प्रत्यक्सरस्वती सङ्गमस्थानं, कुशस्थलीद्वारवती, पम्पा पॅम्पातटम् बिन्दुसरः कर्दमाश्रमः ||३२|| नारायणाश्रमी बदरिकाश्रमः, नन्दा अलकनन्दातटं सीतारामयोराश्रमः चित्रकूटाद्रिः । एतत्प्रभृतयः तथा हे राजन् ! महेन्द्रमलयादयः सर्वे कुलगिरयश्च ।। ३३ ।। 2 विज० सत्पात्रं विशिनष्टि विश्वमिति । यस्मिन्देशे भागवतास्तस्मिंश्चराचरं सर्वं जगदस्तीति ज्ञातव्यम् । “यतिर्यस्य गृहे भुङ्क्ते तत्र भुङ्क्ते हरिस्स्वयम् । हरिर्यस्य गृहे भुङ्क्ते तत्र भुङ्क्ते जगत्त्रयम्” इति वचनात् ।। २६-२९ ।।
- W Omits यत्र 2–2 W Omits 3. W Omits सन्ति 4 A, B, T Omit प्र 5-5 A.B. T सरोवरम् । 388 व्याख्यानत्रयविशिष्टम् अर्चा: शालग्रामादि प्रतिमाः पुराणेषु भागवतादिषु विश्रुताः । । ३० ।। 7-14-34-38 कृष्णावेण्यादयश्च, क्षेत्राणि पुरुषोत्तमादीनि अर्कैः पूज्येरगस्त्यादिभिराश्रितानि अधिष्ठितानि ।। ३१ । । फल्गुनं स्थानं हरपुरं, कन्यातीर्थं वा “कन्यापुरं फाल्गुनं स्यात्स्थानं हरपुरञ्च तत्” इत्यभिधानम् । वाराणसी पुरी काशी ।। ३२,३३।। एते पुण्यतमादेशा हरेरर्चाश्रिताश्च ये । एतान्देशात्रिषेवेत श्रेयस्कामो ह्यभीक्ष्णशः । धर्मो ह्यत्रेहितः पुंसां सहस्त्राधि फलोदयः ।। ३४ ।। 3 पात्रं तंत्र निरुक्तं वै कविभिः पात्रवित्तमैः । हरिरेवैक उवीश यन्मयं सचराचरम् ।। ३५ ।। दैवर्ष्यर्हत्सु वै सत्सु तंत्र ब्रह्मात्मजादिषु । राजन्यदग्रपूजायां मतः पात्रतयाऽच्युतः ||३६|| जीवराशिभिराकीर्ण आण्डकोशाङ्घ्रिपो महान् । तन्मूलत्वादच्युतेज्या सर्वजीवात्मतर्पणम् ।। ३७ ।। पुराण्यनेन सृष्टानि नृतिर्यगृषिदेवताः । शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ ।। ३८ ।। श्री० एते इति । अश्रिताश्च स्थिरप्रतिमाश्रिताः पूर्वन्तु शालग्रामशिलार्चनदेश उक्त इत्यपनरुक्तत्यम् । अत्र एषु देशेषु ईहितः कृतः । सहस्रगुणमधिकस्य फलस्योदयो यस्मात्स तथा । । ३४ ।। 11- 11 अर्थ पात्रमाह-पात्रमिति । हरिरेवपात्रं निरुक्तं निर्णीतम् ।। ३५ ।। तदेवाऽऽह देवेति । देवेषु च ऋषिषु चार्हत्सुच तपोयोगादिसिद्धेषु ब्रह्मात्मजादिषु सनकादिप सत्सु तत्र त्वदीये राजसूये यद्यस्मात् अच्युत एव पात्रतया सम्मतः । । ३६ ।।
- A, फॉ 2. M.Ma ह्यत्रोदित: 3. A,B, G.J. T त्वत्र M. Maचात्र 4 A.B.G.J.T वै., M, Ma च 5-5 H,V देवहत्सुसत्स्व. W देवेष्वहंतसुसत्स्व 6. H.V.W ब्रह्म 7 HVW8. A,B, J ‘लाद्यर्च’ 9 A,B, J ‘शा: 10. A,B, J°ता: 11–11 H,VOmit 389 7-14-34-38 श्रीमद्भागवतम् सम्मतत्वे हेतुमाह-जीवेति । जीवराशिभिव्यांप्तो ब्रह्माण्डकोश एवं योऽङ्घ्रिपः सर्वजीवानामात्मनश्च तर्पणम् ।।३७।१ , एतदेव पुरुष नामनिरुक्तया द्रढयति पुराणीति । नृतिर्यगादिरूपाणि पुराणि शरीराणि तेष्वन्तर्यामिरूपेण प्रत्यगंशेन च यतः शेते अतः पुरुष इति प्रसिद्धः ।। ३८ ।। वीर तथा ये हरेरर्चास्थिरा पूजा प्रतिमा वा तया आश्रिता: अधिष्ठिता स्त एते सर्वे पुण्यतमादेशाः बिम्बं भगवतो यत्रेति शालग्रामशिलाद्यर्चनदेश उक्तः । अत्रतु वेङ्कटाद्रिस्थानादीन्युच्यन्ते इत्यपौनरुक्तयम् । श्रेयस्कामः पुमानभीक्ष्णशः पुनः पुनरेतान् देशान्नितरां सेवेत । । ३४ ।। पुंसां यत्फलसाधनत्वे यो धर्म उदितो विहितः स एषु देशेषु कृतः सहस्रगुणमधिकस्य फलस्य उदयो यस्मात्तादृशो भवेत् । एवं देश काला वुक्तौ । अथ पात्रमाह- पात्रन्त्विद्यादिना । हे उर्बीश ! पात्रवित्तमैः सत्पात्रयाथा- त्म्यविद्भिः कविभि: हरिरेक एवं पात्रं निरुक्तम् हरिरेक एव सत्पात्रमिति निर्णीतमित्यर्थः । पात्रं पूज्य समर्हणीयं वस्तु । हरिं विशिनष्टि एतञ्चराचरात्मकं जगद्यन्मयं यद्धरिप्रचुरम्। ऐतेन तत्समर्हणेन सर्वे समहिंता भवन्तीति सूचितम् ।। ३५ ।। हरेरेव पात्रत्वं यतो राजसूयेऽधुना त्वयैव दृष्टमित्याऽऽह-देवेष्विति । हे राजन् ! देवेषु ऋषिषु अहंत्सु तपोयोगादिसिद्धेषु ब्रह्मादिषु सनकादिष्वपि सत्सु तत्रत्वदीयराजसूये यद्यस्मादच्युत एवाऽग्रपूजायां पात्रतया मतोज्ञातः ।। ३६ ।। हरेस्समहणेन सर्वेषामर्हणं कृतप्रायमित्याह-जीवेति । जीवराशिभिराकीर्णो व्याप्तः ब्रह्माण्डकोश एव यो महानाङ्घ्रिपोवृक्षः, तस्य मूलत्वात् कारणत्वात् अच्युतस्येज्याऽऽराधनं सर्वेषां जीवात्मनां तर्पणं तृप्तिकरं, यथापस्य मूलेऽर्पितं जलं तच्छाखोपशाखानां वृद्धिकरं तथा ब्रह्माण्ड कोशमूलभूतेऽच्यते कृते कृतमहण austतर्गतेषु सर्वेषु कृतप्रायमेवेत्यर्थः । अतः स एवोत्तमं पात्रमिति भावः । इतरत्राऽपि तद्दृष्ट्यैवाहणं कार्यमिति च।। ३७।। एतदेव पुरुष नाम निरुक्तया द्रडयति-पुराणीति । मनुष्यतिर्यगृषिदेवतारूपाणि पुराणि शरीरात्मकानि अनेन भगवता सृष्टानि । सृष्टेषु च पुरेषु यतो भगवान् जीवन रूपेण जीवाख्येन शरीरेण “यस्याऽऽत्मा शरीरम्” 1 W अनंन 390व्याख्यानत्रयविशिष्टम् 7-14-39-43 (वृह. उ. 3-7-22 ) इति श्रुतेः । पुरे शेते अतोऽसौ पुरुषः । पुरुषशब्दः पुष्कलप्रवृत्तिनिमित्ताश्रायः । पुरे शेते इति पुरुषः, शकारस्य षकारः अकारस्य उकारश्च व्यत्ययात्। " अन्येष्वपि दृश्यते” (अष्टा. 3-2-101) इति डश्च । जीवेन रूपेणेत्यनेन केवलं सर्वकारणत्वादेव तदर्हण तत्कार्यपर्यन्तपर्यवसन्नम् । अपि तु तत्तदन्तरात्मतया तत्तद्रूपेणाऽवस्थितत्वाचेत्युक्तं भवति ।। ३८ ।। विज हरेरर्चाश्रिता: हरिक्षेत्रादयः ; पुनर्वचनं सर्वस्मात्तेषां श्रेष्ठ्यद्योतनाय। एतद्देशनिषेवणेन किं विशेष फलमिति । तत्राऽऽह-धर्म इति । " कृष्णातरङ्गसम्भूतपवनस्पर्शमात्रतः । निर्धूतपातकास्सर्वेजना विष्णुपदं ययुः " इत्यादिशास्त्रेषु सहस्राधिकफलोदयत्वेनोदितः ।। ३४ ।। पात्रेष्वपि तारतम्यमस्ति । तत्र मुख्यपात्रं हरिरित्याह-पात्रमिति । पात्रतारतम्यवित्तमैः कविभिः पात्रच निरुक्तं वै मुख्यत्वेन निर्णीतं हीत्यन्वयः । किं तत् ? इत्यत उक्तं हरिरिति । चराचरं यन्मयं यत्स्वामिकं यद्व्याप्तं सर्वं यस्मात्तस्मात् हरिरेव मुख्यं पात्रमित्यन्वयः ।। ३५ ।। इदं भवतोऽपि सिद्धमित्याह- देवेति । ब्रह्मात्मजादिषु सत्सु देवाश्च ऋषयश्च देवर्षयः त एवार्हन्तः पूजायोग्याः येष्वपि सत्सु तत्र तत्र यज्ञशालाया मच्युतो गुणतोऽवयवतः स्वरूपतश्च च्युतिरहितत्वात् श्रीनारायणोऽग्रपूजायां पात्रतया मतः त्वयाज्ञात इति यदतो मुख्यपात्रं हरिरित्यवधारणा युक्ता ।। ३६ ।। किश्च । प्रत्येकं पूजाऽपि न विधेया, भगवत्पूजया तत्तृप्तिसम्भवात्, तन्मूलत्वात्तेषाम् । तरुमूलनिषेवणञ्च शाखानामिवेति मुख्यवैष्णवसिद्धान्तमाह-जीवराशिभिरिति । । ३७ ॥ ननु मुख्यपात्रालाभे विहितकर्मानुष्ठानविषयाभावेन तद्विधानं व्यर्थमित्याशङ्क्य तत्तद्योग्यपात्रं वक्तुं कञ्चन सृष्टिप्रकार माह-पुराणीति । अनेन दयालुना हरिणा नृतिर्यगादिसंज्ञितानि पुराणि शरीराणि सृष्टानीत्यन्वयः । ततः किम् ? तत्राऽऽह शेते इति । श्रीहरि रेषु पुरेषु भोगायतनेषु जीवेन रूपेण स्वप्रतिबिम्बेन सह शेते इति यत्तस्मात् असौ पुरुष इत्युच्यते, जीवोऽपि तन्नामेति शेष: “पुरिशयनात्पुरुषः” इति श्रुतिं हिशब्देन सूचयति ।। ३८ ।। 2 तेष्वीशो भगवान्राजन् ! तारतम्येन वर्तते । तस्मात्पात्रं हि पुरुषो यावानात्मा यथेयते । । ३९ ।।
- W Omits भवति । 2. A, B, G,J, T तेष्वेषु 391 7-14-39-43 श्रीमद्भागवतम् दृष्ट्वा तेषां मिथो नृणामवज्ञानात्मनां नृप । त्रेतादिषु हरेरच क्रियायै कविभिः कृता ।। ४० ।। 2- ततोऽर्थायां हरिं केचित् श्रद्धाय च सपर्यया। उपासत उपास्ताऽपि नाऽर्थदा पुरुषद्विषाम् । । ४१ ।। पुरुषेष्वपि राजेन्द्र ! सुपात्रं ब्राह्मणं विदुः । तपसा विद्यया तुष्ट्या धत्तेवेदं हरेस्तनुम् ।। ४२ ।। नन्वस्य ब्राह्मणा राजन्! कृष्णस्य जगदात्मनः । पुनन्तः पादरजसा त्रिलोकीं दैवतं महत् ।। ४३ ।। इति श्रीमद्भागवत महापुराणं श्रीवासियां अष्टादशसाहख्या श्रीहयग्रीवब्रह्मविद्यायां पारमहंस्यां संहितायां सप्तमस्कन्धे सदाचारनिर्णयो नाम चतुर्दशोऽध्यायः । ११४३। श्रीध० तेष्विति । तारतम्येन तिर्यगादिभ्यः पुरुषे यस्मादाधिक्येन वर्तते, तस्मात्पुरुषः पात्रम् । तत्राऽपि यावानात्मा ज्ञानांशां यथायथा ईयते तप आदियोगेन यत्र यत्र प्रतीयते तथा तथाऽऽसौ पात्रमित्यर्थः । तथा च श्रुतिः । “पुरुषत्वे चाविस्तरामात्मा” इत्यादि । । ३९ ।। तर्हि प्रतिमादी हरेः किमिति पूजां कुर्वन्ति ? तत्राऽऽह दृष्ट्वेति द्वाभ्याम् । मिथोऽवज्ञानमसम्मानः । तस्मिन्नात्मा बुद्धियेषां तेषां भावं दृष्ट्वा क्रियायै पूजाद्यर्थम् ||४०|| तत इति । हरिमुपासते । उपासिताऽप्यच पुरुषद्वेषिणामर्थदा न भवति पुरुषेषु द्वेषं हित्वा अर्चिता सती साऽपि मन्दाधिकारिणां पुरुषार्थप्रदा भवत्येवेत्यर्थः ॥ ४१ ॥ । पुरुषेष्वेव जात्या तप आदिभिश्च पुनर्विशेषान्तरमाह-पुरुषेष्वपीति । यो धत्ते तं सुपात्रं विदुः ।।४२ ।। एतदेव कैर्मुतिकन्यायेन द्रढयति- नन्वस्येति ।। ४३ ।। इति श्रीमद्भागवते सप्तमस्कन्धे Bateiterateforfenयां भावार्थदीपिकायां व्याख्यायां चतुर्दशोऽध्यायः ।। १४ ।। 1.M.Ma °ज्ञामात्मनो, A.B.G.JT ज्ञानात्मतां 2–2A.B.G.J. T संश्रद्धाय 3. M. Ma °साहि 4. H.V पुरत:: W पुनत: 5. H.VOmit ईयते 6 A.BT मूल 392 व्याख्यानत्रयविशिष्टम् 7-14-39-43 वीर• इतोऽपि पुरुषशब्दवाच्यः स्वसमर्हणेन अन्येषां तदाधायकश्चेत्याह-तेव्विति । हे राजन् ! तिर्यगादिभ्य स्तेषु पुरुषेषु तारतम्येन स्वकीयज्ञानशक्तत्र्यादिगुणाविर्भाव तारतम्येन वर्तते भगवान् । अतोऽसौ पुरुषः पुरु अधिकं पुरुषेषु शेते इति पुरुषः यत एवम्भूतोऽत स्तद्दृष्ट्यैवाऽर्हणमर्हणीयेषु सर्वेषु पुरुषेषु विधेयमिति भावः । यतो देवमनुष्यादि पुरेष्वन्तर्यामितया जीवशरीरकतया च भगवान् वर्तते । यतश्च सर्वे पुरुषदेवादयो भगवच्छरीरभूताः, तेन तारतम्यं व्याप्ताश्च । तस्मादात्मा परमात्मा पुरुषः परमपुरुषो यावान् यावद्गुणाविर्भाववान् यथा यत्र यत्र ईयते प्रतीयते तत्तत्पात्रं यत्र यत्राऽधिकं भगवतो ज्ञानशक्त्यादिगुणाविर्भावस्तत्तदुत्तमं पात्रं, न्यूनाविर्भाववत्तु अनुत्तममिति भावः । तदेवं भगवत एवोत्तमपात्रत्वमितरेषामपि तदात्मकत्वेनैवाऽर्हणीयत्वं तदाविर्भावानुसारेण व्यवस्थितमिति चोक्तम् ।। ३९ ।। 2 ननु भगवतस्तदात्मकानां पुरुषाणामेवार्हणीयत्वे स्मृतिकारादिभिराराधनीयत्वे विहिता हरिप्रतिकृतिः पूजिता न फलदा स्यादिति चेत् भूतद्रोहिणां व्यर्थवेत्याह- दृट्वेति द्वाभ्याम् । मिथोऽवज्ञानं तिरस्कारः । तस्मिन्नात्मा बुद्धियेषां तेषां भावं दृष्ट्वा, हे नृप । हरेः क्रियायै पूजार्थमर्चा प्रतिमा कविभिः त्रेतादिषु युगेषु कृता पूज्यत्वेन विहिता । त्रेतादिष्वित्यनेन प्रायशः कृते सर्वात्मना ब्राह्मोपासनमेव विहितमिति सूचितम् ॥ ४० ॥ 3 " ततः तत्राऽऽचयां पूजार्थप्रतिमायां केचिद्धरिं श्रद्धाय श्रद्धापूर्वकमुपासते । एव मुपास्ता आराधिताऽप्यर्चा पुरुषद्विषां भगवदात्मकान् पुरुषान् द्विषन्तीति पुरुषद्विषः तेषां नार्थदा न पुरुषार्थदा भवति, पुरुषान् बहुमन्य- मानानामेव अर्चाराधनं फलवदित्यर्थः ॥ १४१ ॥ 6 यदुक्तं, “तस्मात्पात्रं हि पुरुषः यावानात्मा यथेयते” इति तद्विवृणोति पुरुषेष्विति । हे राजेन्द्र ! पुरुषेष्वपि ब्राह्मणं सुपात्रं विदुः सुपात्रयाथात्म्यविदः । सुपात्रत्वे हेतुं वदन् विशिनष्टि इदं ब्राह्मणात्मकं सुपात्रं तपसाऽनशनेन विद्यया आत्मयाथात्म्यज्ञानपूर्वकभगवदुपासनरूपविद्यया, तुष्ट्या दैवाल्लब्धसन्तोषेण च । इदं स्वधर्मशमदमा- दीनामप्युपलक्षणम् । एभिर्गुणैर्हरेस्तनुं धत्ते बिभर्ति । व शब्दः पादपूरणार्थः, एवकारार्थो वा । हरेरेव तनुं धत्ते इत्यर्थः । । ४२ ।।
- A,B,T पुरुषेष्व ° 2. W तरतमं 3. A,B, T Omit तत: 4. A, B, T Omit संश्र° 5-5 A, B, T पुरुषः इत्यादि 393 7-14-39-43 श्रीमद्भागवतम् 2 एतदेव कैमुतिकन्यायेन द्रढयति- नन्वस्येति । ननु हे राजन् ! न त्रिलोकीं पादरजसा पुनतः पवित्रीकुर्वतः जगदन्तरात्मनः श्रीकृष्णस्यापि ब्राह्मणा महद्दैवतं किमुताऽन्येषामस्मद्विधानां ब्राह्मणा देवतमित्यर्थः । १४३ ।। इति श्रीमद्भागवते सप्तमस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां चतुर्दशोऽध्यायः । । १४ । । विज’ ईशो भगवांस्तेषु पुरेषु स्थितः पुरुषनामसु जीवेषु च तारतम्येन तत्तद्भक्तयादिगुणतारतम्यानुसारेण सन्निधानतारतम्येन वर्तत इति यस्मात्तस्मात् तत्तद्योग्यानुसारेण पुरुषो जीवराशिच पात्रं तदन्तर्यामिहरिस्मरणपूर्वकमिति शेषः । अत्र सन्निधानतारतम्यमेव हरेः, न तु स्वरूपतारतम्यम् । तदुक्तम्- “ब्रह्मादि स्थावरान्तेषु न विशेषो परेक्वचित् । व्यक्तिमात्रविशेषेण तारतम्यं वदन्ति च” (समयाचारे) इति । अत्रापीत्यम्भावमाह-यावानिति । पुरुषे तु आत्मा यावान्महिम्ना यथा येन प्रकारेण ज्ञायते तदानुकूल्येन जीवराशिः पात्रमित्यर्थः । । ३९ ।। हरिप्रतिमापूजायाः पुरुषस्थितपुरुषनाम्रो हरेः पूजा सम्यक् फलवतीत्याशयेनाऽऽह दृष्टेति । कविभिस्तेषां नृणां मिथः आत्मनो हरेरेवज्ञां दृष्ट्वा त्रेतायां सपर्याक्रियायै हरेरर्चा कृता यस्मात् ॥ ४० ॥ ततः केचित्संश्रद्धया सपर्यया अर्चायां हरिमुपासते ये तेषां पुरुषस्थित हरिद्विषां सा उपासा ऐहिकफलमन्तरेण परमपुरुषार्थ प्रदा न भवतीत्यन्वयः । । ४१ ।। मुख्यपात्रमाह- पुरुषेष्विति । कीदृशो ब्राह्मणो मुख्यं पात्रमित्यत स्तद्विशिनष्टि तपसेति । तनुं प्रति मास्थानम् । अत्र “शिलावत्प्रतिमास्सन्तो विप्राद्याञ्च हरेः स्मृताः” ( समयाचारे) इति वचनात् विप्रादिमात्रं हरिशिलास्थानीयं न, किन्तु तप आदिगुणविशिष्टब्राह्मणकुलम् । अन्यथा हरेरचैषा सा पुरुषार्थप्रदा न स्यादिति । तदुपासां विनिन्द्य सुपात्रं ब्राह्मणं विदुरिति कथनं व्यर्थं स्यात् । अत एव ब्राह्मण इति तत्पदं प्रायोजि । १४२, ४३ ॥ 0 इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां श्रीविजयध्वजतीर्थविरचितायां पदरववल्यां टीकायां सप्तमस्कन्धे चतुर्दशोऽध्यायः ।। १४ । । (श्रीविजयध्वजरीत्या पञ्चदशोऽध्यायः ।। १५ ।।)
- W ‘मुत्यन्या " 2. A, B, TOmit ननु 3. A,B.T : 4. A, B, T तः । 394 पञ्चदशोऽध्यायः नारद उवाच कर्मनिष्ठा द्विजाः केचित्तपोनिष्ठा नृपाऽपरे । स्वाध्यायने प्रवचने ह्यन्ये च ज्ञानयोगयोः । । १ । । ज्ञाननिष्ठाय देयानि कव्यान्यानन्त्यमिच्छता । दैवे च तदभावे स्यात् इतरेभ्यो यथाऽर्हतः ।।२।। द्वौ देवे पितृकार्ये त्रीनेकैकमुभयत्र वा । भोजयेत्सुसमृद्धोऽपि श्राद्धे कुर्यान्न विस्तरम् ॥ ॥३॥ देशकालोचितश्रद्धा द्रव्यपात्रार्हणानि च । सम्यग्भवन्ति नैतानि विस्तरात्स्वजनार्पणात् ।।४।। 3 देशे काले च सम्प्राप्ते मुन्यन्यं हरिदेवतम् । श्रद्धया विधिवत्प्राप्ते न्यस्तं कामधुगक्षयम् ॥ ५ ॥ देवर्षिपितृभूतेभ्य आत्मने स्वजनाय च । अन्नं संविभजन्पश्येत् सर्वं तत्पुरुषात्मकम् ।।६।। म दद्यादामिषं श्राद्धे न चाऽद्याद्धर्मतत्त्ववित् । 5 मुन्यने स्यात्पराप्रीतिः यथा न पशुहिंसया ।।७।।
- 1–1,A,B, G,J,M,Ma,T येऽन्ये 2–2. A,B, G.J. T ये केचिज्ज्ञा:, M. Ma अन्ये च ज्ञा° | 3–3. M, Ma H मुत्पन्नं । 4-4 M, Ma सर्वत: पु०
- A, B, G,J, T मुन्यन्नै:, M, Ma मुनीनां 3957-15-1-8 श्रीमद्भागवतम् नैतादृशः परो धर्मो नृणां सद्धर्ममिच्छताम् । न्यासो दण्डस्य भूतेषु मनोवाक्कायजस्य यः ||८ ॥ श्रीश्रीधरस्वामिविरचिता भावार्थदीपिका ततः पञ्चदशे सर्व वर्णाश्रमनिबन्धनम् । सारतः सङ्ग्रहेणाऽथ वर्ण्यते मोक्षलक्षणम्।। सर्वेषामपि मोक्षधर्माणां सारसङ्ग्रहार्थमध्ययप्रारम्भः । तत्र श्राद्धगतान्विशेषानाह - कर्मनिष्ठा इति । स्वाध्यायादिषु परिनिष्ठिता इति शेषः । । १ । । 2 ज्ञानेति । कव्यानि पितृनुद्दिश्य देयानि । दैवे च कर्मणि हव्यान्यपि तस्मै ज्ञाननिष्ठाय देयानि । यथार्हत इति सर्वत्र ज्ञानादितारतम्येन । २, ३ ।। ननु विस्तरः कुतः प्राप्ते ये निषिध्यते ? तत्राह-देशेति । स्वजनानामर्पणात्। जामाता चेन्नियम्यते तत्पित्रादयः कथं वर्ज्याः इत्येवं प्राप्ता द्विस्तरादित्यर्थः । ।४ ।। 5 देशे इति । मुन्यन्नमारण्यं व्रीह्यादि हरिः दैवतं यस्य हरये निवेदितं इत्यर्थः । । ५ । । देवेति। सर्वपुरुषात्मक मीश्वरस्वरूपम् ।।६,७ ।। नेति । दण्डस्य न्यासो हिंसायास्त्यागो य एतादृशोऽन्यो धर्मो नास्ति ॥ ८ ॥ श्रीवीरराघवविदुषा लिखिता भागवतचन्द्रचन्द्रिका तपसा विद्ययेत्यादिना ब्राह्मणेष्वपि तप आदिगुण तारतम्येन पात्रत्वं तारतम्येन व्यवस्थितमिति सूचितम् । तदेव विवृण्वन् सुपात्रायैव श्राद्धादिष्वन्नादिकं दद्यादिति वदन्नन्यानपि श्राद्धीयनियमानाह देवर्षिः कर्मनिष्ठा इत्यादिना । हे नृप ! केचिद्द्विजाः त्रैवर्णिकाः कर्मनिष्ठाः स्ववर्णाश्रमोचितकर्मनिष्ठाः । केचिच्च अनशनादितपोनिष्ठाः, केचित् स्वाध्याये प्रवचने अध्यापने च परिनिष्ठिताः । केचित्र ज्ञानयोगयोरुभयोरपि, निष्ठिता इति शेषः । ज्ञानमात्मयाथाम्यज्ञानपूर्वकं भगवदुपासनात्मकम्। यागोऽनभिसंहितफलकर्मयोगः ॥ ॥ १ ॥ ।
- H,V प्यारम्भः 2 A,B,T, Omit कर्माणि 3- -3.A,B, J. Omit 4-4. A,B, T हरिदैवतं । 5. A,B,T सत् 6.A,B,T. Omit सर्वं 1 7. H,V Omit स्व 8. H,V Omit धर्म: 9. A, B,T एत 396 व्याख्यानत्रयविशिष्टम् 7-15-1-8 तत्र ज्ञाननिष्ठाय ज्ञानकर्मयोगानुगृहीतभगवदुपासनात्मकज्ञानयोगनिष्ठाय पितृनुद्दिश्य देयानि कव्यानि श्राद्धानादीनि आनन्त्यमपरिमितं फलं मोक्षरूपं फलमिच्छतां पुंसां देयानि । तथा दैवे च कर्मणि हव्यान्यपि ज्ञाननिष्ठायैव देयानि । तदभावे ज्ञाननिष्ठस्याऽलाभे इतरेभ्यः कर्मनिष्टादिभ्योऽपि यथायोग्यं ज्ञानादितारतम्येन देयानि । । २ । । दैवे विश्वेदेवस्थाने द्वौ ब्राह्मणौ पितृकार्ये पितृप्रयोजने, पित्रर्थमिति यावत् । त्रीन् ब्राह्मणानुभयत्र द्वयोरपि स्थानयोरेकैकं वा ब्राह्मणं भोजयेत् । सुसमृद्धोऽपि धनाढ्योऽपि एवं ब्राह्मणान् भोजयेत् न तु श्राद्धे विस्तरं कुर्यात् ||३|| 3 1 श्राद्धे विस्तराद्दोषमाह - देशेति । देशकालपात्राणि यथोक्तान्येव । उचिता श्रद्धा विश्वासः, कर्तव्यविषयात्वरा वा, अर्हणं पूजासाधनं तानि समीचीनान्यपि स्वजनार्पणाद्विस्तारान्नसम्यग्भवन्ति, विगुणान्येव स्युरित्यर्थः । ननु कुतो विस्तरः प्राप्तः येन निषिध्यते इति शङ्कां वारयितुं स्वजनार्पणात् इत्युक्तम् स्वजनानामर्पणात् दौहित्रो निमन्त्रितश्चेत् तत्पुत्रादयः कथं वर्ज्या इत्याद्येवम्प्राप्ताद्विस्तरा दित्यर्थः ।।४ ।। श्राद्धे विष्वर्थमपि ब्राह्मणं भोजयेदित्याह - देशइति । देशे पूर्वोक्ते, कालेऽपरपक्षादिरूपं मृताहादिरूपे च काले प्राप्ते कर्तव्यत्वेन प्राप्ते श्राद्धे पात्रे सत्पात्रे विधिवच्छ्रद्धया न्यस्तं मुन्यन्नमारण्यं व्रीह्यादिजमप्यन्नं कामधुक् कामदमक्षयफलदं मुक्तिसाधनश्चेत्यर्थः ॥ ५॥ सर्वाश्रमसाधारणान् कांश्चिद्धर्मानाह- देवर्षीति । देवादिभ्य आत्मने स्वजनाय बन्धुजनाय चाऽत्रं विभजेत् विभज्य दद्यात् । तद्देवादिकं सर्वं प्राणिजातं पुरुषात्मकं भगवदात्मकं पश्येत् || ६ || आमिषं मांसं श्राद्धे पित्राद्युद्देशेन न दद्यात् । इदं क्षत्रियाभिप्रायकम्। धैर्मयाथात्म्यवित् स्वयमप्यामिषं नाद्यात् नाऽश्नीयात्। यथा मुन्यन्नैरपि परा उत्कृष्टा पित्रादीनां प्रीतिः स्यात्, तथा पशुहिंसया न स्यात् ॥ ॥७ ॥ ॥ 6 किञ्च । सद्धर्ममिच्छतां नृणामेतादृश एव पर उत्कृष्टो धर्मः । कोऽसौ ? यो भूतेषु मनोवाक्कायजस्य दण्डस्य न्यासस्त्यागः करणत्रयेण भूतद्रोहाभाव एव नृणां परो धर्म इत्यर्थः । एतादृशः अन्यः परो धर्मो नास्तीति 1.A, B., T Sभावे । 2. A, B, T देयं स्यात् । 3.A,B, T श्राद्धविस्तरात् । 4. Womits एच1 5. A, B. Tadd तथा 6 A,B,T Omit नाद्यात् 397 7-15-1-8 श्रीमद्भागवतम् भावः । न दद्यादामिषमित्यनेन पशुमृगादिहिंसागर्भमांसादिद्रव्यकश्राद्धादेरपि मुन्यन्नेनापि कृतं श्राद्धादिकं नितरां पित्रादीनां प्रीतिकृदित्युक्तम् । नैतादृश इत्यनेन भूतहितमेवोत्कृष्टधर्म इत्युक्तम् ॥ ८ ।। श्रीविजयध्वजतीर्थकृता पदरत्नावली कर्ममार्गो ज्ञानमार्गश्च कार्याणां कारणेषु लयः प्रवेशलक्षणश्च तत्साधनञ्च प्रपञ्चस्वरूपञ्च निरूपयत्य- स्मिन्नध्याये । तत्र प्रथमतो ब्राह्मणादपि ज्ञाननिष्ठमुत्तमं पात्रं दैवोपलब्धेन द्रव्येणैव नित्यनैमित्तिकक्रियाकरणं धर्माधर्मविवेकच कथ्यते । तत्र ब्राह्मणान्विवेचयति कर्मेति । कर्मनिष्ठा गृहस्थाः, तपोनिष्ठा वानप्रस्थाः, स्वाध्यायनिष्ठा ब्रह्मचारिणः, प्रवचननिष्ठा कुटीचका:, बहूदकाश्च योगनिष्ठा हंसा:, ज्ञाननिष्ठाः परमहंसाः ||१||
तत्र सन्ततेरानन्त्यं मुक्तिश्चेच्छता ज्ञाननिष्ठाय परमहंसाय कव्यानि पितृभ्यो दीयमानान्यन्नानि दातव्यानीति विधिरित्यन्वयः । दैवे कर्मणि च तस्मा इति शेषः । तदभावे परमहंसाभावे इतरेभ्यो हंसादिभ्यः श्राद्धादिदानं स्यात् । तत्राऽपि यथार्हतः यथायोग्यम् ||२|| अत्र भोक्तस्संख्या नियमानाह - द्वाविति ||३|| कुतो विस्तारो न कर्तव्य इति तत्राह - देशेति । स्वजनार्पणात् आत्मीयार्पणलक्षणात् विस्तारदैितानि देशकालोचित श्राद्धादीनि सम्यक् न भवन्तीति यत्तस्मात् विस्तारं न कुर्यादिति पूर्वेणान्वयः । । ४-६ ।।
यतेः श्राद्धभोजने मुख्याधिकारित्वे मांसविधानं कथमुपपद्यत इति तदपवादत्वेन विधत्ते न दद्यादिति । शास्त्रान्तर विधिमोहितेन केनचित्कामपरिमोक्षणेन मस्करिणा न भोक्तव्यमिति विधत्ते न चेति । न च श्राद्धभङ्ग इत्याह- धर्मेति । " विना मांसेन मधुना विना दक्षिणयाऽऽ शिषा | अक्षयं भवति श्राद्धं यतिषु श्राद्धभोजिषु । ग्रामे वा नगरेऽरण्ये ज्ञातभिक्षुर्वसेद्यदि । तमन्तरेण यच्छ्राद्धं तदाऽसुरमयो भवेत् ।” इत्यादिस्मृतेः । तद्विधायकशास्त्र- मासुरजनमोहनार्थत्वेन देशकालविशेषविषयत्वेन वा योजनीयम् । आमिषाभावे भोक्तुः सौहित्याभावेन पितॄणां सौहित्यं न स्यादिति तत्राह - मुनीनामिति । मुनीनां संयमिनां यथा मांसानदनेन पराप्रीतिः सौहित्यं स्यात्, तथा पशुहिंसया जातमांसेन न स्यात् । यथा मुनीनां । पितॄणां यतिभोजनेन पराप्रीतिः तथा पशुहिंसाजातामिषभोजनेन ,
- Womits उक्तम् । 398 व्याख्यानत्रयविशिष्टम् 7-15-9-16 न स्यादिति द्विरावृत्त्या योजनीयम्। “वाचंयमे च सर्वज्ञे मुनिशब्दः पितृष्वपि” इत्यभिधानम्। मुनीनां सर्वज्ञानां देवानां यथा परमा प्रीति स्तथा पशुहिंसालक्षणेन योगेन नेति वा । । ७ ।। श्राद्धे चतुर्थाश्रम्येव पूज्य इति प्रायिकः, तद्धर्मो यस्यास्ति सोऽपि मान्य इत्याशयेनाह - नैतादृश इति । सद्धर्ममिच्छतां नृणां भूतेषु मनोवाक्कायकर्मजस्य दण्डस्य न्यासः सन्त्यागो य एतादृशो धर्मः परोऽन्यो नास्ति । अयमेव मख्यो धर्मः । तस्मादेतादृशधर्मोऽपि श्राद्धे मान्य इत्याशयः । “देणुभिर्न भवेद्यतिः” (भा.ग. 11-18- 17) इति वक्ष्यति । न केवलं पश्वालम्भनलक्षणहिंसाभावान्मुनीनां प्रीतिजनकोऽपि तु मन आदिना क्रियमाणदण्डलक्षण हिंसाभावोऽपीत्यतो वाह - नेति ॥१८॥ एके कर्ममयान् यज्ञान् ज्ञानिनो यज्ञवित्तमाः । आत्मसंयमनेऽनीहा जुह्वति ज्ञानदीपिते । । १ । । 2 द्रव्ययज्ञैर्यक्ष्यमाणान् दृष्ट्वा भूतानि बिभ्यति । एष माsकरुणो हन्यादतज्ज्ञो ह्यसुतृब्ध्रुवम् ।।१०।। तस्माद्वैवोपपनेन मुन्यनेनाऽपि धर्मवित् । सन्तुष्टोऽहरहः कुर्यात्रित्यनैमित्तिकाः क्रियाः । । ११ । । विधर्मः परधर्मश्चाऽप्याभास उपमा छल: । अधर्मशाखा: पञ्चेमा धर्मज्ञोऽधर्मवत्त्यजेत् । ।१२ ।। धर्मबाध विधर्मस्स्यात् परधर्मोऽन्यचोदितः । उपधर्मस्तु पाषण्डो दम्भो वा शब्दभिच्छलः । । १३ ।। 9 यस्त्विच्छया कृतः पुम्भिराभासो ह्याश्रमः पृथक् । 10- 10 स्वभावविहितो धर्मः कल्पतेऽस्योपशान्तये । । १४ ।।
- A,B Omit पूज्य । 2.A, B, G, J, M, Ma. T, माण 3. M. Ma नैव 1 4. H, M, Ma, V, W का: 1. 5. A, B, G.J, M,Ma, T आ1 6. A,B, G,J,M, Ma, T 17. M. Ma धर्मभि । 8. W यस्स्वेच्छया । 9. A, B, G,J, T ण्मात्पृर 1 10- - 10 A, B, G, JT कस्यनेष्टः प्र ९, HH, V कल्पतोऽन्योप : M. Ma कल्पतेऽस्योप 399 7-15-9-16 श्रीमद्भागवतम् धर्मार्थमपि नेहेत यात्रार्थं वाऽधनो धनम् । अनीहानीहमानस्य महाहेरिव वृत्तिदा ।। १५ ।। सन्तुष्टस्य निरीहस्य स्वात्मारामस्य यत्सुखम् । कुतस्तत्कामलोभेन धावतोऽर्थेहया दिशः । । १६ ।। श्रीध• अतएवोत्तमाधिकारिणो बाह्यनिकर्माणि त्यजन्तीत्याह - एक इति । अनीहा निष्कामाः । ज्ञानदीपिते आत्मस्फूर्तिमत्यात्मसंयमने जुह्वति । मनो नियम्य तदन्तरायतया त्यजन्तीत्यर्थः । तदुक्तं सर्वज्ञसूक्ते - “प्रत्यक्स्फूर्ति रसस्फूर्तिः स्वानुष्ठानविघातकम्। संलक्ष्य संत्यजेत्कर्म त्यजन्विग्रहतोऽन्यथा” इति ।।९।। द्रव्येति । मा मामेष ध्रुवं हन्यादिति । कुतः अकरुणः । तत्कुतः ? असुतृप्प्राणतर्पकः तत्किम् ? अतज्ज्ञः आत्मतत्त्वानभिज्ञः। तथा च श्रुतिः - “न तं विदार्थ य इदं जजानान्यद्युष्माक मन्तरं भवति नीहारेण प्रावृता जल्प्या चाऽसृतृप उक्थशासञ्चरन्ति” इत्यादि । । १० ।। प्रस्तुतमनुवर्णयति तस्मादिति । । ११ । । विधर्म इति । अधर्मवत् साक्षान्निषिद्धवत् ।।१२।। क्रममनादृत्य पञ्चापि व्याचष्टे - धर्मेति । धर्मबाधो धर्मबुद्ध्याऽपि यस्मिन् क्रियमाणे स्वधर्मबाधः । अन्यस्य चोदितोऽन्यस्य परधर्मः। वैदविरुद्धो यः स पाषण्डः । धर्मवत् आभासमानो यः स दम्भः । धर्मलक्षणरहितो धर्मवदाभासमानो वा यः स दम्भः । लोकं प्रलोभ्य धनापहरणार्थं क्रियमाणो यः सोऽपि दम्भः । छलधर्मं व्याचष्टे शब्दभिदिति । स च द्विविधः - अर्थच्छलः शब्दच्छल इति । अर्थच्छलो यथा - गां दद्यादित्युक्ते मरिष्यन्त्या गोर्दानम् । शब्दच्छलो यथा-दशावरान् भोजयेदित्युक्ते दशभ्योऽवरानिति । धर्मभृदिति पाठे धर्मशब्दमात्रं बिभर्तीति तथा । । १३ ।। य इति । स्वधर्मानुष्ठानानन्तरं धर्मभूयस्त्वार्थमपि परधर्मो नाऽनुष्ठेयोऽनुपयोगादित्याह - स्वभावविहित इति । | १४ ||
- A, B, J तनुनिष्ठाविप 2. A, B, J व 3. A, B, J इमा 4. A,B, J इति 5. A, B, J वर्त 6- -6. A,B,J उपमेति व्याचष्टे उपधर्मस्त्विति । शब्दस्य भिद्भेदः अन्यथा व्याख्यानं यस्मिन् । यथा दशावरान् भोजये दित्युक्ते दशभ्योऽवरानिति । शब्दभृदितपाठे धर्मशब्दमात्रं विधतीति तथा यथा गांदद्यादित्युक्ते मरिष्यन्त्या गोर्दानम् । 7. H,V परो 400व्याख्यानत्रयविशिष्टम् 7-15-9-16 धर्मार्थमिति । किञ्च । अथनो धर्मार्थं धनं नेहेत नापेक्षेत, धनार्थं न व्याप्रियेतेति वा दैवोपपन्नेनैव स्वधर्म सिद्धे रुक्तत्वात्। यात्रार्थमपि नेहेतेत्येतत्प्रपञ्चयति - अनीहेत्यादि साधैष्षड्भिः । ।१५,१६ ।। Z वीर. यत एव केचिज्ज्ञाननिष्ठा हिंसागर्भद्रव्ययज्ञान् जहति, ज्ञाननिष्ठाश्च भवन्तीत्याह - एक इति । यज्ञवित्तमा यज्ञयाथाम्त्यविदः अनीहा निष्कामाः केचित् ज्ञानिनः पूर्वोक्तोत्कृष्टधर्मज्ञानवन्तः कर्ममयान् यज्ञान् पशुपुरोडाशादि द्रव्यकान् यज्ञान् ज्ञानदीपिते आत्मसंयमने जुह्वति, ज्ञानेन परमात्मोपासनात्मकेन दीपिते प्रज्वलिते आत्मनो मनसः संयमनो नियमस्तस्मिन् योगाग्ग्रावित्यर्थः । तत्रजुह्वति । “तस्यैवं विदुषो यज्ञस्याऽऽत्मा यजमानः, श्रद्धा पत्नी शरीरमिध्ममुरो वेदि मालोमानि बर्हिः” (म.ना. 3-18-1 ) इत्यादि पुरुषविद्योक्तविधया क्रियामयान् यज्ञान् हित्वा ज्ञानमयान् यज्ञान् अनुतिष्ठन्तीत्यर्थः ।। ९ ।। " एवं जुह्वतामयं भाव इत्याह- द्रव्ययज्ञा इति द्रव्ययज्ञैः पशुपुरोडाशादियज्ञैः यक्ष्यमाणं दृष्ट्वा भूतानि पश्वादीनि एष यक्ष्यमाणो निर्घृणोऽज्ञश्चासुतृप् अस्माकमसुभिः तृप्यतीति तादृशः मां ध्रुवं हन्यादिति बिभ्यतीत्यशयेन द्रव्ययज्ञान् हित्वा ज्ञानयज्ञाननुतिष्ठन्तीत्यर्थः ।। १० ।। तस्मात्पूर्वोक्तभूतसुहृत्त्वरूपोत्कृष्टधर्मवित्पुमान् दैवादुपनतेन मुन्यन्नेनापि न तु मांसादिना अहरहः नित्यनैमित्तिकाश्च क्रियाः सन्तुष्टः कुर्यात् । यद्यप्यत्र “मुन्यन्नैः स्यात्परा प्रीतिस्तथा न पशुहिंसया” (भाग 7-15- 7) इत्यनेन “द्रव्ययज्ञैर्यक्ष्यमाणम्” (भाग 7-15-10 ) इत्यनेन च मांसश्राद्धाग्नीषोमीयादि कर्मणां हिंसागर्भत्वेन पामिश्रत्वं प्रतीयते । तच्च “अशुद्धमिति चेत्र शब्दात्” (ब्र.सू. 3-1-25) इति शारीरकाधिकरणन्यायविरुद्धम् । तत्र ग्रीषोमीयादिकर्मणां पशुहिंसादिरूपपापमिश्रत्वेनाऽशुद्धियुक्तत्वं परिचोद्य, नैतद्युक्तम् कुतः ? शब्दात् अग्नीषोमीयादेः संज्ञपनस्य स्वर्गलोकप्रीतिहेतुतया हिंसात्वाभावशब्दात्पशोर्हि संज्ञपननिमित्तां स्वर्गलोकप्राप्तिं वदन्तं शब्दमामनन्ति “हिरण्य शरीरं ऊर्ध्वं स्वर्गं लोकमेति” इत्यादिकमतिशयिताभ्युदयसाधनभूतो व्यापारोऽल्पदुःखदोऽपि न हिंसा, प्रत्युत रक्षणमेव । तथा च मन्त्रवर्णः “न वा उ वैतत्प्रयासेन रिष्यसि देवा इदेषी पथिभि सुगेभिः यत्र यान्ति सुकृतो नापि दुष्कृतस्तत्रत्वादेवः सविता दधातु " इति चिकित्सितश्च । तादात्विकाल्पदुःखकारिणमपि रक्षकमेव वदन्ति पूजयन्ति च तज्ज्ञा इति हिंसात्वाभावस्सिद्धान्तितः । तथाऽप्यत्र हिंसागर्भत्वमात्रे पश्वादिहिंसायाश्च सर्वभूतसुहृदां ज्ञानिनामननुरूपत्वे च तात्पर्य, न तु यागीय हिंसायाः 1.A, BJ हेति । 2. A,B, Tadd एवमत, 3. A, B, T संयमो । 4. WOmite पाप 401 7-15-9-16 श्रीमद्भागवतम् पापत्वेऽपि । अत एव केवलं भूतानि बिभ्यतीत्येतावदेवोक्तं, न तु तद्धिंसायाः पापत्वमपीत्यतो न शारीर- कन्यायविरोधः ||११ । । 1 तदेवं प्रातिस्विकान् साधारणांश्च वर्णाश्रमधर्मानभिधाय, अथ तेषां धर्माभासेभ्यो विवक्तत्वज्ञापनाय तान् सङ्गृह्य दर्शयन् तेषां त्याज्यत्वमाह - विधर्म इति । विधर्मादयः पञ्चैते धर्माभासा अधर्मस्य वृक्षरूपस्य शाखा: शाखाभूताः । तत स्तान् धर्मयाथात्म्यवित् अधर्मवत् त्यजेत् ||१२|| विधर्मादीन् पञ्च व्याचष्टे - धर्मबाध इति । धर्मबुद्ध्या यस्मिन् क्रियमाणे स्वधर्मबाधः स्यात् स विधर्म इत्यर्थः । अन्यस्य क्षत्रियादेश्चोदितो विहितो धर्मः स ब्राह्मणादेः परधर्मः । उपधर्म इति पाषण्डः वेदविरुद्धागमोक्तः दम्भो वा परवञ्चनार्थो वा उपधर्म इत्यर्थः । छलं व्याचष्टे शब्दभिच्छल इति । शब्दस्य प्रमापकस्य भित् अन्यथा व्याख्यानं यस्मिन् । यद्वा द्वादशावरान् भोजयेदित्युक्ते द्वादशसंख्याकेभ्योऽवरान् एकादश दश वेत्यादि । शब्दभृदिति पाठे धर्मशब्दमात्रं बिभर्तीति तथा यथा गां दद्यादित्युक्ते मरिष्यन्त्या गोर्दानमिति । । १३ ।।
2 आभासं व्याचष्टे - यस्त्विति पुम्भिः स्वेच्छया पृथक् चतुर्भ्यः आश्रमेभ्यः पृथक्कल्पितः आश्रमोऽवधूतादिः स्वधर्मानुष्ठानानन्तरमपि, धर्मभूयस्त्वार्थमपि परधर्मो नाऽनुष्ठेयोऽनुपयोगादित्याह स्वभावेति । स्वभावेन विहितः ब्राह्मणादिस्वभावानुगुण्येनाऽभिहित इज्यादिरूपः, स एवास्योपशान्तये मनः प्रशान्तये कल्पते, अतो न परधर्मस्योपयोग इत्यर्थः । । १४ । । एवं भगवदुपासनाङ्गभूता वर्णाश्रमधर्मा उक्ताः । अथ प्रधानभूतभगवदुपासनात्मकाष्टाङ्गयुक्तभक्ति- योगानुष्ठानप्रकारं वक्ष्यन् तावत्तद्विरोधिनां कामक्रोधलोभभयशोकमोहदम्भतापत्रयनिद्रादीनां जयोपायानाह - धर्मार्थमपीत्यादिना पूर्तमिष्टं तथा सत्” इत्यन्तेन । तत्र तावदसन्तोषस्य लोभात्मकस्यानर्थावहत्वं तन्निमित्ताया धनलिप्सायास्त्याज्यत्वञ्च वक्तुं दैवादुपनते नैव द्रव्येण स्वधर्मं देहधारणञ्च कुर्यात्, न तु तदर्थं धनं कामयेतेत्याह - धर्मार्थमिति । अधनो निर्धनः पुमान् स्वधर्मार्थमपि यात्रार्थं देहधारणार्थमपि वा धनं वित्तं नेहेत न कामयेत । यत्रार्थमपि नेहेतेत्येतत्प्रपञ्चयति अनीहेति साधेष्वभिः । महाहेरिव अनीहमानस्य यात्रार्थं धनार्थमपि चेr मकुर्वतः दैवोपनतेन प्राणान् धारयमाणस्येत्यर्थः । अनीहाऽकामना एव वृत्तिदा जीवनावहा दैवादुपनतेन जीवतोऽकामयमानस्याऽकामनैव नितरां सुखजननद्वारा वृत्तिदेति भावः । । १५ ।।
- A,B, T पचेमे । 2. WOmits इति । 3. A,B,T Omits विहितः । 4. WOmits अपि 402
व्याख्यानत्रयविशिष्टम् 7-15-9-16 तदेवाह सन्तुष्टस्येति । निरीहस्य सन्तुष्टस्य दैवाल्लब्धेन सन्तुष्टस्य स्वात्मारामस्य स्वस्यात्मान्तरा- त्मा परमपुरुषः तस्मिन् रममाणस्य स्वशरीरक ब्रह्मानन्दानुभवपरस्य यत्सुखं तत्कामलोभेन, काम्यन्त इति कामाः शब्दादयो विषयाः तेषु लोभेन सङ्गेन निमित्तेन अर्थहया धनेच्छया कामलोभनिमित्तकधनेच्छया सर्वा दिशः प्रतिधावतो भ्राम्यमाणस्य पुंसः कुतो हेतोर्भवतिः अनीहया यत्सुखं तदीहया नास्तीत्यर्थः । । १६ ।। , विज० श्राद्धादिकर्मग्राम यत्यादिपात्रमुद्दिश्य कर्तव्यमित्यभिहितम् । अधुना परमभागवतास्तदपि न कुर्वन्तीत्याशयेनाह - एक इति । “सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज” (भ. गी 18-86) इति शिक्षिताः । एके भगवदेकार्पितदेहयात्राज्ञानिनः कर्ममयान् श्राद्धादियज्ञानात्मसंयमने मनस्संयमनानौ जुह्वति मानसयोगं कुर्वन्तीत्यन्वयः । आत्मसंयमनं विशिनष्टि - ज्ञानेति । ज्ञानेन्धनदीपिते यज्ञवित्तमाः मानस यज्ञप्रयोगपटवः । अनीहा इति हेतुगर्भविशेषणम् निवृत्तमार्गप्रवृत्तत्वादित्यर्थः । । ९ ।। ननु द्रव्ययज्ञं सन्त्यज्य ज्ञानयज्ञकरणे किं कारणमित्याशङ्क्य भूतभयजनकहेतुत्वेन निरयहेतुरय- मित्याशयेनाऽह - द्रव्येति । एष द्रव्ययज्ञकारिसमुदायो मा मां हन्यादिति भूतानि बिभ्यतीत्यन्वयः । “अग्रीषोमीयं पशुमालभेत" इति विहितत्वात्तदुक्तं कुर्वतो दृष्ट्वा कथं भयं स्यात् ? इत्यत उक्तमतज्ज्ञ इति । विध्यभिप्रायमजानन् “ब्रह्मार्पणं ब्रह्महविः” (भ.ग. 4-24 ) इत्यादिविहितविधेरभिप्रायः । अत एवाऽकरुण इत्युक्तम्। एतादृशोऽसुरदेश्य इत्याशयोनोक्तमसुरतृप् इति । “नीहारेण प्रावृताजल्या चाऽसुतृप उक्थशासश्चरन्ति” (ऋक्सं. 10-82.7) इति श्रुतिः हीत्यनेन गृह्यते । ध्रुवमित्ययं शब्द: श्रीहरिविमुखस्याऽनर्थं निश्चाययति । “असुन्वन्तं समं जहि दूणाशं यो न ते मय:” (ऋक्सं. 1-176-4 ) इति श्रुतेः । ते मयस्त्वत्प्रधानकः दूणाशं दुर्नाशं असुन्वन्तं सुन्वद्विरोधिनम् । अन्यथा “सुन्वन्तं वा पराचिच्छीर्षा ववृजुस्त इन्द्रायज्वानो यज्वभिः स्पर्धमानाः” इति श्रुतेः ||१०|| + ननु, तर्हि “नित्यनैमित्तिके कुर्यात्प्रत्यवाय जिहासया” इति विधानं व्यर्थमिति तदुपायमाह तस्मादिति । दैवोपपनेनाऽयाचितादिविधिना प्राप्तेन नीवारादिना तदभावे उत्पन्नेन फलशाकादिना । । ११ ।। 1 धर्मवित्त्वं नाम तत्प्रतिपक्षधर्मभेदलक्षणे ज्ञाते शुद्धं स्यादित्यतस्तच्छाखा आह - विधर्म इति ।। १२ ।। धर्मवद्विधर्मादीनां स्वरूपं दर्शयति धर्मेति । अधर्मवद्धर्मपीडनं विधर्मः । अन्यस्य क्षत्रियादेवोदितो विहितो धर्मो ब्राह्मणेनाऽनुष्ठीयमानः परधर्मः । दम्भेन क्रियमाणो धर्मः दम्भः, स चोपधर्म इत्युच्यते। धर्मशब्दार्थमिच्छतां धारको हि धर्म:, तमर्थं भिनत्तीति स छलधर्म इत्युच्यते । । १३ ।। 403 7-15-17-24 श्रीमद्भागवतम् पुभिः काम्यफलेच्छया कृतो यो धर्मः स आभास इत्युच्यते, हि शब्दः इयानेषां भेद इत्याह- धर्मप्रतिपक्षभेद स्वरूपमुक्त्वा धर्मप्रयोजनमाह - आश्रम इति । हि शब्द उत्तरत्राऽपि सम्बध्यते । तेन वर्णं लक्षयति- यो ब्राह्मणादिवर्णो यश्च ब्रह्मचर्याद्याश्रमः अत्र तत्तत्स्वभावानुसारेण भगवदर्पणबुद्ध्या पृथक् पृथक् विहितो यो धर्मः सजीवस्योपशान्तये संसारनिर्मूलनाय कल्प्यते समर्थ्यते, शास्त्रेष्विति शेषः । स्वभावपदसामर्थ्यात्सात्त्विको धर्मो मुक्तिहेतुर्नाऽन्यः । राजसतामसः स्वर्गनरकादिहेतुः “धर्मो भवत्यधर्मोऽपि कृतो भक्तैस्तवाच्युत । पापं भवति धर्मोऽपि यो न भक्तैः कृतो हरे" इति वचनात् । अस्य जीवस्योपशान्तये, मोक्षयेति वा ॥ १४ ॥ ।
ननु निष्कर्मणा पुरुषेण धर्मकरणं दुस्साध्यम् अर्थाभावात् । तस्मादधनेन तदर्थं कृष्यादिकं कर्म कर्तव्यमिति तत्राह धर्मार्थमिति । तर्हि देहादि यात्रार्थं कर्मकर्तव्यम् अन्यथा तन्नाशेन पुरुषार्थानुदय इति तत्राह - अनीहेति । अत्रानीहा स्वदेहपोषणायासनिवृत्तिः । महाहे रजगरस्य । । १५ ।। निरन्तरं भगवदुपासनामृतपायिनोऽनीहा परमानन्दकारणमित्याह सन्तुष्टस्येति । यदृच्छया सन्तुष्टस्य यत्सुखं कामलोभेन कामभोगेच्छयाऽर्थेहया धनयाचनप्रवृत्त्या च दिशोधावतः पुंसः कुतः कस्मात् कर्मणस्तत्सुखं लभ्यते ! इत्यन्वयः । । १६ ।। सदा सन्तुष्टमनसः सर्वाः शिवमया दिशः । शर्कराकण्टकादिभ्यो यथोपानत्पदश्शिवम् ।। १७ ।। 2 सन्तुष्टः केन वा राजन्नवर्तताऽपि वारिणा । 3 4 अपस्थ्यजैय कार्पण्या गृहपालायते जनः ।। १८ ।। असन्तुष्टस्य विप्रस्य तेजो विद्या तपो यशः । 3 स्रवन्तीन्द्रियलौल्येन ज्ञानचैवावकीर्यते । । १९ ।। कामस्यान्तं हि क्षुत्तृभ्यां क्रोधस्यान्तं फलोदयात् । जनो याति न लोभस्य जित्वा भुक्त्वा दिशो भुवः ॥ २० ॥
- A, B, G,J,T सूखं 2. A, B, G,J, M, Ma,T केन 3. W °स्य 4. H,V, W हृ 5. M Ma वती 6. A, B, G, J, T च 7. A,B, G,J.M, Ma, T स्यैनत्क 404 व्याख्यानत्रयविशिष्टम् पण्डिता बहवो राजन् बहुज्ञा स्संशयच्छिदः । सदसस्पतयोप्येके असन्तोषात्पतन्त्यधः । । २१ । । असङ्कल्पाज्जयेत्कामं क्रोधं कामविवर्जनात् । 1 अर्थेऽनर्थेक्षयालोभं भयं तत्त्वावमर्शनात् ।। २२ ।। आन्वीक्षिक्याशोकमोहौ दम्भं महदुपाश्रयात् । योगान्तरायान्मानेन हिंसां कायाघनीहया ।। २३ ।। कृपया भूतजं दुःखं देवं जह्यात्समाधिना । आत्मजं योगवीर्येण निद्रां सत्त्वनिषेवया । ॥ २४ ॥ श्रीध० सदेति । उपानही पदोः पादयोर्यस्य स उपानत्पत्, तस्य ।।१७।। सन्तुष्ट इति । गृहपालः श्वा तद्वदाचरति । । १८, १९ । । 7 7-15-17-24 कामस्येति । क्षुधा तृषा च जनः कामस्यान्तं याति । अन्नोदकातिरिक्तकामान्तराभावात् । क्रोधस्य चान्तं याति एतस्य क्रोधस्य यत्फलं हिंसा तस्योदयान्निष्पत्तेः । दिशो जित्वाऽपि भुवो भुक्त्वाऽपि लोभस्य नैवाऽन्तं यातीत्यर्थः ।।२०, २१ ।। इदानीं कामादिजयोपाया नाह- असङ्कल्पादिति चतुर्भिः । जयेदिति यथापेक्षमन्वेति । अर्थेऽनर्थदर्शनेन, तत्त्वावमर्शनात् अद्वैतानुसन्धानेन ।। २२ ।। आन्वीक्षिक्येति । आन्वीक्षिक्या आत्मानात्मविवेकेन महतां सात्त्विकानां सेवया योगस्यान्तरायान् लोकवार्तादीन् ॥ २३ ॥ ॥ कृपयेति । येभ्यो भूतेभ्यो भयं जायते तेष्वेव कृपया हिताचरणेन । दैवं देवोपसर्गनिमित्तं वृथा मनः पीडादि । तदुक्तं याज्ञवल्क्येन - " विमना विफलारम्भसंसदित्यनिमित्ततः” (याज्ञ. स्मृ. 1-274 ) इति । आत्मजं देहजं योगवीर्येण प्राणायामादिबलेन सत्त्वनिषेवया सात्त्विकाहारादिना ।। २४ ।। वीर एवं दैवोपनतया यात्रयाऽर्थेच्छायास्त्याज्यत्व मुक्तम् । अथाऽसन्तोषस्य दुःखहेतुत्वं वक्तुं तावत् सन्तोषस्य सुखहेतुत्वमाह-सदेति । सदा सन्तुष्टं देवादुपनतेनैव सन्तुष्टं मनो यस्य तस्य पुंसस्सर्वादिशः सुखमयाः,
- A, B, G,J, M, Ma, T अर्थान 2. A, B, G, J, T प्यासया 3. M,Ma कामा° 4. A,B, J, Omit पदोः 5. A, B, J वाऽन्तं 6. A, B, J जायेत 4057-15-17-24 श्रीमद्भागवतम् यत्र क्वाऽपि गतस्य तस्य सुखमेवेत्यर्थः । यथा उपान हौ पादत्राणे पादयोः यस्य स उपानत्पत् तस्योपानत्पदः शर्करादिभ्यो ऽपि शिवं सुखमेव तद्वत् ॥ १७ ॥ ॥ हे राजन्! सन्तुष्टश्चेत्कोनु पुमान् वारिणाऽपि न वर्तेत, सन्तुष्टश्चेत् वारिणाऽपि यात्रां विधाय सुख्यतीत्यर्थः । असन्तुष्टज्जनः औपस्थ्यजैत्यकार्पण्यादुपस्थाजिह्वासुखार्थदेन्यान्निमित्तात् गृहपालायते गृहपालः श्वा तद्वत् आचरति ।। १८ ।।
} किञ्च । असन्तुष्टस्य ब्राह्मणस्य तेज आदयः स्रवन्ति । तेजो ब्रह्मवर्चसं विद्या शास्त्रजन्यं ज्ञानं, तप अनशनादि रूपं, यशः प्रथा तथेन्द्रियलौल्येन इन्द्रियार्थासक्त्या, ज्ञानं विवेकादिजन्यमवकीर्यते च विक्षिप्यते च अपगच्छतीत्यर्थः । । १९ । । किञ्च । कामक्रोधादयः सावधिका:, लोभस्त्वसन्तोषात्मको निरवधिक इत्याह- कामस्येति । जनः कामक्रोधलोभवान् जनः क्षुत्तृड्भ्यां, निवृत्ताभ्यां इति शेषः । निवृत्ताभ्यां क्षुत्तृभ्यां निमित्तभूताभ्यां कामस्यान्तं याति अन्नोदकादिना क्षुत्पिपासादी निवृत्तेसति अन्नादिव्यतिरिक्तकामान्तराभावात् कामस्यान्तं गच्छतीति भावः । तथा क्रोधस्याऽऽप्यन्तं तत्फलोदयात् तस्य क्रोधस्य यत्फलं परपीडनादि रूपं तस्योदयान्निष्पत्तेर्हेतोर्याति, लोभस्यान्तं तु भुवो दिशो जित्वा भुक्त्वाऽपि नैव याति ।। २० ।। अत एव हे राजन् ! बहवः पण्डिताः शास्त्रजन्यज्ञानवन्तः बहुज्ञा: बहुविधलौकिकवैदिकन्यायाभिज्ञाः अत एव संशयान् छिन्दन्तीति तथा, अत एव सदसः सभायाः पतयोऽप्येके जना असन्तोषाद्धेतो रथो नरके पतन्ति ।। २१ ।। एवमसन्तोषस्य अनर्थावहत्वमुक्तम्, अथ कामादीनां जयोपाया नाह- असङ्कल्पादिति चतुर्भिः । असङ्कल्पात् भोगार्हताबुद्धिवर्जनात् कामं शब्दादिविषयस्पृहां जयेत् । क्रोधन्तु कामविवर्जनात् जयेदित्यनुषङ्गः । क्रोधः कामानुभवविरोधिविषयकोऽमर्षः । लोभन्त्वसन्तोषात्मकम् अर्थानर्थक्षया अर्थे धने अनर्थक्षया अनर्थहेतुत्व- दर्शनेन जयेत् । भयन्तु तत्त्वावमर्शनात् चिदचिदीश्वरयाथात्म्यरूपतत्त्वत्रयानुसन्धानात् ॥ | २२ || आन्वीक्षिक्या “जातस्य हि ध्रुवो मृत्युः ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि " (भ.गी. 2-27 ) इत्यादि पर्यालोचनयेत्यर्थः । जातस्य विनाशो ध्रुव इति पर्यालोचनया शोकमोहौ दम्भन्तु महता
- W क्षणे 2.A, B.T वस्तु 3. Womits जयेत् 406 व्याख्यानत्रयविशिष्टम् 7-15-17-24 मदाम्भिकानां ज्ञानिनामुपासनया सेवया योगान्तरायान् योगस्यान्तरायभूतान् लोकवार्तादस्तु मोनेन, भूतहिंसां कायाद्यनीहया स्वदेहादिषु निस्पृहया जयेत् ।। २३ ।। भूतजं दुःखमाधिभौतिकं दुःखं कृपया येभ्यो भूतेभ्यः स्वस्य दुःखं तेष्वेव कृपया, दैवमाधिदैविकं दुःखं समाधिना इदं प्राप्तमेव किमस्माभिर्विधेयमिति एवं मनस्समाधानेन, आत्मजं देहजमाध्यात्मिकं दुःखं योगवीर्येण योगबलेन प्राणायामादिना, निद्रां सत्त्वनिषेवया सात्त्विकाहारसेवनेन जह्यात् ।। २४ ।।
विज दुस्त्यजेषु विषयेषु सर्वतो दिशं जाग्रत्सु निष्कर्मणः कथं सुखमुपलभ्यते ? इति तत्राऽऽह - सदेति । “यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः” (भ.गी. 3-17 ) इत्यादेः एतमर्थं निदर्शयति-शर्करेति, शिवं सुखमाप्नोतीति शेषः । शर्कराः पाषाणशकलानि ।। १७ ।। अन्नाद्यर्जनाऽऽ यासाभावेऽपि प्राणधारणार्थं पानीयादिप्रयत्नः स्यादेव “आपोमयाः प्राणाः” (छान्दो. उ. 6-5-4 ) इति श्रुतेः । इति तत्राऽऽह - सन्तुष्ट इति केन वा येनकेनाऽपि प्रयत्नमन्तरेणोपनतेन द्रव्येण लोकविलक्षणेन परमात्मना वा सन्तुष्टः विषयालम्बुद्धिमान् वारिणाऽपि न वर्तेतेत्यन्वयः । ननु सर्वात्मना सर्वनिषेधस्य कोऽभिप्राय:- इत्याशङ्क्य किञ्चिदभ्यनुज्ञाते महान्दोषः स्याज्जलस्यन्दनवत् । विधिं विना स्वतन्त्रवज्जनस्य कार्पण्यदर्शनाचेत्याह- औपस्थ्येति गृहं पालयतेऽसौ गृहपाल : सारमेयः तद्वच्चरति “कृशः काण: खञ्जः श्रवणरहितः पुच्छविको व्रणी पूयक्लिन्नः क्रिमिकुलशतैरावृततनुः । क्षुधाऽऽक्रान्तो जीर्णोद्यपि वरकपालार्पितगलः शुनीमन्वेति वाहतमपि च हन्त्येव मदनः” (भर्तृ. शृङ्गा. 78 ) इत्यादेः ।। १८ ।। उक्तार्थानङ्गीकारे बाधकमाह- असन्तुष्टस्येति । तेजः शापानुग्रहशक्तिः, रेतो लक्षणं वा, विद्या शास्त्रविषया ज्ञानं मनोत्थमखण्डं शास्त्रानुपेक्षिदीपज्वाला निभमवकीर्यते विक्षिप्यते शिल्पनिक्षिप्तपांसुखण्डवन्नश्यतीत्यर्थः । कृ विक्षेपे इति धातोः । वृषभविषाणाहतसेतुवत् । सुडागमाभावः छान्दसः । “अवकीर्णी क्षतव्रतः” (अम. को. 2-453) इत्यभिधानम् असन्तुष्टस्य विषयानलम्बुद्धः । । १९ ।। अत्राऽनलम्बुद्धिद्वेधा विषयाणामुपर्युपरि भोगतृष्णैका, द्वितीया विश्रान्तविश्राणने तत्पर्याप्तं भवतीत्यतो न व्ययामि, किन्तु राशीकरोमीत्याकाङ्क्षा । तत्र प्रथमाया अलाभे कामः क्रोधश्च तयोरुभयोः शान्तिरनायाससाध्या । ,
- Womits जयेत् 407 7-15-17-24 श्रीमद्भागवतम् द्वितीयाया लोभापरपर्यायानाशो दुस्साध्य इत्याह- कामस्येति । जनोऽङ्कुरिताभ्यां क्षुत्तृभ्यां कामस्योपस्थादि विषयतृष्णापरपर्यायस्य अन्तं नाशं याति । कुत इत्यत उक्तं हीति । “विषया विनिवर्तन्ते निराहारस्य देहिनः " (भा.गी. 2-59 ) । इति स्मृतेः प्रसिद्धेः । एतत्फलोदयात् एतयोः क्षुत्तृषोरशनपानलक्षणभोगाभ्यां तृप्तिलक्षणफलोत्पत्तेः तदलाभोत्पन्नस्य क्रोधस्य च शान्तिं याति । दिशो जित्वा भुवो भुक्त्वाऽपि लोभस्यान्तं यागाद्युपाधिना वित्तव्ययेच्छालक्षणं न यातीत्यन्वयः ।। २० ।। ननु बहुत्यागेन वित्तव्ययेन स्वयं नष्टः स्यात् “अल्पसारस्तु यो मोहाद्विस्तारं कर्तुमिच्छति। स विनश्यति दुर्मेधा नारिकेलाम्बुकं यथा” इति वचनात् । तस्माल्लोभो महान्गुणो देहयात्राहेतुत्वादित्यात्राऽऽह पण्डिता इति । पाण्डित्यं नाम सभाकम्पादिदोषराहित्यं, तत्पूर्वस्याऽपि किं न स्यादित्यत उक्तं बहुज्ञा इति । सार्वज्ञ्यं घटदीपप्रभावन्नेत्याह- संशयच्छिद इति । एवंविधधर्मवन्तः के इति तत्राऽऽह - सदसस्पतय इति । एतादृशाश्च केचनेत्याह-एक इति । एवंविधा अपि असन्तोषाल्लोभादधः कीटकादियोनौ पतन्तीति यस्मात्तस्मात् अवैष्णवविषय एव लोभो गुणो न तु वैष्णवविषय इति भावः । एके असन्तोषादिति सन्धिकार्याभावः । यदि तर्हि इति पदद्वयाध्याहारसूचनार्थः । ह्येवं विधा असन्तोषाद्यथायोग्यं यथालब्धद्रव्यं यथा पात्रं न नियुञ्जते, तर्ह्यधःपतन्तीत्यभ्युपगमसिद्धान्तोऽयं, न केवलमसन्तुष्टस्य विद्यादिनाशः, अपि तु अधःपातः स्यादित्यतोवाऽऽह- पण्डिता इति ।। २१ ।। इदानीं कामदिजयोपायमाह-असङ्कल्पादिति । अत्र सङ्कल्पोऽपि द्विविधः - पुण्यविषयः पापविषयश्चेति । अत्राऽसङ्कल्पात्पापविरुद्धपुण्यविषयादित्यर्थः । कामान् निषिद्धान् । क्रोधः कामितालाभकारणः, कारणनाशेन कार्यनाश इत्यर्थः । अनर्थकार्यस्य लोभस्य नाशः केनेति तत्राऽऽह - अर्थेति । अर्थेषु राजादिनिमित्तानर्थदर्शनेन असहायो नश्वरफलहेतुरिति निरीक्षणेन च तत्त्वावमर्शनात् तत्त्वज्ञानात् भयं वैष्णवसिद्धान्तसञ्चलनं " भीभयसञ्चनयो: " इति धातुः ||२२|| शोकमोही देहगतान्तःकरणस्यैव नाऽन्यस्य स्वतश्चिदानन्द पस्याऽसम्भवात् इत्यादिकया आन्वीक्षिक्या अनुकूलतर्कपेतव्याप्तिज्ञानेन । आत्मन्यविद्यमानमहिमारोपो दम्भः । महतां प्रावण्यादिगुणाकराणां आत्मस्तुति- लज्जितानां पुरुषाणां निरन्तरनिषेवया सद्गुणाभ्यासलक्षणया योगान्तरायान् भगवदुपासनाविधान् मौनेन सम्भाषण कर्जनेन जयेदिति शेषः । कामाद्यनीहया कामादिनिषिद्धेच्छाराहित्येन विवादलक्षणां हिंसां जयते इत्यन्वयः ।। २३ ।।
- A, B जयेत् । 408 व्याख्यानत्रयविशिष्टम् 7-15-25-32 भूतजं भौतिकं दुःखमुन्यादिकं वा कृपया मन्त्रौषधसामर्थ्येन । “कृपू सामर्थ्ये” इति धातुः । अनुक्रोशलक्षणगुणेन वा । दैवमाधिदैविकं दुःखं समाधिना इन्द्रादिदेवताध्यानेन “यस्यै देवतायै हविर्गृहीतं स्यात्तांध्याये द्वषट्करिष्यन्” “कारीर्या यजेत वृष्टिकामः” इति श्रुतेः अनावृष्ट्यादिदुःखं जह्यात् । क्षीरसागरतरङ्गसीकराप्लुत श्रीनारायणध्यानेन वा | आत्मजमाध्यात्मिकं दुःखं योगवीर्येण अष्टाङ्गसामर्थ्येन पवनवशीकरणेनेत्यर्थः । सत्त्वनिषेवया सत्त्विकपुरुष- निषेवया निद्रामज्ञानम् ।। २४ ।। रजस्तमश्च सत्त्वेन सत्त्वञ्चोपशमेन च । 譬 एतत्सर्व गुरौ भक्तया पुरुषो जसा जयेत् ।। २५ ।। यस्य साक्षाद्भगवति ज्ञानदीपप्रदे गुरौ । 2- मर्त्यासीः श्रुतं तस्य सर्व कुञ्जरशौचवत् ।। २६ ।। एष वै भगवान् साक्षात् प्रधानपुरुषेश्वरः । योगेश्वरैर्विमृश्याङ्घ्रि लोकोऽयं मन्यते नरम् ।। २७ ।। षड्वर्गसंयमैकान्ताः सर्वा नियमचोदनाः । तदन्ता यदि नो योगानावहेयुः श्रमावहाः ।। २८ ।। 5 यथा वार्तादयो हाथ योगस्यार्थं न बिभ्रति । अनर्थाय भवेयुस्ते पूर्तमिष्टं तथा सतः । । २९ ।। 7 यश्चित्तविजये यत्तः स्यान्निस्सङ्गोऽपरिग्रहः । 9 mat fafaक्तशरणt भिक्षुक्षमिताशनः ।। ३० । 10 देशे शुचौ समे राजन्नास्थाप्यासनमात्मनः । स्थिरं समं सुखं तस्मिन् आसीतर्ज्वङ्ग ओमिति । । ३१ । । 11 प्राणापानी सन्निरुन्ध्यात्पूरकुम्भकरेचकैः । यावन्मनस्त्यजेत्कामान् स्वनासाग्रनिरीक्षणः ।। ३२ ।। ।।३२।।
- M, Ma मनसा 2–2. M, Ma अभिसन्धिरश्रुतस्तस्य 3. M, Ma mp 4. H,V ह्यर्थान् : M, Ma विद्या: 5. M. Ma पुंसस्स्वार्थं 6. M, Ma
- M. Ma ण्येच्छु: 8. M, Ma निष्प 9. A,B, G,JT भिक्षा 10. A,B, G,J, T राजन्संस्थां 11. H, V, W रुध्या १० 409 7-15-25-32 श्रीमद्भागवतम् श्री ननु कथं गुरो भक्तया सर्वस्य जयः स्यात्, तस्याऽपि मनुष्यत्वेन तदवस्थत्वात् ! तत्राऽऽह- यस्येति । मत्यसदा धीर्मनुष्य इति दुर्बुद्धिः । तस्य शास्त्रश्रवणं कुञ्जरस्नानवव्यर्थम् ।।२५,२६ ।। 5 ननु गुरोरपि पितृपुत्रादयः तैं नरमेव मन्यन्ते, अत आह-एष इति । एष गुरुः साक्षाद्भगवानेव भवेत्, लोकस्य नरोऽसाविति बुद्धिर्भ्रान्तिरित्यर्थः । यद्वा स हि तत्पुत्रादेर्मनुष्यबुद्ध्या प्रतीयमानोऽपि गुरुभंगवानेव भवेत्, यथैष श्रीकृष्ण इत्यर्थः । । २७ ।। एवं सर्वेः उपायैः कामादिवेगं जित्वा नियतेन्द्रियो भूत्वा आत्मध्यानपरो भवेत् । अन्यथा तं प्रति सर्वशास्त्रवैफल्यं स्यादित्याह - षड्वर्गेति । सर्वा अपि नियमचोदनाः इष्टापूर्णादिविधय: षडिन्द्रियवर्गस्य यस्संयमः तस्मिन्नेवैकस्मिन् अन्तो यासां तदेकपरा इत्यर्थः । न च तावताऽपि चरितार्था इत्याह- तदन्तास्सत्येऽपि यदि योगात् धारणाध्यानसमाधीन् नो आवहेयुः न साधयेयुः तर्हि केवलं श्रमावहा एवेत्यर्थः ।। २८ ।। 8 एतदेव दृष्टान्तेनाऽऽह-यथेति । यथा वार्तादयः कृष्यादयोऽर्थान् तत्फलानि च योगस्यार्थं मोक्षं न साधयन्ति प्रत्युतानर्थाय संसारायैव असतो बहिर्मुखस्य इष्टापूर्णाद्यपि तथा ।। २९ ।। 10 एवं योगं प्रयुञ्जतोऽपि यस्य कुटुम्बादि सङ्गेन चित्तं विक्षिप्येत, तस्य कृत्यमाह-य इति । यश्चित्तविजये यत्त उद्युक्तः स भिक्षुः स्यात् सन्यसेत् । तथा च स्मृति:- " द्वन्द्वाहतस्य गार्हस्थ्यं ध्यानभङ्गादिकारणम् । लक्षयित्वा गृही स्पष्टं सन्यसेदविचारयन्” इति । भैक्षेण प्राप्तं मितमशनं यस्य सः । । ३० ।। देश इति । ऋजु सममङ्गं यस्य सः यथा सुखं भवत्येवमासीत ओमिति उच्चारयन्निति शेषः । । ३१,३२ ।। } वीर रजस्तमश्च सत्त्वेन सात्त्विकाहाराद्युपजातसत्त्वगुणवृद्ध्या सत्त्वमन्तःकरणमुपशमेन हर्षाजनन मुखेन एतदुक्तं कामादिरूपं सर्वं पुरुषो गुरौ भक्त्या त्वञ्जसा सुखेनैव जयेत् ।। २५ ।। गुरुभक्त्यभावे सर्वं कामादि जयात्मकं व्यर्थमित्याह-यस्येति । साक्षाद्भगवति “आचार्य मां विजानीयात्” इत्युक्तरीत्या भगवदभिन्नत्वेन दर्शनीये, ज्ञानमेव दीप:, तत्प्रदे महोपकर्तरि गुरौ यस्य पुंसो मर्त्यबुद्धिः “सोऽपि
- H, V, Omit अपि 2. A, B, TOmit पितृ 3. H,V ते 4. M.V, Omit भवेत् 5. A,B, Jन 6. A,B. J वान्तभ 7. A,B, TOmit आत्म B. A,B.J S: 9. H, V, add साधयेयु: 10. A, B, J Omit प्र 11. A,B,J भिक्षया 410व्याख्यानत्रयविशिष्टम् 7-15-25-32 मादृश एव कश्चिन्मर्त्यः” इति बुद्धिः तस्य श्रुतमध्ययनं सर्वं कामादिजयादिकञ्च कुञ्जरशौचतुल्यं, यथा कुञ्जरस्य स्नानं पुनर्धूलिप्रक्षेपेण कृतमप्यकृतं, तद्वदित्यर्थः ।। २६ । । गुरोर्भगवत्त्वं श्रीकृष्णदृष्टान्तेनाऽऽह - एष इति । एषश्रीकृष्णः साक्षात्प्रकृतिपुरुषयोरीश्वरोऽत एव योगेश्वरैरस्मदादिभिः विमृग्यौ ध्येयी अङ्घ्री पादौ यस्य सः भगवानेव, नाऽऽत्र सन्देहः । एवम्भूत मपि यं श्रीकृष्णं नरं मन्यते, तत्स्वरूपानभिज्ञो लोकस्तथा गुरुयाथात्म्यानभिज्ञस्तं नरं मन्यते तद्याथत्म्यवित्तु साक्षाद्भ- गवन्तं मन्यते इत्यर्थः । । २७ ।।
एवं गुरुभक्त्यभावे सर्वं विफलमित्युक्तम्। अथ आवश्यकानां सर्वेषां वर्णाश्रमधर्माणां इन्द्रियजयार्थत्वं तदभावे तद्वैयर्थ्यमिन्द्रियपर्यन्तानामपि तेषां भगवदुपासनात्मकयोगनिष्पादकत्व एव साफल्यम्, अन्यथा वैफल्यञ्चाऽऽह - षड्वर्गेति । सर्वा नियमचोदनाः वर्णाश्रमानुगुणावश्यकधर्मनियमविधयः । चोदनाशब्देन चोद्यमुपलक्ष्यते, चोदिता धर्मा इत्यर्थः यद्वा, नियमस्य चोदना येषु ते धर्माः । षड्वर्गः मनः पर्यन्तषडिन्द्रियवर्गः, तस्य संयमो नियमः तदेकान्ताः तदेकप्रयोजना इत्यर्थः । अन्यथा तेषां वैफल्यमेवेति भावः । तदन्ताः षड्वर्गनियमपर्यन्ता अपि यदियोगान् योगावयवान् धारणाध्यानसमाधीन् नाऽऽवहेयुः न साधयेयुः तर्हि केवलं श्रमावा एवेत्यर्थः ।। २८ ।। एवमावश्यकधर्माणामिन्द्रियजयद्वारा योगावहत्त्वमेव साफल्याम्, अन्यथा केवलश्रमफलत्वञ्चोक्तम् । अथ वृत्तिधर्माणामपि योगप्रयोजनकत्वाभावे वैयर्थ्यं प्रत्युत अनर्थावहत्वं तैस्सहावश्यकानामपि वैयर्थ्य- चाऽऽह यदेति । वार्तादयो ह्यर्थावृत्तेर्जीवनस्येमे वार्ता अर्था याजनादयः यदा योगस्यार्थं न बिभ्रति योगानुष्ठानैकप्रयोजनं जीवनं न बिभ्रति न पुष्णन्ति न कुर्वन्ति, तदाऽनर्थाय नैरर्थक्याय भवेयुः । असदर्थव्यय- रूपानर्थाय भवेयुरिति वा । तथा सतः तथा वर्तमानस्य वार्तानर्थान् योगेकप्रयोजनजीवनमात्रोपयुक्तानकुर्वतः पुरुषस्य पूर्त स्मार्त कर्म, इष्टं यागादिकं वैदिककर्मचाऽनर्थक्याय भवेताम् ।। २९ ।। अथेन्द्रियजयपर्यन्तस्ववर्णाश्रमधर्मकामादिजयनिष्ठस्य भगवद्भक्तियोगानुष्ठानप्रकारमाह-य इत्यादिना । यः पुमान् चित्तस्य विजये यत्त आयत्तो दक्षः स्यात् तर्हि निःसङ्गः त्यक्तकुलपुत्रादिसङ्गोऽपरिग्रहः
- W कृतवत् 2. A, B, T वर्णधर्माणामाश्रमधर्माणाञ्च 3. A, Omits यदि 4. A, B, T क 411 7-15-25-32 श्रीमद्भागवतम् शरीरमात्रावशेषितः भिक्षुस्तुर्याश्रमीभूयात्। भिक्षुर्भूत्वा चैकोऽसहायः विविक्तशरण: निर्जनदेशेऽवस्थितः भैक्षं भिक्षयालब्धं मितञ्चाशनमन्नं यस्य । भैक्षं मितञ्चानातीति वा । कर्तरि ल्युः ||३०|| शुचौ परिशुद्धे समे अनिनोन्नते च देशे हे राजन् ! आत्मनः स्वस्याऽऽसनं “चैलाजिनकुशोत्तरम्” इत्युक्तविधमास्थाप्य स्थिरं चाञ्चल्यरहितं सुखञ्च यथा भवति तथा, तस्मिन्नासने आसीत उपविशेत् । ऋज्वङ्गः ऋजु अवक्रमङ्गं यस्य ऋजुकायस्सन्, ओमित्यनुसन्दधदिति शेषः ।। ३१ ।। पूरकुम्भकरेचकैः प्राणापानौ वायू सम्यक् निरुन्ध्यात्। अपानेन प्राणाभिभवो रेचकः प्राणेन अपानाभिभवः पूरक:, उभयोस्समानः कुम्भकः । यावन्मनः कामान् शब्दादि विषयां स्त्यजेत्, नाऽनुसन्दधीत, तावत् स्वस्य नासाया अगं निरीक्षते इति निरीक्षण:, कर्तरि ल्युः ।। ३२ ।। विज सत्त्वगुणेन रजस्तसी, उपशमेन भगवन्निष्ठया सर्वत्राऽपि भगवद्भक्तिरेव प्रयोजिकेत्याशयेनाऽह एतदिति ।। २५ ।। विपक्षे बाधकमाह-यस्येति । अभिसन्धिरतिक्रमणं भक्त्यनुसन्धानराहित्यं, अवज्ञतेति यावत् ।। २६ ।। कथमवज्ञाप्रकारः ? इति तत्राऽऽह एष इति । एष एवंविधमाहात्म्योपेतो लोको यं नरं सुखदुःखभोक्तारं मन्यत इत्येवमवज्ञा प्रकार इत्यर्थः ||२७|| " ननु हरेः प्रकृतिनिलीनत्वेन नरत्वं सम्भाव्यते “तुच्छ्येनाभ्वपिहितं यदासीत्प्रकृतौ लीनः संसारमेति सङ्खत्यङ्खाऽभवत्” (ऋ.क्सं. 10-129-3 ) इति श्रुतेः, इति तत्राऽऽह षड्वर्गेति । सर्वा निगमचोदना : “सन्ध्यामुपासीत” इत्यादिवेदविधयोऽपि हरौ भक्तियोगं न कुर्युः तर्हि श्रमावहाः क्लेशहेतव एवेत्यन्वयः । आवहन्ति चेत्कथङ्कारमित्यत उक्तं षडिति । षडिन्द्रियाणां संयमो विषयादाहृत्य हर्येकविषयीकरणलक्षणः तस्मिन्नेवैकान्तो निश्चयेन तात्पर्यं यासां ताः । तथाऽऽन्यतात्पर्यं किन्नस्यादिति तत्राऽऽह तदन्ता इति । तस्य भक्तियोगस्य अन्तो निर्णयो यासां ता स्तथा । यथा षड्वर्ग संयमैकान्ताः सर्वा निगमचोदनाः, तदन्ता निगमा: यदि योगं नो आवहेयुरिति वा ।। २८ ।। इष्टापूर्तादिना पुरुषस्य पुरुषार्थसम्भवेन तद्विधायि वेदः पूर्णार्थो लभत इत्यतो वेदस्य श्रमावहत्वं कथम् ? अत्राऽऽह-यथेति । यस्य पुंसो या वार्तादयो विद्या: ता अर्थं न बिभ्रति; प्रत्युताऽनर्थाय भवेयुश्च । तथाऽसतस्तस्य पूर्तमिष्टञ्चाऽर्थं न विधत्त इत्यन्वयः । पूर्तादेरनित्यफलहेतुत्वेन निन्दितत्वात्, तदर्धविधायित्वं 412 व्याख्यानत्रयविशिष्टम् 7-15-33-40 वेदस्य जुगुप्सितम् । अतस्तद्विधाने श्रमावहत्त्वं प्रकटमित्यर्थः । “इष्टापूर्त मन्यमाना वरिष्ठम्” (मुण्ड. उ. 1- 2-10 ) इत्यादिश्रुते: ।। २९ ।। यदि नो योगमित्यत्र योगशब्देन ध्यानञ्चोच्यते, तदा तद्ध्यानं ध्येये मनो निधायोपासनापरपर्यायं भवेत् तत्र जलचरस्येव अनवस्थानस्य मनसो जयेन सफलं स्यात् । अतस्तदुपायमाह-यश्चित्तेति । यश्चित्तविजयेच्छुः स्यात् स ओमिति मन्त्रमुचार्य तस्मिन्नाऽ सीतेत्यन्वयः । तद्विजयोपायमाह - निस्सङ्ग इति । निस्सङ्गत्वं कथम् ? अत्राऽऽह - निष्परिग्रह इति । तत्फलमेक इति । एकस्याऽपि स्वजनरहितस्य जनतामध्यस्थितस्य नानावार्ताश्रवणेन विक्षिप्तस्य पुंसो मनोजयः कथमुपपद्यते ? इत्यत उक्तं विविक्ते एतदपि गृहस्थस्य न घटते इत्यत उक्तं भिक्षुरिति । तस्याऽप्यशनचिन्तया द्वितीयापेक्षयोक्तं न युक्तमित्यत उक्तं भैक्ष्येति । भैक्ष्यमपि बहुसम्पन्नं न योगोपयोगिस्यादित्यत उक्तं मितेति ।। ३० ।। ऋज्वङ्गः समीकृत कार्यशिरोग्रीवः ।।३१,३२ ।। यतो यतो निस्सरति मनः कामातं भ्रमत् । ततस्तत उपाहृत्य हृदिरुन्ध्याच्छनैर्बुधः ।। ३३ ।। एवमभ्यस्तचित्तं कालेनाऽल्पीयसा यतेः । अनिशं तस्य निर्वाणं यात्यनिन्धनवह्निवत् ॥ ३४ ॥ कामादिभिरनाविद्धं प्रशान्ताखिलवृत्ति यत् । चित्तं ब्रह्मसुखस्पृष्टं नैवोत्तिष्ठेत कर्हिचित् ।। ३५ ।। यः प्रव्रज्य गृहात्पूर्वं त्रिवर्गवपनात्पुनः । 4 ॐ 6 यदि सेवेत तान्भिक्षुः सवान्ताश्यनपत्रपः । । ३६ ।। 6 यैः स्वदेहः स्मृतो नाऽऽत्माऽमर्त्यो विक्रिमिभस्मसात्। 9- त एवानुं स्वसात्कृत्वा श्याधयन्ति लसत्तमाः ।। ३७ ।।
- A, B, G,J,M,Ma,T म° 2. M. Ma मुने: 3-3 M, Ma अविषण्णं च 4. M, Ma यदा 5- -5. A, B, G,J स वै वान्ताश्यपत्रप: : M. Ma स पापो निरपत्रपः 6. M. Ma यस्य दे° 7. A,B, G, J, M, Ma. T कृ° BM, Ma ण्वत् 8-9 A,B,GJT त एन मालम, M, Ma मेवस्वात्म 413 7-15-33-40 श्रीमद्भागवतम् गृहस्थस्य क्रियात्यागो व्रतत्यागो वटोरपि । तपस्विनो ग्रामसेवा भिक्षोरिन्द्रियलोलता । । ३८ ॥ 3 आश्रमापशदाह्येते खल्वाश्रम विडम्बना: F देवमायाविमूढां स्तानुपेक्षेताऽऽनुकम्पया ।। ३९ ।। आत्मानञ्चेद्विजानीयात् परं ज्ञानघुताशयः । किमिच्छन्कस्य वा हेतोर्देहं पुष्णाति लम्पट: ।। ४० ।। श्री० एवमिति । एवमनिशमभ्यसतस्तस्य यतेश्चित्तं निर्वाणं शान्तिं याति । । ३३,३४ ।। न च पुनर्विक्षिष्यतेत्याह -कामेति । कामादिभिरक्षुभितं यचित्तं तन्नोत्तिष्ठेत् । यतः प्रशान्ता अखिला वृत्तयो यस्य, कुतः ब्रह्मसुखेन स्पष्टम् ।। ३५ ।। यस्तु प्रव्रज्यां कृत्वाऽपि भोगमभिलिप्सुः स्यात्, तं निन्दति य इति ।। त्रयाणां धर्मादीनां वर्गः आ समन्तादुष्यते यस्मिंस्तस्मात् गृहात् तान् धर्मादीन् वान्ताशी छर्दितभोजी निर्लज्जश्च सः । । ३६ ।। 10 न चेदमघटितं दृष्टत्वा दित्याह यैरिति । यैः पूर्वं स्वदेहोऽनात्मादिरूपः स्मृतश्चिन्तितः त एव पुनरेनमात्मेति 11- 11 मत्वा श्लाधयन्ति स्तावयन्ति हि ।। ३७ ।। 12 यतिमुपलक्षणीकृत्य अन्यानपि स्वधर्मत्यागिनों निन्दति गृहस्थस्येत्यादि द्वाभ्याम् । । ३८, ३९ । । नन्वात्मतत्त्वज्ञस्य भिक्षोरिन्द्रियलौल्येऽपि को दोषः तत्राऽऽह - आत्मानमिति । आत्मानं परं ब्रह्मचेज्जानीयात् ज्ञानेन धुता निरस्ता आशया वासना यस्य तस्य ज्ञानिनो लौल्यमेव न सम्भवतीत्यर्थः । तथा च श्रुतिः - “आत्मानञ्चे द्विजानीयादयमस्मीति पूरुषः । किमिच्छन् कस्य कामाय शरीरमनुसञ्चरेत्।।” (बृह.उ.4-4-12 ) इति ।। ४० ।। 14 वीर. कामैश्शब्दादिविषयज्ञानैः हृतं विक्षिप्तं सत् मनोभ्रमत् यतो यतः यं यं विषयं निस्सरति विषयीकरोति, ततस्ततो विषयात् तन्मनः उपाहृत्य प्रत्याहृत्य बुधस्तत्प्रत्याहारवित् हृदि हृदयस्थे शुभाश्रये
- B. M,Ma लौल्यता 2. A, B, G,J, M, Ma, T °स° 3. A,B, G, J, T खका: M, Ma ‘म्बिन: 4. M. Ma एवं 5. M. Ma धृ० 6. A, B, J स्
- A,B, J ये 8. H, V, Omit यत् 9. H,V कि 10. A,B, Jomit सः 11– 11. A, Omits 12. A, B, J Omit स्व 13. A, B, JOmtt आदि 14. A,B, J 414 व्याख्यानत्रयविशिष्टम् 1 7-15-33-40 शनैर्निरुन्ध्यात् शुभाश्रयचिन्ताप्रवणं कुर्यत् । अत्र नियमोऽर्थसिद्धः । चित्तविजय इति नियम उक्तः । स्थिरं सुखमासीतेत्यासनम् । प्राणापानावित्यादिना प्राणायामः यावन्मन इत्यादिना । ततस्तत उपाहृत्य इत्यन्तेन प्रत्याहारः, निरुन्ध्याच्छनैर्बुध इत्यनेन ध्यान धारणे चोक्ते । । ३३ ।। अथ समाधिमाह - एवमिति द्वाभ्याम् । एवमनिश महरहः सर्वदा नाऽभ्यसतः तस्य यतेश्चित्तमल्पीय सैवकालेन निर्वाणं याति, बहिर्वृत्तिविनाशं याति । अनिन्धनवह्निवत् यथाऽनिन्धनः ज्वालाधूमादिरहितोऽङ्गाररूपेणा वशेषितोऽग्रिस्तद्वत् इत्यर्थः । । ३४ ।। न तु विक्षिप्तम्भवतीत्याह- कामेति । यद्यस्मात् कामादिभिः शब्दादिविषयानुध्यानादिभिः अनाविद्धमसङ्क्रान्तं प्रशान्ता अपगता अखिला वृत्तयो व्यापारात्मका यस्य तादृशं चित्तमभूत् । तस्मात्तचित्तं ब्रह्मसुखस्पृष्टं ब्रह्मानुभवसुखाविद्धं सत् कर्हिचिदपि नैवोत्तिष्ठेत शुभाश्रयान्न प्रच्युतं भवति । अयमेव समाधिर्यत् ब्रह्मानुभवमग्रचित्ततेति ।। ३५ ।। एवमष्टाङ्गयुक्तभगवद्भक्तियोगनिष्ठं तत्फलत्वेन त्रिवर्ग कामयमानं यति निन्दति य इति । त्रिवर्गस्य धर्मार्थकामरूपस्य अवपनात् क्षेत्रभूतात् गृहात्प्रव्रज्य पुनर्यः पुमान् तान् धर्मादीनेव सेवेत स वै भिक्षुर्निरपत्रपो निर्लज्जो वान्ताशी छर्दितान्नभक्षी उद्गीर्णान्नभक्षयितृतुल्य इत्यर्थः । यद्वा प्रव्रज्याऽपि पुनर्भागासक्तं यति निन्दति य इति । । ३६ ।। न चेदमघटितं दृष्टत्वा दित्याह यैरिति । यैः परिव्राड्भिः पूर्वं स्वदेहो नाऽऽत्मा स्मृतः, आत्मत्वेन न निश्चितः किन्तु, आत्मनः व्यतिरिक्तो मर्त्यः मरणशीलः विक्रिमिभस्मसाञ्च अन्ततः क्रिम्याद्यवस्था- मापत्स्यमानश्चिन्तितः । त एव पुनस्तमेनं देहमेव आत्मसात्कृत्वा आत्माभिन्नं कृत्वा श्लाघयन्ति हि केचिदसत्तमाः परिव्राज इत्यर्थः || ३७ ।। भोगासक्तयतिनिन्दाप्रसङ्गात्तेन सह आश्रमान्तरस्थानपि स्वधर्मादित्यागिनो निन्दति गृहस्थस्येति । क्रियात्यागः स्ववर्णाश्रमोचितक्रियात्यागः । वटोर्ब्रह्मचारिणो व्रतत्यागः गुरुकुलवासादिव्रतत्यागः, तपस्विनो वानप्रस्थस्य ग्रामसेवा पुनः ग्रामवासः भिक्षोः सन्यासिन इन्द्रियलोलता ।। ३८ ।।
- A, B, T कृ 4157-15-33-40 2 श्रीमद्भागवतम् एते आश्रमापशदा येषां गृहस्थादीनां चतुर्णां क्रियात्यागादयः त एते आश्रमेषु आश्रमस्थेषु अपशदा निकृष्टा इत्यर्थः । एते ह्याश्रमान् विडम्बयन्त्यनुकुर्वन्तीत्याश्रमविडम्बिनः । विडम्बनमात्रमेवैषां नत्वाश्रम सिद्धिरित्यर्थः । अतस्तान् भगवन्मायया विमूढान्, अनेन नित्यनिरतिशयानन्दरूपपरमात्मप्राप्तिसाधनभूततदुपासन तदङ्गधर्मानुष्ठानोपयुक्तमनुष्यजन्मवर्णाश्रमादिरूपसामग्री लब्ध्वाऽपि ये स्वधर्मादित्यागिन स्ते नूनं देवमाया- मोहिता इत्युक्तं भवति । अनुकम्पया अहो इमे उपतिताः, किं विधेयमित्येवमनुकम्पापूर्वकचिन्तया तान् उपेक्षेत नाऽनुवर्तेतेत्यर्थः । । ३९ ।। 3 स्वात्मपरमात्मतत्त्वज्ञस्य ब्रह्मानुभवसुखतृप्तस्य तु यतेरिन्द्रियलौल्यमेवाऽसम्भावितं, तस्य देवमायया मोहा भावादित्याह-आत्मानमिति । परं प्रकृतिपुरुषविलक्षणमात्मानम्, यद्वा, आत्मानं परंपरमपुरुषश्च विजानीयाचेत् तज्ज्ञानेन निर्धूतवासनः कस्य कामाय इष्टसम्पत्तये लम्पटः किमिच्छन् देहं पुष्णाति देहपोषणेन स्वात्मनः परमपुरुषस्य च नेष्टं सम्पद्यते । अतः तत्त्यजत्येवेत्यर्थः । यद्वा इच्छन् शब्दादिविषयान् कामयमानः कस्य स्वपरयोरन्यतरस्य कस्य कामायेष्टार्थं देहं पुष्णाति किम् ? न पुष्णात्येवेत्यर्थः । कस्य कामायेत्यनेन देहपोषणं न स्वात्मनो नाऽपि परमात्मनश्च सुखाधायकं, तयोः स्वत एव निरतिशयसुखरूपत्वादिति सूच्यते । निरतिशयानन्दपरमात्मोपासनात्मकतदनुभवतृप्तो निहीनदेहपोषणज सुखार्थं न यतत एव । किन्तु परमात्मप्राप्तय एव यतत इति सूचितम् । देवमाया विमूढा नित्यनेन परमानन्दरूपपरमाप्तप्राप्तिसाधनानुष्ठानोपयुक्त शरीरेन्द्रियादिसामग्री लब्ध्वाऽपि येन यतन्ते ते देवमायाविमूढा इति चोक्तम् ।।४० ।। विज० उपाहृत्य हृदिस्थिते हरौ । । ३३ || इन्धनरहितो वह्निर्यथा निर्वाणं नाशं याति तथा चित्तं प्राकृतं नाशमेति । अप्राकृतं स्वरूपभूतं शरीराभिमानरहितं ब्रह्मयातीत्यन्वयः । “बाणं शरीरं सम्प्रोक्तं बाणो बलिसुते शरे” इत्यभिधानम् | “निर्वाण ममृतमक्षरं ब्रह्म” इत्यभिधानम् ।।३४ ।। एवं विषयीकृतब्रह्मणोऽप्राकृतस्य चित्तस्य स्वभावफलमाह- कामादिभिरिति । यचित्तं कामादि भिरनाविद्धत्वात् प्रशान्ताखिलवृत्तित्वाच्च ब्रह्मपूर्णसुखरूपं स्पष्टं विषयीकुर्वत् तत्कर्हिचित् ततो नोत्तिष्ठेत ततोऽन्यत्र न गच्छतीत्यर्थः । । ३५ ।।
- A,B, T स° 2, A, B, T स 3. W Omits उपेक्षेत 4. A,B,T निरीहो 416 व्याख्यानत्रयविशिष्टम् 7-15-41-48 ननु कस्यचितोऽन्यत्र गच्छति चेत् किं दूषणमित्याशङ्क्य तस्य पापकरणत्वेन सर्वहास्यत्वं दूषणमित्याशयेनाऽऽह यः प्रव्रज्येति । त्रिवर्गवपनात् धर्मार्थकामबीजानामावपनक्षेत्रभूतात् तान् तान् कामादीन् यंदा सेवेत तर्हि इति शेषः । । ३६ । । 1- 2 एवंविधा असुरजातय इत्यभिप्रायेणाऽऽह-यस्येति । यस्य देहिनः अनात्मा देहो विकृमिभस्मवत् स्मृतः तस्य तमेव देहं तत्सदृशमेव भोगायतनं स्वात्मसात्कृत्वा अहमेवाऽऽत्मेति कृत्वा ये देहं श्लाघयन्ति ते असत्तमा असुरा इत्यन्वयः ।। " आत्मैवहायान्” इति श्रुतिं हि शब्देन सूचयति । यैः स्वदेह इति पाठे यैर्मर्त्य रनात्मा स्वदेहो विकृमिभस्मवत्स्मृतः, ते तमेव स्वात्मसात्कृत्वा श्लाघयन्ति तर्हि असत्तमा इत्यन्वयः ||३७ ।। न केवलं यतेराश्रमत्यागे दूषणमपि तु गृहस्थानामपि स्वधर्मत्यागे दोषः स्यादित्याह - गृहस्थस्येति । यत्यादेः कस्य कस्य धर्मत्यागे दोषः स्यादित्यतोवाऽऽह-गृहस्थस्येति । वटोर्ब्रह्मचारिण: यदि गृहस्थादीनां क्रियात्यागादयस्सन्ति तर्ह्येते आश्रमापसदा हीत्यन्वयः ।। ३८ ।। नन्वेतावताऽपि फलं स्यात्किं नेत्याह खल्विति आश्रमान् विडम्बयन्ति अनुकुर्वन्तीत्याश्रमविडम्बिनः खलु आश्रमफलाहेतुत्वादित्यर्थः । निषेधवाक्यालङ्कारादौ खलु शब्द प्रयोगात् (अम. को 3-410 ) न चैते पुण्याशयामान्या इत्याऽऽह - देवेति । अतो भगवन्महिमेति भगवद्विषयैवाऽनुकम्पा प्रेमविशेषः । । ३९ ।। यतः स्वधर्मत्यागी निन्द्यः, अतो विहितातिरेकेण देहपोषो न युक्त इत्याह-आत्मानमिति । विवेकज्ञानेन धृताशयः वशीकृतान्तःकरणः पुरुषः आत्मानं स्वस्वरूपं परमात्मानञ्च विजानीयात् चेत् तर्हि स किं सुखमिच्छन् कस्य हेतोः सुखस्यार्थे वा लम्पटो । रागी इन्द्रियलोलुपो भूत्वा देहं पुष्णातीत्यन्वयः । “सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा सुखं त्यजेत्” इति वचनम् ||४०|| आहुश्शरीरं रथमिन्द्रियाणि हयानभूषून् मनइन्द्रियेशम् । वर्त्मनि मात्रा धिषणाञ्च सूतं सत्त्वं बृहद्वन्धु रनीशसृष्टम् । । ४१ । । अक्षं दशप्राणमधर्मधर्मा चक्रेऽभिमानं रथिनञ्च जीवम् । धनुर्हितस्य प्रणवं पठन्ति शरन्तु जीवं परमेव लक्ष्यम् ।।४२।। 11 Ma न जहाति 2. Ma देहस्य 3. M, Ma धुं 4. M,Ma धाम 417 7-15-41-48 श्रीमद्भागवतम् रागद्वेषश्च लोभश्च शोकमोहौ भयं मदः । मानोऽवमानोऽसूया च माया हिंसा च मत्सरः ||४३| रजः प्रमादः क्षुत्रिद्रा शत्रवस्त्वेव मादयः । रजस्तमः प्रकृतयः सत्त्वप्रकृतयः क्वचित् । । ४४ । । यावन्नृकायरंथमात्रवशोषक्तं धत्ते गरिष्ठ चरणार्चनया निशातम्। ज्ञानासि मच्युतबलोऽथ निरस्तशत्रुः स्वाराज्यतुष्ट उपशान्त इदं विजह्यात् ।।४५ ।। नोचेत्प्रमत्तमसदिन्द्रिय वाजिसूता नीत्वोत्पथं विषयदस्युषु निक्षिपन्ति । ते दस्यवः सहयसूतममुं तमोऽन्धे संसारकूप उरुमृत्युभये क्षिपन्ति । ।४६ ॥ प्रवृत्तञ्च निवृत्तञ्च द्विविधं कर्मवैदिकम्। 6 आवर्तते प्रवृत्तेन निवृत्तेनाऽश्रुतेऽमृतम् ।।४७ ।। हिंस्रं द्रव्यमयं काम्यमग्रिहोत्राद्यशान्तिदम् । 7 B दर्शञ्च पूर्णमासश्च चातुर्मास्यं पशुः सुतः । । ४८ । । श्री अज्ञस्य तु लौल्येन नरकपातापत्ते रप्रमत्तेन सदा तत्त्वज्ञाने यतितव्यमितीममर्थम् - “आत्मानं रथिनं विद्धि शरीरं रथमेव च (कठ. उ. 3-3 ) इत्यादि श्रुत्युक्तरथरूपकद्वारेणाऽह - आहुरिति षड्भिः । इन्द्रियेशं मनोऽभीषून् रश्मीनाहुः । मात्राः शब्दादिविषयान् वर्त्मनि गन्तव्यदेशानाहुः । सत्त्वं चित्तं बृहद्देहव्यापि 10 9 बन्धुरं बन्धनं चित्तं विना ह्यनिबद्धमिव शरीरं भवति । ईशसृष्टमिति बन्धनकर्ता त्वीश एवेत्यर्थः । । ४१ ।। 11 अक्षमिति । प्राणादयः पञ्च “नागश्च कूर्मः कृकरो देवदत्तो धनञ्जयः” (अम.को. अधिकपाठ) इत्येवं दशविधं प्राणमक्षम् अभिमान महङ्कारं जीवं रथिनं शुद्धं जीवं शरं परं ब्रह्म लक्ष्यम् । यथा धनुषा शरो लक्ष्ये निपात्यते तथा प्रणवेन जीवो ब्रह्मणि निपात्यते इत्यर्थः । । ४२ ॥ 12- राग इति । रागादयो जेतव्याः शत्रवः । रागः प्रेमातिशय: लोभः धनादौ मत्सरः जायापत्यादौ । ।४३ || रज इति । तत्र रजोऽभिनिवेश: । क्वचिदारूढसमाधेः सत्त्वप्रकृतयोऽपि परोपकारादि प्रवृत्तयः शत्रवः । । ४४ ॥ 1 M. Ma 05थि 2. H,V मम ° 3. A, B, G, J, M, Ma, T कल्पं 4- - 4. A,B, G,JT लोदध दस्त : M. Ma प्लं दधदस्त ° 5. H,V नन्द
- A,B, G,JT तेत 7. M. Ma °स्य: 8. M, Ma पुन: 9. A, B, T दीन् 10. HV न्यं 11. A,B, J नं साह 12–12A, B, J Omit 418 व्याख्यानत्रयविशिष्टम् 7-15-41-48 1- 1 यावदिति। नृकायरूपं रथमात्मवशे उपक्लृप्तं इन्द्रियादिपरिकरो यस्मिंस्तथा भूतं यावद्धते तावदेव गरिष्ठानां गुरूणां चरणसेवया निशातं ज्ञानखड्गं बिभ्रदच्युताश्रयस्सन् निरस्तशत्रु रुपशान्तः स्वानन्देन तुष्टो भूत्वेदं रथादिकमुपेक्षेतेत्यर्थः ।। ४५ ।। 2 अच्युताश्रयाभावे बाधकमाह - नोचेदिति । असन्तो बहिर्मुखा ये इन्द्रियवाजिनः सूतश्च ते उत्पथं प्रवृत्तिमार्गं नीत्वा विषयाख्येषु दस्युषु निक्षिपन्ति हयैस्सूतेन च सहवर्धमानं तमोऽन्धे तमसाव्याप्ते, उरु मृत्युभयं यस्मिन् ।। ४६ ।। ननु वेदविहितेष्टापूर्तादिकारिणः पुंसः कथमेतदनर्थप्राप्तिः स्यादित्याशङ्क्य वेदोक्त कर्मणां द्वैविध्यं दर्शयन् फलभेदमाह - प्रवृत्त मित्यादि दशभिः ।।४७ ।। हिंस्त्रमिति । हिंस्रं श्येनादिकर्म अशान्तिदमत्यासक्तियुक्तम् । आदिशब्दार्थविवरणं दर्शश्चेति । पशुः पशुयागः । सुतः सोमयागः । । ४७ ।। 6 वीर न केवलं मयैव शरीरेन्द्रियादेः परमात्मप्राप्तिसाधनानुष्ठानोपयुक्तसामग्रीत्वमुच्यते, अपि तु उपनिषद्वाक्यान्यपि - “आत्मानं रथिनं विद्धि शरीरं रथमेव चाबुद्धिन्तु सारथिं विद्धि मनः प्रग्रहमेव च । इन्द्रियाणि हयानाहुर्विषयां स्तुषे गोचरान्। सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्” ( कठ. उ. 3-3 ) इत्यादीनि संसाराध्वनः पारं वैष्णवं पदं प्रेप्सुः तमात्मानं रथित्वेन तच्छरीरादीनि रथरथाङ्गत्वेन रूपयित्वा तदाहुरित्याह - आहुरिति । शरीरादीन् रथादिभावेन रूपयन्तस्तेषां परमात्मप्राप्तिसाधनानुष्ठानोपयुक्तसामग्रीत्वमभीष्टदेशप्रेप्सो- `र्विजिगीषोश्च प्रसिद्ध रथादीनां साधनत्वमित्याहु वेदान्ता इत्यर्थः । शरीरं रथं रथस्थानीयम्, इन्द्रियाणि हयानश्वान्, इन्द्रियाणामश्वस्थानीयानामीशं मुख्यं मनः, अभीषून् रश्मीन्, रज्जूरिति यावत् । मात्राः शब्दादीन् वर्त्मनि मार्गस्थानीयान्, धिषणां बुद्धि सूतं सारथिं सत्त्वं बलं बृहत् दृढं बन्धुरं देहादीनां बन्धनम्। ईशसृष्टमिति यथायोग्यं विभक्तिविपरिणामेन शरीरादीनां विशेषणम्। ईशेन परमात्मना सृष्टमीशसृष्टम् । । ४१ ।। 1 दशानां प्राणानां समाहारो दशप्राणं, प्राणादिपञ्चक नागकूर्मकृकरदेवदत्तधनञ्जयाख्योपप्राणप्रञ्चकात्मकम् अक्षमक्षस्थानीयम् अधर्मधर्मो पुण्यपापे चक्रे पुण्यपापात्मकयोः कर्मणोरेव रथत्वरूपितशरीरप्रवृत्तिहेतुत्वा- 1- -1 A,B, J ‘श: उपकल्पः 2. A, B, T शितम् 3. A,B, J वर्त 4. A,B, J ‘वमन’ 5 ABJ तचेति । 6 W प्सन्त 7. W वा ° 8A, BT प्ल 419 7-15-41-48 श्रीमद्भागवतम् तदायत्तत्वेन च चक्रत्वेन रूपणम् । अभिमानिनं देहाभिमानिनं जीवं रथिनमाहुः । तस्य रथिनः प्रणवमोङ्कारं धनुः पठन्त्याहुः । शरन्तु जीवं, परं परमात्मानन्तु लक्ष्यं पठन्ति । “प्रणवो धनुश्शरोह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् । " (मुण्ड. उ. 2-2-4 ) इति ह्यन्यत्राप्युक्तम्। विप्रकृष्ट योश्शर लक्ष्ययोरिव जीवपरयोः सम्बन्ध ज्ञापनहेतुत्वात् प्रणवो धनुरुक्तम् । रथित्वेन रूपित एव जीवः शरत्वेनाऽपि रूप्यते ॥ ४२ ॥ | 1 तंत्र जेतव्यानाह - राग इति । रागः शब्दादिविषयासक्तिः द्वेषः तद्विरोधिविषयाऽप्रीतिः लोभोऽसन्तोष:, मोह: कार्याकार्याऽविवेकः, भय मागामिदुःखदर्शनजं प्रतिकूलज्ञानं, मदो गर्वः, मानो बहुमानः, अवमान स्तिरस्कार:, असूया गुणेषु सत्स्वपि दोषाविष्कारः, माया वञ्चनं, हिंसा भूतद्रोह:, मत्सरः परकृतद्रोहचिन्ता ।। ४३ ।। रजः क्रोधः स चामर्षः, प्रमादोऽनवधानता, एवमादयः एतत्प्रभृतयश्शत्रवो जेतव्याः । त एते रजस्तमः प्रकृतयः, क्वचित्सत्त्वप्रकृतयश्च रजस्तमसी प्रकृती कारणे येषां ते सत्त्वं प्रकृतिः कारणं येषान्ते चेति बहुव्रीहिः । रजस्तमसोरन्यतरमिश्रसत्त्वप्रकृतय इत्यर्थः । । ४४ । । ’ तदेवं शरीरेन्द्रियमनोविषयबुद्धिबलप्राणधर्माधर्मजीवाः रथरथाङ्गादिरथ्यादिभावेन परमात्म प्राप्त्युपायसाधनानुष्ठानोपयुक्तत्वज्ञापनाय रूपिताः प्रणवजीवेशास्तुजीवपरयो स्सम्बन्धज्ञानजनकत्वपरमात्मैक शेषत्व प्राप्यत्वज्ञापनाय धनुश्शरलक्ष्यभावेन रूपिताः । हेयत्वज्ञापनाय रागादय श्शत्रुत्वेन रूपिताः । अथ यस्यैते रथादयो वशे तिष्ठन्ति स एवाऽध्वनः पारं वैष्णवं पदमाप्नोतीति “सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ” ( कठ. उ. 3-9 ) इति श्रुतेरर्थमभिप्रयन् रथादिकमपि उपेक्षेत इत्याह- यावदिति । यावच्छरीरं समीहित साधने दक्षं स्ववशञ्च तावदेव ज्ञानासिना जितरागादिशत्रुः मुक्तिसाधन मनुतिष्ठन् शरीरादिषु निःस्पृहो भवेदित्याह - यावदिति नृकायरथं नरशरीररूपं रथं यावदात्मवशोपक्लृप्तं स्वाधीनतयोपक्लप्तं यथा भवति तथा धत्ते । तावदेव गरिष्ठानां महतां चरणार्चनया लब्धं निशातं ज्ञानरूपं खड्गं दधत् विभ्राणः अस्त्रा: निरस्ताः शत्रवो रागादयो येन, अच्युतः स्वाश्रितान्न च्यावयतीति अच्युतः । भगवानेव बलं यस्य तादृश उपशान्तः रागाद्यकलुषितचित्तः स्वाराज्यतुष्टः स्वराडकर्मवश्यः तस्यभावः स्वाराज्यं मुक्तैश्वर्यं तेन तुष्टः अवश्यमच्युतः स्वाराज्यं दास्यतीति सन्तुष्ट इदं नृकाय रथादिकं विजह्यादुपेक्षेत, तेषु स्पृहारहितो भवेदित्यर्थः । इदमिति संसारकफलं वा विवक्षितम् ।। ४५ ।। 1 W Omits तत्र 2. A, B, T व 3-3 WOmits 4. Wआ° 5-5 A, B, T इदमेतद्धि 420व्याख्यानत्रयविशिष्टम् 7-15-41-48 यद्युक्तविधो न स्यात् तदा तस्याऽनर्थमाह- नेति । नोचेदुक्तविधो न भवेत् तदा प्रमत्तमिमं देहिन मसन्तो बहिर्मुखा इन्द्रियवाजिनः इन्द्रियाण्येवाऽश्वाः, सूतो बुद्धिश्चैते उत्पथं प्रवृत्तिमार्गं नीत्वा विषयरूपेषु दस्युषु निक्षिपन्ति । ते विषयाख्या दस्यवः हयैस्सूतेन च सह वर्तमान ममुं प्रमत्तं देहिनम् उर्वधिकं मृत्युभयं यस्मिन्नन्थे तमस अन्धतामिस्रनरकतुल्ये संसारकूपे क्षिपन्ति । ।४६ ।। तदेवं वर्णाश्रमधर्मान् तदनुग्राह्यं भक्तियोगं शरीरेन्द्रियादीनां तदनुष्ठानोपयुक्तत्वं तैरनुष्ठितेन वर्णाश्रम- धर्मानुगृहीतेन भक्तियोगेन स्वाराज्यप्राप्तिं सांसारिकफललिप्सयाऽनुष्ठितानान्तु धर्माणां संसृतिरूपानर्थावहत्वञ्चाऽभिधाय अथ तेषामेव धर्माणामिष्टापूर्तभेदेन द्वैविध्यं सांसारिकफलसाधनत्वेन कृतानां प्रवृत्त कर्माख्यत्वं, पुनरावृत्तिहेतुत्वम्, उपसनानुग्राहकतया कृतानान्तु निवृत्त कर्माख्यत्वं, तस्याऽ पुनरावृत्तिहेतुत्वञ्चाऽह प्रवृत्तमिति । वैदिकं वेदविहितं कर्मप्रवृत्तं निवृत्तमिति द्विविधम् । तत्र प्रवृत्तेन कर्मणा आवर्तते फलानुभवाय लोकान्तरं प्राप्य तत्र तदनुभूय अवशिष्टेन कर्मणा ततः पुनरिहाऽवर्तते। निवृत्तेन तु अमृतमश्रुते, तत्फलरूपममृतं मुक्तिं प्राप्य ततः पुनर्नाऽवर्तते । ।४७ ।।
प्रवृत्तनिवृत्तभेदभिन्नस्य वैदिकस्यैव कर्मणः तत्स्वरूपमिष्टसंज्ञकत्वञ्च वक्तुं तद्विशिषन् तदवान्त- रभेदान्दर्शयति हिंस्रमिति । अग्रिहोत्रनामधेयकं कर्म आदिर्यस्य तदग्निहोत्रादि। आदिशब्दग्राह्यान्दर्शयति-दर्शश्चेति । दर्शादयश्शब्दाः कर्म नामधेयानि । पशुः पशुयागः । सुतः सोमयागः । । ४८ ।। far. नन्वयं देहो यश्चेत्किमनेनाऽर्थ इत्याशङ्क्य महाप्रयोजन मस्ति, एवं कृतञ्चेदित्याशयेनाऽह - आहुरिति । अभीषं प्रग्रहं इन्द्रियेशं श्रोत्रादीन्द्रियनेतारं मात्राविषयाः, धिषणा बुद्धि:, ईशस्य धामगृहस्थानीयं, सत्त्वमन्तःकरणविशेषणम् । । ४१ ।। दशप्राणं प्राणदशक मक्षमाहुरिति सर्वत्र योज्यम् । प्राणाऽपानव्यानोदानसमाननागकूर्मकृकरदेवदत्त- धनञ्जयनामानो दशप्राणाः अधर्मधर्मी पापपुण्यलक्षणे चक्रे शकटपद स्थानीये । अभिमान महङ्कारलक्षणं जीवं रथिनं पठन्ति इत्यन्वयः । शरन्तु जीवमित्यत्र तु शब्देनैतत्प्रवृत्तिविशेषभेदं सूचयति, न तु स्वरूपभेदम् । “प्रणवो धनुः शरोह्यात्मा” (मुण्ड. उ. 2-2-4 ) इति श्रुतेः । अथ देवरथस्तस्य वाग्बुद्धिरिति च परं ब्रह्म । ४२ ।। अस्य रथिनो जेतव्यानाह - राग इत्यादिना “ अपूज्ये पूज्यबुद्धिस्तु मानस्सद्भिरुदाहृतः” इति । “मानोऽभिमानोवज्ञे च परिमाणे च पूजने " इति च । अभिमानोऽर्थादिदर्षे ज्ञाने प्रणयहिंसयोः इति च । मायां कैतवं, रागादय
- W चेत् 2. W त्ति 421 7-15-49-56 श्रीमद्भागवतम् आन्तरीयाश्शत्रवः, बाह्याश्शत्रवः सहोदरादयः । आदिशब्देन दुन्दुभ्यादयः सुग्रीववाल्यादयः । ते सर्वे शत्रवो रागादय उपायेन परिहर्तव्या इति शेषः । ।४२,४४ ॥ एवं वर्णनोपयोगमाह यावदिति। नृकायरथं मनुष्यशरीराख्य रथं, ‘रथगतौ’ इति धातोर्ज्ञानसाधनत्वात् तच्छन्दशब्दितं यावदात्मवशोपकल्पं स्ववशत्वेन कल्पितं धत्ते । तावद्गरिष्ठचरणार्चनया महापुरुष श्रीपादपूजनेन निशातं धौतं ज्ञानासिं दधत् अच्युतो बलं यस्य सः तथा । अक्षरितं बलं यस्य स तथेति वा । अस्तशत्रुः निरस्तरागादिशत्रुः स्वाराज्येनेश्वरेण दृष्टेन तुष्टो विषयालम्बुद्धिमान् उपशान्तः पूर्वस्मादाधिक्येनोपात्तभगवन्निष्ठः पुरुष इदं संसाराख्यं हेयत्वेन सर्पनिर्मोकवत् लृप्तं वस्तु जह्यादित्यन्वयः ।। ४५ ।। इतोऽन्यथाऽस्य मुक्तिरेव न सेत्स्यतीत्याह नोचेदिति। नोचेदिन्द्रियग्राममात्मवशं कृत्वा ज्ञानासिना संसारानुच्छेदः शब्दादिविषयाभिलाषश्चेद्यदि तर्हि असन्तोषिता इन्द्रियहयबुद्धिसूताः प्रमत्तं रागान्धीभूतचक्षुषममुं रथिनं उत्पथमशास्त्रमार्गं नीत्वा शब्दादिविषयलक्षणेषु दस्युषु दुःखाकरेषु चौरेषु निक्षिपन्ति । ते विषयचौराः सहयसूतं इन्द्रियबुद्धिसूतमिमं रथमुरु मृत्युभये तमो लक्षणज्ञानान्धे चक्षुरविषये संसारकूपे क्षिपन्तीत्यन्वयः ।। ४६ ।। ननु ‘स्वर्गकामो यजेत’ इत्यादिशक्यार्थश्रवणसमनन्तरं तदुक्तकर्मणि प्रवर्तमानदुष्प्रापापारसंसारकूपे पातयन्तीति कथमुच्यते ? तस्याऽपि वैदिकत्वेनाऽङ्गीकार्यत्वात् अन्यस्य सर्वधर्मपरित्यागस्याऽवैदिकस्याऽपि संसारोच्छेदकत्वञ्च कथम्? " सर्वधर्मान् परित्यज्य " (भ.गी. 18-66) इति स्मृतेः ? इति तत्राऽह प्रवृत्तश्चेति । समुचये । द्विविधमित्यनेनात्यन्तभिन्नविषयत्वं दर्शयति यद्यप्यनेवंवित् महापुण्यं कर्म करोति “तद्धाऽस्यान्ततः क्षीयते” (बृह. उ. 1-4-15) “नारायणोऽसौऽपरमो विचिन्त्यः” इत्यादिना परमवैदिकत्वाञ्च ॥ ४७ ॥
कीदृशं तत्प्रवृत्तं येनाऽनुष्ठितेन पुनरावृत्तिः स्यादिति, तत्राऽह - हिंस्र इत्यादिना । अश्वत्थादि द्रव्यच्छेदनात्मकत्वाद्धिस्रमशान्तिदं मुक्तिविपरीतफलप्रदम् ।।४८ ।। एतदिष्टं प्रवृत्ताख्यं हुतं प्रहुतमेव च । पूर्व सुरालयारामकूपाजीव्यादिलक्षणम् ।। ४९ ।। 1.H,V °° 422 व्याख्यानत्रयविशिष्टम् द्रव्यसूक्ष्मविपाकश्च धूमो रात्रि रपक्षयः । अयनं दक्षिणं सोमो दर्श ओषधि वीरुधः । १५० ।। अन्नं रेत इति क्ष्मेशः पितृयानं पुनर्भवः । एकैकशश्चानुपूर्व्यात् भूत्वा भूत्वेहजायते ।। ५१ । । निषेकादिश्मशानान्तैः संस्कारैस्संस्कृतोद्विजः । इन्द्रियेषु क्रियायज्ञान् ज्ञानदीपेषु जुह्वति । । ५२ ।। इन्द्रियाणिमनस्यूम वाचि वैकारिकं मनः । 5 वाचं वर्णसमाम्नाये तमोङ्कारे स्वरे न्यसेत् ॥ ओङ्कारं बिन्दुनादेतु तन्तु प्राणेमहत्यमुम् ।। ५३ । अग्निस्सूयदिवाप्राहः शुक्लोराकोत्तरं स्वराट् । विश्वोऽथ तैजसः प्राज्ञस्तुर्य आत्मा समन्वयात् ।।५४।। देवयानमिदं प्राहुर्भूत्वाभूत्वाऽनुपूर्वशः । आत्मयाज्युपशान्तात्मा ह्यात्मस्थो न निवर्तते ॥ ५५ ॥ य एते पितृदेवानामयने वेदनिर्मिते । शास्त्रेण चक्षुषावेद जनस्थोऽपि न मुह्यति । । ५६ ।। 7-15-49-56 श्री एतदिति । हुतं वैश्वदेवम्। प्रहुतं बलिहरणम् । एतत्सर्वमिष्टमुच्यते । एतदेव यदिकाम्यमशान्तिद तर्हि प्रवृत्ताख्यमपीत्यर्थः । आजीव्यं प्रपादि । । ४९ । । 12. 13 प्रवृत्तेन कर्मणा आरोहावरोहाभ्यां आवृत्तिप्रकारमाह द्रव्येति द्रव्यस्य चरुपुरोडाशादेः सूक्ष्मो विपाकः परिणामो देहान्तरारम्भकः “येन सम्परिष्वक्तो गच्छति य एव पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति” इति
- M. Ma भूषन 2. Wणं 3-3. A,B, G, J, T श्येनानुपूर्व ; M. Ma स्यानुपूर्व्या च 4. M. Ma स्येवं 5. M, Ma तां तु B. A, B, G,J, T बिन्दौ 7. A,B, G,J, T तं 8. M,Ma वायुः 9.M, Maर: 10. A,B, G, JT विश्वश्च 11. M, Ma यः 12. HV दादि 13. H. V Omit चरू 423 7-15-49-56 श्रीमद्भागवतम् 3 श्रुतावच्छब्देनोक्तेः । पाठान्तरे द्रव्यशब्देन तत्तदभिमानिन्योदेवताः । तेजोमात्राशब्दोक्तानीन्द्रियाणि ऊष्मविपाक- शब्देन हृदयाग्रप्रद्योतः । तथा च श्रुतिः - स इमास्तेजोमात्रास्समभ्यददानो हृदयमेवान्वक्रामत् इति । तथा “तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेनैष आत्मा निष्क्रामति’ (बृ.ह. उ. 4-4-2 ) इति धूमादिशब्दः तत्तदभिमानिन्यो देवताः । तत्रापक्षय: कृष्णपक्षः | सोमः सोमलोकः । तत्र भुक्तभोगस्यावरोहणप्रकारमाह-दर्श इत्यादि । दर्श इति विपरीत लक्षणया विशिष्टभोगक्षयशोकाग्निना देहलयेनादर्शनमुच्यते । एतदुक्तं भवति - भूतसूक्ष्मयुक्तो धूमाद्यातिवाहिकदेव ताभिस्सोमलोकं प्रापित स्तद्भोगावसाने विलीन हो वृष्टद्वारेणौषधिवीरुधादि साम्यापत्ति क्रमेण जायते । एवं पुनर्भवहेतु पितृयानं प्रवृत्तकर्ममार्गः इति ।। ५० ।। अत्रमिति । क्ष्मेश ! हे भूपते ! पुनर्भवमेवाऽह एकैकशः प्रत्येक आनुपूर्व्यात् क्रमेण भूत्वाभूत्वा तत्साम्यं प्राप्येह भूमौ जायते । । ५१ । । 8 तत्राऽदिकारणमाह - निषेकादीति । नित्यादिकार्यप्येवं जनमलभत इत्यर्थः । निवृत्तकर्मनिष्ठस्य उपासना- दिविशेषमुपदिशन् आर्चिरादिमार्गेण ब्रह्मलोकप्राप्तिमाह इन्द्रियेष्वित्यादिना । यद्वा द्रव्ययज्ञेषु हिंसाया दुर्निवारत्वादतिमुख्यं निवृत्तकर्मैव दर्शयन्नाह - ज्ञानेन दीप्यन्त इति तथा तेषु । इन्द्रियव्यापाराणामिष्टापूर्तादीना- मिन्द्रियतावन्मात्रतां भावयन्नित्यर्थः । एव मुत्तरत्राऽपि । ॥५२॥ 13 ऊर्मी दर्शनादिसङ्कल्पमूले मनसि वैकारिकं विकारयुक्तं मनोवाचि विद्याविलक्षणया वाचा हि मनः कर्तृत्वादिविकारं भजति । वर्णानां समाम्नाये समुदाये तद्विशेषत्वाद्वाचः स्वरेऽकारादिस्वरत्रयात्मके, ओङ्कारं बिन्दी, तच नादश्च प्राणे सूत्रात्मनि महति ब्रह्मणि । । ५३ ।।
अग्निरिति । तत्तदभिमानिन्यो देवताः ताः प्राप्नोतीति पूर्ववत् । दिवाऽहः प्राह्नस्तस्यैवान्तः । एका शुक्लपक्षस्यान्तः । यद्वा प्राणी राका इति च पुराणमतम्। उत्तरन्त्वयनम् । स्वराट् ब्रह्मा । एवं ब्रह्मलोकं गतस्य भोगावसाने मोक्षप्रकारमाह - विश्व इति । विश्वः स्थूलोपाधिः स स्थूलं सूक्ष्मे विलाप्य सूक्षोपाधि स्तेजस् भवति । सूक्ष्मं कारणे विलाप्य कारणोपाधिः प्राज्ञो भवति । कारणञ्च सर्वत्रसाक्षित्वे नाऽन्वयात् साक्षिस्वरूपे विलाप्य तुर्यो भवति । तेषाञ्च व्यभिचारिणां साक्ष्याणां लये शुद्ध आत्मा भवति; मुच्यते इत्यर्थः । । ५४ । । 15 1- 1 A,B,J Omit 2. A., Vशब्देन 3. H. V भोक्तृ 4. A,B, J Omit दर्श इति 5. A,B, J कस्येन 6-6A, B, JOmit 7.A, B, J सान्निध्यं 8.A.B, J Sऽधिकारिणं 9. A., BJ अन्यस्त्विष्टादि 10. H,V दुवारत्वात् 11. यति: BJ व्यन्ति 12. A,B, J रूपे 13. A,B, J ध्यादि 14 H. V प्राणे 15. A, B, J सर्वसा 16. H,V सूक्ष्मा t 424 व्याख्यानत्रयविशिष्टम् 7-15-49-56 देवयानमिति । यथोत्तरो भूत्वा भूत्वा निवर्तते तथा न निवर्तत इत्यर्थः । ॥५५॥ 1 य इति । वेदेन निर्मिते ते “धूममभिसम्भवन्ति” इत्यादिना, ‘तेऽचिरभि सम्भवन्ति’ इत्यादिना च निश्चयेन विविच्य ज्ञापिते इत्यर्थः । जनस्थोऽपि देहस्थोऽपि न मुह्यति । । ५६ ।। , 2 वीर हुतं वैश्वदेवं प्रहुत्तं बलिहरणम् । तदेतत्सर्वं वैदिकं कर्म इष्टमिष्टाख्यम् । यद्येतदेव कर्म हिंस्रद्रव्यमयं हिंसाविषयद्रव्यप्रचुरम् । हिंस्रमितिपाठे पश्वादिहिंसागर्भं पुरोडाशादिद्रव्य प्रचुरचकाम्यं स्वर्गादि- कामार्थमशान्तिदं पूर्वोक्तरागाद्यनिवृत्तिदं स्यात्, तदा प्रवृत्ताख्यम् अकाम्यं शान्तिदं स्यात् तदा निवृत्ता- ख्यमित्यर्थः । अथ पूर्तसंज्ञकं कर्माऽह - पूर्तमिति । देवालयादि निर्माणरूपं कर्म पूर्तम् । आजीव्यमाजीविका ।। ४९ ।। तत्र प्रवृत्तिधर्मपरायणस्य त्रैवर्णिकस्य तत्फलानुभवाय लोकान्तरारोहणमार्ग, फलानुभवावसाने, ततः पुनरेव रोहणमार्गमेवं सञ्चरतो भूतसूक्ष्मपरिष्वक्तत्वञ्चाऽह द्रव्येत्यादिना सार्धद्वयेन । निषेकादिश्मशानान्तैः गर्भाधानादिश्मशानान्तैः संस्कारैः संस्कृतो द्विजस्त्रैवर्णिकः इष्टापूर्त दत्तकारी देहात्यागानन्तरं द्रव्यसूक्ष्मविपाकः द्रव्याणां पृथिव्यादिभूतानां सूक्ष्म विपाकाः सूक्ष्मावस्था यस्य सूक्ष्मावस्थपृथिव्यादिभूतयुक्तः भूतसूक्ष्मपरिष्वक्त इति यावत् । हे क्ष्मेश ! पृथिवीपते ! धूमादयश्शब्दाः तदभिमानिदेवतापराः । तत्र अपक्षयः अपरपक्षः अयनं दक्षिणं दक्षिणायनं सोमश्चन्द्रः । इति शब्दः प्रत्येकमन्वेति । धूम इति रात्रिरिति तानेकैकश आनुपूर्व्येण भूत्वा भूत्वा । भूप्राप्तावात्मनेपदीति भवतिरत्र प्राप्त्यर्थकः । प्राप्य प्राप्येत्यर्थः । धूमादिक्रमेणचन्द्रं प्राप्य तत्राऽमृ- तमयशरीरयुक्त इष्टादि कर्मफल मनुभूय ततः दर्शः दर्शस्य चन्द्रकलाक्षयहेतुत्वादिना दर्शशब्देन चन्द्रं प्राप्तस्याऽमृतमय शरीरनाशो लक्ष्यते । विनष्टामृतमयशरीर इत्यर्थः । चन्द्रमसः स्थानात् क्रमेणौषध्यादीन् प्राप्येहलोके जायते । एत पितृयानं पुनर्भवहेतुरित्यर्थः । यद्वा चन्द्रपर्यन्तं पितृयानं ततो रेतः पर्यन्तं पुनर्भवयानमित्यर्थः । तत्र दक्षिणायनसोमयोर्मध्ये पितृलोकः आकाशश्च द्रष्टव्यः । ओषधेः पूर्वं क्रमेणाऽकाशवायुधूमाभ्रमेघवर्षाणि द्रष्टव्यानि । तत्राऽरोहणं धूमरात्र्यपरपक्षदक्षिणायनषण्मासपितृलोकाकाशचन्द्रक्रमेण । अवरोहणन्तु चन्द्रमसः स्थानात् आकाशवायुधूमाभ्रमेघवर्षैषधीवीरुदन्यतरान्नरेतः क्रमेणेत्यर्थः । यथा च श्रूयते छान्दोग्ये- “ अथ य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति धूमाद्रात्रिं रात्रे रपरपक्षमपरपक्षाद्यान् षड् दक्षिणेति मासां स्तानेवैते संवत्सरमभिप्राप्नुवन्ति मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाचन्द्रमसमेष सोमो राजा तद्देवानामन्नं 1H,V दनि 2. Womits इष्टं 3. W त्या 4. A omits संस्कार: 5. Werfa 4257-15-49-56 श्रीमद्भागवतम् तं देवा भक्षयन्ति तस्मिन् यावत्सम्पातमुषित्वाथैतमेवाऽध्वानं पुनर्निवर्तन्ते यथैतमाकाश माकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वा अभ्रं भवति अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति । इह व्रीहि यवा ओषधिवनस्पतय स्तिलमाषाजायन्तेऽतो वै खलुदुर्निष्प्रपतरं योयो ह्यन्नमत्ति योयोरेतस्सिञ्चति तद्भय एव भवति तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा चाण्डालयोनिं वा अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चाण्डाल योनि वा” (छान्दो, उ. 5-10-3107) इति । तत्रारोहणदशायां धूमाद्यभिमानिदेवतालोकगमनमेव धूमादि भावः । अवरोहणे त्वाकाशवायुधूमाभ्रमेघवर्षेषु तद्भावो नाम तत्संसर्गकृततत्सादृश्यापत्तिरेव “तत्स्वाभा- व्यापत्तिरुपपत्तेः” (ब्र.सू. 3-1-22 ) इति शारीरकन्यायात् । व्रीह्यादिभावो नाम जीवान्तराधिष्ठित व्रीह्यादि संश्लेष मात्रम् “ अन्याधिष्ठिते पूर्ववदभिलापात् " ( ब्र.सू.3-1-24 ) इति न्यायात् । एवं वाऽन्वयः द्रव्यसूक्ष्मविपाक इति द्रव्यसूक्ष्मविपाकादय इत्येते सोमपर्यन्ताः पितृयानं दर्शादयोरेतः पर्यन्ता पुनर्भवः गर्भाधानादिश्मशानान्तैः संस्कृत इष्टादिकारी आनुपूर्व्यात् क्रमेण भूत्वा भूत्वा रात्र्यादीन् प्राप्य प्राप्य पुनरिह जायते इति ।।५०,५१ ।। अथापुनर्भवं देवयानं वक्तुं तेन जिगमिषोर्निवृत्तधर्मनिष्ठस्य तावत्कृत्यमनुसन्धानमाह - इन्द्रियेष्विति द्वाभ्याम् । ज्ञानदीपेषु ज्ञानदीपकेषु चक्षुरादीन्द्रियेषु क्रियायज्ञान् कर्मेन्द्रिय व्यापारान् जुह्वति, देवयानेन जिगमिषव इति शेषः । चक्षुरादिभिर्ज्ञानेन्द्रियैः पाणिपादादिकर्मेन्द्रियाणि नियच्छेयुरित्यर्थः । इन्द्रियाणि चक्षुरादीनि ज्ञानेन्द्रियाणि सङ्कल्पविकल्पादिरूपोर्मिमति मनसि जुह्वति मनसा तानि नियच्छेयुरित्यर्थः । वैकारिकं सत्त्वोत्तरं वाचि शास्त्रात्मिकायां मनः मनसः उच्छास्त्रप्रवृत्तिं निरुन्ध्युः इत्यर्थः । वाचं वर्णसमाम्नायमोङ्कारेऽन्तर्गतं विदुः तमोङ्कारं बिन्दुनादे चतुर्थ्यां मात्रायां, बिन्दुनादञ्च प्राणि प्राणसहचारिणि मकारवाच्ये जीवे वाचकत्वेनान्तर्भावयेयुः । अमुं जीवं महति महदात्मनि परब्रह्मणि समर्पयेयुरिति मुमुक्षोरनुसन्धानप्रकार उक्तः । । ५२,५३।। 1 अथ तस्य गतिहेतुभूतमर्चिरादिमार्गमंशतोदर्शयति- अग्रिरिति । अग्रयादि शब्दाः तदाभिमानि देवतापराः । अत्र न क्रमविवक्षा, श्रीतक्रमविरोधात् । ननु सर्योऽग्निरनन्तरं दिवसादिभ्यः पूर्वं श्रूयते किन्त्वेवं “तद्य इत्थं विदुर्येचेमेऽरण्ये श्रद्धां तप इत्युपासते, तेऽर्चिषमभिसम्भवन्ति, अर्चिषोऽहरह्न आपूर्यमाणपक्षाद्यान् षडुदङ्केतिमासांस्तान्मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याञ्चन्द्रमसं, चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स
- A, B, Tध्यात् 2. W ण्न 426 व्याख्यानत्रयविशिष्टम् 7-15-49-56 एनान् ब्रह्म गमयत्येष देवयानः पन्थाः” (छन्दो. उ.5-10-1.2 ) इति । अत्र संवत्सरादनन्तरं वायुं विद्युतोऽनन्तरं वरुणेन्द्रौ च जानीयात्। कौषीतकिब्राह्मणे “एतं देवयानं पन्थानमापद्याऽग्रिलोकमागच्छति संवायुलोकै सवरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकम्” ( कौषी. उ. 1-3 ) इति श्रवणात् स्वराडत्रामानवः प्रजापतिर्वा । अयञ्च सकलश्रुत्यविरोधेन निर्णीतः क्रमो वरदगुरुभिरभिहितः “अग्रिरहस्सित पक्षानुदगयना- ब्दमरुदर्केन्दुन् । अपि वैद्युतवरुणेन्द्र प्रजापती - नातिवाहिकानाहुः” इति पूर्वाह्नोशका चाऽनधीत शाखान्तरेष्वामन्तव्यौ । उत्तरं उत्तरायणम् । एवं मुक्तप्राप्यभगवल्लोकमार्गो दर्शितः । तत्र प्राप्यस्य भगवतः चतुर्व्यूहविशिष्टतामाह विश्व इति । यथा सर्वज्ञसंहितायाम् “सृष्टिस्थित्यन्तकारिण्यश्शक्तयस्तत्र ऊर्जिताः” इत्युपक्रम्य “अकारशक्तिर्विश्वाख्या उकाराख्यातु तैजसी । मकारशक्तिः प्राज्ञाख्या तासां रूपं पुनः शृणु” इत्यादिना जाग्रदाद्यवस्थान्वयादिक मुक्त्वा " एतस्तिस्रो दशास्तिस्रः शक्तीः सम्प्रीणयन्ति ताः । अनिरुद्धादिरूपा स्ता भोक्तुश्शक्तीर्विचिन्तयेत् । अर्धमात्रा धिया दिव्याऽप्रकाशार्थप्रकाशिका । वासुदेवमय शक्तिं विद्धितामनुपस्कृताम्” इत्युक्तम् । अतः सृष्ट्यधिष्ठाता जाग्रदवस्था निर्वाहकोऽनिरुद्धो विश्वस्थित्याधिष्ठाता, स्वननिर्वाहकः प्रद्युम्नस्तैजसः संहतिशक्त्यधिष्ठाता सुषुप्तिनिर्वाहकः सङ्कर्षणः प्राज्ञः । एतेचाकारोकारमकारवाच्याः सर्वकारणभूतः सर्वशक्तिर्मोक्षप्रदः प्रणवार्थ मात्रावाच्यो वासुदेव स्तुर्यश्चतुर्थमात्रासहितप्रणवस्य पूर्वमनुसन्धेयतया प्रकृतत्वादेवं तस्यार्थः फलदशायां प्राप्यतयोक्तः । इदं प्रदर्शनार्थमुक्तम् । परव्यूहविभवादि सर्वावस्थाविशिष्टो भगवान्मुक्तप्राप्य इत्यर्थः । समन्वयात्सर्वेषां व्यूहादीनां प्राप्यान्तर्भावादित्यर्थः । । ५४ ।। इदं देवयानं प्राहुः, वेदान्ता इति शेषः । आत्मयाजी परमात्मोपासकः अनुपूर्वशः क्रमेणार्चिरादीन् प्राप्य उपशान्तः निश्शेषनिवृत्त आत्मा प्रकृतिर्यस्य तादृशः आत्मनि परमात्मनि स्थितः आधेयतयास्थितः आत्मन्याविर्भूता- पहतपाप्पत्वादिगुणाष्टकयुक्ते ब्रह्मात्मके स्वस्वरूपे स्थितः उक्तविधब्रह्मशेषत्वेनाऽऽत्मानमनुभवन्नित्यर्थः पुनस्ततो न निवर्तते । एवं देवयानपथगो भूत्वा न निवर्तते जन्ममरणादिकं तद्धेतुभूतपुनरावृत्तिञ्च न प्राप्नोतीत्यर्थः । । ५५ ।। “नैते सृती पार्थ जानन्योगी मुह्यति कश्चन । तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन !” (भ.गी. 8-27) इति श्रीभगवदुक्तमार्गद्वयचिन्ताफलमाह - य एत इति । यः पुमान्मुमुक्षुः वेदनिर्मिते वेदबोधिते एते पितृदेवानामयने वर्त्मनि देवयानपितृयाने शास्त्रात्मकेन चक्षुषा वेद। सोऽपि पुमान्न मुह्यति । जनस्थोऽपीति पाठे देहस्थोऽपीत्यर्थः । स्वानुष्ठेयभगवद्भक्तियोगे मोहं न प्राप्नोतीत्यर्थः । । ५६ ।। 1- -1 A omits 427 7-15-49-56 श्रीमद्भागवतम् विज . हुतं वैश्वदेवं प्रहुतं हुत्वा बलिहरणं एतद्द्वयमिष्टम् । सुरालयादि विपाकान्ताः पूर्तम् । आजीव्या- स्सर्वसेव्याः कुट्टिममूला विस्तृतशाखास्तरवः । । ४९ ।। द्रव्यमूष्मविपाकः पुरोडाशादिद्रव्यजनितापूर्वं फलम् । धूम इत्यादिना धूमादिशब्दवाच्या देवताश्चात्र गृह्यन्ते इति ज्ञातव्यम् । अपक्षयः कृष्णपक्षः | सोमश्चन्द्रः । पर्वदर्शशब्देन तत्प्रयुक्तकर्मविशेषः । अत्र तु तदभिमानिदेवा उच्यन्ते । अनेन मार्गेण गतस्य गतिप्रकारमाह ओषधीति । पितृयानं गतः अम्बुवृष्ट्यादिद्वारेण भुवं प्रातः ओषध्यादिर्भवति । ॥५०॥ अन्नरूपेण पितरं प्रविश्य रेतोरूपेण मातरञ्चेति । पुनः पुनर्भवतीति पुनर्भवः, स्यादिति शेषः । न केवल मोषध्यादिभावोऽस्य किन्तु धूमादिभावोऽप्यस्तीतिभावेनोक्तं विशदयति एकैकस्येति । अत्राऽनुपूर्व्याक्रमात् “अथ इमेग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति” ( छान्दो. उ. 5-10- 3 ) इत्युपक्रम्य “यो यो ह्यन्नमत्ति यो यो रेतस्सिति तद्रूप एव भवत्यन्ते” (छान्दो. उ. 5-10-6 ) अनेनाऽयमर्थः प्रपश्यते ।। ५१ ।।
अत्र च “त इह रमणीयचरणाभ्याशी ह यत्ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं वा” ( छान्दो. उ. 5-10-7) इत्यादेरभिप्रायं दर्शयति- निषेकादीति । निषेको रेतस्सेकः अनेनाऽपि पुनर्भव इत्यस्य भावो विवृत इति ज्ञायते । देवयानापरपर्यायार्चिरादिमार्गाभिमानिदेवचक्रं वदिष्यन् तन्मार्गगतावित्थम्भूतसाधनमाह इन्द्रियेष्विति । क्रियायज्ञान् क्रियात्मकयज्ञाभिमानिदेवान् ज्ञानं दीपयन्ति जनयन्तीति ज्ञानदीपानि, ज्ञानमेव दीपो येषां तानि तथा तेष्विन्द्रियेषु इन्द्रियाभिमानिदेवेषु जुह्वति, हवनं नाम तत्तद्वशत्वेन स्मरणम्, तदुक्तम् - “यज्ञाभिमानिनो देवान् स्मरन्तीन्द्रियमानिनम्। वशगांस्तान्मनोमानिसुरेन्द्रस्य वशेस्थितान्। वेदात्मिकायाः पार्वत्याः तं तां रुद्रवशे स्थिताम्। वर्णत्रयात्मकं रुद्रं शेषेतु प्रणवात्मके । बिन्दुरूपे सरस्वत्यां तं तां तस्यां पुनर्न्यसेत् । मूलस्थानादरूपायां ता वाच तं जनार्दने । प्रकृत्या मथवा प्राणं तामेव पुरुषोत्तमे” (ब्रह्मतके) इति । । ५२॥ इन्द्रियाणि तदाभिमानिदेवान् मनसि मनोभिमानीन्द्रवशे, तानेवं पूर्ववत्स्मरन्तीति शेषः । विशिष्टाकार- पराक्रमलक्षणं कर्माऽस्याऽस्तीति वैकारिकं मनोभिमानिनमिन्द्रं वाचि वेदाभिमानिन्यां पार्वत्यां तामुमां वर्णसमाम्नाये पदवर्णस्वरक्रमाणां सम्यगाम्नायः सम्प्रदायोऽनन्यथापाठलक्षणो यस्मिन् स तथा अकारोकारमकाराणां त्रयाणां वर्णानां समाम्नायो मेलनं यस्मिन् ओङ्कारे स तथा । तस्मिन् तदभिमानिरुद्रे, स्थितामिति शेषः । तु शब्देन 428 व्याख्यानत्रयविशिष्टम् 7-15-49-56 भार्याभर्तृभावं पूर्वस्माद्विशिनष्टि । तं रुद्रम् ओङ्काराभिमानिनि स्वं परमात्मानं रमयतीति स्वरः शेषः तस्मिन् स्थितं न्यसेत् मनस्तद्विषयं करोति ॥१५३॥
तमोङ्कारं शेषं बिन्दुनादे बिन्दुनादरूपसरस्वत्यां तदाधारत्वेन स्थितम्। तुशब्देन पूर्वयोरेकत्र त्वम- स्वस्वामिभावं सूचयति तां बिन्दुरूपां मूलाधारस्थानादरूपायां प्रकृतिनाम्रयां सरस्वत्यामेकीभूय । स्थितिशब्देन तयोरेकत्वं दर्शयति - तं तां नादरूपां प्राणे प्रकृष्टानन्दरूपे वायौ स्थिताम् । अत्रापि तुना भार्याभर्तृभावमाह- अमुं वायुं महति जनार्दने स्थितं स्मरेत्। अथवा प्राणनामानं वायुं महति प्रधाने प्रकृतिशब्दवाच्ये स्थितममुमक्षरं प्रकृतिनामानं महति पुरुषोत्तमे स्थितमिति, महतिशब्दो द्विरावृत्त्या व्याख्येयः । एतत्सर्वं बिन्दुरूपसरस्वत्यां तं तां तस्यां पुनर्न्यसेत् इत्यादि पूर्वोक्तेन मानेन सविस्तरमुक्तम् । इदानीमर्चिरादिमार्गे देहादुत्क्रान्तस्य ज्ञानिनः प्राप्यान् देवानाह - अग्निरिति । दिवा दिवसगभिमानिनी, शुक्लः शुक्लपक्षाभिमानिनी, राकापूर्णमास्यभिमानिनी, उत्तरमुत्तरायणाभिमानिनी, स्वराडिन्द्रः ॥ १५४ ॥
अत्र न केवलमग्नयादय एव प्राप्याः, अपितु विश्वाद्या अनिरुद्धाद्या भगवतो मूर्तिविशेषाश्च प्राप्या इत्याशयेनाऽह विश्व इति । अथ शब्देन अनिरुद्धादिग्रहणं तेषामुभयेषां विष्णुरूपत्वं सूचयति - “विश्वाद्या अनिरुद्धाद्या स्ते द्विधा समुपकीर्तिताः । विष्णुरूपास्तदन्ये च तान्सर्वान्याति मोक्षगः” (ब्रह्मत) इत्युक्तेः । किञ्चान्ये च दिवस्पुत्रास्तनिकटवर्तिनस्सन्ति तेऽप्यथशब्देन सूचिताः । “तदन्ये च दिवस्पुत्रास्सर्वेच घुसमीपगाः । ते दिवं प्रापयन्त्येनं सवायुं सहरिं पृथक् । विश्वादिरूपं तुर्यश्च वासुदेवश्च नाऽपरः” (ब्रह्मतके) इत्युक्तेः गतिक्रमोऽप्यनेन ज्ञातव्यः । न परं विश्वादिकमेवाप्तव्यं, किन्तु तन्मूलरूपो हरिराप्तव्य इत्याह आत्मेति । आत्मा विश्वादिरूपो हरिः सम्यगन्वीयते अनेन ज्ञानेनेति समन्वयः । तदुक्तं स हरिं पृथग्विश्वादिरूपमिति वासुदेव: तुर्यादन्यो नेत्याह- -तुर्य इति । तुर्य आत्मा वासुदेवः । अत सातत्यगमने इति धातोः सततगमनं व्याप्तिः “यश्चाऽस्य सततो भावः " इतिश्रुतेः । सर्वत्र वसनशीलत्वात् क्रीडारूपत्वात् जपाकुसुमाद्युपाध्यनाविद्धस्फटिकवन्निर्मलज्ञानरूपत्वाद्वासुदेवः “शुद्धस्फटिकसङ्काशं वासुदेवं निरञ्जनम्” इति स्मृतिः । “ऐकात्म्यप्रत्ययं सारं प्रपञ्चोपशमं शिवम् | अद्वैततुर्यं मन्यन्ते स आत्मा स विज्ञेयः” इति स्मृतेः । “तुर्यश्च वासुदेवश्च नाऽपरः” (ब्रह्मतर्क) इति च । किञ्च मार्गस्थानां सर्वेषां देवानामपि परमात्मनि समन्वयोऽस्तीति ज्ञापनाय समन्वय इत्युक्तम् । एतस्य नाम निर्दिशति देवयानमिति । “संवत्सरो वै प्रजापतिस्तस्यायने दक्षिणञ्चोत्तरञ्च” (प्रश्न. उ. 1-9 ) इत्यारभ्यं एतस्मान्न पुनरावर्तन्ते इत्येष त्रिरोधः’ (प्रश्न.उ. 3-1-10) इत्यन्तं वेदान्ताः प्राहुरित्यन्वयः । अस्य फलमाह भूत्वेति । अनुपूर्वशः क्रमेणोपर्युपरि 429 7-15-57-64 श्रीमद्भागवतम् सुखादिभिरधिको भूत्वाऽऽत्मस्थो मुक्तो न निवर्तत इत्यन्वयः । कुतः । आत्मयाजी परमात्मपूजकत्वात् पुनरावृत्तीच्छाऽपि तस्य नाऽस्तीति भावेनाऽह उपशान्तात्मेति । पूर्णानन्दस्वरूपः धूमादिमार्गवदस्याऽपि पुनरावृत्तिभीरस्ति किमित्यतो भूत्वेति । । ५५ ।।
· ननु किमेतज्ज्ञानेन प्रयोजनम् ? येनाऽवश्यं वक्तव्यतामियात् इति तत्राऽह य एते इति जनस्थो देहस्थः- “त इत्थं विदुर्येऽत्रारण्ये श्रद्धा तप इत्युपासते ते धियमभिसम्भवन्ति” (छान्दो. उ. 5-10-1) इत्यादिना शास्त्रेण केवलं मोहं प्राप्नोति नीचां गतिमपि न यातीत्यतोऽपीत्युक्तम् । “भक्तिमान्मार्गविन्नैव नीचां गतिमवाप्नुयात्” (ब्रह्मतकें) इति स्मृतेः ||५६ || आदावन्ते जनानां यो बहिरन्तः परावरम् । 2- 2 ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिश्च यत्स्वयम् । । ५७ ।। 3 अबाधितोऽपि ह्याभासो यथा वस्तुतया स्मृतः । दुर्घटत्वादैन्द्रियकं तद्वदर्थविकल्पितम् ।। ५८ । क्षित्यादीनामर्थानां छाया न कतमाऽपि हि । न सङ्घातो विकारोऽपि न पृथक् नान्वितो मृषा । । ५९ ।। धातवोऽवयवित्वा तन्मात्रावयवैर्विना । 7. न नस्युर्ह्य सत्यवयविन्यसन्नवयवोऽन्ततः ।। ६० ।। स्यात्सादृश्यभ्रमस्ताव द्विकल्पे सति वस्तुनः । 8 जाग्रत्स्वप्र यथा स्वप्रे तथा विधिनिषेधता । । ६१ ।। भावाद्वैतं क्रियाद्वैतं द्रव्याद्वैतं तथाऽऽत्मनः । वर्तयत्स्वानुभूत्येह त्रीन्स्वप्नान्धुनुते मुनिः ।।६२ ||
- A,B, G, J, T ण्नां सत् : M. Ma नाशं 2–2A, B, G.JT रस्त्वयं स्वयम्, म Ma च सत्स्वयम् 3. A, B, G,JTV आए 4 H,V अद्वय: 5H,V मोड 6. M, Ma प्तोऽपिवा 7. M Ma न्यासन्नावयवा इव B.A.B, GJ. T त्स्वापो 4303 व्याख्यानत्रयविशिष्टम् कार्यकारणवस्त्वैक्य दर्शनं पटतन्तुवत् । अवस्तुत्वा द्विकल्पस्य भावाद्वैतं तदुच्यते । । ६३ ।। यद्ब्रह्मणि परे साक्षात्सर्वकर्मसमर्पणम् । मनोवाक्तनुभिः पार्थ! क्रियाद्वैतं तदुच्यते । । ६४ ।। 2 7-15-57-64 श्रीधः तत्र हेतुमाह- आदाविति । जनानां देहादीनां आदौ कारणत्वेन अन्ते चावधित्वेन यत्सत्तथा बहिर्भोग्यमन्तर्भोक्तृ परमपरचोचनीचम् । तमोऽप्रकाशः, ज्योतिः प्रकाशः तत्तु सर्वमयं ज्ञानी स्वमेव, न तस्माद्व्यतिरिक्तं वस्तु किञ्चिदस्ति, येन मुह्येदित्यर्थः ।।५७॥ ननु तर्हि कथं पृथगर्थस्तस्याऽपि प्रतीयते, तत्राऽह आबाधित इति । आबाधित स्तर्कविरोधेन सर्वतो बाधितोऽप्याभास: प्रतिबिम्बादिः । वस्तुतया यथा स्मृतस्तद्वदैन्द्रियकं सर्वमर्थत्वेन विकल्पितं नतु परमार्थतः, दुर्घटत्वात् ।। ५८ ।। 4 तदेवाऽह - क्षित्यादीनामिति । क्षित्यादीनां पञ्चभूतानां अद्वयः ऐक्यबुद्ध्यालम्भनरूपं देहादिसङ्घाता- रम्भपरिणामानां मध्ये? कर्तमोऽप्यन्यतमोऽपि न भवति । न तावत्तेषां सङ्घातो वृक्षाणामिव वनम् । एकदेशाकर्षणेन सर्वाकर्षणानुपपत्तेः। नह्येकस्मिन्वृक्षे आकृष्टे सर्व वनमाकृष्यते। अतो न सङ्घातः । न च विकार आरब्धावयवी । अपि शब्दान्न परिणामोऽपि । कुतः स किं आरब्धेभ्यः स्वावयवेभ्यो वा परिणतेभ्यो वा पृथक्, तदन्वितो वा ? न तावदत्यन्तं पृथक्, तथाऽप्रतीतेः । नचाऽन्वितः । स किं प्रत्यवयवं सर्वोऽप्यन्वेति, अंशेन वा । आद्ये अङ्गुलिमात्रेऽपि देहबुद्धिः स्यात् । द्वितीये तस्याऽप्यंशाङ्गीकारे सति अनवस्था स्यात् । अतो मृषैवेत्यर्थः । । ५९ ।।
10 11 12 एवं देहादेर्मिथ्यात्वमुक्त्वा तद्धेतूनां क्षित्यादीनामपि मिध्यात्मत्वमाह - धातव इति । दधतीतिधातवो महाभूतानि । तन्मात्रैः सूक्ष्मैरवयवैर्विना नस्युः, अवयवित्वात्तेषामपि । तर्ह्यवयवस्सत्य इति चेत्तत्राऽह- उक्तप्रकारेणावयविन्यसति अवयवोऽप्यन्ततोऽसन्नेव स्यात् । अवयवप्रतीत्यन्यथानुपपत्ति विना तत्सद्भावे प्रमाणाभावादित्यर्थः । तदुक्तं पञ्चमस्कन्धे । “ एवं निरुक्तं क्षिति शब्दवृत्तम्” ( भाग. 5-12-9 ) इत्यादि । । ६० ।। 1.A,B, G,J, T ° 02. A,B, J नामा 3.A, BJ परावर 4, A,B,J छाया 5. A,B, J तमार 6 A,B, J तमा 7. A, B, J कर्षणे 8–8. A,B, J Omit 9 A,B, J 10-10 A, B, J, Omit 11. A, B, J Pथ्यात्व 12 A, B, J धारयन्तीति 431 7-15-57-64 1 श्रीमद्भागवतम् 2 नन्वेवमवयविनोऽभावे आगमापायिषु बाल्यादिषु सोऽयं देवदत्त इति प्रत्यभिज्ञा न स्यात् । तदुक्तं भट्टैः “आविर्भावतिरोभावधर्मकेष्वनपायि यत् । तत्राऽह - स्यादिति । वस्तुनः परमात्मनो विकल्पे भेदेऽसति । या वस्तुनोऽविद्याया विकल्पे सति पूर्वरूपारोप सादृश्यात्सा एवेति भ्रमः स्यात् । स च तावदेव या वदविद्यानिवृत्तिः । ननु सर्वमिथ्यात्वे शास्त्रस्य विधिनिषेधकता कथम् ? तत्राऽह - स्वप्नमध्ये जाग्रत्स्वापव्यवस्था यथेति । । ६१ ।। इदानीमुक्तमेवाद्वैतं भावनात्रयोपदेशेन दृढीकरोतिभावाद्वैतमिति चतुर्भिः । वर्तयन्नालोचयन् । स्वानुभूत्या आत्मतत्त्वानुभवेन। त्रीन् स्वप्नात् जाग्रदादीन्। “त्रय आवसथा स्त्रयः स्वप्नाः” इति श्रुतेः यद्वा वस्तुनि भेदबुद्धिरेकः स्वप्नः । ततः तत्तदधिकारभेदेन कर्मभेदबुद्धि द्वितीयः । ततः सत्कर्मसाधितमेतत्फलं ममैव भोग्यमिति तृतीयः । तान्नुते निवर्तयति । । ६२ ।। 7 भावाद्वैतमाह-कार्येति । उत्पत्तेरनन्तरं पटस्य तन्तूनामैक्यमिव विकल्पस्य अवस्तुत्वात् मिथ्यात्वात् कार्यकारणयोर्वस्त्वैक्यस्य दर्शनमालोचनं भावाद्वैतमुच्यते ।। ६३ ।। 12- 12 13 14- 14 क्रियाद्वैतमाह - यदिति । मनोवाक्तनुभिः कृतानां सर्वेषां कर्मणां यत्परे ब्रह्मणि समर्पणं तै: समर्पणमिति 15 16- वा । उद्देश्यफलभेदो हि क्रियाभेदे हेतुः । ईश्वरार्पणे च क्रियाणां तदभावात् ब्रह्मगतज्ञानं क्रियाशक्तय एव 16 कर्माणि कारयन्तीति आलोचनं क्रियाद्वैत मुच्यते । । ६४ ।। 17 वीर• अथ प्राप्यतया प्रकृतस्य भगवतः सर्वात्मकत्वमाह - आदाविति । आदौ सृष्ट्यादौ अन्ते प्रलये च मध्यस्थानां जनानामन्तर्बहिश्च सन् वर्तमानः । किञ्च यत् परावर उत्कृष्टापकृष्टं वा । तत्रोत्कृष्टमाह-ज्ञानं ज्ञानात्मकं जीवस्वरूपं ज्ञेय मचिद्वस्तु, परं वचोनाम वाच्यं रूपं नाम रूपात्मकं चिदचिदात्मकं सर्वं वस्तु इत्यर्थः । तमो मूल प्रकृतिः, ज्योतिः समष्टिजीवश्चेति एतत्सर्वं साक्षादयमेव परमात्मैव परमात्मात्मकमेवेत्यर्थः ।। ५७ ।।
- A,B.J, Omit एवं 2. A,B, J ज्ञानं 3. A,B, J पूर्वी 4. H. VOmit ननु 5. A,B, JOmit स्वप्नात् 6. A,B, J स्तुभेद 7 A,B, J एतस्तर
- A,B,J मत्क 9–9. A,B, J Omit 10. A, B, J मर्शनः 11–11A,B, J तन्तुरेव न पट इति । 12-12 A, B, JOmit 13. A, B, JOmit सर्वेषां 14–14 A,B,J Omit 15 H. V दहे 16- - 16A, BJ, तदभावात् क्रियाणामद्वैतम् । 17. W परं 432 व्याख्यानत्रयविशिष्टम् 7-15-57-64 एवं सर्वात्मकत्वमभिधाय तस्यैव प्राप्यस्य ब्रह्मणो निरतिशयपुरुषार्थत्वज्ञापनाय प्राकृतदेहस्य तदनुभाव्यशब्दादिविषयाणाञ्च अपुरुषार्थत्वमाह अबाधित इति । आभासो दृश्यो देहः स अबाधितोऽविनष्टोऽपि, अनुवर्तमानेऽपि अवस्तुतया अपुरुषार्थतया स्मृतः । एवं शब्दाद्यर्थरूपेण विकल्पितमैन्द्रियकवस्तुजातमप्यवस्तु अपुरुषार्थम् । यद्वा अहङ्कारगोचरं शरीरं यथाऽनित्यहेयं, तथा ममकारगोचरः शब्दादिरप्यपुरुषार्थः, न स्थिरः, तस्य अनित्यपुरुषार्थतया दुर्घटत्वादित्यर्थः । यद्वा- आभास: स्वप्रदेहः स तदानीमनिवृत्तोऽपि प्रबोधवेलाया वस्तुतया अनात्मतया स्मृतः जात्यादिविकल्पितजाग्रच्छरीरमपि तद्वदनात्मा आत्मधर्माणां नित्यत्वादीनां तत्र दुर्घटत्वादित्यर्थः ।। ५८ ।।
P शरीरस्य सर्वत्र सर्वकाले सर्वस्मिन्नपि आत्मना विना स्थित्यभावात् शरीरमप्यात्मा स्यादिति । शङ्कानिरासार्थमाह- क्षित्यादीनामिति । क्षित्यादीनां पृथिव्यादिपरिणामरूपाणां वृक्षाणां छाया सङ्घातादिष्वर्थेषु न कतमोऽपि सङ्घातविकारपृथग्भूततया यावद्द्द्रव्यभाविषु न कञ्चिदपीत्यर्थः । तदेव विवृणोति न सङ्घात इति । वृक्षसङ्घातो न छाया, नाऽपि वृक्षविकारः, नाऽपि वृक्षात्पृथक्, वृक्षं हित्वा स्थातुं न योग्य नाऽन्वितः नाऽविनाभूतः यावद्वृक्षसत्ताकं नाऽन्वितोऽपि, अर्थाभिप्रायः पुंलिङ्गनिर्देशः । मृषा अनित्या एवं शरीरमप्यात्मना विना स्थित्यभावात् प्रतिच्छायासदृशं न चाऽत्मसङ्घातः शरीरं न चाऽत्म विकारः नचाऽत्मानं हित्वा तिष्ठति, न यावदात्मभावी अनित्यत्वात्; अतो नाऽत्मा शरीरमित्यर्थः । । ५९ ।। शरीरस्याऽनित्यत्वादात्मप्रतिपत्त्यर्थं तत्तुल्यन्यायेषु पृथिव्यादिष्वनित्यत्वमुपपादयति - धातव इति । पृथिव्यादयो धातवः अवयवित्वात् सङ्घातरूपत्वात् तन्मात्रावयवैर्विना न स्युः, अवयविनाशे सङ्घातो नश्यतीत्यर्थः । सङ्घातरूपत्वमेव प्रतिपादयति असतीति । यतोऽवयवसङ्घातरूपोऽवयवी । अत एवावयविन्यसति विनष्टे अन्ततोऽवयवोऽसन्नेव । अवयविन्यनुपलभ्यमानेऽवयवा एव धातवो नह्युपालभ्यन्ते। एवमवयवित्वादनित्यं शरीरं नित्यमात्मा न भवतीत्यर्थः । । ६० ।।
तर्हि स्थूलोऽहमिति प्रतीतिः कथम्? इत्यपेक्षायां भ्रान्तिरित्याह स्यात्सादृश्यमिति । तत्र संसर्गनिमित्ता भ्रान्तिरिति प्रतिपत्त्यर्थं सादृश्यनिमित्तत्वं प्रतिक्षिपति - स्यादिति । द्वयोरप्यर्थयोर्ज्ञानादिगुणविकल्पे सति कस्यचिद्वस्तुनः केनचित्सादृश्यं भ्रममभेदनिमित्तं स्यात् । देहात्मनोस्तु समानजातिगुणाद्यभावात् सादृश्य 433 7-15-57-64 1 श्रीमद्भागवतम् मनुपपन्नम्। उष्ण जलमितिवत् संसर्गभ्रम इत्यर्थसिद्धम् । एवमात्मविषयक ज्ञानाभावेऽपि जानामि न जानामीति विभागप्रतिपत्तौ दृष्टान्तमाह जाग्रत्स्वप्नाविति । कश्चित्सुप्तिवेलायामेव सुप्तं प्रबुद्धञ्चात्मानं पश्यति । यदा प्रबुध्यते तदा स्वदृष्टप्रबोधो न वास्तव इति बुध्यते । एव मनात्मविदां संसारिणां कदाचित् अहञ्जानामीति ज्ञानं निषेधश्च आत्मयाथात्म्यज्ञानाननुवृत्तावेव भवत इति विधिनिषेधता विधिनिषेधौ स्वप्नदृष्टस्वप्नप्रबोधतुल्यावित्यर्थः । संसारिणामात्मज्ञानाभावात् बाह्यार्थविषयज्ञानमपि अज्ञानतुल्यमित्युक्तं भवति । यथा- “तज्ज्ञानमज्ञानमतोऽन्यदुक्तम्” इति । शास्त्रविरुद्धार्थविषयज्ञानभ्रान्तिरियं ज्ञानिनां नाऽस्तीत्याह - भावाद्वैतमिति । यद्वा एवं देहविलक्षणात्मज्ञानिनामपि यावत् स्थूलोऽहं ब्राह्मणोऽहमिति देहात्यभ्रमानुवृत्तिराप्रयाणं तावद्विधिनिषेधात्मकशास्त्रावश्यकतेत्याह जाग्रत्स्वप्ना विति । यथा स्वप्ने जाग्रत्स्वप्नी जाग्रत्स्वप्नावस्थे स्वप्नपर्यन्तावेव । प्रबुद्धस्य तु तावुभौ निवर्तेते, तद्वदित्यर्थः ।।६१ ।। एवं यावद्देहात्मभ्रमानुवृत्तिस्तावद्विधिनिषेधता स्थूलोऽहं ब्राह्मणोऽहमिति प्रतीतेर्देहात्मनोरभेदे भ्रममूल- कत्वेन प्रतिषिद्धे किमेवमेव सर्वमद्वैतं भ्रमविषयम् । उत किञ्चित्प्रमितिविषयं अपि अस्तीत्याशङ्कायां यच्छास्त्रानुमतमद्वैतं तत्प्रमाविषयं तन्मुमुक्षो रनुसन्धेयमेवेति वक्तुं तदनुमतं त्रिविधमद्वैतं दर्शयन् तदनुसन्धानस्य भ्रममूलकद्वैतत्रयनिरासकत्वमाह- भावाद्वैतमिति । यथा देहात्मनोर्भेदः शास्त्रानुमतोऽनुसन्धेयः तथा भावाद्वैतादिरूपं त्रिविधमद्वैतमात्मनः स्वस्य वर्तयन् । यद्वा आत्मनो मनसो वर्तयन् मनसि प्रतिष्ठितं कुर्वन्त्रध्यवस्यन्निति यावत् । इह मुनिः परपरमात्मोपासकः स्वानुभूत्या देहविलक्षणब्रह्मात्मकस्वात्मयाथात्म्यानुभवेन त्रीन् स्वप्नान् भावाद्वैत, कर्माद्वैत, द्रव्याद्वैतनामानि भ्रमात्मकानि धुनुते निरस्यति । । ६२ ।।
भावाद्वैतादिस्वरूपं विवृण्वन् त्रिविधभ्रान्तिनिरासं श्लोकत्रयेण विवृणोति कार्येति । तत्रोपादानस्य कार्यस्य चानन्यत्वपरो भावाद्वैतविषयः श्लोकः यत्कार्यकारणयोर्वस्तुनोरैक्यदर्शनं तद्भावाद्वैतं कार्यकारणयोरैक्ये पटतन्तुवदिति दृष्टान्तः । यथा तन्तूनामेव व्यतिषङ्गविशेषभाजां नामरूपात्मकावस्थान्तरापत्त्या पटावस्थत्वमिति पटस्य तेभ्योऽनन्यत्वं तद्वत्कृत्स्त्रं जगञ्चिदचिदीश्वरात्मकं सूक्ष्मचिदचिद्विशिष्टात् ब्रह्मणोऽनन्यत् इत्येतद्भावाद्वैतं; भावयोः कार्यकारणवस्तुनोरद्वैतं भावाद्वैतम् । अवस्तुत्वा द्विकल्पस्येत्यनेन भावाद्वैतं निरस्यति । विकल्पस्य उपादानातिरिक्तद्रव्यकल्पनरूपज्ञानस्याऽवस्तुत्वाद्वस्तुशून्यत्वान्न भावयोर्द्वैतं, किन्तु अद्वैतमेवेत्यर्थः । एव मसत्कार्यवादभ्रमो निरस्तः ।। ६३ ।।
- A, B,T Omit श्वत् 2–2 W Omits 3. A, B.T Omit अपि 4. A, B, T या 434 व्याख्यानत्रयविशिष्टम् 7-15-57-64 क्रियाद्वैतं विवृणोति यदिति । हे पार्थ! साक्षात्परे ब्रह्मणि यत्करणत्रयेण सर्वकर्मणां समर्पणं तत्क्रियाणा- मद्वैतम्। भगवदाराधनत्वेन सर्वकर्मणामेकफलावच्छेदः क्रियाद्वैतम्। अनेन कर्मणामीश्वरप्रीतिमनपेक्ष्य स्वातन्त्र्येण फलवत्तभ्रमो निरस्तः ।। ६४ ।। विज• जाग्रदाद्यवस्थाप्रवर्तकविश्वादीन् कल्पितानतिक्रम्य प्रपञ्चोपशमं तुर्यात्मा भूत्वा निर्द्वन्द्व आस्ते इति केचिद्व्याचक्षते, तन्मतदूषणायाऽह - आदाविति । आदावुत्पत्तिकाले मुक्तिकाले च यज्जनानाशं जननं विनाशञ्च ‘जनी प्रादुर्भावे’ इत्यस्मात् टापि कृते जनेति रूपं सिध्यति । वध्यघातकभावो मार्जारमूषकवत् । यच्च बहिरन्तविद्यमानं परावरमुत्तमाधमं भूतं भविष्यद्वा यच्च ज्ञानादिकं सर्वस्य ग्लापकत्वात् ग्लानिजनकत्वात्, तमः प्रकृतिज्र्ज्योतिः तदवभासकः स्वप्रकाशश्च यः तदेतत्सर्वं स्वयं तुर्यात्मा श्रीहरितत्सत्ताया अपि तदधीनत्वात्स इत्युच्यते, न तु तदात्मकत्वात् “पुरुष एवेदं सर्वम्” (पु.सू. 1-1 ) इति श्रुतेः । आदी यथा तदधीनत्वं तथाऽन्तेऽपि श्रीनारायणाधीनत्वमित्यतोवाऽह आदाविति । उक्तार्थः श्लोकः निरूपचरितापराधीनत्वं हरेरेव न मुक्तस्याऽपीत्यतो वाऽह आदाविति । आदावन्ते उत्पत्तेः प्रागूर्ध्वं अयं परमात्मा वर्तत इति शेषः । कथङ्कारमत्राऽह - जनेति । जनकत्वेन नाशकत्वेनेत्यादिरूपेण सर्वकर्तृत्वस्वातन्त्र्येण तच्छब्दवाच्यत्वं हरेरप्युक्तं तमश्शब्दस्य ग्लापकत्वादिति । णिच् प्रत्ययान्तत्वेन विवरणादयमर्थो ज्ञायत इति । । ५७ ।।
} ननु सत्तायाः तदधीनत्वं प्रामाणिकचेत् ब्रह्मत्वेनोक्तिर्घटेत, ततः काऽत्रयुक्तिरित्याशङ्क्योपपादयति अबाधित इति । प्राकृतवैकृतलक्षणकार्येषु विशिष्टकान्तिमत्तयाऽऽभासते विद्योतत इत्याभासो देहः प्रतिबिम्बलक्षणो यथा वस्तुतया “वसनाद्वासयेद्वस्तु नित्याऽप्रतिहतत्वतः” इति स्मृतेर्वस्तु परमात्मा तत्त्वेन स्मृतः । “इदं हि विश्वं भगवानिवेतरः” “इन्द्रो मायाभिः " (बृह. 3. 4-5-19) इत्यादिना । ननु देहस्य सत्त्वे तत्सत्ताया भगवदधीनत्वेन तद्वक्तुं युक्तं तस्य दग्धपटाभासवदर्थक्रियानर्हत्वात् इति तत्राऽह - अबाधित इति । शुक्तिकायां प्रतिभासितं रजतं वलयकरणाद्यर्थक्रियानर्हत्वेन नेदं रजतमिति बाधितं स्याद्यथा न तथाऽयं बाधतः, हानोपानाद्यर्थक्रियायोग्यत्वात् । अपिशब्दोऽत्र स्वातन्त्र्यशङ्कां सूचयति । हिशब्देन प्रत्यक्षासिद्धत्वेन दग्धपटाभासवैलक्षण्यं दर्शयति, तद्वत्तथैन्द्रियकमिन्द्रियविषयं घटपटादिकम् । अर्थशब्दो भावप्रधान: अर्थत्वे नार्थक्रियाख्यं प्रयोजनतया कल्पितं समर्थितं परमात्मनेति शेषः । “कर्तृकर्मक्रियादीनां सत्तावृत्तिस्तथैव च विष्ण्वधीनं यतः” इति वचनात्,
- A,B, T प्लाच्छे 4357-15-57-64 श्रीमद्भागवतम् अर्थक्रियासामर्थ्यस्य भगवदधीनत्वेन “सर्वं खल्विदं ब्रह्म” (छान्दो. उ. 3-14-1) इति सर्वस्य तत्त्वं युक्तमिति भावः । एवमनङ्गीकारे बाधकमाह - दुर्घटत्वादिति ईश्वरादन्येन कर्तुमशक्यत्वात् ।। ५८ ।। दुर्घटत्वमेव दर्शयति क्षित्यादीनामिति क्षित्यादीनामर्थानां पदार्थानां कतमाऽपिछाया कतमोऽपि प्रकार: विचार्यमाणे सति, न घटत इति शेषः । “छायारीतिः प्रकाशश्च भावश्चेत्यभिधीयते’ (शब्दनिर्णये) इत्याभिधानम् । इह कार्यप्रपञ्चे । हिशब्दों हेत्वर्थः । निर्धारणार्थवाचिना तमप् प्रत्ययेन कस्याऽपि प्रकारस्याऽसम्भवोक्ते: परमेश्वर कल्पितत्वेनैतत्कार्यं सत् इति वक्तुं युक्तम् प्रकारभावमुपपादयति न सङ्घात इति । परमेश्वर कल्पनामन्तरेण कार्यं भवतीति वदन् प्रष्टव्यो भवति क्षितिलक्षणं कार्यं केवलमपां पुञ्जः तद्विकारो वा तद्व्यतिरेकेणोत्पन्नं वा वृक्षद्वयसंयोगवदुभयोः संयोगमात्रं वा ? न प्रथम इत्याह नेति । अयं सङ्घातो नाऽसम्भवात् क्षितेः कठिनावयवारब्धत्वात्, केवलमपीन्द्रियवत्त्वेन तत्कार्ये पर्वतादीनां मज्जनापत्त्या क्षितेः स्वरूपलयप्राप्तेः आधाराभावेन सर्वप्राणिप्राणनाश- प्रसङ्गात् । न द्वितीय इत्याह विकार इति । अत्र नञः अध्याहारः कर्तव्यः । अपां विकारोऽपि नोपपद्यते कालुष्यादिलक्षणविकारमात्रेण क्षितित्वानुपपत्तेः । न तृतीय इत्याह न पृथगिति अद्भयः क्षितेः पृथक्स्थित्य दर्शनात् । नाऽपि चतुर्थ इत्याह नाऽन्वित इति । सहावस्थान मात्रेणकार्योत्पत्त्यदर्शनात् । क्षित्यादीनामर्थानां पदार्थानां मध्ये कतमाऽपि छाया, कतमोऽपि भावः पदार्थः कार्यजननशक्तिमान् न घटते विचारासहत्वात् । तथाहि - “अद्यः पृथिवी” ( तैत्ति. आ. 1-2 ) इति श्रूयते । तत्र प्रस्तुताशक्तिमन्तरेण केवलानामपां पृथिवीजनकत्वं कथमिति वा । शेषं पूर्ववत् । ॥५९॥
ननु विश्लिष्टानां पदार्थानामन्योन्यं महत्कार्योत्पत्तावसामर्थ्यमस्तु संश्लिष्टानां नेयमनुपपत्तिरित्याशङ्क्य श्रीनारायण कटाक्ष बीजमन्तरेणावयवाऽवयविनोरप्यनुपपत्तिः स्यदेवेत्याह- धातव इति धातवः क्षित्यादि प्रपञ्च भूतादिपदार्थाः । तन्मात्रावयवैर्विना गन्धादिव्यतिरेकेण सुरभि गन्धवती पृथिवी, शक्लभास्वरं सलिलमित्यादि व्यावर्तकधर्माभावे स्वरूपाभावप्राप्तिरेव स्यादित्यर्थः । अवयवित्वादिति न ह्यवयविनोऽवयवाभावे अवयविव्यवहारो युक्तः । तस्मात् च शब्द एवार्थे, समुच्चयार्थे वा । प्रत्यक्षसिद्धत्वादवयवित्वाचेति । अयं निर्णयः कुत्र दृष्टः इति तत्राऽह - असतीति इव यथा आसमन्तात् सन्नावयवाः सर्वात्मना तन्तुलक्षणाः । अवयवा नष्टा यदि तर्ह्यसदवयविनि तन्तुरहिते पटे पटव्यवहारोऽपि नष्ट इति शेषः । तन्तुव्यतिरेकेण पटाभावात् । यथा अवयवाभावे अवयवी नाऽस्ति, तथा अवयविनि निवृत्ते अवयवा अपि निवृत्ताः स्युरित्यतो वाऽऽह आसन्नावयवा अपि नष्टाः स्युरित्यर्थः । 436 व्याख्यानत्रयविशिष्टम् 7-15-57-64 यथा आसन्नावयवा आतानवितानावयवत्वसंसर्गं प्राप्ताः तन्तुलक्षणा अवयवाः प्रागसत्यवयविनि पटे पटव्यवहारं न जनयन्ति । तथा गन्धाद्यवयवाः प्रागसत्सु क्षित्यादिषु पश्चात् क्षित्यादिव्यवहारं न जनयन्तीत्यतस्तदभावे तदभावः स्पष्टः इत्यन्वयव्यतिरेको दर्शिताविति ज्ञातव्यमिति । एवं दुर्घटत्वेनाऽ विद्याकल्पित प्रपञ्चस्याऽविद्याबाधानन्तर मनुवृत्तस्याऽपि न वस्तुतत्त्वमिति कल्पनमनुपपन्नं “विश्वं सत्यं मघवाना युवोरिदापश्वन प्रमिनन्तिव्रतम् वा” “यद्धियुक्तया विरुध्येत तदीशकृतमेव हि” इति श्रुतिस्मृति प्रसिद्धां युक्ति हि शब्देन दर्शयति- “असत्यस्याऽवयविन्यासन्नावयवा न च” इति केचित्पठन्ति । अयमर्थ:-गन्धावयवव्यतिरेकेण पृथिव्याद्यवयविनो न स्युश्चेत् किं नश्चिनमिति तत्राऽह असतीति क्षित्यामवयविन्यसति गन्धाद्यवयवा एव नाऽसन्नित्यन्वयः । अवयवाभावेऽवयव्यभावेन कारणाभावापत्त्या सर्वासत्त्व प्रसङ्गलक्षणोच्छेद इति भावः । । ६० ।।
नन्ववयवावयविनोः सादृश्यमात्रेण तस्याऽयमवयव इति व्यवहारः, तस्मात्तद्व्यतिरेकेण सोऽपिनास्तीति कथमापद्यत इति तत्राऽह - स्यादिति । सत्यम्, सादृश्यभ्रमः स्यात् तावत् कस्मिन् सतीति तत्राऽह - विकल्प इति । वस्तुनो विकल्पे भेदे सतीत्यन्वयः । यथा पट्टणादिषु रूप्यमवलोक्य तत्संस्कारवतः सहस्रकिरण सम्पर्केण च काशमानं वाऽपि शुक्तिकाशकलं सन्दृश्य द्वयोः सादृश्यमात्रादिदं रजतमिति भ्रमो दृश्यते । तथा क्षित्यादेर्गन्धादेर्भेदे वस्तुसादृश्यमात्रेण व्यवहारः स्यात् । न चाऽत्र भेदो दृश्यते, स्वरूपहानेः । अतोऽवयवाभावेऽ- वयव्यभाव आपद्यते स्वरूपत्वादिति भावः । पटस्य प्रत्येकं तन्तुना भेदेऽपि समुदायरूपेणाऽभेदादुक्तं युक्तमिति । नन्ववयविपदार्थसद्भावे इयं चिन्ता स एव नाऽस्ति, परमाणव एव पुञ्जीभूय कार्यं जनयन्तीत्यङ्गीकार्यत्वात्प्रतिक्षणां विनाशाच अभेदग्राहि प्रत्यभिज्ञायाश्च संस्कार जनित सादृश्यमात्र विषयतया भ्रान्तित्वादित्यतो वाऽऽह- स्यादिति । वस्तुनो भेदे सति तदुक्तं सत्यं स्यात्, तदेव नास्ति । एकत्वस्य साक्षिप्रत्यक्षेणाऽनुभूयमानत्वात्, साक्षिणोभ्रान्तित्वे सर्वस्य विनाशसाधकस्याऽपि व्याप्ति ग्राहकप्रमाण प्रामाण्यस्य साम्यात् परमाणुपुञ्जपक्षेऽपि निगदितदोषानिस्तारात् परमाणुभिर्विना पुजाभावेन स्वरूपं न स्यात् । अतो दुर्घटघटकेन केनचिद्भवितव्यम् । स चादृष्ट कर्मणोश्चेतनाश्रयत्वेन पृथक् सामर्थ्याभावात् चेतन एव भवेत् । चेतनसामान्यस्याहिताकरणादिना पारतन्त्र्यप्रतीतेर्निरवयवत्वेन प्रवृत्त्यनुपपत्तेश्च । तत्प्रवर्तकत्वेनाऽघटितघटकत्वेन माहात्म्याकरपरमचेतनपरिकल्पनैव शरीरपदार्थोपादानभूतपृथिव्यादियोगो दृश्यत इति सिद्धम् । “कार्यकारणवस्तूनां विशेषो न निरूपितः तथापीशेच्छयैवाऽसौ दृश्यते नियतोऽपि च (शब्दनिर्णये) इति स्मृतेः । एतादृशो विशेषः कुत्र दृष्ट इति तत्राऽह 437 7-15-57-64 श्रीमद्भागवतम् जाग्रदिति । यथा स्वप्ने जाग्रदिदमयं स्वप्न इति । विशेष ईश्वरेच्छया दृश्यते “य एव स्वप्नान्दर्शयति” इति श्रुतेः । न तत्र रथानस्थयोगो न पन्थानो भवन्ति अथ रथान् रथयोगान् पथः सृजतः " ( बृह. उ. 4-3-10) इत्यादेः । स्वप्ने प्रतीयमानं सर्वमीश्वरेच्छाकर्तृकमिति ज्ञायते । तथा विधिनिषेधविशेषोऽपीश्वरकल्पनयैव प्रवर्तत इत्याह - तथेति । “अग्निष्टोमेन स्वर्गकामो यजेत” इत्यादि महाविधित्वं, “अरुणया पिङ्गाक्ष्यैकहायिन्या गवा सोमं क्रीणाति” इत्याद्यवान्तर विधित्वम् । तथा “ब्राह्मणो न हन्तयः” इत्यादि महानिषेधत्वं, “न मृषावदेत्” इत्याद्यवान्तरनिषेधत्वञ्चेश्वरेच्छाक्लृप्तमित्यन्वयः । “स इदं सर्वमसृजत” इत्यादेः सङ्कोचे कारणाभावान्मुख्यार्थ एवाऽङ्गीकर्तव्यः । अत्र तत्तद्विशेषस्य परमेश्वरक्लृप्तत्वनिश्चयाय मिथ्याभूत जाग्रत्त्वग्रहणं, न तु तद्वत्स्वप्रस्याऽपि मित्यात्वनिश्चयाय, तस्यार्थक्रियाकारित्वेन सत्यत्वनिश्चयात्। अनेन सर्वस्य मिथ्यात्वे रज्जुसर्पस्य मिथ्यात्वं रज्जुखण्डं सत्यमितीयं व्यवस्था कुत इत्याशङ्क्य मिथ्याभूत स्वप्नेऽपि जाग्रत्स्वप्नव्यवहारवत् व्यवहारमात्रमत्रचेत्यादि- श्रुत्योच्यते इति । । ६१ ।। , एवं सर्वस्मादात्मन उपकारकत्वेन प्रेष्ठत्वाद्येन विना तत्प्रसादो न भवेद्यस्मिन् सति सखाघटीतिभगवति तत्समर्पणसमये तं भावनाप्रकारं दर्शयति भावेति । मुनिः शास्त्रतत्त्वज्ञानी आत्मनः भावाद्वैतं क्रियाद्वैतं तथा द्रव्याद्वैतचैव वर्तयन् स्मरणं कुर्वन् स्वानुभूत्याविर्भूतस्वरूपज्ञानेन इह जगति सतस्त्रीन् स्वप्नान् जाग्रदाद्यवस्थानु- भवनिमित्ताज्ञानशब्दवाच्यानर्थान् धुनुते निरस्यतीत्यन्वयः । । ६२ ।। किन्तद्भावाद्वैतादिकं येन तदवश्यमनुध्येयमिति तदाह - कार्यकारणेति । महदादिकार्येषु प्रकृतितद्गुणा- ख्यकारणेषु च स्थितस्य वस्तुनो नित्याप्रतिहतस्य हरेरेकत्वदर्शनम्, तत्कथमिव ? पटतन्तुवत् । पटस्य तन्तूनाञ्च अभेदलक्षणैकत्वं यथा प्रामाणिकं तथेत्यर्थः । “प्रकृति पुरुषश्चैव प्रविश्य पुरुषोत्तमः” इत्यादेः मृद्घट इति सामानाधिकरण्येन कार्यकारणयोरभेदोक्तया श्रीहरिसम्बन्धप्रतीतेः प्रकृतासङ्गतं स्यान्निदर्शनचैकत्वप्रदर्शनपरमित्युक्त एवार्थः । प्रतीतार्थं परित्यज्य अप्रतीतार्थकथने किं कारणमत्राऽह अवस्तुत्वादिति । घटादिप्रपञ्चस्याऽनित्यत्वेन प्रतिहतत्वात् स्वत एव कार्योत्पादनसामर्थ्याभावात् अवस्तुत्वात् असामर्थ्यत्वात् विशिष्टत्वान्मिलितत्वात् कार्यजननशक्त्यभावाद्वा । इदञ्च भगवन्माहात्म्यप्रकटनं गुणं युगपदाविशन् इति स्वोक्तेः कार्यकारणानुविष्टानां भगवद्रूपाणामत्यैक्यं एकत्वम् “तत्सृष्ट्वा तदेवाऽनुप्राविशत्” ( तैत्ति. उ. 2-6 ) “समधिगतोऽस्मि विधूतभेदमोहः " इत्यादिश्रुतिस्मृतिभिरुच्यते इति ज्ञानपूर्वकमुपासनं कार्यमिति शेषः ।। ६३ ।।
“न ऋत्वत्क्रियते किञ्चनारे महामर्क मघवं चित्रमर्च ” इति क्रियाद्वैतम् । । ६४ । 438 14- व्याख्यानत्रयविशिष्टम् आत्मजायासुतादीनामन्येषामपि देहिनाम् । यत्स्वार्थकामयोरैक्यं द्रव्याद्वैतं तदुच्यते । ॥ ६५ ॥ 2 यद्यस्य चानिषिद्धं स्याद्येन यत्र यतो नृप। स ते नेहेत कर्माणि नरो नाऽन्यै रनापदि । । ६६ ।। एतैरन्यैश्च वेदोक्तर्वर्तमानः स्वकर्मभिः । 3 गृहेऽप्यस्य गतिं यायाद्राजंस्तद्भक्तिभानरः ।। ६७ । यथा हि यूयं नृपदेव! दुस्त्यजादापट्टणादुत्तरताऽऽत्मनः प्रभोः । यत्पादपङ्केरुहसेवया भवा नहावत्रिजितदिग्गजः क्रतून् ।। ६८ ।। 6 अहं पुराऽभवं कश्चिद्गन्धर्व उपबर्हणः । नामाऽतीते महाकल्पे गन्धर्वाणां सुसम्मतः । । ६९ ।। रूपपेशलमाधुर्यसौगन्ध्यप्रयिदर्शनः । स्त्रीणां प्रियतमो नित्यं मत्तस्तु पुरुलम्पटः । । ७० ।। एकदा देवसत्रे तु गन्धर्वाप्सरसां गणाः । उपहूता विश्वसृग्भिर्हरिगाथपगायने । । ७१ ।। 10- 10 अहन गायंस्तद्विद्वान् स्त्रीभिः परिवृतो गतः । ज्ञात्वा विश्वसृजस्तन्मे हेलनं शेपुरोजसा ।। याहि त्वं शूद्रतामाशु नष्टश्रीः कृतहेलनः ।।७२ ।। 11 7-15-65-72 श्री द्रव्याद्वैतमाह आत्मेति । आत्मनः स्वस्य जायादीनाञ्च । स्वस्य अर्थश्च कामश्च तयोर्देहादीनां पञ्चभूतात्मकत्वेन भोक्तुश्च परमात्मत्वेनाभेदालोचनेनाऽनर्थकामयोर्यदैक्यदर्शनं, द्रव्याद्वैतमित्यर्थः । । ६५ ।। ।।६५
- A, B, G, J, M, Ma Tषां सर्व 2. A, B, G, J, M, Ma Ta 3. H,V मान्नर: 4. M. Ma °रिताननु 5. A. M, Ma, T प्रभो ! 6. H. V नहारिषीत्रि ० W महर्षिभिर्निग 7. W दिग्जन: 8. M,Ma °तु: 9. H, V °स्सन्पुरु; M,Ma स्तत्पुर: W°पुरु 10-10 H,VW अगायं तद्विदित्वाह: M.Ma smuri talaftranséi 11–11 A,B,J Omit 12–12 A,B,J Omit 439 7-15-65-72 श्रीमद्भागवतम् उक्तानाश्रमधर्मान्संक्षिप्याऽह यदिति । यद्द्रव्यम् । येनोपायेन, यतस्सकाशात् ।। ६६ ।। प्रस्तुतमुपसंहरति - एतैरिति । अस्य श्रीकृष्णस्य गतिम्। तद्भक्तिमान् तस्य भक्तः । । ६७ ।। 2 3- एतच सर्वसाधारणमुक्तम् । भक्तस्य तु भक्तिरेव सर्वपुरुषार्थहेतुरिति पाण्डवानेव लक्ष्यीकृत्याऽह यथा हीति । हे नृपदेव ! नृपैर्देवैश्च सहायैर्दुस्त्यजादिति वा । आत्मनः श्रीकृष्णादेव प्रभोः उत्तरत उदतरत - अत्र आर्षत्वादात्मनेपदत्वम्, अडभावश्च । उत्कर्षेण अतरदित्यर्थः । यथाऽभवत्। तमेव भजेदिति शेषः । यद्वा यथा 3
5 6 7 आपट्टणादुत्तीणौ भवान्, यथा च क्रूतूनहार्षीत्। (अंत्र रेफषकारयोविंश्लेष आर्षः 1) तथा श्रीकृष्णादेव तारकात् संसारादप्युत्तरतेत्यर्थः ||६८ ।। 10 श्रीकृष्णसेवा महतामवज्ञया भ्रश्यति, तत्कृपया च सिध्यति इति दर्शयन् स्वपूर्ववृत्तान्तमाह - अहमिति साधैः पञ्चभिः । नाम्रा उपबर्हणः । । ६९ । रूपेति । पेशलं सौकुमार्यम्, रूपादिभिः प्रियं दर्शनं यस्य । । ७०, ७१ ।। अहमिति । तदाह्वानं विद्वान् उन्मत्तस्सन् गायन्नेव गतः । । ७२ ।। वीर द्रव्याद्वैतं विवृणोति आत्मेति । अर्थशब्दो धनपरः । कामशब्दः काम्यस्रक्चन्दनादिभोग्यवस्तुविषयः । स च भोगोपकरणभोगस्थानादि प्रदर्शनार्थः । यदर्थकामयोरात्मजायादिसर्वदेहिनामैक्यं तद्द्रव्याद्वैतम् । वित्तगृहक्षेत्र पात्रस्रक्चन्दनादीनामात्मजायाद्यनेकभोक्तृवर्गसाधारणत्वं द्रव्याद्वैतमित्यर्थः । ते एतेन गृहादीनां स्वासाधारणत्वभ्रमो निरस्तः । यद्वा द्रव्ययोः चिदचिद्द्रव्ययोरद्वैतं द्रव्याद्वैतम् । तत्र चिदचिदद्वैतं दर्शयति- आत्मजायेति । आत्मादीनां सर्वदेहिनां जीवानां ज्ञानैकाकारत्वेनैकरूपेण दर्शनं चिदद्वैतं प्रकाराद्वैतम् अर्थकामादीनां सर्वेषां अचित्परिणामरूपत्वेन दर्शनमचिदद्वैतम् एवं प्रतिशरीरं जीवानामन्याकारभ्रमः अर्थकामादीनां अचिदन्य- परिणामरूपत्वभ्रमश्च निरस्तः । ज्ञानाद्वैतमिति पाठेऽप्येवंविधदर्शनं ज्ञानाद्वैतमित्यर्थः । । ६५ ।। 11 न केवलं त्रिविधमेवाऽद्वैतमनुसन्धेयम्, अपि तु अन्यदपि शास्त्रानुमतश्चेत्तदपीत्याह यदिति । हे नृप । येन शास्त्रेण यस्य पुंसो यस्य वस्तुनो यतो यस्माद्वस्तुनः सकाशाद्यदद्वैतमनिषिद्धं किन्त्वनुमतं स पुमान् }
- A,B, J°भाक् 2.ABJ एतत्स 3–3. A,B, J Omit 44. A, B, J अडभाष आर्ष: 5. A,B, J ते 6. A,B, Jथावत् 7 ABJ भजतेति 8 A,B, J स्त्वम् 9-9 A, B, J Omit 10. A, B, JOmit स्त्र । 11- 11 A, B.T Omit 4402 व्याख्यानत्रयविशिष्टम् 7-15-65-72 तेनाऽद्वैतेनाऽनुसन्धीयमानेनेति शेषः । तदनुसन्धानपूर्वकमेव कर्माणि कर्तव्यानीहेत कुर्यात् । अन्यैः शास्त्रनि- षिद्वैस्तु न कुर्यात् । यतोऽयमनापदि न विद्यते । आपत्संसारो यतस्तस्यां ज्ञाननिष्ठायां वर्तमानः । यथा- “वाचारम्भणं विकारो नामधेयम्” (छान्दो. उ. 6-4-1) “यावत्सर्वात्मिका बुद्धिरेकेह कुरुनन्दन !” इत्यादि शास्त्रेण भावाद्वैतादिकं प्रतिपाद्यते, न तथा प्रकाराद्वैतप्रकार्यद्वैतगुरुदेवताद्वैतादिकमपि शास्त्रः प्रतिपाद्यत इति तदप्युपादेयमेवेत्यभिप्रायेणाऽयं श्लोकः प्रवृत्तः । तत्र प्रकार्यद्वैतं नामब्रह्माद्वैतं “सर्वं खल्विदं ब्रह्म” ( छान्दो. उ. 3-14-1 ) इत्यादि ब्रह्मप्रकरणेषु सामानाधिकरण्येन ब्रह्माद्वैतप्रतिपादनात्, सामानाधिकरण्यस्य च प्रकारभेदविशिष्टप्रकारैकपरत्वाच्च ब्रह्माद्वैतमेव प्रकार्यद्वैतं “नित्यो नित्यानां चेतनश्चेतनानाम्” (कठ.उ. 5-13 ) इत्यादिश्रुतिभिः जीवस्वरूपभेदप्रतिपादनेन स्वरूपेणाभेदानुपपत्तेः, बद्धमुक्तादिव्यवस्थानुपपत्तेः, सुखादिव्यवस्थानुपपत्तेश्च क्वचिज्जीवैकत्वप्रतिपादनं प्रकारैक्याभिप्रायकमेवेति तदद्वैतमेव प्रकाराद्वैतम् । “आचार्यं मां विजानीयात्” “आचार्यदेवो भव” (तैत्ति. उ. 1-11-1) “आचार्यस्सहरिस्साक्षात् चररूपो न संशयः” इत्यादिभिर्गुरुदेवतादीनामद्वैतं प्रतिपाद्यत एव । । ६६ ।। 3 ; यत्पृष्टं “गृहस्थ एतां पदवीं विधिना येन चाऽञ्जसा । यायाद्देव ऋषे ब्रूहि मादृशो गृहमूढधीः” (भाग. 7-14-1) इति तस्योत्तरमुपसंहरति एतैरिति । हे राजन् ! वेदोक्तैरिति । वेदशब्दस्तन्मूलकस्मृतिपुराणादीनामपि प्रदर्शनार्थः । वेदादिभिरुक्तैः कर्तव्यत्वेनोक्तैरेतैर्भावाद्वैतानुसन्धानादिभिरित्यन्यैर्देहात्मजीवेश्वरादिभेदानुसन्धानैः स्वस्ववर्णाश्रमोचितकर्मभिश्च तस्य भगवतो भक्तिभाक् भक्तिं कुर्वन् गृहेऽपि जनः गृहस्थोऽपि जनोऽस्य श्रीकृष्णस्य गति यायान्मुक्ति प्राप्नुयादित्यर्थः । । ६७ ।। “मादृशो गृहमूढधीः " ( भाग. 7-14-1 ) इत्यनेनाभिप्रेतां स्वस्य मुक्तिदौर्लभ्यशङ्कां किम्पुनर्न्यायेन निराकरिष्यमाणः तावच्छ्रीकृष्णसेवयैव तरिष्यसीत्याह- यूयमिति । हे नृप देव ! यथा प्रभोः सर्वशक्तेरात्मनोऽन्तरात्मनः श्रीकृष्णादेव हेतोर्यूयं दुस्त्यजादापदां गणादुत्तरत। अडभाव:, अन्तादेशाभाव, आत्मनेपदञ्च आर्षाणि । उदतरत उत्तीर्णाः यथा च भवान् यस्य श्रीकृष्णस्य पादपङ्कजयोः सेवया हेतुभूतया निर्जिता दिग्जना दिक्पालका येन तादृशस्सन् महर्षिभिः स क्रतूनकार्षीदिति शेषः । तथा तस्यैव सेवया मोक्ष्यसे इत्यध्याहारः ।। ६८ ।।
- A, B, T प्रतिषिण 2. A, B, T ण्णे साथ 3. B, Tदै० 4-4 A, B, T Omit 441 7-15-65-72 श्रीमद्भागवतम् लब्धतदीयसेवामात्रेण हेतुना मादृशानां मुक्तिसम्भवे, किं पुनस्साक्षाल्लब्धतत्सेवानां तादृशानामिति प्रतिपादनार्थं स्वस्य पूर्वजन्मवृत्तान्तमाह- अहमिति । अतीते ब्रह्मकल्पे पूर्वजन्मन्यहं नाम्नोपबर्हण इति प्रसिद्धः 2 । कश्चिद्रन्धर्वः अभूवम् । आत्मानं विशिनष्टि - गन्धर्वाणां सुसम्मतः । । ६९ ।। रूपादिभिः प्रियदर्शन: प्रियं यथा भवति तथा दृश्यत इति तथा रूपं सौन्दर्यम् पेशलं सौकुमार्यम्, दृष्टिचित्तापहारित्वेन रसावहत्वम्, सौगन्ध्यं स्रक्वन्दनादि गन्धवत्त्वम्। रूपादिभिप्रियं दर्शनं यस्येति वा । स्त्रीणां नित्यं सदा प्रियतमः मत्तः उर्वधिकं लम्पटः विषयलालसः, एवम्भूतोऽहं स्थितः । । ७० तत्रैकदा देवसत्रे हरिगुणानुभवात्मकब्रह्मसत्रे विश्वसृभिः प्रजापतिभिः हरिकथागायने निमित्ते तदर्थमप्सरसां गणाः उपहूताः । । ७१ । । तथाऽहमपि तद्गन्धर्वाह्मानं जानन् स्त्रीभिः परिवृतः गायन् हरीतरगाथा गायन् तत्र गतः । अगायन्निति पाठे अगायत्रेव गत इत्यर्थः । तत् ते मम हेलनमपराधं ज्ञात्वा विश्वसृजः ओजसा तपोबलेन शेपुः । शापमेवाऽह- याहीति । कृतं हेलनं येन सत्वं नष्टा श्रीः गन्धर्वशोभा यस्य स तादृश: आशु शूद्रयोनिं प्राप्नुहीति । ॥ ७२ ॥ । far आत्मजायादीनामन्येषाञ्च देवदत्तादीनां भगवदधीनत्वदर्शनम्। यद्यच अर्थकामयोरैक्यं भगवद्विष- यत्वदर्शनम् तत्सर्वं द्रव्याद्वैतम्। “मन्ये तदर्पितमनोवचनात्मगेहप्राणः पुनाति (भाग 7-9-10 ) इत्यादिनोच्यत इत्यन्वयः । अनेन जीवस्य श्रीहरिणा द्वैतमुच्यते । तत्रैव चाद्वैतशब्दार्थग्रहणं न तु स्वरूपैक्यमिति शिक्षा ग्राह्येति ज्ञायत इति ।। ६५ ।।
उपासनाप्रकारं निरूप्याऽधुना अर्चनादिप्रकारं दर्शयति यद्यस्येति । यस्य पुरुषस्य येन द्रव्येण यत्र यस्मिन्देशे काले वा यतोऽस्मादुपात्तमनिबद्धं श्रुतिस्मृतिलोकविहितं स नरस्तेन तस्मिन् देशे काले वा तस्मात्पुरुषादाप्तेन कर्माणि पूजालक्षणानीहेत कुर्यात्, अन्यैर्निषिद्धैनं कुर्यादित्यन्वयः । नन्वेवं तह्यपद्युपरम एव प्राप्त इति तत्राऽह अनापदीति । । ६६ ।। :1 एतैरनापदि विहितैरन्यैरापदिविहितैः अस्य हरेर्गतिं ज्ञानं स्थानं वा यायादिति लडथे लिङ्, आप्नोतीत्यर्थः । । ६७ ।।
- A,B, T शापि 2. A, B, T स्वपू 442 व्याख्यानत्रयविशिष्टम् 7-15-73-80 उक्तमर्थमनुभवसिद्धं करोति यथेति । दिग्गजशब्देन दिक्पालानुपलक्षयति । तस्य सेवा, कर्तव्येति शेषः । । ६८ ।। " ममाप्यनुभवसिद्धं दर्शयितुं स्वचरितमाह अहमिति । कश्चिदित्यात्मानं निन्दयति । अथ नाम्ना उपबर्हणो- गन्धर्व इति । पूर्वम् अतीते महाकल्पे अतीतब्रह्मकाले “ब्रह्मकालः परचेति महाकल्पश्च कीर्तितः” (शब्दनिर्णये) इति । । ६९ ।। तत्पुरलम्पट: तासां पुरे गृहे लम्पटः स्थातुमुत्सुकमनाः । । ७० ।। गन्धर्वादिगणा अगायन् । । ७१ ।। तद्विदित्वा गतः स्त्रीभिः परिवृतोऽगायं हेलनं विश्वसृजां पुरतः स्त्रीभिस्सम्भूय मदोपरक्तगानलक्षणम् ।। ७२ ।।
- A,G, यन्ति । तावद्दास्यामहं जज्ञे तत्राऽपि ब्रह्मवादिनाम् । शुश्रूषयाऽनुषङ्गेण प्राप्तोऽहं ब्रह्मपुत्रताम् ।। ७३ ।। धर्मस्ते गृहमेधीयो वर्णितः पापनाशनः । गृहस्थो येन पदवीमञ्जसा न्यासिनामियात् । । ७४ ।। 1 यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयोऽभियान्ति । येषां गृहानावसतीति साक्षाद् गूढं परं ब्रह्म मनुष्यलिङ्गम् । ।७५ ।। स वा अयं ब्रह्म महद्विमृग्यं कैवल्यनिर्वाणसुखानुभूतिः । प्रियस्सुहृदः खलु मातुलेय आत्माऽर्हणीयो विधिकृद्गुरुश्च ।। ७६ ।। न यस्य साक्षाद्भवपद्यजादिभी रूपं धिया वस्तुतयोपवर्णितम् । मौनेन भक्तयोपशमेन पूजितः प्रसीदतामेष स सात्त्वतां पतिः । । ७७ ।। श्रीशुक उवाच इति देवर्षिणा प्रोक्तं निशम्य भरतर्षभः । पूजयामास सुप्रीतः कृष्णञ्च प्रेमविल: ।।७८ ।। 443 7-15-73-80 श्रीमद्भागवतम् कृष्णपार्थावुपामन्त्र्य पूजितः प्रययौ मुनिः । श्रुत्वा कृष्णं परं ब्रह्म पार्थः परमविस्मितः ।। ७९ । । इति दाक्षायणीनान्ते पृथग्वंशाः प्रकीर्तिताः । देवासुरमनुष्याद्या लोका यत्र चराचराः ।।८० ।। इति श्रीमद्भागवते महापुराणे श्रीवैयासिक्यां अष्टादशसाहस्त्र्यां ariaarai पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादानुचरिते युधिष्ठिरनारदसंवादे सदाचारनिर्णयो नाम पञ्चदशोऽध्यायः ।। १५ ।। || इति सप्तमः स्कन्धः समाप्तः ।। ** श्री त्वन्तु कृतार्थ एवेति हर्षेण यूयमित्यादि श्लोकत्रयमेव पुनश्च 2- पठति । ।७३-७८ ।। 2 अनन्तरोक्तः, ‘इति देवर्षिणा’ इत्यादि श्लोकत्रितयस्याऽप्यर्थः स्पष्टतर एवेति धिया नैव व्याख्यातम् । । ७९,८० ।।
सप्तमस्कन्धगूढार्थपदभावार्थदीपिका । संसेव्यतां सदा सद्भिर्यतिश्रीधरनिर्मिता ।। इति श्रीमद्भागवते सप्तमस्कन्धे श्रीश्रीधरस्वामिविरचितायां भावार्थदीपिकायां व्याख्यायां पञ्चदशोऽध्यायः ।। १५ ।। ।। समाप्तथाऽयं सप्तमस्कन्धः ।। वीर• तावत्तदाऽहं दास्यां शूद्र्यां जज्ञे जातः । तत्राऽपि शूद्रजन्मन्यपि ब्रह्मवादिनां शुश्रूषयाऽनुषङ्गेण तत्सङ्गेन च हेतुनाऽस्मिन्कल्पे ब्रह्मणश्चतुर्मुखस्य पुत्रतां प्राप्तः ।। ७३ ।। 1 अध्यायद्वयोक्तार्थमुपसंहरन् तच्छ्रवणतदनुष्ठानफलमाह धर्म इति । ते तुभ्यं गृहमेधीयो धर्मो वर्णितः । कथम्भूतः ? पापनाशनः येन गृहमेधीयेन धर्मेण श्रुतेनाऽनुष्ठितेन च गृहस्थः न्यासिनां भगवति सन्यस्तात्मनां पदवीं मुक्तिरूपां इयात्प्राप्नुयादित्यर्थः । । ७४ ।। 1- - 1 A,B, J पुनः पूर्वश्लोकानेव पठति । 2–2A, B, J यूयमिति शेषं स्पष्टम् ।।७३-८०।13-3H,V Omit 4-4 WOmits 5. WOmits इत्यर्थ: 444 व्याख्यानत्रयविशिष्टम् 7-15-73-80 त्वन्तु कृतार्थ एव इति हर्षेण पूर्वश्लोकानेव पुनः पठति यूयमिति । श्लोकाः पुरस्तादेव व्याख्याताः । कैवल्यनिर्वाणसुखानुभूतिः निर्दोषनिर्दुःखसुखरूपविज्ञानमयः विधिकृन्नियोगकारी, वस्तुतया इदन्तया । । ७५, ७७ ।। स्कन्धादी उपक्रान्तम्- “अत्रैवोदाहृतः पूर्वमितिहास: सुरर्षिणा” (भाग 7-1-12 ) इति नारदयुधिष्ठिर- संवादमुपसंहरति भगवान् शुकः - इतीति । इति इत्यं देवर्षिणा प्रोक्तं निशाम्याऽऽकर्ण्य भरतर्षभो युधिष्ठिरः सुप्रीतः कृष्णं श्रवणवेलायां पार्श्वे स्थितं, चशब्दाद्देवर्षिश प्रेम्णा विह्वलः पूजयामास । । ७८ ।। ततः पूजितो देवर्षि: कृष्णपार्थावुपामन्त्र्य अनुज्ञाप्य ताभ्यामनुज्ञातः प्रययौ । पार्थो युधिष्ठिरः श्रीकृष्णं परब्रह्माभिन्नं श्रुत्वा परमविस्मितः निरतिशयाश्चर्ययुक्तो बभूव । । ७९ ।। 4 3 यत्पृष्टं षष्ठस्य तृतीयाध्यायादी “देवासुरनृणां सर्गो नागानां मृगपक्षिणाम्” (भा.गी. 6-4-1) इत्यादिना तस्योत्तरं ततः प्रभृत्येतावत्पर्यन्तेनोक्तम्। उत्तरप्रश्नान्तराऽवसरप्रदानाय उपसंहरति- इतीति । इति इत्थं दाक्षायणीनां- दित्यादीनां वंशाः पृथक् तत्तत्परम्परानुपूर्व्या प्रकीर्तिताः । कथम्भूताः यत्र वंशेषु देवादयश्चराचरात्मकाः, जाता इति शेषः । यद्यपि दाक्षायणी वंशवर्णनोपसंहारः षष्ठान्त एव कर्तव्यस्तत्रैव समाप्तेः । तथाऽपि तद्वंशान्तर्भूतदिति- जप्रसङ्गानुप्रसक्तशङ्कापरिहारतदनुप्रसक्तवर्णनात्मकत्वादस्य स्कन्धस्यैतदन्त एव दाक्षायणीवंशवर्णन- मुपसंहृतमित्यवगन्तव्यम् ।। ८० ।। इति श्रीवत्सान्वयपयः पारावारराकासुधाकरस्य सर्वाविद्यानिधेश्चक्रवर्तिनः श्रीशैलगुरोस्सुतेन तचरणकमलपरिचर्याप्रसादिततत्सूक्तिसमधिगत श्रीमद्भागवतार्थहृदयेन श्रीवैष्णवदासेन श्रीवीरराघवविदुषा लिखिताय श्रीमद्भागवतचन्द्रचन्द्रिकायां व्याख्यायां सप्तमस्कन्धे पञ्चदशोऽध्यायः ||१५ ॥ ।। समाप्तोऽयं सप्तमस्कन्धः । । विज- तावत्तदानीमेव अनुषङ्गेण निरन्तर सेवालक्षणसङ्गेन भक्तया वा “तीव्रस्नेहोऽनुषङ्गोऽथ नैरन्तर्यानुसेवनम्’ इत्यभिधानम् ।। ७३ ।। अत इत्येतदपास्तं निगमयति धर्म इति । न्यासिनां पदवीं निवृत्तिमार्ग, अर्चिरादिमार्गेण वैकुण्ठं वा । ७४ ।। यूयमित्यादिपद्यमुक्तार्थम् ।। ७५ ।।
- A, B, T. Omit इति 2. A, B, T सुशान्त: 3. A,B, TOmit इति 4-4WOmits. 4457-15-73-80 श्रीमद्भागवतम् कैवल्येन प्रकृतिप्राकृतमिश्रराहित्येनाऽप्तं यत् निर्वाणसुखं स्वरूपसुखं तस्यानुभूतिरनुभवो यस्य स तथा । । ७६,७७। यत्र यस्य प्रेमरसस्तत्र सस्त्रातः ।।७८, ७९ ।। परमप्रमेयमुपसंहरति- इतीति । दाक्षायणीवंशस्य शाखोपशाखाभेदेन वर्णितत्वात् । इतिशब्दः समाप्ति वचनः । यत्र येषु वंशेषु ज्ञानमात्रं विहाय स्थावरसङ्ग्रहणाय चराचरा इति । ८० ।। भुजविलसितशीर्यं भुजङ्गदमजितं विष्णुम् । वन्दे भुजगशयनं भुजयुगकल्पितग्रीवम् ।। पदरत्नावलिह्येषा सप्तमस्कन्ध सङ्गता । तुलसीव हरेः प्रीत्ये भूयाद्विभववारिधेः । 1 इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां श्रीविजयध्वजतीर्थविरचितायां पदरत्नावल्यां टीकायां मस्कन्धे पञ्चदशोऽध्यायः ।। १५ ।।. 11 विजयध्वजरीत्या षोडशोऽध्यायः । । १६ ।। समाप्तोऽयं सप्तमस्कन्धः ।।
446 श्रीः श्रीमद्भागवत सप्तमस्कन्धस्थश्लोकपादानुक्रमणिका Appendix - 1 •hitate श्लोकः पाद: अ अकरोदघमात्मजे 4 44 d अकुतश्चिद्भयोऽमरः 5 47 b अकृष्टपच्या तस्यासीत् 4 16 co a अण्डकोशाङ्घ्रिपो महान् अतज्ज्ञो ह्यसुतब्ध्रुवम् अतपद्विष्वगीरितः अतः शोचत मा यूयम् 16. अध्यायः 14 37 b श्लाक: पादः 15 10 d 3 4 d 2 60 a अकृष्टं वाऽप्यकालतः 12❘ 18 b अत्राऽपि दम्पतीनाञ्च 13 25 a अक्षं दश प्राणमधर्म- 15 42 a अत्राऽप्युदाहरन्तीमम् 2 27 a अगृहस्थो बृहद्व्रतः अग्रिपक्वमथाऽऽमं वा (हि) अग्निवत्कामबिन्दुभिः अनिस्सूयों दिवा प्राह्णः अग्रिहोत्रादिना यजेत् 12 7 b अत्राऽप्युदाहरन्तीमम् 13 11 a 12 18 C अत्रैव मृग्यः पुरुषः 7 23 C 11 34 d. अत्रैवोदाहृतः पुण्यः 1 12 C 15❘ 54 a अथतान् श्लक्ष्णया वाचा 5 55 a 14 17 d अथ देशान्प्रवक्ष्यामि 14 28 अग्रिहोत्राद्यशान्तिदम् 15 | 48 b अथदैत्यसुतास्सर्वे 00 8 1 a अग्नौ गुरावात्मनि च 12 15 a अग्रयर्थमेव शरणम् अग्रहीत् स्वेन तेजसा 12 20 a अथ नित्यमनित्यं वा अथाऽऽचार्यसुतस्तेषाम् 2 49 a 8 2 а 4 15 d a अथाऽनुगृह्य भगवान् 10] 57 3 ६३३ अङ्कमारोप्य पाण्डव अचौराणा मपापानाम् अजेयमजरामरम् 3 1 er 5 4 b अथाऽपि ब्रूमेहप्रश्नान् 13 22 ra а 情 30 c अथाऽऽसौ शक्तिभिः स्वाभिः 101 65 C अदान्तगोभिर्विशति तामिस्रम् 5 30 C अज्ञानमूलोऽपार्थोऽपि अञ्जनाभ्यञ्जनोन्मर्द- अञ्जसा न्यासिना मियात् अञ्जास्तितर्म्यनुगृणन्गुण 15 74 d अदृष्टाश्रुतपूर्वत्वात् 9 18 C अदो वायौ नभस्यमुम् 12 30 o 7 27 C अदृश्यतात्यद्भुतरूपमुद्वहन् 12 12 a अदृश्यस्सर्वभूतानाम् 8 18 ल 10 31 C 9 2 ८ Trillate श्लोकः पादः Appendix - 1 अध्याय: श्लाक: Balb अद्यैतन्नरहरिरूपमद्भुतम् अद्राक्षमहमेतत्ते अधर्म शाखा: पचेमा: अधिकं योऽभिमन्येत 8 56 3 15 12 14 9 a अनीहानीहमानस्य 18 a अनीहायास्सुखावृतः C अनुज्ञायेदमब्रवीत् • अनुमोदेत निर्ममः 15 15 C 7 44 5 51 b Q 146 d अधुना शापनिर्मुक्तौ अधोक्षजालम्भमिहाशुभात्मनः 1 45 c, अन्तराय तयाऽर्भकः 10 1 b 7 39 a अन्तर्वत्नी स्वगर्भस्य 7 14 C छ अध्यात्मविद्ब्रह्म गतिं लभेत अध्यास्ते सर्वधिष्ण्येभ्यः अध्यास्ते स्म त्रिविष्टपम् अध्युवासाखिलधिमत् अध्रुवं वाऽस्य जीवितम् अनन्तपारः कविरन्तरात्मा अनन्तप्रियभक्तयैनाम् 7 21 d अन्तस्सभायां न ददर्श तत्पदम् 8 17 C 3 9 C अन्ति साऽप्यकृतो भया 7 13 b
4 8 b अन्धा यथान्धैरुपनीयमाना 5 31 C 4 8 1 अन्धीकृतात्मा स्वोत्सङ्गात् 5 33 C 136 b अन्नं रेत इति क्षमेश 15 | 51 ले 3 30 d अन्तं संविभजन्पश्येत् 156 C ܂ 7 11 c अन्नाद्यादेः संविभागे 11 10 a अनन्तानुचरो बली 7 10 d अन्य एष तथाऽन्योऽहम् 5 12 अनन्ताव्यक्तरूपेण अनर्थाय भवेयु स्ते 3 34 a अन्यत्किञ्चिदनापदि 13 2 Q. 15 29 C अन्यत्राऽलब्धशरणा: 4 21 C अनर्थैरर्थसङ्काशैः 7 47 C अन्त्यजान्तेऽवसायिनाम् 11 30 अनापदि भजेन्नरः 11 17 b अन्यथेदं विधास्येऽहम् 3 11 a अनिच्छतीनां निर्ह्रारम् 2 35 अनित्यमयथोत्थितम् अनिर्देश्योऽविकल्पितः 2 58 35 c अन्यदा यावदर्थकृत् d अन्यस्मादपि चायुधैः 12 9 d 3 36 b 6 28 अन्यांश्चासुर बालकान् 5 2 d अनिशं तस्य निर्वाणम् 15 34 C अन्ये च ज्ञानयोगयोः 15 1 Q अनहं हरिमीश्वरम् 7 50 d. अन्येषामपि देहिनाम् 1565 b अनीहः परितुष्टात्मा 13 36 a अन्योन्यजन्ममरणाशनभीत- 9 41 b 2 अध्यायः। श्लोकः पाद: Appendix - 1 अध्याय: श्लोकः पाद: अन्वयव्यतिरेकेण 7 24 a अमोघं विन्दते फलम् 7 43 d अपत्यस्याऽऽत्मनस्तथा अपापमसुरस्सुतम् अपुण्यस्येव सत्क्रियाः अप्याभास उपमा छलः अप्येकामात्मनो दाराः अप्रतिद्वन्द्वतां युद्धे हि अप्रमत्ता शुचि: स्निग्धा अप्रमेयाऽनुभावोऽयम् अप्रविष्टं प्रविष्टवत् अप्सु क्षिति मपो ज्योतिः अप्सु प्रचेतसा जिह्वाम 12 30 .12 28 14 27 b अमोघानुग्रहो विभुः 4 3 b 5 4 44 d अम्बाम्ब हे वधूः पुत्राः 2 20 a 5 41 d अम्भस्यनन्तशयनाद्विरमत्समाधेः 9 33 C 15 | 12 b अम्भोधयः श्वासहता विचुक्षुभुः 8 32 C 14 12 ०अन्यथापूर्वमोजसा 3 11 b 3 37 C अयनं दक्षिणं सोमः 15 50 C 11 28 c 5 47 a m 12 | 15 d अयने विषुवे कुर्यात् अयने वेदनिर्मिते अयं कापुरुषो नष्टः 14 21 5 56 b 8 53 C a अयं में भ्रातृहा नूनम् 5 35 a c ex अरूपा मेघनिस्वना 4 25 b अप्स्वसृक् श्लेष्मपूयानि 12 25 • अर्कपक्वमुताऽऽहरेत् 12 18 d अबाधितोऽपि ह्याभासः 15❘ 58 a अर्कोऽस्तं सत्र्यवर्तत 2 35 d अभक्ष्यमाणा अबला वृकादिभिः 2 38 c अर्चनं वन्दनं दास्यम् 5 23 C अभिक्रमन्पुत्रवधेप्सुरोजसा 8 17 а अर्थिभ्यः कालतः स्वस्मात् 13 32 C अभिचारावपातनैः 5 43 अभिमानोऽखिलात्मनः 1 24 अभिव्यनग् जगदिदम् 3 26 अभिषिक्ते द्विजोत्तमैः अभोगिनेयं तव विप्रदेहः अमन्त्रयज्ञो हास्तेयम् 10 | 24 d 13 17 bअर्थैः कामैः क्रियेत किम् ? d अथोऽनथे क्षया लोभम् अलक्षितद्वैरथमत्यमर्षणम् अलक्षितोऽग्रौ पतितः पतङ्गः • अलिङ्गे लिङ्गभावना 13 30 d 15 | 22 C 8 34 C 8 24 C 11 24 ດ C अलि लिङ्गवानिव अमरा जयकाङ्क्षिणः 7 6 b अवसानात्मनां नृप ! 14 अमृतं यदयाचितम् 11 19 b अवतारकथा पुण्या 2 25 b 2 24 d 40 b 10 42 C ព 3 अध्याय: श्लोकः पाद: Peltate Appendix - 1 श्लाक: पाद: अवतारकथामृतम् अवधीद्विषमो यथा अवस्तुत्वाद्विकल्पस्य अवाकिर अगुर्हष्टाः अविक्रियः स्वदृग्घेतुः अविद्वांस्तेज ऐश्वरम् अविप्राद्वा करादिभिः 14 4 b अस्तौषीद्धरिमेकाग्र- 9 7 a 1 1 d अस्पन्दप्रणयानन्द- 4 42 C 15 63 C अस्माकमयशस्कृतः 5 16 b 10 69 C अस्माकं विधम प्रभो 4 47 d 7 19 C अहञ्च गायं स्तद्विद्वान् 15 | 72 a 10 15 d अहन्त्वकामस्त्वद्भक्तः 10 6 а 11 14 o अहन् समन्तान्नखशस्त्रपाणिः 8 31 c अविमुक्तस्य कर्हिचित् 13 30 b अहं पुराऽभवं कचित् 1569 a अविवेकश्च चिन्ता च 2 26 C अहं ममेत्यसद्भावम् 7 20 C अविवेकेन कल्पितम् 1 22 d अहाद्यः पञ्चहायनः 5 36 d अविषह्यं सुरद्विषः 7 9 b अव्यक्त आत्मा पुरुषः पुराणः 3 33 333 अहार्षीद्योगतपोबलेन d अहार्षीनिर्जितदिग्गजः क्रतून् 8 cry 45 b 15 68 अव्यक्तलिङ्गोऽव्यक्तार्थः 13 10 a अहिंसाब्रह्मचर्यञ्च 11 8 C अशपन् कुपिता एवम् 1 37 a अहीनाममृतं यथा 10 | 30 6 Q अशान्तकामो हरते कुटुम्बी 6 21 0. d अहो अकरुणो देवः 2 53 3 अश्रद्धेय इवाऽऽभाति 1 33 C अहो अत्यद्भुतं ह्येतत् 1 15 a अष्टौ प्रकृतयः प्रोक्ताः 7 22 a अहो अमीषां वयसाऽधिकानाम् 2 37 a असङ्कल्पाज्जयेत्कामम् 15 22 a अहो किमेतन्नृमृगेन्द्ररूपम् 00 8 19 d असन्तुष्टस्य विप्रस्य 15 19 a अहो वयं धन्यतमा यदत्र 2 38 असन्तोषात्पतन्त्यधः 15 | 21 d अहो विधात्राऽ करुणेन नः प्रभो 2 33 a असन्नवयवोऽन्ततः 1560 Q. असाध्वमन्यन्त हतौकसोऽमराः 8 27 a आ आक्रन्दते ध्यायति वन्दते जनम् असारं ग्राहितो बालः अलवात्तारुणकेसराननः 5 25 C आख्यातं सर्वमेतत्ते 8 30 C आख्यानेऽस्मिन्समाम्नातम् 7 37 b 10 41 a 10 195 45 C 4bitrate श्लोकः पादः Appendix - 1 अध्याय: श्लाक: पाद: आचरन्दासवन्नीचः आजीव्यांश्चिच्छिदुर्वृक्षान् आत्मजं योगवीर्येण आत्मजः परमेष्ठिनः 12 1 C 2 15 C आत्मानञ्चेद्विजानीयात् आत्मानमजितेन्द्रियः 15 40 a 6 15 iD b 1524 0 आत्मानमप्रतिद्वन्द्वम् 3 1 C 11 3 b आत्मानं तप्तुमर्हति 9 53 €1. d आत्मजायात्मजादिषु 145 b आत्मानं स्वजने वश: 6 5 b आत्मजायासुतादीनाम् 15 65 "” a आत्मा नित्योऽव्ययश्शुद्धः 7 19 a आत्मत्वात्सर्वभूतानाम् 6 25 C आत्मानुभूती तां मायाम् 13 44 a आत्मनश्शुद्धिमिच्छता आत्मन स्सुख मीहतः आत्मना त्रिवृता चेदम् आत्मने उपशिक्षताम् 13 22 छ. d आत्मापायमबुद्धयः 2 57 b 13 | 29 b आत्मा रामोऽनपाश्रयः 13 3 b 3 27 a 5 53 365 b आत्मार्हणीयो विधिकगुरुश्च आत्माहणीयो विधिकगुरुश्च 10 | 49 d 15 76 d आत्मने स्वजनाय च 156 b आत्मौपम्येन सर्वत्र 7 55 C आत्मनो गतिमात्मदृक 135 b आदाय शिरसाऽऽ हताः 2 13 b आत्मनोऽन्यस्य वा दिष्टम् 10 | 65 a आदावन्ते जनानां यः 15 57 a आत्मनोऽर्थे प्रियैषिणः 6 2 b. आद्यन्तयोः पृथ गवस्यसि मध्यतश्च 9 30 b आत्मनो लक्षणैः परैः 7 20 b आत्मन्यग्रीन्समारोप्य आत्मयाज्युप शान्तात्मा हि 12 24 a आद्यन्तवन्त उरुगाय विदन्ति हि त्वाम् 9 आध्यात्मिकमशेषतः 49 C 10 | 45 d 15 55 C आध्यात्मिकादिभिर्दुःखैः 13 30 a आत्मवत्पुत्रवत्पश्येत् आत्मवत्सर्वभूतानाम् 14 10 C आनीयतामरे वेत्रम् 5 16 a 4 32 C आन्त्रस्रजः क्षतजकेसरशङ्कुकर्णान् 9 15 C 15 | 9 C आत्मसंयमनेऽनोहा आत्मस्थो न निवर्तते आत्माधम धृतिर्मतिः आत्मानञ्च परं ब्रह्म 15 55 10 8 13 4 b आपद्गणादुत्तरतात्मनः प्रभोः आभासमिदमीश्वरः 5 15 23 a 1568 b 12 10 b आन्वीक्षिक्याञ्च विद्यायाम् 12 23 c d आन्वीक्षिक्या शोकमोहौ अध्याय: श्लोकः पादः Jalkate Appendix - 1 श्लोकः पाद: आभासो ह्यात्मनः पृथक् 15 | 14 आमन्त्र्य प्रययौ गृहम् 1346 d ७ आसुरं भावमुन्मुच्य आस्तिक्य मुद्यमो नित्यम् 6 30 C 11 23 C आयुर्लवादद्यवयवैः क्षिणोषि 3 31 16 b आस्ते संस्पर्शनिर्वृतः 4 42 b आयुः श्रियं विभवर्मेन्द्रियमाविरिञ्चात् 9 आयुः श्रियो विभव इच्छति याञ्जनोऽयम् | 9 आरभ्य कलभाषाणात् आरोप्याऽङ्कमवप्राय आलक्ष्यभीत स्त्वरितः आवर्तते प्रवृत्तेन 8 24 b आस्तेऽस्या जठरे वीर्यम् 7 9 23 0* आस्यतां यावत्प्रसवम् 7 9 C 17 b आह चेदं रुषा घूर्णः N 2 a 5 21 a आहतान् बालको भूत्वा 2 36 C. en 2
आहाऽमर्षरुषाऽऽविष्टः 5 34 a 15 47 C आवेहयुः श्रमावहाः 15 28 आहुश्शरीरं रथमिन्द्रियाणि a - आहूतश्चेत्सुयन्त्रितः 15 41 a 123 b The आवेश्य तदधं हित्वा आवेश्य मामात्मनि सन्तमेकम् आशासतेऽमुत्र च वैभवद्विधाः 1 29 c आहेक्षमाणः पापेन 8 4 C 10 12 b 10 11 b आशासानो न वै भृत्यः आश्रमापशदा ह्येते आश्रुत्य परिदेवितम 10 15 C 15 | 39 a 2 36 आह्लाद उद्गायति क्वचित् इ इच्छन् यो राति चाऽऽ शिषः इज्यमानोहविभागान 4 40 d 10 5 f 4 15 C आश्वाद्यान्तावसायिभ्यः आश्वास्येोष्यतां वत्से आसक्तं कामेषु तैर्वरैः आसिञ्चन्विकसद्वक्त्रम् आसीतर्ज्वङ्ग ओमिति आसीनञ्चाहनन् शूलैः आसीनं तीव्रतेजसम् आसीन: पर्यटननन् 14 12 2 ‘इज्याध्ययनदानानि 11 13 C 7 12 C इज्येत हविषा राजन् 14 18 C 10 | 2 6 इतेरभ्यो यथाऽर्हतः 15 2 d 5 21 • C इति तचिन्तया किञ्चित् 5 48 a 15 31 a इति तं विविधोपायैः 5 18 a co 10 5 40 8 4 95 39 39 इति ते भर्तृनिर्देशम् d) इति दाक्षायणीनां ते 2 13 a 15 | 80 a 39 а इति देवर्षिणा प्रोक्तं 15 | 78 a 6 अध्याय: श्लोकः पादः Halizate Appendix - I श्लोकः पादः इति दैत्यपतेर्वाक्यम् 2 81 इति नः सुमहाभाग ! 1 3 a a इन्द्रियाणि मनस्यूम इन्द्रियाणि मनः प्राणाः इति पुंसाऽर्पिता विष्णी 5 24 a इन्द्रियेषु क्रियायज्ञान् 15 53 8 10 8 a 15 52 → इति भूतानि मनसा 7 34 c इन्द्रे शिल्पं करावपि 12 26 b इति भेदगता सती 5 12 ० इति भ्राम्यति मे बुद्धिः 1 20 a इमन्तु पाशै र्वरुणस्य बद्धम् ई 5 50 a nit इति मे निश्चिता मतिः इति विज्ञापितो देवैः 1 26 • ईक्षात्रयी नयदमौ विविधा च वार्ता 6 32 b 3 14 a ईडिरे नरशार्दूलम् 8 39 C इति शुश्रुम निर्बन्धम् 3 12 a. ईयते गुणसर्गया 6 29 d इतिहासं पुरातनम् 2 27 6 ईश्वराराधनेन च 7 32 CL d इत्थं नृतिर्यगृषिदेवझषावतारैः 9 38 a इत्यक्षरतयाऽऽत्मानम् 1231 ी इत्युक्तस्तां विहायेन्द्रः 7 11 a इत्युक्त्वादिभवो देवः इत्युक्त्वा भगवान् राजन् इत्युक्त्वा लोकगुरुणा इत्युक्त्वोपरतं पुत्रम् इत्येतदात्मनः स्वार्थम् 3 22 ईहता मनुसं सृतिम् ईहोपरमयोर्नृणाम् a उच्चावचेषु दैत्येन्द्र ! 6 to 14 d 13 20 C 10 20 १ 10 | 31 a उटणं वाऽद्रिकन्दरम् 12 20 4 30 a उताहो ते स्वतोऽभवत् 5 10 b 5 33 a उतैकात्म्यं महात्मनि 13 42 10 d 1327 a उत्तस्थुर्मेघदलना: 10 60 C इदमाह युधिष्टिर ! इदमाह सुरेश्वरः 5 21 d उत्तारणोऽस्य भवसम्भव लोकहेतोः 9 42 b 2 19 d उत्तिष्ठोत्तिष्ठ भद्रन्ते 3 17 a इदं शरिरं पुरुषस्य मोहजम् 2 42 a उत्थाप्ययतच्छीर्ण्यदधात् कारम्बुजम् 9 5 C इन्द्रस्तु राज महिषीम् 7 C उत्थाय प्राञ्जलिः प्रह: 3 25 a इन्द्रस्यार्थे कथं दैत्यान् 1 C उत्थित स्तप्तहेमाभः 3 23 e इन्द्रियाणि प्रमाथीनि 12 | 7 C उत्पेतुस्सूर्यमण्डलात् 10 | 58 D 7 Appendix - Chirale उत्सहेत विमोचितुम् उन्नतानां स्वकर्मभिः उपक्रमे ऽवसाने च उपतस्थुषीकेशम् उपधर्मस्तु पाषण्डः उपशान्त जनावृतः उपहूता विश्वसृग्भिः 6 15 2 21 15 71 ज श्लोक: पादः Pallate श्लोक: d d उषित्वैवं गुरुकुले ऊ 12 13 a 12 3 C ऊर्ध्वबाहुर्नभो दृष्टिः (a) 3 2 C 4 23 C ऋ 15 13 c ऋतमुञ्छाशिलं प्रोक्तम् 11 19 a 14 4 d ऋतामृताभ्यां जीवेत 11 18 a c. ऋतेऽजितादात्मन उत्पथस्थितान् co 8 10 C उपालभन्ते शिक्षार्थम् 4 46 C ऋते राजन्यमापत्सु 11 17 C उपासत उपास्ताऽपि 14 41 C ऋषयः पितर स्सिद्धाः 8 37 C उपासतोपायनपाणिभिर्विना 4 13 C ऋषिणाऽनुगृहीतं मामू 7 16 C उपासने स्वे हृदि छिद्रवत्सतः 7 40 b | ऋषित्वञ्चाऽसुरात्मजाः 7 53 b उपासाद्येश्वरं विभो ! 10 56 b ऋषिभिर्नारदादिभिः 1 5 b उपासीत महामुनीन् उपेक्षेताऽनुकम्पया 14 3 ऋषिलोकमिहाञ्जसा 12 17 d उपेतनारायणमादिदेवम् 6 24 C 15 39 d | ऋषि पर्यचरत्तत्र ० ऋषिः कारुणिकस्तस्याः 7 14 10 a 7 15 a उपेत्य भुवि कायेन 9 4 ० ऋषीन् पितृपतीन्मुनीन् 4 6 b उतं बीजञ्च नश्यति उप्यमानं मुहुः क्षेत्रम् उभयन्त्वविवेकतः 11 33 d ए 11 33 a एक एव चरेद्भिक्षुः 13 3 a 7 49 d एक एव परो ह्यात्मा 6 27 C उवाच विद्वांस्तनिष्ठाम् 10 उवाच स्मयमानस्तान् 5 7 55 C एक एव पृथग्गुणान् 4 18 d 1 C एकदा देव सत्रे तु 1571 co a उशीनराणामसि वृत्तिदः पुरा AJ 2 33 C एकदा ब्रह्मणः पुत्राः 1 35 a उशीनरेन्द्रं विधिना तथा कृतम् 2 31 a एकदाऽसुरराट् पुत्रम् 5 4 а उशीनरेष्वभूद्राजा 2 28 a एकराजं व्यधित्सत 3 d 8 फ्राइड Phirata पादः Appendix - 1 italizate श्लोकः पाद: एकराड्विषयान् प्रियान् 4 एकस्त्वमेव जगदेत दमुष्य यत्त्वम् 9 30 a एक: क्षेत्रज्ञ आश्रयः 7 19 6 एते कर्ममयान् यज्ञान् एक: प्रियसुहृत्तमः 4 32 |d एते पुण्यतमा देशाः एकान्तभक्तिगोविन्दे 7 57 • एतेषां श्रेय आशासे 19 b एतावद्वर्णितगुणः एतावानेव लोकोऽस्मिन् 9 51 3 57 a 15 9 a 14 34 13 7 10 रघ 42 g C एकान्तित्वाद्भगवति एकान्तिनां भगवतस्तदकिञ्चनानाम् 9 55 ० एतैरन्यैश्च वेदोक्तैः 15 67 a 6 33 C एनः पूर्वकृतं यत्तत् 10 39 a एकैकमुभयत्र वा एकैकशक्यानाऽनुपूर्व्याम् 15 3 ७ | एभि र्द्वादशभिर्विद्वान् 7 20 a 15 | 51 • एभिस्त्रिवणैः पर्यस्तैः 7 2225 26 a एको विविक्तशरण: एतत्कुर्यात्स्वतो बुधः 15 30 ८ एव मभ्यसतश्चित्तम् 15 34 а 14 8 d एव मैश्वर्यमत्स्य 4 20 a एतत्कौतूहलं ब्रह्मन् ! एतत्तुभ्यं प्रवक्ष्यामि 4 47 • एवं कामाशयं चित्तम् 11 34 а 142 C एवं कुलिङ्गं विलपन्तमारात् 2 56 एतत्सर्व गुरौ भक्तया 15❘ 25 c | एवं कृष्णे भगवति 1 28 a एतत्सर्व व्रतस्थस्य 12 11 a एवं गुणैर्भ्राम्यमाणे 2 245 a एतदाख्यातमर्हसि एतदिष्टं प्रवृत्ताख्यम् 1 34 d एवं जनं निपतितं प्रभवाहिकुपे 9 28 a 15 | 49 a एवं तौ षार्षदौ विष्णोः 10 35 a एतद्वारो हि संसार: 7 27 a एवं दग्ध्वा पुर स्तिस्रः 10 70 a एतद्य आदिपुरुषस्य मृगेन्द्रलीलाम् 10 47 a | एवं दुरुक्तै मुहुरर्दयन् रुषा 8 15 a एतद्वपुस्ते भगवन् ! 10 29 a एवं दैत्यसुतैः पृष्टः 7 1 a एतद्वेदितु मिच्छामः + 16 а एवं निर्जितषड्वर्गः 7 35 a एतान्देशान्निषेवेत 14 34 ० एवं प्रलोभ्यमानोऽपि 9 55 a एताभ्यां गुरुपुत्राभ्याम् एतावद्ब्राह्मणायोक्त्वा 6 35 C एवं प्रियाप्रियै योगः 2 25 c LO 5 15 a एवं ब्रुवंस्त्वभ्यपतद्गदायुधः 8 24 a 9Calzate श्लोकः पाद: Appendix - 1 1553 ॐ Silbale श्लोकः पाद: एवं लब्धवरो दैत्यः एवं विधो ब्रह्मचारी एवं यूयमपश्यन्त्यः एवंविधान्यस्य हरेः स्वमायया 2 4 57 a ओङ्कारं बिन्दुनादे तु 4 a - ओं नमो भगवते तस्मै 10 71 a औ 12 16 a औपस्थ्यजेयकार्पण्यात् 4 2424 а 15 18 C एवं विप्रकृते लोके 2 16 a औपस्थ्यजैह्वयं बहुमन्यमानः co 6 19 C एवं विमृश्य सुधियो विरमन्ति शब्दात् 9 49 d एवं विलपतीनां वै 2 35 a एवं वृतः शतधृतिः 4 1 a एवं शप्तौ स्वभवनात् 1 38 a एवं सहस्रवदनाङ्घिशिर: करोरु- क क आत्मा कः परो वाऽत्र कण्डूतिवन्मनसिजं विषहेत धीरः कण्डूयनेन करयो रिव दुःखदुःखम् 2 9 45 60 C S 8 45 b 9 36 a कतमोऽपि न वेनः स्यात् 1 31 m एवं सुरादयस्सवे 9 1 a कथञ्चित्रेक्षते पृथक् 1 25 d एवं स्वकर्मपतितं भववैतरण्याम् 9 41 a कथ मसीन्महात्मनि 1 47 b एवं हि लोकाः क्रतुभिः कृता अमी 7 42 a एष आत्मविपर्यासो हि कथयिष्ये हरेः कथाम् 5 d 13 2 25 a कथं तस्मिन् भगवति 19 a एष बुद्धिविपर्ययः 5 9 d कथं त्वजातपक्षांस्तान् 2 55 a एष माऽरुणो हन्यात् .15 10 C कथं प्रियाया अनुकम्पितायाः 6 17 खे मे एष म बह्वसाधूक्तः 5 45 a कथं विना स्याम सुहृत्तमेन ते 2 34 b एष वै भगवान् साक्षात् 1527 a एषा ब्रह्मण्यदेवस्य एषु स्नातं जपो होम: ऐ ऐकपत्यश्च देहिनाम् ओ ओजस्सहः सत्त्व बलेन्द्रियात्मा कथं विरज्येत दुरन्तमोहः 6 19 d 10 42 a कथा मदीयाजुषमाणः प्रियास्त्वम् 10 12 छ ल 14 26 a कदाचिन्मानवार्जितम् 13 38 b कमण्डलुजले नक्षत् 22 3 37 d. कमण्डल्वजिने दण्ड- करवाम ते किमनुशाधि किङ्करान् 8 8 b करालदंष्ट्रं करवाल चञ्चल 00 3 22 C 12 21 48 d 8 21 U Col 10 :hikalt श्लोकः पादः Appendix - 1 अध्याय: श्लाक: पाद: करालदंष्ट्रोग्रदृष्ट्या करिष्यत्यसमञ्जसः करुणास्साधवश्शान्ताः करोत्यतो विपर्यासम् कर्मणा कृतिभिर्वाचा कर्मणां त्रिगुणात्मनाम् कर्मण्यभ्युदये नृप । कर्मनिष्टा द्विजाः केचित् 2 3 5 36 11 4 C’ b a कल्पान्ते कालसृष्टेन b कल्पान्ते वैष्णवादिभिः कल्यस्त्वेवं परिव्रज्य 3 26 a 3 11 d 13 1 а 7 43 C ८ कविः कल्यो निपुणदृक् 13 ल 18 a 13 14 a कविभिः पात्रवित्तमैः 14 35 b 7 30 b कविर्मूकवदात्मानम् 13 10 C 14 | 27 dकशिपौ वा परेच्छया 13 1 40 d कर्मपाशै विमुच्यते कर्मबन्धाद्विमुच्यते 7 7 कर्मभिस्तनुते देहम् कर्मस्मृतिश्चरणयोः श्रवणं कथायाम् कर्माणि कार्यमाणोऽहम् कर्माणि कुर्वतां दृष्ट्वा कर्माणिलोभादवितृप्तकामः कर्माण्याध्यात्मना रुद्रे कर्माण्यारभते देही कलत्रपुत्रवित्ताप्तान् 9 50 7 49 कश्शत्रुः क उदासीनः कस्मात् स्तम्भेन दृश्येत • कस्मिन् कर्मणि देवस्य b. कामपूरोऽस्म्यहं नृणाम् कामस्यान्तं हि क्षुत्तृभ्याम् कामं नयतु मां देवः 16 कामातुरं हर्षशोकभयेषणात ८ कामादिभिरनाविद्धम् 15 1 a 6 4 a 10 | 46 |d कषायीभूतलोचनः 5 34 .0 b 10 14 d 00 8 13 d 49 10 52 a 9 52 d 13 23 C ca 15 20 a 13❘ 25 Q 2 54 a ro 6 19 9 39 c 12 | 29 15 35 a ro a कामाद्वेषाद्भयात्स्नेहात् proo 29 a कलाक्षराणामनुरक्तचित्तः 6 17 a d ] कामानामतिसेवया 5 कामानलं मधुलवैः शमयन्दुरापैः 9 25 d 11 34 b कलानामिव वृक्षस्य कलेबरं कालबलेन हित्वा 7 18 C कामानां हृद्यसंरोहम् 10 17 C 10 13 b. कामात्कामयते काम्यैः 7 45 a कल्पतेऽस्योपशान्तये कल्पयित्वाऽऽत्मना यावत् 15 14 d | कामान्सविभजेद्यथा 14 12 b 12 10 a कामाभिकामनुयः प्रपतन्प्रसङ्गात् 9 23 28 b कल्पयेद्वृत्तिमात्मनः 14 15 b | कामैस्तैस्साधु मानयेत् 7 34 d 11 अध्याय: श्लोक: पाद: Appendix - I अध्याय: श्लोकः 11 27 a किन्तैर्गुणव्यतिकरादिह ये(द्धा:) स्वसिद्धाः 6 31 b कालस्तावत्प्रतीक्ष्यतम् काले काले भजेत्पतिम् कारणेषु न्यसेत्सम्यक् कारयेन्नात्मनो युवा कार्यकारणवत्त्वैक्यम् कालग्रस्तं कियदिदमहोनाथ शुश्रूषतां ते 8 कालनाभं महानाभम् कालं चरन्तं सृजतीश आश्रयम् कालं परं प्रतीक्षेत कालात्मनोपनय मां निजभृत्यपार्श्वम् 9 कालात्मनोश्च नित्यत्वात् कालाहिवित्रस्तधियां कृताभयम् कालेन चोदितगुणानुमतेन पुंसः कालेन जातो विवृत्तो विनश्यति c 1224 किमन्यैः काल निर्धूतैः 3 11 C a 128 किमधेनात्मनो हि मे 2 54 b 15 | 63 a किमिच्छन्कस्य वा हेतोः 15 40 C 42 किमुतानुवशान्साधून् 4 47 a 2 18 ८ किमुताऽन्ये भवादृशाः 4 36 d 4 27 किमुत्पथस्थः कुशलाय कल्पते 8 50 d 1 11 a किमु व्यवहितापत्य 7 46 a 13 6 C किमेतैरात्मनस्तुच्छेः 7 47 a 24 d कियान्देहभृतोऽसुराः 7 48 b 3 C 10 किं तेन ते प्रियजनाननुसेवतां नः 9 42 d 9 5 • किं तोष्टुमर्हति स मे हरिरुग्रजाते: 9 8 d 11 27 d किं मित्रं चेह आत्मनः { 6 4 b 9 21 16 कीटः पेशस्कृता रुद्धः 1 27 a 2 42 • कीटाः पेशस्कृतो यथा 10 39 d कालेन तीव्रतपसा परिशुद्धभावः 9 35 ● | कीदृशः कस्य वा शापः 1 33 а कालेन व्यत्ययो महान् कालेनाल्पीयसा यतेः कालेश्वरमूर्तिना 10 | 44 d | कीर्तनैर्गुणकर्मणाम् 7 33 ॐ 15 34 b कीर्तयेच्छ्रद्धया श्रुत्वा 10 46 C 7 18 d किर्ति विशुद्धां सुरलोकगीताम् 10 13 C कालेनैतावताऽऽयुष्मन् 5 22 • c कुटुम्बपोषाय वियन्निजायुः 6 20 a कालो महान् व्यतीयाय कालो वशीकृतं विसृज्य विसर्गशक्ति: 9 22 कावेर्या सह्यसानुनि 4 20 C कुड्यायां तमनुस्मरन् 1 27 b 6 कुतस्तत्कामलोभेन 15 16 C 13 12 b कुतो भद्राऽसतां मतिः 5 29 d काव्यान्यानन्त्यमिच्छता 152 b. | कुत्राऽऽशिषः श्रुतिसुखामृगतृष्णिरूपाः 9 12 25 25 a :bih अध्याय: श्लोक: Bath: Appendix - I अध्याय: श्लाकः पाद: कुम्भकर्णदशग्रीवा कुरु कर्माणि मत्परः 10 36 • कृपणं माऽनुशोचन्त्या 2 53 C 10 | 23 d कुरुक्षेत्रं गयशिरः 14 31 C कुरुते प्रेतकार्याणि 10 22 कुर्यात्सर्वात्मनैतेषु 14 | 25 c कुर्यादनशनादिकम् 12 23 कुर्यादपरपक्षीयम् 14 | 20 कृपया प्रहसन्निव कृपया भूतजं दुःखम् a कृष्णग्रहगृहीतात्मा कृष्ण चक्रहांस कृष्णञ्च प्रेमविल: a कृष्णपार्थावुपामन्त्र्य 15 24 а 1 45 d 5 55 D 4 38 C 15 78 d 15❘ 79 a कुर्वन्ति मर्त्यस्य कियत्प्रियं चलाः 7 41 d कृष्णस्य च महात्मनः 10 42 b कुलभेदकराधम ! 00 8 6 कुलाङ्गारस्य दुर्बुद्धेः 5 16 C b कृष्णस्य जगदात्मनः कृष्णेनानेन कथ्यताम् 14 43 b 10 | 52 कुलिङ्गमिथुनं तत्र 2 51 a केचित्खनित्रै बिभिदुः 2 15 10 a कुलिङ्गस्तां तथाऽपन्नाम् 2 52 C केचित्परशु पाणयः 2 15 d कूजद्भिर्नूपुरैर्देव्यः 4 11 a केवलानुभवानन्द 6 29 a कूटस्थ आत्मा परमेष्ट्यजो महान् 3 31 C केशप्रसाधनोन्मर्द- 128 a ro कूटस्थे तच्च महति 12 30 C केशरोमनखश्मश्रु- 12 21 a कूपाजीव्यादिलक्षणम् 15 49 d केशिन्यां विश्रवस्सुती 1 43 b कृच्छ्राप्तं मधुव द्वित्तम् 13 | 35 C कैवल्यनिर्वाणसुखानुभूतिः 10 49 ध्र कृतानां बीजसंज्ञितः 7 51 d’ केवल्य निर्वाण सुखानुभूतिः 15 76 b कृतोऽधुना येन शुचां विवर्धनः 2 33 d को गृहेषु पुमान् सक्तम् 6 15 a कृत्तमूले वनस्पती 2 9 ६ कोऽतिप्रयासोऽ ऽ सुरबालका हरेः 7 40 a कृत्वा कटोदकादीनि 2 17 C को न्वत्र तेऽखिलगुरो भगवान्प्रयास 9 42 a कृत्वाऽट्टहासं खरमुत्स्वनोल्बणम् कृत्वाऽऽत्मसात्सुरर्षिणा भगवान्गृहीतः 9 कृपणं पर्यदेवयन् 8 28 c को वर्थतृष्णां विसृजेत् 6 16 a 28 ० कोपकालोयुगान्तस्ते 8 41 a N f कोपावेश चलद्गात्रः 8 3 13 Appendix -1 अध्याय: श्लोकः Balk Srilate श्लाक: कोपोज्वलद्भयां चक्षुर्भ्याम् को वै दिव्यसमाः शतम् कौपीनाच्छादनं परम् कौमार आचरेत्प्राज्ञः 6 6 ० क्वचित्प्रासादपर्यङ्के 19 d क्वचित्स्नातोऽनुलिप्ताङ्गः 2 2 3 132 6 | क्वचिदल्पं क्वचिद्भूरि a क्वचिद्धसति तचिन्ता- 13 | 40 13 41 a 1337 D पाद: co a 4 40 C क्रतुभिर्भूरिदक्षिणैः 4 15 b क्वचिदुत्पुलकस्तूष्णीम् 4 42 a क्रन्दन्ती कुररीमिव 7 7 b क्वचिद्भूरिगुणोपेतम् 13 37 C क्रिमि विड्भस्म निष्ठान्तम् 14 14 a कचिद्वृदति वैकुण्ठ- 4 40 a क्रियतामाशु माचिरम् 2 5 d व तदीयरतिभार्या 14 14 C क्रियते भक्तिरीश्वरे 7 35 b वाऽयमात्मा नभच्छदः 14 14 d क्रियते भगवत्यद्धा 5 24 C वाऽसौ यदि स सर्वत्र 8 13 C क्रियाद्वैतं तदुच्यते क्रिया मोघाः कृताः कृताः क्रियायै कविभिः कृता 15 64 क्वाऽहं रजः प्रभव ईश तमोधिकेऽस्मिन् | 9 26 a to 13 29 d’ क्वेदं कलेबरमशेषरुजां विरोहम् 9 25 b 1440 a / क्वेदं नु स्वकलेबरम् 14 14 b क्रियाश्रश्रमचोदिताः 11 13 | क्षयिष्णवस्सातिशया न निर्मलाः 7 42 b क्रियाः कुर्वन्गृहोचिताः 14 3 1. क्षारशीधु घृतक्षौद्र 4 17 C क्रीडतो याति विंशतिः 6 12 b क्षितौ शेषं यथोद्भवम् 12 25 d क्रीडान्धा मा प्रमाद्यथ क्रीडामृगो यन्निगडो विसर्गः 6 6 223 क्रुद्धस्य यस्य कम्पन्ते 8 7 a व क्षित्यदिनामिहार्थानाम् d क्षित्वा परुषया वाचा क्षुरान्तजिह्वं भ्रुकुटीमुखोल्बणम् 8 21 b 15 59 a 8 4 a क्रोधस्यान्तं फलोदयात् 1521 b क्षेत्रज्ञं ब्राह्मणाननम् क्रोधं कामविवर्जनात 15 22 क्लिश्यमानस्य कर्मभिः 7 48 ‘वचिच्छयेधरोपस्थे क्वचित्तद्भावनायुक्तः 13 40 4 41 6 क्षेत्राण्यहश्रितान्युत dक्षेत्रारामाश्रमाकरान क्षेत्रेषु देहेषु तथाऽऽत्मयोगैः • क्षेत्रेषु योगैस्तदभिज्ञ आप्नुयात् 14 19 d 14 31 b 2 14 b 7 21 C 7 21 ० 14Baltate क्षेमाय भवमाश्रितः to 6 क्षेमाय भूतय उतात्मसुखायचाऽस्य 9 क्षेमाय विजयाय च क्षेमायेच्छाप्रसूतये क्षौमं दुकूल मजिनम् ख श्लोकः पाद: Appendix - 1 Fritzakel श्लोक: पादः 10 13 6 गीयते परमं पुण्यम् C गुण कर्म निबन्धनः 3 13 d गुण कर्मानुवर्णनम् 7 14 व गुणलुब्धो न कामुकौ 13 | 39 a गुणव्यतिकरे तथा गुणसङ्गा जनिर्मृतिः 56 • गुणहीनमुत क्वचित् 1 5 a 7 27 b b 10 44 105 b 6 27 b 7 29 b ס खगा मृगाः पापजीवाः 7 C 13❘ 37 खटे खर्पटघोषांच 2 14 C गुणेषु गुणसाम्ये च 6 12272 а खड्गं प्रगृह्य यदवोचदसद्विधित्सुः 9 29 C ० गुणैरलमसंख्येयैः 1 37 a खड्गं प्रगृह्योत्पतितां वरासनम् 8 15 C गुणैर्महदुपासकः 4 31 d खल्वाश्रमविडम्बना: 15 39 16 गुणैर्वैकारिकं परे 12 29 f खे खानि वाय निःश्वासान् 12 | 25 a गुरवे तन्निवेदयेत् 125 b ग गुरुगेहे द्विजातिभिः 5 7 गन्धर्व उपबर्हणः 15 | 69 b | गुरुणैवं प्रति प्रोक्तः 5 29 a गन्धर्वगरुडोरगान् 4 5 d गुरुणोक्तं सुतानयम् 8 3 b गन्धर्वमुख्या ननृतुर्जगुः स्त्रियः 8 36 |d गुरुपुत्र मुवाचेदम् 5 25 C गन्धर्वसिद्धा ऋषयोऽस्तुवन्मुहुः 4 14 • C गुरुवृत्तिर्विकल्पेन 12 11 C गन्धर्वाणां सुसम्मतः 15 | 69 d गुरुशुश्रूषया भक्तया 7 32 a गन्धर्वाप्सरचारणाः गन्धर्वाप्सरसां गणाः गन्धै र्वायुमिवाऽन्वयात् 8 38 b | गुरुष्वीश्वरभावनः 4 33 d 15 71 o गुरुस्त्रीभिर्युवतिभिः 12 co C 7 26 d गुरूक्तमपि न ग्राह्यम् 6 2 C गरदानै रभोजनैः 5 43 d गुरूणां कुलनन्दन ! 5 10 d गिरा गदयाऽगृणात् गीत्वा सपर्या महती लभामहे 3 25 18 54 6 गुरौ सुदृढसौहृदः 15 गुरोः कामं यदीश्वरः 12 14 b || 12 1 अध्यायः श्लाक: पाद: Appendix - 1 Halale श्लोकः पाद: गुर्वग्न्यर्कसुरोत्तमान् गूढं परं ब्रह्ममनुष्यलिङ्गम् गूढं परं ब्रह्ममनुष्यलिङ्गम् गृहपालायते जनः गृहमण्डनवर्तनैः 122 b ग्रहाश्च तद्दृष्टिविमृष्टरोचिषः 8 32 b 10 | 48 15 75 o 15 18 a | ग्रामैकरात्रविधिना ग्राम्येहोपरमः शनैः dग्रीवोरुवक्ष:स्थलमल्पमध्यमम् 13 1 C 11 9 b 8 22 b 11 26 b घ गृह मानीतमाहय 5 8 a घटेतकरुणात्मनः 10 4 b गृहमेधीयकर्मसु गृहस्थ एतां पदवीम् 5 54 b घनच्छदा भारत सर्वधिष्ण्यपाः 8 27 b 14 1 a घृणेर्माया वनौकसः 2 7 b गृहस्थस्य क्रियात्यागे 15 | 38 a घृतकुम्भ पुमानतः 129 b गृहस्थस्यर्तुगामिनः 12 | 11 गृहस्थितं तद्विहतं विनश्यति 2 40 गृहस्थो येन पदवीम् 15 | 74 C घोरामाप्नोति संसृतिम् b प्रन्त्यो मुहुस्तत्पदयोरुपापतन् प्राणोऽन्यतश्चपलहक् क्व च कर्मशक्ति: 19 गृहं वनं वा प्रविशेत् 12 14 C प्रेयैर्घाणं क्षितौ न्यसेत् 13 27 d 2 31 d 40 C 12 28 d गृहान्मनोज्ञोरुपरिच्छदांच 6 18 C. च गृहा महीकुअरकोशभूतयः 7 41 b चकार तद्वधोपायान् 5 42 गृहेऽपि गुप्तोऽस्य हतो न जीवति 2 40 d चक्रपाणे र्यदृच्छया 5 14 d गृहेऽप्यस्य गतिं यायात् 15 | 67 C गृहेष्ववस्थितो राजन् 14 | 3 а चक्रुर्यत्साम्परायिकम् चक्रेऽभिमानं रथिन जीवम् 2 59 d 15 42 b गुह्यन्ते कविभिर्मुहुः गोपायेत हरिस्त्वाऽद्य गोप्यः कामाद्भयात्कंसो गोविन्द परिरम्भितः गोषु विप्रेषु राजसु ग्रन्थान्नैवाऽभ्यहन् 4 35 b चक्रे विसृष्टमजयेश्वर षोडशारे 9 22 C 8 14 C चक्षुषा भाग्यमाणेन 2 23 C 1 30 a चतसृष्वप्यष्टकासु 14 | 22 N C 4 39 d चतुर्थोऽस्योदितो दमः сл 5 16 d 4 28 b. चत्वारः परमाद्भुताः 4 31 b 13 8 6 चन्द्रादित्योपरागे च 14 21 C 16 Halkate श्लोकः पाद: Appendix - 1 Chitale श्लोकः पादः चन्द्रांशुगौरै श्छुरितं तनूरुहैः चरणौ शिरसा नत् चरतो दुश्चरं तपः चरन्विदितविज्ञान: 8 ल 22 12 3 c छिन्धि भिन्धीति वादिनः व छिन्नायुधभुजं मृधे ज 5 40 b 2 30 छ 3 B b 12 16 C जगञ्च किञ्चित् व्यातिरक्त मस्ति 3 32 b चरन्तमच्छिद्रमुपर्यधो हरिः .8 28 चरन्तो भुवनत्रयम् 1 35 चराचरं निग्रहसङ्ग्रह प्रभुः 2 39 चरेद्वने द्वादशाब्दाः 12 22 चातुर्मस्यं पशुस्सुतः 15 | 48 d चित्तस्य चित्तेर्मन इन्द्रियाणाम् 3 29 C चित्तं ब्रह्मसुखस्पृष्टम् 15 35 C 00 b | जगत्तस्थुरिति द्विधा a | जगन्मङ्गलं सत्त्वमूर्ते ऽवतारः d) जगुर्महेन्द्रासन मोजसा स्थितम् a. जगृहु निरवद्यत्वात् जग्मतुर्विष्णुपार्षदो जघन्यो नोत्तमां वृत्तिम् जज्ञाते तो दितेः पुत्रौ - 7 23 b 8 49 छ ་ 4 14 a 00 8 1 C 1 46 d 11 17 а 1 39 a चित्रप्रियकथः समः 13 18 b जज्वलुश्च दिशो दश 3 5 Loader चिदचिच्छक्तियुक्ताय 3 34 C जटादण्डकमण्डलून् 12 4 b चिन्ताशबलचेतन: 4 40 6 जटादीधितिभी रेजे 3 3 а चिन्मात्र मवशेषितम् चीरं वल्कलमेव वा चुक्षुभुर्नद्युदन्वन्तः छ छन्दांस्यधीयीत गुरोः छन्दोमयं यदजयापितषोडशारम् छन्नः कलौ यदर्भास्त्रयुगोऽथ स त्वम् 9 38 छाया न कतमाऽपि हि छिन्द्यात्तदङ्गं यदुताऽऽत्मनोऽहितम् 15 59 12 | 31 b जड़वत्तन्मनस्तया 4 38 b 13 39 ७ जनस्थोऽपि न मुह्यति 15 | 56 d 3 5 a जनो याति न लोभस्य 15 20 C जन्तोर्यथाऽऽत्मसुहृदो जगतस्तथाऽपि 9 27 b 12 3 a जन्मकर्मा व दातानाम् - 11 13 ६ 13 9 21 C • जन्मक्षेश्रोणयोगयुक् 14 24 d d जन्माद्या: षडिमे भावाः 7 18 a b जपन् ब्रह्मसमाहितः 12 2 d C 5 37 जयकाले तु सत्त्वस्य 1 8 a छिन्धि नस्संशयं सौम्य ! 6 C 36 | जयेति कुसुमोत्करैः 10 69 b 17 अध्याय: श्लोकः पादः Saalrata Appendix - 1 श्लोकः पादः जरया ग्रस्तदेहस्य जलं तदुद्भवेश्छन्नाम् जहार लोकपालानाम् जहा सबुद्धिर्बालानाम् जहस्ते ते तदात्मानः जह्याद्यदर्थे स्वान्प्राणान् 6 12 C 13 28 а 4 7 C 5 10 6 C 10 39 C पुत्राः ज्ञातयः पितरौ जातयोऽपि सुयज्ञस्य ज्ञातयो मेनिरे सर्वम् ज्ञातं मे तस्य दौरात्म्यम् ज्ञातीनां नः कुटुम्बिनाम् 2 58 4 27 C 147 a 2 695 59 छ 888 htt 6 14 а 14 13 a ज्ञात्वाऽद्वयोऽथ विरमेत् 12 31 C जह्याऽऽसुरं भावमिमं त्वमात्मनः 8 co 10 a ज्ञात्वा विश्वसृजस्तन्मे 15 72 C जाग्रत्स्वप्र यथा स्वप्रे जात स्सुरेतरकुले क्व तवाऽनुकम्पा जातेऽङ्कुरे कथमु होपलभेत बीजम् 9 34 1561 ० ज्ञानचैवाऽव कीर्यते 15 19 d 9 26 b ज्ञानदीपप्रदे गुरौ 15 26 b d. ज्ञानदीपेषु जुह्वति 15 52 d जातोऽयं कण्ट कद्रुमः 5 17 b ज्ञाननिष्ठाय देयानि 152 а जिघांसुरकरोत्राना- 1 41 ज्ञानं ज्ञेयं वाचो वाच्यम् 5 57 C जितं त्वयैकेन जगत्रयं ध्रुवोः 5 49 a ज्ञातं तदेतदखिलं दुरवापमाह 6 33 a जितात्मनोज्ञस्य समस्य देहिनाम् जितोऽहं दितिनन्दन जित्वा भुक्त्वा दिशो भुवः जिह्वार्कनेत्रभ्रुकुटी रभसोग्रदंष्ट्रात् 8 11 C ज्ञानं दयाच्युतात्मत्वम् 11 21 C 3 20 15 | 20 ज्ञानं विज्ञान संयुतम् d ज्ञानासि मध्युत बलोऽथ निरस्तशत्रुः 15 45 6 34 b 9 15 b ज्ञानिनो यज्ञवित्तमाः जिकतो ऽच्युत विकर्षति मा वितृप्ता 9 40 a ज्योतिरादिरिवाऽऽभाति जीवत्यनाथोऽपि तदीक्षितो वने 2 40 c. ज्योतिष्यभिनिवेशयेत् C 159 b 1 9 а 12 | 28 b जीवराशीभिराकीर्ण- जुहुयात्सत्यदृङ्मुनिः 14 37 a 13 44 b त त इह दितिसुतेन प्राणिना वाहकत्वम् | 8 जुह्वति ज्ञान दीपिते ज्ञात ज्ञेय चतुष्टयम् ज्ञातयस्तमुपासत 159 d त एते श्रेयसः कालाः 5 19 b तएवानुं स्वसात्कृत्वा 2 28 dतञ्चात्मने प्रतिमुखस्य यथा मुखश्रीः 9 52 b 14 25 a 1537 C 11 d 18 Chibale श्लोकः पादः Appendix - 1 अध्याय: श्लोकः पादः तचाऽपि स्वेन तेजसा चित्तौ जहतुर्देहम् तच्छुश्रूषाऽनुकूलता तत एनं गुरुर्ज्ञात्वा तत्तश्चान्तर्दधे हरिः ततस्त आशिषस्सर्वाः ततस्तत उपाहृत्य ततस्ते सेश्वरा लोकाः तत स्तौ राक्षसी जाती 10 37 11 25 5 19 ० तत्कालानुगुणोऽभजत् C b / तत्तत्कुलकृता भवेत् तत्तु कालस्य दीर्घत्वात् तत्तेनैव विनिर्दिशेत् 2 46 ० ततो ह्यस्य विपर्ययः 12 10 द्य 1 8 d 11 30 b a 7 16 a 1031 16 तत्तेजसा खं ककुभो न रेजिरे 8 33 d 3 21 a 季季 35 d 1533 ० तत्तेऽर्हत्तम नमः स्तुतिकर्मपूजः 595 10 56 a तत्त्वे चित्त मधारयत् 1 43 a तत्र तत्र प्रलोभनम् तत स्सभायामुपविष्ट मुत्तमे तत सम्पूज्य शिरसा 8 34 a तत्र ब्रह्मात्मजादिषु 9 50 2 61 d 2 50 d 14 36 a + 10 | 32 a ततः काव्यादिभिस्सार्धम् 10 33 a ततोऽग्रिवर्णा इषवः ततो जगाम भगवान् ततो निरीहो विरमेत् 10 | 58 a 4 3 13 44 C 2 36 a 2 34 C 15 | 73 b 4 17 b 9 6 C ततोऽन्यस्याऽप्रतिग्रहः 11 14 b 7 33 C ततो भजध्वं हृदये हृदीश्वरम् 7 39 d तत्प्रत्यनीकानसुरान्सुरप्रियः ན་ 11 g ततोऽभिपत्याऽभ्यहनन्महासुरः 8 25 ८. तत्प्रयासो न कर्तव्यः 6 9 a ततो मन्मातर मृषिः 7 12 a तत्राऽपि राघवो भूत्वा 1 44 a ततो यतेन कुशलः 6 10 а तत्राऽऽ सीनं सुरऋषिम् 1 14 a ततो विदूरत्परिहृत्य दैत्याः 6 24 तत्रैवान्तरधीयत 2 59 b ततो विपर्ययः क्लेशः ततोऽर्चायां हरिं केचित् * 47 C तत्रोपव्रज्य विबुधाः 8 37 a 14 | 41 तत्रोपायमकल्पयत् 10 61 d L. ततो हरौ भगवति 55 a तत्रोपायसहस्राणाम् 7 31 a तत्र ह प्रेतबन्धूनाम् a तत्पत्न्यश्चोहुरूर्मिभिः तत्राऽनुयानं तव वीर पादयोः तत्राऽपि ब्रह्मवादिनम् तत्पादपद्मं हृदि निर्वृतो दधौ तत्पादाम्बुरुहध्यानात् 13 a) 19अध्याय: श्लोकः Balh Appendix - 1 pirate श्लाक: पादः 148 5 5 a 8 41 C 4 16 1 24 C 13❘ 28 10 11 C तत्सङ्गभीतो निर्विण्ण: तत्सम्भवः कविरतो यदपश्यमानः तत्सर्वमुपयुञ्जातः तत्साधु मन्येऽसुरवर्यदेहिनाम् तत्सुतं पाह्यपसृतम् तथा कामदुघा द्यौश्च तथा न यस्य कैवल्यात् तथाऽन्यत्राऽर्थदृक् स्वतः तथाऽपि मन्वन्तर मेत दत्र 102 9 34 10 C तदा पुमान् मुक्तसमस्तबन्धनः a तदा प्रजानां कदनम् Q. तदा विमाना वलिभिर्नभःस्थलम् तदैव तस्मिन्निनदोऽतिभीषणः तद्दर्शन महोत्सवः c तद्धि ह्यनन्तस्य महत्समर्हणम् तद्वन्धुष्वनुवृत्तिश्च तद्वन्धूनाञ्च वित्तवान् 7 38 a 2 13 a 8 36 a 8 16 а 3 24 24 d & 10 d で 11 | 25 C 14 | 20 तद्ब्रह्म निर्वाणसुखं विदुर्बुधाः 7 39 C तथाऽपि वितराम्यङ्ग ! 4 2 • तद्भावभावानुकृताशयाकृतिः 7 38 b तथा पुमान्सर्वगुणाश्रयः परः 2 43 d तद्यच्छ मन्युमसुरश्च हतस्त्वयाऽद्य 9 14 a तथा मे भिद्यते चेतः 5 14 c तद्वक्षः पाटनेनाऽऽसाम् co 8 47 C तथाविधिनिषेधता 1561 d तद्वदर्थ विकल्पितम् 1558 d तथेति गुरुपुत्रोक्तम् 5 51 а तथेति शतकै राजन् ! तथेत्यवात्सीद्देवर्षे ! 9 4 a तद्वधात्प्राणिनां वधः तद्वागमृतयन्त्रितः 1 24 b 13 19 d 7 तथोदकैः पार्थिव तेजसैर्जन: 2 तदन्ता यदि नो योगान् तदप्यध्रुवमर्थदम् तदर्धमजितात्मनः 6 10 तदव्यक्तेऽक्षरे तु तत् तदहं वर्धमानेन तदा कृपणवत्सल ! तदाऽयं भगवान्विष्णुः a | तद्विज्ञाय मयो योगी ८ तद्वै तदेव वसुकालदुष्टितवः तन्त्र्यस्त हृदयेक्षणः 6 11 b तत्र्यस्त हृदयेक्षणः 13 10 63 C 42 C ० तद्विप्रलुप्तममुनाऽद्य शरण्यपाल ! 8 43 C 15 | 28 9 31 d 6 T 5 57 b 9 7 ❤. 1230 d’ तन्मनस्यर्थविभ्रमे 13 143 b 3 10 a तन्मन्येऽधीतमुत्तमम् LO 5 24 d 17 d तन्मयोऽनु चकार ह 4 41 d 10 61 C तन्मातरं षद्भानुम् 2 19 a 20 20 अध्याय: श्लोकः पाद: Appendix - 1 अध्यायः श्लोक: पादः तन्मात्रावयवैर्विना तन्मायायां जुहोत्यनु तन्मूलत्वादच्युतेज्या- 15 60 13 ❘ 43 d. b तमङ्ग मत्तं मधुनोरुगन्धिना तमपृच्छन्हि सामभिः 4 13 a 5 8 d 14 37 C तन्वन्परां निर्वृतिमात्मनो मुहुः 4 43 C Q तपन्तं तपसा लोकान् 3 16 तमसो यक्षरक्षांसि तमः प्रमद्येत यथा विमूढः a | तमादिदैत्यं हरिणा हतं मृधे 1 ca 8 C 6 22 d 00 8 35 b तपसा विद्यया तुष्ट्या 14 42 • तमापुरनु चिन्तया 1 28 ď तपसे मन्दराचलम् 7 2 b तमोङ्कारे स्वरे न्यसेत् 15 53 d तपसो न न्यवर्तत 7 13 तमो ज्योतिश्च यत्स्वयम् 14 5 57 d तपः परमदारुणम् 3 2 b तयोः कुलिङ्गी सहसा 2 51 c तपस्विनो ग्रामसेवा 15 38 • तरवोऽपि चला यथा 2 333 23 O तपस्सिद्धोऽसि काश्यप ! 3 17 b. तह्येव पुण्डरीकाक्ष ! 10 C तपः परममास्थितः 3 12 6 तलिङ्गेक्षार्हणादिभिः 7 33 d तपोज्ञान समाधिभिः 11 3 סי तपो देवद्विजार्चनम् तपोनिष्ठा नृपाऽपरे तपोनिष्ठेन भवता तपो बदरिकाश्रमं 15 1 तव राजन्यथाश्रुतम् 14 26 6 तवाऽथाऽपि निवेद्यते b वासनं द्विजगवाम् 13 | 22 b 3 8 d 3 13 a 3 20 C ८। तस्कारस्सेवको वणिक् 6 16 d 11 6 d | तस्मात्केनाऽप्युपायेन 1 31 C तपो योग प्रभावानाम् 3 38 C तस्मात्पात्रं हि पुरुषः 14 39 C तपो योग बलोन्नद्धः 10 | 27 C ८ तस्मात्पिता मे पूयेत 10 17 a तपो योग समाधिना 3 9 b. तस्मात्सर्वेषु भूतेषु 6 30 a तपो योगसमाधिना Kas 10 b तपो विद्या क्रियदिभिः 10 66 6 तस्मादर्थाश्च कामाश्च तपो विद्या दयान्वितम् 14 29 तप्तस्य तत्प्रतिविधिर्य इहाञ्जसेष्टः 9 19 C तस्माददृष्टश्रुतदूषणं परम् तस्मादमूस्तनुभृता महमाशिषोज्ञः तस्मादहं विगतविक्लब ईश्वरस्य 7 42 c 7 50 a 9 24 a 9 12 a 21 अध्याय: श्लोकः पादः Appendix - 1 Mallikate श्लोकः alh तस्माद्देवोपपन्नेन 15 11 a तस्माद्ब्राह्मणदेवेषु 14 19 а तस्माद्भवद्भिः कर्तव्यः 7 30 8 m तस्माद्वैरानुबन्धेन 1 25 a तस्योग्रदण्डसंविग्राः तस्मिन्कथं तव गतिं विमृशामि दीनः 9 39 तस्येदं निधनमनुग्रहाय विद्मः तस्यै नमोऽस्तु काष्ठाये तस्यैव ते वपुरिदं निजकालशक्तया d. तस्योदरान्नखविदीर्ण वपाद्य आच्छेत् 18 8 56 d 4 22 a 9 33 a 4 21 a 44 C तस्मिन्कूटेऽहिते नष्टे 2 9 а तंतं जनपदं यात 2 12 C तस्मिन्महाभागवतं 44 a तं तु प्राणे महत्यमुम् 15 53 f तस्मिन्महेन्द्रभवने महा बल: 4 12 a तं त्वाऽभ्यर्च्य विधिवत् 13 15 a तस्मिंस्तप: तप्यमाने 3 3 C तं प्रणम्य दिवौकसः 4 30 b तस्मै तुभ्यं प्रणमामी नृसिंह CO 8 45 d तं भवांश्छेत्तुमर्हति 1 3 d तस्मै नमो नृहरयेऽखिलधर्मगोत्रे 8 44 तं मन्यमानो निजवीर्यशङ्कितम् 8 27 ६ तस्मै भगवते नमः 3 34 तं विक्रमन्तं सगदं गदाधरः 8 26 a तस्मै भगवते नमः तस्मै भवान् हयशिरस्तनुवञ्च बिभ्रत् तस्य चोपशमं भूमन् 5 11 ० तं शयानं धरोपस्थे 13 12 3 9 37 a. तं श्येनवेगं शत चन्द्रवर्त्मभिः 8 28 a 3 7 C तं सुनिर्भर्त्स्य कुपितः 5 15 C तस्य व्यक्तस्वभावस्य 2 7 co a तात प्रशमयोपेहि 9 3 C तस्यदैत्यपतेः पुत्राः तस्य मूर्ध स्समुद्भूतः 4 a 31 तातेमे दुर्लभाः पुंसाम् 4 2 а 3 4 а तादृशान् गुरुदेवतान् 4 47 b तस्य मे भीतवन्मूढ तस्य शान्तिं करिष्यामि DD 8 7 • तानानीय महायोगी 10 59 C 4 27 * तानाह करुणो मैत्र: 5 57 G तस्यागुणैरन्यतमो निबध्यते तस्याऽबलाऽक्रीडनमाहुरीशितुः तस्याऽयं किल सङ्कल्पः तस्यां स्वत्वं स्त्रियां जह्यात् 3 8 39 C 14 13 ० तारतम्येन वर्तते 22 2 41 d ताभिस्तेऽसुरसेनान्यः 10 55 2 ० ताम्रश्मश्रुशिरोरुहाः 5 885 a 39 d a. ता ये नैवाऽनुभूयन्ते 7 25 C 1439 b Philate श्लोकः Balh Appendix - I अध्याय: श्लाक: पाद: तावत्कर्म निबन्धनम् तावत्स्वत्वं हि देहिनाम् 2 47 1419 तावद्दास्यामहं जज्ञे 15 73 a ro तावद्यात भुवं यूयम् 2 10 a b ते तु तद्गौरवात्सर्वे b ते दस्यवः सहयसूतममुं तमोऽन्धे तेन तप्ता दिवं त्यक्त्वा ते पूयन्तोऽपि कीटकान् 5 56 a 15 | 46 C 3 6 a 10 19 d तावद्विभो तनुभृतां त्वदुपेक्षितानाम् 9 19 • तेषामपि बलोद्योगम् 7 4 a ताविहाऽथ पुनर्जाती 10 38 a तेषामाविरभूद्वाणी हि तावेव क्षत्रियौ जातौ 1 45 • 3 तेषामुदेत्यघं काले तृणपर्णाश्मभस्मसु तिग्मदंष्ट्राकरालास्या तितिक्षेक्षा शमो दमः तिरश्चां पुनरस्य च तिरक्षीनेन चक्षुषा तिर्यगूर्ध्वमधो लोकाः तिसृष्वेकादशी वाऽस्तु तुर्य आत्मा समन्वयात् तुये स्थितो न तु तमो न गुणांश्च युङ्क्षे 9 तुष्टः प्राह तमाभाष्य तुष्टे च तत्र किमलभ्यमनन्त आद्य तृतीयायां शुक्लपक्षे तृप्यन्ति नेह कृपणा बहुदुःख भाजः तृष्णया भाव वाहिन्या तेजः प्रभावबलपौरुष बुद्धियोगाः तेजस्यूष्माण मात्मवान् तेजो विद्या तपो यशः 5 39 c | तेष्वात्मदेवताबुद्धिः 11 8 1324 8 4 ७ | तेष्वीशो भगवान्राजन् d तेऽसुरा ह्यपि पश्यन्तः 1 | तैरेषा मन्तरं कियत् 4 25 a 5 27 C 11 10 C AJ ת. 14 39 mo 3 1063 a 14 10 d 3 4 ० तेस्तंद्रोहरसद्धर्मः 5 45 C 14 | 24 • C तैस्तैः कामै यजस्वैनम् 14 19 C 15 54 73 d तैः स्पृष्टा व्यसवस्सर्वे 10 59 व ल 32 d तो राज्ञा प्रापितं बालम् 10 5 2 a 1 21 6 31 a 1422 9 45 C ० त्यजेयुर्य धृतव्रताः 13 | 40 ० त्यक्तक्रीडापरिच्छदाः त्यक्तं न लिङ्गदण्डादे: b त्यक्ताः पितृभ्यां न विचिन्तयामः त्यजेत कोशस्कृदेवेहमानः 5 56 b 132 C 2 38 b 6 גט 19 а 12 12 a 13 23 त्याग आत्मजयः क्षमा 11 22 b 9 9 b त्यागः स्वाध्याय आर्जवम् 11 8 d 12 25 b त्रय एव हि तद्गुणाः 7 22 b b 23 15 19 6 | त्रयीं साङ्गोपनिषदम् 12 13 C *birate श्लोकः पाद: Appendix - I raikale श्लोकः Balb यो लोकास्सहेश्वराः त्रय्या चतुर्होत्रक विद्यया च त्रस्तोऽस्म्यहं कृपण वत्सलदुस्सहोग्र- 9 त्राहि नस्तावकान्देव ! 8 7 16 त्वमेव कालोऽनिमिषो जनानाम् 3 31 a 3 30 b त्वया कृतज्ञेन वयं महीपते 2 34 a 16 a त्वया गीतमिदं नरः 10 14 b 10 56 C त्वया न प्राप्स्यते संस्थाम् 7 10 C त्रिभिलोकाय कल्पताम् 1 38 d त्वया विमोचितो मृत्योः 10 28 C त्रिभिस्तपो योग बलौजसां पदम् 4 13 d त्वयाऽसुरः समापितः 8 51 त्रिलोकीं दैवतं महत् 1443 त्रिवर्ग परितोषणम् 11 23 b त्रिवर्गस्योपपाद 5 18 d त्रिवर्ग नातिकृच्छ्रेण 14 11 a त्रिवर्गा वमनात्पुनः त्रिस्सप्तभिः पिता पूतः त्रिशलक्षण वान्राजन् त्रीन्स्वप्नान्धुनुते मुनिः त्रेतादिषु हरेरर्चा 1536 10 18 11 12 ०. а C 15 62 d 14 | 40 C तैलोक्य लक्ष्म्यायतनम् 4 8 e त्वञ्च स्वाम्यनपाश्रयः 10 16 b दग्धयोनिर्यथाऽनलः 12 | 31 d त्वत्तः परं नाऽपरमप्यनेजत् 3 32 a दण्डपारुष्ययोर्यथा 1 23 b त्वद्भक्ते मयि चाऽघवान् 10 16 d दत्तानन्द नमोऽस्तु ते 8 47 d त्वद्विधा न तथाऽपरे 11 4 d दत्तानि तीर्थसमयेऽप्यपिबत्तिलाम्बु 8 44 b त्वद्वीर्यगायनमहामृतमग्नचित्तः 9 43 b दत्त्वा वरमनुज्ञातः 12 14 a त्वमीशिषे जगतस्तस्थुषश्च त्वमेक आत्माऽऽत्मवता मनादिः त्वमेकः पारदर्शनः 3 30 3 29 18 ददर्श लोकान्विचरन् 13 13 a c ददः पत्तनानि च 2 14 d 10 4 d ददाम्यसुरपुङ्गव ! 3 21 b 24 त्वं जीवलोकस्य च जीव आत्मा त्वं नस्तपः परममात्थ यदात्मतेजः त्वं वायुरग्रि खनिर्वियदम्बुमात्रा: त्वं सप्ततन्तून् वितनोषि तन्वा त्वाञ्च माञ्च स्मरन् काले त्वामात्मनीश भुवि गन्धमिवातिसूक्ष्मम् 9 ० त्वामीश्वरां मदपरोऽवतु कं हरामि त्वां बीजमात्मनि ततं स बहविचिन्वन् | 9 त्वां वा इदं सदसदीशभवांस्ततोऽन्यः 9 द 3 31 d 8 43 ro a 9 48 a 3 30 a 10 14 C 35 c 9 29 d 34 b 31 аAppendix - 1 ददाह तेन दुर्भेद्या दधार लोकपालानाम् Philatel 2 श्लोकः पादः Chirala श्लोकः पाद: 4 10 | 68 18 a दिक्षु श्रोत्रं सनादेन 12 27 C • दिग्गजैर्दन्दशूकेन्द्रः 5 43 a दधिक्षीरामृतोदकाः दन्तवक्त्रश्च दुर्मतिः 4 17 • दिग्वाससः शिशून्मत्वा 36 c 1 17 d दिग्वासा ग्रहवद्विभो ! 13 41 d दन्तवक्त्रश्च पाण्डव ! 1 6 दमघोष सुतः पापः दमघोषसुतादीनाम् 譬 ल C 32 17 10 41 a दितिजेन देव परिभूतसेतवः दितिजेन विष्टिममुनाऽनुकारिताः दितिञ्च जननीं गिरा Co B 48 b 00 8 55 b 2 19 b ** दम्भं महदुपाश्रयात् दम्भो वा शब्दभिच्छलः दयां कुरुत सौहृदम् दर्भपाणि यथोदितम् दर्श ओषधि वीरुधः दर्शनं दुर्लभं हि मे 12 4 15 | 23 6 दितिराकर्ण्य सा स्नुषा 2 61 b 15 13 d दिदृक्षतां सङ्कुलमास नाकिनाम् 00 8 36 b 6 30 16 दिवं देवाः परित्यज्य 2 16 C d दिवं स्पृशत्कायमदीर्घपीवर- 8 22 a 15 50 id दिवानक्तं यदृच्छया 13 38 d 9 53 b दिवि दुन्दुभयो नेदुः 1068 C दर्शनं नाऽफलं मम 3 21 d दिवि स्थातुं न शक्नुमः 3 7 b दर्शनं पटतन्तुवत् 15 63 16 b दिव्यं भौमञ्चान्तरिक्षम् 14 8 a दर्शश्च पूर्णमासश्च दष्टो लोकोपतापनः 15 | 48 ० दिव्येनामोधराधसा 3 22 Q. p 7 3 b दिष्टभुक् तुष्टधीरहम् 13 | 39 d दस्यून्पुराषण्णविजित्य लुम्पतः 8 11 ia दिष्टया ते निहतः पापः 10 | 26 C देशभक्षितदेहस्य 3 18 ० दिष्टया त्वां समितोऽधुना 10 | 28 d दाक्षायण्यान्तु धर्मतः 情 se 6 10 दिष्ट्याऽस्य तनयस्साधुः 10 28 a दानवानिदमब्रवीत् 2 3 व दिष्ट्या हतस्ते भगवत्यथाऽऽमयः 8 54 Q. दान्तेन्द्रियप्राण शरीरधी स्सदा 4 34 ० दीनया किं करिष्यति 2 53 d दारागारधनादयः 7 46 6 दीनः स्वमात्मानमलं समर्थः 6 23 b रासवत्सन्नतार्याङ्घ्रिः 33 a दीनेन जीवता दुःखम् 2 54 C 25 अध्याय: श्लोकः पाद:-1 Appendix - 1 अध्याय:: श्लोकः पाद: दीप्ताचिरिव वायुना दुद्रुवुस्सर्वतो दिशम् दुरन्ता दुस्तरादधात् दुरन्वयानुक्रमणो निरूप्यते 1 20 b दृष्टा देहस्य नाऽऽत्मनः 7 18 b 7 4 d दृष्टानर्थानपि ध्यातुः 7 28 C 10 17 b दृष्टा मया दिवि विभोऽखिलधिष्ण्यपानाम् | 9 23 www a 5 13 b दृष्ट्वा तन्महदद्भुतम् a> 9 2 b दुरवग्राह्य धामनि 1 19 b दृष्ट्वा तेषां मिथो नृणाम् 1440 a दुरापूरेण कामेन 6 13 ● दृष्ट्वा भूतानि बिभ्यति 15 10 ✓ दुराशया ये बहिरर्थमानिनः 5 31 b दृष्ट्वा महाद्भुतं राजा 1 13 दुरासदं सर्वनिजेतरायुध- 00 8 23 a दृष्ट्वा महापुरुषमाप मुदं विरिञ्चः 9 36 d दुर्गाणि ते पदयुगालय हंससङ्गाः 9 18 d दृष्ट्वा मां न पुनर्जन्तुः 9 53 C दुर्घटत्वादेन्द्रियकम् दुर्मित्रारछद्यवेषिणः 15 58 c 5 27 • देवगुर्वार्थगो भक्तिः 11 23 a 16 देवदेव जगत्पते 3 6 Q. दुर्लक्ष्यापायसंयोगा 10 54 • देवदेवाऽखिलाध्यक्ष ! 10 | 26 a दुर्लभं मानुषं जन्म 6 6 ८ C देवमायाविमूढांस्तान् 15 39 C दुर्लभैकान्तिनामपि 1 15 16 देवयानमिदं प्राहुः 15 55 tc ล दुर्वित परिच्छदाः 10 54 d देवर्ष एतदिच्छामः 4 45 co दुष्करेण मनस्विभिः 3 20 b देवर्षिपितृभूतानाम् 2 11 C दुष्प्रेक्ष्य भ्रुकुटीमुखः 2 3 ७. देवर्षि पितृभूतेभ्यः 15 6 a दुस्सङ्ग दीनस्य मनः शमं व्यधात् 4 43 d देवर्षिपितृसिद्धेशा: 10 | 69 a दुःखात्ययञ्चानीशस्य C 1329 देवर्षिष्टवान्पथि 7 7 a दुःखौषधं तदपि दुःखमतद्धियाऽहम् 9 17 • C देवर्षीन् रजसोऽसुरान् 1 8 Է दृप्तस्योच्छास्त्रवर्तिनः 4 20 6 देवर्षे मनयन्वचः 7 11 b दृश्यते चलतीव भूः 2 23 d देवष्यत्सुवै सत्सु 14 36 (1) a दृश्यरूपेण च स्वयम् 6 28 16 देवानृषीन् नृभूतानि 14 16 rto a दृष्टं नरशरणद सर्वलोकशर्म 8 56 |b | देवासुरमनुष्याद्याः 15 80 C 26 अध्याय: श्लोकः पाद: Appendix - 1 अध्याय:। श्लोकः पादः देवासुरमनुष्येन्द्रान् 4 nio 5 C दैत्याक्रान्तं हृदयकमलं त्वगृहं प्रत्य बोधि 8 N 42 b देवा: स्थानानि भेजिरे 3 3 d’ दैत्यात्मजस्य च सतां प्रवरस्य पुण्यम् 10 | 47 C देशकालोचितश्रद्धा देवोद्यानश्रिया जुष्टम् देवोऽसुरो नरोऽन्यो वा देवोऽसुरो मनुष्यो वा देशेकाले च सम्प्राप्ते 4 8 a दैत्यानां दानवानाञ्च 10 33 C 10 64 C दैत्येन्द्र तपसा तप्ते 3 7 a 7 52 a दैत्येन्द्रयूथपवधं प्रयतः पठेत 10 47 b 15 4 15 5 a दैत्येन्द्रं दर्शयामास 5 19 C 10 a | दैत्येन्द्रः परिशङ्कितः Ch 42 b देशे शुचौ समे राजन् देहमात्रावशेषितः 15 31 a दैत्येन्द्रानुचरैर्मुहुः 2 16 b 13 1 6 दैत्येश्वराणामनुभुङ्क्ष्व भोगान् 10 11 A देहयोगेन देहिनाम् 6 8 16 दैत्येषु सङ्ग विषयात्मकेषु 6 24 b देहसम्बन्धसम्बन्धम् 1 34 c | दैवं जह्यात्समाधिना 15 | 24 b देहस्तु सर्वसङ्घातः देहं पुष्णाति लम्पटः देहादिभिदेवतन्त्रः देहाद मोहजं त्यजेत् देहानुच्चावचान्विभुः देहे गेहे च पण्डितः देहेनात्मानुवर्तिना 7 2 46 23 a देवं सम्पद्विपत्पदम् 6 4 a. d 15 40 d दैवे च तदभावे स्यात् 152 C 13❘ 29 a दैवेनापोहितुं द्वयोः 10 | 65 b 7 20 d | दैवेनैकत्र नीतानाम् 2 21 C ७ दोर्दण्डयूथोऽनुपथान् सहस्रशः 8 31 d 14 6 द्यौस्तत्सटोक्षिप्तविमानसुकुला 8 33 a 7 49 b द्रव्यपात्राणानि च 15 4 b देहेन्द्रियासु हीनानाम् 1 34 a | द्रव्ययज्ञैर्यक्ष्यमाणान् 15 10 а दैतेय चन्दनवने 5 17 a द्रव्यसूक्ष्मविपाकश्च 15 | 50 दैतेयापशब्दस्य यत् 4 27 द्रव्याद्वैतं तदात्मनः 1562 σ दैतेया यक्षरक्षांसि 7 56 a द्रव्याद्वैतं तदुच्यते 15 65 ত दैत्यदानववन्दित 1 39 b द्वन्द्वारामेरिते हितैः 5 56 2 दैत्यराजगृहान्तिके сп 5 d द्वन्द्वा रामोपवर्णिताम् 5 53 CL 27 Balrate श्लोकः पाद: Appendix - 1 अध्याय: श्लोक: पाद: द्वादश्यामनुराधा स्यात् द्वादश्यां श्रवणेऽपि च 14 ❘ 24 14 | 21 a ● धर्मस्ते गृहमेधीयः d | धर्मस्य च परायणम् 15 74 a 2 11 d द्वार आपत्य ददार लीलया 8 29 • धर्मस्य तत्त्वं ज्ञानञ्च 7 15 C द्वावेकं वा यथा बुद्धिः 12 | 22 C • धर्महेतुर्महात्मनः 13 9 b द्वास्थौ तान् प्रत्यषेधताम् 1 36 d’ धर्मं पारमहंस्यं वै 13 46 a द्विजैस्तमसि पातित: द्विजोऽधीत्याऽवबुध्य च द्विमूर्ध स्त्र्यक्षशम्बर द्विविधं कर्म वैदिकम् 1 16 • धर्मं भागवतं शुद्धम् (0 6 34 C 12 13 b धर्मं महापुरुष पासि युगानुवृत्तम् 9 38 C 2 4 b धर्मादयः किमगुणेन च काङ्क्षितेन 6 31 c 15 | 47 b धर्मादिश्रेय आवहान् 14 | 28 द्वेषाद्यादयो नृपाः 嘈 30 b धर्मान्भागवतानिह 6 6 b द्वैतं तावत्र विरमेत् 12 10 C धर्मार्थकाम इति योऽभिहि तस्त्रिवर्ग: 6 32 а द्वौ वे पितृ कार्य त्रीन् ध धत्तं गरिष्ठ चरणाचंनया निशातम् 15 3 a धर्मार्थमपि नेहेत 15 15 a धर्माश्च यदपाश्रयाः 7 50 b 1545 6 धर्मा ह्यस्योपदेष्टव्याः 5 51 C धत्ते वेदं हरे स्तनुम् 14 42 धर्मे मयि च विद्वेषः 4 28 C धत्तेऽसावात्मनो लिङ्गम् 2 22 c 1045 а धनुर्वमं शरादि यत् धनुहिं तस्य प्रणवं पठन्ति धर्म ज्ञान विरक्तवृद्धि - धर्मज्ञा प्रियसत्यवाक् धर्मज्ञोऽधर्मवत् त्यजेत् 10 | 86 1542 C 10 | 66 a धर्मो भागवतानाञ्च धर्मो ह्यत्रेहितः पुंसाम् धातवोऽवयवित्वाच धात्रे विज्ञापयामासुः 14 34 15 60 a 3 6 C c AJ 1128 b धातवो ऽर्थहयां दिशः 15 16 d 15 12 d धिक्कृतस्साधुभिर्यदा co 8 53 d धर्मबाध विधर्मः स्यात् धर्म मर्थञ्च कामञ्च धर्ममूलं हि भगवान् 15 13 a धुनोति ध्वान्तमर्कवत् 13 21 d 5 52 a | धूमो रात्रि रपक्षयः 15 50 b 11 7 a ध्यानेनाऽच्युतसात्मताम् 46 • 28 Appendix - 1 8 a 8 31 a 8 29 d न चाऽद्याद्धर्मतत्त्ववित् 15 | 7 b ध्यायतः प्रयतात्मनः न न करिष्यति चाऽपरे न कल्पते पुनस्सूत्यै न कृष्टपच्य मश्रीयात् न केवलं मे भवतश्च राजन् नखाङ्कुरो त्पाटितहत्सरोरुहम् नखैर्यथाऽहिं गरुडो महाविषम् श्लोकः पादः व अध्यायः 10 | 29 3 19 11 33 12 co 8 b न दद्यादामिषं श्राद्धे नदन्तो भैरवान्नादान् 6 नदन्नृसिंहं प्रति दैत्यकुञ्जरः 8 C 18 cop m a rt न दानं न तपो नेज्या न नरेन नृपैरपि ननाम विधृताञ्जलिः ननाम शिरसा भूमो ननु स्युविप्लवा गिर : ननृतुश्चाप्सरोगणाः 15 7 a 5 40 a co 2. Tritrale श्लोकः पाद: 8 24 b 7 54 a 3 36 d 9 4 d 3 24 C 8 12 d 10 69 d न चेद्गुरुमुखीयन्ते 5 29 C न न्यषेधन्विमोहिताः 10 63 न तत्र हाऽत्मा प्रकृतावपि स्थितः 2 41 C नन्वग्निः प्रमदा नाम 12 9 a न तथा भक्तियोगेन 1 26 ० नन्वस्य ब्राह्मणा राजन् 123 14 43 а न तथा विन्दते क्षेमम् 6 9 C न पुरा विवरां बाला 6 2 a न तद्विचित्रं खलु सत्त्वधामनि 8 25 а न पृथक्नाऽन्वितो मृषा 15 59 d ११ न तस्य चिन्त्यं तव नाथ चक्ष्महे 5 49 c न बुध्यतेऽर्थं विहितं प्रमत्तः 6 20 b न तेऽधुना पिधीयन्ते 4 35 C न ब्रह्मणां न तु भवस्य न वै रमायाः 9 26 c न ते विदुः स्वार्थगतिं हि विष्णुम् * 5 31 a न भिद्येताऽस्य धीर्यथा 5 7 d LE न ते शयानस्य निरुद्यमस्य 13 | 17 a न भूमौ नाऽम्बेर मृत्युः 3 36 c न तेषां युगप द्राजन् 1 7 C न मत्प्रणीतं न परप्रणीतम्5 5 28 a नतोऽस्म्यनन्ताय दुरन्तशक्तये 8 40 a नमुचे पाक इल्वल ! 2 4 d नत्वा कृष्णाय मुनये 1 5 C नमो भगवते तुभ्यम् 10 10 a नत्वा भगवतेऽजाय 11 5 a नमो विज्ञानमूर्तये 3 28 Ib नदति क्वचिदुत्कण्ठः 4 41 a न यतेराश्रमः प्रायः 13 9 a न ददर्श प्रतिच्छन्नम् 3 15 a न यस्य साक्षात् भवपद्मजादिभिः 10 50 a 29अध्याय: श्लोकः पादः Appendix - [ Salate श्लाक: पादः न यस्य साक्षात् भवपद्मजादिभिः नयेन प्रजा वै सृजामो निषिद्धाः नरसिंह! नाथ ! विभवाय नो भव नरहर उपनीतः पञ्चतां पञ्चविंशः नरो नाऽन्यैरनापद 8 100 15 77 49 16 a नष्टदृष्टेस्तमस्यन्धे नष्टौ वा चतुरो मुनिः 10 4 C 12 | 22 b 55 d न सङ्घातो विकारोऽपि 15 59 C 8 52 d न स भृत्यस्स वै वणिक् 10 14 f 15 66 d न साधु मनसा मेने 5 3 C नर्ते ऽन्यं विद्यहे गुरुम् 6 35 b न वध्यो मम सृष्टिभिः 10 | 27 b न न साधु मेने तच्छिक्षाम् सत्यवयविनि 5 53 C 15 60 C नवम्याम कार्तिके 14 22 b न स्वामी भृत्यतः स्वाम्यम् 10 | 5 न वर्तेताऽपि वारिणा 15 18 b न ह्यग्रिमुखतोऽयं वै 14 18 a न विदन्ति जना यं वै 13 14 C न ह्यच्युतं प्रीणयतः . 6 25 छ न विपद्येत कृच्छ्रतः 12 22 a न ह्यस्यार्थः सुरगणैः 1 2 a न विपद्येत पुष्कलम् 6 10 a | नातिदूरचराः पृथक् 8 39 f 40 5 46 C 7 53 d 4 10 5 49 c न विस्मरति मेऽनार्यम् न वृत्तं न बहुज्ञता न वेद जगदीदृशम् न वैशिशूनां गुणदोषयोः पदम् न व्याख्या मुपयुञ्जीत न शशाक यदा हन्तुम् न शिष्याननुबध्नीत न शौचं न व्रतानि च न श्रद्दध्यान्मतं तस्य न श्रोता नानु वक्ता वा नश्ववृत्त्या कथञ्चन 38 d नाऽधुनाऽप्यजहात्स्मृतिः नानादर्प तं नखैर्निर्ददार 13 8 ० नानायोनिषु योजितः 5 44 138 नानाश्चर्यप्रदं नभः a नाऽनुशोचन्ति तद्विदः 7 54 b. नाऽनुसन्दध एतानि 6 3 2 45 ७ नानेव तैरवसितस्तदनुप्रविष्टः a नाऽन्तर्बहिर्दिवा नक्तम् 11 18 d नाऽन्धं विविशतुस्तमः 4 39 C 9 30 d Q. 3 36 a 1 18 d नाऽतृप्यदजितेन्द्रियः नादृश्यन्त पुरो यतः 4 19 d 10 58 d 7 16 d 8 45 C 13 23 d 4 16 d 2 49 b नष्टश्रीः कृतहेलन: 15 72 f | नाऽन्यत् त्वदस्त्यपि मनो वचसा निरुक्तम् 9 48 30
d अध्यायः श्लोकः पाद: Halkate Appendix - 1 श्लोक: पाद: नाऽन्यथा तेऽखिलगुरो नाऽन्यथा शक्यते कर्तुम् नाऽन्यथेाऽऽवयोरर्थः नाऽन्यं त्वदस्य शरणं भ्रमतोऽनुपश्ये 19 नाऽभिनन्देद्ध्रुवं मृत्युम् 10 | 4 2 49 a. नाऽवेक्षमाणा स्त्वरिताः ०नाऽशक्रोद्धन्तुमुद्यमैः 7 5 C 1 1 42 d 10 | 6 C नाऽसच्छास्त्रेषु सज्जेत 13 7 44 d 136 a नाभेरभूत्स्वकणिकावटवन्महाब्जम् 9 33 नासाऽस्य कर्मनयनाभरणायुधाढ्यम् | 9 नाऽऽस्याप्यासनमात्मनः a | नाऽहं निन्दे न च स्तौमि 36 D 15 | 31 b 13 42 a नाम्राऽतीते महाकल्पे 15 | 69 C नाहं बिभेम्यजित तेऽतिभयानकाऽऽस्य 9 15 a नाऽयं मृगो नाऽपि नरो विचित्रम् 8 19 c • निगूढामलतेजसाम् 13 12 d नारदादेव दर्शनात् 6 34 d व नितरा मनुपूर्वशः 10 5 52 b नारदो भगवानृषिः 1 21 b. नित्य आत्माऽव्ययश्शुद्धः 2 22 a नाऽऽरम्भानारभेत्कचित नाऽऽराधनाय हि भवन्ति परस्य पुंसः 19 नाऽऽराधितुं पुरुगुणै रधुनाऽपि पिप्रुः 13 8 | नित्यनैमित्तकाः क्रियाः 15 11 d C नित्यं तद्व्रतधारणम् 11 25 9 7 C • नित्यं प्राणार्थवद्भयम् 13 32 d नारायण गुणान्प्रति 1 3 b नित्यं ब्रह्मकुलानुगः 11 15 नारायणपरायणः 13 3 d नित्यानन्दरसोदधेः 7 47 এ नारायणपरा विप्राः 11 14 a निद्रां सत्त्वनिषेवया 15 | 24 12. नारायणमुखाच्छ्रतम् 11 5 10 d निधेहि भीतो नपलायते यथा 5 50 b नारायणाश्रमो नन्दाः 14 33 a निन्दनस्तव सत्कार 1 22 2 नाऽर्थदा पुरुषद्विषाम् नारायणेत्यात्ममतिर्गतत्रपः नारायणो नरसखः किल नारदाय नार्तस्य चागदमुदन्वति मज्जतो नौः नालं द्विजत्वं देवत्वम् नाऽविन्ददब्दशतमप्सु निमज्जमानः 7 37 d. निपेतु स्त्रिपुरौकसः 10 59 է: to 33 b निपेतुस्सग्रहास्तारा: 3 5 C 9 19 6 निमीलिताक्षं जगृहे महाजवः 8 28 d 1441 d नियच्छ मन्युं कददाः स्ममानः 5 28 d 7 53 a नियमान्मुनिसम्मतान् 12 17 b 9 34 C निरपेक्षश्चरेन्महीम 12 1 Q 31 Chatratal श्लोक: पादः Appendix - 1 Chibale श्लोकः पादः निरम्बुर्धारयेत्प्राणान् निरस्यत महीतले 3 19 C • निशाम्य लोकत्रयमस्तकज्वरम् 8 35 a 5 33 निरीक्षन्धूम्रमम्बरम्. 2 2 निरीक्ष्य भृशदुःखितः निरूप्यतामिह स्वार्थ: निर्गुणोऽपि ह्यजोऽव्यक्तः 2 52 d. 7 48 a CTE 1 6 निर्जिता असुरा देवैः निर्दग्धबीजानुश्यो महीयसा 10 53 a ru 7 38 C निर्बन्धेन युधिष्ठिर ! 5 42 ~ निषेकादि श्मशानान्तैः d निषेकादिष्ववस्थासु निषेव माऽकिञ्चन सङ्गलब्धया निष्किञ्चनानां न वृणीत यावत् a निष्पीड्यमानमुपकर्ष विभो प्रपन्नम् निष्फलं यदसौ रात्र्याम् निस्सारयतं नैर्ऋताः d नीचोऽजया गुणविसर्गमनुप्रविष्टः 7 48 C 6 11 5 34 d 9 12 C 15 52 a छ) 4 43 b 5 32 d 22 d P Q. निर्मितं विश्वकर्मणा 4 8 a. d नोडेसे मातरं प्रजाः * 2 55 d निर्वपेन्नित्यचोदितान 12 19 b नीतो पुनर्हरेः पार्श्वम् 1 46 C निर्विद्यते न कुटुम्बरामः निर्विद्यते न तु जनो यदपीति विद्वान् 9 निर्वैराय प्रशान्ताय 6 20 d नीत्वोत्पथं विषय दस्युषु निक्षिपन्ति 15 46 b 25 c. नीयमानां भयोद्विग्राम् 7 7 a 4 29 a नूनमेतद्विरोधेन 5 47 C निर्वैरेण भयेन वा 1 25 b | नृणामयं परोधर्मः 11 12 a निवृत्तेनाऽश्रुतेऽमृतम् निर्ह्रादभीतदिगिभादरिभिन्नखाग्रात् निर्ह्रादभीतादिगिभा विचुकुशुः निवृत्तोऽस्मि विपर्ययम् निशम्य कर्माणि गुणानतुल्यान् निशम्य भरतर्षभ 9 15 | नृणां धर्म सनातनम् 11 2 b 8 32 नृणां धर्मो युगे युगे 11 31 b ब 15 47 d नृणां विपर्ययेहेक्षा 11 9 C 13 25 a नृणां श्रेयोविवर्धनाः 14 25 b 7 36 a नृणां सद्धर्ममिच्छताम् 15 B co Q 1578 6 नृणां स्वत्वग्रहो यतः 14 12 d निशम्याऽसुरयूथपाः निशम्यैतत्सुतवचः 7 4 b. नृतिर्यगृषिदेवताः 5 25 a नृपाचैद्यादयस्साम्यम् 14 38 b 10 40 C निशाम्य निद मपूर्व मद्भुतम् OD 17 b नृपासने सम्भृततेजसां विभुम् 32 8 34 b Saltatel श्लोकः पादः Appendix - I अध्याय: श्लाक: पाद: नृलोके नरतां न्यसेत् नृसिहंरूपं तदलं भयानकम् नेच्छामि ते विलुलितानुरुविक्रमेण नेति नेतीत्यतत्त्यजन् नेतु महस्यनागसम् नेश्वरोऽस्तीह कश्चन नेष्ये त्वाऽद्य यमक्षयम् नैकान्तिनां मेमयिजात्विहाशिवः 146 00 9 7 20 24 223 7 8 10 64 00 d नेषा परावरमतिर्भवतो ननु स्यात् b नैषां मतिस्तावदुरुक्रमाङ्घ्रिम् • व नैष्कर्म्यं कर्मणो यतः नैसर्गिकीयं मतिरस्य राजन् b नो चेच्छये बह्वहानि CL नो चेत्प्रमत्तमसदिन्द्रियवाजिसूताः d. | नो चेदुपवसेत्कचित् 9 27 a 10 5 เก 32 a 14 2 d 5 28 C 13 36 ር 15 46 a 2 8 6 12 10 | 11 э नोद्विग्रचित्तो व्यसनेषु निःस्पृहः 4 34 a नैच्छत्तानसुरोत्तमः नैतत्पूर्वर्षयश्चक्रुः 9 55 55 d नोद्वेगश्चागुणस्य हि 1 2 d 3 19 a नापजीवेत जीवकाम् 13 7 b नैतन्मनस्तव कथासु विकुण्ठनाथ ! नैतादृशः परो धर्मः नैतान्विहाय कृपणान् विमुमुक्ष एकः नैते गुणानगुणिनो महदादयो ये 9 39 a नोपैतुमशकन्मन्यु រ
1 C 15 | 8 a न्यक्कारार्थं कलेबरम् 1 22 b 9 44 C न्यवर्तन्त गतोद्वेगाः 4 30 3909 C 9 49 a | न्यषेधदज्ञो बलवीर्यदृप्त: 8 46 b नैनं प्राप्स्यथ शोचन्त्यः नैपुण्यं वैश्यलक्षणम् 2 57 C न्यस्तक्रीडनको बालः 4 38 а 11 23 नैमिशं फल्गुनं सेतुः तास्ते समदष्टाः 14 32 a d. न्यस्तं कामधुगक्षयम् न्यस्येदमात्मनि जगद्विलयाम्बुमध्ये 15 5 d 9 32 33 co a 5 39 a न्यहनच्छापमुक्तये 咋 44 .0 नैव गुर्वनुशिक्षितम् 00 8 1 d | न्यासो दण्डस्य भूतेषु 15 8 C नैवाऽघमपरे यथा 4 46 d प नैवात्मनः प्रभुरयं निजलाभपूर्णः 9 11 a पक्षं कञ्चित्र संश्रयेत् 13 7 Q नैवाऽसुरेभ्यो विद्वेषः 1 2 c पक्षिणां निर्मितोऽन्तकः 2 50 b नैवोत्तिष्ठेत कर्हिचित् 15 | 35 पञ्चषड्ढायनार्भकाः 1 36 a नैवोद्विजे भवदुरत्ययवैतरण्याः 9 43 a पञ्चानां पुरुषं प्रति 31 0 33333 Chirala श्लोक: पादः Appendix - I अध्याय: श्लोक: पाद: पण्डिता बहवो राजन् पतन्तौ तैः कृपालुभिः पतित्वपतितं भवेत् 15❘ 21 a 1 38 b परं ज्ञानधुताशयः परंब्रह्माऽधिगच्छति 15 40 b 12 16 d 11 28 d पराय महते नमः 3 27 d पतिर्महान्भूतगुणाशयेश: 3 29 d परावरेषां स्थानानाम् 10 44 c पति महिष्यः प्रसमीक्ष्य दुःखिताः 2 31 6 परावरेषु भूतेषु 6 26 a पतिवर्षशतैरपि 2 57 d परिक्रम्य दिवं ययौ 7 11 d पत्या श्रीरिव मोद 11 29 परिगृह्य मृतं पतिम् 2 35 a पथि च्युतं तिष्ठति दिष्टरक्षितम् 2 40 a परिपृष्टो महामुनिः पदवीं महता मियात् 14 15 d परिमृष्टपरिच्छदा 13 19 b 11 26 d Q पदानि गत्या वयसि 12 26 C परिष्वज्य चिरं दोर्भ्याम् LO 5 20 C पदान्यध्यात्मचक्षुषा 13 20 d परितो भृगुदक्षाद्यैः 3 14 C पद्मरागासनानि च 4 10 6 b परे ब्रह्मण्यनिर्देश्ये 5 41 a पप्रच्छकथ्यतां वत्स ! पप्रच्छ भूयस्तनयं स्वयम्भुवः 5 4 ८ परेऽवरेऽमी स्थिरजङ्गमा ये 8 8 c 11 1 a परे सदसतोऽव्यये 13 4 b पप्रच्छ विस्मितमनाः 1 14 C परोऽप्यपत्यं हितकृद्यथौषधम् 5 37 a ·ឍ पम्पाबिन्दुसरस्तथा 14 | 32 dपर्यतप्यदृषा शुचा 2 1 d पयः फेननिभाश्शय्याः 4 1.10 C पर्युपासत राजेन्द्र ! 5 57 a परञ्चाऽऽत्मानमेव च 2 60 b पर्वताक्रमणैरपि 5 44 b परधर्मोऽन्यचोदितः 15 13 b | पशुबुद्धिर्विपद्यते 5 LO 12 b परपक्षसमाहिताः LO 5 6 co b पश्यञ्जनं स्वपरविग्रहवैरमैत्रम् 9 41 C परमां प्राप निर्वृतिम् d 5 20 ० पश्यतस्ते समीयतुः 1038 ថ परमेष्ठी निजासनम् परस्य दमकर्तुर्हि परस्य निर्गुणस्याऽपि 3 9 d पश्यतां सर्वलोकानाम् 1 19 12 C 1 24 e पश्यध्वं मतिवैषम्यम् 6 14 a 7 29 a पश्यन्बन्धञ्च मोक्षञ्च 135 C 34अध्याय: मलोक: पादः Appendix - 1 Hallate पश्यामि धनिनां क्लेशम् पश्येदात्मन्यदो विश्वम् पाठयामासतुः पाठ्यान् 1331 134 5 2 a पितृयानं पुनर्भवः पितृवद्दीनवत्सलः a ० पितृव्यहन्तुर्यः पादी C a पितृनामानमन्वहम् 15 | 51 b 4 33 b 5 35 छ पात्रं तत्र निरुक्तं वै पादमूले मधुद्विषः पादयोः पतितं बालम् पादयोश्शिरसा स्पृशन् पादाङ्गुष्ठाऽऽश्रितावनिः पादारविन्दरजसाप्लुतदेहिनां स्यात् पादारविन्द विमुखाच्छ्पचं वरिष्ठम् पापिष्ठामासुरी योनिम् 1 श 14 | 35 14 16 b 37 ० पित्र्यञ्च स्थान मातिष्ठ 10 23 ta 20 ● पिपीलिकाभिराचीर्ण 3 15 C 13 15 b पिपीलिकैरहिरिव 7 3 a 3 2 पीवाभवति नाऽन्यथा 13 16 f 6 33 पीवायतस्तद्वदनः क्षमं चेत् 13 17 d 9 10 b) पुत्रत्वं प्रापितौ दितेः 10 35 b 1 37 e पुत्रशोकं क्षणात्यक्त्वा 2 61 C पापेन पापोऽभक्षीति 7 3 C पुत्रं हन्तुं मनोदधे 00 8 3 d पारमेष्ठ्यं जगत्पते 3 13 b पुत्रान् विप्रतिकूलान्स्वान् 4 46 a पार्थः परमविस्मितः पार्षदप्रवरौ विष्णोः 1 32 15 79 10 | पुत्रान् स्मरंस्ताद्दुहितृहृदय्या C पुनन्तः पादरजसा 6 18 a 1443 C पाणि ग्राहेण हरिणा 2 6 C पुनश्च विप्रशापेन 10 36 a पितरः पुत्रवत्सला: 4 46 b पुनस्तमासज्जत खड्गचर्मणी 8 27 e पितरि प्रस्थितेऽस्माकम् 2 a पुनः पुनश्चर्वितचर्वणानाम् 5 30 d पिताऽदात्साधवे ह्यघम् 4 45 d पुनः श्रीलोकयोर्हेतुः 6 5 C पितुर्यत्साम्परायिकम् 1024 ७ पुनाति स कुलं न तु भूरिमान: 9 10 ៥ पितुः पुत्रस्य सर्वशः 10 | 22 6 | पुमानेक स्समन्वयात् 7 22 d पितुः पुत्राय यो द्वेषः पितृदेवनृभूतेभ्यः पितृभिस्सह तेऽनघ ! 4 47 e पुरग्राम व्रजोद्यान 2 14 ३ 14 | 26 ८ 10 18 6 पुराणन्तु परित्यजेत् पुराणेषु च विश्रुताः 12 19 d 14 30 35 प्लाक: पाद: अध्याय: । श्लोकः Balb Appendix - 1 Chibate श्लोकः पाद: पुराण्यनेन सृष्टानि पुरा रुद्रस्य देवस्य 14 38 a पूर्त सुरालयाराम 15 49 C 10 51 c. पूर्ववैरमलक्षिताः 10 55 पुरुषाय महात्मने 4 24 b पूर्वेषामपि पूर्वजाः 1 36 b पुरुषाय महात्मने 10 10 ७ पृच्छतेऽजातशत्रवे 1 12 d पुरुषो वाऽपि राजेन्द्र 14 42 a | पृथग्वंशाः प्रकीर्तिताः 15 80 b पुरुषो ह्यञ्जसा जयेत् 15 25 d पौरोहित्याय भगवान् 5 1 a पुरेषु पुरुषों ह्यसौ 14 | 38 पुरेष्वस्त्रं व्यमुञ्चत 10 57 पुलोमन् शकुनादयः 2 5 प्रकीर्णकेशं स्तब्धाक्षम् प्रकृतेनाऽऽत्मनो गुणाः • प्रगृह्य वेगेन जितश्रमो मृधे 2 30 а 1 7 b 8 27 f पुष्णन् स्वलोकाय न कल्पते वै 6 22 b प्रचण्डवक्त्रं न बभाज कश्चन 8 34 d पुंस: स्वप्र इवाऽप्यते 7 27 d | प्रजानां ज्वलितोल्मुकैः 2 15 f पुंसः स्वार्थः परः स्मृतः 7 57 b प्रजेशा वयं ते परेशाभिसृष्टाः cu 8 49 a पुंसां यन्मायया कृतः 5 11 b प्रतप्तचामीकरचण्डलोचनम co 8 20 ‘o C पुंसो वर्णाभिव्यञ्जकम् 11 35 b प्रतापितैरूर्जितचण्डशासन: 4 12 d पुंसो वर्षशतं ह्यायुः पूजयामास सुप्रीतः पूजयित्वा ततः प्रीतः 6 11 a प्रतिनन्द्य ततो देवाः 10 34 a 1578 c • प्रतिनन्द्याऽ शिषाऽसुरः 5 20 13 46 C प्रतिमानं प्रकुर्वन्ति 36 C पूजितः परमेष्ठिना पूजितः प्रययौ मुनिः 10 31 प्रत्यगात्मस्वरूपेण 6 28 a 15 79 b प्रत्यानीताः परमभवता त्रायता नः स्वभागाः | 8 42 а पूजितोऽसुरवर्येण 4 3 c. प्रत्याहूय महाबुध: 071 5 55 b पूतस्तेऽपाङ्गसन्दृष्टः 10 17 C प्रदेयः पद्मसम्भव 10 30 b पूयेत येन हि पुमाननुवर्णितेन पूरकुम्भकरेचकैः 9 12 d प्रधानपरयां राजन् 1 22 15 | 32 16 प्रधानपुम्भ्यां नरदेव सत्यकृत् 1 11 b पूर्तमिष्टं तथा सतः 15 | 29 d प्रधानपुरुषेश्वरः 15 27 b 36 Paltrate श्लाक: पाद: Appendix - 1 अध्याय: श्लोकः पादः 6 11 19 d 7 29 5 42 a प्रपायामिव सुव्रते प्रभासोऽथ कुशस्थली प्रमत्तस्यापयाति हि प्रमृतं कर्षणं स्मृतम् प्रयागः पुलहाश्रयः प्रयान्ति परमं पदम् प्रयासेऽपहते तस्मिन 2 21 14 32 6 प्रसूनवर्षे ववृषुः सुरस्त्रियः b | प्रहर्षवेगोत्कलिता मना मुहुः 13 d प्रह्लादभद्र भद्रं ते 14 | 31 23 ૐ 35 d 8 35 O 9 52 a co 10 33 O. प्रह्लादमकरोत्पतिम् d d प्रह्लादमतदर्हणम् 8 4 b f प्रह्लादस्य च संवादम् 13 11 C प्रह्लादस्याच्युतात्मनः 47 d प्रयुज्य परमाशिषः 10 | 34 b | प्रह्लादस्यानुचरितम् 10 | 43 a प्रवाहोपरमो धियः 7 30 Q प्रह्लादं केशवप्रियम् 41 b प्रविश्य त्रिपुरं काले 10 | 62 C प्रह्लादं ग्राहयामास 5 18 C प्रवेकविद्रावितदैत्यदानवम् प्रवृत्तञ्च निवृत्तञ्च प्रव्रजेत्तत्र वा वसेत् प्रशस्य श्लक्ष्णया वाचा प्रशान्तकामो रहिताऽसुरोऽसुरः प्रशान्तं समदर्शनम् प्रशान्ताखिलवृत्ति यत् प्रशान्तास्समदर्शिनः प्रश्रयावनतं दान्तम् प्रश्रयेण दमेन च 11 27 b | प्रह्लादोऽपि तथा चक्रे 15 | 47 a प्रह्लाद ! त्वं वयञ्चाऽपि 6 35 а ස 23 b } प्रह्लादं दैत्ययाजकाः 5 8 b 12 14 d प्रह्लादं नयकोविदम् 5 2 b 5 8 • प्रह्लादं प्रणतं प्रीतः छ 51 C 4 34 d प्रह्लादं प्रेषयामास 9 3 a 42 b प्रह्लादं सर्वमर्मसु 5 40 3223233 0. d 1535 ० प्रह्लादानूच्यतां तात ! เง 5 22 a 10 | 19 b प्रह्लादाय यदात् 4 29 C op 8 12 5 a प्रह्लादायोचत् राजन् ! 5 52 c 1024 a प्रश्रितावनताय च 5 52 d प्रह्लादो भगवत्कलाः 10 | 32 d प्रसादसुमुखं दृष्ट्वा 10 25 a प्रह्लादो भगवत्प्रियः 13 13 d प्रसीदतामेष स सात्त्वतां पतिः 10 | 50 d. प्रह्लादोऽभून्महांस्तेषाम् 4 31 C प्रसीदतामेष स सात्त्वतां पतिः 15 77 d प्राणापानौ सन्निरुन्ध्यात् 15 32 a 37 Baltzale श्लोक: पादः Appendix - 1 अध्याय: श्लाक: पादः प्राणा ह्यस्थिषु शेर 3 18 d प्रीतोऽपवर्गशरणं हृयसे कदा नु 9 16 d प्राणेन मुख्येन पतिः प्रजानाम् 3 29 प्राणेन्द्रियमनोबुद्धि 3 28 e प्राणेन्द्रियाणि हृदयं चिदनुग्रहश्च 9 48 A प्राणेभ्योऽपि गरीयसीम् 6 16 प्रादहन् शरणान्यन्ये 2 15 e D प्रादात्तत्तपसा प्रीतः प्रादादुभयमीश्वरः 4 1 C 7 15 b प्रीतोऽहं तेऽसुरोत्तम! प्रीत्या महाक्रतौ राजन् प्रीयतेऽमलया भक्त्या b प्रेक्षमाणो दृशा विभुम् प्रेतसंस्था मृताहश्च प्रेतान्भूतपतीनपि 6 | प्रेत्यचेह च शर्मकृत् 9 52 b 1 12 c 7 54 C CA 3 25 b 14 | 27 c 4 6 "””” 11 31 d प्रापितः कर्मभिर्भ्रमन् 13 | 24 b प्रेत्येह चाऽथाप्यजितेन्द्रियस्तत्- 6 21 C प्राप्ता यच्छिक्षया वयम् 13 34 | प्रेमगद्गदया वाचा 9 7 C प्राप्तिश्चैद्यस्य विद्विषः 1 15 d / प्रोक्तौ पुनर्जन्मभिव 1 38 C प्राप्तोऽहं ब्रह्मपुत्रताम् प्रायः परं पुरुष ते त्वजितेन्द्रियाणाम् | 8 प्राय: स्वभावविहितः प्रायेण देवमुनयः स्वविविक्तकामाः 15 73 d | प्रोत्कण्ठ उद्गायति रौति नृत्यति 7 36 d 46 C प्रोत्सर्पत क्ष्मा च पदातिपीडिता 00 8 33 11 31 a ब 9 44 a बद्धः स्वकर्मभिरुत्तम! तेऽङ्घ्रिमूलम् 9 16 C प्रायेण मेऽयं हरिणोरुमायिना 2 23 प्राह देवादिभिर्वृतः 10 | 25 ८बद्धाञ्जलिमवस्थितम् dबद्धामर्षाशयः साक्षात् 8 00 5 b 10 16 a प्राह मैनां सुरपते 7 8 а बभूव नाडकटाह मस्फुटत् 8 16 b प्रिय आत्मेश्वरस्सुहृत् 6 7 बलिहारास्तवाभिभूः Cal 7 f प्रिय स्सुहृद्वः खलु मातुलेय 10 49 C बहवस्तद्गतिं गताः 1 29 d प्रियस्सुः खलु मातुलेय प्रियावियोगातुरमश्रुकण्ठम् 1576 C ८ बहिरन्तः परावरम् 15 57 b 2 56 बहुज्ञास्संशयच्छिदः 15 21 b प्रीणनाय मुकुन्दस्य प्रीणन्ति हाथ मां धीराः 7 53 • बह्वायासोऽसुरात्मजाः 6 25 b 9 54 a बह्वयस्सपत्र्य इव गेहपतिं लुनन्ति 9 40 d 38 888 अध्याय: श्लोकः पादः Baltate Appendix - 1 श्लोकः पादः बाध्यबाधकतां गत: 1 6 dबुद्धि बोध्यैः कवौ परे 12 29 b बाल एवं प्रवदति 2 58 a बुद्धेर्जागरणं स्वप्रः ኦ. 7 25 a बालस्य नेह शरणं पितरौ नृसिंह ! 9 19 a | ब्रह्मक्षत्रसमेधितम् 2 10 b बालस्यान्तःपुरस्थस्य 6 36 a ब्रह्मचारी गुरुकुले 12 1 а बालस्येवाऽस्थिरात्मनः 2 7 ब्रह्मणे परमात्मने 10 | 10 d बाला अदूषितधियः 5 56 C ब्रह्मण्यः शीलसम्पन्न: 4 32 8 mo बालानामपि श्रौ 6 35 d ब्रह्मण्यता प्रसादश्च 11 22 C बालानिति कुतस्तुभ्यम् 5 9 बालिशौ यातमाश्वतः बालोऽप्यजडधीरयम् 1 37 5 46 b ब्रह्मरुद्रपुरस्सराः बिभर्षि कायं पीवानम् बिभृयादुत वा त्यजेत् बिभृयादुपवीतञ्च 13 16 13 9 12 4 a ब्रह्मन्नुहाथों यत एव भोगाः ब्रह्मबन्धो किमेतत्ते ब्रह्मलोकं ययुस्सुराः d | ब्रह्मशापमुपेयुषः • ब्रह्मादयस्सुरगणा मुनयोऽथ सिद्धाः 13 | 17 b 5 26 a 9 b 3 6 b 4 20 20 d 9 8 a बिभृयाद्यद्यसौ वासः 132 а ब्रह्मादयो येन वप्रणीता: 00 8 8 Q. बिभ्रता सौकरं वपुः 1 40 0 ब्रह्मादयो वय मिवेश न चोद्विजन्तः 9 13 b बिभ्रद्धेममयं वपुः 4 4 १० ब्रह्मादयो ह्येष भिनत्ति में मतम् 5 13 d बिम्बं भगवतो यत्र 1429 a ब्रह्मादिभिः स्तूयमानः 10 | 70 C बीजनिर्हरणं योग: बीजाङ्कुराविव न चाऽन्यदरूपकस्य 9 7 30 C ब्रह्माद्या: प्रतिपूजिताः 47 b. ब्रह्मा नरहरिं हरिम् 10 34 d 10 25 b बुद्धिभेदः परकृतः 5 10 a ब्रह्मान्तस्स्थावरादिषु 6 26 b बुद्धिभेदैः क्रियोद्भवैः 7 26 16 ब्रह्मावस्थितमन्तिके 9 3 b बुद्धिमेकान्तसंस्थितम् 8 2 6 ब्रह्मेन्द्र गिरिशादयः 00 8 37 b बुद्धिश्च पुंसो वयसार्यसेवया i 50 C | ब्रूहि मे भगवन्येन 39 1 47 CAppendix - 1 birala श्लाक: पाद: बृह्येतदद्भुततमम् भ भक्तं कामेषु चोदयन् भक्तं ते भक्तवत्सल भक्तिप्रयोगेण समेत्यधोक्षजम् 10 13 b 8 41 d 7 38 d भक्तियोगस्य तत्सर्वम् 10 1 भक्तिज्ञानं विरक्तिश्च 10 43 भक्तिश्चेत्र लक्षणा 5 24 20 • भगवद्भक्तिवर्धनम् भगवानात्मभूर्नृप Q. भगवानास्त ईश्वर: भगवानीश्वरोऽव्ययः भगवान्पुरहा नृप ! a भगवान्प्रकृतेः परः Ο भगवान्येन गम्यते 6 भगवान्सर्वयज्ञभुक् 1 4 Q. अध्याय: श्लोकः पादः ery 3 14 b 7 34 b 6 27 D. 10 70 b 1 6 छ 10 45 b 14 18 b भक्तिं कुरुत दानवाः 7 55 Þ भगवान् हद्गतस्सदा 13 | 21 b भक्तिं जनः परमहंसगतौ लभेत 9 50 d भङ्गुरोऽपेत्युपैति च . 7 45 ៨ भक्त्या केवलया तुष्टः 13 21 C भजताऽनीहयाऽऽत्मानम् 7 50 C भक्तया तुतोष भगवान् गतयूथपाय 9 9 व भजत्युत्सृजति ह्यन्यः 2 46 C भक्तया परमया भिदा 10 | 40 b भजन्ति भजमानस्य 2 7 C भक्तया परमया सती 7 14 b | भजन्मुकुन्दचरणम् 7 52 C भक्तया भक्तेन निर्गुणः 9 51 b भजेच्छ्रीरिव तत्परा 11 29 b भक्तयैकयेशं भजताऽऽत्मलब्धये 7 42 d भजेत गृहमेध्यपि 14 11 b भक्षिताङ्गं पिपीलिके: 3 22 а भण्यतां श्रोतुकामानाम् 5 9 C भगवञ्छ्रोतुमिच्छामि 11 2 a भयं तत्त्वावमर्शनात् 15 | 22 d भगवत्तेजसा स्पृष्टम् भगवत्त्वाय कल्पते भगवत्यकरोदद्वेषम् भगवत्यखिलात्मनि भगवन्नात्र कारणम् 1 42 C ० भयादलब्धनिद्राणाम् 13 31 C 10 9 d भर्त्रा वै शूलपाणयः 5 39 b 4 4 C भवतस्तु वृणे वरम् 10 7 d 10 5 41 b भवता खलस्य उपसंहृतः प्रभो 8 48 C 嚐 20 d’ भवतामपि भूयान्मे 7 17 co a भगवन्निन्दया वेनः 1 18 c 40 भवता हरे स वृजिनोऽवसादितः 8 55 C Appendix - { भवत्स्वपि नयैः किं ‘स्यात् भवन्ति काले न भवन्ति सर्वशः भवन्ति पुरुषा लोके 2 41 10 21 6 altate co श्लोकः पाद: अध्याय: श्लोकः पाद: 4 ० भुवि चेरु रल क्षिता: 2 16 P b a भूतग्रामेषु किञ्चन भूतभावन पूर्वज ! 10 | 20 b 10 26 b भवं प्रजापतिं देवान् 10 32 ० भूतसन्तापनं वृकम् 2 18 b भवान्नन्वार्य सम्मतः 13 20 b भूतानामिहसंवासः 2 21 भवान्प्रजापतेस्साक्षात् 11 3 a भूतानां प्रभवाप्ययम् 13 6 d भवान्प्रणीतो हगगोचरां दशाम् 2 33 6 भूतानां भगवान् स्वयम् 1 1 K भवान्मे खलु भक्तानाम् भवान्वै कुल पावनः भवान्संसारबीजेषु भवान् हि भगवत्प्रियः भवापवर्गमाश्रिताः भवाय श्रयसे भूत्ये 10 18 10 | 3 1345 भावः करोति विकरोति पृथक्स्वभाव: 9 20 ० भावाद्वैतं क्रियाद्वैतम भावाद्वैतं तदुच्यते भावयंस्तर्जनादिभिः 10 | 21 C भूतानि तैस्तैर्निजयोनिकर्मभिः 2 41 a d | भूतेन्द्रियमनोलिङ्गान् 2 46 а C भूतेन्द्रियाशयमये विततं ददर्श 9 35 d d भूतेभ्यश्च यथार्हतः 11 10 b 8 51 b भूतेभ्यस्त्वद्विसृष्टेभ्यः 3 35 13 C 3 13 ८ भूतेष्वथ महत्सु च 6 26 d भूर्तर्महद्भिः स्वकृतः 51 C 15 62 a भूतैः स्वधामभिः पश्येत् 12 15 15 63 d भूत्वा भूत्वाऽनुपूर्वशः 15 55 b 5 17 b भूत्वा भूत्वेह जायते 15 51 d भिक्षुभैक्षमिताशनः भिक्षोरिन्द्रियलोलता 15 30 d भूमन्भ्रमामिवद मे तव दास्ययोगम् 9 17 d 1538 d भूय एवाऽसुरः सुतम् 5 29 D भुञ्जीत यद्यनुज्ञातः भिद्यते परबुद्धिभिः भुङ्क्षे स्थितो धामनि पारमेष्ठ्ये हि भुञ्जेनं साध्वसाधु वा भुजे भुक्त्वाऽथ कस्मिंश्चित् 5 6 d भूरिणा रुधिरेण वै 2 8 b 3 33 C ० भृत्यलक्षणजिज्ञासुः 10 3 a 12 | 5 C भृत्याप्ता ममतास्पदः 7 46 12 13❘ 37 ७ भोगान् स्वप्स्यामि संविशन् 13 26 c 1338 c | भोगिनां खलु देहोऽयम् 13 16 ে 41 भोगेन पुण्यं कुशलेन पापम् नु भांगां वित्तवतां न ह भोजयेत्सुसमृद्धोऽपि भो भो दानवदैतेयाः भौतिकेषु विकारेषु भ्रातरस्सुहृदः परे अध्याय: श्लोकः पाद: Appendix - 1 Baltrate श्लोकः पादः 10 13 a मद्दर्शनं हि भूतानाम् 4 26 C 13 16 d मद्भक्ता स्त्वमनुव्रताः 10 | 21 b 15 13 C मद्भावेन गतस्पृहाः 10 20 2 4 a मधुकार महासप 13 | 34 а 6 26 c मनवः प्रजानां पतयः 8 38 a भ्रातरं मे गतव्यथः 2 भ्रातयेवं विनिहते 2 1 a भ्राता मे दयितस्सुहृत् 2 6 भ्रातुर्वध मनुस्मरन् 4 d 147 w b मनवो वयं तव निदेशकारिणः d मनसा सुसमाहितः मनस्यविकलः पुमान् 16 मनस्संस्पर्शजान् दृष्ट्वा मनः कामाहतं भ्रमत् - 00 8 83 48 a 9 7 b 2 24 b 13 26 C 15 133 b भ्रातृपुत्रा नसान्त्वयन् 2 17 Q. d मनः कृष्णे निवेशयेत् 1 31 भ्रातृवत्सदृशे स्निग्धः 4 33 c मनीष्युन्मत्तबालवत् 13 10 b भातृहेति मृषा दृष्टिः भ्रातृन्स्वसूर्वा पितरौ च दीनौ म मघा राका ममागमे मच्छूलभिन्नग्रीवस्य मतः पात्रतयाऽच्युतः 10 16 C मनोधत्स्व न सन्ति विद्विषः 8 10 D 6 18 b मनो मनोरथैश्चन्द्रे 12 29 a मनोमयत्वात्सर्वार्था: 7 28 а 14 23 b मनोवाक्कायजस्य सः 15 8 d 2 8 a मनोवाक्तनुभिः पार्थ! 1564 C 14 | 36 मनो वैकारिके हुत्वा 13 43 c मतिर्न कृष्णे परतः स्वतो वा 5 30 a मन्दभाग्याः प्रतीक्षन्ते 2 55 C मत्तस्तु पुरुलम्पटः 15 70 d मन्देन विधुरायुषा 2 54 M. मत्प्राणरक्षणमनन्तपितुर्वधञ्च 9 29 a मन्यते साधु यद्भवान् 5 4 a चे मथित्वा कवयोऽन्ततः मदङ्गस्पर्शनेनाऽङ्ग ! मदन्यो जगदीश्वरः 1 9 d 10 22 c मन्यमानो हृषीकेशम् op 8 13 मन्यन्त एके स्वजिताजितो दश b मन्ये तदर्पितमनो वचने हितार्थ प्राणम् 00 8 11 b 10 1 ७ 9 10 ० 42 अध्यायः श्लोकः पादः Appendix - 1 अध्यायः श्लोकः पाद: मन्ये तदेतदखिलं निगमस्य सत्यम् मन्ये धनाभिजनरूपतपः श्रुतौजः 6 32 C 9 9 a महाभागवतोऽर्भकः महाभागवतोऽर्भकः 9 4 10 28 b मन्ये स्वभृत्य ऋषिवाक्यमृतं विधातुम् 9 29 b महाभागवतोऽसुरः 5 57 d मम आद्याय बीजाय 3 28 a |महाभागवतोऽसुरः 13 15 Q. माऽहमिति पार्थिव ! 1 23 a |महाभागे महात्मनि 4 44 b मयं शरण माययुः मयः कूपरसो क्षिपत् मयेनाऽनन्तभायिना 10 | 53 d महामना निर्जितलोक एकराट् 4 12 b 10 39 59 d. महामारकता भुवः 4 9 b 10 | 51 महाहिरिव सत्त्ववान् 13 36 d मयोऽहञ्जगदीशितुः 10 | 52 b महाहेरिव वृत्तिदा 15 15 L मय्यावेश्यमनस्तात ! 10 | 23 C महिमानं तथा ऽऽत्मनः 3 38 b मरणाय प्रयोजितः 4 47 महिषी कालयन्त्रिता 2 52 b मर्त्यस्य कृच्छ्रोपनतैः 13 30 C • महीयसां पादरजोऽभिषेकम् 5 32 32 C मर्त्यस्य ते ह्यमर्त्यस्य 3 21 G महेन्द्रभवनं साक्षात् 8 मर्त्यादिषु यथार्हतः मर्त्यासद्धीः श्रुतं तस्य 14 19 b महेन्द्रमलयादयः 14 3335 d 15 | 26 C महोरथं तार्क्ष्यसुतो यथाऽग्रहीत् 8 26 b मर्त्यास्तन्मयतामियात् मत्यविट्क्रिमिभस्मसात् मलानि जटिलो दधत् महत्सङ्गो दुरन्वयः महापुरुष ईश्वर: महाभागवतस्य च महाभागवतोत्तमः महाभागवतो महान् 1 26 b. माघे च सितसप्तम्याम् 1423 a 15 37. b मातरं मम चाऽग्रहीत् 7 6 a 12 | 21 b मातृमृष्टमलङ्कृतम् 5 19 d महत्तमाग्रण्य उरुक्रमात्मनः 11 1 b मातृष्वसेयो वश्चैद्यः 1 3222 a 6 36 ७ मातृष्वस्रात्मजौ तव 1 45 b 8 53 b मातृहीना बिभर्म्यहम् 2 55 55 b 10 | 43 b | मादृशो गृहमूढधीः 14 1 d 7 1 b मानवो मनसि स्थितान् 10 ❘ 9 b P 10 b मानस्तम्भविवर्जितः 4 33 f 43 Jalkate श्लाक: Bala Appendix - I अध्याय: श्लोकः पादः मानं जनादविदुषः करुणो वृणीते मानोऽवमानोऽसूया च मा भैष्ट विबुधश्रेष्ठाः ! 9 11 15 | 43 C 4 26 b माहात्म्यं तस्य सूच्यते मिथोऽभिपद्येत गृहव्रतानाम् a मीमांसमानस्य समुत्थितोऽग्रतः 37 b 5 30 b 8 20 1 co a मा भैष्टेति सुरान्विभुः मामनादृत्य दुर्मते 10 | 57 b मुकुन्द चरणाम्बुजम् 6 9 Q ch 26 मुक्तः स्वेनैव तेजसा 5 45 d मामप्युद्दिश्य निर्मलम् मामप्रीणत आयुष्मन् मा मां प्रलोभयोत्पत्त्या 7 15 d | मुक्तादामपरिच्छदाः 4 10 d 9 33335 a मुक्तिस्तेषां न हि बहुमता नारसिंहाऽपरैः 8 42 d 102 a | मुख्योऽप्यत्र महा नसुः 2 45 b माययान्तर्हितैश्वर्यः 6 29 c मुग्धस्य बाल्ये कैशोरे 12 a मायया विसृजन्गुणान् 2 22 d मुञ्च मुञ्च महाभाग ! 7 8 C मायानृसिंह प्रणताः स्म नित्यम् co 8 46 ० मायाभिस्सन्निधैश्च 5 43 c माया मनःसृजति कर्ममयं बलीयः 9 21 to a मुनिभिः कमलासनः • मुनीनामुपशृण्वताम् मुने राजगरस्य च 10 33 b 1 14 d 13 11 d मायामनुज ईश्वरे 1 28 b मुनेर्दुष्ट मिवेन्द्रियम् 5 38 d मायामयं सदुपलक्षणसन्निवेशम् मायामात्रं न वस्तुतः माया यदात्म परबुद्धिरियं ह्यपार्था मायायोगोऽनुवर्तते मायासुखाय भरमुद्वहतो विमूढान् मायाहिंसा च मत्सरः 9 31 2 47 9 36 ० मुनेः श्रुत्वा सुरेश्वरः 13 46 b 135 ० मुन्यन्तं हरिदैवतम् 155 b b मुन्यन्तेनाऽपि धर्मवित् मुन्यन्तैः स्यात्परा प्रीतिः 15 11 b 157 C 9 43 d | मुमुक्षुस्त्वा मुपाश्रितः 10 | 2 d 15 43 d मुमूर्षणाञ्च मन्दात्मन् 8 12 17 मायिनां परमाचार्यम् 10 53 C ० मुहुः श्वस्वन्वक्ति हरे जगत्पते 7 37 मार्कण्डेय मुखात्प्रभो ! 1 44 d मुहूर्तेऽभिजितीश्वरः 10 67 मासक्षणि युतान्यपि 14 | 23 d मुह्यन्ति यद्वर्त्मनि वेदवादिनः 5 13 C मासि प्रोष्ठपदे द्विजः 14 | 20 |b | मूढा यमनुशोचथ 2 44 * 44अध्याय: श्लोकः पाद: Appendix - 1 अध्यायः श्लोकः पाद: मूढेषु वे महदनुग्रह आर्त बन्धो ! 9 42 c मूर्धन्य कलाम्बुभिः 5 21 य मूर्ध्नि बद्धाञ्जलिपुटाः 8 39 मृगतृष्णा मुपाधावेत् 13 28 मृगोष्टखर मर्काखुः 14 10 a मृतन्तु नित्य याच्या स्यात् 11 19 C 6 यइच्छयेशः सृजतीद मव्ययः C ०. य एतत्कीर्तयेन्मह्यम् य एतत्पुण्य माख्यानम् य एते पितृदेवानाम् य एव रक्षत्यवलुम्पते च यः 2 39 3 10 14 a 10 46 a 5 56 co a 2 888 39 b मृते न प्रभृतेन वा मृत्युर्माभून्मम प्रभो ! 11 18 b य एष रजन्नपि काल ईशिता 1 11 e 3 35 35 d यक्षरक्षः पिशाचेशान् 4 6 C मृत्युर्मे भविता न वा 5 47 d यक्षाः किम्पुरुषास्तात 9 38 C मृत्योरपि जिघांसतः मृत्योपायुञ्च सोत्सर्गम् 10 | 29 d यक्षो गन्धर्व एव च 7 52 b 12 ❘ 27 a यजस्व योगेन च कर्म हिन्वन् 10 12 d मेखलाजिनवासांसि मेदस्त्वङ्मांसशोणितम् मेनिरे चाऽसुरं हतम् मैवं वरोऽसुराणां ते 3 12 4 a यजेत पुरुषं पृथक् 14 16 d 15 d यज्ञो धर्ममयः पुमान् 2 11 b 4 30 d यत आयुर्व्ययः परम् 6 9 b 10 | 30 a मोक्ष्योर्थ पदवीं गतः 7 9 यतमन्युरभाषत d यतो न कश्चित् क्वच कुत्र विद्वान् 9 51 d 6 23 ct а मोदेत साधुरपि वृश्चिकसर्प हत्या 9 14 b यतो यतो निस्सरति 1533 а मोहेन च बलीयसा 6 13 b यत्तत्रगुरुणा प्रोक्तम् 5 3 a मौनमात्मविमर्शनम् 11 9 d यत्पादपङ्केरुहसेवया भवान् 15 68 C मौनव्रत श्रुततपोध्ययनस्वधर्म- 8 46 a यत्पुमा विन्दते परम् 11 2 d मौनं चरन्ति विजने न परार्थनिष्ठाः 9 44 b यत्र गङ्गादयो नद्यः 14 | 30 C मौनेन भक्तयोपशमेन पूजितः मौनेन भक्तयोपशमेन पूजितः म्लान श्रिय मधोमुखम् 10 ० यत्र चित्रवितानानि 50 સ 4 10 a 15 77 C यत्र स्फाटिककुड्यानि 4 9 t 10 5 48 b यत्र यत्र च मद्भक्ताः 10 19 co a 45 115 अध्याय: श्लोक: पाद: •Faltrate Appendix - 1 श्लोक: पाद: यत्र यत्र द्विजा गाव: यत्र यत्र हरे रर्चा 2 12 a 14 | 30 a यथाऽभ्रपिहितं रविम् यथा भ्राम्यत्ययो ब्रह्मन् 3 (A) 16 b 5 14 a यत्र विद्रुम सोपानाः 4 9 a यथा मनोरथः स्वप्नः 2 48 € यत्र हि ब्राह्मणकुलम् 14 | 29 c यथा मयूख सन्दोहा: 10 | 58 C यत्राऽऽत्मा हरिरीश्वरः 4 22 b यथाऽम्भसा प्रचलिता: 2 23 a यतोद्भवस्तत्र गतं मनुष्यम् 2 37 C यथा यथा भगवत: 10 | 40 a यत्सर्वत्र तदीक्षणम् 7 57 d यथायैरञ्जसा रतिः 7 31 C. यत्साधोऽस्य कुलेजातः 10 18 C यथा वस्तुतया स्मृतः 15 58 b यत्स्वार्थ कामयोरैक्यम् यथाचोपचिता कीर्तिः 15 65 C 15 | 29 a 10 | 52 C यथा विप्रमुखे हुतैः 14 18 d यथा त्रिवर्गं गुरुभिः 5 53 a यथा वैरानुबन्धेन 1 26 a यथा दुःखमयत्नतः यथा देशं यथा कालम् यथा न पशुहिंसया यथा नभः सर्वगतं न सज्जते यथाऽनलो दारुषु भिन्न ईयते यथाऽनिलो देहगतः पृथक् स्थितः यथा नृसिंहौजसि सोऽसुरस्तदा यथाऽऽन्त्रमाली द्विपहत्यया हरिः 2 2 8 24 co 6 8 d यथा संलभते रतिम् 7 35 a 14 11 C यथास्थानं विनिर्दिशेत् 12 27 * 15 7 b यथाऽऽहभगवान्राजन् 10 | 24 C 2 43 C यथाहि पुरुषस्येह 43 43 10 | 23 b यथोपजोषं भुञ्जानः 4 19 C 8 30 d यथोपानत्पदश्शिवम् 15 17 d यथाऽन्धोह्यन्धनायकः 6 3 dयद नर्थेऽर्थकल्पनम् 6 2 d यथा पृथग्भौतिकमीयते गृहम् 2 42 6 यदनिन्दत्पिता मे त्वाम 10 15 C यथा प्राक्तनजन्मनि 10 | 37 d | यदन्यत्राऽपि दृश्येत 11 25 35 C यथा भक्तयेश्वरे मन: 1 29 b | यदर्थ इह कर्माणि 7 43 a यथा भगवतीश्वरी 35 ० यदर्थमिह पूरुषां 7 45 b 46 a | यथाहि यूयं नृपदेव ! दुस्त्यजात् b यथोक्तब्रह्मवादिभिः 6 7 a 1568 a अध्याय: श्लोकः पादः Chirata Appendix - 1 श्लोक: पाद: यदशिक्षगुरोर्भवान् यदहम्मताक्रियाः यदाकल्यः स्वक्रियायाम् यदा ग्रहग्रस्तव कचिद्धसति यदाऽऽचार्यः परावृत्तः यदाऽतिहर्षोत्पुलकाश्रुगद्गदम् 5 22 12 29 d यद्ब्रह्मणि परे साक्षात् यद्ब्रह्मपद मव्ययम् 15❘ 64 a f 18 ៦ 12 23 a यद्भागवत माहात्म्यम् 7 37 a यद्यज्जनो भगवते विदधीत मानम् ↑ 4 9 11 C C نا 5 54 a यद्यस्य चाऽनिषिद्धं स्यात् 15 | 66 a 7 36 C यद्यस्य जन्म निधनं स्थितिरक्षणञ्च 9 31 C यदात्मजाय शुद्धाय 4 45 C यद्वदन्ति यदिच्छन्ति 147 C यदादेवेषु वेदेषु 4 28 a यदा सिसृक्षुः पुर आत्मनः परः 1 10 a यदि दास्यस्यभिमतान् 3 35 a यन्नरिष्यति कर्हिचित् यन्निबन्धोऽभिमानोऽयम् यन्मयं सचराचरम् 3 38 1 24 a d 14 15 35 d यदि रासीशमे कामान् 10 17 a यन्मां त्वं परिपृष्टवान् 10 | 41 D यदि श्रद्दधते वचः यदि सेवेत तान्भिक्षुः यीश्वरे भगवति यदुक्तया न प्रबुध्येत 7 17 6 यन्मूलाः स्युर्नृणां जह्यात् 13 33 C 15 36 ० यन्मूलांन्मूल परशो: 5 17 C 7 31 ic यन्मेऽर्पितश्शिरसिपद्मकरः प्रसादः 9 26 d 6 3 a यन्मैथुनादि गृहमेधिसुखं हि तुच्छम् 9 45 a यदृच्छयाऽऽगतस्तत्र यदृच्छया लोक मिमम् यदृच्छोपनता दहम् यदेष सर्वभूतानाम् यदेष साधु हृच्छयः 7 7 C यम एत दुपाख्याय 2 59 a 13 24 a यमस्यप्रेतबन्धूनाम् 2 27 C 13 | 36 6 यमः स्वयमुपागतः 2 36 d young age 6 co 7 C यया तुष्यत्यधोक्षजः 6 30 d On 8 51 C aat दैत्येश्वराश्रमम (a) 3 14 2. यद्दत्त्वा न निवर्तन्ते 4 22 ር यात्मजोऽधिकाराद्या: 14 17 अ 2 48 यद्दत्तं तद्ध्यनश्वरम् 14 | 26 d यद्धस्तमुक्तो नृहरिं महासुरः 8 27 6 यश्चित्तविजये यत्तः यस्त आशिष आशास्ते d यत्तया ह्यजितो जित: 47 104 € 14 13 d 15 | 30 a Chitale श्लोकः पादः Appendix - I Chitale श्लोकः पाद: यस्तां व्यनैषीद्वशमेष दुर्जनः 8 54 यस्ते शरणमीप्सितः 8 यस्तया मन्दभाग्योक्तः 8 13 a यस्त्विच्छया कृतः पुम्भिः 15 14 a यायावर्यं शिलोञ्छनम् 14 d | यावत्तेभर्तु रागमः यावदर्थमुपासीनः यावदर्थं यथा बलम् 7 12 d 146 a 11 16 b 12 13 d यस्त्विहेन्द्रियवानात्मा 2 45 C यावदर्थं व्यवहरेत् 12 | 6 C यस्मात्प्रियाप्रियवियोग सयोगजन्म- यस्मिन्महागुणा राजन् 9 17 a यावद्गुरुर्भार्गव आगमिष्यति 5 50 d 4 35 a यावद्देत्यपतिर्धारात् यस्मिन्यतो यहि येन च यस्य यस्मात् 9 20 a यावद्दैवोपपादितम् यस्मै यथा यमुत यस्त्वपरः परो वा 9 20 10 | 8 13 21 b | यावद्भ्रियेत जठरम् d यावन्नृकाय रथ मात्मवशोपक्लृप्तम् a यावन्मनस्त्यजेत्कामान् d यावल्लिङ्गान्वितो ह्यात्मा 7 13 C 14 11 d 149 1545 a 15 32 C 2 47 m यस्य नश्यति जन्मना यस्य नारायणो देवः यस्य नैसर्गिकी रतिः 4 37 a यस्य लक्षणं प्रोक्तम् 11 35 a यावानात्मा यथोच्यते 14 39 d यस्य साक्षाद्भगवति 15 | 26 a याहि त्वं शूद्रतामाशु 15 | 72 D यातना मृत्युहेतवे 1 41 d युक्तात्मन्यफला आसन् क्र 5 41 C याति तत्साम्यतां भद्रे ! 2 24 c युक्तास्समक्ष मुभयत्र विचिन्वते त्वाम् 9 47 C यात्यकल्यस्य विंशतिः 6 12 • युद्धोद्यमं परं चक्रुः 7 2 C यात्यनिन्धनवह्निवत् यात्रार्थं वाsधनो धनम् याथात्म्यञ्चाऽस्य वै हरेः यानातिष्ठन्मुनिर्गच्छेत् यान् वृणीषे वरान्मम या पति हरिभावेन यायाद्देवऋषे ! ब्रूहि 15 | 34 a | युधिष्ठिरो दैत्यपतेर्मुदा युतः 4 10 | 43 d | युवां वासं न चाऽर्हथः 11 29 11 1 C 15 15 b | युध्यनेनोपबृंहितैः 10 | 53 b 1 37 b 12 17 • यूयं नृलोके बत भूरिभागाः 10 | 48 a 2 6 यूयं नृलोके बत भूरिभागाः 15 | 75 a a यूयं भक्तया वयं नृप ! 1 30 d 14 1 c येनचाऽऽत्मा प्रसीदति 11 7 N • 48 अध्याय: प्लाक: पादः Appendix - 1 अध्याय: श्लाकः पाद: येन पापेन रत्नानि 8 47 a यं स्वधिष्ण्योपगतत्त्वजादयः co 8 16 c येन यत्र यतो नृप । 15 | 66 b यः प्रव्रज्य गृहात्पूर्वम् 15 36 a येनाऽऽत्मसाद्वीर्यबलौजसा कृताः 8 50 b यः श्रोता योऽनुवक्ते ह 2 44 13 येनेद मखिलं ततम् 3 34 b येनेदमादिपुरुषात्मगतं ससर्ज येनेन्द्रियप्राणमनोगुणां स्त्वम् येषां गृहा नावसतीति साक्षात् येषां गृहा नावसतीति साक्षात् येऽस्मत्पितुः कुपितहास विजृम्भितभ्रू 9 यैः स्वदेहः स्मृतो नाऽऽत्मा 8 43 b 3 33 b’ 10 48 C यः स्वीयपारक्यविभिन्नभावः र रक्षागृहीतवपुषापुनरन्वमंस्थाः रक्षा च क्षत्रलक्षणम् 6 22 C 8 43 d 11 22 15 75 C रजस्तमस्कान् प्रमिणो त्युरुश्रवाः ་་ 11 23 C रजस्तमश्च सत्त्वेन 15 25 3 15 37 a रजस्तमः प्रकृतयः 15 44 C योगस्यार्धं न बिभ्रति योगान्तरायान्मीनेन योगेन मीलितगात्म निवोतनिद्रः 15 29 b रजस्तमोभ्यां रहिते 1 37 C C 1523 • रजस्वलेस्तनूदेशः 13 12 C 9 22 32 C रजस्सत्त्वतमो धा 3 27 C योगेन वह्निमिव दारुषु नाऽन्यतः स्यात् । 47 d रजस्सृजत्येष पृथक् स्वमायया 1 10 b योगेश्वरैर्विमृश्याङ्घ्रिः 1527 c. रजः कुण्ठमुखाम्भोजम् 2 30 C योग्यकामैरपूरया 13 23 b रजः प्रमादः क्षुनिद्रा 15 44 योऽतिमात्रं विकत्थसे 8 12 b रत्नस्तम्भेषु पश्यन्ति 4 11 C यो न हिंस्याद्धर्मकामम् 6 5 a रत्नाकराश्च रत्नौघान् 4 17 a यो नो गतिं योगसिद्धामसाधुः 8 45 a रत्योपस्थं प्रजापतौ 12 26 62 ជ योऽन्धेन तमसाऽऽवृतम् 3 26 b रथं सूतं ध्वजं वाहान् 10 66 C योs वतीर्यात्मनोशेन 11 6 а 1341 c योऽसो लब्धवरो मत्तः 10 | 27 a यं कीणात्यसुभिः प्रेष्ठैः यं साधु गाथा सदसि to 16 C 4 36 a. रभसादृष्टदच्छदम् रसकूपामृतं पपी रसपालानिदं जगौ 2 30 b 10 1 62 d 10 63 d 49Paizate श्लोक: Balh Appendix - I Trailrale श्लोकः पाद: राकयाचाऽनुमत्या वा 14 23 C रुषा नृसिंहं गदयोरुवेगया co 8 25 d राक्षसौ तौ बभूवतुः राग लैब्यश्रमादयः 10 | 36 13 b रुषा प्रस्फुरिताधरः 5 25 d 3333 b रूप पेशल माधुर्य- 1570 a रागो द्वेषश्च लोभश्च 15 | 43 a रूपं धिया वस्तुतयोपवर्णितम् 10 50 b राजतश्चोरतरशत्रोः 13 | 32 a रूपं धियावस्तुतयोपवर्णितम् 15 | 77 b राजन्यदग्रपूजायाम् 14 36 C रूपं नृसिंह ! विभवाय जनाः स्मरन्ति 9 14 d राजन्यश्च जुगुप्सिताम् 10 | 20 रूपाणि चक्षुषा राजन् 12 | 28 a राजसूये महाक्रतौ 1 13 b रूपे इमे सदसती तव वेददृष्टे 9 47 a राजसेवकयोरिव राजं स्तद्भक्तिभाङ्नरः राजानः कृष्णवैरिणः राजा पाण्डुसुतः क्रतौ राज्य कोशबलामात्य- 10 16 d. रेमेऽभिवन्द्याङ्घ्रियुग: सुरादिभिः 4 12 15 67 d रोग: पातकनामिव 5 27 d 10 39 b ल 1 14 b लब्धे नवे नवेऽन्नाद्ये 12 19 C Ի 7 46 C लय मीयतुरञ्जसा 1 19 19 d राज्ञ आवेदय द्यथा 8 2 राजस्तद्रच आकर्ण्य राज्ञां ये गृहमेधिनाम् 噗 21 ● a लिङ्गैर्वर्णाश्रमादिभिः 5 राज्ञो वृत्तिः प्रजागोप्तः 11 51 d लिङ्गात्मनोलिङ्गगुणाश्च सन्ति d लीलाकथास्तव नृसिंहविरिञ्चगीताः 14 • लुब्धकेन प्रलोभिता 1 11 d 13 14 b 9 18 b 2 51 d रामवीर्यं श्रोष्यसि त्वम् रायः कलत्रं पशव स्सुतादयः रावणः कुम्भकर्णश्च 1 44 ० लुब्धको विपिने कश्चित् 2 50 a 7 41 a लुब्धानामजितात्मनाम् 13 31 b 1 43 C लोकतत्वविवित्सया 13 13 रिपवोऽपि सुरा नृप ! 4 36 ● लोकसन्तापनोऽसुरः 10 | 26 2 रिपोरभिमुखे श्लाघ्यः रुदन्त्य उच्चैर्दयिताङ्घ्रिपङ्कजम् रुधिरप्रियं तर्पयिष्ये 2 220 20 ० लोकस्य कुर्वतः कर्म 13 18 C 2 32 а लोकं पुनानामुनयोऽभियान्ति 10 48 b 2 ३ C लोकं पुनानामुनयोऽभियान्ति 15 75 b 50 अध्यायः श्लोकः पाद: Appendix - 1 अध्यायः श्लाकः पाद: लोका न यावन्नङ्क्ष्यन्ति 3 @ लोकानां धर्महेतवे 11 5 लोकान्साध्वनुगृह्णता लोकानां स्वस्तयेऽध्यास्ते लोकान् पुनानाऽन्यपरं वदामि किम् 1071 लोकान्यास्यति सुप्रजाः लोकान्विभावयसि हंसि जगत्प्रतीपान लोका यत्र चराचराः लोकाश्च निर्वृतिमिताः प्रति यान्तु सर्वे 9 लोकांश्च त्रीन् महासुरः लोकां स्त्रीन् सेश्वरान् नृप ! लोकेऽस्मिन्द्वौ गुरुत्तमौ लोकोऽयं मन्यते नरम् व वक्ष्ये सनातनं धर्मम् वचो वस्सर्वताश्शिवम् 11 6 C d वनं गतो यद्धरि माश्रयेत b वन्यैश्चरुपुरोडाशान् वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञैः वयमीशकिन्नरगणास्तवाऽनुगाः 5 5 d 12 19 a LO yang 8 co 52 ra а 8 55 а 10 22 d वयस्यान् पश्यत मृतान् 6 1 C क 38 b वयस्यै बालकैस्तत्र 5 54 C 14 2 b वयं किं पुरुषास्त्वन्तु 8 53 а 15 | 80 d वयं विभो ते नटनाट्यगायकाः co 8 50 a co 14 c वरदेशान्महेश्वर ! 10 15 b 4 5 b | वरदोऽहमनुप्राप्तः 3 17 C 1055 b वरं वरय एतत्ते 10 15 a 13 | 34 ६ वरं वृणीष्वाऽभिमतम् 9 52 C (2 1527 d वरः क्रूरनिसर्गाणाम् 10 30 C वरान्मे वरदोत्तम ! 3 35 b 11 5 ० वरान् यदति दुर्लभान् 4 2 d 6 1 6 वरांस्तस्याऽऽशु दुर्लभान् 4 1 2 वज्रसंहननो युवा वज्रसारामहौजसः वत्स आसीत्तदा ब्रह्मा 3 23 d वरांस्त्वं वरदर्षभ 10 17 b 10 | 61 b वरैलोकप्रलोभनैः 9 55 b 10 62 a वर्जयेत्तां सदा विप्रः 11 20 20 c वत्सप्रह्लाद भद्रं ते asोपायाश्च निर्मिताः aat यत्रादिदैत्ययोः वध्यता माश्वयं वध्यः वध्यमानास्सुरैर्भीताः 5 9 a वर्जयेत्प्रमदागाथाम् 127 а 10 5 45 ७ वर्णाश्रमाचारयुतम् 11 2 C 10 1042 5 34 d | वर्णितः पापनाशनः ८ वर्तमानः स्वकर्मकृत् 15 | 74 b 11 32 b 7 4 वर्तमानः स्वकर्मभिः 15 67 b 51 Appendix - 1 अध्याय: वर्तमानोऽविदूरेवा वर्तयन् स्वानुभूत्येह वर्त्मानमात्राधिषणाञ्च सूतम् वर्षाकांतपषाट्स्वयम् 10 5 46 15 62 15 | 41 40196 15 पाद: Halteste श्लोक: पाद: a C • C ८ वासुदेवे भगवति वासुदेवे भगवति विकल्पं जुहुयाचित्ते 1 13 C 7 15 35 C 13 43 a 12 20 • विकल्पे सति वस्तुनः 15 61 b वल्कलादिपरिच्छदान् वल्मीकतृणकीचकैः 12 21 d विकाराष्षोढशाचार्यैः 7 22 a 3 14 d विकारैर्व्यक्ति मीयुषो 3 ववन्दे परमेष्ठिनम् वशमानीय विश्वजित् 10 32 16 b विक्रीडतो यद्वदहिर्गरुत्मतः 8 00 28 26 28 C 26 Q. 4 7 वसन्दान्तो गुरोर्हितम् 12 1 b विचरत्समदृश्यत वसेऽन्यदपि सम्प्राप्तम् वाक्यै सत्यैः प्रियैः प्रेम्णा 1339 6 विक्रीडितं भगवतो रुचिरावतारै: • विचित्रवीर्याय पवित्रकर्मणे C 9 13 d 2 51 छ 8 00 40 b 11 C • विचित्रामसति द्वैते 27 k 13 27 C वाचमनौ स वक्तव्याम् 12 26 a विजृम्भणत्रस्त समस्त धिष्ण्यम् 5 49 b वाचं वर्ण समाम्नाये 15 53 C वाचि वैकारिकं मनः 15 | 53 b वाची शतन्त्या मरुदनि बद्धाः 5 31 ० विटपा इव शुष्यन्ति विडम्बमानस्य नृलोक मात्मनः वितत्य जालं विदधे 2 9 £ 10 71 ២ 2 55 50 C वादिनो वासवादयः 7 3 d वितत्रसु येन सुरारियूथपाः 8 17 Q. वादि वादां स्त्यजेत्तर्कान् 137 वानप्रस्थस्य वक्ष्यामि 12 | 17 a वितथाभिनिवेशोऽयम् विताय मामेष्यसि मुक्तबन्धः 2 48 a 10 13 d वानप्रस्थो यतिगृही 12 | 16 6 वित्तञ्चेहोद्यमवताम् 13 16 C वाराणसी मधुपुरी 1432 C • वित्तमच्युतनिर्मितम् 14 8 वार्ताभवन्त्युत न वाऽत्र तु दाम्भिकानाम् 9 वार्ता विचित्रा शालीन 46 11 16 a वासुदेवार्पणं साक्षात् 143 € विदन्त्यात्मानमात्मस्थम् वासुदेवे परे तत्त्वे 1 15 ७ 52 वित्तेषु नित्याभिनिविष्ट चेताः विदधुः कदनप्रियः विद्याधरमहोरगाः 6 21 а 2 13 1 9 ० 8 37 Q. d अध्यायः श्लोकः पादः Appendix - I अध्याय: श्लोकः विद्याधरा अप्सरसश्च पाण्डव ! विद्यार्थरूपजन्मादि विद्यां पृथग्धारणयाऽनुरुद्धाम् विद्याः कलास्ते तनवश्च सर्वाः विद्वन्मान्यसकृन्नरः विद्वानपीत्थं दनुजाः कुटुम्बम् co 6 विद्वांश्च दोषं परवित्तहर्तुः 6 21 विद्वषो दयिते पुत्रे 1 47 4 14 4 33 १० विभावसु रिवैधसः • विभ्रष्टाभरणस्रजम् 8 46 a 3 32 7 43 22 R विमनस्कं वृषध्वजम् १० विमानशतसङ्कुलाः b | विमुञ्चति यदा कामान् 8 विमुञ्चेन्मुच्यमानेषु a 16 विमृशद्भिरसत्वरैः a विमोचितुं वामदृशां विहार- 10 | 61 b 10 1 68 109 d CL a 14 15 C to 3 13 *- f 2 29 b 7 24 d 6 23 c विधत्स्वानन्तरं युक्तम् 3 12 C विमोहितधियां दृष्टः 5 11 C विधर्मः परधर्मश्च विधिना येन चाऽअसा 15 12 a. वियोग: कर्मसंसृतिः 2 25 d 14 1 • विरक्तो रक्तवत्तत्र 146 ८ विधेहि यदि मन्यसे 3 7 विरज्येत यथा राजन् 11 34 C विनष्टां त्रिपुरालयैः 10 56 d विरराम महामतिः 10 5 15 b विना ज्ञानेन देहिनाम् विनिद्रा वायु भोजनाः विन्दते तत्स्वरूपताम् 4 2 60 + विरागः सर्वकामेभ्यः 13 | 35 a 23 • विलक्ष्य विस्मितः प्राह 3 16 C 1 27 d विलज्जो नृत्यति क्वचित् 4 41 b विपक्षं श्रयताऽसता 10 5 26 विपश्यतां लोकगतिं विमोहः 2 37 विप्रचित्ते मम वचः 2 5 10 विप्रवृत्तिश्चतुर्धेयम् 11 16 C विप्रशापात्पदच्युतौ 1 32 विप्रस्याध्ययनादीनि 11 14 et 8 विप्रात् द्विषड्गुणयुता दरविन्दनाभ 9 10 a विबुधा दानवान्प्रति 7 2 b विलोक्य देवः कृपया परिप्लुतः b विलोक्यभग्रसङ्कल्पम् a. विविक्त इति होचतुः ० विवित्सुरिद मप्राक्षीत् d विवृत्तताम्राक्षमशेषधिष्ण्यपाः विवेकास्मृतिरेव च विवेकेनोशताऽऽत्मना d विव्याध कालप्रहितो विलीनः 9 10 5 b 10 61 a 5 48 d 13 15 C 4 13 b 2 26 d 7 24 b 2 56 d 53 bih hibate श्लोकः पादः Appendix - 1 अध्याय: श्लाक: पाद: विशीर्णरत्नकवचम् 2 29 विशुद्धानुभवानन्द- विश्वस्य सर्गस्थिति संयमान्गुणैः विश्वावसुस्तुम्बुरु रस्मदादयः विश्वोऽथ तैजसः प्राज्ञः 4 24 8 40 a वीर्याणि लीलातनुभिः कृतानि ० | वृतः काव्यः किलाऽसुरैः • वृतोऽमात्यैः कतिपयैः 7 36 b 10 5 1 b 13 13 C 4 14 b वृत्तिश्च स्वामिनो भवेत् 11 15 d 15 | 54 C विष्णु द्विजक्रियामूल: विष्णुपक्षैः प्रतिच्छन्नैः 2 11 • а 5 7 62 C विष्णुपारिषदास्सर्वं 8 39 a विष्णुप्राणादिवौकसः 2 9 d विष्णोर्दासवदर्चति विष्णो नालायितोऽर्भकः विष्णो लोकं यदृच्छया विष्णोर्वा साध्वसौ किं नु ? विष्णोवीयपबृंहितम् विष्णोः पादोपसर्पणम् विष्वक् स्फुरन्तं ग्रहणातुरं हरिः विष्वग्भुजानीक शतं नखायुधम् विसृज्य तस्यानुचरानुदायुधान् विस्तरात्स्वजनार्पणात् विस्फूर्जितेन लुलितास्तु ते निरस्ताः 9 विस्रस्तकेशाभरणाः शुचं नृणाम् विहितानि द्विजन्मनाम वीरं माऽर्हथ शोचितुम् वीर्याणि गीतान्यृषिभिर्जगद्गुरोः 2 20 5 35 5 17 c वृत्तिस्सङ्करजातीनाम् वृत्तीश्च कुल्याः पशुभृत्यवर्गान् वृत्त्यास्वभावकृतया वेताला स्सहकिन्नराः वेददृग्भिः स्मृतो राजन् a | वेदा वर्णाश्रमाः क्रियाः 11 30 a 6
18 d 11 32 a 8 38 d 11 31 C d | वेदगुहावतिबलौ मधुकैटभाख्याँ 9 37 b 2 12 b 1 15 35 || वेदितुं तव सुव्रत ! 4 45 b 5 10 36 a वेदेदमसुरश्रेष्ठ 13 20 а 10 46 b | वैकुण्ठपुरवासिनाम् 1 34 K 6 7 b वैतानिकेन विधिना हि 14 17 C Co 8 29 a वैदूर्यस्तम्भपङ्कयः 4 9 ww d 8 22 d वैद्युता इव वह्नयः 10 60 d 8 31 b वैरभावेन तो हतौ 10 35 d 154 d वैराग्यं परितोषञ्च 13 | 34 C 23 d वैरानुबन्धतीव्रेण 1 46 a 2 32 • वैरेण पूतपाप्मानः 1 28 C 11 13 d | वैशारदी धी: श्रद्धातः 7 17 C 6 वैश्यस्तु वार्ता वृत्तिः स्यात् 11 15 a 10 71 ८ वैषम्यमिह भूतानाम् f 23 C 54:bitate श्लोकः पादः Appendix - 1 अध्याय: श्लोक: पाद: व्यक्तं त्वं मर्तुकामोऽसि 8 12 a व्यक्तं जन्माप्ययप्रोक्तम् 7 29 C व्यक्तं विभो स्थूल मिदं शरीरम् 3 33 शत्रव स्त्वेवमादयः शनैर्निर्गुणतामियात् a शपतो रसकृद्विष्णुम् 14 44 b 11 32 12. 1 18 a व्यतनो द्विततं यशः 10 51 b शब्दयन्त्य इतस्ततः 4 11 b व्यतीपात दिनक्षये 14 21 b शमोदमस्तपरशौचम् व्यपेतं लोकशास्त्राभ्याम् 13 45 C व्यलुम्पन्राजशिबिरम् व्यवसायेन तेनैव व्यसुभिर्वाऽसुमद्भिवां व्याख्यारहो जपसमाधय आपवयः व्यात्तान नान्तं विलिहन्स्व जिह्वया व्यात्तास्यनासं हनुभेद भीषणम् 7 6 a शम्भोः प्राधनिकं व्यधात् शयान मसृगाविलम् 11 21 a 10 65 ayan d 2 29 d 3 30 8 a शयानस्येव न स्वतः ษ 7 29 3 37 a शयानः प्रपिबन् ब्रुवन् 4 998 39 द्य 9 46 b शयानी हृदि निभित्र 10 37 а 8 30 b शयिष्यमाण स्तम ईरयत्यसौ 1 10 d 8 21 d शरणं ययुरच्युतम् 4 21 d व्याधिभिर्जरयाऽथवा 12 23 16 शरनिर्भिन्नहृदयम् 24 29 C व्यापकोऽसङ्गयनावृतः व्याप्तिञ्च भूतेष्वखिलेषु चाऽऽत्मनः 8 18 व्याप्य व्यापक निर्देश्यों हि 7 19 ० । शरन्तु जीवं परमेव लक्ष्यम् 15 42 Q. b शरं धनु रुपाददे 10 67 b Q 28 C शरं धनुषि सन्धाय 10 | 57 C व्यालो यथाऽऽखं कुलिशाक्षतत्वचम् 8 29 b शरं धनुषि सन्धाय 10 | 67 C व्रतत्यगो वटोरपि 15 | 38 शरीरं पौरुषं यावत् 6 10 C व्रियतामीप्सितो वरः श 3 17 d शरीरिण स्संसृति चक्रशातनम् शर्करा कण्टकादिभ्यः 7 39 b 15 17 C शकुनिं शम्बरं धार्ष्टिम् शण्डामार्का वौशनसी 2 18 a शान्तस्य समचित्तस्य 13 19 C 5 48 C शान्तास्सन्यासिनो ऽमला 4 22 d शण्डामक सुतौ तस्य शतबाहो । हयग्रीव! 5 1 C शासनं किम्बलोऽत्यगाः co 8 7 d N Q शास्त्रेण चक्षुषा वेद 15 56 C 55 chirate श्लोकः Bath Appendix - 1 अध्यायः श्लाक: पाद: शिक्षित मे मधुव्रतात् शिरः कायाद्धरामि ते शिशुपाल करूषजी शिश्रोऽ ऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् ७ शुक्लो राकोत्तरं स्वराट् शुद्धानिनोऽधिबुभुजे प्रसभंतनूजैः 13 35 b शैलाद्रोणीभिराक्रीडम् 4 18 a 8 14 6 शैला स्समुत्पेतु रमुष्य रंहसा 8 33 C 10 1 38 6 शोकमोहभयक्रोध 13 33 a 40 b | शोकमोहभयप्रदाः 7 28 Q 15 | 54 6 शोकमोहौ भयंमदः 15 | 43 b 8 44 a शोकश्च विविधः स्मृतः 2 26 b शुन श्शेप इव प्रभुः 5 46 d. शोकाग्रिना सकलयोनिषु दह्यमानः 9 17 b शुश्रुवेऽनुपपाठ च शुश्रूषतीनां दिश यत्र यास्यसि 5 3 b शोचे ततो विमुखचेतस इन्द्रियार्थम् 9 43 C 2 34 d शौर्य वीर्य धृतिस्तेजः 11 22 а शुश्रूषयाऽनुषङ्गेण 15 73 C የጎ श्रद्दधानो जितेन्द्रियः 12 6 מ शूद्रस्य द्विजशुश्रूषा 11 15 C श्रद्दधानो यथा कालम् 14 4 C शूद्रस्य सन्तति शौचम् 11 24 a श्रद्धया तत्कथा याञ्च 7 333 a शूराणां वध ईप्सितः 2 20 d श्रद्धया विधिवत्पात्रे 15 5 C शूल मुद्यम्य सदसि C 2 3 श्रद्धयोपहृतं काऽपि 13 38 a शृणुतानन्तरं सर्वे शृण्वत्या स्सदः कथाः शृण्वन् भगवतोऽभीक्ष्णम् शेते जीवेन रूपेण 2 10 5 C श्रद्धया च सपर्यया 14 41 b 1 21 d. श्रयेत हिम वाय्वग्नि 12 20 C 14 4 a श्रवण स्तिस्र उत्तराः 14 24 14 38 C श्रवणं कीर्तनञ्चाऽस्य 11 11 a शेतेऽन्धं प्रापित स्तमः 6 11 ď श्रवणं कीर्तनं विष्णोः 5 23 क्ष शेषं गृहेषु सक्तस्य शेषं सुखं जीवति यद्विवर्जनात् शेषे तद्वीक्षिताऽपि वा शेषे स्वतो निजसुखानुभवो निरीहः शेषे स्वत्वं त्यजन्प्राज्ञः 9 32 14 15 C co 6 C 13 श्राद्धं पित्रो यथावित्तम् 14 20 € 5 37 ० श्राद्धं कुर्यात्र विस्तरम् 15 3 d 13 18 d श्रुतमेतन्मयापूर्वम् co 6 34 a 6 श्रुतेषु दृष्टेषु गुणेष्ववस्तुदृक् 4 34 b श्रुत्वा कृष्णं परं ब्रह्म 15 79 C 56 Chitate श्लोकः पाद: Appendix - 1 Chalkate श्लोक: Bala श्रुत्वा तदनुवर्णितम् श्रुत्वा तदप्रियं दैत्यः श्रुत्वाऽनुभाव मकुतोभयमेति लोकम् | 10 47 8 1 b. 8 3 a च d श्रुत्वा पुत्र गिरो दैत्यः 5 6 a श्रुत्वा स्वधामाप्ययमङ्ग मेनिरे 8 16 d स एव तं शाकुनिक श्शरेण स एव वर्णाश्रमिभिः स एव विश्वं परमस्स्वशक्तिभिः स एष आत्मास्वपरेत्यबुद्धिभिः स एष त्वया भिन्नवक्षा न शेते ลง 2 56 C 4 15 a co 8 9 C 5 13 а 8 ६० 49 C श्रुत्वेहितं साधुसभसभाजितम् 11 1 a स एष नीतो भवता दशा मिमाम् 8 50 c श्रयतां कित्र्वविदितं 3 8 C स एष भगवान् राजन् ! 10 51 а श्रेयसीचोत्तरोत्तरा 11 16 d सख्यमात्मनिवेदनम् 5 23 d श्रेयस्कामा महाभागा: 9 54 C सख्यमात्मसमर्पणम् 11 d श्रेयस्कामोह्यभीक्ष्णशः 14 | 34 श्रेयोऽमोघं तदायुषः 14 225 d. सङ्कल्प इह कर्मण: d) सङ्गरहस्यं रुचिराश्च मन्त्रान् 7 4 44 b 6 17 b श्रेयो विधाता दायासात् 6 14 • सङ्गेन साधुभक्तानाम् 7 32 C लक्ष्णया देशकालज्ञः 2 19 C सङ्घातन्तु यथार्हतः 12 24 d श्लाघयन्तिह्यसत्तमाः 15 37 d सङ्घाता न विविच्यते 1 9 b श्ववृत्तिर्नी सेवनम् 11 20 20 b सचाऽन्यः प्राणदेहयो: 2 45 d श्वसन् प्रकृतिदारुणः 8 5 श्वित्रो न जातो जिह्वायाम् 1 18 C ष • सञ्चोदितप्रकृतिधर्मिण आत्मगूढम् सञ्चोदित स्तदखिलं भवतः स्वरूपम् 9 सटावधूता जलदाः परापतन् 9 33 b 20 d 8 32 а षड्वर्गसंयमैकान्ताः स इत्थं दैत्यपतिना 15 | 28 a सतत्करस्पर्शधुताखिलाशुभ: 9 6 a स स तत्कीचकवल्मीकात् 3 23 a 13 19 a स तत्रतत्रोभयसिद्धि माप्नुयात् 1 11 C स इत्यनिर्जित ककुप् 4 19 a स तस्य हस्तोत्कलित स्तदाऽसुरः 8 26 ईश्वरः काल उरुक्रमोऽसौ 8 9 च सती परपरिग्रहम्. 7 8 d स उत्तम श्लोकपदारविन्दयोः 4 43 d स तु जनपरितापं तत्कृतं जानता ते 18 52 C 57 अध्याय: श्लोकः पाद: Appendix - 1 italizate श्लाक: पादः स तेनेत कर्माणि 15 | 66 C स तेपे मन्दर द्रोण्याम् 3 2 a सत्त्वञ्चोपशमेन च 15 | 25 b सत्त्वप्रकृतयः क्वचित् 15 44 सत्त्वं तवप्रियतमां तनुमामनन्ति 9 37 d सत्त्वं बृहद्वन्धुरमीश सृष्टम् 15 41 सत्सङ्गाच्छनकै स्सङ्गम् सदसस्पतयोऽप्येके सदाऽऽप्रतीहया दुःखम् सदा सन्तुष्टमनसः सदा समुद्विग्ग्रधियामसद्ग्रहात् ० सदीनो राजसेवकः 14 5 a 1521 c 7 44 C 15 17 5 b 5 15 a सत्त्वं रजस्तम इति 1 7 а स दृष्ट्या दर्शये नृणाम् 13 10 d सत्त्वं विचित्रासुरिरंसु रीश्वरः सत्त्वं सुरगणान् विष्णु रुपबृंहय ते मुहुः 1 सत्त्वं सुरानीक मिवैधयत्यजः 10 C स देशः श्रेयसां पदम् 14 30 b 12 b सद्विजोऽजो जगाद यम् 11 13 .0 b 1 11 सधूमाग्रिस्तमांमयः 3 4 b सत्त्वेन चित्तं क्षेत्रज्ञे 12 29 e सन दृश्येत कर्हिचित् 2 44 d सत्त्वैकतान मतयो वचसां प्रवाहै: 9 8 b सनन्दनादयो जग्मुः 1 35 C सत्पात्रं यत्र लभ्यते 14 | 28 d. स निरीक्ष्याम्बरे देवम् 3 2 24 a सत्यञ्च’ ब्रह्मलक्षणम् 11 21 d स निर्ममे पुरस्तिस्रः 10 54 E सत्यसन्धो जितेन्द्रियः 4 32 b सन्ति विस्मृत्य वै पुमान् 13 | 27 b सत्यं कथय मामृषा 5 9 ७ | सन्ति ह्यच्युततां गताः 7 56 Q सत्यं गोविप्ररक्षणम् 11 24 d सन्ति ह्यसाधवो लोके 5 27 a सत्यं दया तपश्शौचम् सत्यं विधातुं निजभृत्त्यभाषितम् 11 8 a सन्तुष्टस्य निरीहस्य 15 16 a 8 18 a सन्तुष्टः केन वा राजन् 15 18 a सत्यात्मन स्सख्यु रशेषदेहिनाम् 7 40 ० सन्तुष्टा लोलुपा दक्षाः 11 28 a सत्यानृतं तु वाणिज्यम् 11 20 a सन्तुष्टोऽहरहः कुर्यात् 15 11 C सत्यानृताभ्यां जीवेत सत्वं हि नित्यविजितात्मगुणः स्वधाम्ना | 9 सत्वात्मयोनि रतिविस्मित आश्रितोब्जम् 9 22 1235 11 18 ० सन्तोषः क्षान्तिरार्जवम् 11 21 b सन्तोषः समदृक् सेवा 11 9 a a सन्दष्ट दशनच्छदः N 58 Calzate श्लोकः Bbih Appendix - 1 अध्याय: श्लाक: पाद: सन्दीपयत वृश्चत सन्दोहाय यतोऽभयम् सन्ध्ये उभे च यतवाक् सन्नद्धो रथ मास्थाय 2 12 d सम्भाषणीयो हि भवान् 13 22 C 4 24 d सम्भोजशयनासनैः 5 38 b 12 2 C सम्मार्जनोपलेपाभ्याम् 11 26 2 10 67 a सम्यग्भवन्ति नैतानि 15 4 सन्नादयन्ती ककुभः 4 25 C सम्यग्विधार्यतां बालः 5 7 a सत्र्यस्याहम्ममात्मताम् 12 24 b स यदाऽनुवृतः पुंसाम् 5 12 a सपनैर्घातितः क्षुद्रैः " 2 a 6 स येन संख्ये पशुवद्धत स्तम् 8 46 C सपनैर्निहतो युद्धे 2 2228 ८ स रक्षिता रक्षति यहि गर्भे 2 38 38 d 735 सद्यभिव्यक्तपरात्मदर्शनः 9 6 b सरांसि पुष्करादीनि 14 31 rts a सप्तद्वीपवती मही 4 16 b सरीसृपविमक्षिकाः 14 103 10 ० सभासु सत्रेषु तवाऽमलं यशः 8 54 a सर्गस्थानसमाम्नायैः 7 €24 C समस्तनिगमानहन् 1027 व सर्गस्थित्यप्ययेशस्य 10 44 a समः प्रियसुहृद्ब्रह्मन् 1 1 a सर्पः पदा हत इव 8 5 ग ट समाम्नातं यतेरपि समहितधियोऽमलाः समुक्त सङ्गे रिषितोऽपवर्गः समुक्तान्ध्योऽतिदुर्लभः 4 23 to 24 12 | 11 24 6 सर्व एव वयं मुने b | सर्व कर्मसमर्पणम् d. सर्वगस्सर्ववित्परः 李 16 b 15 64 2 22 ल 1437 73 d 6 6 5 ० सर्वजीवात्मतर्पणम् समुन्नीय निजाश्रमम् 7 12 b सर्वतो गोप्तसन्त्रासान् 10 29 C समेनाऽत्युपधावनैः 2 6 d सर्वतोऽभिविशङ्किनाम् 13 31 d सम्परेतस्य दुःखितः 2 17 b सर्वत्र तापत्रय दुःखितात्मा 6 20 20 C सम्प्रत्यमत्री गोविन्दे 1 17 c सर्वत्र लभ्यते देवात् 6 7 c सम्प्रीयते दुरित दुष्टमसाधुतीव्रम् 9 39 b सर्वत्र सदसन्मये 13 4 d सम्बन्धा दृष्णयः स्नेहात् सम्भवश्च विनाशश्च 1 30 C सर्वदेवमयो नृपः 11 20 f N 26 a सर्वभावेन साधवः 9 54 b 59अध्याय: श्लोक: पादः Appendix - 1 अध्याय: श्लोक: पाद: सर्व भूतसुहृच्छान्तः सर्वभूतात्मनीश्वरे सर्वभूतात्मभूतं तम् सर्वभूतेष्वधोक्षजम् 133 7 3225 55 ० सर्वास्स्युर्यज्ञ सम्पदः 14 17 b 10 सर्वाः शिवमया दिशः 15 17 b 1 42 а सर्वे कुलाचला राजन् ! 14 33 12 15 b सर्वे प्राणपरीप्सवः 7 5 d सर्वमेत चराचरम् सर्वमैन्द्रियकं मृषा सर्वर्तुषु गुणान् द्रुमाः सर्वलाभार्पणेन च सर्वलोकगुरुं प्रभुम् सर्वलोकोपतापिनी सर्व वेदमयो विप्रः सर्व वेदमयो हरिः सर्वश्रेयोपपत्तये 2 48 Q 1429 6 सर्वे मनःप्रभृतयः सहदेवमर्त्याः सर्वेऽर्थकामाः क्षणभङ्गुरायुषः 9 49 b 7 41 C 4 18 b सर्व लोका स्सपालकाः 4 21 b 7 32 b सर्वे विस्मितचेतसः 2 58 b 10 16 b. सर्वेषार्माप भूनानाम् 7 51 a 拳 43 सर्वेषा मपि सर्वशः 11 17 10 | 20 e सर्वेषां प्रतिरूपधृक् + 10 21 d yang 11 7 b सर्वेषां भद्रमस्तु वः 4 26 b 4 26 d सर्वेषां लोकपालानाम् 3 38 2 सर्वसत्त्वपतीञ्जित्वा 4 7 a सर्वेषां समुदाहृतः 11 12 b सर्वं कुञ्जरशौचवत् 15 | 26 सर्वं तत्पुरुषात्मकम् 156 d सर्वेषु भूतेष्वधियज्ञ मीशम् सर्वेहोपरति स्तनुः 10 12 C 13 26 D सर्वं त्वमेव सगुणो विगुणश्च भूमन् 9 48 C सर्वेद्यमी विधिकरास्तवसत्त्वधानः 9 13 а सर्वात्मना न हिंसन्ति 10 | 20 a. सर्वे रुपायै हन्तव्यः 10 5 38 a सर्वात्मना महिगृणामि यथामनीषम् 9 12 • सलिला मीलितेक्षणः 4 42 d सर्वात्मा येन तुष्यति 11 12 d स वा अयं ब्रह्म गहद्विमृग्यम् 10 49 а सर्वा नियमचोदनाः 15 | 28 b सवा अयं ब्रह्म महद्विमृग्यम् 15 76 Q) a सर्वावयवसम्पन्नः 3 23 C सवा आशु विनश्यति 4 28 d सर्वासा माशिषां पतिम् 9 54 d स वान्ताश्यनपत्रयः 15 36 d स विजित्य दिशस्सर्वा: ណ to a 60 Halkala श्लोक: पादः Appendix - 1 अध्याय: श्लोक: पाद: सवै देहस्तु पारक्यः सवै पुण्यतमोदेश स वै बल बलिनाञ्चापरेषाम् स वै स्वामी स वै भृत्यः ससत्त्वमेवं परितोऽपि पश्यन् सस्नो दण्डमर्हति 7 45 C 14 | 28 ० साक्षान्निःश्रेयसात्मनः साद्रिद्वीपा चचाल भूः 8 8 b साधयिष्ये तथाऽऽत्मनः 10 5 2 साधव स्समुदाचारा: 00 8 19 a साधुपृष्टं महाभाग ! 昨 14 9 d साधुपृष्टं महाराज 2 b 3 5 3 10 10 19 4 a 14 2 ✡ Q C सह ओजो बलान्वितः 3 23 b साधूनामभयङ्करी 4 25 सह देहेन नश्वरैः 7 47 b साधो स्वमोहप्रभवाः कुतः परे 8 11 2 Sund संरम्भ दुष्प्रेक्षकराललोचनो 8 30 a सा नोपेयाय शङ्किता 9 सहस्राधिफलोदयः 14 34 1 सामान्यतः किं विषयोपपादनैः 2 d 7 40 d संरभ्य भययोगेन 1 27 C सायं प्रातरुपासीत 122 a संरम्भं सुदुरासदम् संवर्ताक इवांशुभिः 9 1 d सायं प्रात श्वक्षम् 125 a 3 3 b सायुज्यं चेदिभूभुजः 1 13 d संवादं तं निबोधत 2 27 संशय स्सुहाञ्जातः 1 3 C d सारञ्जुषाञ्चरणयोरुपगायतां नः साऽसज्यत शिच स्तन्त्याम् 10 6 31 d 2 52 a संसार कूप उरुमृत्युभये क्षिपन्ति संसार चक्रकदनादग्रसतां प्रणीतः 15 46 d सिञ्चन्त्य अत्रेः कुच कुङ्कुमारुणैः 2 32 b 9 16 • सिद्धचारणविद्याघ्राः 4 6 ঘ ल संसार चक्र मज कोऽतितरेत् त्वदन्यः 9 21 d सिद्धत्वादिह सर्वतः 6 25 d संसेवया त्वपि विनेति षडङ्गया किम् | 9 संसेवया सुरतरोरिव ते प्रसादः 50 ० सिद्धामृतरसस्पृष्टाः 10 | 60 a Ch 27 | C सिद्धैर्यज्ञावशिष्टार्थे: 14 15 a संस्कारकालो जायायाः 1427 а सीतारामाश्रमादयः संस्कारा यदविच्छिन्नाः संस्कार संस्कृतो द्विजः - साक्षाच्छ्री: प्रेषिता देवैः 11 13 а सुखमस्याऽऽत्मनो रूपम् 15 52 b सुख मैन्द्रियकं दैत्याः N a सुखाय दुःखमोक्षाय 14 33 b 13 26 a 6 8 a 7 44 a 61 talizate श्लोकः 32th Appendix - { अध्यायः श्लोक: पादः सुखायान्यापनुत्तये सुगुप्तमपि वर्णितम् सुतरां नृषु पाण्डव ! सुतं महाभागवतं महासुरः सुतानां सम्मतो ब्रह्मन् 13 | 25 1345 b. सृजत्त्य आक्रन्दनया विलेपिरे 2 32 d b सृष्ट्ा गुणव्यतिकरं निज माययेदम् 9 ४ 30 C 10 10 d सृष्ट्रा चराचरमिदम् 3 9 G 8 15 b सेतुप्राकार गोपुरान् 2 15 b 11 3 C सुतामपि रहो जह्यात् 129 C सुतो वदत्येष तवेन्द्रशत्रो ! сл 5 28 सुदत्य सुन्दरं मुखम् 4 11 सेवानुरूप मुदयो न परावरत्वम् सेवा स्वामिन्यमायया b | सेवेज्या ऽवनति र्दास्यम् सोद्यमो भोगवान्यथा 9 27 d 11 24 b 11 11 C 13 16 b सुनन्दकुमुदादयः सुपात्रं ब्राह्मणं विदुः सुप्तप्रबोधय सन्धी सुप्तस्त्वज्ञाननिद्रया सुयज्ञ इति विश्रुतः 8 co 39 b | सोऽध्यक्षः पुरुषः परः g 7 25 d 14 42 b. सोपहूतः कृतक्षणैः 5 54 £. 135 a सोऽयंते विधिकर ईश विप्रशापात् 00 56 C 6 3 ● सोऽयं निष्किल्बिषः साक्षात् 7 10 a 2 28 b सोऽसाविति नवेति च 13 14 d सुयज्ञो नन्वयं शेते 2 44 a | सोऽहं कथं नु विसृजे तव भृत्यसेवाम् 9 28 छ सुरानकदुन्दुभयोऽथ जघ्निरे 8 36 C सोऽहं प्रियस्य सुहृदः परदेवतायाः 9 18 a सुरासुरमहोरगैः 3 37 6 सोऽहं विकत्थमानस्य 8 14 a सुवासाः स्रगलङ्कृतः 1341 6 सौगन्ध्यप्रियदर्शनः 15 70 b सुशीलो मितभुग् दक्षः 12 | 6 a सौहृदं दुस्त्यजं पित्रो: 5 36 सुषुप्तिरिति वृत्तयः 7 25 b. स्तब्धं मच्छासनोद्वृत्तम् 00 8 6 C सुहृत्सुतत्स्नेहसित शिशूनाम् 6 17 C • स्तब्धोर्ध्वकर्ण गिरिकन्दराद्भुत- 8 21 C सुहल्लिङ्गधरः शत्रुः 5 38 C ० स्तम्भस्य मध्यदनुनिर्जिहानम् 8 19 b सूदयध्वं तपो यज्ञ- 2 10 C स्तम्भं तताडाऽति बल: स्वमुष्टिना 8 15 Q. सृजत्यवति लुम्पति 3 27 b स्तम्भे सभायां न मृगं न मानुषम् 8 18 d सृजत्यवत्यत्ति गुणत्रयेश: 9 T 62 स्तुत्वा वाग्भिः पवित्राभिः 10 25 C अध्याय: । श्लाक: Balh Appendix - f Shellzate श्लोकः पाद: स्तूयमानः प्रजेश्वरैः 4 3 d स्मरणं पादसेवनम् स्त्रियश्शूद्रा व्रजौकसः 7 56 b स्मरणं महतां गतेः स्त्रियाऽ करुणया विभुः 2 53 6 स्मरन्तो नाशयाञ्चक्रुः स्मरन्दैवगतिश्च ताम् स्त्रीणान्तु पतिदेवानाम् स्त्रीणां प्रियतमो नित्यम् स्त्रीत्वान्मातुस्तिरोदधे स्त्री बालानाञ्च मे यथा स्त्रीभिः पीरवृतो गतः स्त्रीरत्नानि तानि नः स्त्रीषु स्त्रीनिर्जितेषु च स्त्र्यवलेख्यामिषं मधु स्थानानि सहतेजसा स्थिरं समं सुखं तस्मिन् 11 11235 a. 1570 C स्मरन् मदनुभाषितम् 7 16 b स्मृतिश्च तद्विदां राजन् 7 17 d | स्मृतोऽनेन समुद्यतेन किम् 15 72 16 स्याचेद्विस्रम्भकारणम् 8 47 b स्यात्सादृश्य भ्रमस्तावत् 126 12 12 4 d | स्यान्निस्सङ्गोऽपरिग्रहः b स्रग्गन्धलेपालङ्कारान् 7 d स्रवन्तीन्द्रियलौल्येन C. 15 | 31 10 5 23 b 13 11 11 b 10 | 55 C 1064 b 7 1 Q. £ 11 7 O 8 23 d 36 d 15 61 a 1530 b 12 12 C 15 19 C 13 32 b 8 25 b स्त्रपनाभ्यञ्जनादिकम् 128 A स्नेहपाश ईटै बद्धम 6 15 C स्नेहात्कामेन वा युञ्ज्यात् 1 25 C स्नेहादकल्पः कृपणः स्पर्शनाध्यात्मनि त्वचम् स्पृशत्यनर्थापगमो यदर्थः स्पृहां प्राणार्थयोर्बुधः स्फुरत्सटाकेसर जृम्भिताननम् स्मयन्विशोक श्शोकार्तान् समयमान उवाच ह स्मयमान स्तमभ्याह 2 52 (1) € 12 27 d स्वधीतं किञ्चिदुत्तमम् 5 32 b स्वनासाग्रनिरीक्षणः स्वजना पशुपक्षितः स्वतेजसा यो नु पुराऽपिबत्तमः स्वदेहजोऽप्यामय वत्सुतोऽहितः स्वधाम प्रत्यपद्यत स्वधामानि ययू राजन् 5 37 10 | 70 d 1034 C 5 22 O” 1532 d O 13 33 Q. d 8 20 d स्वपराभि निवेशेन 10 64 a. स्वपरासद्ग्रहाश्रयम् 10 1 स्वपादमूले पतितं तमर्भकम् 2 60 e 5 3 d 9 5 to a 13 19 C | स्वपित्रे कुपितं प्रभुम् 9 3 63 Shitale श्लोकः पाद: Appendix - 1 अध्याय: श्लोक: पादः स्वप्रजागरयो स्समाः स्वभावविषमं जनम् स्वभावविहितो धर्मः 7 28 b स्वाध्ययने प्रवचने हि 15 1 c 13 | 42 b स्वाध्याय व्रतदानिनः 2 10 d 15 14 c स्वभाव श्शोचतामपि 2 49 स्वानुभूत्यात्मनि स्थितः d स्वामिन्याशिष आत्मनः 13❘ 44 d 10 15 d स्वमायागुण माविश्य 1 6 C स्वाराज्यतुष्ट उपशान्त इदं विजह्यात् 1545 d स्वयञ्च मण्डिता नित्यम् 11 26 C स्वीयः पारक्य एव वा 2 60 d स्वयमाकर्षसन्निध 5 14 b ह स्वयं ज्योतिःस्वरोचिषा 3 26 d हताः स्म नाथेति करैरुरो भृशम् 2 31 C स्वयं त्रिभुवनेश्वरः 3 12 d हतोऽयमसुरोऽल्पकः 00 41 ल स्वयं निर्वीर्यता मियात् 11 33 b हतो हिरण्यकशिपुः 1 40 a स्वयं विष्णुरसं हि गौः 10 62 b Eat at रामविक्रमैः 10 36 d स्वयं सुधर्मा अपि शोचन्त्यपार्थम् 2 37 d हत्वाऽनयच्छूतिगणांस्तु रजस्तमश्च 9 37 C स्वयं स्वप्नवदुत्थितः 14 5 d हत्त्वाऽऽ प्यन्यो हरेत्पतिम् 13 35 d स्वरूपमात्मनो बुध्येत् 7 26 C ० हनिष्येऽपि वरोजितम् 4 291 d स्वरूपः परमेश्वरः 6 29 1. हन्तार्भका मे शृणुत 6 1 € स्वर्गापवर्गयोर्द्वारम् स्वर्ण यथा ग्रावसु हेमकारः स्वलीलया सन्दधतेऽव्ययात्मने 13 | 24 हन्तेति पार चर पीपृहि मूढमद्य 9 41 d 10 7 21 a हन्याद्वा पितरं गुरुम् 14 13 b 8 40 d हया न भीषून्मन इन्द्रियेशम् 15 41 b स्ववृत्त्या गतवृत्तेन 14 16 C हरन्त्यपि यतेर्मन: 12 7 d स्वसुताय महात्मने 4 29 b हरयेऽद्भुतसिंहाय 10 10 C स्वस्तिमान् स्याद्यथा वयम् 7 52 d | हरिगाथोपगायने 15 71 d स्वः परश्चेत्यसद्द्राहः 5 11 • а हरिणा क्रोडमूर्तिना 2 b स्वात्मवृत्तं मयेत्थं ते 13 45 a स्वात्मारामस्य यत्सुखम् स्वात्मार्पणं स्वसुहृदः परमस्सपुंसः 6 32 d 15 16 हरिणा सिंहरूपिणा 6 हरिदासाभिमर्शन: .64 हरि रन्यद्विडम्बनम् 40 b 33 b 7 54 Qtitrate श्लोक: पादः Appendix - 1 Talizate श्लाक: पादः हरिरात्मेश्वरः प्रियः हरि रेवैक उर्वश हरिश्मश्रु मदोत्कचम् हरिसञ्चिन्तया सर्वे हरि स्सर्वेषु भूतेषु हरे तवाङ्घ्रिपङ्कजम् 7 51 14 35 2 18 d 7 29 e 6. हिरण्य कशिपुः पुत्रम् हिरण्यकशिपु राजन् ! हिरण्यकशिपू राजन् ! हिरण्यकशिपू राजन् ! 1 41 a 2 1 C 3 1 JTS a 4 44 C 7 34 a हिरण्यकशिपू रुषा 5 33 b हिरण्यकशिपो रथ 4 1 b 8 51 а हरे रर्चाश्रिताच ये 14 34 .O b हिरण्यगर्भोऽसि बृहत्रिपृष्ठः 3 32 d Sarla हरे रेकान्तिनां भवः हिरण्याक्षो धरोद्धारे 1 40 C 1 33 d हरे चरित मद्भुतम् 1 4 b हिरण्याक्षोऽनुजस्ततः 1 39 d हरे स्तचिन्तया ययुः हरेस्सात्म्यमपि द्विषाम् हरोऽथ त्रिपुरो नृप ! हरी वैरानुबन्धेन हर्यात्मना हरे लोके हर्षाश्रुपुलकोद्भेदः हिंसा केनाऽस्य कल्प्येत 1 24 f 10 | 40 לד हिंसा तदभिमानेन 1 23 a 10 | 41 d हिंसा कायाद्यनीहया 15 23 d 10 68 b हिंस्रं द्रव्यमयं काम्यम् 15 48 a 10 38 C तं प्रहुतमेव च 15 49 b 11 29 c हृत्सारं महदद्भुतम् درت 3 18 b 3 25 C हृदयग्रन्थिषु प्रभो ! 10 3 हसं स्तं हंसवाहनः 3 16 d हृदयौ रामसायकैः 10 37 b हंसवाहमधिष्टितम् 3 24 हृदि रुन्ध्याच्छनैर्बुधः 15 33
हित्वाऽ ज्ञो जलकाम्यया 13 28 b हदि स्थितेन हरिणा 10 35 c हित्वाऽऽत्मपातं गृहमन्धकूपम् 5 5 ‘हृष्यत्तनुक्लिन्नहृदश्रुलोचनः 9 6 a) d हित्वा स्वभावजंकर्म 11 32 ९. हे दुर्विनीत मन्दात्मन् 8 co 6 a हित्वा स्वान् सुहदोऽधमः 5 35 6 हेमन्ते शिशिरे तथा 14 | 22 had हिम वाय्वग्निसलिले: 5 44 a हेलनं शेप रोजसा 15 72 d हिरण्यकशिपुज्येष्ठः 1 39 • हमीरौप्यायसी विभुः 10 54 G हिरण्यकशिपुर्भ्रातुः ~ 17 а हास उल्लास एवं वा 1 7 d you हिरण्यकशिपुस्तदा 5 25 • ह्रीः श्री स्तेजः स्मृतिः सत्यम् 10 8 C
65 श्रीः व्याख्यानोद्धृतानां प्रमाणवचनानां आकरनिर्देशनी सप्तमः स्कन्धः Text Quoted In 1 ळ Adhyaya Sloka No. No. No. अ Appendix - II Particulars of commentary sources etc. 1 8 18 अकुतश्चिद्भयोऽमरः श्रीध. भाग. 7-5-47 2 8 18 अकुतश्चिद्रयोऽमरः वीर. भाग.7-5-45 3 9 32 4 3 32 अक्षरं तमसि लीयते अक्षरात्परतः परः वीर. सुबा.उ.2-2 J श्रीध. मुण्ड. उ. 2-1-4 5 3 6 15 $8 30 अग्रिमीळे पुरोहितम् विज. ऋक्. सं. 1-1-1 54 अग्रिरहस्सितपदानुद० वीर- 7 15 61 अनिष्टोमेन स्वर्गकामो विज. 8 15 10 अग्नीषोमीयं पशुमालभेत विज. 9 6 29 अचिन्त्यम व्यपदेश. विज. 10 1 24 अच्छेद्योऽयमदाह्योऽयम् विज. भ.गी. 2-24 11 10 3 अजस्यावक्रचेतसः विज. कठ. उ.5-1 12 7 26 अजामेकां लोहित शुक्लकृष्णाम् विज. म.ना.उ.84 13 7 16 अणुरेष धर्मः विज. कठ.उ.1-21 14 14 14 अणुष आत्मा यं वा विज. 15 1 10,11 अणोरणीयान्महतो महीयान् विज. कठ. उ.2-20 16 3 27 अणोरणीयन्महतो महीयान् विज. कठ. उ.2-20 17 14 3 अतस्त्वितरज्यायो लिङ्गाच वीर. ब्र.सू. 3-4-39 66 Appendix - II SI. 1 Adhyaya Sloka Text Quoted In Particulars of No. No. No. commentary sources etc. 18 13 5 अतः प्रबोधोऽस्मात् विज. ब्र.सू.3-2-8 19 2 47 अतिभिन्नस्वरूपी तो जीवेशा० विज. गारुडे 20 1 19 अत्युत्कटैः पुण्यपापैरिहैव विज. 21 15 78 अत्रैवोदाहृतः पूर्वम् वीर. भाग. 7-1-12 22 23 24 25 27 31 2 8 2 2 2 5 8 8 8 8 8 8 8 5 8 8 9 15 51 अथ इमे ग्राम इष्टापूर्ते विज छान्दो. उ. 5-10-2 3 32 अथ कस्मादुच्यते-गुणाः विज 2 48 अथनित्यमनित्यञ्च वीर भाग. 7-2-49 15 8 50,51 अथ य इमे ग्रामे इष्टापूर्ते वीर. छान्दो.उ. 5-10-3107 26 11 अथायद्देवेभ्यः सत्यमिति वीर. 2 37 अदर्शनादिहाऽऽयानः पुनः विज भारते 28 9 2 अदृष्टाश्रुतपूर्वत्वादन्यैः विज ब्रह्माण्डे 29 7 27 अदृष्टेर्जीवपरयोर्भेद. विज ब्रह्मतकें 30 15 59 अद्यः पृथिवी विज afar.371.1-2 1 36 अधिकारस्थितश्चैव विज तन्त्रसारे 32 3 9 अधिशीस्थासां कर्म विज 312T.1-4-46 33 4 8 अधिशीस्थासां कर्म विज 3TET.1-4-46 34 13 1 अधीतवेदो जपकृत् विज याज्ञ. स्मृ. 3-57 35 1 25 अननुभूति रवधुन्वानः विज 36 1 9 अनन्नन्यो अभिचाकशीति वीर. मुण्ड. उ. 3-1-1, 37 1 11 अनादिनियताश्चैव विज ब्रह्मतके 38 11 11 अनाद्यनन्तकालेषु विज० 39 13 10 अनाविष्कुर्वनन्वयात् वीर. ब्र. सू. 3-4-50 40 2 48 अनाशी परमार्थच वीर. विष्णु.पु.2-14-24 41 1 28 अनुचिन्तेति तां प्राहुः विज शब्दनिर्णये 67 Appendix - II | SI. Adhyaya Sloka Text Quoted In Particulars of No. No. No. commentary sources etc. 42 1 45 अनुबन्ध स्तु भक्तिः विज प्रकाशिकायाम् 43 1 24 अनृतेन हि प्रत्यूढाः वीर. छान्दो. उ.8-3-2 44 9 10 अनेवंविन्महत्पुण्यम् विज. बृह. उ. 1-4-15 45 10 39 अनेवंविन्महत्पुण्यम् विज. बृह. उ. 1-4-15 46 3 32 अन्तर्बहिश्च तत्सर्वम् विज. म.ना.उ. 9-5 47 7 24 अन्तर्बहिश्च तत्सर्वम् विज. म.ना.उ.95 48 6 28 अन्तर्यामी प्रत्यगात्मा विज. ब्रह्मके 2 26 अन्तर्हिरण्यकादीनाम् विज. | पाद्ये 50 6 अन्तः प्रविष्टश्शास्ता वीर तैत्ति आ. 3-11 51 10 31 अन्धेनैव नीयमाना यथाऽन्धाः विज. कठ.उ.2.5 88 52 13 18 अन्नमयं हि सौम्य विज. छान्दो. उ. 6-5-1 53 15 50,51 $ 8 8 54 25 अन्याधिष्ठिते पूर्ववदभिलापात् अन्यावेशकृतं यत्तु वीर ब्र.सू. 3-1-24 विज. 55 4 32 अन्येषां हरिसाम्यन्तु विज. स्कान्दे 56 4 35 अन्येषां हरिसाम्यन्तु विज. स्कान्दे 57 14 38 अन्येष्वपि दृश्यते वीर. अष्टा. 3-2-101 58 5 12 अन्योऽसावन्योऽहमस्मीति विज. बृह. उ.1-4-10 8 12 अन्योऽसावन्योऽहमस्मीति विज. ब्रह्मतर्के 60 31 अपगतदोषानुबन्धो भग वीर. 61 1 6 अपरेयमितस्त्वन्याम् वीर. भ.गी. 75 62 9 20 अपि चेत्स दुराचरः वीर. भ.गी. 9-30 63 9 20 अपि पापेष्वभिरता वीर. 64 15 43,44 अपूज्ये पूज्यबुद्धिस्तु विज. 65 7 44 अप्रत्ययेन करणमनीह विज. Appendix - II Particulars of SI. Adhyaya Sloka Text Quoted In No. No. No. commentary sources etc. 8 12 15 अप्रविष्टस्सर्वगतः विज. तन्त्रमालायाम् 67 15 43,44 अभिमानोर्थादि दर्पे विज. 68 69 70 71 72 73 % 8 R F £ R R R R R R R 85 8 7 22 अभिमान्यपेक्षया स्मृतः विज. ब्रह्मतर्क 9 28 अभिविधौ सम्पदा च वीर. 3TET.5-4-53 7 27 | अभेदनिश्चयाद्याति तमो विज. ब्रह्मतकें 13 अयसभागेष्वपि तु विज. | स्कान्दे 8 18 अयं महान् संस्थां न वीर. 8 18 अयं महांस्त्वया संस्थाम् श्रीध. 74 9 46 अयं मौनादि सम्पन्नः वीर. 75 15 61 अरुणया पिङ्गाक्ष्यैक विज. 76 9 47 अरूपमक्षरं ब्रह्म विज. 77 7 27 अर्थः स्याद्विषये विज. वैज, को. 6-1-3 78 14 17 अर्थो समय विद्वांश्च वीर. 79 31 अलं खल्वोः प्रतिषेधयोः विज. अष्टा. 3-4-18 80 15 21 अल्पसारन्तु यो मोहात् विज. 81 15 19 अवकीर्णा क्षतव्रतः विज. अम. म. को 2-453 82 1 25 अवजानन्ति मां मूढाः विज. भ.गी. 9-11 83 7 51 | अविक्रियः स्वदृग्वश्यः विज. भाग. 7-7-19 84 11 31 अविद्यया मृत्युं तीर्त्वा वीर. ईशा.उ.11 85 7 19 अविनाशीवारेऽयमात्मा श्रीध. बृह. उ.4-5-14 86 2 37 अव्यक्तादीनि भूतानि श्री. भ.गी. 2-28 87 13 45 अशास्त्रीयत्वान्मुखत विज. समयाचारे 88 15 11 अशुद्धमिति चेत्र शब्दात् वीर. ब्र. सू. 3-1-25 89 11 13 अष्टवर्ष ब्राह्मणमुपनयीत वीर. 69Appendix - II ळं 1 8 Adhyaya Sloka Text Quoted in Particulars of No. No. No. commentary sources etc. 7 19 असङ्गो ह्ययं पुरुषः श्रीध. बृह. उ.6-3-15 91 7 19 असङ्गो हायं पुरुषः विज. बृह, उ.6-3-15
- 8 8 8 8 92 2 23 असमं समतामेति विज. षाड्गुण्ये 3 30 असंसार्थव्ययो मुक्तः विज. 94 15 95 1 96 6 97 8 8 8 9 13 2 1 2 8 8 2 8 9 10 असुन्वन्तं समं जहि विज. ऋक्:सं.1-176-4 28 असुर्यानाम ते लोकाः विज. ईशा.उ.3 28 अस्थूलमनण्वह्रस्वम् वीर. बृह. उ.3-8-8 24 अस्माल्लोकात्प्रेत्य विज. lafa.3. 2-8-1 58 अहम्ममाभिमानादि- विज. ब्रह्मतके 43 अहं हरिः सर्वमिदं जनार्दनः वीर. 100 11 10 अहिंसासत्यमस्तेयम् विज. मनुस्मृ. 10-63 आ 101 15 54 आकारशक्तिर्विश्वाख्या वीर. सर्वज्ञसंहिता 102 14 14 आकाशरशरीरं ब्रह्म विज. तैत्ति. उ.1-6 103 12 25 आकाशाल्लाघवं सौक्ष्मम् विज. 104 7 19 आकाशो नीलिमोद विज. 105 14 10 आखुभुपृषदंशश्च विज 106 15 66 आचार्यदेवो भव वीर. afa.3.1-11-1 107 15 8 66 | आचार्यस्स हरिस्सक्षात् वीर. 108 15 27 आचार्य मां विजानीयात् वीर. 109 15 885 66 आचार्य मां विजानीयात् वीर. 110 9 33 आत्मन आकाशस्सम्भूतः विज तैत्ति, उ.2-1-1 111 6 26 आत्मवत्सर्वभूतानाम् वीर. भाग. 7-4-31 112 15 40 आत्मानञ्चेद्विजानीयात् विज. बृह. उ.4-4-12 70 SI. Adhyaya Sloka Text Quoted No. No. No. Appendix - II Particulars of commentary |sources etc. 113 5 12 आत्मानमन्तर्यमये विज. ब्रह्मतर्फे 114 15 41 आत्मानं रथिनं विद्धि श्रीथ. कठ.उ. 3-3 115 15 41 आत्मानं रथिनं वीर. कठ.उ.3-3 116 7 27 आत्मा नित्योऽव्ययः वीर. 117 3 30 आत्मा प्रेष्ठे स्वरूपे च विज. 118 15 37 आत्मैव हायान् विज. 119 8 10 आत्मैव ह्यात्मनो बन्धुः वीर. | भ.गी. 6-5 120 1 8 आत्यन्तिकेन सत्त्वेन वीर. भाग 3-6-28 121 4 13 आदित्यावसवो रुद्राः विज. स्कान्दे 122 4 35 आन्महतः वीर. 3TET. 6-3-46 123 6 4 आपत्सु मित्रं जानीयात् विज. शिशुपालवधम् 124 15 18 आपोमयः प्राणः विज. छान्दो. उ. 6-5-4 125 15 61 आविर्भावतिरोभाव श्रीध. 126 11 18 आशुद्धेः सम्प्रतीक्ष्यो हि श्रीध. याज्ञ. स्मृ. 1-77 127 11 28 आशुद्धेः सम्प्रतीक्ष्यो हि वीर. याज्ञ. स्मृ. 1-77 128 9 44 आश्रितेषु कृपाकार्या विज. ब्रह्मतर्फे 129 9 32 आसीदिदं तमोभूतम् वीर. मनु. स्पृ. 1-5 130 5 13 आह तद्ब्रह्मणोऽधीनाः विज. ब्रह्मतके इ 131 11 13 इज्याध्ययनदानानि विज. याज्ञ. स्मृ. 1-39 132 15 58 इदं हि विश्वं भगवानिवेतरः विज. 133 1 11 इन्द्रस्यार्थे कथम् विज. 134 2 48 इन्द्रियाद्यभिमानेन विज. 135 9 30 इन्द्रो मायाभिः पुरुरूपः विज. | भाग. 7-1-1 प्रकाशिकायाम् बृह.3.2-5-15 71 Appendix - II SI. Adhyaya Sloka Text Quoted In Particulars of No. No. No. commentary sources etc. 136 15 58 इन्द्रोमायाभिः विज. बृह. 3. 4-5-19 137 10 70 इमा रुद्राय स्थिरधन्वने विज. ऋक्सं 7-46-1 138 7 48 इष्टापूर्त बहुधा जातम् वीर. म.ना.उ.1-6 139 6 2 इष्टापूर्त मन्यमानाः विज. मुण्ड. उ.1-2-10 140 15 29 इष्टापूर्त मन्यमानाः विज. मुण्ड.उ.1-2-10 ई 141 10 51 142 7 10 143 10 20 ईशानस्सर्वभूतानाम् विज. म.ना.उ.10-8 86 144 $ 9 9 9 9 9 8 5 9 1 145 11 16 ईश्वरस्य च सौहार्दम् इश्वरो जीवकलया प्रविष्टः उ उग्रोऽप्यनुग्र एवाऽयम् उञ्छः कणश आदानम् वीर. विज. भाग.3-29-34 h श्रीध. वीर. वैज. को. 3-8-2 146 13 1 उपनीय गुरुशिष्यम् विज. याज्ञ. स्मृ. 1-15 147 4 13 उपायनं ददुस्सर्वे विज. स्कान्दे 148 31 उपायो भक्तिरुद्दिष्टः विज. शब्दनिर्णये 149 6 28 उपेत नारायणम् वीर. 150 7 30 उपोऽधिके च विज. अष्टा, 1-4-87 151 13 26 उपोऽधिके च विज. अष्टा, 1-4-87 152 11 13 उपो यमे परामृश्य विज. 153 7 38 उभावनिर्वायुश्च वीर छान्दो. उ.8-1-3 亚 154 to 6 32 ऋग्वेदो यजुर्वेदस्साम विज. 155 7 19 ऋचो अक्षरे परमे व्योमन् श्रीध. श्वेता. उ. 4-8 156 10 21 ऋते तु सात्त्विकान्देवान् विज. स्कान्दे 72 5 SI. Adhyaya Sloka Text Quoted In Appendix - II Particulars of No. No. No. commentary sources etc. 157 1 26 ऋते ब्रह्माणमव्ययम् विज. हरिवंशे 158 11 14 ऋते राजन्यम् वीर. 159 12 17 ऋषिहरी तापसे च विज. ए 160 9 34 एकत्रैकस्य वात्सल्यम् विज. ब्रह्माण्डे 161 5 11 एकमेवाद्वितीयम् विज. छान्दो, उ.6-2-1 162 7 19 एकमेवाद्वितीयम् श्रीध. छान्दो. उ.6-2-1 163 164 165 88 9 30 एकमेवाद्वितीयम् वीर. छान्दो. उ. 6-2-1 13 3 एकारामः परिव्रज्य विज. याज्ञ. स्मृ. 3-58,59 5 32 एको देवस्सर्वभूतेषु श्रीष. श्वेता.उ.6-11 166 6 6 एतद्धि दुर्लभतरम् लोके विज. भ.गी. 6-42 167 2 45 एतद्वाणमवष्टभ्य विज. 168 15 55 एतस्मात्र पुनरावर्तन्ते विज. प्रश्न.उ. 1-10 169 5 14 एतस्य वा अक्षरस्य विज. बृह. उ. 3-8-9 170 1 33 एतं देवयानम् वीर. कौषी. उ. 1-3 171 15 54 एतं देवयानं पन्थानः वीर. कौषी. उ. 1-3 172 15 54 एतास्तिस्रो दशास्तिस्र: वीर. सर्वज्ञसंहिता 1-3 173 15 60 एवं निरुक्तं क्षितिशब्दवृत्तम् श्रीध. भाग. 5-12-9 174 11 12 एष मे सर्वधर्माणाम् विज. भाग. 13-135-8 175 6 7 एष सर्वेश्वरः विज. बृह. उ. 6-4-22 176 10 66 एष सर्वेश्वर कृष्णः वीर. 177 10 06 | एष सेतुर्विधरण: वीर. मैत्रा.उ. 7-7 179 3 33 एष ह्यानन्दमादत्ते विज. 73 Appendix - II Particulars of SI. Adhyaya Sloka No. No. No. 179 6 CO 7 Text Quoted In एष ह्येव साधुकर्म वीर commentary sources etc. कौषी. उ.2-8 180 15 55 ऐकात्म्यप्रत्ययं सारम् विज. ओ 181 5 182 6 10 23 ओमित्यात्मानं युञ्जीत वीर. म.ना.उ.17-15 छ 32 ओमित्यात्मानं युञ्जीत वीर. म.ना.उ.17-15 औ 183 11 33 अपस्थ्यजेह्वयं बहु- श्रीध. भाग.7-6-13 क 184 24 & 25 कथञ्चिन्नेक्षते पृथक् विज. 185 14 32,33 कन्यापुरं फाल्गुनं स्यात् विज. 186 88 7 50 करणं कारणे कार्य विज. वैज.को. 7-3-9 187 9 20 कर्तृकर्मक्रियादीनाम् विज. ब्रह्मर्के 188 15 58 कर्तृकर्मक्रियादीनाम् विज. ब्रह्मतके 189 7 42 कर्मचितो लोकः श्रीध. छान्दो. उ. 8-1-6 190 1 25 कर्मणा मनसा वाचा विज. 191 1 6 कर्मवश्या गुणा होते वीर. fasuly. 2-13-70 192 1 8 कर्मवश्या गुणा ह्येते वीर. विष्णुपु. 2-13-70 193 7 33 कली सङ्कीर्त्य केशवम् विज. 194 6 31 काङ्क्षतो मोक्षगमपि विज. ब्रह्मतर्फे 195 11 13 कार्या यजेत वृष्टिकामः विज. 196 15 24 कारीर्या यजेत वृष्टिकामः विज. 197 7 26 कार्यकरणबद्धौ विज. 198 15 61 कार्यकरणवस्तूनाम् विज. शब्दनिर्णये 74| 5 2 8 8 8 SI. Adhyaya Sloka Text Quoted In Appendix - II Particulars of No. No. No. commentary sources etc. 199 12 24 कार्यस्य कारणलयज्ञान विज. तन्त्रमालायाम् 200 8 9 कालाद्भवन्ति भूतानि विज. 201 9 49 किमर्था वयमध्येष्यामहे श्रीध. 202 5 10 30 कुटुम्बी शुचौ देशे विज. 203 12 1.4 कुटुम्बे शुचौ देशे श्रीध छान्दो. उ. 8-15-1 204 12 31 कूटस्थोऽक्षर उच्यते विज. भ.गी. 15-16 205 15 18 कृशः काण: खञ्जरश्रवण- विज. भर्तृ शृङ्गा 78 206 14 34 कृष्णातरङ्गसम्भूत विज. 207 7 36 केचिद्भक्ताः प्रनृत्यन्ति विज. ब्रह्मतर्फे 208 211 88 2 2 2 2 9 42 कोऽतिप्रयासः श्रीध. भाग. 7-7-38 209 7 24 को न आत्मा किं ब्रह्म विज. 210 3 31 को ह्येवाऽन्यात्कः प्राण्यात् वीर. तैत्ति. आ. 2-7 7 48 को ह्येवाऽन्यात्क: प्राण्यात् वीर. तैत्ति, आ. 2-7 212 9 11 को ह्येवाऽन्यात्कः प्राण्यात् विज. तैत्ति. आ. 2-7 213 13 26 को ह्येवाऽन्यात् विज. तैत्ति. आ. 2-7 214 8 18 | कौन्तेय! प्रतिजानीहि न मे श्रीध. भ.गी. 9-31 215 8 18 कौन्तेय प्रतिजानीहि वीर. भ.गी. 9-31 216 11 14 क्षत्रियो याजको यस्य वीर. रामा. 1-59-13, 14 217 6 क्षीणे पुण्ये मर्त्यलोकम् विज. भ.गी. 9-21 218 7 19 क्षेत्रज्ञः पुरषो ह्यत्मा विज. 219 10 48 खेदानुकम्पासन्तोष विज. अम. को 3-399 ग 220 N |गतासूनगतासूच विज. भ.गी. 2-11 75 Appendix - II sI. Adhyaya Sloka Text Quoted In Particulars of No. No. No. commentary sources etc. 221 11 13 गायत्र्या ब्राह्मणमसृजत् श्रीध. 222 1 8 गुणप्रवाहपतितः वीर. विष्णुपु. 2-13-88 223 9 21 गुणवचनेभ्यो मतुपो लुक् वीर. वार्तिक, अथ 1-4-19 224 6 28 गुणसर्गया मायया वीर. 225 5 27 | गुरोरप्यवलिप्तस्य विज. रामा. 2-21-13 226 12 14 गुरोराज्ञानुरोधेन वीर. तन्त्रमालायाम् 227 8 43 गूढोत्मा न प्रकाशते वीर. 228 15 67 गृहस्थ एतां पदवीम् वीर. भाग. 7-14-1 229 1 30 गोप्यः कामयुता भक्ताः विज. ब्रह्मतर्के 230 2 7 घृणिर्विभावसौ 1 . विज. 231 2 46 चक्षुराद्यामनो जीवः विज. गारुडे 23:2 12 29 चित्तं हिरण्यगर्भे तु विज. तन्त्रमालायाम् 233 13 43 चित्ताख्याग्रे रथीनं हि विज. समयाचारे 234 8 22 चन्द्रो होग्रिहिमांशी विज. 235 15 31 चैलाजिनकुशोत्तरम् विज. छ 236 15 59 छायारीतिः प्रकाशश्च विज. शब्दनिर्णये ज 237 8 40 जगत्प्रकृतिभावो मे वीर. 238 7 18 जनितोऽत विष्णोः विज. 239 14 3 जप (पश्च) यज्ञप्रसिद्ध्यर्थं विज. माज्ञ स्मृ.1-101,102 240 1 33 जरद्गवः कम्बलपादुकाभ्याम् विज. 76 Appendix - II Particulars of Sl. Adhyaya Skoka Text Quoted In No. No. No. commentary sources etc. 241 7 25 | जाग्रदादेः परो द्रष्टा विज. ब्रह्मतके 242 7 25 | जाग्रदाद्याः कर्म चैव विज. ब्रह्मतकें 243 15 24 जातस्य हि ध्रुवो मृत्युः वीर. भ.गी. 2-27 244 7 18 जातः कंसवधार्थाय विज. 3 9 जानतामपि कर्तव्यम् विज. नारदीये 245 7 10 जायमानं हि पुरुषम् वीर. • भार. 12-336-38 3 246 2 46 ज्ञाता च मन्ता च विज, गारुडे 247 9 6 ज्ञातुं द्रष्टुञ्च तत्त्वेन वीर. भ.गी. 11-54 248 9 10 ज्ञानञ्च साया दमः विज. भारते 249 9 1 | ज्ञानसारं प्रत्ययसारम् विज. 250 1 8 ज्ञानं यदा तदा वीर. भ.गी. 14-11,12,13 झ 251 14 224 21 झषकर्कटसङ्क्रान्ती वीर. वृद्धवासिष्ठम् त 252 15 52 [ तरह रमणीयचरणा- विज. छान्दो. उ. 5-10-7 253 15 61 तज्ज्ञानमज्ञानमतो- वीर. 254 1 10 & 11 तत्र तत्रान्वितो विष्णुः विज. 255 1 31 तत्र तं…. ह्यवशोऽपि सः वीर. भ.गी. 6-43,44 256 9 8 तत्र सत्त्वं निर्मलत्वात् वीर. भ.गी. 14-16 257 10 51 | तत्रैको रुद्रो न द्वितीयः विज. 258 10 13 तत्सुकृतदुष्कृते विधुनुते श्रीध. कौषी. उ. 1 259 7 23 तत्सृष्ट्वा तदेवाऽनुप्राविशत् विज. तैत्ति. उ. 2-6 260 9 30 तत्सृष्ट्वा तदेवाऽनुप्राविशत् वीर. तैत्ति. उ. 2-6 261 15 64 | तत्सृष्ट्वा तदेवाऽनुप्राविशत् विज. lafa.3.2-6 77 Appendix - II SI. Adhyaya Sloka Text Quoted In Particulars of No. No. No. |commentary sources etc. 262 15 50,51 तत्स्वभाष्यापत्तिरुपपत्तेः वीर. ब्र. सू. 3-1-22 263 1 23 तथाऽपि करुणो विष्णुः विज. ब्रह्माण्डे 264 11 12 तथाऽपि पुरुषाकारः विज. 265 3 9 तथाऽप्याचरतां कुर्युः विज. | प्रकाशिकायाम् 266 10 13 तदधिगमउत्तर श्रीध. ब्र. सू. 4-1-13 267 9 28 तदधीनवचने च वीर. 3TET.5-4-54 268 7 18 तदधीनं शरीरञ्च ज्ञात्वा विज. 269 9 30 तदन्यत्वमारम्भणशब्दा- वीर. ब्र.सू.2-1-14 270 9 31 तदन्यत्वमारम्भणशब्दा- श्रीध. ब्र. सू. 2-1-14 271 1 11 तदनुप्रविश्य सत्यत्यचा वीर. तैत्ति. उ. 2-6 272 15 55 तदन्ये च दिवस्पुत्राः
विज. ब्रह्मतकें 273 2 44 तदव्यक्तमाह हि विज. | ब्र.सू.3-2-22 274 1 33 ल तदव्यक्तमाह हि विज. ब्र.सू.3-2-22 275 1 32 तदुपर्यपि बादरायणः वीर. (ब्र. सू. 1-3-26 276 1 1 तदेतत्प्रेत्य विज. | बृह. उ. 1-4-8 277 6 7 तदेतत्प्रेत्य विज. बृह.उ.1-4-8 278 9 27 तदेतत्प्रेत्य विज. बृह. उ. 1-4-8 279 7 40 तद्दूरे तदन्तिके विज. ईशा.उ.5 280 11 31 तद्धाऽस्यान्ततः क्षीयते विज. बृह. उ.1-4-15 281 15 47 तद्धाऽस्यान्ततः क्षीयते विज. | बृह. उ.1-4-15 282 1 43 तद्वैतत्पश्यन् वीर. | बृह. उ.1-4-10 283 15 54 तद्य इत्थं विदुर्ये च वीर. छान्दो. उ. 5-10,1,2 284 15 56 तद्य इत्थं विदुर्ये च वीर. छान्दो. उ. 5-10, 1 285 9 21 तद्यथा मातातरुणवत्सं वीर. 78 Appendix - II Particulars of SI. Adhyaya Sloka Text Quoted in No. No. No. commentary sources etc. 286 7 40 तद्यथेह कर्मचितो वीर. छान्दो. उ.8-1-6 287 7 19 तद्ब्रह्मवेदाऽहं ब्रह्माऽस्मि विज. 288 3 9 तपसा विद्यया वाऽपि विज. प्रकाशिकायाम् 299 3 34 तम आसीत्तमसा गूढमग्रे विज. यजुर्वे. 2-8-8 290 6 29 तमसा गूढमग्रे विज. यजुर्वे. 2-8-9 291 7 37 तमात्मस्थं योऽनुपश्यन्ति वीर. | गुह्यका.उ.44 292 1 28 तमेवं विद्वानमृत इह वीर. पु. सू. 1-7 293 41 तयोरन्य: पिप्पलं स्वादु वीर. | मुण्ड. 3.3-1-1 294 7 21 तरति शोकमात्मवित् विज. छान्दो. उ.7-1-3 295 14 42 तस्मात्पात्रं हि पुरुषः वीर. 296 1 28 तस्मात्पिता मे पूयेत विज. भाग 7-10-17 297 10 20 | तस्मात्प्राणभृतः प्राणम् विज. 296 13 10 तस्माद्ब्राह्मणः पाण्डित्यम् वीर. बृह. उ. 3-5-1 299 10 39 तस्य तावदेव चिरम् विज. छान्दो. उ.6-14-2 300 2 45 तस्य वाङ्मनसि विज. छान्दो. उ.6-8-6 301 11 7 तस्य ह वा एतस्य वीर. सुबा.उ.2-1 302 15 50 तस्य हैतस्य हृदयस्य श्रीध. बृह.उ.4-4-2 303 9 11 तस्यान्ते सुषिरं सूक्ष्मम् विज. तैत्ति. ना. 13 304 15 9 तस्यैवं विदुषो यज्ञस्य वीर, म.ना.उ.18-1 305 1 25 तानहं द्विषतः क्रूरान् विज. भ.गी. 16-19, 20 8 306 11 13 तां पूषञ्छिवतमा विज. 307 2 41 तुच्छयेनाभ्वपिहितम् विज. ऋक्सं-10-129-3 308 15 28 तुच्छ्येनाभ्वपिहितम् विज. ऋक्सं-10-129-3 309 15 55 तुर्यश्च वासुदेवश्च विज. ब्रह्मतर्के 79Appendix - II SI. Adhyaya Sloka Text Quoted In Particulars of No. No. No. commentary sources etc. 310 1 9 तेजोऽसितं त्रेधा विधीयते विज. छान्दो. उ.6-5-3 311 8 18 तेषामहं समुद्धतो मृत्यु श्रीध. भ.गी. 12-7 312 B 18 तेषामहं समुद्धर्ता मृत्यु वीर. भ.गी. 12-7 313 1 28 तेषां सततयुक्तानां वीर . भ.गी. 10-10 314 15 62 त्रय आवसथा: त्रयः स्वप्नाः श्रीध. 315 6 ४ 32 त्रैगुण्यविषया वेदाः श्रीध. भ.गी. 2-45 316 11 31 त्रैविद्या मां सोमपाः विज. भ.गी. 9-20 317 6 2 | त्रैविद्या मां सोमपाः विज. भ.गी. 9-20 318 12 17 त्वमग्रे प्रथमो अङ्गिरा विज. ऋक्सं 1-31-1 द 319 13 2 दण्डो वाग्देहचेतसाम् विज. भाग. 11-18-17 320 1 दधिस्थघृतवत्काष्ठे विज. भविष्यत्पर्वणि 321 1 दधिस्थघृतवत्काष्ठे विज. भविष्यत्पर्वणि 322 2 56 दार्वाघाटो दारुकुट्टः विज. 323 7 3 दिष्ट्या समुपजोषश्च विज. अम.को. 3-421 324 4 27 दुःखरूपोऽऽपि संसार: विज. ब्रह्मतर्क 325 7 13 दुःखेष्वनुद्विग्रमनाः वीर. भ.गी. 2-56 326 10 2 दुरशोभनदुःखयोः विज. वैज. को. 8-7-4 327 7 19 दृष्टा देहस्य नाऽऽत्मनः वीर. 328 9 11 देवस्यैष स्वभावोऽयम् विज. 329 2 6 co देवानां दानवानाञ्च सामान्य- विज. 330 10 30 देवाने सलिले क्षीरे विज. 331 15 79 देवासुरनृणां सर्गः वीर. भाग 6-4-1 332 9 18 देवा ह वै प्रजापतिमब्रुवन् श्रीध. 80 |ळं 2 लै लै लै SI. Adhyaya Słoka Text Quoted In Appendix - II Particulars of No. No. No. commentary sources etc. 333 1 11 देशकालौ गुणांश्चैव विज. ब्रह्मतर्के 334 2 43 देहदागतौ प्राण विज. वामने 335 2 47 देहाभिमानी त्वेकोऽत्र विज. गारुडे 336 9 20 दैतेया यक्षरक्षांसि वीर. भाग 7-7-54 337 2 40 दैवाधीनं जगत्सर्वम् विज. 338 5 11 देवी ह्येषा गुणमयी वीर. भ.गी. 7-14 339 15 11 द्रव्ययज्ञैर्यक्ष्यमाणम् वीर. PT.7-15-10 340 1 10 & 11 द्रव्यं कर्म च कालच विज. भाग. 2-5-14, 2-10-12 341 2 41 द्रव्यं कर्म च कालच विज. IT. 2-5-14, 2-10-12 342 3 34 द्रव्यं कर्म च कालच विज. भाग. 2-5-14,2-10-12 343 15 31,32 द्वन्द्वगृहतश्च गार्हस्थ्यम् श्रीध. 344 7 38 द्वासुपर्णी(र्णा) वीर. मुण्ड. उ. 3-1-1 345 11 14 द्विजोत्तमानामार्त्विज्यम् वीर. 346 9 47 द्वे वाव ब्रह्मणो रूपे विज. बृह. उ. 2-3-1 ध 347 7 41 धनं हि पुरुषो लोके श्रीध. 348 9 10 धर्म सत्यच दमः श्रीध. भारते 349 9 10 धर्मश्च सत्यञ्च बाह्य वीर. भारते 350 11 31 धर्मेण पापमपनुदति वीर. म.ना.उ.17-6 351 15 14 धर्मो भवत्यधर्मोऽपि विज. 352 10 3 धियो योनः प्रचोदयात् विज. बृह.उ.63-6 न 353 15 64 न ऋते त्वत्क्रियते विज. 354 8 50 नटनन्तु कथाबन्धम् विज. गान्धर्व 81 355 |ळ 2 1 13 Adhyaya Sloka Text Quoted In Appendix - II Particulars of No. No: No. commentary sources etc. 15 10 न तं विदाऽथ य इदम् श्रीध 356 9 8 न ते विष्णौ विज. 357 9 1 न तत्र चक्षुर्गच्छति विज. केन. उ.1-3 358 15 61 न तत्र रथा रथयोगाः विज. बृह.उ.4-3-10 369 8 18 न. नरैर्न मृगैरपि श्रीध. भाग 7-3-36 380 2 44 ननु च स्याद्विरोधादौ (धोक्तो) विज. अम. को. 3-425 361 3 30 न भारती मेऽङ्गमृषोप विज. ATT.2-6-33 362 11 24 न मस्कारेण मन्त्रेण वीर. याज्ञ. स्मृ. 1-121 363 15 61 न मृषावदेत् विज. 364 7 29 न मे भक्तः प्रणश्यति वीर भ.गी. 9-31 365 3 11 न यत्र माया न रजः विज. 366 15 11 वाउ वै तत्प्रयासेन वीर. 367 1 11 न विष्णोर्विषमत्वन्तु विज. स्कान्दे 368 13 8 न व्याख्ययोपजीवेत विज. समयाचारे 369 2 45 न स दृश्येत विज. 370 1 24 न हन्यते हन्यमाने शरीरे विज. भ.गी. 2-20 371 12 31 न हरिंस्मरतः कृत्यम् विज. तन्त्रमालायाम् 372 6 1 to 6 न हि कल्याणकृत्कश्चित् वीर. भ.गी. 6-40 373 2 60 न हि देहादिरात्मा विज. ब्रह्मवैवर्त 374 10 50 न हि सुज्ञेमणुह्येष विज. 375 6 30 न ह्यच्युतं प्रीणयतः वीर. भाग.76-19 376 7 38 न ह्यच्युतं प्रीणयतः वीर. भाग. 76-19 377 15 42 नागः कूर्मश्च कृकरो देव श्रीघ. अम.को.(अधिकपाठः) 378 49 नाऽनुध्यायेद्बहूञ्छब्दान् श्रीध. 379 8 18 | नान्तर्न बहि: श्रीध. भाग 7-3-36 82 Appendix - II 1 Adhyaya Sloka Text Quoted In Particulars of No. No. No. 380 10 6 नाऽन्यथालक्षणम् वीर. commentary sources etc. विष्वक्सेनसंहिता 381 10 7 नाऽन्यथेश्वरभाषितम् विज. 382 7 52 नाऽन्यः पन्था अयनाय विद्यते वीर . पु. सू. 7 383 2 44 नाऽन्योतोऽस्ति द्रष्टा विज. बृह. उ.5-7-23 384 10 52 नाऽपृष्टः कस्यचिद् ब्रूयात् विज. भार. 12-276-34 385 14 1 नाऽपृष्टः कस्यचिद् ब्रूयात् विज. भार. 12-278-34 386 8 18 नाभावान्यविरोधेषु विज. 387 15 47 नारायणोऽसौ परमः विज. 388 13 10 नाऽविरतो दुश्चरितात् वीर. कठ.उ.2-4 389 9 10 नाऽविरतो दुश्चरितात् वीर. कठ. उ.2-4 390 11 20 नाऽविष्णुः पृथिवीपतिः विज. 391 7 32 नाऽवैष्णवाय दातव्यम् विज. 392 10 22 नाऽवैष्णवाय दातव्यम् विज. 393 11 31 नाऽऽश्रमः कारणं धर्मे विज. याज्ञ. स्मृ. 3-65 394 13 9 नाऽऽश्रमः कारणं धर्मे विज. याज्ञ. स्पृ. 3-65 395 7 29 नाऽहं वैदेर्न तपसा वीर. भ.गी. 11-53 396 9 11 नाऽहं तथाऽद्मि यजमानः विज. भाग. 3-16-8 397 6 4 | निक्षिप्योदचिषं कक्षे विज. शिशु वधम् 2-1 398 8 23 निजमात्मीय नित्ययोः विज. वैज. को. 6-4-9 399 15 11 नित्यनैमित्तिके कुर्यात् विज. 400 2 श्र | नित्यो नित्यानाम् वीर. कठ.उ.5-13 401 15 66 नित्यो नित्यानाम् वीर. कठ.उ.5-13 402 13 5 निद्रादौ जागरस्यान्ते श्रीध 403 1 25 निन्दनस्तवसत्कारे वीर. भाग. 7-1-22 83 Appendix - II | | SI. Adhyaya Sloka Text Quoted in Particulars of No. No. No. commentary sources etc. 404 1 19 नियमाद्भुज्यते पुम्भिः विज. भारते (?) 405 7 19 निरवद्यं निरञ्जनम् श्रीध. श्वेता.उ.6-19 406 9 30 निर्गुणोऽपि ह्यजोऽव्यक्तः श्रीध. भाग. 7-1-6 407 3 19 निर्नश्चय(निर्णय) निषेधयोः विज. अम. को . 3-408 408 15 34 निर्वाणममृतमक्षरं ब्रह्म विज. 409 9 33 निर्विकारोऽक्षरश्शुद्धः विज. 410 11 13 निषेकद्याः श्मशानान्ताः विज. याज्ञ. स्पृ.1-10-13 411 10 21 निषेधवाक्यालङ्कार विज. अम.को. 3-410 412 15 19 निषेधवाक्यालङ्कारादौ विज. अम. को. 3-410 413 7 19 निष्कलं निष्क्रियं शान्तम् श्रीध. श्वेता.उ.6-19 414 13 7 नीडप्रयोजनपक्षी स्यात् विज. समयाचारे 415 15 10 नीहारेण प्रावृता जल्प्या विज. ऋक्सं. 10-82-7 416 8 18 नूनमेतद्विरोधेन मृत्युः श्रीध. भाग.7-5-47 417 8 18 नूनमेतद्विरोधेन मृत्युः वीर. भाग 7-5-47 418 15 55 नैते सृतीपार्थ जानन् वीर. भ.गी. 9-27 419 12 14 नैष्ठिको ब्रह्मचारी तु विज. याज्ञ. स्मृ. 1-49 420 9 30 नेह नानाऽस्ति किञ्चन विज. बृह. उ.6-4-19 421 6 1-6 नेहाभिक्रमनाशोऽस्ति वीर. भ.गी. 2-40 प 422 12 23 पक्षे गते वा प्रानीयात् विज. याज्ञ. स्मृ. 3-50 423 9 11 परा पूर्वेषाम् विज. 124 9 50 परा पूर्वेषां संख्या वृणक्ति विज. 125 13 5 पराभिध्यानात्तु तिरोहितम् वीर. ब्र.सू.3-1-4 126 3 13 पराभूतं वशस्थच विज. शब्दनिर्णये 84Appendix - II SI. Adhyaya Sloka No. No. No. Text Quoted | commentary sources etc. In Particulars of 427 6 28 परावरेषु भूतेषु वीर. भाग.7-6-20 428 3 32 परावेरषु यस्मात्त्वम् विज. पाद्मे 429 5 10 परोऽरिपरमात्मनोः विज. वैज, को. 6-5-49 430 9 36 पातालमेतस्य हि विज. भाग. 2-1-26 431 7 33 पानेन ते देवकथा विज. भाग 3-5-45 432 1 31 पार्थ नैवेह नाऽमुत्र वीर. भ.गी. 0-40 433 8 22 | पीतेऽरुणे सिते गौरे विज. अम. को 3-344 434 12 4 | पालाशो दण्डो ब्राह्मणस्य श्रीध. 435 6 6 पुनरप्रथमे भेदे विज. अम. को 3-408 436 14 899 38 पुरि शयनात्पुरुषः विज. 437 15 57 पुरुष एवेदं सर्वम् विज. पु. सू. 1-1 438 14 39 पुरषत्वे च विस्तरात्मा श्रीध 439 1 29 पुरुषस्सपरः पार्थ वीर. भ.गी. 8-22 440 14 23 पुष्ययुक्तापौर्णमासी श्रीध. अम. को 1-122 441 9 18 पूयेत येन हि पुमाननु वीर. भाग. 7-9-12 442 7 19 पूर्णस्य पूर्णमादाय श्रीध. बृह. 3.5-1-1 443 1 31 पूर्वाभ्यासेन कौन्तेय! वीर. भ.गी. 844 444 10 39 पौण्डुके नरके चैव विज. स्कान्दे 445 9 32 प्रकृतिं पुरुषश्चैव विज. 446 15 64 प्रकृति पुरुषञ्चैव प्रविश्य विज. 447 15 42 | प्रणवो धनुश्शरः वीर. मुण्ड. उ.2-2-4 448 15 42 प्रणवो धनुश्शरः विज. मुण्ड. उ. 2-2-4 449 11 14 प्रतिग्रहाधिकते विप्रः विज. 450 15 9 प्रत्यक्स्फूर्तिरसत्स्फूर्तिः श्रीव. 85 Appendix - II Particulars of SI. Adhyaya Sloka Text Quoted In No. No. No. 451 6 30 | प्रद्विषन्तोऽभ्यसूयकाः विज. commentary sources etc. भ.गी. 16-18 452 2 21 प्रपापानीयशाला स्यात् विज. | हला. को. 1-142 453 11 14 प्रभुत्वादात्र्त्विज्यं सर्व- वीर. 454 2 44 | प्रश्नावधारणानुज्ञा विज. अम. को. 3-403 455 9 3,4 प्रह्लादे चैव वात्सल्यम् विज. ब्रह्माण्डे 456 1 457 2 212 2,3 प्राकृतगुणसम्बद्धस्य विज. 45 प्राणो वै मुख्य: श्रीध. 458 9 11 प्रादेशमात्रं पुरुषम् विज. 459 3 26 प्रायस्तु स्तुतिशब्देषु विज. ब्रह्मतकें 460 25 & प्रियो हि ज्ञानिनोऽत्यर्थम् विज. भ.गी. 7-17 461 9 20 प्रियो हि ज्ञानिनोऽत्यर्थम् वीर. भ.गी. 7-17 462 1 28 प्रीतिपूर्वमनुध्यानं भक्तिः वीर. 463 1 27 प्रीतिः खेहस्तथा योगः विज. शब्दनिर्णये 464 6 9 प्लवा ह्येते अदृढा यज्ञरूपाः विज. मुण्ड. उ.1-2-7 ब 465 7 33 बर्हायिते ते नयने नराणाम् विज. भाग 2-3-22 466 8 co 8 बलमानन्द ओजश्च विज. 467 9 11 बलमानन्द ओजच विज. 468 13 26 बलमानन्द ओजच विज. 469 12 10. बहुत्वेनैव वस्तूनाम् विज. तन्त्रमालायाम् 470 15 34 बाणं शरीरं सम्प्रोक्तम् विज. 471 1 6 बाध्यादिस्थः विज. भविष्यत्पर्वणि 472 11 34 बालानदूषितधियः श्रीध. भाग. 7-5-56 473 13 10 बाल्यञ्च पाण्डित्यञ्च वीर. बृह. उ. 3-5-1 66 Appendix - II 10 2211015 St. Adhyaya Sloka Text Quoted in
Particulars of No. No. No. commentary sources etc. 474 6 6 to बाल्ये विद्यां निषेवेत विज. 475 5 14 बुद्धिभेदः परकृतः वीर. भाग.7-5-10 476 195 69 ब्रह्मकाल: परश्चेति विज. | शब्दनिर्णये 477 11 13 ब्रह्मक्षत्रियविट्शूद्राः विज. याज्ञ. स्मृ.1-10 478 12 14 ब्रह्मचर्यं समाप्य श्री. जाबा. उ.4 479 12 14 ब्रह्मचर्यं समाप्य वीर. जाबा.उ.4 480 3 32 ब्रह्मणोऽप्यधिकं विज. पाद्मे 481 1 24 ब्रह्मविदाप्नोति परम् विज. तैत्ति.उ.2-1-1 482 5 27 ब्रह्महा क्षयरोगी स्यात् श्रीध याज्ञ. स्मृ. 3-209 483 27 ब्रह्महा क्षयरोगी स्यात् वीर. याज्ञ. स्मृ. 3-209 484 3 13 ब्रह्माणमभजद् ब्रह्म विज. स्कान्दे 485 3 32 ब्रह्माणं तद्गुणैः स्तौति विज. पाये 486 14 39 ब्रह्मादिस्थावरान्तेषु बिज. समयाचारे 487 7 32 ब्रह्मार्पणं ब्रह्महविः विज. भ.गी. 4-24 488 15 10 ब्रह्मार्पणं ब्रह्महविः विज. भ.गी.4-24 489 3 11 ब्रह्मा स्वयम्भूर्द्धहिणः विज. | शब्दनिर्णये 490 11 14 ब्राह्मणानामर्त्विज्यम् वीर. 491 11 14 ब्राह्माणानामिदं हविः वीर. 492 11 30 ब्राह्मण्यां क्षत्रियात्सूतः विज. याज्ञ. स्मृ.1-93 493 15 56 भक्तिमान्मार्गविनैव विज. ब्रह्मतर्फे 494 10 45 भक्तिर्ज्ञानं विरक्तिच विज. | तन्त्रसारे 495 1 25 भक्त्या त्वनन्यया शक्यः विज. भ.गी. 11-54 496 7 31 भक्तधा मामभिजानाति श्रीच. भ.गी. 18-55 497 8 27 भद्रं कर्णेभिः शृणुयाम देवाः विज ऋक्सं. 189-8 87 Appendix - II Particulars of SI. Adhyaya Sloka Text Quoted In No. No. No. commentary sources etc. 496 15 50 भूतसूक्ष्मयुक्तो धूमात् श्रीध 499 8 18 भूतेभ्यस्त्वद्विसृष्टेभ्यः श्रीध. भाग. 7-3-35 500 8 18 भूतेभ्यस्त्वद्विसृष्टेभ्यः वीर. भाग. 7-3-35 501 1 भूमिरापोऽनलो वायुः वीर. भ.गी. 7-4 502 7 22 भूमिरापोऽनलो वायुः बीर. भ.गी. 74 503 3 34 भूयिष्ठां ते नम उक्तिं विधेम विज. 504 10 40 भेदो विशेषे दलने विज. वैज. को 6-1-42 505 8 18 भौतिकेषु विकारेषु श्रीध. भाग. 7-6-26 506 8 18 भौतिकेषु विकारेषु वीर. भाग. 7-6-26 म 507 3 13 मधुकैटभयोश्चैव विज. ब्रह्माण्डे 508 10 38 मधुकैट भौभक्तयभावात् विज. स्कान्दे 509 12 ४ मधुमांसाञ्जनोच्छिष्टम् विज. याज्ञ. स्मृ. 1-33 510 9 22 मन एव मनुष्याणां कारणं विज. विष्णुपु. 6-7-28 511 9 14 मन्युः कोपे क्रतौ युद्धे विज. 512 15 65 मन्ये तदर्पितमनो- विज. भाग.7-9-10 513 1 25 ममात्मपरदेहेषु वीर. भ.गी. 16-18, 19 514 11 13 मलव द्वाससा न संवदेत् विज. 515 7 32 मत्सेवां द्वारमाहुर्विमुक्तेः विज. 516 2 cu 58 महदादि यथोत्थञ्च विज. ब्रह्मत 517 3 31 महानज आत्मा वीर. 518 3 ४ 32 महाविद्याः कलाश्चैव विज. पाद्ये 519 13 43 महिनि स्वे महीयते विज. 520 1 26 मागधाद्या यथा नित्यम् विज. भाग 1-3-34 हरिवंशे 88 Appendix - II Particulars of SI. Adhyaya Sloka Text Quoted In No. No. No. commentary sources etc. 521 15 68 मादृशो गृहमूढधीः वीर. भाग. 7-14-1 522 15 43,44 मानोऽभिमानावज्ञे च विज. 523 13 5 मायावयुनं ज्ञानम् वीर. वेदनि 3-9 524 5 23 मुक्तस्याऽपि ममान्तःस्थो बिज. ब्रह्मतर्फे 525 15 11 मुन्यन्नैः स्यात्परा प्रीतिः वीर. भाग. 7-15-7 526 7 22 मूलप्रकृतिरविकृतिः श्रीध. सांख्य.3 527 1 25 मोघाशा मोघकर्माणः विज. भ.गी. 9-12 य 528 7 48 य आत्मदा बलदा वीर. तैत्ति. सं4-1-8 529 1 9 य आत्मनि तिष्ठन् वीर. बृह. उ. 3-7-22 (काण्वपाठः) 530 9 47 य आत्मनि तिष्ठन् वीर. शत. प. 14-5-30 531 6 4 य उदास्ते स्वकार्येषु विज. शिशुवधम् 532 23 य एव बन्धकस्स एव वीर. 533 9 31 य एष आदित्ये विज. छान्दो. उ.4-11-1 534 15 61 य एष स्वप्नान्दर्शयति विज. 2 8 8 8 8 9 535 3 30 यज्ञस्सवोऽध्वरो यागः विज. आम. को 2-412 536 15 52 यज्ञाभिमानिनो देवान् विज. ब्रह्मतर्फे 537 14 29 यतिर्यस्यगृहे भुङ्क्ते विज. 538 7 24 यतो वा इमानि भूतानि जायन्ते श्रीध. तैत्ति. उ. 3-1 539 7 24 यतो वा इमानि भूतानि जायन्ते विज. तैत्ति. उ. 31 540 7 31 यत्करोषि यदश्रासि श्रीध भ.गी. 9-27 541 4 13. यत्र क्व च यशः स्थानम् विज. स्कान्दे 542 10 53 यत्र सिद्धमपेक्षितम् विज. शब्दनिर्णये 89Appendix - II SI. Adhyaya Sloka Text Quoted In Particulars of No. No. No. commentary sources etc. 543 11 25 यत्राऽनुकूल्यं दम्पत्योः विज. याज्ञ. स्मृ.1-74 544 14 13 यत्राऽनुकूल्यं दम्पत्योः विज. याज्ञ. स्मृ.1-74,75 545 7 26 यथा गन्धयुतोऽनिलः विज. ब्रह्मतर्क 546 1 25 | यथा भक्तयेश्वरे मनः वीर. भाग. 7-1-29 547 7 27 यथा स्वप्ने शिरश्छेदं विज. ब्रह्मतर्क 548 10 30 यथा हिरण्यकस्य विज. स्कान्दे 549 2 23,24 यथोदचालनात् विज. ब्रह्मतके 550 1 25 यदनिन्दत्पिता मे विज. भाग. 7-10-15 561 13 यदहरेव विरजेत्तदहरेव विज. जाबा. 3.4 552 9 49 यदा ते मोहकलिलम् श्रीव. 553 10 9 यदा सर्वे प्रमुच्यन्ते श्रीध. कठ. उ. 8-14 554 11 31 यदेव विद्यया करोति विज. छान्दो. उ. 1-1-10 556 13 26 यदेष आकाश आनन्दः विज. तैत्ति. उ.2-7 556 2 47 यदोत्सृजति देहं सहरिः विज. गारुडे 557 15 60 यद्धि युक्तया विरुध्येत विज. 558 9 49 यद्वाचाऽनभ्युदितम् विज. केन. उ.1-4 559 7 42 यत्र दुःखेन सम्भिन्नम् श्रीष. 560 1 25 यमेवैष वृणुते तेन लभ्यः विज. कठ. उ.2-22 561 1 28 यमेवैष वृणुते तेन वीर. कठ. उ.2-22 562 5 13 यमेवैष वृणुते तेन विज. कठ. उ.2-22 563 9 यमेवैष वृणुते तेन विज. कठ.उ.2-22 564 15 55 यश्चाऽस्य सततो भावः विज. 565 9 10 यस्तु विज्ञानवान्भवति विज. कठ.उ.3-6 566 15 17 यस्त्वात्मरतिरेव स्यात् विज. 90 Appendix - 11 1 SI. Adhyaya Sloka Text Quoted In Particulars of No. No. No. commentary sources etc. 567 m 19 यस्मिन्द्यौः पृथिवी च श्रीध. मुण्ड. उ.2-2-5 568 8 43 यस्य ज्ञानमयं तपः विज. मुण्ड. उ. 1-1-9 866 569 7 32 यस्य देवे पराभक्तिः विज. श्वेता. 3. 6-23 570 9 47 यस्याऽक्षरं शरीरम् वीर. सुबा. 3.3-7-1 571 14 38 | यस्याऽऽत्मा शरीरम् वीर. बृह. उ.3-7-22 572 9 47 यस्याव्यक्तं शरीरम् वीर. सुबा . उ.2-7 573 15 24 | यस्यै देवतायै हविः विज. 574 9 21 यस्तुवन् स्तव्यतामेति वीर. न्यायात् 575 10 66 यस्सर्वज्ञस्सर्ववित् वीर. मुण्ड.उ.2-2-7 676 1 43 यं यं वाऽपि स्मरन् विज. भ.गी. 86 677 13 18 यः कण्टकैर्वितुदति विज. 578 1 31 यः पुत्रः पितरं द्वेष्टि वीर. 579 9 47 यः पृथिव्यां तिष्ठन् वीर. बृह. 3.3-7-3 580 11 13 यान ऊरूउशती विश्र विज. ऋक्सं. 10-85-37 581 8 7 यावत्सेवा परे तत्त्वे विज. 582 9 27 यावत्सेवा परे तत्त्वे विज. 583 2 47 यावद्देहान्वितो विष्णुः विज. गारुडे 584 7 38 यावान्वाऽय माकाशः वीर. छान्दो. उ. 8-1-3 585 8 10 युद्धोद्यमं परं चक्रुः विज. भाग. 7-7-2 586 15 50 येन सम्परिष्वक्तो गच्छति श्रीध 587 12 7 | ये निर्जितेन्द्रियग्रामा यतिन: विज. अम.को. 2-442 588 4 13 योगस्सन्नहनोपाय विज. अम.को.3-179 589 1 11 योग्यताया स्तत्रियत्या विज. स्कान्दे 590 7 39 योऽयं बहिर्वा पुरुषा विज. छान्दो. उ. 3-12-7 91 SI Adhyaya | Sloka Text Quoted In No. No. No. Appendix - II Particulars of commentary | sources etc. 591 15 52 यो यो ह्यत्रमत्ति यो यो विज छान्दो. उ.5-10-6 592 1 9 यो विज्ञाने तिष्ठन् वीर. बृह, उ.3-7-22 593 1 31 यो विष्णुम् वीर. 594 10 66 यो वेत्ति युगपत्सर्वम् वीर. न्यायतत्त्वम्-1 595 9 11 यो वै भूमा तत्सुखम् विज. र 596 11 30 रजकश्चर्मकारश्च नटः श्रीध. 597 11 30 रजकचर्मकारश्च नटः वीर. 598 1 43 राक्षसीमासुरीश्चैव विज. भ.गी. 9-12 599 11 14 राजयाजकयाज्यस्य वीर. ल 600 10 & 11 लिङ्गं शरीरे चिह्ने च विज. 601 2 45 लिङ्गं स्वरूपमुद्दिष्टम् विज. शब्दनिर्णये 602 9 21 लुक् तद्धितलुक् वीर. अष्टय. 1-2-49 603 2 48 लेपाभिमानी जीवस्तु विज. ब्रह्मतके 604 1 6 लोकवत्तु लीला कैवल्यम् विज. ब्र.सू. 2-1-33 व 605 5 23 वनङ्गतो यद्धरिमाश्रयेत वीर. भाग 7-5-5 606 9 20 वनङ्गतो यद्धरिमाश्रयेत वीर. भाग 7-5-5 607 1 25 वरतोऽपि न मुच्यन्ते विज. 608 11 eN 2 वर्णाश्रमाचारवता वीर. विष्णु.पु. 3-8-9 609 11 17 वर्णेष्वज्ञेषु वर्णस्तु विज. 610 15 7 वाचं यमे च सर्वज्ञे विज. 611 9 31 वाचारम्भणं विकारः श्रीध. छान्दो. उ.6-4-1 92 Appendix - II SI. க் Adhyaya Sloka Text Quoted In Particulars of No. 612 15 66 No. No. वाचारम्भणं विकारः commentary sources etc. श्रीध. छान्दो. उ.641 613 9 46 वा विकल्पोपमानयोः विज. अम. को. 3-404 614 15 58 वासनाद्वासयेद्वस्तु विज. 615 8 40 विकारविरहो वीर्यम् वीर. 616 7 19 विज्ञातारमरे केन श्रीध. बृह. 3. 4-5-5 617 8 52 | विज्ञानघन एवैतेभ्यः वीर. बृह.उ.4-4-12 618 6 28 विज्ञानमानन्दं ब्रह्म वीर. बृह.उ.3-9-28 619 36 विज्ञानमानन्दं ब्रह्म विज. 96.3.3-9-28 €20 9 47 विज्ञानमानन्दं ब्रह्म विज. बृह. उ.3-9-28 621 4 45 विद्वेषो दयिते पुत्रे विज. भाग 7-1-47 622 15 7 विना मांसेन मधुना विज. 623 2 624 11 625 8
- 8 8
- 24 विप्रयज्ञादिमूलन्तु विज. ब्राह्मे विप्रान्मूर्धावसिक्ता स्त्री विज. याज्ञ. स्मृ.1-71 53 विभाषे पुरुषे वीर. 626 15 24 | विमनाविफलारम्भः श्रीध. याज्ञ. स्मृ.1-274 627 10 52 विलोक्य भग्नसङ्कल्पम् वीर. भाग.7-10-61 628 11 13 विवाहमात्र संस्कारम् श्रीध 629 11 13 विवाहमात्र संस्कारम् वीर. 630 15 60 विश्वं सत्यं मघवाना विज. 631 15 55 | विश्वाद्या अनिरुद्धाद्यास्ते विज. ब्रह्मतर्के 632 1 11 विषयत्वन्तु दोषाय विज. तन्त्रनिर्णये 633 15 20 विषयाविनिवर्तन्ते विज. भ.गी. 2-59 634 10 5 31 विषयाविष्टचित्तानाम् श्रीध. 635 1 11 विष्णुनैव ततो नित्यम् विज. ब्रह्मतर्क 93 Appendix - II 641 1 2 8 8 8 8 8 8 8 3 3 3 8 8 8 8 8 8 No. No. Adhyaya Sloka No. Text Quoted In Particulars of commentary sources etc. 3 13 विष्णुपद्मासनायुक्तौ विज. €37 2 9,10 विष्णुभक्तेश विज. प्रकाशसंहितायाम् 638 2 11 विष्णुभक्तेश्च विज. प्रकाशसंहितायाम् 639 2 640 6 9 $ 8 8 | 23, 24 विष्णुर्द्विजक्रियामूलः विज. ब्राह्मे विष्णोर्गृहीत्वाद्भूतेषु विज. ब्रह्मतके 13 विष्णोस्तिष्ठन्ति प्रदिशा विज. 642 7 53 वृत्तं स्वरूपे चरिते विज. वैज.को. 6-5-76 643 15 B वेणुभिर्न भवेद्यतिः विज. भाग. 11-18-17 644 13 43 645 12 13 | वेत्ता वेद्यस्यसर्वस्य वेदमधीत्य अभिसमावृत्य विज. उत्पलमाला वीर. छान्दो. उ. 8-15-1 646 5 13 वेदाऽहमेतं पुरुषं महान्तम् विज. पु. सू. 2-1 3 647 11 7 वेदोऽखिलो धर्ममूलम् श्रीध. मनुस्मृ. 2-6 648 11 7 वेदोऽखिलो धर्ममूलम् वीर. मनुस्मृ. 2-6 649 1 35 वैकुण्ठः कल्पितो येन वीर. भाग.8-54 650 7 51 व्यञ्जनाज्जगतो विष्णुः विज. ब्रह्मतर्क 651 1 24 व्यत्ययोऽतिशयकुत्सन विज. 652 15 66 व्यवसायात्मिका बुद्धिः वीर. भ.गी. 2-41,2-44 श 653 3 34 | शक्यत्वाच्छक्तयो भार्याः विज. 654 6 11 शतायुर्व पुरुषः विज. 655 9 10 शमो दमस्तपश्शौचम् श्रीध. भ.गी. 18-42 856 g 10 शमो दमस्तपश्शौचम् विज. भारते 657 11 35 | शमो दमस्तपरशौचम् वीर. भ.गी. 18-42 658 14 23 शशिनि सिनीवाली स्यात् विज. हला. को. 1-112 94Appendix - II ळं 2 8 8 8 8 SI. Adhyaya Sloka Text Quoted in Particulars of No. No. No. commentary sources etc. 11 16 शालीन कौपीने अधृष्टा वीर. 3127.5-2-20 660 1 43 | शास्त्रदृष्ट्या तूपदेशो वाम वीर. ब्र. सू. 1-1-30 061 14 43 शिलावत्प्रतिमास्सन्तः विज. समयाचारे 662 3 34 शिष्येणोपाध्याय आगतः विज. 663 13 2 शीतातपनिवारार्थम् विज. 664 9 27 शुचीनां श्रीमतां गेहे विज. भ.गी. 8-41 €65 15 55 शुद्धस्फटिकसङ्काशम् विज. 666 1 शुद्धे महाविभूत्याख्ये वीर. विष्णुपु.8-5-72-79 €67 10 45 श्रवणं कीर्तनं विष्णोः विज. भाग. 7-5-23 868 9 26 श्रीब्रह्मब्राह्मोवीन्द्राः विज. ब्रह्मतके 880 11 7 श्रुतिः स्मृतिस्सदाचारः श्रीध. याज्ञ. स्मृ. 1-7 671 866666 670 11 7 श्रुतिः स्मृतिस्सदाचारः वीर. याज्ञ. स्मृ. 1-7 11 31 श्रेयान् स्वधर्मो विगुणः श्रीष. भ.गी. 18-47 672 11 31 श्रेयान् स्वधर्मो विगुणः वीर. भ.गी. 18-47 673 10 22 श्रौतं स्मृति न लायेत् विज. 674 11 श्वपचादप कष्टत्वम् विज. 675 7 18 षड्विकाराः शरीरस्य विज. ब्रह्मतके 676 11 14 षण्णान्तु कर्मणामस्य श्रीच. मनुस्मृ. 10-76 677 11 14 षण्णान्तु कर्मणामस्य वीर.. मनुस्मृ. 10-76 स 678 15 61 सइदं सर्वमसृजत विज. 679 7 19 स इमां लोकानसृजत श्रीच. ऐत. उ.1-2 680 15 50 स इमास्तेजो मात्रा: श्रीच. 95 Appendix - II St. Adhyaya Sloka Text Quoted Particulars of 681 28 No. No. No. commentary sources etc. 6 (0) 6 स एवास्माज्जीवधनात् विज. 682 7 23 स एष नेति नेतीत्यात्मा विज. बृह. 3.6-5-15 683 5 57 स एष प्राणः विज. बृह. उ. 1-2-3 684 9 47 स ऐक्षत श्रीध. 685 3 13 सकामन्तु तपः क्रूरम् विज. प्रकाशिकायाम् 686 10 39 सखे कहास्तेऽन्यस्य विज. 687 12 15 सगुरुर्यः क्रियाः कृत्वा विज. याज्ञ. स्मृ.1-34.35 688 7 26 सजीवेन सह स्थानात् विज. ब्रह्मतके 689 7 33 सचिन्तयेद्भगवतः विज. भाग. 3-28-21 690 10 86 सतपोऽतप्यत वीर. तैत्ति.उ.2-6 691 2 22 सता सौम्य तदा सम्पन्नः . विज. छान्दो. उ. 6-8-1 692 13 5 सता सौम्य तदा सम्पन्नः विज. छान्दो. उ.6-8-1 883 7 25 सत्त्वबुध्यादिशब्देस्तु विज. ब्रह्मतर्फे 694 2 41 सत्त्वं सुखे सञ्जयति विज. भ.गी. 14-9 €95 10 66 सत्यकामस्सत्यसङ्कल्पः वीर. छान्दो. उ. 8-1-5 896 12 10 सत्यसृष्टावशक्ता हि विज. 697 6 28 सत्यं ज्ञानमनन्तम् वीर. तैत्ति. उ.2-1-1 698 7 19 सत्यं ज्ञानमनन्तम् श्रीध. तैत्ति. उ.2-1-1 899 9 10 सत्यं दमस्तपश्शीचम् विज. भारते 700 9 43 सत्स्वन्यत्र ततो दया विज. 701 2 46 सदेहान् भजते विज. गारुडे 702 9 36 सन्तो ह्यस्मिन्नानन्दः विज. 703 15 28 सन्ध्यामुपासीत विज. 704 9 36 सन्निवेशच यः स्तोमः विज. 96 Appendix - II St. Adhyaya Sloka Text Quoted in No. No. No. Particulars of commentary sources etc. 705 7 24 सन्मूलास्सौम्येमास्सर्वाः वीर- छान्दो. उ. 6-8-6 706 11 12 सप्तपादञ्चतुर्हस्तः विज. 707 14 21 सप्तम्यादित्रयञ्चैव विज. समयाचारे 708 2 48 सप्तसु प्रथमा विज. शब्दनिर्णये 709 10 13 समदुःखसुखं धीरम् वीर. भ.गी. 2-15 710 15 64 समधिगतोऽस्मि विधूत विज. 711 9 10 समर्थं मन्यसे य विज. भार.5-54-30,31 712 9 51 स महात्मा सुदुर्लभः वीर. भ.गी. 7-19 713 6 4 समूलघातमश्चन्तः विज. शिशुपालवधम् 714 7 19 सम्राडिति होवाच श्रीध. 715 6 32 सर्वदेवयजनं विद्या विज. 716 11 31 सर्वधर्मान् परित्यज्य विज. भ.गी. 18-66 लै लै लै छै है है है है है है है है 15 9 सर्वधर्मान् परित्यज्य विज. भ.गी. 18-86 15 47 सर्वधर्मान् परित्यज्य विज. भ.गी. 18-66 13 2 सर्वभूतहितश्शान्तः विज. याज्ञ. स्मृ. 3-58 10 66 | सर्वमिदमभ्यात्तोवाक्य वीर. छान्दो. उ. 3-14-2 2 46 | सर्वस्य ज्ञानदो हरिः विज. गारुडे 3 32 सर्वं खल्विदं ब्रह्म विज. छान्दो. उ. 3-14-1 15 58 सर्वं खल्विदं ब्रह्म विज. छान्दो. उ. 3-14-1 15 66 सर्वं खल्विदं ब्रह्म वीर. छान्दो. उ. 3-14-1 8 9 सर्व पदं हस्तिपदे निमग्नम् वीर. 11 20 सर्वा देवता वेदविदि विज. 3 11 सर्वार्थान्विपरीतांश्च वीर. भ.गी 18-32 10 8 सर्वेन्द्रियाणां जरयति विज. 97 Appendix - II St. Adhyaya Sloka Text Quoted In Particulars of No. No. No. commentary sources etc. 729 7 24 सर्वेश्वरा घोषवन्तः विज. 730 1 10,11 स वै बलं बलिनाञ्च विज. भाग. 7-8-8 731 6 6 सस्यमिव मर्त्यः सूच्यते विज. 732 13 10 सहकार्यन्तरविधिः पक्षेण वीर. ब्र. सू. 3-4-46 733 7 39 स हि सर्वमनोवृत्तिप्रेरकः विज. 734 15 55 संवत्सरो वै प्रजापतिः विज. प्रश्न.उ.1-9 735 4 8 साक्षात्प्रत्यक्षतुर्ययोः विज. अम.को. 3-398 736 6 29 सारङ्गुषां चरणयो: वीर. भाग. 7-6-25 737 6 सुखस्यानन्तरं दुःखम् विज. 738 13 25 सुखाय कर्माणि करोति विज. भाग 3-5-2 739 15 40 सुखार्थी वा त्यजेद्विद्याम् विज. 740 15 10 सुन्वन्तं वा पराचिच्छीर्षा विज. 741 12 10 सुशीलो मितभुक् वीर. भाग. 7-12-6 742 15 54 सृष्टिस्थित्यन्तकारिण्यः वीर. सर्वज्ञसंहिता 743 9 9 सेनानेतरि नागेन्द्रे विज. 744 LO 5 54 सैष दाशरथी रामः विज. 745 5 54 सोक्षिन्नु भद्रा क्षुमता विज. 746 5 54 सोऽचिलोपे चेत्पादपूरणम् श्रीध. अष्टा. 6-1-134 747 15 45 सोऽध्वनः पारमाप्रोति वीर. कठ. उ. 3-9 748 11 25 स्त्रीभिः भर्तृवचः कार्यम् विज. याज्ञ. स्मृ-1-77 749 14 13 स्त्रीभि: भर्तृवचः कार्यम् विज. याज्ञ. स्मृ- 1-77 750 8 9 स्थाणुमन्ये प्रपद्यन्ते विज. 751 9 33 स्थावराणान्तु सर्वेषाम् 752 1 28 स्नेहादनं ददातीति 區區 ब्रह्मतके विज. ब्रह्माण्डे 98 Sl. Adhyaya Sloka Text Quoted No. No. No. Appendix - II Particulars of |commentary sources etc. 753 7 50 स्पष्टाद्युच्चारणाभेदे विज. 754 11 6 स्यादध्याधिक ईश्वरः विज. 755 3 13 स्युरेव तु पुनर्वे वेति विज. अम. को 3-427 756 4 5 स्वतो भक्ता हिरण्याद्याः विज. पाद्ये 757 10 6 स्वत्वमात्मनि सञ्जातम् वीर. विष्णुधर्मे 758 1 11 स्वभावतः प्रियत्वात्तु विज. ब्रतर्क 759 9 स्वमायागुणमाविश्य वीर. भाग. 7-1-6 760 2 50 स्वयं सधर्माअपि शोचन्ति वीर. भाग. 7-2-37 761 1 25 स्वर्गकामो यजेत विज. 762 15 47 स्वर्गकामो यजेत विज. 763 5 3,4 स्वातन्त्र्यात्स्व इति प्रोक्तः विज. 764 10 66 स्वाभाविकी ज्ञानबलक्रिया च वीर. श्वेता.उ.6-8 ह 765 हतपुत्रा दितिः श्रीध. भाग 6-18-23 766 1 1 हतपुत्रा दितिः वीर. भाग.6-18-23 767 11 29 हरिरस्मिन् स्थित इति विज. तन्त्रमलायाम् 768 7 34 हरिस्सर्वेषु भूतेषु विज. भाग. 7-7-32 769 5 37 | हरीतकी मनुष्याणाम् विज. 771 773 RECE 770 10 31 हरेरुपर्युपरि व्यवहारण विज. 6 14, 15 हित्वाऽऽत्मपातं गृहमन्धकूपम् वीर. भाग. 7-5-5 772 1 43 हिरण्यकशिपुर्भूतम् विज. गारुडे 1 25 हिरण्यकशिपुचाऽपि विज. भाग. 7-10-15 774 47 हिरण्यकशिपुः पुत्रम् वीर. भाग 7-1-41 775 3 32 हिरण्यकोशं रजसा परिवृतम् 89 विज.Adhyaya Sloka Text Quoted In 776 TTI 778 £ £ £ £ R 2 2 2 2 No. No. No. 3 32 15 11 हिरण्यगर्भस्समवर्तताऽग्रे हिरण्यशरीरमूर्ध्वं स्वर्ग वीर. Appendix - II Particulars of commentary sources etc. तैत्ति. सं4-1-8-3 वीर. 10 1 हि हेतौ विज. वैज.को. 8-7-9 779 14 13 हृताधिकारां मलिनाम् विज. याज्ञ. स्मृ 1-70 780 11 24 हत्कण्ठतालुनाभिस्तु विज . याज्ञ. स्मृ 2-21 781 9 7 हृदा मनीषा मनासाऽभिक्लप्तः वीर. कठ.उ.2-6-9 782 7 37 हृदि ह्ययमात्मा प्रतिष्ठित: वीर. प्रश्न 3.3-6 783 14 22 | हेमन्त शिशिरे चैव विज. समयाचारे
100