[द्वादशोऽध्यायः]
भागसूचना
सत्संगकी महिमा और कर्म तथा कर्मत्यागकी विधि
श्लोक-१
मूलम् (वचनम्)
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
न रोधयति मां योगो न सांख्यं धर्म एव च।
न स्वाध्यायस्तपस्त्यागो नेष्टापूर्तं न दक्षिणा॥
मूलम्
न रोधयति मां योगो न सांख्यं धर्म एव च।
न स्वाध्यायस्तपस्त्यागो नेष्टापूर्तं न दक्षिणा॥
श्रीसुदर्शनसूरिः
न रोधयति हृदिस्थं न करोति न वशीकरोतीति यावत् ॥ १-४ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
व्रतानि यज्ञश्छन्दांसि तीर्थानि नियमा यमाः।
यथावरुन्धे सत्सङ्गः सर्वसङ्गापहो हि माम्॥
मूलम्
व्रतानि यज्ञश्छन्दांसि तीर्थानि नियमा यमाः।
यथावरुन्धे सत्सङ्गः सर्वसङ्गापहो हि माम्॥
अनुवाद (हिन्दी)
भगवान् श्रीकृष्ण कहते हैं—प्रिय उद्धव! जगत्में जितनी आसक्तियाँ हैं, उन्हें सत्संग नष्ट कर देता है। यही कारण है कि सत्संग जिस प्रकार मुझे वशमें कर लेता है वैसा साधन न योग है न सांख्य, न धर्मपालन और न स्वाध्याय। तपस्या, त्याग, इष्टापूर्त्त और दक्षिणासे भी मैं वैसा प्रसन्न नहीं होता। कहाँतक कहूँ—व्रत, यज्ञ, वेद, तीर्थ और यम-नियम भी सत्संगके समान मुझे वशमें करनेमें समर्थ नहीं हैं॥ १-२॥
श्लोक-३
विश्वास-प्रस्तुतिः
सत्सङ्गेन हि दैतेया यातुधाना मृगाः खगाः।
गन्धर्वाप्सरसो नागाः सिद्धाश्चारणगुह्यकाः॥
मूलम्
सत्सङ्गेन हि दैतेया यातुधाना मृगाः खगाः।
गन्धर्वाप्सरसो नागाः सिद्धाश्चारणगुह्यकाः॥
श्लोक-४
विश्वास-प्रस्तुतिः
विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियोऽन्त्यजाः।
रजस्तमःप्रकृतयस्तस्मिंस्तस्मिन् युगेऽनघ॥
मूलम्
विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियोऽन्त्यजाः।
रजस्तमःप्रकृतयस्तस्मिंस्तस्मिन् युगेऽनघ॥
श्लोक-५
विश्वास-प्रस्तुतिः
बहवो मत्पदं प्राप्तास्त्वाष्ट्रकायाधवादयः।
वृषपर्वा बलिर्बाणो मयश्चाथ विभीषणः॥
मूलम्
बहवो मत्पदं प्राप्तास्त्वाष्ट्रकायाधवादयः।
वृषपर्वा बलिर्बाणो मयश्चाथ विभीषणः॥
श्रीसुदर्शनसूरिः
त्वाष्ट्रः त्वष्टुः पुत्रः बाणो मयश्च प्रसिद्धौ बाणमयाभ्यामन्ये विभीषणादयो मोक्ष्यन्त एवेति भगवत्सङ्कल्पस्य दृढत्वान्मामुपागता इत्युक्तिः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
सुग्रीवो हनुमानृक्षो गजो गृध्रो वणिक्पथः।
व्याधः कुब्जा व्रजे गोप्यो यज्ञपत्न्यस्तथापरे॥
मूलम्
सुग्रीवो हनुमानृक्षो गजो गृध्रो वणिक्पथः।
व्याधः कुब्जा व्रजे गोप्यो यज्ञपत्न्यस्तथापरे॥
अनुवाद (हिन्दी)
निष्पाप उद्धवजी! यह एक युगकी नहीं, सभी युगोंकी एक-सी बात है। सत्संगके द्वारा ही दैत्य-राक्षस, पशु-पक्षी, गन्धर्व-अप्सरा, नाग-सिद्ध, चारण-गुह्यक और विद्याधरोंको मेरी प्राप्ति हुई है। मनुष्योंमें वैश्य, शूद्र, स्त्री और अन्त्यज आदि रजोगुणी-तमोगुणी प्रकृतिके बहुत-से जीवोंने मेरा परमपद प्राप्त किया है। वृत्रासुर, प्रह्लाद, वृषपर्वा, बलि, बाणासुर, मयदानव, विभीषण, सुग्रीव, हनुमान् , जाम्बवान् , गजेन्द्र, जटायु , तुलाधार वैश्य, धर्मव्याध, कुब्जा, व्रजकी गोपियाँ, यज्ञपत्नियाँ और दूसरे लोग भी सत्संगके प्रभावसे ही मुझे प्राप्त कर सके हैं॥ ३—६॥
श्रीसुदर्शनसूरिः
गृध्रो जटायुः अत्र तस्य मुमुक्षुत्वं श्रीमति रामायणे अपरावर्त्तिनामिति पदस्य मुक्तिविषयत्वे सति घटते नतु युद्धात् परावृत्तिपरत्वे वणिक्पथः तुलाधारः व्याधः धर्मव्याधः भगवदीयेष्वपीक्षणवेणुस्वनापहृतहृदयतया तमेव ध्यायतां प्रकृतिविशेषमोक्षः सम्भवतीत्यनेनैव वचनबलेनाभ्युपगन्तव्यम् ॥ ६-७ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
ते नाधीतश्रुतिगणा नोपासितमहत्तमाः।
अव्रतातप्ततपसः सत्सङ्गान्मामुपागताः॥
मूलम्
ते नाधीतश्रुतिगणा नोपासितमहत्तमाः।
अव्रतातप्ततपसः सत्सङ्गान्मामुपागताः॥
अनुवाद (हिन्दी)
उन लोगोंने न तो वेदोंका स्वाध्याय किया था और न विधिपूर्वक महापुरुषोंकी उपासना की थी। इसी प्रकार उन्होंने कृच्छ्रचान्द्रायण आदि व्रत और कोई तपस्या भी नहीं की थी। बस, केवल सत्संगके प्रभावसे ही वे मुझे प्राप्त हो गये॥ ७॥
श्लोक-८
विश्वास-प्रस्तुतिः
केवलेन हि भावेन गोप्यो गावो नगा मृगाः।
येऽन्ये मूढधियो नागाः सिद्धा मामीयुरञ्जसा॥
मूलम्
केवलेन हि भावेन गोप्यो गावो नगा मृगाः।
येऽन्ये मूढधियो नागाः सिद्धा मामीयुरञ्जसा॥
अनुवाद (हिन्दी)
गोपियाँ, गायें, यमलार्जुन आदि वृक्ष, व्रजके हरिन आदि पशु, कालिय आदि नाग—ये तो साधन-साध्यके सम्बन्धमें सर्वथा ही मूढ़बुद्धि थे। इतने ही नहीं, ऐसे-ऐसे और भी बहुत हो गये हैं, जिन्होंने केवल प्रेमपूर्ण भावके द्वारा ही अनायास मेरी प्राप्ति कर ली और कृतकृत्य हो गये॥ ८॥
श्रीसुदर्शनसूरिः
नगा इति मृगविशेषणं वंशस्वनाकृष्टतया निश्चलाः यद्वा अपि वृक्षाः परिम्लाना इति न्यायेन अन्तः संज्ञा वृक्षाणामपि तत्संनिकर्षविप्रकर्षज्ञानितया भगवदनु कम्प्यत्वसम्भवः ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
यं न योगेन सांख्येन दानव्रततपोऽध्वरैः।
व्याख्यास्वाध्यायसंन्यासैः प्राप्नुयाद् यत्नवानपि॥
मूलम्
यं न योगेन सांख्येन दानव्रततपोऽध्वरैः।
व्याख्यास्वाध्यायसंन्यासैः प्राप्नुयाद् यत्नवानपि॥
अनुवाद (हिन्दी)
उद्धव! बड़े-बड़े प्रयत्नशील साधक योग, सांख्य, दान, व्रत, तपस्या, यज्ञ, श्रुतियोंकी व्याख्या, स्वाध्याय और संन्यास आदि साधनोंके द्वारा मुझे नहीं प्राप्त कर सकते; परन्तु सत्संगके द्वारा तो मैं अत्यन्त सुलभ हो जाता हूँ॥ ९॥
श्रीसुदर्शनसूरिः
यमिति यच्छब्दो भगवत्परः ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
रामेण सार्धं मथुरां प्रणीते
श्वाफल्किना मय्यनुरक्तचित्ताः।
विगाढभावेन न मे वियोग-
तीव्राधयोऽन्यं ददृशुः सुखाय॥
मूलम्
रामेण सार्धं मथुरां प्रणीते
श्वाफल्किना मय्यनुरक्तचित्ताः।
विगाढभावेन न मे वियोग-
तीव्राधयोऽन्यं ददृशुः सुखाय॥
अनुवाद (हिन्दी)
उद्धव! जिस समय अक्रूरजी भैया बलरामजीके साथ मुझे व्रजसे मथुरा ले आये, उस समय गोपियोंका हृदय गाढ़ प्रेमके कारण मेरे अनुरागके रंगमें रँगा हुआ था। मेरे वियोगकी तीव्र व्याधिसे वे व्याकुल हो रही थीं और मेरे अतिरिक्त कोई भी दूसरी वस्तु उन्हें सुखकारक नहीं जान पड़ती थी॥ १०॥
श्रीसुदर्शनसूरिः
श्वाफल्किना अक्रूरेण ॥ १०-११ ॥
श्लोक-११
विश्वास-प्रस्तुतिः
तास्ताः क्षपाः प्रेष्ठतमेन नीता
मयैव वृन्दावनगोचरेण।
क्षणार्धवत्ताः पुनरङ्ग तासां
हीना मया कल्पसमा बभूवुः॥
मूलम्
तास्ताः क्षपाः प्रेष्ठतमेन नीता
मयैव वृन्दावनगोचरेण।
क्षणार्धवत्ताः पुनरङ्ग तासां
हीना मया कल्पसमा बभूवुः॥
अनुवाद (हिन्दी)
तुम जानते हो कि मैं ही उनका एकमात्र प्रियतम हूँ। जब मैं वृन्दावनमें था, तब उन्होंने बहुत-सी रात्रियाँ—वे रासकी रात्रियाँ मेरे साथ आधे क्षणके समान बिता दी थीं; परन्तु प्यारे उद्धव! मेरे बिना वे ही रात्रियाँ उनके लिये एक-एक कल्पके समान हो गयीं॥ ११॥
श्लोक-१२
विश्वास-प्रस्तुतिः
ता नाविदन् मय्यनुषङ्गबद्ध-
धियः स्वमात्मानमदस्तथेदम्।
यथा समाधौ मुनयोऽब्धितोये
नद्यः प्रविष्टा इव नामरूपे॥
मूलम्
ता नाविदन् मय्यनुषङ्गबद्ध-
धियः स्वमात्मानमदस्तथेदम्।
यथा समाधौ मुनयोऽब्धितोये
नद्यः प्रविष्टा इव नामरूपे॥
अनुवाद (हिन्दी)
जैसे बड़े-बड़े ऋषि-मुनि समाधिमें स्थित होकर तथा गंगा आदि बड़ी-बड़ी नदियाँ समुद्रमें मिलकर अपने नाम-रूप खो देती हैं, वैसे ही वे गोपियाँ परम प्रेमके द्वारा मुझमें इतनी तन्मय हो गयी थीं कि उन्हें लोक-परलोक, शरीर और अपने कहलानेवाले पति-पुत्रादिकी भी सुध-बुध नहीं रह गयी थी॥ १२॥
श्रीसुदर्शनसूरिः
तथेदमिति शरीरमुच्यते नद्यः प्रविष्टा इवेति नदीनां नामरूपावेदनमचेतनत्वादपि गोपीनां तु भगवद्धयानपारवश्यादिति वैषम्यम् ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
मत्कामा रमणं जारमस्वरूपविदोऽबलाः।
ब्रह्म मां परमं प्रापुः सङ्गाच्छतसहस्रशः॥
मूलम्
मत्कामा रमणं जारमस्वरूपविदोऽबलाः।
ब्रह्म मां परमं प्रापुः सङ्गाच्छतसहस्रशः॥
अनुवाद (हिन्दी)
उद्धव! उन गोपियोंमें बहुत-सी तो ऐसी थीं, जो मेरे वास्तविक स्वरूपको नहीं जानती थीं। वे मुझे भगवान् न जानकर केवल प्रियतम ही समझती थीं और जारभावसे मुझसे मिलनेकी आकांक्षा किया करती थीं। उन साधनहीन सैकड़ों, हजारों अबलाओंने केवल संगके प्रभावसे ही मुझ परब्रह्म परमात्माको प्राप्त कर लिया॥ १३॥
श्रीसुदर्शनसूरिः
अतः जारं चोरभर्त्तारम् अतः परमं गुह्यमित्यन्वयः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
तस्मात्त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनाम्।
प्रवृत्तं च निवृत्तं च श्रोतव्यं श्रुतमेव च॥
मूलम्
तस्मात्त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनाम्।
प्रवृत्तं च निवृत्तं च श्रोतव्यं श्रुतमेव च॥
श्रीसुदर्शनसूरिः
तस्मान्मत्समाश्रयणस्य मोक्षहेतुत्वात् प्रतिचोदनां निषेधं यद्वा सामान्यचोदनाया अपवादरूपा विशेषचोदना तामुत्सृज्येति उपायतया बुद्धित्यागो विवक्षितः उपायत्वग्रहणं तत्र वर्जयेदिति प्रपत्तिशास्त्रेषु दृष्टत्वात् यास्यति मामित्यनुषङ्गः ॥ १४-१५ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
मामेकमेव शरणमात्मानं सर्वदेहिनाम्।
याहि सर्वात्मभावेन मया स्या ह्यकुतोभयः॥
मूलम्
मामेकमेव शरणमात्मानं सर्वदेहिनाम्।
याहि सर्वात्मभावेन मया स्या ह्यकुतोभयः॥
अनुवाद (हिन्दी)
इसलिये उद्धव! तुम श्रुति-स्मृति, विधि-निषेध, प्रवृत्ति-निवृत्ति और सुननेयोग्य तथा सुने हुए विषयका भी परित्याग करके सर्वत्र मेरी ही भावना करते हुए समस्त प्राणियोंके आत्मस्वरूप मुझ एककी ही शरण सम्पूर्ण रूपसे ग्रहण करो; क्योंकि मेरी शरणमें आ जानेसे तुम सर्वथा निर्भय हो जाओगे॥ १४-१५॥
श्लोक-१६
मूलम् (वचनम्)
उद्धव उवाच
विश्वास-प्रस्तुतिः
संशयः शृण्वतो वाचं तव योगेश्वरेश्वर।
न निवर्तत आत्मस्थो येन भ्राम्यति मे मनः॥
मूलम्
संशयः शृण्वतो वाचं तव योगेश्वरेश्वर।
न निवर्तत आत्मस्थो येन भ्राम्यति मे मनः॥
अनुवाद (हिन्दी)
उद्धवजीने कहा—सनकादि योगेश्वरोंके भी परमेश्वर प्रभो! यों तो मैं आपका उपदेश सुन रहा हूँ, परन्तु इससे मेरे मनका सन्देह मिट नहीं रहा है। मुझे स्वधर्मका पालन करना चाहिये या सब कुछ छोड़कर आपकी शरण ग्रहण करनी चाहिये, मेरा मन इसी दुविधामें लटक रहा है। आप कृपा करके मुझे भली-भाँति समझाइये॥ १६॥
श्रीसुदर्शनसूरिः
एवमुपायविषये श्रोतव्यं सर्वं श्रुतम् अत उद्धवः आत्मविषये श्रोतव्यान्तरं शुश्रूषमाणः पृच्छति । संशय इति ॥ १६ ॥
श्लोक-१७
मूलम् (वचनम्)
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
स एष जीवो विवरप्रसूतिः
प्राणेन घोषेण गुहां प्रविष्टः।
मनोमयं सूक्ष्ममुपेत्य रूपं
मात्रा स्वरो वर्ण इति स्थविष्ठः॥
मूलम्
स एष जीवो विवरप्रसूतिः
प्राणेन घोषेण गुहां प्रविष्टः।
मनोमयं सूक्ष्ममुपेत्य रूपं
मात्रा स्वरो वर्ण इति स्थविष्ठः॥
अनुवाद (हिन्दी)
भगवान् श्रीकृष्णने कहा—प्रिय उद्धव! जिस परमात्माका परोक्षरूपसे वर्णन किया जाता है, वे साक्षात् अपरोक्ष—प्रत्यक्ष ही हैं, क्योंकि वे ही निखिल वस्तुओंको सत्ता-स्फूर्ति—जीवन-दान करनेवाले हैं, वे ही पहले अनाहत नादस्वरूप परा वाणी नामक प्राणके साथ मूलाधारचक्रमें प्रवेश करते हैं। उसके बाद मणिपूरकचक्र (नाभि-स्थान) में आकर पश्यन्ती वाणीका मनोमय सूक्ष्मरूप धारण करते हैं। तदनन्तर कण्ठदेशमें स्थित विशुद्ध नामक चक्रमें आते हैं और वहाँ मध्यमा वाणीके रूपमें व्यक्त होते हैं। फिर क्रमशः मुखमें आकर ह्रस्व-दीर्घादि मात्रा, उदात्त-अनुदात्त आदि स्वर तथा ककारादि वर्णरूप स्थूल—वैखरी वाणीका रूप ग्रहण कर लेते हैं॥ १७॥
श्रीसुदर्शनसूरिः
विवरप्रसूतिः विवरे हृदयच्छिद्रे प्रसूतिः प्रकाशो यस्य सः गुहा प्रविष्टो जीवः प्राणेन घोषेण शब्देन चोपलक्षितः शरीरस्थितिकाले जीवः प्राणं घोषं च न जहातीत्यर्थः । यदेतत्कर्णावपिधाय शृणोति नैनं घोषं शृणोति स यदोत्क्रमिष्यन् यातीति हि श्रूयते प्राणवायुविघटितशरीरच्छिद्रप्रभवः स घोषः मनोमयं स्वमनोग्राह्यं सूक्ष्मं पार्श्वस्थैरनुपलभ्यं रूपमुपेत्य स्थितः पश्चादुच्चारणवेलायाम् उरः कण्ठः शिरस्तथेति प्रकारेण ताल्वादिस्थानप्रयत्नवशात् स्थविष्ठो भवतीत्यर्थः । मात्रा हस्वादिः स्वर उदात्तादिः ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
यथानलः खेऽनिलबन्धुरूष्मा
बलेन दारुण्यधिमथ्यमानः।
अणुः प्रजातो हविषा समिध्यते
तथैव मे व्यक्तिरियं हि वाणी॥
मूलम्
यथानलः खेऽनिलबन्धुरूष्मा
बलेन दारुण्यधिमथ्यमानः।
अणुः प्रजातो हविषा समिध्यते
तथैव मे व्यक्तिरियं हि वाणी॥
अनुवाद (हिन्दी)
अग्नि आकाशमें ऊष्मा अथवा विद्युत् के रूपसे अव्यक्तरूपमें स्थित है। जब बलपूर्वक काष्ठमन्थन किया जाता है, तब वायुकी सहायतासे वह पहले अत्यन्त सूक्ष्म चिनगारीके रूपमें प्रकट होती है और फिर आहुति देनेपर प्रचण्ड रूप धारण कर लेती है, वैसे ही मैं भी शब्दब्रह्मस्वरूपसे क्रमशः परा, पश्यन्ती, मध्यमा और वैखरी वाणीके रूपमें प्रकट होता हूँ॥ १८॥
श्रीसुदर्शनसूरिः
पूर्व सूक्ष्मतयानभिव्यक्तस्य क्रमेण स्थूलतयाभिव्यक्तौ दृष्टान्तमाह । यथानल इति । खे काष्ठोदरे ऊष्मा मथनदशायां सूक्ष्ममात्रत्रयोपलब्धेः मे व्यक्तिः मदधीनत्वेनाभिव्यक्ता ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
एवं गदिः कर्म गतिर्विसर्गो
घ्राणो रसो दृक् स्पर्शः श्रुतिश्च।
सङ्कल्पविज्ञानमथाभिमानः
सूत्रं रजःसत्त्वतमोविकारः॥
मूलम्
एवं गदिः कर्म गतिर्विसर्गो
घ्राणो रसो दृक् स्पर्शः श्रुतिश्च।
सङ्कल्पविज्ञानमथाभिमानः
सूत्रं रजःसत्त्वतमोविकारः॥
अनुवाद (हिन्दी)
इसी प्रकार बोलना, हाथोंसे काम करना, पैरोंसे चलना, मूत्रेन्द्रिय तथा गुदासे मल-मूत्र त्यागना, सूँघना, चखना, देखना, छूना, सुनना, मनसे संकल्प-विकल्प करना, बुद्धिसे समझना, अहंकारके द्वारा अभिमान करना, महत्तत्त्वके रूपमें सबका ताना-बाना बुनना तथा सत्त्वगुण, रजोगुण और तमोगुणके सारे विकार; कहाँतक कहूँ—समस्त कर्ता, करण और कर्म मेरी ही अभिव्यक्तियाँ हैं॥ १९॥
श्रीसुदर्शनसूरिः
एवं शब्दप्रसङ्गादुच्चारणं प्रस्तुतं ततश्च वागिन्द्रियव्यापार उक्तो भवति अथान्येषामिन्द्रियाणां व्यापारान्तरमाह । एवं गदिरिति । ज्ञानेन्द्रियाण्याह । घ्राण इति । संकल्पविज्ञानं संकल्परूपज्ञानं मनोव्यापारः अहंकारकार्यो ऽनात्मन्यात्मबुद्धिरभिमानः सूत्रं महान् स ह्यध्यवसायहेतुः महान् वै बुद्धिलक्षण इति वचनात् एतत्सर्वं रजःसत्त्व- तमोविकारः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
अयं हि जीवस्त्रिवृदब्जयोनि-
रव्यक्त एको वयसा स आद्यः।
विश्लिष्टशक्तिर्बहुधेव भाति
बीजानि योनिं प्रतिपद्य यद्वत्॥
मूलम्
अयं हि जीवस्त्रिवृदब्जयोनि-
रव्यक्त एको वयसा स आद्यः।
विश्लिष्टशक्तिर्बहुधेव भाति
बीजानि योनिं प्रतिपद्य यद्वत्॥
अनुवाद (हिन्दी)
यह सबको जीवित करनेवाला परमेश्वर ही इस त्रिगुणमय ब्रह्माण्ड-कमलका कारण है। यह आदि-पुरुष पहले एक और अव्यक्त था। जैसे उपजाऊ खेतमें बोया हुआ बीज शाखा-पत्र-पुष्पादि अनेक रूप धारण कर लेता है, वैसे ही कालगतिसे मायाका आश्रय लेकर शक्ति-विभाजनके द्वारा परमेश्वर ही अनेक रूपोंमें प्रतीत होने लगता है॥ २०॥
श्रीसुदर्शनसूरिः
त्रिवृत् गुणत्रयवश्यः अब्जयोनिः अप्सु जातं ब्रह्माण्डमब्जं तदन्तर्योनिर्यस्य सोऽब्जयोनिः एकः एकरूपः वृद्धिपरिणामादिरहितः मे गदधीनः वयसा कालेन विसृष्टशक्तिः देहानुबन्धिष्वहङ्कारममकाररूपेण विप्रकीर्ण चैतन्यशक्तिः बहुधा देवमनुष्यादिरूपेण यथा बीजानि योनिं भूमि प्रतिपद्याङ्कुरादिरूपेण बहुधा विभान्ति तद्वत् ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
यस्मिन्निदं प्रोतमशेषमोतं
पटो यथा तन्तुवितानसंस्थः।
य एष संसारतरुः पुराणः
कर्मात्मकः पुष्पफले प्रसूते॥
मूलम्
यस्मिन्निदं प्रोतमशेषमोतं
पटो यथा तन्तुवितानसंस्थः।
य एष संसारतरुः पुराणः
कर्मात्मकः पुष्पफले प्रसूते॥
अनुवाद (हिन्दी)
जैसे तागोंके ताने-बानेमें वस्त्र ओतप्रोत रहता है, वैसे ही यह सारा विश्व परमात्मामें ही ओतप्रोत है। जैसे सूतके बिना वस्त्रका अस्तित्व नहीं है; किन्तु सूत वस्त्रके बिना भी रह सकता है, वैसे ही इस जगत्के न रहनेपर भी परमात्मा रहता है; किन्तु यह जगत् परमात्मस्वरूप ही है—परमात्माके बिना इसका कोई अस्तित्व नहीं है। यह संसारवृक्ष अनादि और प्रवाहरूपसे नित्य है। इसका स्वरूप ही है—कर्मकी परम्परा तथा इस वृक्षके फल-फूल हैं—मोक्ष और भोग॥ २१॥
श्रीसुदर्शनसूरिः
यस्मिन् जीवे इदं मनुष्यादिशरीरं पटवत् प्रोतं वस्त्रमिव शरीरं बिभर्त्ति स इति पूर्वत्रान्वयः इति । संसरतीति संसारः संसरत्यनेनेति वा शरीरं कर्मात्मनः कर्मशीलस्य जीवस्य स एष संसारतरुः । पुराणः अनादिः पुष्पस्थानीयं कर्म फलस्थानीयं सुखदुःखं पुष्पफले प्रसूते ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
द्वे अस्य बीजे शतमूलस्त्रिनालः
पञ्चस्कन्धः पञ्चरसप्रसूतिः।
दशैकशाखो द्विसुपर्णनीड-
स्त्रिवल्कलो द्विफलोऽर्कं प्रविष्टः॥
मूलम्
द्वे अस्य बीजे शतमूलस्त्रिनालः
पञ्चस्कन्धः पञ्चरसप्रसूतिः।
दशैकशाखो द्विसुपर्णनीड-
स्त्रिवल्कलो द्विफलोऽर्कं प्रविष्टः॥
अनुवाद (हिन्दी)
इस संसारवृक्षके दो बीज हैं—पाप और पुण्य। असंख्य वासनाएँ जड़ें हैं और तीन गुण तने हैं। पाँच भूत इसकी मोटी-मोटी प्रधान शाखाएँ हैं और शब्दादि पाँच विषय रस हैं, ग्यारह इन्द्रियाँ शाखा हैं तथा जीव और ईश्वर—दो पक्षी इसमें घोंसला बनाकर निवास करते हैं। इस वृक्षमें वात, पित्त और कफरूप तीन तरहकी छाल है। इसमें दो तरहके फल लगते हैं—सुख और दुःख। यह विशाल वृक्ष सूर्यमण्डलतक फैला हुआ है (इस सूर्यमण्डलका भेदन कर जानेवाले मुक्त पुरुष फिर संसार-चक्रमें नहीं पड़ते)॥ २२॥
श्रीसुदर्शनसूरिः
अस्य संसारतरोः द्वे पुण्यपापे बीजे अयं तरू रागादिदोषशतमूलः गुणत्रयनालः त्रिनाल: पञ्चतन्मात्रस्कन्धः शब्दादिविषयजन्यपञ्चविधर सप्रसूतिः एकादशेन्द्रियशाखः जीवपरमात्मरूपपक्षियुगलान्वितहृत्पद्मनीडः तेजोऽवन्नरूपन्निवल्कलः द्विफलः भोगमोक्षफलः अर्क प्रविष्टः आध्यात्मिकादितापाविष्टः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
अदन्ति चैकं फलमस्य गृध्रा
ग्रामेचरा एकमरण्यवासाः।
हंसा य एकं बहुरूपमिज्यै-
र्मायामयं वेद स वेद वेदम्॥
मूलम्
अदन्ति चैकं फलमस्य गृध्रा
ग्रामेचरा एकमरण्यवासाः।
हंसा य एकं बहुरूपमिज्यै-
र्मायामयं वेद स वेद वेदम्॥
अनुवाद (हिन्दी)
जो गृहस्थ शब्द-रूप-रस आदि विषयोंमें फँसे हुए हैं, वे कामनासे भरे हुए होनेके कारण गीधके समान हैं। वे इस वृक्षका दुःखरूप फल भोगते हैं, क्योंकि वे अनेक प्रकारके कर्मोंके बन्धनमें फँसे रहते हैं। जो अरण्यवासी परमहंस विषयोंसे विरक्त हैं, वे इस वृक्षमें राजहंसके समान हैं और वे इसका सुखरूप फल भोगते हैं। प्रिय उद्धव! वास्तवमें मैं एक ही हूँ। यह मेरा जो अनेकों प्रकारका रूप है, वह तो केवल मायामय है। जो इस बातको गुरुओंके द्वारा समझ लेता है, वही वास्तवमें समस्त वेदोंका रहस्य जानता है॥ २३॥
श्रीसुदर्शनसूरिः
गृध्राः फलं गृध्यन्तः हंसाः संन्यासिनः बहुविधरूप निष्ठाः यस्य तं मायामयं प्रकृतिपरिणामरूपं वृक्षं यो वेद स वेदविदित्यर्थः ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
एवं गुरूपासनयैकभक्त्या
विद्याकुठारेण शितेन धीरः।
विवृश्च्य जीवाशयमप्रमत्तः
सम्पद्य चात्मानमथ त्यजास्त्रम्॥
मूलम्
एवं गुरूपासनयैकभक्त्या
विद्याकुठारेण शितेन धीरः।
विवृश्च्य जीवाशयमप्रमत्तः
सम्पद्य चात्मानमथ त्यजास्त्रम्॥
अनुवाद (हिन्दी)
अतः उद्धव! तुम इस प्रकार गुरुदेवकी उपासनारूप अनन्य भक्तिके द्वारा अपने ज्ञानकी कुल्हाड़ीको तीखी कर लो और उसके द्वारा धैर्य एवं सावधानीसे जीवभावको काट डालो। फिर परमात्मस्वरूप होकर उस वृत्तिरूप अस्त्रोंको भी छोड़ दो और अपने अखण्ड स्वरूपमें ही स्थित हो रहो॥ २४॥*
पादटिप्पनी
- ईश्वर अपनी मायाके द्वारा प्रपंचरूपसे प्रतीत हो रहा है। इस प्रपंचके अध्यासके कारण ही जीवोंको अनादि अविद्यासे कर्तापन आदिकी भ्रान्ति होती है। फिर ‘यह करो, यह मत करो’ इस प्रकारके विधि-निषेधका अधिकार होता है। तब ‘अन्तःकरणकी शुद्धिके लिये कर्म करो’—यह बात कही जाती है। जब अन्तःकरण शुद्ध हो जाता है, तब कर्मसम्बन्धी दुराग्रह मिटानेके लिये यह बात कही जाती है कि भक्तिमें विक्षेप डालनेवाले कर्मोंके प्रति आदरभाव छोड़कर दृढ़ विश्वाससे भजन करो। तत्त्वज्ञान हो जानेपर कुछ भी कर्तव्य शेष नहीं रह जाता। यही इस प्रसंगका अभिप्राय है।
श्रीसुदर्शनसूरिः
एकभक्त्येति उपासना विशेष्यते एकारूपा स्थिरा भक्तिर्यस्याः तया जीवाशयं जीवेष्ववस्थितमिति वृक्षविशेषणं विवृश्च्य छित्त्वा अस्त्र शस्त्रं विद्याख्यम् आत्मानं सम्पद्य परमात्मानं प्राप्य अस्त्रं त्यज न तु प्रागेव आमोक्षाद्विद्यामनुवर्त्तयेत्यर्थः ॥ २४ ॥
इति श्रीमद्भागवतव्याख्याने एकादशस्कन्धीये श्रीसुदर्शनसूरिकृतशुकपक्षीये द्वादशोऽध्यायः ॥ १२ ॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे द्वादशोऽध्यायः॥ १२॥