११

[एकादशोऽध्यायः]

भागसूचना

बद्ध, मुक्त और भक्तजनोंके लक्षण

श्लोक-१

मूलम् (वचनम्)

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः।
गुणस्य मायामूलत्वान्न मे मोक्षो न बन्धनम्॥

मूलम्

बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः।
गुणस्य मायामूलत्वान्न मे मोक्षो न बन्धनम्॥

अनुवाद (हिन्दी)

भगवान् श्रीकृष्णने कहा—प्यारे उद्धव! आत्मा बद्ध है या मुक्त है, इस प्रकारकी व्याख्या या व्यवहार मेरे अधीन रहनेवाले सत्त्वादि गुणोंकी उपाधिसे ही होता है। वस्तुतः—तत्त्वदृष्टिसे नहीं। सभी गुण मायामूलक हैं—इन्द्रजाल हैं—जादूके खेलके समान हैं। इसलिये न मेरा मोक्ष है, न तो मेरा बन्धन ही है॥ १॥

श्रीसुदर्शनसूरिः

गुणेषु वर्त्तमानस्यैव गुणनिरसनप्रकारं वक्ष्यन् गुणमयप्रकृतौ वर्त्तमानस्य परमात्मभूतस्य स्वस्य जीवस्येव गुणबद्धत्वशङ्कां शमयितुं प्रथमं स्वस्वभावमाह । बद्धो मुक्त इति । गुणतो बद्धः गुणतो मुक्त इत्याख्या नित्यनिर्दोषस्य मम वस्तुत एव नास्ति सत्यमेव नास्ति इत्यर्थः । न त्वनेन श्लोकेन परस्यैवात्मनो गुणबन्धमभ्युपगम्य तस्यापारमार्थ्यमुच्यते एकस्यैव ममांशस्येत्युत्तरश्लोकेन जीवस्यैव बन्ध इति वक्ष्यमाणत्वात् ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

शोकमोहौ सुखं दुःखं देहापत्तिश्च मायया।
स्वप्नो यथाऽऽत्मनः ख्यातिः संसृतिर्न तु वास्तवी॥

मूलम्

शोकमोहौ सुखं दुःखं देहापत्तिश्च मायया।
स्वप्नो यथाऽऽत्मनः ख्यातिः संसृतिर्न तु वास्तवी॥

अनुवाद (हिन्दी)

जैसे स्वप्न बुद्धिका विवर्त है—उसमें बिना हुए ही भासता है—मिथ्या है, वैसे ही शोक-मोह, सुख-दुःख, शरीरकी उत्पत्ति और मृत्यु—यह सब संसारका बखेड़ा माया (अविद्या) के कारण प्रतीत होनेपर भी वास्तविक नहीं है॥ २॥

श्रीसुदर्शनसूरिः

एवं स्वस्य गुणत्रयबन्धाभावमुक्त्वा जीवस्यापि संसारबन्धस्य औपाधिकत्वादनित्यत्वमित्याह । शोकेति । मायया प्रकृत्या स्वाप्नशरीरसम्बन्धसुखदुःखादिप्रतीतिवत् संसृतिरवास्तवी नाशित्वात् “अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यत” इतिवास्तवत्वस्याविनाशरूपत्वात् स्वप्नप्रपञ्चस्य चेश्वरसृष्टत्वं दृश्यमानप्रपञ्चस्येव श्रूयते" न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथः सृजते य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाण" इति ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

विद्याविद्ये मम तनू विद्ध्युद्धव शरीरिणाम्।
मोक्षबन्धकरी आद्ये मायया मे विनिर्मिते॥

मूलम्

विद्याविद्ये मम तनू विद्ध्युद्धव शरीरिणाम्।
मोक्षबन्धकरी आद्ये मायया मे विनिर्मिते॥

अनुवाद (हिन्दी)

उद्धव! शरीरधारियोंको मुक्तिका अनुभव करानेवाली आत्मविद्या और बन्धनका अनुभव करानेवाली अविद्या—ये दोनों ही मेरी अनादि शक्तियाँ हैं। मेरी मायासे ही इनकी रचना हुई है। इनका कोई वास्तविक अस्तित्व नहीं है॥ ३॥

श्रीसुदर्शनसूरिः

अथ त्रिगुणात्मकप्रकृतिसम्बन्धश्च स्वरूपाज्ञानरूपाविद्यया तन्निवृत्तिश्च विद्यया विद्याविद्ये च स्वाधीने इत्याह । विद्याविद्ये इति । तनू तनुवन्मदधीने मायया सङ्कल्परूपज्ञानेन माया वयुनं ज्ञानमिति हि नैघण्टुकाः एवमविद्याकृतप्रकृतिवश्यत्वरूपो बन्धो जीवस्यैव बन्धश्चानादिः ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

एकस्यैव ममांशस्य जीवस्यैव महामते।
बन्धोऽस्याविद्ययानादिर्विद्यया च तथेतरः॥

मूलम्

एकस्यैव ममांशस्य जीवस्यैव महामते।
बन्धोऽस्याविद्ययानादिर्विद्यया च तथेतरः॥

अनुवाद (हिन्दी)

भाई! तुम तो स्वयं बड़े बुद्धिमान् हो, विचार करो—जीव तो एक ही है। वह व्यवहारके लिये ही मेरे अंशके रूपमें कल्पित हुआ है, वस्तुतः मेरा स्वरूप ही है। आत्मज्ञानसे सम्पन्न होनेपर उसे मुक्त कहते हैं और आत्माका ज्ञान न होनेसे बद्ध। और यह अज्ञान अनादि होनेसे बन्धन भी अनादि कहलाता है॥ ४॥

श्रीसुदर्शनसूरिः

अनादेरपि तस्य अन्तवत्त्वं विद्ययेत्याह । एकस्यैवेति । एकस्य शरीरापेक्षया प्रधानभूतस्य निर्विकारत्वादेकरूपस्येति वा अंशस्य शरीरतया विशेषणत्वेनांशस्य विशिष्टैकदेशो हि विशेषणम् एकदेशश्चांशः परमात्मा च जीवविशिष्टः “यस्यात्मा शरीर"मिति जीवशरीरकत्वश्रुतेः जीवस्यैव बन्धः न तु तदन्तर्यामिणः परमात्मनः ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते।
विरुद्धधर्मिणोस्तात स्थितयोरेकधर्मिणि॥

मूलम्

अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते।
विरुद्धधर्मिणोस्तात स्थितयोरेकधर्मिणि॥

अनुवाद (हिन्दी)

इस प्रकार मुझ एक ही धर्मीमें रहनेपर भी जो शोक और आनन्दरूप विरुद्ध धर्मवाले जान पड़ते हैं, उन बद्ध और मुक्त जीवका भेद मैं बतलाता हूँ॥ ५॥

श्रीसुदर्शनसूरिः

इत्येतद्द्रढयितुं जीवपरयोः स्वरूपस्वभाववैलक्षण्यस्य विवक्षितत्वमाह । अथ बद्धस्येति । मुक्तस्य नित्यनिर्दोषस्य परमात्मनः स तु नित्यमुक्त इत्यनन्तरोक्तेः एकधर्मिणि शरीरे ॥५॥

श्लोक-६

विश्वास-प्रस्तुतिः

सुपर्णावेतौ सदृशौ सखायौ
यदृच्छयैतौ कृतनीडौ च वृक्षे।
एकस्तयोः खादति पिप्पलान्न-
मन्यो निरन्नोऽपि बलेन भूयान्॥

मूलम्

सुपर्णावेतौ सदृशौ सखायौ
यदृच्छयैतौ कृतनीडौ च वृक्षे।
एकस्तयोः खादति पिप्पलान्न-
मन्यो निरन्नोऽपि बलेन भूयान्॥

अनुवाद (हिन्दी)

(वह भेद दो प्रकारका है—एक तो नित्यमुक्त ईश्वरसे जीवका भेद, और दूसरा मुक्त-बद्ध जीवका भेद। पहला सुनो)—जीव और ईश्वर बद्ध और मुक्तके भेदसे भिन्न-भिन्न होनेपर भी एक ही शरीरमें नियन्ता और नियन्त्रितके रूपसे स्थित हैं। ऐसा समझो कि शरीर एक वृक्ष है, इसमें हृदयका घोंसला बनाकर जीव और ईश्वर नामके दो पक्षी रहते हैं। वे दोनों चेतन होनेके कारण समान हैं और कभी न बिछुड़नेके कारण सखा हैं। इनके निवास करनेका कारण केवल लीला ही है। इतनी समानता होनेपर भी जीव तो शरीररूप वृक्षके फल सुख-दुःख आदि भोगता है, परन्तु ईश्वर उन्हें न भोगकर कर्मफल सुख-दुःख आदिसे असंग और उनका साक्षीमात्र रहता है। अभोक्ता होनेपर भी ईश्वरकी यह विलक्षणता है कि वह ज्ञान, ऐश्वर्य, आनन्द और सामर्थ्य आदिमें भोक्ता जीवसे बढ़कर है॥ ६॥

श्रीसुदर्शनसूरिः

सुपर्णौ शोभनप्रयत्नादिगुणकौ सदृशौ अनेन श्रुतिगतसयुजा इति पदार्थ उक्तः समानगुणयोगो हि सयुक्त्वं सखायौ उपकार्योपकारकभावेन स्थितौ यदृच्छया लोकदृष्टहेत्वन्तररहितमिति भावः । वृक्षः शरीरं नीडो हृदयकमलं पिप्पलं प्रकृतिः ऊर्ध्वमूलमधः शाखमित्युक्तेः अन्नं शब्दादिभोग्यं निरन्नः कर्मकृतभोगरहितः एकस्यैव इत्येवकारेण भोक्तृत्वरूपवैषम्यमुक्तम् ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

आत्मानमन्यं च स वेद विद्वा-
नपिप्पलादो न तु पिप्पलादः।
योऽविद्यया युक् स तु नित्यबद्धो
विद्यामयो यः स तु नित्यमुक्तः॥

मूलम्

आत्मानमन्यं च स वेद विद्वा-
नपिप्पलादो न तु पिप्पलादः।
योऽविद्यया युक् स तु नित्यबद्धो
विद्यामयो यः स तु नित्यमुक्तः॥

अनुवाद (हिन्दी)

साथ ही एक यह भी विलक्षणता है कि अभोक्ता ईश्वर तो अपने वास्तविक स्वरूप और इसके अतिरिक्त जगत‍्को भी जानता है, परन्तु भोक्ता जीव न अपने वास्तविक रूपको जानता है और न अपनेसे अतिरिक्तको! इन दोनोंमें जीव तो अविद्यासे युक्त होनेके कारण नित्यबद्ध है और ईश्वर विद्यास्वरूप होनेके कारण नित्यमुक्त है॥ ७॥

श्रीसुदर्शनसूरिः

अथ श्रुत्यन्तरसिद्धज्ञत्वाज्ञत्ववैषम्यमाह । आत्मानमिति । विद्यामयः स्वाभाविकज्ञानमयः ईश्वरः नित्यमुक्तशब्देन कदाचिन्मुक्तजीवात् व्यावृत्तिः एवं यस्य गुणवश्यत्वाभावः उक्तः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

देहस्थोऽपि न देहस्थो विद्वान् स्वप्नाद् यथोत्थितः।
अदेहस्थोऽपि देहस्थः कुमतिः स्वप्नदृग् यथा॥

मूलम्

देहस्थोऽपि न देहस्थो विद्वान् स्वप्नाद् यथोत्थितः।
अदेहस्थोऽपि देहस्थः कुमतिः स्वप्नदृग् यथा॥

अनुवाद (हिन्दी)

प्यारे उद्धव! ज्ञानसम्पन्न पुरुष भी मुक्त ही है; जैसे स्वप्न टूट जानेपर जगा हुआ पुरुष स्वप्नके स्मर्यमाण शरीरसे कोई सम्बन्ध नहीं रखता, वैसे ही ज्ञानी पुरुष सूक्ष्म और स्थूल-शरीरमें रहनेपर भी उनसे किसी प्रकारका सम्बन्ध नहीं रखता, परन्तु अज्ञानी पुरुष वास्तवमें शरीरसे कोई सम्बन्ध न रखनेपर भी अज्ञानके कारण शरीरमें ही स्थित रहता है, जैसे स्वप्न देखनेवाला पुरुष स्वप्न देखते समय स्वाप्निक शरीरमें बँध जाता है॥ ८॥

श्रीसुदर्शनसूरिः

अथ प्रश्नस्य प्रतिवचनमारभते । देहस्थोऽपीति । न देहस्थः अदेहस्थतुल्यः आत्माभिमानाभावात् स्वप्नाद्यथोत्थितः स्वप्नोत्थितस्य हि स्वाप्नशरीरात्माभिमानो नास्ति अदेहस्थोऽपि । गर्भमहाप्रलयादिदशायामनिष्पन्नदेहोऽपि देहस्थः बद्ध इत्यर्थः । स्वप्नशरीरे आत्मन्यभिमानवशात् स्वप्नदृष्टान्त उक्तः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

इन्द्रियैरिन्द्रियार्थेषु गुणैरपि गुणेषु च।
गृह्यमाणेष्वहंकुर्यान्न विद्वान् यस्त्वविक्रियः॥

मूलम्

इन्द्रियैरिन्द्रियार्थेषु गुणैरपि गुणेषु च।
गृह्यमाणेष्वहंकुर्यान्न विद्वान् यस्त्वविक्रियः॥

अनुवाद (हिन्दी)

व्यवहारादिमें इन्द्रियाँ शब्द-स्पर्शादि विषयोंको ग्रहण करती हैं; क्योंकि यह तो नियम ही है कि गुण ही गुणको ग्रहण करते हैं, आत्मा नहीं। इसलिये जिसने अपने निर्विकार आत्मस्वरूपको समझ लिया है, वह उन विषयोंके ग्रहण-त्यागमें किसी प्रकारका अभिमान नहीं करता॥ ९॥

श्रीसुदर्शनसूरिः

अदेहस्थत्वमेव विवृणोति । इन्द्रियैरिति । गुणैः गुणभूतैरिन्द्रियैः इन्द्रियार्थेषु गुणेषु गृह्यमाणेषु अविक्रियः हर्षविषादादिरहितो भोक्ता अभिमानं न करोतीत्यर्थः ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

दैवाधीने शरीरेऽस्मिन् गुणभाव्येन कर्मणा।
वर्तमानोऽबुधस्तत्र कर्तास्मीति निबद्ध्यते॥

मूलम्

दैवाधीने शरीरेऽस्मिन् गुणभाव्येन कर्मणा।
वर्तमानोऽबुधस्तत्र कर्तास्मीति निबद्ध्यते॥

अनुवाद (हिन्दी)

यह शरीर प्रारब्धके अधीन है। इससे शारीरिक और मानसिक जितने भी कर्म होते हैं, सब गुणोंकी प्रेरणासे ही होते हैं। अज्ञानी पुरुष झूठमूठ अपनेको उन ग्रहण-त्याग आदि कर्मोंका कर्ता मान बैठता है और इसी अभिमानके कारण वह बँध जाता है॥ १०॥

श्रीसुदर्शनसूरिः

कुमतेर्देहस्थितिं विवृणोति । दैवाधीन इति । गुणेन भाव्यते सम्भाव्यत इति गुणभाव्यं तेन अबुधः अङ्गः ॥ १०-११ ॥

श्लोक-११

विश्वास-प्रस्तुतिः

एवं विरक्तः शयने आसनाटनमज्जने।
दर्शनस्पर्शनघ्राणभोजनश्रवणादिषु॥

मूलम्

एवं विरक्तः शयने आसनाटनमज्जने।
दर्शनस्पर्शनघ्राणभोजनश्रवणादिषु॥

श्लोक-१२

विश्वास-प्रस्तुतिः

न तथा बद्ध्यते विद्वांस्तत्र तत्रादयन् गुणान्।
प्रकृतिस्थोऽप्यसंसक्तो यथा खं सवितानिलः॥

मूलम्

न तथा बद्ध्यते विद्वांस्तत्र तत्रादयन् गुणान्।
प्रकृतिस्थोऽप्यसंसक्तो यथा खं सवितानिलः॥

श्रीसुदर्शनसूरिः

प्रकृतिस्थः अविकृतः संसर्गे सत्यपि अविकृतत्वे दृष्टान्तत्रयं यथा खमित्यादि ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

वैशारद्येक्षयासङ्गशितया छिन्नसंशयः।
प्रतिबुद्ध इव स्वप्नान्नानात्वाद् विनिवर्तते॥

मूलम्

वैशारद्येक्षयासङ्गशितया छिन्नसंशयः।
प्रतिबुद्ध इव स्वप्नान्नानात्वाद् विनिवर्तते॥

अनुवाद (हिन्दी)

प्यारे उद्धव! पूर्वोक्त पद्धतिसे विचार करके विवेकी पुरुष समस्त विषयोंसे विरक्त रहता है और सोने-बैठने, घूमने-फिरने, नहाने, देखने, छूने, सूँघने, खाने और सुनने आदि क्रियाओंमें अपनेको कर्ता नहीं मानता, बल्कि गुणोंको ही कर्ता मानता है। गुण ही सभी कर्मोंके कर्ता-भोक्ता हैं—ऐसा जानकर विद्वान् पुरुष कर्मवासना और फलोंसे नहीं बँधते। वे प्रकृतिमें रहकर भी वैसे ही असंग रहते हैं, जैसे स्पर्श आदिसे आकाश, जलकी आर्द्रता आदिसे सूर्य और गन्ध आदिसे वायु। उनकी विमल बुद्धिकी तलवार असंग-भावनाकी सानसे और भी तीखी हो जाती है, और वे उससे अपने सारे संशय-सन्देहोंको काट-कूटकर फेंक देते हैं। जैसे कोई स्वप्नसे जाग उठा हो, उसी प्रकार वे इस भेदबुद्धिके भ्रमसे मुक्त हो जाते हैं॥ ११—१३॥

श्रीसुदर्शनसूरिः

वैशारद्या विशारदया नानात्वात् देवत्वादिभेदात् विनिवर्त्तते देवोऽहमित्याद्यभिमानं न करोति ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

यस्य स्युर्वीतसङ्कल्पाः प्राणेन्द्रियमनोधियाम्।
वृत्तयः स विनिर्मुक्तो देहस्थोऽपि हि तद‍्गुणैः॥

मूलम्

यस्य स्युर्वीतसङ्कल्पाः प्राणेन्द्रियमनोधियाम्।
वृत्तयः स विनिर्मुक्तो देहस्थोऽपि हि तद‍्गुणैः॥

अनुवाद (हिन्दी)

जिनके प्राण, इन्द्रिय, मन और बुद्धिकी समस्त चेष्टाएँ बिना संकल्पके होती हैं, वे देहमें स्थित रहकर भी उसके गुणोंसे मुक्त हैं॥ १४॥

श्रीसुदर्शनसूरिः

वीतसङ्कल्पाः इदं संपाद्यमिदं द्रष्टव्यमिदं परिहर्तव्यमित्यभिसंधानरहिताः ॥ १४-१६ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

यस्यात्मा हिंस्यते हिंस्रैर्येन किञ्चिद् यदृच्छया।
अर्च्यते वा क्वचित्तत्र न व्यतिक्रियते बुधः॥

मूलम्

यस्यात्मा हिंस्यते हिंस्रैर्येन किञ्चिद् यदृच्छया।
अर्च्यते वा क्वचित्तत्र न व्यतिक्रियते बुधः॥

अनुवाद (हिन्दी)

उन तत्त्वज्ञ मुक्त पुरुषोंके शरीरको चाहे हिंसक लोग पीड़ा पहुँचायें और चाहे कभी कोई दैवयोगसे पूजा करने लगे—वे न तो किसीके सतानेसे दुःखी होते हैं और न पूजा करनेसे सुखी॥ १५॥

श्लोक-१६

विश्वास-प्रस्तुतिः

न स्तुवीत न निन्देत कुर्वतः साध्वसाधु वा।
वदतो गुणदोषाभ्यां वर्जितः समदृङ्मुनिः॥

मूलम्

न स्तुवीत न निन्देत कुर्वतः साध्वसाधु वा।
वदतो गुणदोषाभ्यां वर्जितः समदृङ्मुनिः॥

अनुवाद (हिन्दी)

जो समदर्शी महात्मा गुण और दोषकी भेददृष्टिसे ऊपर उठ गये हैं, वे न तो अच्छे काम करनेवालेकी स्तुति करते हैं और न बुरे काम करनेवालेकी निन्दा; न वे किसीकी अच्छी बात सुनकर उसकी सराहना करते हैं और न बुरी बात सुनकर किसीको झिड़कते ही हैं॥ १६॥

श्लोक-१७

विश्वास-प्रस्तुतिः

न कुर्यान्न वदेत् किञ्चिन्न ध्यायेत् साध्वसाधु वा।
आत्मारामोऽनया वृत्त्या विचरेज्जडवन्मुनिः॥

मूलम्

न कुर्यान्न वदेत् किञ्चिन्न ध्यायेत् साध्वसाधु वा।
आत्मारामोऽनया वृत्त्या विचरेज्जडवन्मुनिः॥

अनुवाद (हिन्दी)

जीवन्मुक्त पुरुष न तो कुछ भला या बुरा काम करते हैं, न कुछ भला या बुरा कहते हैं और न सोचते ही हैं। वे व्यवहारमें अपनी समान वृत्ति रखकर आत्मानन्दमें ही मग्न रहते हैं और जडके समान मानो कोई मूर्ख हो इस प्रकार विचरण करते रहते हैं॥ १७॥

श्रीसुदर्शनसूरिः

न कुर्यादिति स्वस्मिन् साध्वसाधु कारिषु स्वयम्मनोवाक्कायैर्न साध्वसाधुकारीति न विक्रयत इत्यर्थः ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

शब्दब्रह्मणि निष्णातो न निष्णायात् परे यदि।
श्रमस्तस्य श्रमफलो ह्यधेनुमिव रक्षतः॥

मूलम्

शब्दब्रह्मणि निष्णातो न निष्णायात् परे यदि।
श्रमस्तस्य श्रमफलो ह्यधेनुमिव रक्षतः॥

अनुवाद (हिन्दी)

प्यारे उद्धव! जो पुरुष वेदोंका तो पारगामी विद्वान् हो, परन्तु परब्रह्मके ज्ञानसे शून्य हो, उसके परिश्रमका कोई फल नहीं है वह तो वैसा ही है, जैसे बिना दूधकी गायका पालनेवाला॥ १८॥

श्रीसुदर्शनसूरिः

गुणेषु वर्त्तमानस्य गुणोत्तीर्णत्वं नाम न शयनासनभोजनादिविरहः किन्तु अहंकाररागद्वेषराहित्यमुपकार्यापकारिषु तुल्यचित्तत्वं दर्शनस्पर्शनादिषु तृणलोष्ठदर्शनादिषु सम्पाद्यता बुद्धिविरहश्चेति प्रतिवचनमुक्तं भवति एवंविधस्य पुरुषस्य शास्त्रजन्ययोगजन्यज्ञानद्वयमप्युपादेयमित्याह । शब्दब्रह्मणीति । परे ब्रह्मणि समाधिपर्यन्तज्ञानी ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

गां दुग्धदोहामसतीं च भार्यां
देहं पराधीनमसत्प्रजां च।
वित्तं त्वतीर्थीकृतमङ्ग वाचं
हीनां मया रक्षति दुःखदुःखी॥

मूलम्

गां दुग्धदोहामसतीं च भार्यां
देहं पराधीनमसत्प्रजां च।
वित्तं त्वतीर्थीकृतमङ्ग वाचं
हीनां मया रक्षति दुःखदुःखी॥

अनुवाद (हिन्दी)

दूध न देनेवाली गाय, व्यभिचारिणी स्त्री, पराधीन शरीर, दुष्ट पुत्र, सत्पात्रके प्राप्त होनेपर भी दान न किया हुआ धन और मेरे गुणोंसे रहित वाणी व्यर्थ है। इन वस्तुओंकी रखवाली करनेवाला दुःख-पर-दुःख ही भोगता रहता है॥ १९॥

श्रीसुदर्शनसूरिः

अतीर्थीकृतमात्मानुगुणरहितं मया हीनां मत्प्रतिपादनहीनां वाचं दुःखदुःखो रक्षति ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

यस्यां न मे पावनमङ्ग कर्म
स्थित्युद‍्भवप्राणनिरोधमस्य।
लीलावतारेप्सितजन्म वा स्याद्
वन्ध्यां गिरं तां बिभृयान्न धीरः॥

मूलम्

यस्यां न मे पावनमङ्ग कर्म
स्थित्युद‍्भवप्राणनिरोधमस्य।
लीलावतारेप्सितजन्म वा स्याद्
वन्ध्यां गिरं तां बिभृयान्न धीरः॥

अनुवाद (हिन्दी)

इसलिये उद्धव! जिस वाणीमें जगत‍्की उत्पत्ति, स्थिति और प्रलयरूप मेरी लोकपावन लीलाका वर्णन न हो और लीलावतारोंमें भी मेरे लोकप्रिय राम-कृष्णादि अवतारोंका जिसमें यशोगान न हो, वह वाणी वन्ध्या है। बुद्धिमान् पुरुषको चाहिये कि ऐसी वाणीका उच्चारण एवं श्रवण न करे॥ २०॥

श्रीसुदर्शनसूरिः

मया हीनां वाचमित्येतद्विवृणोति । यस्यामिति ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

एवं जिज्ञासयापोह्य नानात्वभ्रममात्मनि।
उपारमेत विरजं मनो मय्यर्प्य सर्वगे॥

मूलम्

एवं जिज्ञासयापोह्य नानात्वभ्रममात्मनि।
उपारमेत विरजं मनो मय्यर्प्य सर्वगे॥

अनुवाद (हिन्दी)

प्रिय उद्धव! जैसा कि ऊपर वर्णन किया गया है, आत्मजिज्ञासा और विचारके द्वारा आत्मामें जो अनेकताका भ्रम है उसे दूर कर दे और मुझ सर्वव्यापी परमात्मामें अपना निर्मल मन लगा दे तथा संसारके व्यवहारोंसे उपराम हो जाय॥ २१॥

श्रीसुदर्शनसूरिः

एवमिति । नानात्वभ्रमं देहादात्मानं विविच्य परमात्मनि च भक्तिं कृत्वा लौकिके कर्मण्युपरमेदित्यर्थः । मदर्थ इति कामशब्दः शास्त्राविरुद्धकामपरः ॥ २४-२७ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

यद्यनीशो धारयितुं मनो ब्रह्मणि निश्चलम्।
मयि सर्वाणि कर्माणि निरपेक्षः समाचर॥

मूलम्

यद्यनीशो धारयितुं मनो ब्रह्मणि निश्चलम्।
मयि सर्वाणि कर्माणि निरपेक्षः समाचर॥

अनुवाद (हिन्दी)

यदि तुम अपना मन परब्रह्ममें स्थिर न कर सको तो सारे कर्म निरपेक्ष होकर मेरे लिये ही करो॥ २२॥

श्लोक-२३

विश्वास-प्रस्तुतिः

श्रद्धालुर्मे कथाः शृण्वन् सुभद्रा लोकपावनीः।
गायन्ननुस्मरन् कर्म जन्म चाभिनयन् मुहुः॥

मूलम्

श्रद्धालुर्मे कथाः शृण्वन् सुभद्रा लोकपावनीः।
गायन्ननुस्मरन् कर्म जन्म चाभिनयन् मुहुः॥

अनुवाद (हिन्दी)

मेरी कथाएँ समस्त लोकोंको पवित्र करनेवाली एवं कल्याणस्वरूपिणी हैं। श्रद्धाके साथ उन्हें सुनना चाहिये। बार-बार मेरे अवतार और लीलाओंका गान, स्मरण और अभिनय करना चाहिये॥ २३॥

श्लोक-२४

विश्वास-प्रस्तुतिः

मदर्थे धर्मकामार्थानाचरन् मदपाश्रयः।
लभते निश्चलां भक्तिं मय्युद्धव सनातने॥

मूलम्

मदर्थे धर्मकामार्थानाचरन् मदपाश्रयः।
लभते निश्चलां भक्तिं मय्युद्धव सनातने॥

अनुवाद (हिन्दी)

मेरे आश्रित रहकर मेरे ही लिये धर्म, काम और अर्थका सेवन करना चाहिये। प्रिय उद्धव! जो ऐसा करता है, उसे मुझ अविनाशी पुरुषके प्रति अनन्य प्रेममयी भक्ति प्राप्त हो जाती है॥ २४॥

श्लोक-२५

विश्वास-प्रस्तुतिः

सत्सङ्गलब्धया भक्त्या मयि मां स उपासिता।
स वै मे दर्शितं सद‍्भिरञ्जसा विन्दते पदम्॥

मूलम्

सत्सङ्गलब्धया भक्त्या मयि मां स उपासिता।
स वै मे दर्शितं सद‍्भिरञ्जसा विन्दते पदम्॥

अनुवाद (हिन्दी)

भक्तिकी प्राप्ति सत्संगसे होती है; जिसे भक्ति प्राप्त हो जाती है वह मेरी उपासना करता है, मेरे सान्निध्यका अनुभव करता है। इस प्रकार जब उसका अन्तःकरण शुद्ध हो जाता है, तब वह संतोंके उपदेशोंके अनुसार उनके द्वारा बताये हुए मेरे परमपदको—वास्तविक स्वरूपको सहजहीमें प्राप्त हो जाता है॥ २५॥

श्लोक-२६

मूलम् (वचनम्)

उद्धव उवाच

विश्वास-प्रस्तुतिः

साधुस्तवोत्तमश्लोक मतः कीदृग्विधः प्रभो।
भक्तिस्त्वय्युपयुज्येत कीदृशी सद‍्भिरादृता॥

मूलम्

साधुस्तवोत्तमश्लोक मतः कीदृग्विधः प्रभो।
भक्तिस्त्वय्युपयुज्येत कीदृशी सद‍्भिरादृता॥

अनुवाद (हिन्दी)

उद्धवजीने पूछा—भगवन्! बड़े-बड़े संत आपकी कीर्तिका गान करते हैं। आप कृपया बतलाइये कि आपके विचारसे संत पुरुषका क्या लक्षण है? आपके प्रति कैसी भक्ति करनी चाहिये, जिसका संत लोग आदर करते हैं?॥ २६॥

श्लोक-२७

विश्वास-प्रस्तुतिः

एतन्मे पुरुषाध्यक्ष लोकाध्यक्ष जगत्प्रभो।
प्रणतायानुरक्ताय प्रपन्नाय च कथ्यताम्॥

मूलम्

एतन्मे पुरुषाध्यक्ष लोकाध्यक्ष जगत्प्रभो।
प्रणतायानुरक्ताय प्रपन्नाय च कथ्यताम्॥

अनुवाद (हिन्दी)

भगवन्! आप ही ब्रह्मा आदि श्रेष्ठ देवता, सत्यादि लोक और चराचर जगत‍्के स्वामी हैं। मैं आपका विनीत, प्रेमी और शरणागत भक्त हूँ। आप मुझे भक्ति और भक्तका रहस्य बतलाइये॥ २७॥

श्लोक-२८

विश्वास-प्रस्तुतिः

त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः।
अवतीर्णोऽसि भगवन् स्वेच्छोपात्तपृथग्वपुः॥

मूलम्

त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः।
अवतीर्णोऽसि भगवन् स्वेच्छोपात्तपृथग्वपुः॥

अनुवाद (हिन्दी)

भगवन्! मैं जानता हूँ कि आप प्रकृतिसे परे पुरुषोत्तम एवं चिदाकाशस्वरूप ब्रह्म हैं। आपसे भिन्न कुछ भी नहीं है; फिर भी आपने लीलाके लिये स्वेच्छासे ही यह अलग शरीर धारण करके अवतार लिया है। इसलिये वास्तवमें आप ही भक्ति और भक्तका रहस्य बतला सकते हैं॥ २८॥

श्रीसुदर्शनसूरिः

व्योमशब्दो व्योमवन्निर्मलत्वपरः बलभद्रकृष्णप्रद्युम्नादिरूपेण पृथक्त्वम् ॥ २८-३० ॥

श्लोक-२९

मूलम् (वचनम्)

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

कृपालुरकृतद्रोहस्तितिक्षुः सर्वदेहिनाम्।
सत्यसारोऽनवद्यात्मा समः सर्वोपकारकः॥

मूलम्

कृपालुरकृतद्रोहस्तितिक्षुः सर्वदेहिनाम्।
सत्यसारोऽनवद्यात्मा समः सर्वोपकारकः॥

अनुवाद (हिन्दी)

भगवान् श्रीकृष्णने कहा—प्यारे उद्धव! मेरा भक्त कृपाकी मूर्ति होता है। वह किसी भी प्राणीसे वैरभाव नहीं रखता और घोर-से-घोर दुःख भी प्रसन्नतापूर्वक सहता है। उसके जीवनका सार है सत्य, और उसके मनमें किसी प्रकारकी पापवासना कभी नहीं आती। वह समदर्शी और सबका भला करनेवाला होता है॥ २९॥

श्लोक-३०

विश्वास-प्रस्तुतिः

कामैरहतधीर्दान्तो मृदुः शुचिरकिञ्चनः।
अनीहो मितभुक् शान्तः स्थिरो मच्छरणो मुनिः॥

मूलम्

कामैरहतधीर्दान्तो मृदुः शुचिरकिञ्चनः।
अनीहो मितभुक् शान्तः स्थिरो मच्छरणो मुनिः॥

अनुवाद (हिन्दी)

उसकी बुद्धि कामनाओंसे कलुषित नहीं होती। वह संयमी, मधुरस्वभाव और पवित्र होता है। संग्रह-परिग्रहसे सर्वथा दूर रहता है। किसी भी वस्तुके लिये वह कोई चेष्टा नहीं करता। परिमित भोजन करता है और शान्त रहता है। उसकी बुद्धि स्थिर होती है। उसे केवल मेरा ही भरोसा होता है और वह आत्मतत्त्वके चिन्तनमें सदा संलग्न रहता है॥ ३०॥

श्लोक-३१

विश्वास-प्रस्तुतिः

अप्रमत्तो गभीरात्मा धृतिमाञ्जितषड्गुणः।
अमानी मानदः कल्पो मैत्रः कारुणिकः कविः॥

मूलम्

अप्रमत्तो गभीरात्मा धृतिमाञ्जितषड्गुणः।
अमानी मानदः कल्पो मैत्रः कारुणिकः कविः॥

अनुवाद (हिन्दी)

वह प्रमादरहित, गम्भीरस्वभाव और धैर्यवान् होता है। भूख-प्यास, शोक-मोह और जन्म-मृत्यु—ये छहों उसके वशमें रहते हैं। वह स्वयं तो कभी किसीसे किसी प्रकारका सम्मान नहीं चाहता, परन्तु दूसरोंका सम्मान करता रहता है। मेरे सम्बन्धकी बातें दूसरोंको समझानेमें बड़ा निपुण होता है और सभीके साथ मित्रताका व्यवहार करता है। उसके हृदयमें करुणा भरी होती है। मेरे तत्त्वका उसे यथार्थ ज्ञान होता है॥ ३१॥

श्रीसुदर्शनसूरिः

जिताः षङगुणाः क्षुत्पिपासे शोकमोहौ जरामृत्यू षडूर्मयो येन सः ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

आज्ञायैवं गुणान् दोषान् मयाऽऽदिष्टानपि स्वकान्।
धर्मान् सन्त्यज्य यः सर्वान् मां भजेत स सत्तमः॥

मूलम्

आज्ञायैवं गुणान् दोषान् मयाऽऽदिष्टानपि स्वकान्।
धर्मान् सन्त्यज्य यः सर्वान् मां भजेत स सत्तमः॥

अनुवाद (हिन्दी)

प्रिय उद्धव! मैंने वेदों और शास्त्रोंके रूपमें मनुष्योंके धर्मका उपदेश किया है, उनके पालनसे अन्तःकरणशुद्धि आदि गुण और उल्लंघनसे नरकादि दुःख प्राप्त होते हैं; परन्तु मेरा जो भक्त उन्हें भी अपने ध्यान आदिमें विक्षेप समझकर त्याग देता है और केवल मेरे ही भजनमें लगा रहता है, वह परम संत है॥ ३२॥

श्रीसुदर्शनसूरिः

धर्मान् कामान् ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः।
भजन्त्यनन्यभावेन ते मे भक्ततमा मताः॥

मूलम्

ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः।
भजन्त्यनन्यभावेन ते मे भक्ततमा मताः॥

अनुवाद (हिन्दी)

मैं कौन हूँ, कितना बड़ा हूँ, कैसा हूँ—इन बातोंको जाने, चाहे न जाने; किन्तु जो अनन्यभावसे मेरा भजन करते हैं, वे मेरे विचारसे मेरे परम भक्त हैं॥ ३३॥

श्रीसुदर्शनसूरिः

यः यत्स्वरूपः याद्दशः यत्स्वभावः यावान् यद्विभूतिकः ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

मल्लिङ्गमद‍्भक्तजनदर्शनस्पर्शनार्चनम्।
परिचर्या स्तुतिः प्रह्वगुणकर्मानुकीर्तनम्॥

मूलम्

मल्लिङ्गमद‍्भक्तजनदर्शनस्पर्शनार्चनम्।
परिचर्या स्तुतिः प्रह्वगुणकर्मानुकीर्तनम्॥

अनुवाद (हिन्दी)

प्यारे उद्धव! मेरी मूर्ति और मेरे भक्तजनोंका दर्शन, स्पर्श, पूजा, सेवा-शुश्रूषा, स्तुति और प्रणाम करे तथा मेरे गुण और कर्मोंका कीर्तन करे॥ ३४॥

श्रीसुदर्शनसूरिः

मल्लिङ्गम् अर्चारूपं प्रह्वशब्दः प्रणामपरः ॥ ३४-३६ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

मत्कथाश्रवणे श्रद्धा मदनुध्यानमुद्धव।
सर्वलाभोपहरणं दास्येनात्मनिवेदनम्॥

मूलम्

मत्कथाश्रवणे श्रद्धा मदनुध्यानमुद्धव।
सर्वलाभोपहरणं दास्येनात्मनिवेदनम्॥

अनुवाद (हिन्दी)

उद्धव! मेरी कथा सुननेमें श्रद्धा रखे और निरन्तर मेरा ध्यान करता रहे। जो कुछ मिले, वह मुझे समर्पित कर दे और दास्यभावसे मुझे आत्मनिवेदन करे॥ ३५॥

श्लोक-३६

विश्वास-प्रस्तुतिः

मज्जन्मकर्मकथनं मम पर्वानुमोदनम्।
गीतताण्डववादित्रगोष्ठीभिर्मद‍्ग्रहोत्सवः॥

मूलम्

मज्जन्मकर्मकथनं मम पर्वानुमोदनम्।
गीतताण्डववादित्रगोष्ठीभिर्मद‍्ग्रहोत्सवः॥

अनुवाद (हिन्दी)

मेरे दिव्य जन्म और कर्मोंकी चर्चा करे। जन्माष्टमी, रामनवमी आदि पर्वोंपर आनन्द मनावे और संगीत, नृत्य, बाजे और समाजोंद्वारा मेरे मन्दिरोंमें उत्सव करे-करावे॥ ३६॥

श्लोक-३७

विश्वास-प्रस्तुतिः

यात्रा बलिविधानं च सर्ववार्षिकपर्वसु।
वैदिकी तान्त्रिकी दीक्षा मदीयव्रतधारणम्॥

मूलम्

यात्रा बलिविधानं च सर्ववार्षिकपर्वसु।
वैदिकी तान्त्रिकी दीक्षा मदीयव्रतधारणम्॥

अनुवाद (हिन्दी)

वार्षिक त्योहारोंके दिन मेरे स्थानोंकी यात्रा करे, जुलूस निकाले तथा विविध उपहारोंसे मेरी पूजा करे। वैदिक अथवा तान्त्रिक पद्धतिसे दीक्षा ग्रहण करे। मेरे व्रतोंका पालन करे॥ ३७॥

श्रीसुदर्शनसूरिः

पर्व उत्सवः तान्त्रिकी भगवच्छास्त्रोक्ता दीक्षा यज्ञादिभिर्मार्गैश्चाराधनसंकल्पः ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

ममार्चास्थापने श्रद्धा स्वतः संहत्य चोद्यमः।
उद्यानोपवनाक्रीडपुरमन्दिरकर्मणि॥

मूलम्

ममार्चास्थापने श्रद्धा स्वतः संहत्य चोद्यमः।
उद्यानोपवनाक्रीडपुरमन्दिरकर्मणि॥

अनुवाद (हिन्दी)

मन्दिरोंमें मेरी मूर्तियोंकी स्थापनामें श्रद्धा रखे। यदि यह काम अकेला न कर सके, तो औरोंके साथ मिलकर उद्योग करे। मेरे लिये पुष्पवाटिका, बगीचे, क्रीड़ाके स्थान, नगर और मन्दिर बनवावे॥ ३८॥

श्रीसुदर्शनसूरिः

स्वत उद्यमः एकस्यैवोद्यमः संहत्य सहायान्तरमपेक्ष्योद्यमः उद्यानमायतनान्तर्गतम् उपवनं नद्यादिसमीपगतम् आक्रीडः पुष्पोपचयादिक्रीडनाहः ॥ ३८-३९ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

सम्मार्जनोपलेपाभ्यां सेकमण्डलवर्तनैः।
गृहशुश्रूषणं मह्यं दासवद् यदमायया॥

मूलम्

सम्मार्जनोपलेपाभ्यां सेकमण्डलवर्तनैः।
गृहशुश्रूषणं मह्यं दासवद् यदमायया॥

अनुवाद (हिन्दी)

सेवककी भाँति श्रद्धाभक्तिके साथ निष्कपट भावसे मेरे मन्दिरोंकी सेवा-शुश्रूषा करे—झाड़े-बुहारे, लीपे-पोते, छिड़काव करे और तरह-तरहके चौक पूरे॥ ३९॥

श्लोक-४०

विश्वास-प्रस्तुतिः

अमानित्वमदम्भित्वं कृतस्यापरिकीर्तनम्।
अपि दीपावलोकं मे नोपयुञ्‍ज्‍यान्निवेदितम्॥

मूलम्

अमानित्वमदम्भित्वं कृतस्यापरिकीर्तनम्।
अपि दीपावलोकं मे नोपयुञ्‍ज्‍यान्निवेदितम्॥

अनुवाद (हिन्दी)

अभिमान न करे, दम्भ न करे। साथ ही अपने शुभ कर्मोंका ढिंढोरा भी न पीटे। प्रिय उद्धव! मेरे चढ़ावेकी, अपने काममें लगानेकी बात तो दूर रही, मुझे समर्पित दीपकके प्रकाशसे भी अपना काम न ले। किसी दूसरे देवताकी चढ़ायी हुई वस्तु मुझे न चढ़ावे॥ ४०॥

श्रीसुदर्शनसूरिः

अमाययेत्येतद्विवृणोति । अमानित्वमित्यर्धेन दीपावलोकं दीपावलोकमपि मम निवेदितं नोपयात् छत्रचामरतालवृन्तपवनादीनामनुपयोज्यत्वप्रदर्शनार्थमिदम् ॥ ४०-४२ ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

यद् यदिष्टतमं लोके यच्चातिप्रियमात्मनः।
तत्तन्निवेदयेन्मह्यं तदानन्त्याय कल्पते॥

मूलम्

यद् यदिष्टतमं लोके यच्चातिप्रियमात्मनः।
तत्तन्निवेदयेन्मह्यं तदानन्त्याय कल्पते॥

अनुवाद (हिन्दी)

संसारमें जो वस्तु अपनेको सबसे प्रिय, सबसे अभीष्ट जान पड़े वह मुझे समर्पित कर दे। ऐसा करनेसे वह वस्तु अनन्त फल देनेवाली हो जाती है॥ ४१॥

श्लोक-४२

विश्वास-प्रस्तुतिः

सूर्योऽग्निर्ब्राह्मणो गावो वैष्णवः खं मरुज्जलम्।
भूरात्मा सर्वभूतानि भद्र पूजापदानि मे॥

मूलम्

सूर्योऽग्निर्ब्राह्मणो गावो वैष्णवः खं मरुज्जलम्।
भूरात्मा सर्वभूतानि भद्र पूजापदानि मे॥

अनुवाद (हिन्दी)

भद्र! सूर्य, अग्नि, ब्राह्मण, गौ, वैष्णव, आकाश, वायु, जल, पृथ्वी, आत्मा और समस्त प्राणी—ये सब मेरी पूजाके स्थान हैं॥ ४२॥

श्लोक-४३

विश्वास-प्रस्तुतिः

सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम्।
आतिथ्येन तु विप्राग्र्ये गोष्वङ्ग यवसादिना॥

मूलम्

सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम्।
आतिथ्येन तु विप्राग्र्ये गोष्वङ्ग यवसादिना॥

अनुवाद (हिन्दी)

प्यारे उद्धव! ऋग्वेद, यजुर्वेद और सामवेदके मन्त्रोंद्वारा सूर्यमें मेरी पूजा करनी चाहिये। हवनके द्वारा अग्निमें, आतिथ्यद्वारा श्रेष्ठ ब्राह्मणमें और हरी-हरी घास आदिके द्वारा गौमें मेरी पूजा करे॥ ४३॥

श्रीसुदर्शनसूरिः

त्रय्या आसत्येनेत्यादिमन्त्रैः ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

वैष्णवे बन्धुसत्कृत्या हृदि खे ध्याननिष्ठया।
वायौ मुख्यधिया तोये द्रव्यैस्तोयपुरस्कृतैः॥

मूलम्

वैष्णवे बन्धुसत्कृत्या हृदि खे ध्याननिष्ठया।
वायौ मुख्यधिया तोये द्रव्यैस्तोयपुरस्कृतैः॥

अनुवाद (हिन्दी)

भाई-बन्धुके समान सत्कारके द्वारा वैष्णवमें, निरन्तर ध्यानमें लगे रहनेसे हृदयाकाशमें, मुख्य प्राण समझनेसे वायुमें और जल-पुष्प आदि सामग्रियों-द्वारा जलमें मेरी आराधना की जाती है॥ ४४॥

श्रीसुदर्शनसूरिः

आकाशे पूजनं हृदयाकाशान्तरे ध्यानमित्याह हृदीति । मुख्यधिया मुख्यप्राण इतिबुद्धया ॥ ४४ ॥

श्लोक-४५

विश्वास-प्रस्तुतिः

स्थण्डिले मन्त्रहृदयैर्भोगैरात्मानमात्मनि।
क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत माम्॥

मूलम्

स्थण्डिले मन्त्रहृदयैर्भोगैरात्मानमात्मनि।
क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत माम्॥

अनुवाद (हिन्दी)

गुप्त मन्त्रोंद्वारा न्यास करके मिट्टीकी वेदीमें, उपयुक्त भोगोंद्वारा आत्मामें और समदृष्टिद्वारा सम्पूर्ण प्राणियोंमें मेरी आराधना करनी चाहिये, क्योंकि मैं सभीमें क्षेत्रज्ञ आत्माके रूपसे स्थित हूँ॥ ४५॥

श्रीसुदर्शनसूरिः

भोगैरात्मानमात्मनीति व्रतं विना नात्मा क्लेशयितव्य इत्यर्थः । समत्वं रागद्वेषराहित्यम् ॥ ४५ ॥

श्लोक-४६

विश्वास-प्रस्तुतिः

धिष्ण्येष्वेष्विति मद‍‍्रूपं शङ्खचक्रगदाम्बुजैः।
युक्तं चतुर्भुजं शान्तं ध्यायन्नर्चेत् समाहितः॥

मूलम्

धिष्ण्येष्वेष्विति मद‍‍्रूपं शङ्खचक्रगदाम्बुजैः।
युक्तं चतुर्भुजं शान्तं ध्यायन्नर्चेत् समाहितः॥

अनुवाद (हिन्दी)

इन सभी स्थानोंमें शंख-चक्र-गदा-पद्म धारण किये चार भुजाओंवाले शान्तमूर्ति श्रीभगवान् विराजमान हैं, ऐसा ध्यान करते हुए एकाग्रताके साथ मेरी पूजा करनी चाहिये॥ ४६॥

श्रीसुदर्शनसूरिः

एषु सूर्यादिषु धिष्ण्येषु स्थानेषु ध्यायन्नर्चेदित्यन्वयः ॥ ४६-४८ ॥

श्लोक-४७

विश्वास-प्रस्तुतिः

इष्टापूर्तेन मामेवं यो यजेत समाहितः।
लभते मयि सद‍्भक्तिं मत्स्मृतिः साधुसेवया॥

मूलम्

इष्टापूर्तेन मामेवं यो यजेत समाहितः।
लभते मयि सद‍्भक्तिं मत्स्मृतिः साधुसेवया॥

अनुवाद (हिन्दी)

इस प्रकार जो मनुष्य एकाग्र चित्तसे यज्ञ-यागादि इष्ट और कुआँ-बावली बनवाना आदि पूर्त्तकर्मोंके द्वारा मेरी पूजा करता है, उसे मेरी श्रेष्ठ भक्ति प्राप्त होती है तथा संत-पुरुषोंकी सेवा करनेसे मेरे स्वरूपका ज्ञान भी हो जाता है॥ ४७॥

श्लोक-४८

विश्वास-प्रस्तुतिः

प्रायेण भक्तियोगेन सत्सङ्गेन विनोद्धव।
नोपायो विद्यते सध्र्यङ् प्रायणं हि सतामहम्॥

मूलम्

प्रायेण भक्तियोगेन सत्सङ्गेन विनोद्धव।
नोपायो विद्यते सध्र्यङ् प्रायणं हि सतामहम्॥

अनुवाद (हिन्दी)

प्यारे उद्धव! मेरा ऐसा निश्चय है कि सत्संग और भक्तियोग—इन दो साधनोंका एक साथ ही अनुष्ठान करते रहना चाहिये। प्रायः इन दोनोंके अतिरिक्त संसारसागरसे पार होनेका और कोई उपाय नहीं है, क्योंकि संतपुरुष मुझे अपना आश्रय मानते हैं और मैं सदा-सर्वदा उनके पास बना रहता हूँ॥ ४८॥

श्लोक-४९

विश्वास-प्रस्तुतिः

अथैतत् परमं गुह्यं शृण्वतो यदुनन्दन।
सुगोप्यमपि वक्ष्यामि त्वं मे भृत्यः सुहृत् सखा॥

मूलम्

अथैतत् परमं गुह्यं शृण्वतो यदुनन्दन।
सुगोप्यमपि वक्ष्यामि त्वं मे भृत्यः सुहृत् सखा॥

अनुवाद (हिन्दी)

प्यारे उद्धव! अब मैं तुम्हें एक अत्यन्त गोपनीय परम रहस्यकी बात बतलाऊँगा; क्योंकि तुम मेरे प्रिय सेवक, हितैषी, सुहृद् और प्रेमी सखा हो; साथ ही सुननेके भी इच्छुक हो॥ ४९॥

श्रीसुदर्शनसूरिः

गुह्यं शृण्वित्यर्थः ॥ ४९ ॥

इति श्रीमद्भागवतव्याख्याने एकादशस्कन्धीये श्रीसुदर्शनसूरिकृतशुकपक्षीये एकादशोऽध्यायः ॥ ११ ॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे एकादशोऽध्यायः॥ ११॥