०३

[तृतीयोऽध्यायः]

भागसूचना

माया, मायासे पार होनेके उपाय तथा ब्रह्म और कर्मयोगका निरूपण

श्लोक-१

मूलम् (वचनम्)

राजोवाच

विश्वास-प्रस्तुतिः

परस्य विष्णोरीशस्य मायिनामपि मोहिनीम्।
मायां वेदितुमिच्छामो भगवन्तो ब्रुवन्तु नः॥

मूलम्

परस्य विष्णोरीशस्य मायिनामपि मोहिनीम्।
मायां वेदितुमिच्छामो भगवन्तो ब्रुवन्तु नः॥

अनुवाद (हिन्दी)

राजा निमिने पूछा—भगवन्! सर्वशक्तिमान् परमकारण विष्णुभगवान‍्की माया बड़े-बड़े मायावियोंको भी मोहित कर देती है, उसे कोई पहचान नहीं पाता; (और आप कहते हैं कि भक्त उसे देखा करता है।) अतः अब मैं उस मायाका स्वरूप जानना चाहता हूँ, आपलोग कृपा करके बतलाइये॥ १॥

श्रीसुदर्शनसूरिः

परस्य चिदचिद्विलक्षणस्य मायां विचित्रामचेतनशक्तिम् ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

नानुतृप्ये जुषन् युष्मद्वचो हरिकथामृतम्।
संसारतापनिस्तप्तो मर्त्यस्तत्तापभेषजम्॥

मूलम्

नानुतृप्ये जुषन् युष्मद्वचो हरिकथामृतम्।
संसारतापनिस्तप्तो मर्त्यस्तत्तापभेषजम्॥

अनुवाद (हिन्दी)

योगीश्वरो! मैं एक मृत्युका शिकार मनुष्य हूँ। संसारके तरह-तरहके तापोंने मुझे बहुत दिनोंसे तपा रखा है। आपलोग जो भगवत्कथारूप अमृतका पान करा रहे हैं, वह उन तापोंको मिटानेकी एकमात्र ओषधि है; इसलिये मैं आपलोगोंकी इस वाणीका सेवन करते-करते तृप्त नहीं होता। आप कृपया और कहिये॥ २॥

श्रीसुदर्शनसूरिः

संसारतापैः आध्यात्मिकादिभिः मत्त्र्योऽहमिति शेषः ॥ २ ॥

श्लोक-३

मूलम् (वचनम्)

अन्तरिक्ष उवाच

विश्वास-प्रस्तुतिः

एभिर्भूतानि भूतात्मा महाभूतैर्महाभुज।
ससर्जोच्चावचान्याद्यः स्वमात्रात्मप्रसिद्धये॥

मूलम्

एभिर्भूतानि भूतात्मा महाभूतैर्महाभुज।
ससर्जोच्चावचान्याद्यः स्वमात्रात्मप्रसिद्धये॥

अनुवाद (हिन्दी)

अब तीसरे योगीश्वर अन्तरिक्षजीने कहा—राजन्! (भगवान‍्की माया स्वरूपतः अनिर्वचनीय है, इसलिये उसके कार्योंके द्वारा ही उसका निरूपण होता है।) आदि-पुरुष परमात्मा जिस शक्तिसे सम्पूर्ण भूतोंके कारण बनते हैं और उनके विषय-भोग तथा मोक्षकी सिद्धिके लिये अथवा अपने उपासकोंकी उत्कृष्ट सिद्धिके लिये स्वनिर्मित पंचभूतोंके द्वारा नाना प्रकारके देव, मनुष्य आदि शरीरोंकी सृष्टि करते हैं, उसीको माया कहते हैं॥ ३॥

श्रीसुदर्शनसूरिः

उत्तरयति - निर्गुण स्वरूपतः त्रिगुणासम्बन्धिनि केवलदेवादिनामरूपरहिते साक्षात् विपर्ययः धर्मभूतज्ञाने यः देहोऽहमस्मीति भावः । सा मायेति यथा जीववद्वा समष्टिरूपेण शरीरभूतया इदं व्यष्टिभूतजातं निर्गमे विभुरित्यत्र विभोः प्रवेशकथनं स्वसङ्कल्पेनैवेति ज्ञेयम् ( क ) कथं जीवस्वरूपत्वं निर्विकारत्वम् ? तदाह - विषयेषु भ्रमणं जाग्रतो अन्तःकरण भ्रमः मनोभ्रमणं स्वप्नः वासनाबीजम् वासना एव बीजं यस्यां सा गुणसंसर्गशेषा सुषुप्तिः तुर्य्या मूर्त्तिः जीवशरीरिपरस्वरूपं तास्ववस्थास्वन्वेति ॥ ख ॥ ननु, तस्य सुषुप्तौ कथमन्वयोऽत आह - विशुद्धमिति । ज्ञानैकारत्वेन विशुद्धं ज्ञानमेव परमात्मवस्तु अणुजीवस्वरूपं समष्टिव्यष्टिभूतं मायया समष्टिव्यष्टिरूपया ग्राहकाद्यैः बहिरन्तःकरणधर्म भूतज्ञानरूपैः त्रिधा भासते यथा स्वप्ने यत्नः इन्द्रियेषु सम्बत् अन्तरिन्द्रिये बुद्धधादिविशिष्टधर्मज्ञाने क्रियाफलं तत्रैव ॥ ग ॥ अत आत्मनि जीवे त्रैविध्यं मायात्रिगुणकार्यं मायेति कुतः वैय्यर्थ्यात् वृथात्वात् अव्यभिचाराच्चानैकान्तिकत्वात् योगे स्वस्वरूपानुभवे त्रैविध्या स्फूर्तेः “या निशा सर्वभूतानाम्” इत्यादि प्रामाण्यात् अत्र दृष्टान्तौ उभयत्र मनोरथे यथा वृथात्वात् मायात्वं स्वप्ने च यथा व्यभिचारान्मायात्त्वम् ईश्वरसङ्कल्पप्राप्तत्वम् इति विचार्य उपशाम्यति स्वस्वरूपानुभवतृप्तः देहस्वतन्त्रात्मोभयभ्रमान्निवृत्तो भवतीति ॥ घ ॥ त्रैविध्यमेव प्रपञ्चयति - ईश्वरसृष्टत्वेन एभिरिति । प्रत्यक्षैः त्रिवृत्कृतैः पञ्जीकृतैः वा महाभूतैः त्रिगुणं तद्जगद्योनिरित्युक्तकार्यैः समजीवब्रह्मशरीरक आद्यः भूतानि । तानि देवतीर्यङ्मनुष्यस्थावरशरीर विशिष्टव्यष्टिजीवान् ससर्ज एतेषां जीवभोगापवर्गार्थत्ववाह, स्वमात्रात्मप्रसिद्धये मोक्षार्थं च ॥३॥

श्लोक-४

विश्वास-प्रस्तुतिः

एवं सृष्टानि भूतानि प्रविष्टः पञ्चधातुभिः।
एकधा दशधाऽऽत्मानं विभजञ्जुषते गुणान्॥

मूलम्

एवं सृष्टानि भूतानि प्रविष्टः पञ्चधातुभिः।
एकधा दशधाऽऽत्मानं विभजञ्जुषते गुणान्॥

अनुवाद (हिन्दी)

इस प्रकार पंचमहाभूतोंके द्वारा बने हुए प्राणि-शरीरोंमें उन्होंने अन्तर्यामीरूपसे प्रवेश किया और अपनेको ही पहले एक मनके रूपमें और इसके बाद पाँच ज्ञानेन्द्रिय तथा पाँच कर्मेन्द्रिय—इन दस रूपोंमें विभक्त कर दिया तथा उन्हींके द्वारा विषयोंका भोग कराने लगे॥ ४॥

श्रीसुदर्शनसूरिः

प्रविष्ट इति स्वसङ्कल्पेन एवेति पञ्चधातुभिः सृष्टानि भूतानि सजीवशरीराणि प्रविष्टः सन्नेकधा दशधा एकादशेन्द्रियरूपेण आत्मानं जीवं सधर्मभूतज्ञानं विभजन् विभक्तं देवादिरूपं कर्मभिः कुर्वन् विषयान् जुषते जीवं जोषयतीति ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

गुणैर्गुणान्स भुञ्जान आत्मप्रद्योतितैः प्रभुः।
मन्यमान इदं सृष्टमात्मानमिह सज्जते॥

मूलम्

गुणैर्गुणान्स भुञ्जान आत्मप्रद्योतितैः प्रभुः।
मन्यमान इदं सृष्टमात्मानमिह सज्जते॥

अनुवाद (हिन्दी)

वह देहाभिमानी जीव अन्तर्यामीके द्वारा प्रकाशित इन्द्रियोंके द्वारा विषयोंका भोग करता है और इस पंचभूतोंके द्वारा निर्मित शरीरको आत्मा—अपना स्वरूप मानकर उसीमें आसक्त हो जाता है। (यह भगवान‍्की माया है)॥ ५॥

श्रीसुदर्शनसूरिः

एतदाह गुणकायषु विषयेष्विन्द्रियेषु च लक्षणा गुणपदस्य इदं सृष्टं देहादिकम् आत्मानं मन्यमानः आत्मना चिदचिन्नियन्त्रा प्रकाशितैर्गुणैरिन्द्रियैः स जीवः प्रभुरकर्मवश्योऽपि सज्जते ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

कर्माणि कर्मभिः कुर्वन् सनिमित्तानि देहभृत्।
तत्तत् कर्मफलं गृह्णन् भ्रमतीह सुखेतरम्॥

मूलम्

कर्माणि कर्मभिः कुर्वन् सनिमित्तानि देहभृत्।
तत्तत् कर्मफलं गृह्णन् भ्रमतीह सुखेतरम्॥

अनुवाद (हिन्दी)

अब वह कर्मेन्द्रियोंसे सकाम कर्म करता है और उनके अनुसार शुभ कर्मका फल सुख और अशुभ कर्मका फल दुःख भोग करने लगता है और शरीरधारी होकर इस संसारमें भटकने लगता है। यह भगवान‍्की माया है॥ ६॥

श्रीसुदर्शनसूरिः

कर्मभिः पूर्वतद्वासनाभिः स्वनिमित्तानि आत्महेतुकानि ईश्वरप्रेरितानि कर्माणि कुर्वन् जीवोऽयं सुखेतरं दुःखं तत्तत्कर्मफलं गृह्णन् तत्र तत्र भ्रमति ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

इत्थं कर्मगतीर्गच्छन् बह्वभद्रवहाः पुमान्।
आभूतसम्प्लवात् सर्गप्रलयावश्नुतेऽवशः॥

मूलम्

इत्थं कर्मगतीर्गच्छन् बह्वभद्रवहाः पुमान्।
आभूतसम्प्लवात् सर्गप्रलयावश्नुतेऽवशः॥

अनुवाद (हिन्दी)

इस प्रकार यह जीव ऐसी अनेक अमंगलमय कर्मगतियोंको, उनके फलोंको प्राप्त होता है और महाभूतोंके प्रलयपर्यन्त विवश होकर जन्मके बाद मृत्यु और मृत्युके बाद जन्मको प्राप्त होता रहता है—यह भगवान‍्की माया है॥ ७॥

श्रीसुदर्शनसूरिः

कर्मगतीर्देवादिगतीः गच्छन् पुमान् जीव आभूतसम्प्लवात् प्रलयम् अभिव्याप्य जन्ममृत्यू अश्नुते अवशः गुणमयप्रकृतिवशः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

धातूपप्लव आसन्ने व्यक्तं द्रव्यगुणात्मकम्।
अनादिनिधनः कालो ह्यव्यक्तायापकर्षति॥

मूलम्

धातूपप्लव आसन्ने व्यक्तं द्रव्यगुणात्मकम्।
अनादिनिधनः कालो ह्यव्यक्तायापकर्षति॥

अनुवाद (हिन्दी)

जब पंचभूतोंके प्रलयका समय आता है, तब अनादि और अनन्त काल स्थूल तथा सूक्ष्म द्रव्य एवं गुणरूप इस समस्त व्यक्त सृष्टिको अव्यक्तकी ओर, उसके मूल कारणकी ओर खींचता है—यह भगवान‍्की माया है॥ ८॥

श्रीसुदर्शनसूरिः

एवञ्च व्यामोहापादिकां तां प्रतिपाद्य प्रलये तस्याः सूक्ष्मरूपेणाऽवस्थानं प्रपञ्चयति – धातूनामुपप्लवे नाशे आसन्ने प्राप्ते व्यक्तं स्थूलं कर्यं कालशरीरकः परमात्मा अव्यक्ताय अव्यक्तावस्थां सूक्ष्मावस्थां प्रत्याकर्षति द्रव्यं जीवसमष्टिगुणाः दशङ्ख्याकाः तदात्मकं चिदचित्परिणामरूपम् इत्यर्थः ॥ ८-१० ॥

श्लोक-९

विश्वास-प्रस्तुतिः

शतवर्षा ह्यनावृष्टिर्भविष्यत्युल्बणा भुवि।
तत्कालोपचितोष्णार्को लोकांस्त्रीन् प्रतपिष्यति॥

मूलम्

शतवर्षा ह्यनावृष्टिर्भविष्यत्युल्बणा भुवि।
तत्कालोपचितोष्णार्को लोकांस्त्रीन् प्रतपिष्यति॥

अनुवाद (हिन्दी)

उस समय पृथ्वीपर लगातार सौ वर्षतक भयंकर सूखा पड़ता है, वर्षा बिलकुल नहीं होती; प्रलयकालकी शक्तिसे सूर्यकी उष्णता और भी बढ़ जाती है तथा वे तीनों लोकोंको तपाने लगते हैं—यह भगवान‍्की माया है॥ ९॥

श्लोक-१०

विश्वास-प्रस्तुतिः

पातालतलमारभ्य सङ्कर्षणमुखानलः।
दहन्नूर्ध्वशिखो विष्वग् वर्धते वायुनेरितः॥

मूलम्

पातालतलमारभ्य सङ्कर्षणमुखानलः।
दहन्नूर्ध्वशिखो विष्वग् वर्धते वायुनेरितः॥

अनुवाद (हिन्दी)

उस समय शेषनाग—संकर्षणके मुँहसे आगकी प्रचण्ड लपटें निकलती हैं और वायुकी प्रेरणासे वे लपटें पाताललोकसे जलाना आरम्भ करती हैं तथा और भी ऊँची-ऊँची होकर चारों ओर फैल जाती हैं—यह भगवान‍्की माया है॥ १०॥

श्लोक-११

विश्वास-प्रस्तुतिः

सांवर्तको मेघगणो वर्षति स्म शतं समाः।
धाराभिर्हस्तिहस्ताभिर्लीयते सलिले विराट्॥

मूलम्

सांवर्तको मेघगणो वर्षति स्म शतं समाः।
धाराभिर्हस्तिहस्ताभिर्लीयते सलिले विराट्॥

अनुवाद (हिन्दी)

इसके बाद प्रलयकालीन सांवर्तक मेघगण हाथीकी सूँडके समान मोटी-मोटी धाराओंसे सौ वर्षतक बरसता रहता है। उससे यह विराट् ब्रह्माण्ड जलमें डूब जाता है—यह भगवान‍्की माया है॥ ११॥

श्रीसुदर्शनसूरिः

वैराजोऽन्तर्यामी अनिरुद्धमूर्त्तिः स्थूलदेवतस्तस्यैवात्र लयोक्तिः देहेदेहिनोरभेदात् तद्देहस्य सूक्ष्मे लय उक्तः ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

ततो विराजमुत्सृज्य वैराजः पुरुषो नृप।
अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानलः॥

मूलम्

ततो विराजमुत्सृज्य वैराजः पुरुषो नृप।
अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानलः॥

अनुवाद (हिन्दी)

राजन्! उस समय जैसे बिना ईंधनके आग बुझ जाती है, वैसे ही विराट् पुरुष ब्रह्मा अपने ब्रह्माण्ड-शरीरको छोड़कर सूक्ष्मस्वरूप अव्यक्तमें लीन हो जाते हैं—यह भगवान‍्की माया है॥ १२॥

श्रीसुदर्शनसूरिः

सार्द्धद्वाभ्यां भूतानां तामसाहङ्कारे लयः ॥ १२-१४ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

वायुना हृतगन्धा भूः सलिलत्वाय कल्पते।
सलिलं तद्‍धृतरसं ज्योतिष्ट्वायोपकल्पते॥

मूलम्

वायुना हृतगन्धा भूः सलिलत्वाय कल्पते।
सलिलं तद्‍धृतरसं ज्योतिष्ट्वायोपकल्पते॥

अनुवाद (हिन्दी)

वायु पृथ्वीकी गन्ध खींच लेती है, जिससे वह जलके रूपमें हो जाती है और जब वही वायु जलके रसको खींच लेती है, तब वह जल अपना कारण अग्नि बन जाता है—यह भगवान‍्की माया है॥ १३॥

श्लोक-१४

विश्वास-प्रस्तुतिः

हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते।
हृतस्पर्शोऽवकाशेन वायुर्नभसि लीयते॥

मूलम्

हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते।
हृतस्पर्शोऽवकाशेन वायुर्नभसि लीयते॥

अनुवाद (हिन्दी)

जब अन्धकार अग्निका रूप छीन लेता है, तब वह अग्नि वायुमें लीन हो जाती है और जब अवकाशरूप आकाश वायुकी स्पर्श-शक्ति छीन लेता है, तब वह आकाशमें लीन हो जाता है—यह भगवान‍्की माया है॥ १४॥

श्लोक-१५

विश्वास-प्रस्तुतिः

कालात्मना हृतगुणं नभ आत्मनि लीयते।
इन्द्रियाणि मनो बुद्धिः सह वैकारिकैर्नृप।
प्रविशन्ति ह्यहङ्कारं स्वगुणैरहमात्मनि॥

मूलम्

कालात्मना हृतगुणं नभ आत्मनि लीयते।
इन्द्रियाणि मनो बुद्धिः सह वैकारिकैर्नृप।
प्रविशन्ति ह्यहङ्कारं स्वगुणैरहमात्मनि॥

अनुवाद (हिन्दी)

राजन्! तदनन्तर कालरूप ईश्वर आकाशके शब्द गुणको हरण कर लेता है जिससे वह तामस अहंकारमें लीन हो जाता है। इन्द्रियाँ और बुद्धि राजस अहंकारमें लीन होती हैं। मन सात्त्विक अहंकारसे उत्पन्न देवताओंके साथ सात्त्विक अहंकारमें प्रवेश कर जाता है तथा अपने तीन प्रकारके कार्योंके साथ अहंकार महत्तत्त्वमें लीन हो जाता है। महत्तत्त्व प्रकृतिमें और प्रकृति ब्रह्ममें लीन होती है। फिर इसीके उलटे क्रमसे सृष्टि होती है—यह भगवान‍्की माया है॥ १५॥

श्रीसुदर्शनसूरिः

इन्द्रियाणि मनः बुद्धिः बुद्धिशब्देन महान् एतानि वैकारिकाणि एतैः सह राजसाऽहङ्कारः तदुत्पत्तौ सहकारी अहङ्कारं प्रविशति स त्रिविधोऽहङ्कारश्चात्मनि ( अनर्थात्मनि ) तच्छरीरिणि परमात्मनीत्यर्थः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

एषा माया भगवतः सर्गस्थित्यन्तकारिणी।
त्रिवर्णा वर्णितास्माभिः किं भूयः श्रोतुमिच्छसि॥

मूलम्

एषा माया भगवतः सर्गस्थित्यन्तकारिणी।
त्रिवर्णा वर्णितास्माभिः किं भूयः श्रोतुमिच्छसि॥

अनुवाद (हिन्दी)

यह सृष्टि, स्थिति और संहार करनेवाली त्रिगुणमयी माया है। इसका हमने आपसे वर्णन किया। अब आप और क्या सुनना चाहते हैं?॥ १६॥

श्रीसुदर्शनसूरिः

एवं स्थूलसूक्ष्मावस्थाविशिष्टां परमात्मशरीरभूतां तां प्रदर्श्य पूर्वं स्वस्वरूपतिशेधायकत्वेनोक्त्वा, परस्वरूपतिरोधायकत्वेनापि तां दर्शयितुम् एवम्भूतपरमात्म- विज्ञानाभावादेव जीवस्य संसार इत्याह-चतुर्भिः । एवमुभयावस्थाविशिष्टचिदचिच्छरीरकादात्मनः सतः अन्यत् असत् अवर्त्तमानम् अन्यत्वेन भिन्नत्वेनावर्त्तमानम् अनिष्टम् अनिष्टत्वापादकं यद्यपि जनः जीवः अन्यत्पश्येत् अब्रह्मात्मकं पश्येदित्यर्थः । तर्ह्येतावानेव आत्मनो मोहः धर्मभूतज्ञानाबरणं क्लेशादनन्तरं क्लेशदं भयादनन्तरं भयम् उभयश्चे दम् अनिष्टम् असद्विनाशस्वभावञ्च ति का ननु, वेदोक्तकर्मसु वर्त्तमानानाम् अब्रह्मात्मकत्वदर्शनं नैव कथं मोहादिरित्यत्राह - यदाहीति नैगमाः यदा यदि केवलवेदोक्तकर्मनिष्ठाः स्वकर्तृत्व फलसङ्गेन कर्मकृतः तर्हि जन्मसंसारभेदान् देवतिर्यङ्मनुष्यादिरूपाणि गच्छन्ति अत एषां देहात्मस्वतन्त्रात्ममानिनां निगमः स्वस्तये शोभनसत्तायै असन्नेव स भवति असद्द्ब्रह्मेति वेद चेत्’ इति श्रुतेः । असतां चौरादीनां सूर्योदय इव स्वस्तये न भवतीत्यर्थः । ख । वेदोक्तकर्मणां ज्ञानाज्ञानकृतत्वेन मोक्षबन्धरूपानर्थकारित्वे दृष्टान्तमाह —— छायेति । छाया स्तम्भे पिशाचादि भ्रमात्मिका प्रत्याह्वयः शून्यशिला गृहाद्रयादौ प्रत्युत्तरकारी शब्दध्वनिः आभासः जलस्थसूर्य्यप्रतिबिम्बस्यान्तर्गृहे तेजःपुञ्जः एते अविकृते विकार रहिते भयाज्ञानादिरहिते सति श्रेष्ठे महापुरुषे यथा न सन्ति अथवा सति द्रव्ये तदाश्रितत्वेन वर्त्तमाना न सन्तीति काकुः । किन्तु, भयादिकर्त्तारो नेति पूर्ववत् सत्या एव ते इत्यर्थः । तथाऽत्रापि दाष्टन्तिके अस्त्यर्थे अस्तिरेवार्थो यस्मिन् तस्मिन् सर्व सत्यत्वप्रतिपादके वेदे अस्तीति सा इति वा तत्प्रतिपादके पुंसि वा सा अस्वस्तिर कल्याणरूपा स्वतः अज्ञानादृते धर्मभूतज्ञाननिष्ठा ज्ञानाद्विना नास्ति स्वहेतुकादज्ञानात्स्वस्वरूपपरस्वरूपाज्ञानादिति यावत् ऋते विना नास्ति न भवति यतः साऽस्वस्तिर्देहात्म भ्रम स्वतन्त्र भ्रमरूपाया भ्रान्त्या एवास्तिवर्त्तत इति स्वनो ज्ञानात् भ्रान्त्या ऋते इति योजना । ग । नन्वज्ञानतत्कार्यस्याऽनिर्वचनीयत्वान्मिथ्यात्वाद्ब्रह्मैव सत्यं ‘नेह नानास्ति किञ्चन इति श्रुत्युक्तम् इति चेदत आह, ज्ञानस्यावलम्बनम् आश्रयः परमात्मा अथवा ज्ञानं जीवोऽवलंब्यते व्याप्यते येन तदीश्वरस्वरूपम्, अन्याभावादब्रह्मात्मकस्याभावादनावृतम् अत्र्याध्यम् । कथं तर्हि नानेति श्रुतिः ? इत्यत्राह - अर्थाभावस्तु सतः ब्रह्मणः अपृथक सिद्धविशेषणत्वेन श्रुत्योक्तः नतु मिध्यात्वरूपः यथा स्वाप्नार्थविषयं ज्ञानं सत एव भवति ईश्वरसृष्टत्वात्सत्यमिति । घ । एवं प्रलयावस्थायां सूक्ष्मतया च मायां भगवच्छरीरतया वर्णयित्वा निगमयति- त्रिवर्णा त्रिगुणाश्रयद्रव्यरूपा भगवतो माया भगवच्छरीरभूता अत एव सर्गादिकारिणी इति तस्या उपचर्यते कारणस्यासाधारणभगवल्लक्षणत्वात् ॥ १६ ॥

श्लोक-१७

मूलम् (वचनम्)

राजोवाच

विश्वास-प्रस्तुतिः

यथैतामैश्वरीं मायां दुस्तरामकृतात्मभिः।
तरन्त्यञ्जः स्थूलधियो महर्ष इदमुच्यताम्॥

मूलम्

यथैतामैश्वरीं मायां दुस्तरामकृतात्मभिः।
तरन्त्यञ्जः स्थूलधियो महर्ष इदमुच्यताम्॥

अनुवाद (हिन्दी)

राजा निमिने पूछा—महर्षिजी! इस भगवान‍्की मायाको पार करना उन लोगोंके लिये तो बहुत ही कठिन है, जो अपने मनको वशमें नहीं कर पाये हैं। अब आप कृपा करके यह बताइये कि जो लोग शरीर आदिमें आत्मबुद्धि रखते हैं तथा जिनकी समझ मोटी है, वे भी अनायास ही इसे कैसे पार कर सकते हैं?॥ १७॥

श्रीसुदर्शनसूरिः

ऐश्वरीं श्रीभगवच्छरीरभूतां स्थूलधियः शरीरात्मबुद्धयः ॥ १७ ॥

श्लोक-१८

मूलम् (वचनम्)

प्रबुद्ध उवाच

विश्वास-प्रस्तुतिः

कर्माण्यारभमाणानां दुःखहत्यै सुखाय च।
पश्येत् पाकविपर्यासं मिथुनीचारिणां नृणाम्॥

मूलम्

कर्माण्यारभमाणानां दुःखहत्यै सुखाय च।
पश्येत् पाकविपर्यासं मिथुनीचारिणां नृणाम्॥

अनुवाद (हिन्दी)

अब चौथे योगीश्वर प्रबुद्धजी बोले—राजन्! स्त्री-पुरुष-सम्बन्ध आदि बन्धनोंमें बँधे हुए संसारी मनुष्य सुखकी प्राप्ति और दुःखकी निवृत्तिके लिये बड़े-बड़े कर्म करते रहते हैं। जो पुरुष मायाके पार जाना चाहता है, उसको विचार करना चाहिये कि उनके कर्मोंका फल किस प्रकार विपरीत होता जाता है। वे सुखके बदले दुःख पाते हैं और दुःख-निवृत्तिके स्थानपर दिनोंदिन दुःख बढ़ता ही जाता है॥ १८॥

श्रीसुदर्शनसूरिः

पाकविपर्यासं फलवैपरीत्यम् ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

नित्यार्तिदेन वित्तेन दुर्लभेनात्ममृत्युना।
गृहापत्याप्तपशुभिः का प्रीतिः साधितैश्चलैः॥

मूलम्

नित्यार्तिदेन वित्तेन दुर्लभेनात्ममृत्युना।
गृहापत्याप्तपशुभिः का प्रीतिः साधितैश्चलैः॥

अनुवाद (हिन्दी)

एक धनको ही लो। इससे दिन-पर-दिन दुःख बढ़ता ही है, इसको पाना भी कठिन है और यदि किसी प्रकार मिल भी जाय तो आत्माके लिये तो यह मृत्युस्वरूप ही है। जो इसकी उलझनोंमें पड़ जाता है, वह अपने-आपको भूल जाता है। इसी प्रकार घर, पुत्र, स्वजन-सम्बन्धी, पशुधन आदि भी अनित्य और नाशवान् ही हैं; यदि कोई इन्हें जुटा भी ले तो इनसे क्या सुख-शान्ति मिल सकती है?॥ १९॥

श्रीसुदर्शनसूरिः

कर्म फलवैपरीत्यमुक्त्वा वित्तस्यापि गृहादिसाधकस्य तदाह – वित्तेन साधितैः का प्रीतिरिति योजना चलैर्नश्वरैः एवं नश्वरम् “नश् अदर्शने” इति धातोः-
“आविर्भावतिरोभावधार्मिकेष्वनपायि यत् । आविर्भावतिरोभाव जन्म नाशविकल्पवत्"
इत्युक्तं धर्मिणः संस्थानधर्मवतो द्रव्यस्य आविस्तरो भावरूपं शास्त्रीये सत्यत्वमेवोक्तम् ॥ १९-२० ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

एवं लोकं परं विद्यान्नश्वरं कर्मनिर्मितम्।
सतुल्यातिशयध्वंसं यथा मण्डलवर्तिनाम्॥

मूलम्

एवं लोकं परं विद्यान्नश्वरं कर्मनिर्मितम्।
सतुल्यातिशयध्वंसं यथा मण्डलवर्तिनाम्॥

अनुवाद (हिन्दी)

इसी प्रकार जो मनुष्य मायासे पार जाना चाहता है, उसे यह भी समझ लेना चाहिये कि मरनेके बाद प्राप्त होनेवाले लोक-परलोक भी ऐसे ही नाशवान् हैं। क्योंकि इस लोककी वस्तुओंके समान वे भी कुछ सीमित कर्मोंके सीमित फलमात्र हैं। वहाँ भी पृथ्वीके छोटे-छोटे राजाओंके समान बराबर वालोंसे होड़ अथवा लाग-डाँट रहती है, अधिक ऐश्वर्य और सुखवालोंके प्रति छिद्रान्वेषण तथा ईर्ष्या-द्वेषका भाव रहता है, कम सुख और ऐश्वर्यवालोंके प्रति घृणा रहती है एवं कर्मोंका फल पूरा हो जानेपर वहाँसे पतन तो होता ही है। उसका नाश निश्चित है। नाशका भय वहाँ भी नहीं छूट पाता॥ २०॥

श्लोक-२१

विश्वास-प्रस्तुतिः

तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम्।
शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम्॥

मूलम्

तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम्।
शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम्॥

अनुवाद (हिन्दी)

इसलिये जो परम कल्याणका जिज्ञासु हो, उसे गुरुदेवकी शरण लेनी चाहिये। गुरुदेव ऐसे हों, जो शब्दब्रह्म—वेदोंके पारदर्शी विद्वान् हों, जिससे वे ठीक-ठीक समझा सकें; और साथ ही परब्रह्ममें परिनिष्ठित तत्त्वज्ञानी भी हों, ताकि अपने अनुभवके द्वारा प्राप्त हुई रहस्यकी बातोंको बता सकें। उनका चित्त शान्त हो, व्यवहारके प्रपंचमें विशेष प्रवृत्त न हो॥ २१॥

श्रीसुदर्शनसूरिः

एतत् घट एतन्मनुष्यरूपादीनां पुनरनुदयात् वैराग्यं विवक्षितम्, एवं वैराग्यमुपदिश्य निगमयति । यस्मात् एवं तस्मात् गुरुं प्रपद्येतेति विधिः अयं च जन्म कालजातश्रीभगवत्कटाक्षात्मक हे तु निष्पन्नवैराग्यद्वाराचार्य सम्बन्धात्मका प्राप्तार्थं विधाय इति उत्तमं श्रेयः भक्तिरूपं प्रपत्तिरूपं वा ज्ञानं ज्ञानहेतुमाह-शाब्दे ब्रह्मणि वेदे ज्ञानेन परे च योगेन निष्णातमिति ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

तत्र भागवतान् धर्मान् शिक्षेद् गुर्वात्मदैवतः।
अमाययानुवृत्त्या यैस्तुष्येदात्माऽऽत्मदो हरिः॥

मूलम्

तत्र भागवतान् धर्मान् शिक्षेद् गुर्वात्मदैवतः।
अमाययानुवृत्त्या यैस्तुष्येदात्माऽऽत्मदो हरिः॥

अनुवाद (हिन्दी)

जिज्ञासुको चाहिये कि गुरुको ही अपना परम प्रियतम आत्मा और इष्टदेव माने। उनकी निष्कपटभावसे सेवा करे और उनके पास रहकर भागवतधर्मकी—भगवान‍्को प्राप्त करानेवाले भक्ति-भावके साधनोंकी क्रियात्मक शिक्षा ग्रहण करे। इन्हीं साधनोंसे सर्वात्मा एवं भक्तको अपने आत्माका दान करनेवाले भगवान् प्रसन्न होते हैं॥ २२॥

श्रीसुदर्शनसूरिः

गुर्वात्मदैवत इति पञ्चमोपायस्यात्यभ्यर्हितत्वमभिप्रेति, आत्मद इति । ज्ञानिनामात्मत्वेन तेषामात्मानं वशीकारयतीति यैस्तुष्येदिति उक्तादध्यान्तरान् धर्मानाह - सर्वत इति । बाह्यानाह - शौचमिति । नामपुण्ड्रमन्त्रतापयागरूप पञ्चसंस्काराः शौचम् आचाररूपा वृत्तिरित्युक्तम् भारद्वाजेन ताप इति तापः शङ्खचक्राङ्कः मौनमात्मविचारः स्वाध्यायो मन्त्ररत्नानुसन्धानम् आर्जवं देवतान्तर परित्यागेऽपि तदनिन्दनम् ब्रह्मचर्यं ब्रह्मविचारः अहिंसा चाशास्त्रीय हिंसान्तरर्व जनम्, शास्त्रीयकर्माद्याचरणेऽवर्जनीय- द्वन्द्वसहनम् ॥ २२-२४ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

सर्वतो मनसोऽसङ्गमादौ सङ्गं च साधुषु।
दयां मैत्रीं प्रश्रयं च भूतेष्वद्धा यथोचितम्॥

मूलम्

सर्वतो मनसोऽसङ्गमादौ सङ्गं च साधुषु।
दयां मैत्रीं प्रश्रयं च भूतेष्वद्धा यथोचितम्॥

अनुवाद (हिन्दी)

पहले शरीर, सन्तान आदिमें मनकी अनासक्ति सीखे। फिर भगवान‍्के भक्तोंसे प्रेम कैसा करना चाहिये—यह सीखे। इसके पश्चात् प्राणियोंके प्रति यथायोग्य दया, मैत्री और विनयकी निष्कपट भावसे शिक्षा ग्रहण करे॥ २३॥

श्लोक-२४

विश्वास-प्रस्तुतिः

शौचं तपस्तितिक्षां च मौनं स्वाध्यायमार्जवम्।
ब्रह्मचर्यमहिंसां च समत्वं द्वन्द्वसंज्ञयोः॥

मूलम्

शौचं तपस्तितिक्षां च मौनं स्वाध्यायमार्जवम्।
ब्रह्मचर्यमहिंसां च समत्वं द्वन्द्वसंज्ञयोः॥

अनुवाद (हिन्दी)

मिट्टी, जल आदिसे बाह्य शरीरकी पवित्रता, छल-कपट आदिके त्यागसे भीतरकी पवित्रता, अपने धर्मका अनुष्ठान, सहनशक्ति, मौन, स्वाध्याय, सरलता, ब्रह्मचर्य, अहिंसा तथा शीत-उष्ण, सुख-दुःख आदि द्वन्द्वोंमें हर्ष-विषादसे रहित होना सीखे॥ २४॥

श्लोक-२५

विश्वास-प्रस्तुतिः

सर्वत्रात्मेश्वरान्वीक्षां कैवल्यमनिकेतताम्।
विविक्तचीरवसनं सन्तोषं येन केनचित्॥

मूलम्

सर्वत्रात्मेश्वरान्वीक्षां कैवल्यमनिकेतताम्।
विविक्तचीरवसनं सन्तोषं येन केनचित्॥

अनुवाद (हिन्दी)

सर्वत्र अर्थात् समस्त देश, काल और वस्तुओंमें चेतनरूपसे आत्मा और नियन्तारूपसे ईश्वरको देखना, एकान्तसेवन, ‘यही मेरा घर है’—ऐसा भाव न रखना, गृहस्थ हो तो पवित्र वस्त्र पहनना और त्यागी हो तो फटे-पुराने पवित्र चिथड़े, जो कुछ प्रारब्धके अनुसार मिल जाय, उसीमें सन्तोष करना सीखे॥ २५॥

श्रीसुदर्शनसूरिः

सर्वत्र भगवन्नियम्यत्वाऽन्वीक्षणम् ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

श्रद्धां भागवते शास्त्रेऽनिन्दामन्यत्र चापि हि।
मनोवाक्कर्मदण्डं च सत्यं शमदमावपि॥

मूलम्

श्रद्धां भागवते शास्त्रेऽनिन्दामन्यत्र चापि हि।
मनोवाक्कर्मदण्डं च सत्यं शमदमावपि॥

अनुवाद (हिन्दी)

भगवान‍्की प्राप्तिका मार्ग बतलानेवाले शास्त्रोंमें श्रद्धा और दूसरे किसी भी शास्त्रकी निन्दा न करना, प्राणायामके द्वारा मनका, मौनके द्वारा वाणीका और वासनाहीनताके अभ्याससे कर्मोंका संयम करना, सत्य बोलना, इन्द्रियोंको अपने-अपने गोलकोंमें स्थिर रखना और मनको कहीं बाहर न जाने देना सीखे॥ २६॥

श्रीसुदर्शनसूरिः

मनोवाक्कर्मदण्डं त्रिदण्डधारणम् आन्तरं बहिश्चति ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

श्रवणं कीर्तनं ध्यानं हरेरद‍्भुतकर्मणः।
जन्मकर्मगुणानां च तदर्थेऽखिलचेष्टितम्॥

मूलम्

श्रवणं कीर्तनं ध्यानं हरेरद‍्भुतकर्मणः।
जन्मकर्मगुणानां च तदर्थेऽखिलचेष्टितम्॥

अनुवाद (हिन्दी)

राजन्! भगवान‍्की लीलाएँ अद‍्भुत हैं। उनके जन्म, कर्म और गुण दिव्य हैं। उन्हींका श्रवण, कीर्तन और ध्यान करना तथा शरीरसे जितनी भी चेष्टाएँ हों, सब भगवान‍्के लिये करना सीखे॥ २७॥

श्रीसुदर्शनसूरिः

तदर्थेऽखिलचेष्टितम् इत्यनेन सङ्गकर्तृत्वफलानां श्रीभगवति समर्पणम् ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मनः प्रियम्।
दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम्॥

मूलम्

इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मनः प्रियम्।
दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम्॥

अनुवाद (हिन्दी)

यज्ञ, दान, तप अथवा जप, सदाचारका पालन और स्त्री, पुत्र, घर, अपना जीवन, प्राण तथा जो कुछ अपनेको प्रिय लगता हो—सब-का-सब भगवान‍्के चरणोंमें निवेदन करना उन्हें सौंप देना सीखे॥ २८॥

श्रीसुदर्शनसूरिः

उक्तसर्ववृत्तिनिदानम् श्रीभगवत्यात्माऽऽत्मीयममरन्यासरूपम् अङ्गिनमाह- इष्टमिति । प्राणानिति प्राणादिविशिष्टस्यात्मनः परस्मै परवासुदेवायेति विषयो दर्शितः आत्मीयस्य च भरन्यास एवाऽऽत्मनिक्षेपः प्रपत्तिन्यास इति पर्यायैरुक्तः ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम्।
परिचर्यां चोभयत्र महत्सु नृषु साधुषु॥

मूलम्

एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम्।
परिचर्यां चोभयत्र महत्सु नृषु साधुषु॥

अनुवाद (हिन्दी)

जिन संत पुरुषोंने सच्चिदानन्दस्वरूप भगवान् श्रीकृष्णका अपने आत्मा और स्वामीके रूपमें साक्षात्कार कर लिया हो, उनसे प्रेम और स्थावर, जंगम दोनों प्रकारके प्राणियोंकी सेवा; विशेष करके मनुष्योंकी, मनुष्योंमें भी परोपकारी सज्जनोंकी और उनमें भी भगवत्प्रेमी संतोंकी करना सीखे॥ २९॥

श्रीसुदर्शनसूरिः

कृष्णात्मनाथेषु मनुष्येषु शास्त्रवश्येषु च सौहृदम् उभयत्र परिचर्यां सेवारूपाम् अद्वेषरूपाम् अनिन्दामन्यत्रेति पूर्वोक्तत्वात् महत्सु आचार्येषु कीदृशेषु साधुषु भागवतधर्मपरेषु नृषु शास्त्रवश्येषु ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

परस्परानुकथनं पावनं भगवद्यशः।
मिथो रतिर्मिथस्तुष्टिर्निवृत्तिर्मिथ आत्मनः॥

मूलम्

परस्परानुकथनं पावनं भगवद्यशः।
मिथो रतिर्मिथस्तुष्टिर्निवृत्तिर्मिथ आत्मनः॥

अनुवाद (हिन्दी)

भगवान‍्के परम पावन यशके सम्बन्धमें ही एक-दूसरेसे बातचीत करना और इस प्रकारके साधकोंका इकट्ठे होकर आपसमें प्रेम करना, आपसमें सन्तुष्ट रहना और प्रपंचसे निवृत्त होकर आपसमें ही आध्यात्मिक शान्तिका अनुभव करना सीखे॥ ३०॥

श्रीसुदर्शनसूरिः

परस्परम् अनु अनुकथ्यते तत् तादृशं पावनं भगवद्यशः श्रुत्वा मिथः प्रीतिः मिथः सन्तोष: मिथः निर्वृतिरानन्दः आत्मनः जीवस्य आत्मनः हरेरिति वा ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

स्मरन्तः स्मारयन्तश्च मिथोऽघौघहरं हरिम्।
भक्त्या सञ्जातया भक्त्या बिभ्रत्युत्पुलकां तनुम्॥

मूलम्

स्मरन्तः स्मारयन्तश्च मिथोऽघौघहरं हरिम्।
भक्त्या सञ्जातया भक्त्या बिभ्रत्युत्पुलकां तनुम्॥

अनुवाद (हिन्दी)

राजन्! श्रीकृष्ण राशि-राशि पापोंको एक क्षणमें भस्म कर देते हैं। सब उन्हींका स्मरण करें और एक-दूसरेको स्मरण करावें। इस प्रकार साधन-भक्तिका अनुष्ठान करते-करते प्रेम-भक्तिका उदय हो जाता है और वे प्रेमोद्रेकसे पुलकित-शरीर धारण करते हैं॥ ३१॥

श्रीसुदर्शनसूरिः

भक्त्या साधनभक्त्या सब्जातया फलभक्त्या ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

क्वचिद् रुदन्त्यच्युतचिन्तया क्वचि-
द्धसन्ति नन्दन्ति वदन्त्यलौकिकाः।
नृत्यन्ति गायन्त्यनुशीलयन्त्यजं
भवन्ति तूष्णीं परमेत्य निर्वृताः॥

मूलम्

क्वचिद् रुदन्त्यच्युतचिन्तया क्वचि-
द्धसन्ति नन्दन्ति वदन्त्यलौकिकाः।
नृत्यन्ति गायन्त्यनुशीलयन्त्यजं
भवन्ति तूष्णीं परमेत्य निर्वृताः॥

अनुवाद (हिन्दी)

उनके हृदयकी बड़ी विलक्षण स्थिति होती है। कभी-कभी वे इस प्रकार चिन्ता करने लगते हैं कि अबतक भगवान् नहीं मिले, क्या करूँ, कहाँ जाऊँ, किसे पूछूँ, कौन मुझे उनकी प्राप्ति करावे? इस तरह सोचते-सोचते वे रोने लगते हैं तो कभी भगवान‍्की लीलाकी स्फूर्ति हो जानेसे ऐसा देखकर कि परमैश्वर्यशाली भगवान् गोपियोंके डरसे छिपे हुए हैं, खिलखिलाकर हँसने लगते हैं। कभी-कभी उनके प्रेम और दर्शनकी अनुभूतिसे आनन्दमग्न हो जाते हैं तो कभी लोकातीत भावमें स्थित होकर भगवान‍्के साथ बातचीत करने लगते हैं। कभी मानो उन्हें सुना रहे हों, इस प्रकार उनके गुणोंका गान छेड़ देते हैं और कभी नाच-नाचकर उन्हें रिझाने लगते हैं। कभी-कभी उन्हें अपने पास न पाकर इधर-उधर ढूँढ़ने लगते हैं तो कभी-कभी उनसे एक होकर, उनकी सन्निधिमें स्थित होकर परम शान्तिका अनुभव करते और चुप हो जाते हैं॥ ३२॥

श्रीसुदर्शनसूरिः

फलभक्तिमेवाह–क्वचिदिति । लोकरीतिमतिक्रान्ताः परं परमात्मानम् एत्य ध्यानेन निर्वृतास्तूष्णीं भवन्ति ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

इति भागवतान् धर्मान्शिक्षन्भक्त्या तदुत्थया।
नारायणपरो मायामञ्जस्तरति दुस्तराम्॥

मूलम्

इति भागवतान् धर्मान्शिक्षन्भक्त्या तदुत्थया।
नारायणपरो मायामञ्जस्तरति दुस्तराम्॥

अनुवाद (हिन्दी)

राजन्! जो इस प्रकार भागवतधर्मोंकी शिक्षा ग्रहण करता है, उसे उनके द्वारा प्रेम-भक्तिकी प्राप्ति हो जाती है और वह भगवान् नारायणके परायण होकर उस मायाको अनायास ही पार कर जाता है, जिसके पंजेसे निकलना बहुत ही कठिन है॥ ३३॥

श्रीसुदर्शनसूरिः

एवं नारायणपरः मायां पूर्वोक्ताम् अञ्जः अनायासेन तरति ॥ ३३ ॥

श्लोक-३४

मूलम् (वचनम्)

राजोवाच

विश्वास-प्रस्तुतिः

नारायणाभिधानस्य ब्रह्मणः परमात्मनः।
निष्ठामर्हथ नो वक्तुं यूयं हि ब्रह्मवित्तमाः॥

मूलम्

नारायणाभिधानस्य ब्रह्मणः परमात्मनः।
निष्ठामर्हथ नो वक्तुं यूयं हि ब्रह्मवित्तमाः॥

अनुवाद (हिन्दी)

राजा निमिने पूछा—महर्षियो! आपलोग परमात्माका वास्तविक स्वरूप जाननेवालोंमें सर्वश्रेष्ठ हैं। इसलिये मुझे यह बतलाइये कि जिस परब्रह्म परमात्माका ‘नारायण’ नामसे वर्णन किया जाता है, उनका स्वरूप क्या है?॥ ३४॥

श्रीसुदर्शनसूरिः

ब्रह्मपरमात्मशब्दौ सदात्माऽऽकाशप्राणशिवशम्वादि शब्दानामुपलक्षणभूतौ एतैः शब्देर्वाच्यस्य सर्वशब्देर्वाच्यस्य सर्वशब्दपर्यवसानभूतस्य नारायणाभिधानस्य निष्ठां स्वरूपरूपगुणविभूतिरूपाम् ॥ ३४ ॥

श्लोक-३५

मूलम् (वचनम्)

पिप्पलायन उवाच

विश्वास-प्रस्तुतिः

स्थित्युद‍्भवप्रलयहेतुरहेतुरस्य
यत् स्वप्नजागरसुषुप्तिषु सद् बहिश्च।
देहेन्द्रियासुहृदयानि चरन्ति येन
सञ्जीवितानि तदवेहि परं नरेन्द्र॥

मूलम्

स्थित्युद‍्भवप्रलयहेतुरहेतुरस्य
यत् स्वप्नजागरसुषुप्तिषु सद् बहिश्च।
देहेन्द्रियासुहृदयानि चरन्ति येन
सञ्जीवितानि तदवेहि परं नरेन्द्र॥

अनुवाद (हिन्दी)

अब पाँचवें योगीश्वर पिप्पलायनजीने कहा—राजन्! जो इस संसारकी उत्पत्ति, स्थिति और प्रलयका निमित्त-कारण और उपादान-कारण दोनों ही है, बननेवाला भी है और बनानेवाला भी—परन्तु स्वयं कारणरहित है; जो स्वप्न, जाग्रत् और सुषुप्ति अवस्थाओंमें उनके साक्षीके रूपमें विद्यमान रहता है और उनके अतिरिक्त समाधिमें भी ज्यों-का-त्यों एकरस रहता है; जिसकी सत्तासे ही सत्तावान् होकर शरीर, इन्द्रिय, प्राण और अन्तःकरण अपना-अपना काम करनेमें समर्थ होते हैं, उसी परम सत्य वस्तुको आप ‘नारायण’ समझिये॥ ३५॥

श्रीसुदर्शनसूरिः

उत्तरयति, नारायणस्य मुख्यं जगत्कारणत्वमेवासाधारणलक्षणमाह - स्थित्युद्भवप्रलयहेतुरिति । अहेतुः स्वयं कारणरहितम् अस्य विश्वस्य यद्धेतुः एकवचनेन सहायान्तरनिरपेक्षं तच्चेतनाचेतनविलक्षणं नारायणाख्यं त्वयोक्तम् अवेहि यत्स्वप्नावस्थ जीवेषु व्याप्य स्थितमित्यर्थः । देहादिसत्ताप्रवृत्त्योरपि परमात्माधीनत्वमाह देहेन्द्रियेति । जगत्कारणं सर्वजीवान्तरात्मभूतं सकलपदार्थसत्ता प्रवृत्तिहेतुभूतं परंब्रह्मेत्यर्थः ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

नैतन्मनो विशति वागुत चक्षुरात्मा
प्राणेन्द्रियाणि च यथानलमर्चिषः स्वाः।
शब्दोऽपि बोधकनिषेधतयाऽऽत्ममूल-
मर्थोक्तमाह यदृते न निषेधसिद्धिः॥

मूलम्

नैतन्मनो विशति वागुत चक्षुरात्मा
प्राणेन्द्रियाणि च यथानलमर्चिषः स्वाः।
शब्दोऽपि बोधकनिषेधतयाऽऽत्ममूल-
मर्थोक्तमाह यदृते न निषेधसिद्धिः॥

अनुवाद (हिन्दी)

जैसे चिनगारियाँ न तो अग्निको प्रकाशित ही कर सकती हैं और न जला ही सकती हैं, वैसे ही उस परमतत्त्वमें—आत्मस्वरूपमें न तो मनकी गति है और न वाणीकी, नेत्र उसे देख नहीं सकते और बुद्धि सोच नहीं सकती, प्राण और इन्द्रियाँ तो उसके पासतक नहीं फटक पातीं। ‘नेति-नेति’—इत्यादि श्रुतियोंके शब्द भी वह यह है—इस रूपमें उसका वर्णन नहीं करते, बल्कि उसको बोध करानेवाले जितने भी साधन हैं, उनका निषेध करके तात्पर्यरूपसे अपना मूल—निषेधका मूल लक्षित करा देते हैं; क्योंकि यदि निषेधके आधारकी, आत्माकी सत्ता न हो तो निषेध कौन कर रहा है, निषेधकी वृत्ति किसमें है—इन प्रश्नोंका कोई उत्तर ही न रहे, निषेधकी ही सिद्धि न हो॥ ३६॥

श्रीसुदर्शनसूरिः

इन्द्रियाद्यगोचरत्वमाह - नैतदिति । न विशति न प्रकाशयति आत्मा जीवः । यद्वा, चक्षुरात्मा ( चक्षुः स्वरूपं यस्य ) चक्षुः शरीरमित्यादिप्रकारेण परमात्मनः शरीरतया विशेषणभूतानि चक्षुरादीनि न प्रकाशयन्ति यथा ऽनलमर्चिषः स्वा इति अनलं तद्विशेषणभूता अर्चिष इवेत्यर्थः । शब्दोप्यात्ममूलं परमात्मनि प्रमाणं बोधकनिषेधतया “न चक्षुषा गृह्यते नापि वाचा” इति ग्राहकचक्षुराद्यगोचरत्वेन बोधयतीत्यर्थः । कथं बोधकनिषेधे ऋते तत्प्रतिपादितं भवतीत्यत्राह - अर्थोक्तमाह अर्थवशादुक्तं भवति तदेवोपपादयति, यदृते न निषेधसिद्धिः यद्ब्रह्म ऋते विना चक्षुरादिनिषेधो न सिध्यति तद् ब्रह्म अर्थादुक्तं प्रतिपादयतीत्यर्थः ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

सत्त्वं रजस्तम इति त्रिवृदेकमादौ
सूत्रं महानहमिति प्रवदन्ति जीवम्।
ज्ञानक्रियार्थफलरूपतयोरुशक्ति
ब्रह्मैव भाति सदसच्च तयोः परं यत्॥

मूलम्

सत्त्वं रजस्तम इति त्रिवृदेकमादौ
सूत्रं महानहमिति प्रवदन्ति जीवम्।
ज्ञानक्रियार्थफलरूपतयोरुशक्ति
ब्रह्मैव भाति सदसच्च तयोः परं यत्॥

अनुवाद (हिन्दी)

जब सृष्टि नहीं थी, तब केवल एक वही था। सृष्टिका निरूपण करनेके लिये उसीको त्रिगुण (सत्त्व-रज-तम)-मयी प्रकृति कहकर वर्णन किया गया। फिर उसीको ज्ञानप्रधान होनेसे महत्तत्त्व, क्रियाप्रधान होनेसे सूत्रात्मा और जीवकी उपाधि होनेसे अहंकारके रूपमें वर्णन किया गया। वास्तवमें जितनी भी शक्तियाँ हैं—चाहे वे इन्द्रियोंके अधिष्ठातृ-देवताओंके रूपमें हों, चाहे इन्द्रियोंके, उनके विषयोंके अथवा विषयोंके प्रकाशके रूपमें हों—सब-का-सब वह ब्रह्म ही है; क्योंकि ब्रह्मकी शक्ति अनन्त है। कहाँतक कहूँ? जो कुछ दृश्य-अदृश्य, कार्य-कारण, सत्य और असत्य है—सब कुछ ब्रह्म है। इनसे परे जो कुछ है, वह भी ब्रह्म ही है॥ ३७॥

श्रीसुदर्शनसूरिः

सदसदात्मकसकलतत्त्वशरीरकं तद्विलक्षणं चेत्याह- सत्त्वं रज इति । त्रिवृत् गुणत्रयाश्रयम् एकं प्रधानतत्त्वं कार्याणामाधारत्वात् सूत्रस्थानीयमिति तत्त्वानि वदन्ति जीवं ज्ञानक्रियार्थफलरूपतया प्रवदन्तीत्यन्वयः । ज्ञानपूर्वकाक्रियया कर्मानुष्ठानेन साध्यः स्वर्गाद्यर्थो यस्य फलं सत्ता न क्रियार्थफलः तद्रूपतया भोक्तृत्वेन प्रवदन्ति सदसच्चेतनमचेतनं च अचिन्त्यशक्ति ब्रह्मैव भाति चिदचिच्छरीरकं भाति प्रमाणैरवगम्यते तयोः परं चिदचिद्विलक्षणमित्यर्थः । एवं परमात्मनोऽशेष चिच्छरीरकस्य सर्वविलक्षणत्वमुक्तम् ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

नात्मा जजान न मरिष्यति नैधतेऽसौ
न क्षीयते सवनविद् व्यभिचारिणां हि।
सर्वत्र शश्वदनपाय्युपलब्धिमात्रं
प्राणो यथेन्द्रियबलेन विकल्पितं सत्॥

मूलम्

नात्मा जजान न मरिष्यति नैधतेऽसौ
न क्षीयते सवनविद् व्यभिचारिणां हि।
सर्वत्र शश्वदनपाय्युपलब्धिमात्रं
प्राणो यथेन्द्रियबलेन विकल्पितं सत्॥

अनुवाद (हिन्दी)

वह ब्रह्मस्वरूप आत्मा न तो कभी जन्म लेता है और न मरता है। वह न तो बढ़ता है और न घटता ही है। जितने भी परिवर्तनशील पदार्थ हैं—चाहे वे क्रिया, संकल्प और उनके अभावके रूपमें ही क्यों न हों—सबकी भूत, भविष्यत् और वर्तमान सत्ताका वह साक्षी है। सबमें है। देश, काल और वस्तुसे अपरिच्छिन्न है, अविनाशी है। वह उपलब्धि करनेवाला अथवा उपलब्धिका विषय नहीं है। केवल उपलब्धिस्वरूप—ज्ञानस्वरूप है। जैसे प्राण तो एक ही रहता है, परन्तु स्थानभेदसे उसके अनेक नाम हो जाते हैं—वैसे ही ज्ञान एक होनेपर भी इन्द्रियोंके सहयोगसे उसमें अनेकताकी कल्पना हो जाती है॥ ३८॥

श्रीसुदर्शनसूरिः

अथ तच्छरीरभूतस्य जीवस्य षड्भावविकारराहित्यमुच्यते नात्मेति । न मरिष्यति कालान्तरेऽपि न पूर्वावस्था सर्वत्र देवादिशरीरेषु अनपायि आमोक्षात्प्रकृतिसम्बद्धमित्यर्थः । उपलब्धिमात्रं न क्वचिज्जडं शरीरम् । प्राणयतीति प्राणः प्राणसृष्टो वा यथेन्द्रियबलेन विकल्पितः सन् इन्द्रियव्यापारानुगुणं पश्यामि शृणोमीति चाक्षुषश्रावणादि विज्ञानविकल्पवान् ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

अण्डेषु पेशिषु तरुष्वविनिश्चितेषु
प्राणो हि जीवमुपधावति तत्र तत्र।
सन्ने यदिन्द्रियगणेऽहमि च प्रसुप्ते
कूटस्थ आशयमृते तदनुस्मृतिर्नः॥

मूलम्

अण्डेषु पेशिषु तरुष्वविनिश्चितेषु
प्राणो हि जीवमुपधावति तत्र तत्र।
सन्ने यदिन्द्रियगणेऽहमि च प्रसुप्ते
कूटस्थ आशयमृते तदनुस्मृतिर्नः॥

अनुवाद (हिन्दी)

जगत‍्में चार प्रकारके जीव होते हैं—अंडा फोड़कर पैदा होनेवाले पक्षी-साँप आदि, नालमें बँधे पैदा होनेवाले पशु-मनुष्य, धरती फोड़कर निकलनेवाले वृक्ष-वनस्पति और पसीनेसे उत्पन्न होनेवाले खटमल आदि। इन सभी जीव-शरीरोंमें प्राणशक्ति जीवके पीछे लगी रहती है। शरीरोंके भिन्न-भिन्न होनेपर भी प्राण एक ही रहता है। सुषुप्ति-अवस्थामें जब इन्द्रियाँ निश्चेष्ट हो जाती हैं, अहंकार भी सो जाता है—लीन हो जाता है, अर्थात् लिंगशरीर नहीं रहता, उस समय यदि कूटस्थ आत्मा भी न हो तो इस बातकी पीछेसे स्मृति ही कैसे हो कि मैं सुखसे सोया था। पीछे होनेवाली यह स्मृति ही उस समय आत्माके अस्तित्वको प्रमाणित करती है॥ ३९॥

श्रीसुदर्शनसूरिः

सर्वशरीरेषु प्रविशतोऽपि जीवस्यैकरूपत्वमाह - अण्डेष्विति । आण्डेषु पेशिषु मांसपिण्डेषु जरायुजशरीरेषु प्राणः सूक्ष्मशरीरधारक: जीवमुपधावति अहमिति अहङ्कारो मनोबुद्ध्यहङ्कारचित्तानामुपलक्षणम् अहङ्कारादिमनोवृत्तिषु उपस्तावित्यर्थः । तदानीं सदा जीवो विद्यमानोऽपि अविद्यमान इव भवति न स्फुटतरः प्रकाशते इत्यर्थः । तत्र हेतुमाह । आशयमृते इति । तदनुस्मृतिर्नः जीवः अस्मिन्नासमन्तात् शेते इत्याशयः शरीरं शरीरावभासेन विना तदनुस्मृतिः जीवविषयप्रत्यभिज्ञा न प्रकाशो न स्थूलोऽहं कृशोऽहमिति देहादिविशिष्टतयैव जीवस्य स्फुटावभासः अतः सुषुप्तावविशदावभासे इत्यर्थः ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

यर्ह्यब्जनाभचरणैषणयोरुभक्त्या
चेतोमलानि विधमेद् गुणकर्मजानि।
तस्मिन् विशुद्ध उपलभ्यत आत्मतत्त्वं
साक्षाद् यथामलदृशोः सवितृप्रकाशः॥

मूलम्

यर्ह्यब्जनाभचरणैषणयोरुभक्त्या
चेतोमलानि विधमेद् गुणकर्मजानि।
तस्मिन् विशुद्ध उपलभ्यत आत्मतत्त्वं
साक्षाद् यथामलदृशोः सवितृप्रकाशः॥

अनुवाद (हिन्दी)

जब भगवान् कमलनाभके चरण-कमलोंको प्राप्त करनेकी इच्छासे तीव्र भक्ति की जाती है तब वह भक्ति ही अग्निकी भाँति गुण और कर्मोंसे उत्पन्न हुए चित्तके सारे मलोंको जला डालती है। जब चित्त शुद्ध हो जाता है, तब आत्मतत्त्वका साक्षात्कार हो जाता है—जैसे नेत्रोंके निर्विकार हो जानेपर सूर्यके प्रकाशकी प्रत्यक्ष अनुभूति होने लगती है॥ ४०॥

श्रीसुदर्शनसूरिः

देहाद्युपाधिरहितं परिशुद्धं भगवदात्मकं यथावस्थितात्मकं स्वरूपं भक्तियोगनिर्मलेनैव मनसा साक्षात्क्रियत इत्याह-यर्हीति । एषणा इच्छा अन्वेषणा वा तस्मिन् चेतसि ॥ ४०-४२ ॥

श्लोक-४१

मूलम् (वचनम्)

राजोवाच

विश्वास-प्रस्तुतिः

कर्मयोगं वदत नः पुरुषो येन संस्कृतः।
विधूयेहाशु कर्माणि नैष्कर्म्यं विन्दते परम्॥

मूलम्

कर्मयोगं वदत नः पुरुषो येन संस्कृतः।
विधूयेहाशु कर्माणि नैष्कर्म्यं विन्दते परम्॥

अनुवाद (हिन्दी)

राजा निमिने पूछा—योगीश्वरो! अब आपलोग हमें कर्मयोगका उपदेश कीजिये, जिसके द्वारा शुद्ध होकर मनुष्य शीघ्रातिशीघ्र परम नैष्कर्म्य अर्थात् कर्तृत्व, कर्म और कर्मफलकी निवृत्ति करनेवाला ज्ञान प्राप्त करता है॥ ४१॥

श्लोक-४२

विश्वास-प्रस्तुतिः

एवं प्रश्नमृषीन् पूर्वमपृच्छं पितुरन्तिके।
नाब्रुवन् ब्रह्मणः पुत्रास्तत्र कारणमुच्यताम्॥

मूलम्

एवं प्रश्नमृषीन् पूर्वमपृच्छं पितुरन्तिके।
नाब्रुवन् ब्रह्मणः पुत्रास्तत्र कारणमुच्यताम्॥

अनुवाद (हिन्दी)

एक बार यही प्रश्न मैंने अपने पिता महाराज इक्ष्वाकुके सामने ब्रह्माजीके मानस पुत्र सनकादि ऋषियोंसे पूछा था, परन्तु उन्होंने सर्वज्ञ होनेपर भी मेरे प्रश्नका उत्तर न दिया। इसका क्या कारण था? कृपा करके मुझे बतलाइये॥ ४२॥

श्लोक-४३

मूलम् (वचनम्)

आविर्होत्र उवाच

विश्वास-प्रस्तुतिः

कर्माकर्मविकर्मेति वेदवादो न लौकिकः।
वेदस्य चेश्वरात्मत्वात् तत्र मुह्यन्ति सूरयः॥

मूलम्

कर्माकर्मविकर्मेति वेदवादो न लौकिकः।
वेदस्य चेश्वरात्मत्वात् तत्र मुह्यन्ति सूरयः॥

अनुवाद (हिन्दी)

अब छठे योगीश्वर आविर्होत्रजीने कहा—राजन्! कर्म (शास्त्रविहित), अकर्म (निषिद्ध) और विकर्म (विहितका उल्लंघन)—ये तीनों एकमात्र वेदके द्वारा जाने जाते हैं, इनकी व्यवस्था लौकिक रीतिसे नहीं होती। वेद अपौरुषेय हैं—ईश्वररूप हैं; इसलिये उनके तात्पर्यका निश्चय करना बहुत कठिन है। इसीसे बड़े-बड़े विद्वान् भी उनके अभिप्रायका निर्णय करनेमें भूल कर बैठते हैं। (इसीसे तुम्हारे बचपनकी ओर देखकर—तुम्हें अनधिकारी समझकर सनकादि ऋषियोंने तुम्हारे प्रश्नका उत्तर नहीं दिया)॥ ४३॥

श्रीसुदर्शनसूरिः

कर्म काम्यकर्म अकर्म कामनारहितत्वादफलं ज्ञानपूर्वकं कर्म विकर्म निषिद्धं वेदस्य चेश्वरात्मत्वात् आत्मीय इति ईश्वराभिप्रायरूपतया भगवत्त्वात् ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

परोक्षवादो वेदोऽयं बालानामनुशासनम्।
कर्ममोक्षाय कर्माणि विधत्ते ह्यगदं यथा॥

मूलम्

परोक्षवादो वेदोऽयं बालानामनुशासनम्।
कर्ममोक्षाय कर्माणि विधत्ते ह्यगदं यथा॥

अनुवाद (हिन्दी)

यह वेद परोक्षवादात्मक* है। यह कर्मोंकी निवृत्तिके लिये कर्मका विधान करता है, जैसे बालकको मिठाई आदिका लालच देकर औषध खिलाते हैं, वैसे ही यह अनभिज्ञोंको स्वर्ग आदिका प्रलोभन देकर श्रेष्ठ कर्ममें प्रवृत्त करता है॥ ४४॥

पादटिप्पनी
  • जिसमें शब्दार्थ कुछ और मालूम दे और तात्पर्यार्थ कुछ और हो—उसे परोक्षवाद कहते हैं।
श्रीसुदर्शनसूरिः

परोक्षम्वदतीति परोक्षवादः प्रत्यक्षाद्यगोचरार्थविषयः बालानामज्ञानामनुशासनं विविच्य ज्ञापनम् ॥ ४४ ॥

श्लोक-४५

विश्वास-प्रस्तुतिः

नाचरेद् यस्तु वेदोक्तं स्वयमज्ञोऽजितेन्द्रियः।
विकर्मणा ह्यधर्मेण मृत्योर्मृत्युमुपैति सः॥

मूलम्

नाचरेद् यस्तु वेदोक्तं स्वयमज्ञोऽजितेन्द्रियः।
विकर्मणा ह्यधर्मेण मृत्योर्मृत्युमुपैति सः॥

अनुवाद (हिन्दी)

जिसका अज्ञान निवृत्त नहीं हुआ है, जिसकी इन्द्रियाँ वशमें नहीं हैं, वह यदि मनमाने ढंगसे वेदोक्त कर्मोंका परित्याग कर देता है, तो वह विहित कर्मोंका आचरण न करनेके कारण विकर्मरूप अधर्म ही करता है। इसलिये वह मृत्युके बाद फिर मृत्युको प्राप्त होता है॥ ४५॥

श्रीसुदर्शनसूरिः

वेदोक्तं यदि नाचरेत् यथापि कर्माण्याचरेत् तेनाधर्मेण मृत्योर्मृत्युमुपैति ॥ ४५ ॥

श्लोक-४६

विश्वास-प्रस्तुतिः

वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे।
नैष्कर्म्यां लभते सिद्धिं रोचनार्था फलश्रुतिः॥

मूलम्

वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे।
नैष्कर्म्यां लभते सिद्धिं रोचनार्था फलश्रुतिः॥

अनुवाद (हिन्दी)

इसलिये फलकी अभिलाषा छोड़कर और विश्वात्मा भगवान‍्को समर्पित कर जो वेदोक्त कर्मका ही अनुष्ठान करता है, उसे कर्मोंकी निवृत्तिसे प्राप्त होनेवाली ज्ञानरूप सिद्धि मिल जाती है। जो वेदोंमें स्वर्गादिरूप फलका वर्णन है, उसका तात्पर्य फलकी सत्यतामें नहीं है, वह तो कर्मोंमें रुचि उत्पन्न करानेके लिये है॥ ४६॥

श्रीसुदर्शनसूरिः

नैष्कर्म्यां बन्धकसकलकर्मनिवृत्तिहेतुभूतां सिद्धिम् ज्ञानसम्पत्तिं लभते कर्मयोगो ज्ञानयोगहेतुरित्यर्थः । कर्मणामक्षयफलत्वश्रुतिरर्थवाद इत्यर्थः ॥ ४६ ॥

श्लोक-४७

विश्वास-प्रस्तुतिः

य आशु हृदयग्रन्थिं निर्जिहीर्षुः परात्मनः।
विधिनोपचरेद् देवं तन्त्रोक्तेन च केशवम्॥

मूलम्

य आशु हृदयग्रन्थिं निर्जिहीर्षुः परात्मनः।
विधिनोपचरेद् देवं तन्त्रोक्तेन च केशवम्॥

अनुवाद (हिन्दी)

राजन्! जो पुरुष चाहता है कि शीघ्र-से-शीघ्र मेरे ब्रह्मस्वरूप आत्माकी हृदय-ग्रन्थि—मैं और मेरेकी कल्पित गाँठ खुल जाय, उसे चाहिये कि वह वैदिक और तान्त्रिक दोनों ही पद्धतियोंसे भगवान‍्की आराधना करे॥ ४७॥

श्रीसुदर्शनसूरिः

तन्त्रोक्तेन चेति । भगवच्छास्त्रोक्तेन धर्मेण वर्णाश्रमधर्माणां समुच्चयवाची च शब्दः ॥ ४७ ॥

श्लोक-४८

विश्वास-प्रस्तुतिः

लब्धानुग्रह आचार्यात् तेन सन्दर्शितागमः।
महापुरुषमभ्यर्चेन्मूर्त्याभिमतयाऽऽत्मनः॥

मूलम्

लब्धानुग्रह आचार्यात् तेन सन्दर्शितागमः।
महापुरुषमभ्यर्चेन्मूर्त्याभिमतयाऽऽत्मनः॥

अनुवाद (हिन्दी)

पहले सेवा आदिके द्वारा गुरुदेवकी दीक्षा प्राप्त करे, फिर उनके द्वारा अनुष्ठानकी विधि सीखे; अपनेको भगवान‍्की जो मूर्ति प्रिय लगे, अभीष्ट जान पड़े, उसीके द्वारा पुरुषोत्तम भगवान‍्की पूजा करे॥ ४८॥

श्रीसुदर्शनसूरिः

सन्दर्शितागमः सन्दर्शितमार्गः मूर्त्या विशिष्टमित्यर्थः ॥ ४८-५३ ॥

श्लोक-४९

विश्वास-प्रस्तुतिः

शुचिः सम्मुखमासीनः प्राणसंयमनादिभिः।
पिण्डं विशोध्य संन्यासकृतरक्षोऽर्चयेद्धरिम्॥

मूलम्

शुचिः सम्मुखमासीनः प्राणसंयमनादिभिः।
पिण्डं विशोध्य संन्यासकृतरक्षोऽर्चयेद्धरिम्॥

अनुवाद (हिन्दी)

पहले स्नानादिसे शरीर और सन्तोष आदिसे अन्तः-करणको शुद्ध करे, इसके बाद भगवान‍्की मूर्तिके सामने बैठकर प्राणायाम आदिके द्वारा भूतशुद्धि—नाडी-शोधन करे, तत्पश्चात् विधिपूर्वक मन्त्र, देवता आदिके न्याससे अंगरक्षा करके भगवान‍्की पूजा करे॥ ४९॥

श्लोक-५०

विश्वास-प्रस्तुतिः

अर्चादौ हृदये चापि यथालब्धोपचारकैः।
द्रव्यक्षित्यात्मलिङ्गानि निष्पाद्य प्रोक्ष्य चासनम्॥

मूलम्

अर्चादौ हृदये चापि यथालब्धोपचारकैः।
द्रव्यक्षित्यात्मलिङ्गानि निष्पाद्य प्रोक्ष्य चासनम्॥

श्लोक-५१

विश्वास-प्रस्तुतिः

पाद्यादीनुपकल्प्याथ सन्निधाप्य समाहितः।
हृदादिभिः कृतन्यासो मूलमन्त्रेण चार्चयेत्॥

मूलम्

पाद्यादीनुपकल्प्याथ सन्निधाप्य समाहितः।
हृदादिभिः कृतन्यासो मूलमन्त्रेण चार्चयेत्॥

अनुवाद (हिन्दी)

पहले पुष्प आदि पदार्थोंका जन्तु आदि निकालकर, पृथ्वीको सम्मार्जन आदिसे, अपनेको अव्यग्र होकर और भगवान‍्की मूर्तिको पहलेहीकी पूजाके लगे हुए पदार्थोंके क्षालन आदिसे पूजाके योग्य बनाकर फिर आसनपर मन्त्रोच्चारणपूर्वक जल छिड़ककर पाद्य, अर्घ्य आदि पात्रोंको स्थापित करे। तदनन्तर एकाग्रचित्त होकर हृदयमें भगवान‍्का ध्यान करके फिर उसे सामनेकी श्रीमूर्तिमें चिन्तन करे। तदनन्तर हृदय, सिर, शिखा (हृदयाय नमः, शिरसे स्वाहा) इत्यादि मन्त्रोंसे न्यास करे और अपने इष्टदेवके मूलमन्त्रके द्वारा देश, काल आदिके अनुकूल प्राप्त पूजा-सामग्रीसे प्रतिमा आदिमें अथवा हृदयमें भगवान‍्की पूजा करे॥ ५०-५१॥

श्लोक-५२

विश्वास-प्रस्तुतिः

साङ्गोपाङ्गां सपार्षदां तां तां मूर्तिं स्वमन्त्रतः।
पाद्यार्घ्याचमनीयाद्यैः स्नानवासोविभूषणैः॥

मूलम्

साङ्गोपाङ्गां सपार्षदां तां तां मूर्तिं स्वमन्त्रतः।
पाद्यार्घ्याचमनीयाद्यैः स्नानवासोविभूषणैः॥

श्लोक-५३

विश्वास-प्रस्तुतिः

गन्धमाल्याक्षतस्रग्भिर्धूपदीपोपहारकैः।
साङ्गं सम्पूज्य विधिवत् स्तवैः स्तुत्वा नमेद्धरिम्॥

मूलम्

गन्धमाल्याक्षतस्रग्भिर्धूपदीपोपहारकैः।
साङ्गं सम्पूज्य विधिवत् स्तवैः स्तुत्वा नमेद्धरिम्॥

अनुवाद (हिन्दी)

अपने-अपने उपास्यदेवके विग्रहकी हृदयादि अंग, आयुधादि उपांग और पार्षदोंसहित उसके मूलमन्त्रद्वारा पाद्य, अर्घ्य, आचमन, मधुपर्क, स्नान,वस्त्र, आभूषण, गन्ध, पुष्प, दधि-अक्षतके* तिलक, माला, धूप, दीप और नैवेद्य आदिसे विधिवत् पूजा करे तथा फिर स्तोत्रोंद्वारा स्तुति करके सपरिवार भगवान् श्रीहरिको नमस्कार करे॥ ५२-५३॥

पादटिप्पनी
  • विष्णुभगवान‍्की पूजामें अक्षतोंका प्रयोग केवल तिलकालंकारमें ही करना चाहिये, पूजामें नहीं—‘नाक्षतैरर्चयेद् विष्णुं न केतक्या महेश्वरम्।’

श्लोक-५४

विश्वास-प्रस्तुतिः

आत्मानं तन्मयं ध्यायन् मूर्तिं सम्पूजयेद्धरेः।
शेषामाधाय शिरसि स्वधाम्न्युद्वास्य सत्कृतम्॥

मूलम्

आत्मानं तन्मयं ध्यायन् मूर्तिं सम्पूजयेद्धरेः।
शेषामाधाय शिरसि स्वधाम्न्युद्वास्य सत्कृतम्॥

अनुवाद (हिन्दी)

अपने-आपको भगवन्मय ध्यान करते हुए ही भगवान‍्की मूर्तिका पूजन करना चाहिये। निर्माल्यको अपने सिरपर रखे और आदरके साथ भगवद्विग्रहको यथास्थान स्थापित कर पूजा समाप्त करनी चाहिये॥ ५४॥

श्रीसुदर्शनसूरिः

तन्मयम् । प्राचुर्ये मयट् तदन्तर्यामिकमित्यर्थः । शेषामाधाय भगवद्भक्तिप्रायणं पावनमन्नं भोजनार्थं ससत्कारं स्वीकृत्येत्यर्थः । स्वधानि परमव्योमादौ ॥ ५३-५५ ॥

इति श्रीमद्भागवतव्याख्याने एकादशस्कन्धीये श्रीसुदर्शनसूरिकृतशुकपक्षीये तृतीयोऽध्यायः ॥ ३ ॥

श्लोक-५५

विश्वास-प्रस्तुतिः

एवमग्न्यर्कतोयादावतिथौ हृदये च यः।
यजतीश्वरमात्मानमचिरान्मुच्यते हि सः॥

मूलम्

एवमग्न्यर्कतोयादावतिथौ हृदये च यः।
यजतीश्वरमात्मानमचिरान्मुच्यते हि सः॥

अनुवाद (हिन्दी)

इस प्रकार जो पुरुष अग्नि, सूर्य, जल, अतिथि और अपने हृदयमें आत्मरूप श्रीहरिकी पूजा करता है, वह शीघ्र ही मुक्त हो जाता है॥ ५५॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे तृतीयोऽध्यायः॥ ३॥