[इप्पत्तैदनेय अध्याय]
भागसूचना
श्रीसंकर्षणदेवर वर्णनॆ मत्तु स्तुति
(गद्य - 1)
मूलम् (वाचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
तस्य मूलदेशे त्रिंशद्योजनसहस्रान्तर आस्ते या वै कला भगवतस्तामसी समाख्यातानन्त इति सात्वतीया द्रष्टृदृश्ययोः संकर्षणमहमित्यभिमानलक्षणं यं संकर्षणमित्याचक्षते ॥
मूलम्
तस्य मूलदेशे त्रिंशद्योजनसहस्रान्तर आस्ते या वै कला भगवतस्तामसी समाख्यातानन्त इति सात्वतीया द्रष्टृदृश्ययोः संकर्षणमहमित्यभिमानलक्षणं यं संकर्षणमित्याचक्षते ॥
अनुवाद (कन्नड)
श्रीशुकमहामुनिगळु हेळुत्तारॆ — महाराज! पाताळलोकद कॆळगॆ मूवत्तुसाविर योजनगळ दूरदल्लि भगवान् श्रीनारायणन कलामूर्ति यागि तामसाहङ्कारक्कॆ अभिमानियागिरुव ‘अनन्त’ ऎन्दु प्रसिद्धनाद आदिशेषनु वासवागिद्दानॆ. आतनु अहङ्कारक्कॆ अभिमानियागि दृश्यवाद देहेन्द्रिय मत्तु जगत्तु इवुगळन्नु नोडुव दृष्टा जीवनु अवुगळॊन्दिगॆ तादात्म्यहॊन्दुवुदु ई अहङ्कारदिन्द. आद्दरिन्द पाञ्चरात्र आगमद अनुयायि भक्तरु इवनन्नु संकर्षणनॆन्दु हेळुत्तारॆ. ॥1॥
(गद्य - 2)
विश्वास-प्रस्तुतिः
यस्येदं क्षितिमण्डलं भगवतोनन्तमूर्तेः सहस्रशिरस एकस्मिन्नेव शीर्षणि ध्रियमाणं सिद्धार्थ इव लक्ष्यते ॥
मूलम्
यस्येदं क्षितिमण्डलं भगवतोनन्तमूर्तेः सहस्रशिरस एकस्मिन्नेव शीर्षणि ध्रियमाणं सिद्धार्थ इव लक्ष्यते ॥
अनुवाद (कन्नड)
भगवान् अनन्तनिगॆ ऒन्दु साविर तलॆगळिवॆ. आ महाफणामण्डलदल्लि ई इडी भूमण्डलवु ऒन्दे हॆडॆयमेलॆ धरिसल्पट्टु ऒन्दु सासिवॆ काळिनन्तॆ काणुत्तदॆ. ॥2॥
(गद्य - 3)
विश्वास-प्रस्तुतिः
यस्य ह वा इदं कालेनोपसंजिहीर्षतोमर्षविरचितरुचिरभ्रमद्भ्रुवोरन्तरेण साङ्कर्षणो नाम रुद्र एकादशव्यॆहस्यक्षसिशिखं शूलमुत्तम्भयन्नुदतिष्ठत् ॥
मूलम्
यस्य ह वा इदं कालेनोपसंजिहीर्षतोमर्षविरचितरुचिरभ्रमद्भ्रुवोरन्तरेण साङ्कर्षणो नाम रुद्र एकादशव्यॆहस्यक्षसिशिखं शूलमुत्तम्भयन्नुदतिष्ठत् ॥
अनुवाद (कन्नड)
प्रळयकालवु बन्दाग इवनिगॆ ई विश्वद उपसंहार माडुव इच्छॆ उण्टादाग क्रोधदिन्द हुब्बु गण्टिक्कि तिरुगुत्तिरुव आतन मनोहर भ्रुकुटिय मध्यदिन्द संकर्षण ऎम्ब रुद्ररु प्रकटरागुत्तारॆ. अवर व्यूह संख्यॆयु हन्नॊन्दु इरुत्तदॆ. अवरॆल्लरू मुक्कण्णरागि कैयल्लि त्रिशूलवन्नु हिडिदिरुत्तारॆ. ॥3॥
(गद्य - 4)
विश्वास-प्रस्तुतिः
यस्याङ्घ्रिकमलयुगलारुणविशदनखमणिषण्डमण्डलेष्वहिपतयः सह सात्वतर्षभैरेकान्तभक्तियोगेनावनमन्तः स्ववदनानि परिस्फुरत्कुण्डलप्रभामण्डितगण्डस्थलान्यतिमनोहराणि प्रमुदितमनसः खलु विलोकयन्ति ॥
मूलम्
यस्याङ्घ्रिकमलयुगलारुणविशदनखमणिषण्डमण्डलेष्वहिपतयः सह सात्वतर्षभैरेकान्तभक्तियोगेनावनमन्तः स्ववदनानि परिस्फुरत्कुण्डलप्रभामण्डितगण्डस्थलान्यतिमनोहराणि प्रमुदितमनसः खलु विलोकयन्ति ॥
अनुवाद (कन्नड)
भगवान् संकर्षणन चरणक मलगळ दुण्डागिरुव स्वच्छ मत्तु अरुण वर्ण नखमणिगळ सालुगळु हॊळॆयुत्ता इवॆ. बेरॆ मुख्य-मुख्यराद नागराजरु भक्तरॊडगूडि अनन्य भक्तिभावदिन्द अवनन्नु वन्दिसुत्तिरुवाग आ नखमणिगळल्लि तम्म कुण्डलमण्डित कान्तियुक्त कमनीय कपोलगळुळ्ळ मुखारविन्दद मनमोहकवाद प्रतिबिम्बवन्नु कण्डु अवर मनस्सु आनन्ददिन्द तुम्बिहोगुत्तदॆ. ॥4॥
(गद्य - 5)
विश्वास-प्रस्तुतिः
यस्यैव हि नागराजकुमार्य आशिष आशासानाश्चार्वङ्गवलयविलसितविशदविपुलधवलसुभगरुचिरभुजरजतस्तम्भेष्वगुरुचन्दनकुङ्कुमपङ्कानुलेपेनावलिम्पमानास्तदभिमर्शनोन्मथितहृदयमकरध्वजावेशरुचिरललितस्मितास्तदनुरागमदमुदितमदविघूर्णितारुणकरुणावलोकनयनवदनारविन्दं सव्रीडं किल विलोकयन्ति ॥
मूलम्
यस्यैव हि नागराजकुमार्य आशिष आशासानाश्चार्वङ्गवलयविलसितविशदविपुलधवलसुभगरुचिरभुजरजतस्तम्भेष्वगुरुचन्दनकुङ्कुमपङ्कानुलेपेनावलिम्पमानास्तदभिमर्शनोन्मथितहृदयमकरध्वजावेशरुचिरललितस्मितास्तदनुरागमदमुदितमदविघूर्णितारुणकरुणावलोकनयनवदनारविन्दं सव्रीडं किल विलोकयन्ति ॥
अनुवाद (कन्नड)
अनेक नागराजर कन्यॆयरु विविध कामनॆगळिन्द अवन चॆलुवाद अङ्गमण्डलदल्लि बॆळ्ळिय कम्बगळन्तॆ बॆळ्ळगॆ हॊळॆयुत्ता, तोळ्बळॆगळिन्द मिरुगुत्ता दुण्डु-दुण्डागि नीळवाद तोळुगळिगॆ अगरु, चन्दन मत्तु कुङ्कुम केसरगळ लेपवन्नु हच्चुत्तिरुवरु. आतन अङ्ग स्पर्शदिन्द अवरल्लि प्रेमभाववु हरियतॊडगुत्तदॆ. आग अवरु करुणापूर्णवागि कॆन्दावरॆयन्तॆ कङ्गॊळिसुव कण्णुगळिन्द कूडि प्रेमोन्माददिन्द आनन्दगॊण्डिरुव आतन मुख कमलवन्नु मधुरवू, मनोहरवू आद किरुनगॆयिन्द लज्जाभाव सहितवाद अनुरागदिन्द नोडुत्तिरुवरु. ॥5॥
(गद्य - 6)
विश्वास-प्रस्तुतिः
स एव भगवाननन्तोनन्तगुणार्णव आदिदेव उपसंहृतामर्षरोषवेगो लोकानां स्वस्तय आस्ते ॥
मूलम्
स एव भगवाननन्तोनन्तगुणार्णव आदिदेव उपसंहृतामर्षरोषवेगो लोकानां स्वस्तय आस्ते ॥
अनुवाद (कन्नड)
अनन्तगुणगळ सागरनाद आ आदिदेव भगवान् अनन्तनु तन्न असहनॆ-क्रोधगळन्नु उपसंहारमाडिकॊण्डु समस्त लोकगळ कल्याणक्कागि अल्लि विराजमाननागिद्दानॆ. ॥6॥
(गद्य - 7)
विश्वास-प्रस्तुतिः
ध्यायमानः सुरासुरोरगसिद्धगन्धर्व-विद्याधरमुनिगणैरनवरतमदमुदितविकृतविह्वल- लोचनः सुललितमुखरिकामृतेनाप्यायमानः स्वपार्षदविबुधयूथपतीनपरिम्लानरागनव- तुलसिकामोदमध्वासवेन माद्यन्मधुकरव्रात- मधुरगीतश्रियं वैजयन्तीं स्वां वनमालां नीलवासा एककुण्डलो हलककुदि कृतसुभग- सुन्दरभुजो भगवान्माहेन्द्रो वारणेन्द्र इव काञ्चनीं कक्षामुदारलीलो बिभर्ति ॥
मूलम्
ध्यायमानः सुरासुरोरगसिद्धगन्धर्व-विद्याधरमुनिगणैरनवरतमदमुदितविकृतविह्वल- लोचनः सुललितमुखरिकामृतेनाप्यायमानः स्वपार्षदविबुधयूथपतीनपरिम्लानरागनव- तुलसिकामोदमध्वासवेन माद्यन्मधुकरव्रात- मधुरगीतश्रियं वैजयन्तीं स्वां वनमालां नीलवासा एककुण्डलो हलककुदि कृतसुभग- सुन्दरभुजो भगवान्माहेन्द्रो वारणेन्द्र इव काञ्चनीं कक्षामुदारलीलो बिभर्ति ॥
अनुवाद (कन्नड)
देवतॆगळु, असुररु, नागरु, सिद्धरु, गन्धर्वरु, विद्याधररु, मुनिगणगळु आ भगवान् अनन्तनन्नु ध्यानिसुत्ता इरुवरु. अवन नेत्रगळु निरन्तरवागि आनन्दानुभावदिन्द चञ्चलवागि तिरुगुत्तिरुवन्तॆ काणुत्तिवॆ. अवनु मधुरवाद वचनामृतगळिन्द तन्न पार्षदरन्नु मत्तु देवतागणगळ नायकरन्नु संतोषगॊळिसुत्तिद्दानॆ. स्वामिय मैयल्लि नीलाम्बर हागू किविगळल्लि केवल ऒन्दे कुण्डलवु हॊळॆयुत्तिदॆ. ऎन्दॆन्दिगू बाडदे इरुव हॊस तुलसिय सुवासनॆ मत्तु रसगळ सेवनॆयिन्द मत्तेरि झें करिसुत्तिरुव दुम्बिगळ संगीतदिन्द शोभिसुत्तिरुव वैजयन्ति ऎम्ब साटियिल्लद वनमालॆयिन्द अलङ्कृत नागिरुव स्वामियु सुवर्ण मालॆयिन्द अलङ्कृत वाद ऐरावतदन्तॆ राराजिसुत्तिद्दानॆ. तन्न सुभगवू, सुन्दरवू आद भुजवन्नु नेगिलिन हिडियमेलॆ इरिसिकॊण्डु मॆरॆयुत्तिद्दानॆ. ॥7॥
(गद्य - 8)
विश्वास-प्रस्तुतिः
य एष एवमनुश्रुतो ध्यायमानो मुमुक्षूणामनादिकालकर्मवासनाग्रथितमविद्यामयं हृदयग्रन्थिं सत्त्वरजस्तमोमयमन्तर्हृदयं गत आशु निर्भिनत्ति तस्यानुभावान् भगवान् स्वायम्भुवो नारदः सह तुम्बुरुणा सभायां ब्रह्मणः संश्लोकयामास ॥
मूलम्
य एष एवमनुश्रुतो ध्यायमानो मुमुक्षूणामनादिकालकर्मवासनाग्रथितमविद्यामयं हृदयग्रन्थिं सत्त्वरजस्तमोमयमन्तर्हृदयं गत आशु निर्भिनत्ति तस्यानुभावान् भगवान् स्वायम्भुवो नारदः सह तुम्बुरुणा सभायां ब्रह्मणः संश्लोकयामास ॥
अनुवाद (कन्नड)
परीक्षिद्राजने! हीगॆ भगवान् अनन्तन महात्म्यवन्नु श्रवणिसुत्ता, ध्यानमाडुवुदरिन्द मुमुक्षुगळ हृदयदल्लि प्रकटगॊण्डु अवर अनादिकालद कर्मवासनॆगळिन्द कग्गण्टाद सत्त्व, रज, तमोगुणरूप अविद्यामयवाद हृदयद गण्टन्नु ऒडनॆये कत्तरिसि बिडुवनु. ब्रह्मपुत्रराद भगवान् नारदरु तुम्बुररु गन्धर्वरॊडनॆ ऒम्मॆ ब्रह्मदेवर सभॆयल्लि आ संकर्षण देवर गुणगळन्नु हीगॆ गान माडिदरु. ॥8॥
(श्लोक - 9)
विश्वास-प्रस्तुतिः
उत्पत्तिस्थितिलयहेतवोस्य कल्पाः
सत्त्वाद्याः प्रकृतिगुणा यदीक्षयासन्
यद्रूपं ध्रुवमकृतं यदेकमात्म-
न्नानाधात्कथमु ह वेद तस्य वर्त्म ॥
मूलम्
उत्पत्तिस्थितिलयहेतवोस्य कल्पाः
सत्त्वाद्याः प्रकृतिगुणा यदीक्षयासन्
यद्रूपं ध्रुवमकृतं यदेकमात्म-
न्नानाधात्कथमु ह वेद तस्य वर्त्म ॥
अनुवाद (कन्नड)
जगत्तिन उत्पत्ति-स्थिति-लयगळिगॆ कारणवागिरुव सत्त्ववे मुन्ताद प्राकृतगुणगळु यार दृष्टि (संकल्प) मात्रदिन्दले तम्म-तम्म कार्यवन्नु माडलु समर्थवागुववो, यार स्वरूपवु ध्रुव (अनन्त) मत्तु अकृत (अनादि)यागिदॆयो, केवल ऒब्बने आगिद्दरू ई नानात्मकवाद प्रपञ्चवन्नु यारु तन्नल्लि धरिसिकॊण्डिरुवनो आ भगवान् संकर्षणन तत्त्ववन्नु यारादरू हेगॆ ताने तिळियबल्लरु? ॥9॥
(श्लोक - 10)
विश्वास-प्रस्तुतिः
मूर्तिं नः पुरुकृपया बभार सत्त्वं
संशुद्धं सदसदिदं विभाति यत्र
यल्लीलां मृगपतिराददेनवद्या-
मादातुं स्वजनमनांस्युदारवीर्यः ॥
मूलम्
मूर्तिं नः पुरुकृपया बभार सत्त्वं
संशुद्धं सदसदिदं विभाति यत्र
यल्लीलां मृगपतिराददेनवद्या-
मादातुं स्वजनमनांस्युदारवीर्यः ॥
अनुवाद (कन्नड)
यारल्लि ई कार्य-कारणरूपवाद इडी प्रपञ्चवु तोरुवुदो हागू तन्न निजजनर चित्तवन्नु आकर्षिसलिक्कागिये माडिरुव पराक्रमवुळ्ळ लीलॆयन्नु परमपराक्रमि सिंहवु आदर्शवॆन्दु तिळिदु तन्नदागिसि कॊण्डिदॆयो, आ उदार वीर्यनाद भगवान् संकर्षणनु नम्म मेलॆ कृपॆगैदु ई विशुद्ध सत्त्वमय स्वरूपवन्नु धरिसिरुवनु. ॥10॥
(श्लोक - 11)
विश्वास-प्रस्तुतिः
यन्नाम श्रुतमनुकीर्तयेदकस्मा-
दार्तो वा यदि पतितः प्रलम्भनाद्वा
हन्त्यंहः सपदि नृणामशेषमन्यं
कं शेषाद्भगवत आश्रयेन्मुमुक्षुः ॥
मूलम्
यन्नाम श्रुतमनुकीर्तयेदकस्मा-
दार्तो वा यदि पतितः प्रलम्भनाद्वा
हन्त्यंहः सपदि नृणामशेषमन्यं
कं शेषाद्भगवत आश्रयेन्मुमुक्षुः ॥
अनुवाद (कन्नड)
आतन नाममहिमॆयू अपारवादुदु. पीडितवागिरली, पापिये आगिरली, आकस्मिकवागियादरू, विनोदक्कादरू, मत्तॊब्बरु हेळिदुदन्नु केळि अणकिसुवुदक्कागली, आतन दिव्यनामवन्नु उच्चरिसिदरॆ तानु पापगळिन्द बिडुगडॆ हॊन्दुवनु. अष्टे अल्लदॆ इतर ऎल्ल पापगळन्नू ऒडनॆये ध्वंसमाडुवनु. मोक्षवन्नु बयसुववनु इन्तह श्रीशेषभगवन्तनन्नु बिट्टु बेरॆ यारन्नु आश्रयिस बल्लनु? ॥11॥
(श्लोक - 12)
विश्वास-प्रस्तुतिः
मूर्धन्यर्पितमणुवत्सहस्रमूर्ध्नो
भूगोलं सगिरिसरित्समुद्रसत्त्वम्
आनन्त्यादनिमितविक्रमस्य भूम्नः
को वीर्याण्यधिगणयेत्सहस्रजिह्वः ॥
मूलम्
मूर्धन्यर्पितमणुवत्सहस्रमूर्ध्नो
भूगोलं सगिरिसरित्समुद्रसत्त्वम्
आनन्त्यादनिमितविक्रमस्य भूम्नः
को वीर्याण्यधिगणयेत्सहस्रजिह्वः ॥
अनुवाद (कन्नड)
बॆट्ट, नदिगळु, समुद्र मुन्तादवुगळिन्द कूडिद ई इडी भूमण्डलवु आ सहस्रशीर्ष भगवन्तन ऒन्दु तलॆयल्लि ऒन्दु धूळिन कणदन्तॆ नॆलॆसिदॆ. अन्तह अनन्तस्वामिय अनन्तवाद महिमॆयन्नु यारू तिळियरु. साविर नालिगॆगळिद्दरू आ सर्व व्यापक भगवन्तन पराक्रमगळन्नु हेगॆ बण्णिस बल्लनु? ॥12॥
(श्लोक - 13)
विश्वास-प्रस्तुतिः
एवम्प्रभावो भगवाननन्तो
दुरन्तवीर्योरुगुणानुभावः
मूले रसायाः स्थित आत्मतन्त्रो
यो लीलया क्ष्मां स्थितये बिभर्ति ॥
मूलम्
एवम्प्रभावो भगवाननन्तो
दुरन्तवीर्योरुगुणानुभावः
मूले रसायाः स्थित आत्मतन्त्रो
यो लीलया क्ष्मां स्थितये बिभर्ति ॥
अनुवाद (कन्नड)
निजवागियू अवन अनन्तवाद वीर्य, अतिशयवाद गुण मत्तु प्रभाववु असीम वादुदु. इन्तह प्रभावशालि भगवान् अनन्तनु रसातळद मूलदल्लि तन्नदे महिमॆयल्लि स्थितनागि स्वतन्त्रनागिद्दानॆ मत्तु समस्त लोकगळ स्थितिगागि लीलॆयिन्दले ई पृथिवियन्नु धरिसिरुवनु. ॥13॥
(गद्य - 14)
विश्वास-प्रस्तुतिः
एता ह्येवेह नृभिरुपगन्तव्या गतयो यथाकर्मविनिर्मिता यथोपदेशमनु- वर्णिताः कामान् कामयमानैः ॥
मूलम्
एता ह्येवेह नृभिरुपगन्तव्या गतयो यथाकर्मविनिर्मिता यथोपदेशमनु- वर्णिताः कामान् कामयमानैः ॥
अनुवाद (कन्नड)
ऎलै राजने! भोगगळन्नु बयसुव मनुष्यरु हॊन्दलु साध्यवागुवन्तॆ श्रीभगवन्तनु अदर कर्मगळिगॆ अनुगुणवागि निर्मिसिरुव गतिगळु इष्टॆ. नानु गुरुमुखदिन्द केळिरुव रीतियल्ले इवन्नु निनगॆ तिळिसिद्देनॆ. ॥14॥
(गद्य - 15)
विश्वास-प्रस्तुतिः
एतावतीर्हि राजन् पुंसः प्रवृत्तिलक्षणस्य धर्मस्य विपाकगतय उच्चावचा विसदृशा यथाप्रश्नं व्याचख्ये किमन्यत्कथयाम इति ॥
मूलम्
एतावतीर्हि राजन् पुंसः प्रवृत्तिलक्षणस्य धर्मस्य विपाकगतय उच्चावचा विसदृशा यथाप्रश्नं व्याचख्ये किमन्यत्कथयाम इति ॥
अनुवाद (कन्नड)
मनुष्यनिगॆ प्रवृत्ति रूपवाद धर्मद परिणामदल्लि दॊरकुव परस्पर विलक्षणद उच्च-नीच गतिगळु नानाप्रकारद्दागिदॆ. इदन्नु निन्न प्रश्नॆगनुसारवागि नानु हेळियायितु. ईग हेळु. इन्नेनु हेळलि? ॥15॥
अनुवाद (कन्नड) (समाप्तिः)
इप्पत्तैदनॆय अध्यायवु मुगियितु. ॥25॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भूविवरविध्युपवर्णनं नाम पञ्चविंशोऽध्यायः ॥25॥