॥ ९.१४.१ ॥
श्री-शुक उवाच—
अथातः श्रूयतां राजन् वंशः सोमस्य पावनः ।
यस्मिन्न् ऐलादयो भूपाः कीर्त्यन्ते पुण्य-कीर्तयः ॥
श्रीधरः :
चतुर्दशादिभिः सोम-वंशमाहासमाप्तितः ।
यस्मिन्न् ऐलादयो भूपाः कीर्त्यन्ते पुण्य-कीर्तयः ॥
चतुर्दशे गुरोः पत्न्यां तारायां सोम-जाद् गुधात् ।
जातश् चैलः षड् उर्वश्याम् आयु-मुख्यान् अजीजनत् ॥
क्रम-सन्दर्भः : अथात इति । श्रुत-पूर्व-मीमांसान् प्रति अथातो ब्रह्म जिज्ञासा [वे।सू। १.१.१] इतिवत् स्वयं भगवद्-आविर्भावास्पद-वंश-कथनारम्भे माङ्गल्यायानन्तर्य-हेतु-विशेषयोर् बोधनाय च सोमस्य तद्-वंश-धरस्यापि पावनो वंशः । यद् वा, सोमस्य उमा-सहचरस्य शिवस्यापि, यत्-पाद-निःसृत-सरित्-प्रवरोदकेन तीर्थेन मूर्ध्न्य् अधिकृतेन शिवः शिवोऽभूत् [भा।पु। ३.२८.२२] इतिवत् स्वयं भगवद्-आविर्भावात् । अस्तु तावत् तत्-सम्बन्धेन तादृशत्वं स्वतोऽप्य् अन्तः प्रशस्तम् इत्य्-आह—यस्मिन्न् इति ॥१॥
विश्वनाथः :
तारायां स्व-गुरोः पत्न्याम् इन्दुना जनिताद् बुधात् ।
जात ऐलः षड् उर्वश्यां पुत्रान् प्राप चतुर्दशे ॥१॥
—ओ)०(ओ—
॥ ९.१४.२ ॥
सहस्र-शिरसः पुंसो नाभि-ह्रद-सरोरुहात् ।
जातस्यासीत् सुतो धातुर् अत्रिः पितृ-समो गुणैः ॥
श्रीधरः, विश्वनाथः : न व्याख्यातम्।
क्रम-सन्दर्भः : तद् एतत् परमानन्द-विलसितं तथैव मुहुर् घोषितम् अपि श्री नारायणम् आरभ्य संशितुम् आरभते—सहस्रेति ॥२॥
—ओ)०(ओ—
॥ ९.१४.३ ॥
तस्य दृग्भ्योऽभवत् पुत्रः सोमोऽमृतमयः किल ।
विप्रौषध्य्-उडु-गणानां ब्रह्मणा कल्पितः पतिः ॥
श्रीधरः : दृग्भ्य आनन्दाश्रुभ्यः । अत एवामृत-मयः । किलेत्य् आश्चर्ये । पाठान्तरे दृशो नेत्रात् । वक्ष्यमाण-दर्प-कारणम् आह—विप्रेति ॥३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : दृग्भ्य आनन्दाश्रुभ्यः, अत एवामृत-मयः, दृश इति च पाठः ।
अत्रेः पत्न्य् अनसूया त्रीन् जज्ञे सुयशसः सुतान् ।
सोमं दुर्वाससं दत्तम् आत्मेश-ब्रह्म-सम्भवान् ॥ [भा।पु। ४.१.१५] इति चतुर्थोक्तेः ।
सा पुनस् तं स्व-गर्भे दधारेति केचित् । सङ्ग-काले आनन्दाश्रूण्य् अपि तस्याम् आधत्तेत्य् अन्ये, पत्युः पुत्रत्वेन तस्या एव सुत इत्य् अपरे ॥३॥
—ओ)०(ओ—
॥ ९.१४.४ ॥
सोऽयजद् राजसूयेन विजित्य भुवन-त्रयम् ।
पत्नीं बृहस्पतेर् दर्पात् तारां नामाहरद् बलात् ॥
श्रीधरः : सोमस्य पुत्रो बुध इति कथा-द्वारेणाह—पत्नीम् इति सार्धैर् नवभिः ॥४॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१४.५ ॥
यदा स देव-गुरुणा याचितोऽभीक्ष्णशो मदात् ।
नात्यजत् तत्-कृते जज्ञे सुर-दानव-विग्रहः ॥
श्रीधरः : तत्-कृते तन्-निमित्तम् ॥५॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१४.६-७॥
शुक्रो बृहस्पतेर् द्वेषाद् अग्रहीत् सासुरोडुपम् ।
हरो गुरु-सुतं स्नेहात् सर्व-भूत-गणावृतः ॥
सर्व-देव-गणोपेतो महेन्द्रो गुरुम् अन्वयात् ।
सुरासुर-विनाशोऽभूत् समरस् तारकामयः ॥
श्रीधरः : सुराणां दानवानां च विग्रहे कारणम् आह—शुक्र इति । असुरैः सहितः । उडुपम् अग्रहीद् इत्य् अर्थः । सन्धिर् आर्षः । गुरोः सुतं बृहस्पतिम् अग्रहीत् । अङ्गिरसः सकाशात् प्राप्त-विद्यो हर इति प्रसिद्धिः ॥६-७॥
क्रम-सन्दर्भः : सुरासुरयोर् विनाशो यस्मात् तादृशः तारका-मयस् तारका-कारण इत्य् अमर-कोषात् ॥७॥
विश्वनाथः : सासुरः असुरैः सहितः उडुपं चन्द्रम् अग्रहीत् । तस्यैव पक्षो बभूव । सन्धिर् आर्षः । गुरु-सुतम् इति अङ्गिरसः सकाशात् प्राप्त-विद्यो हर इति प्रसिद्धिर् इति स्वामि-चरणाः ॥६-७॥
—ओ)०(ओ—
॥ ९.१४.८ ॥
निवेदितोऽथाङ्गिरसा सोमं निर्भर्त्स्य विश्व-कृत् ।
तारां स्व-भर्त्रे प्रायच्छद् अन्तर्वत्नीम् अवैत् पतिः ॥
श्रीधरः : निवेदितो विज्ञापितः । विश्व-कृद् ब्रह्मा । अवैद् अबुध्यत ॥८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अजो ब्रह्मा सोमं निर्भर्त्स्य तस्मात् सकाशात् तारां निष्काश्य स्व-भर्त्रे बृहस्पतये, स च पतिस् ताम् अन्तर्वत्नीं गर्भवतीम् अवैत् ज्ञातवान् ॥८॥
—ओ)०(ओ—
॥ ९.१४.९ ॥
त्यज त्यजाशु दुष्प्रज्ञे मत्-क्षेत्राद् आहितं परैः ।
नाहं त्वां भस्मसात् कुर्यां स्त्रियं सान्तानिकेऽसति ॥
श्रीधरः : बृहस्पतिर् आह—त्यज त्यजेति । परैर् आहितं गर्भम् । गर्भे त्यक्ते भस्मी-करिष्यतीति बिभ्यतीं प्रत्य् आह—नाहम् इति । सान्तानिकः सन्तानार्थी । सान्तानिके इति पाठे हे सत्-पुत्रे इत्य् अर्थः ॥९॥
क्रम-सन्दर्भः : त्यज त्यजेति गृहागमनानन्तरं गुरु-वचनम् ॥९॥
विश्वनाथः : बृहस्पतिर् उवाच—त्यजेति । परैर् आहितं गर्भम् मत्-क्षेत्राद् अस्मात् त्यज दूरीकुरु । गर्भे त्यक्ते भस्मी-करिष्यतीति बिभ्यतीम् आश्वासयन्न् आह—नाहम् इति । सान्तानिकः सन्तानार्थी । त्वयि सन्तानम् उत्पादयितु-मना अस्मीत्य् अर्थः । सान्तानिके इति पाठे हे सत्-पुत्रे इत्य् अर्थः ॥९॥
—ओ)०(ओ—
॥ ९.१४.१० ॥
तत्याज व्रीडिता तारा कुमारं कनक-प्रभम् ।
स्पृहाम् आङ्गिरसश् चक्रे कुमारे सोम एव च ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१४.११ ॥
ममायं न तवेत्य् उच्चैस् तस्मिन् विवदमानयोः ।
पप्रच्छुर् ऋषयो देवा नैवोचे व्रीडिता तु सा ॥
श्रीधरः, विश्वनाथः : न व्याख्यातम्।
क्रम-सन्दर्भः : ममायं न च तवेति तु पुनः सभा-गमने द्वयोर् विवादः । तस्मिन् पुनर् जाते सदसि ॥११॥
—ओ)०(ओ—
॥ ९.१४.१२ ॥
कुमारो मातरं प्राह कुपितोऽलीक-लज्जया ।
किं न वचस्य् असद्-वृत्ते आत्मावद्यं वदाशु मे ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : आत्मनोऽवद्यं दोषं किं न वदसि ॥१२॥
—ओ)०(ओ—
॥ ९.१४.१३ ॥
ब्रह्मा तां रह आहूय समप्राक्षीच् च सान्त्वयन् ।
सोमस्येत्य् आह शनकैः सोमस् तं तावद् अग्रहीत् ॥
श्रीधरः, विश्वनाथः : रह एकान्ते ॥१३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१४.१४ ॥
तस्यात्म-योनिर् अकृत बुध इत्य् अभिधां नृप ।
बुद्ध्या गम्भीरया येन पुत्रेणापोडुराण् मुदम् ॥
श्रीधरः : पुरूरवस उर्वश्याम् आयु-प्रमुखाः षट् पुत्रा जाता इति वक्तुं कथाम् आह—तस्येत्य्-आदिना यावत् समाप्ति ॥१४॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१४.१५-१६ ॥
ततः पुरूरवा जज्ञे इलायां य उदाहृतः ।
तस्य रूप-गुणौदार्य-शील-द्रविण-विक्रमान् ॥
श्रुत्वोर्वशीन्द्र-भवने गीयमानान् सुरर्षिणा ।
तद्-अन्तिकम् उपेयाय देवी स्मर-शरार्दिता ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१४.१७ ॥
मित्रा-वरुणयोः शापाद् आपन्ना नर-लोकताम् ।
निशम्य पुरुष-श्रेष्ठं कन्दर्पम् इव रूपिणम् ॥
धृतिं विष्टभ्य ललना उपतस्थे तद्-अन्तिके ।
स तां विलोक्य नृपतिर् हर्षेणोत्फुल्ल-लोचनः ।
उवाच श्लक्ष्णया वाचा देवीं हृष्ट-तनूरुहः ॥
श्रीधरः : ननु देवी मनुष्यस्यान्तिकम् उपागच्छेत् तत्राह, मित्रा-वरुणयोः शापान् नर-लोकतां मनुष्य-भावम् आपन्ना सती ॥१७-१८॥
क्रम-सन्दर्भः : धृतिं विष्टभ्य तद्-दर्शनेन जात-स्तम्भादि-विकार-स्तम्भनाय धैर्यम् अवलम्ब्य ॥१७-१८॥
विश्वनाथः : मित्रावरुणयोस् तद्-दर्शन-जनित-काम-विकारयोर् उर्वशी त्वं मानुषीव मनुष्य-भुक्ता भवेत्य् अभिशापात् नरलोक-गतां नर-लोकम् ॥१७-१८॥
—ओ)०(ओ—
॥ ९.१४.१९ ॥
श्री-राजोवाच—
स्वागतं ते वरारोहे आस्यतां करवाम किम् ।
संरमस्व मया साकं रतिर् नौ शाश्वतीः समाः ॥
श्रीधरः : नौ आवयोः रतिर् अस्त्व् इति ॥१९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : नौ रतिर् अस्तु ॥१९॥
—ओ)०(ओ—
॥ ९.१४.२० ॥
उर्वश्य् उवाच—
कस्यास् त्वयि न सज्जेत मनो दृष्टिश् च सुन्दर ।
यद्-अङ्गान्तरम् आसाद्य च्यवते ह रिरंसया ॥
श्रीधरः : यस्य तवाङ्गान्तरं वक्ष आसाद्य रिरंसया रन्तुम् इच्छया ह स्फुटं न च्यवते नापयाति । यद् यस्माद् इति वा ॥२०॥
क्रम-सन्दर्भः : मनो दृष्टिश् च न च्यवत इति पूर्वेणैवान्वयः ॥२०॥
विश्वनाथः : यद् यस्मात् अङ्ग, हे राजन्, अन्तरं रहसि अवकाशम् आसाद्य प्राप्य रिरंसया मनश् च्यवते विकृतीभवति ॥२०॥
—ओ)०(ओ—
॥ ९.१४.२१ ॥
एताव् उरणकौ राजन् न्यासौ रक्षस्व मानद ।
संरंस्ये भवता साकं श्लाघ्यः स्त्रीणां वरः स्मृतः ॥
श्रीधरः : शापावसाने भाषा-भङ्ग-मिषेण जिगमिषोस् तस्या भाषा-बन्धम् आह—एताव् इति द्वाभ्याम् । उरणकौ मेषौ न्यासौ निक्षेप-रूपौ रक्षस्व । यः श्लाघ्यः स एव स्त्रीणां वरः स्मृतः । अतो विजातीयत्वं न दोष इति भावः ॥२१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : शापावसान-मिषेण स्वर्गं जिगमिषोस् तस्या भाषा-बन्धम् आह—एताव् इति द्वाभ्याम् । उरणकौ मेषौ न्यासौ निक्षेप-रूपौ रक्ष । यः श्लाघ्यः स एव स्त्रीणां वरः स्मृतः । इति विजातीयत्वं स्त्रीणाम् अस्माकं न दोष इति भावः ॥२१॥
—ओ)०(ओ—
॥ ९.१४.२२ ॥
घृतं मे वीर भक्ष्यं स्यान् नेक्षे त्वान्यत्र मैथुनात् ।
विवाससं तत् तथेति प्रतिपेदे महामनाः ॥
श्रीधरः : हे वीर, घृतं मे भक्ष्यं स्यात् । अमृतं वा आज्यम् इति श्रुतेः । देवानां चामृताशित्वात् । मैथुनाद् अन्यत्र विवाससं त्वां नेक्षिष्ये । इति प्रतिपेदेऽङ्गी-कृतवान् ॥२२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : घृतं मे भक्ष्यम् इति । अमृतं वा आज्यम् इति श्रुतेः । देवानां चामृताशित्वात् । त्वा त्वाम् । तत् तस्या वचनं तथास्त्व् इति प्रतिपेदे अङ्गीकृतवान् ॥२२॥
—ओ)०(ओ—
॥ ९.१४.२३ ॥
अहो रूपम् अहो भावो नर-लोक-विमोहनम् ।
को न सेवेत मनुजो देवीं त्वां स्वयम् आगताम् ॥
श्रीधरः : तद् एवाह—अहो इति ॥२३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : भावो भाव-हावादि ॥२३॥
—ओ)०(ओ—
॥ ९.१४.२४ ॥
तया स पुरुष-श्रेष्ठो रमयन्त्या यथार्हतः ।
रेमे सुर-विहारेषु कामं चैत्ररथादिषु ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१४.२५ ॥
रममाणस् तया देव्या पद्म-किञ्जल्क-गन्धया ।
तन्-मुखामोद-मुषितो मुमुदेऽहर्-गणान् बहून् ॥
श्रीधरः : पद्म-किञ्जल्कस्य गन्ध इव गन्धो यस्यास् तस्या मुखामोदेन पुषितः प्रलोभितः सन् ॥२५॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१४.२६ ॥
अपश्यन्न् उर्वशीम् इन्द्रो गन्धर्वान् समचोदयत् ।
उर्वशी-रहितं मह्यम् आस्थानं नातिशोभते ॥
श्रीधरः : मह्यं मम ॥२६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : मह्यम् आस्थानं मम सभा ॥२६॥
—ओ)०(ओ—
॥ ९.१४.२७ ॥
ते उपेत्य महा-रात्रे तमसि प्रत्युपस्थिते ।
उर्वश्या उरणौ जह्रुर् न्यस्तौ राजनि जायया ॥
श्रीधरः, विश्वनाथः : महा-रात्रे मध्य-रात्रे । महा-निशा द्वे घटिके रात्रौ मध्यम-यामयोः इति स्मृतेः ॥२७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१४.२८ ॥
निशम्याक्रन्दितं देवी पुत्रयोर् नीयमानयोः ।
हतास्म्य् अहं कुनाथेन नपुंसा वीर-मानिना ॥
श्रीधरः : जिगमिषोस् तस्याः परुषोक्तिम् आह—हतास्मीति सार्धेन । नपुंसा नपुंसकेन ॥२८॥
क्रम-सन्दर्भः : निशम्येति त्रिकम् । देवी आहेति शेषः । यद् वा, निशम्योवाचेति शेषः । यद् वा, देवीत्य् अत्र छान्दसास् तृतीयाया लुक्, तेन देव्या इति वाक् सायकैर् विद्ध इति तृतीयेनान्वयः । यो दिवा दिवसे पुमान् पुंभावज्ञापकोऽपि निशि रात्रौ तु नारीव सन्त्रस्तः केवलं शेते गृहान्तर्द्वारं पिधाय स्वपिति न चेतस्ततो रक्षार्थं भ्रमति चेत्यर्थः ।1॥२८॥
विश्वनाथः : पुत्रयोर् मेषयोः । नपुंसा नपुंसकेन । यत्र विस्रम्भात् वीरोऽयम् इति विश्वासात् ॥२८॥
—ओ)०(ओ—
॥ ९.१४.२९ ॥
यद्-विश्रम्भाद् अहं नष्टा हृतापत्या च दस्युभिः ।
यः शेते निशि सन्त्रस्तो यथा नारी दिवा पुमान् ॥
श्रीधरः : यथा नारी तथा सन्त्रस्तः शेते ॥२९॥
क्रम-सन्दर्भः : यो दिवा दिवसे पुमान् पुं-भाव-ज्ञापकोऽपि निशि रात्रौ तु नारीव सन्त्रस्तः केवलं शेते, गृहान्तर्-द्वारं पिधाय स्वपिति, न चेतस्-ततो रक्षार्थं भ्रमति चेत्य् अर्थः ॥२९॥
विश्वनाथः : निशि नारी यथा तथा शेते सन्त्रस्तः । चौरान् मेषावानेतुम् असमर्थः । तस्माद् दिवैव यः पुमान् ॥२९॥
—ओ)०(ओ—
॥ ९.१४.३० ॥
इति वाक्-सायकैर् बिद्धः प्रतोत्त्रैर् इव कुञ्जरः ।
निशि निस्त्रिंशम् आदाय विवस्त्रोऽभ्यद्रवद् रुषा ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : निस्त्रिंशम् खड्गम् ॥३०॥
—ओ)०(ओ—
॥ ९.१४.३१ ॥
ते विसृज्योरणौ तत्र व्यद्योतन्त स्म विद्युतः ।
आदाय मेषाव् आयान्तं नग्नम् ऐक्षत सा पतिम् ॥
श्रीधरः : विद्युतो विशिष्ट-द्युतिमन्तो व्यद्योतन्त दीप्तिम् अकुर्वत । यद् वा, तदैव तडितः प्राकाशन्तेत्य् अर्थः । नग्नम् ऐक्षत । अतो भाषा-भङ्गान् निर्जगमेति ज्ञेयम् ॥३१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : विद्युतो विशिष्ट-द्युतिमन्तो वाद्योतन्त दीप्तिम् अकुर्वत । तदैव नग्नम् ऐक्षतेति भाषा-भङ्गान् निर्जगमेति ज्ञेयम् ॥३१॥
—ओ)०(ओ—
॥ ९.१४.३२ ॥
ऐलोऽपि शयने जायाम् अपश्यन् विमना इव ।
तच्-चित्तो विह्वलः शोचन् बभ्रामोन्मत्तवन् महीम् ॥
**श्रीधरः, विश्वनाथः :**न व्याख्यातम्।
क्रम-सन्दर्भः : तच्-चित्तो विक्लव इति पाठे सम्बन्धोक्ति-मतः विक्लवोविह्वलैति व्याख्यानात् ॥३२॥
—ओ)०(ओ—
॥ ९.१४.३३ ॥
स तां वीक्ष्य कुरुक्षेत्रे सरस्वत्यां च तत्-सखीः ।
पञ्च प्रहृष्ट-वदनः प्राह सूक्तं पुरूरवाः ॥
श्रीधरः : तस्याः सखीश् च पञ्च वीक्ष्य । सूक्तं शोभनं वचनम् “हये जाये” इत्य्-आदि ॥३३॥
क्रम-सन्दर्भः : सूक्तं वेद-स्थं यत् सूक्ताख्यं तदीयं वचनं, तदेव प्राह ॥३३॥
**विश्वनाथः :**न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१४.३४ ॥
अहो जाये तिष्ठ तिष्ठ घोरे न त्यक्तुम् अर्हसि ।
मां त्वम् अद्याप्य् अनिर्वृत्य वचांसि कृणवावहै ॥
श्रीधरः : तद् एवार्थत आह—अहो इति द्वाभ्याम् । अनिर्वृत्य मत्-कृतां निर्वृतिम् अप्राप्य । पाठान्तरे मां निर्वृतिम् अगमयित्व मन्त्रान् अनुक्त्वेति वा । वचांसि कृणवावहै गोष्टीः करवावहै ॥३४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अद्यापि अनिर्वृत्य न निर्वृता भूत्वा मद्-दत्तां निर्वृतिम् अप्राप्य माम् त्यक्तुं नार्हसि । अनिर्वत्येति पाठे मां निःशेषेण आवर्तयित्वा अजीवयित्वेत्य् अर्थः । यदि वा त्यक्ष्यसि, तद् अपि क्षणं तावद् वचांसि कृणवावहै गोष्ठीं करवावहै ॥३४॥
—ओ)०(ओ—
॥ ९.१४.३५ ॥
सुदेहोऽयं पतत्य् अत्र देवि दूरं हृतस् त्वया ।
खादन्त्य् एनं वृका गृध्रास् त्वत्-प्रसादस्य नास्पदम् ॥
श्रीधरः : सुदेहोऽतिकमनीयोऽयं मम देहः ॥३५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : पश्यन्त्यास् तस्या दयाम् उत्पादयति सुदेह इति ॥३५॥
—ओ)०(ओ—
॥ ९.१४.३६ ॥
उर्वश्य् उवाच—
मा मृथाः पुरुषोऽसि त्वं मा स्म त्वाद्युर् वृका इमे ।
क्वापि सख्यं न वै स्त्रीणां वृकाणां हृदयं यथा ॥
**श्रीधरः :**पुरूरवो मा मृथा इत्य्-आदि तस्याः सूक्तं तद् अप्य् अर्थत आह—मा मृथा इति चतुर्भिः, मा म्रियस्व । पुरुषोऽसि । अतो धैर्यम् आवहेति भावः । इमे वृकाः प्रसिद्धा इन्द्रियाणि वा त्वा इति त्वां मा स्व अद्युर् भक्षयेयुः । इन्द्रिय-वशो मा भवेत्य् अर्थः ।
क्रम-सन्दर्भः : कुतः ? इति तत्राह—वृकाणां हृदयं यथा तथैव स्त्रीणाम् इत्य् अर्थः ॥३६॥
विश्वनाथः : मा मृथाः न म्रियस्व पुरुषोऽसीति नपुंसक-लक्षणम् अधैर्यं त्यजेति भावः । इमे वृका इति । वृकाः खलु न वृकाः किन्त्व् इन्द्रियाण्य् एव वृका दुर्वारास् त्वां मा स्म अद्युः भक्षयेयुः अजितेन्द्रियो मा भूर् इत्य् अर्थः ॥३६॥
—ओ)०(ओ—
॥ ९.१४.३७ ॥
स्त्रियो ह्य् अकरुणाः क्रूरा दुर्मर्षाः प्रिय-साहसाः ।
घ्नन्त्य् अल्पार्थेऽपि विश्रब्धं पतिं भ्रातरम् अप्य् उत ॥
श्रीधरः : प्रिये निमित्ते साहसं यासाम् ॥३७॥
क्रम-सन्दर्भः : स्त्रिय इति युग्मकम् । प्रिये निजाभिरुचिते साहसं यासां ताः ।*।*३७॥
विश्वनाथः : यत्र त्वं विस्रभ्य दुर्लभं मानुष्यं विफलयसि, तासाम् अस्माकं स्त्री-जातीनां स्वभावं शृणु, इत्य् आह—स्त्रिय इति द्वाभ्याम् । दुर्मर्षा अपराधासहिष्णवः प्रियथार्थम् अधर्मादाव् अपि साहसं यासां ताः ॥३७॥
—ओ)०(ओ—
॥ ९.१४.३८ ॥
विधायालीक-विश्रम्भम् अज्ञेषु त्यक्त-सौहृदाः ।
नवं नवम् अभीप्सन्त्यः पुंश्चल्यः स्वैर-वृत्तयः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१४.३९ ॥
संवत्सरान्ते हि भवान् एक-रात्रं मयेश्वरः ।
रंस्यत्य् अपत्यानि च ते भविष्यन्त्य् अपराणि भोः ॥
श्रीधरः : तं सान्त्वयति—संवत्सरान्त इति ॥३९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : प्रबोधयितुम् अशक्यं पुनः सान्त्वयति—संवत्सरान्ते इति ॥३९॥
—ओ)०(ओ—
॥ ९.१४.४० ॥
अन्तर्वत्नीम् उपालक्ष्य देवीं स प्रययौ पुरीम् ।
पुनस् तत्र गतोऽब्दान्ते उर्वशीं वीर-मातरम् ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१४.४१ ॥
उपलभ्य मुदा युक्तः समुवास तया निशाम् ।
अथैनम् उर्वशी प्राह कृपणं विरहातुरम् ॥
श्रीधरः : अपराणीति वचनाद् अन्तर्वत्नीम् उपालक्ष्य ज्ञात्वा ॥४१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अन्तर्वत्नीम् उपालक्ष्येति तस्या अपराणीति वचनात् ॥४१॥
—ओ)०(ओ—
॥ ९.१४.४२ ॥
गन्धर्वान् उपधावेमांस् तुभ्यं दास्यन्ति माम् इति ।
तस्य संस्तुवतस् तुष्टा अग्नि-स्थालीं ददुर् नृप ।
उर्वशीं मन्यमानस् तां सोऽबुध्यत चरन् वने ॥
श्रीधरः : अनेनाग्निना कर्म कृत्वा तद्-वशाद् उर्वशीं प्राप्स्यतीत्य् अभिप्रायेणाग्नि-स्थालीं ददुः । स तु तां स्थालीम् एवोर्वशीं मन्यमानस् तया सहितो वने विचरन्न् एयम् उर्वशी किन्त्व् अग्नि-स्थालीत्य् अबुध्यत ॥४२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : तस्य तस्मिन् गन्धर्वान् स्तुवति सति तुष्टा गन्धर्वा अनेनाग्निना कर्म कृत्वा तद्-वशाद् उर्वशीं प्राप्स्यसीत्य् अभिप्रायेणाग्नि-स्थालीं ददुः । स तु उर्वश्याम् अत्यावेशात् कामान्धस् तां स्थालीम् एवोर्वशीं मन्यमानस् तया सहितो वने विचरन् सङ्ग-समये नेयम् उर्वशी किन्त्व् अग्नि-स्थालीत्य् अबुध्यत ॥४२॥
—ओ)०(ओ—
॥ ९.१४.४३ ॥
स्थालीं न्यस्य वने गत्वा गृहान् आध्यायतो निशि ।
त्रेतायां सम्प्रवृत्तायां मनसि त्रय्य् अवर्तत ॥
श्रीधरः : ततश् च तां स्थालीं वने स्थापयित्वा गृहान् गत्वा निशि नित्यं ताम् एवाध्यायतस् तस्य मनसि त्रेतायां त्रयी अवर्तत कर्म-बोधकं वेद-त्रयं प्रादुरभूत् ॥४३॥
क्रम-सन्दर्भः : स्थाल्याम् उर्वशी-मननं तत्-प्राप्त्या तत्-प्राप्तिर् एव जातेति मननावेशात् बोधश् चातिपरिचये सतीति ज्ञेयम् ॥४३॥
विश्वनाथः : निशि आ सम्यक् ताम् उर्वशीम् ध्यायतस् तस्य त्रेतारम्भ त्रयी अवर्तत कर्म-बोधकं वेद-त्रयं प्रादुरभूद् इति कामिन एव कर्म कार्यम् इत्य् अभिव्यञ्जितम् ॥४३॥
—ओ)०(ओ—
॥ ९.१४.४४ ॥
स्थाली-स्थानं गतोऽश्वत्थं शमी-गर्भं विलक्ष्य सः ।
तेन द्वे अरणी कृत्वा उर्वशी-लोक-काम्यया ॥
श्रीधरः : ततः स्थाली-स्थानं गतः सन् शम्या गर्भे जातम् अश्वत्थं विलक्ष्य अस्मिन्न् असाव् अग्निर् अस्तीति विशेषेण लक्षयित्वा तेनाश्वत्थेन द्वे अरणी कृत्वाऽग्निं ममन्थेति शेषः । शमी-गर्भाद् अग्निं ममन्थ इति श्रुतिः ॥४४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : ततश् च स्थाली यत्र न्यस्ता, तत्-स्थानं गतः सन् छोकर इति ख्याते । शम्या गर्भे जातम् अश्वत्थं विलक्ष्य तेनैवाश्वत्थेन द्वे अरणी कृत्वाऽग्निं ममन्थेति शेषः । शमी-गर्भाद् अग्निं ममन्थ इति श्रुतिः ॥४४॥
—ओ)०(ओ—
॥ ९.१४.४५ ॥
उर्वशीं मन्त्रतो ध्यायन्न् अधरारणिम् उत्तराम् ।
आत्मानम् उभयोर् मध्ये यत् तत् प्रजननं प्रभुः ॥
श्रीधरः, विश्वनाथः : मन्थन-प्रकारम् आह—अधरारणिम् उर्वशीं ध्यायन्न् उत्तरारणिम् आत्मानं ध्यायन्न् उभयोर् मध्ये यत् काष्ठं तत् प्रजननं पुत्रं ध्यायन् । तथा च मन्त्रः—उर्वश्य् अस्यायुर् असि पुरूरवाः इति ॥४५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ९.१४.४६ ॥
तस्य निर्मन्थनाज् जातो जात-वेदा विभावसुः ।
त्रय्या स विद्यया राज्ञा पुत्रत्वे कल्पितस् त्रि-वृत् ॥
श्रीधरः : तस्य तेन कृतान् निर्मन्थनाद् विभावसुर् अग्निर् जातः । कथं-भूतः ? जातं वेदो धनं भोग्यं यस्मात् । स च त्रय्या विद्यया विहितेनाधान-संस्कारेण त्रि-वृदाहवनीयादि-रूपः, सन् राज्ञा पूरूरवसा पुत्रत्वे कल्पितः, पुण्य-लोक-प्रापकत्वात् ॥४६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : तस्य तत्-कर्तृकान् निर्मथनाद् विभावसुर् अग्निर् जातः । जातं वेदो धनं भोग्यं यस्मात् । स च त्रय्या विद्यया संस्कृतो राज्ञा पुत्रत्वेन कल्पितः, पुण्य-लोक-प्रापकत्वात् । त्रिवृत् आह्वनीयादि-रूपम् ॥४६॥
—ओ)०(ओ—
॥ ९.१४.४७ ॥
तेनायजत यज्ञेशं भगवन्तम् अधोक्षजम् ।
उर्वशी-लोकम् अन्विच्छन् सर्व-देवमयं हरिम् ॥
श्रीधरः : तद् आह—तेनेति ॥४७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : तेनाग्निना ॥४७॥
—ओ)०(ओ—
॥ ९.१४.४८ ॥
एक एव पुरा वेदः प्रणवः सर्व-वाङ्मयः ।
देवो नारायणो नान्य एकोऽग्निर् वर्ण एव च ॥
श्रीधरः : नन्व् अनादिर् वेद-त्रय-बोधितो ब्राह्मणादीनाम् इन्द्राद्य्-अनेक-देव-यजनेन स्वर्ग-प्राप्ति-हेतुः कर्म-मार्गः कथं सादिर् इव वर्ण्यते तत्राह—एक एवेति द्वाभ्याम् । पुरा कृत-युगे सर्व-वाङ्-मयः सर्वासां वाचां बीज-भूतः प्रणव एक एव वेदः । देवश् च नारायण एक एव । अग्निश् चैक एव लौकिकः । वर्णश् चैक एव हंसो नाम ॥४८॥
क्रम-सन्दर्भः : पुरा ब्राह्म-कल्पस्य प्रथम-सत्य-युग इत्य् एवार्थः । स्वायम्भुवम् आरभ्य वेदादि-वर्णानां भेद-व्यवहार-श्रवणात् ॥४८॥
विश्वनाथः : ननु वेद-त्रय-बोधितः कर्म-मार्गः प्राङ् नासीत्, सत्यं प्रकटो नासीद् एवेत्य् आह—एक एवेति द्वाभ्याम् । पुरा कृत-युगे सर्व-वाङ्-मयः सर्वासां वाचां बीज-भूतः प्रणव एक एव वेदः । देवश् च नारायण एक एव । अग्निश् चैक एव लौकिकः । वर्णश् चैक एव हंसो नाम, यतः कृत-युगे सत्त्व-प्रधाना प्रायशः सर्वेऽपि ध्यान-निष्ठा एवेति ॥४८॥
—ओ)०(ओ—
॥ ९.१४.४९ ॥
पुरूरवस एवासीत् त्रयी त्रेता-मुखे नृप ।
अग्निना प्रजया राजा लोकं गान्धर्वम् एयिवान् ॥
श्रीधरः : वेद-त्रयी तु पुरूरवसः सकाशाद् आसीत् । एयिवान् प्राप । अयं भावः—कृत-युगे सत्त्व-प्रधानाः प्रायशः सर्वेऽपि ध्यान-निष्ठाः । रजः-प्रधाने तु त्रेता-युगे वेदादि-विभागेन कर्म-मार्गः प्रकटो बभूवेति ॥४९॥
क्रम-सन्दर्भः : पुरूरवस एवेति तु तद्-यज्ञारम्भस्य तत्र त्रेता-मुखे तस्माद् एव तत्-तत्-प्रवर्तनं तद्वत् पूर्व-पूर्वम् अन्यतोऽन्यत इत्य् अभिप्रायात् । अत एव पुरुषाद् वर्ण-चतुष्टयोत्पत्तिश् च किञ्चित् किञ्चित् काल-व्यवधानतो ज्ञेया ॥४९॥
विश्वनाथः : त्रेतारम्भे पुरूरवसः सकाशाद् एव कर्म-मार्ग-प्रादुर्भावः । एवं स्वायम्भुव-मन्वन्तरादाव् अपि । बहु-चतुर्युग-व्यापक-राजत्ववद्भ्यः प्रियव्रतादिभ्य एव । तत्र तत्र त्रेतारम्भे कर्म-प्रादुर्भाव इत्य् अपि ज्ञेयम् ॥४९॥
—ओ)०(ओ—
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
चतुर्दशोऽयं नवमे सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां नवम-स्कन्धे
ऐलोपाख्यानं नाम
चतुर्दशोऽध्यायः ।
॥ ९.१४ ॥
(९.१५)
पञ्चदशोऽध्यायः
-
यद् वा\॥। इत्य् आदि पुरिदास-संस्करणे नास्ति। ↩︎