१२ श्री-राम-वंशानुकीर्तनम्

॥ ९.१२.१ ॥

श्री-शुक उवाच—

कुशस्य चातिथिस् तस्मान् निषधस् तत्-सुतो नभः ।

पुण्डरीकोऽथ तत्-पुत्रः क्षेमधन्वाभवत् ततः ॥

श्रीधरः :

द्वादशे राम-पुत्रस्य कुशस्यान्वय उच्यते ।

एवम् इक्ष्वाकु-पुत्रस्य शशादस्येरितोऽन्वयः ॥

कुशस्य राम-पुत्रस्यातिथिः सुतोऽभवत् ।

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :

द्वादशे कुश-वंशस्य सुमित्रान्तस्य कीर्तनम् ।

समाप्तश् चेक्ष्वाकु-सूनोर् विकुक्षेर् अयम् अन्वयः ॥१॥

—ओ)०(ओ—

॥ ९.१२.२ ॥

देवानीकस् ततोऽनीहः पारियात्रोऽथ तत्-सुतः ।

ततो बलस्थलस् तस्माद् वज्रनाभोऽर्क-सम्भवः ॥

श्रीधरः : अर्क-संभवोऽर्कस्यांशात् संभूतः ।

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अर्क-सम्भवः अर्कस्यांशात् सम्भूतः ॥२॥

—ओ)०(ओ—

॥ ९.१२.३-४ ॥

सगणस् तत्-सुतस् तस्माद् विधृतिश् चाभवत् सुतः ।

ततो हिरण्यनाभोऽभूद् योगाचार्यस् तु जैमिनेः ॥

शिष्यः कौशल्य आध्यात्मं याज्ञवल्क्योऽध्यगाद् यतः ।

योगं महोदयम् ऋषिर् हृदय-ग्रन्थि-भेदकम् ॥

श्रीधरः : ततो विधृतेर् हिरण्य-नाभः । कथं-भूतः, जैमिनेः शिष्यो योगाचार्यः ॥३॥

तद् आह—यतः सकाशात् कौशल्यो याज्ञवल्क्य-ऋषिर् आध्यात्मं योगम् अध्यगात् । महान्त उदया सिद्धयो यस्मिंस् तम् । हृदय-ग्रन्थेर् भेदकं च ॥४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : हिरण्यनाभस् तु जैमिनेः शिष्यः सन् योगाश्चार्योऽभूद् इत्य् अन्वयः । यतो हिरण्यनाभात् । कौशल्यो याज्ञवल्क्य ऋषिः आध्यात्मं योगम् अध्यगात् ॥३-४॥

—ओ)०(ओ—

॥ ९.१२.५ ॥

पुष्पो हिरण्यनाभस्य ध्रुवसन्धिस् ततोऽभवत् ।

सुदर्शनोऽथाग्निवर्णः शीघ्रस् तस्य मरुः सुतः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१२.६ ॥

सोऽसाव् आस्ते योग-सिद्धः कलाप-ग्रामम् आस्थितः ।

कलेर् अन्ते सूर्य-वंशं नष्टं भावयिता पुनः ॥

श्रीधरः : मरुं विशिनष्टि—योऽसाव् इति । पुनर् भावयिता भावयिष्यति ।

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : यो मरुः प्रसू-श्रुतं पुत्रम् उत्पाद्य कलाप-ग्रामम् आश्रितोऽद्याप्य् आस्ते । भावयिता पुनः पुत्रम् उत्पाद्य प्रवर्तयिष्यते इत्य् अर्थः ॥६॥

—ओ)०(ओ—

॥ ९.१२.७ ॥

तस्मात् प्रसुश्रुतस् तस्य सन्धिस् तस्याप्य् अमर्षणः ।

महस्वांस् तत्-सुतस् तस्माद् विश्वबाहुर् अजायत ॥

**श्रीधरः, क्रम-सन्दर्भः :**न व्याख्यातम्।

विश्वनाथः : तस्मान् मरोः ॥७॥

—ओ)०(ओ—

॥ ९.१२.८ ॥

ततः प्रसेनजित् तस्मात् तक्षको भविता पुनः ।

ततो बृहद्बलो यस् तु पित्रा ते समरे हतः ॥

श्रीधरः, विश्वनाथः : पित्राऽभिमन्युना ॥८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१२.९-१२ ॥

एते हीक्ष्वाकु-भूपाला अतीताः शृण्व् अनागतान् ।

बृहद्बलस्य भविता पुत्रो नाम्ना बृहद्रणः ॥

ऊरुक्रियः सुतस् तस्य वत्सवृद्धो भविष्यति ।

प्रतिव्योमस् ततो भानुर् दिवाको वाहिनी-पतिः ॥

सहदेवस् ततो वीरो बृहदश्वोऽथ भानुमान् ।

प्रतीकाश्वो भानुमतः सुप्रतीकोऽथ तत्-सुतः ॥

भविता मरुदेवोऽथ सुनक्षत्रोऽथ पुष्करः ।

तस्यान्तरिक्षस् तत्-पुत्रः सुतपास् तद् अमित्रजित् ॥

श्रीधरः : तत् तस्माद् अमित्रजित् ॥१२॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१२.१३-१४ ॥

बृहद्राजस् तु तस्यापि बर्हिस् तस्मात् कृतञ्जयः ।

रणञ्जयस् तस्य सुतः सञ्जयो भविता ततः ॥

तस्माच् छाक्योऽथ शुद्धोदो लाङ्गलस् तत्-सुतः स्मृतः ।

ततः प्रसेनजित् तस्मात् क्षुद्रको भविता ततः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ९.१२.१५ ॥

रणको भविता तस्मात् सुरथस् तनयस् ततः ।

सुमित्रो नाम निष्ठान्त एते बार्हद्बलान्वयाः ॥

श्रीधरः : निष्ठा वंशस्य स्थितिस् तस्या अन्तः ॥१५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : नाम-निष्ठयोर् वाचक-वाच्ययोर् अन्तो नाशो यस्मात् सः । तस्माद् अन्यो न भविष्यतीत्य् अर्थः । यद् वा, नाम्नैव, न तु कयाचन कीर्त्या नितरां तिष्ठन्तीति नाम-निष्ठा बृहद्-बल-सुतादयस् तेषाम् अपि अन्तः-प्रवाहः समाप्तिर् यस्मात् सः ॥१५॥

—ओ)०(ओ—

॥ ९.१२.१६ ॥

इक्ष्वाकूणाम् अयं वंशः सुमित्रान्तो भविष्यति ।

यतस् तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ॥

श्रीधरः : तद् एवाह—इक्ष्वाकूणाम् इति ॥१६॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

नवमे द्वादशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां नवम-स्कन्धे

राम-वंशानुचरितं नाम

द्वादशोऽध्यायः ।

॥ ९.१२ ॥

—ओ)०(ओ—

(९.१३)