१३ मन्वन्तरानुवर्णनम्

॥ ८.१३.१ ॥

श्री-शुक उवाच—

मनुर् विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः ।

सप्तमो वर्तमानो यस् तद्-अपत्यानि मे शृणु ॥

श्रीधरः :

त्रयोदशे तु वर्ण्यन्ते सप्तमादीन्य् अनुक्रमात् ।

मन्व्-अन्तराणि सर्वाणि षड्-विधानि पृथक् पृथक् ॥

सप्तमादि-मन्व्-अन्तराण्य् आह—मनुर् इत्य्-आदिना यावद् अध्याय-समाप्ति ॥१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :

मन्वन्तराणि मन्व्-आदि-षट्कवन्ति समासतः ।

सप्तमादीनि कथ्यन्ते क्रमाद् अत्र त्रयोदशे ॥१॥

—ओ)०(ओ**—**

**॥ ८.१३.२-३ ॥ **

इक्ष्वाकुर् नभगश् चैव धृष्टः शर्यातिर् एव च ।

नरिष्यन्तोऽथ नाभागः सप्तमो दिष्ट उच्यते ॥

तरूषश् च पृषध्रश् च दशमो वसुमान् स्मृतः ।

मनोर् वैवस्वतस्यैते दश-पुत्राः परन्तप ॥

न कतमेनापि व्याख्यातम्।

ओ)०(ओ

**॥ ८.१३.४ ॥ **

आदित्या वसवो रुद्रा विश्वेदेवा मरुद्-गणाः ।

अश्विनाव् ऋभवो राजन्न् इन्द्रस् तेषां पुरन्दरः ॥

**श्रीधरः, विश्वनाथः : **आदित्य्-आदयो देवा इत्य् अन्वयः ॥४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ**—**

**॥ ८.१३.५ ॥ **

कश्यपोऽत्रिर् वसिष्ठश् च विश्वामित्रोऽथ गौतमः ।

जमदग्निर् भरद्वाज इति सप्तर्षयः स्मृताः ॥

न कतमेनापि व्याख्यातम्।

ओ)०(ओ

**॥ ८.१३.६ ॥ **

अत्रापि भगवज्-जन्म कश्यपाद् अदितेर् अभूत् ।

आदित्यानाम् अवरजो विष्णुर् वामन-रूप-धृक् ॥

**श्रीधरः : **भगवतो जन्म अवतारः । तम् एवाह—आदित्यानां विवस्वान् अर्यमा पूषेत्य्-आद्य्-उक्तानां मध्ये अवरं जन्म यस्य सः ॥६॥

**क्रम-सन्दर्भः : **अत्रापीति पद्यं स्वाम्य्-असम्मतं, किन्तु पुस्तकेषु दृश्यते ॥६॥

विश्वनाथः :न व्याख्यातम्।

ओ)०(ओ

**॥ ८.१३.७ ॥ **

सङ्क्षेपतो मयोक्तानि सप्त-मन्वन्तराणि ते ।

भविष्याण्य् अथ वक्ष्यामि विष्णोः शक्त्यान्वितानि च ॥

**श्रीधरः : **शक्त्याऽवतारेणान्वितानि ॥७॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्

ओ)०(ओ

**॥ ८.१३.८ ॥ **

विवस्वतश् च द्वे जाये विश्वकर्म-सुते उभे ।

संज्ञा छाया च राजेन्द्र ये प्राग् अभिहिते तव ॥

**श्रीधरः : अष्टमं मनुं वक्तुं कथाम् आह—**विवस्वत इति त्रिभिः ॥८॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्

ओ)०(ओ

**॥ ८.१३.९ ॥ **

तृतीयां वडवाम् एके तासां संज्ञा-सुतास् त्रयः ।

यमो यमी श्राद्ध-देवश् छायायाश् च सुतान् छृणु ॥

**श्रीधरः : **एके वडवां तृतीयाम् आहुः, मम तु संज्ञैव वडवेति मतम् । तद् उक्तं षष्ठे—सैव भूत्वाथ वडवा नासत्यौ सुषुवे भुवि इति। यमश् च यमी च यमुना श्राद्ध-देवश् चेति त्रयः सुताः ॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ**—**

**॥ ८.१३.१० ॥ **

सावर्णिस् तपती कन्या भार्या संवरणस्य या ।

शनैश्चरस् तृतीयोऽभूद् अश्विनौ वडवात्मजौ ॥

श्रीधरः : सावर्णिः पुत्रः ॥१०॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ**—**

**॥ ८.१३.११-१२ ॥ **

अष्टमेऽन्तर आयाते सावर्णिर् भविता मनुः ।

निर्मोक-विरजस्काद्याः सावर्णि-तनया नृप ॥

तत्र देवाः सुतपसो विरजा अमृतप्रभाः ।

तेषां विरोचन-सुतो बलिर् इन्द्रो भविष्यति ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ**—**

**॥ ८.१३.१३ ॥ **

दत्त्वेमां याचमानाय विष्णवे यः पद-त्रयम् ।

राद्धम् इन्द्र-पदं हित्वा ततः सिद्धिम् अवाप्स्यति ॥

श्रीधरः : पद-त्रयं याचमानायेमां सर्वां महीं सप्तमे मन्व्-अन्तरे दत्त्वाऽष्टमे मन्व्-अन्तरे विष्णोः प्रसादेन च राद्धं लब्धम् इन्द्र-पदं हित्वेत्य् अर्थः ॥१३॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ**—**

**॥ ८.१३.१४ ॥ **

योऽसौ भगवता बद्धः प्रीतेन सुतले पुनः ।

निवेशितोऽधिके स्वर्गाद् अधुनास्ते स्व-राड् इव ॥

श्रीधरः :न व्याख्यातम्।

**क्रम-सन्दर्भः, विश्वनाथः : **योऽसाव् इति पुनर् निवेशित इत्य् अन्वयः ॥१४॥

—ओ)०(ओ**—**

**॥ ८.१३.१५-१६ ॥ **

गालवो दीप्तिमान् रामो द्रोण-पुत्रः कृपस् तथा ।

ऋष्यशृङ्गः पितास्माकं भगवान् बादरायणः ॥

इमे सप्तर्षयस् तत्र भविष्यन्ति स्व-योगतः ।

इदानीम् आसते राजन् स्वे स्व आश्रम-मण्डले ॥

**श्रीधरः : **रामः परशुरामः। द्रोण-पुत्रोऽश्वत्थामा । इदानीं तु स्व-योगत आसते ॥१५-१६॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्

ओ)०(ओ

**॥ ८.१३.१७-२१ ॥ **

देवगुह्यात् सरस्वत्यां सार्वभौम इति प्रभुः ।

स्थानं पुरन्दराद् धृत्वा बलये दास्यतीश्वरः ॥

नवमो दक्ष-सावर्णिर् मनुर् वरुण-सम्भवः ।

भूतकेतुर् दीप्तकेतुर् इत्य् आद्यास् तत्-सुता नृप ॥

पारा-मरीचिगर्भाद्या देवा इन्द्रोऽद्भुतः स्मृतः ।

द्युतिमत्-प्रमुखास् तत्र भविष्यन्त्य् ऋषयस् ततः ॥

आयुष्मतोऽम्बुधारायाम् ऋषभो भगवत्-कला ।

भविता येन संराद्धां त्रि-लोकीं भोक्ष्यतेऽद्भुतः ॥

दशमो ब्रह्म-सावर्णिर् उपश्लोक-सुतो मनुः ।

तत्-सुता भूरिषेणाद्या हविष्मत् प्रमुखा द्विजाः ॥

श्रीधरः, विश्वनाथः : न व्याख्यातम्।

क्रम-सन्दर्भः : अद्भुत इन्द्रः ॥१९॥

ओ)०(ओ

**॥ ८.१३.२२ ॥ **

हविष्मान् सुकृतः सत्यो जयो मूर्तिस् तदा द्विजाः ।

सुवासन-विरुद्धाद्या देवाः शम्भुः सुरेश्वरः ॥

**श्रीधरः : हविष्मत्-प्रमुखा इत्य् उक्तानाम् एव केषाञ्चिन् नामान्य् आह—**हविष्मान् इति ॥२२॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्

—ओ)०(ओ**—**

**॥ ८.१३.२३ ॥ **

विष्वक्सेनो विषूच्यां तु शम्भोः सख्यं करिष्यति ।

जातः स्वांशेन भगवान् गृहे विश्वसृजो विभुः ॥

श्रीधरः, विश्वनाथः : न व्याख्यातम्

**क्रम-सन्दर्भः :**विषूच्यां जातः सन् ॥२३॥

—ओ)०(ओ**—**

**॥ ८.१३.२४ ॥ **

मनुर् वै धर्म-सावर्णिर् एकादशम आत्मवान् ।

अनागतास् तत्-सुताश् च सत्यधर्मादयो दश ॥

**श्रीधरः : **एकादशम् इत्य्-आदिर् आर्षः ॥२४॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्

—ओ)०(ओ**—**

**॥ ८.१३.२५-२८ ॥ **

विहङ्गमाः कामगमा निर्वाणरुचयः सुराः ।

इन्द्रश् च वैधृतस् तेषाम् ऋषयश् चारुणादयः ॥

आर्यकस्य सुतस् तत्र धर्मसेतुर् इति स्मृतः ।

वैधृतायां हरेर् अंशस् त्रि-लोकीं धारयिष्यति ॥

भविता रुद्र-सावर्णी राजन् द्वादशमो मनुः ।

देववान् उपदेवश् च देवश्रेष्ठादयः सुताः ॥

ऋतधामा च तत्रेन्द्रो देवाश् च हरितादयः ।

ऋषयश् च तपोमूर्तिस् तपस्व्य् आग्नीध्रकादयः ॥

न कतमेन व्याख्यातम्।

—ओ)०(ओ**—**

**॥ ८.१३.२९ ॥ **

स्वधामाख्यो हरेर् अंशः साधयिष्यति तन्-मनोः ।

अन्तरं सत्यसहसः सुनृतायाः सुतो विभुः ॥

**श्रीधरः : **तस्य मनोर् अन्तरं साधयिष्यति, सत्यसहसः सूनृतायाश् च सुतः सन् ॥२९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **मनोर् अन्तरं मन्वन्तरम् इत्य् अर्थहेतु । सहसः पितुः ॥२९॥

—ओ)०(ओ**—**

**॥ ८.१३.३० ॥ **

मनुस् त्रयोदशो भाव्यो देव-सावर्णिर् आत्मवान् ।

चित्रसेन-विचित्राद्या देव-सावर्णि-देहजाः ॥

देवाः सुकर्म-सुत्राम- संज्ञा इन्द्रो दिवस्पतिः ।

निर्मोक-तत्त्वदर्शाद्या भविष्यन्त्य् ऋषयस् तदा ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ**—**

**॥ ८.१३.३२ ॥ **

देवहोत्रस्य तनय उपहर्ता दिवस्पतेः ।

योगेश्वरो हरेर् अंशो बृहत्यां सम्भविष्यति ॥

**श्रीधरः : **दिवस्पतेर् इन्द्रस्योपहर्ता संपादकः संभविष्यति ॥३२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **दिवस्पतेर् इन्द्रस्य उपहर्ता उपकर्ता ॥३२॥

—ओ)०(ओ**—**

**॥ ८.१३.३३ ॥ **

मनुर् वा इन्द्र-सावर्णिश् चतुर्दशम एष्यति ।

उरु-गम्भीर-बुधाद्या इन्द्र-सावर्णि-वीर्यजाः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ**—**

**॥ ८.१३.३४ ॥ **

पवित्राश् चाक्षुषा देवाः शुचिर् इन्द्रो भविष्यति ।

अग्निर् बाहुः शुचिः शुद्धो मागधाद्यास् तपस्विनः ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तपस्विन ऋषयः ॥३४॥

—ओ)०(ओ**—**

**॥ ८.१३.३५ ॥ **

सत्रायणस्य तनयो बृहद्भानुस् तदा हरिः ।

वितानायां महाराज क्रिया-तन्तून् वितायिता ॥

**श्रीधरः : **क्रियातन्तून् कर्म-सन्ततीः । वितायिता विस्तारयिष्यति ॥३५॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ**—**

**॥ ८.१३.३६ ॥ **

राजंश् चतुर्दशैतानि त्रि-कालानुगतानि ते ।

प्रोक्तान्य् एभिर् मितः कल्पो युग-साहस्र-पर्ययः ॥

**श्रीधरः : **युग-साहस्रेण पर्ययः परिवर्तो यस्य। युग-सहस्र-प्रमाण इत्य् अर्थः ॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **युग-सहस्रेण पर्यायोऽन्तो यस्य सः ।

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

त्रयोदशोऽष्टमस्यायं सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ**—**

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्याम् अष्टम-स्कन्धे
मन्वन्तरानुवर्णनं नाम
त्रयोदशोऽध्यायः ।

॥१३॥

—ओ)०(ओ**—**

(८.१४)