॥ ८.११.१ ॥
श्री-शुक उवाच—
अथो सुराः प्रत्युपलब्ध-चेतसः
परस्य पुंसः परयानुकम्पया ।
जघ्नुर् भृशं शक्र-समीरणादयस्
तांस् तान् रणे यैर् अभिसंहताः पुरा ॥
श्रीधरः :
एकादशे तु देवेषु दैत्य-घातिषु नारदः ।
देवान् अवारयञ् छुक्रो मृतान् दैत्यान् अजीवयत् ॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः :
एकादशे स-कोपोक्तिर् इन्द्रो जम्भादिकान् अहन् ।
नारदोक्त्या युद्ध-भङ्गे शुक्रो दैत्यान् अजीवयत् ॥
—ओ)०(ओ—
॥ ८.११.२ ॥
वैरोचनाय संरब्धो भगवान् पाक-शासनः ।
उदयच्छद् यदा वज्रं प्रजा हा हेति चुक्रुशुः ॥
**श्रीधरः : **उदयच्छद् उन्निन्ये ॥२॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.११.३ ॥
वज्र-पाणिस् तम् आहेदं तिरस्कृत्य पुरः-स्थितम् ।
मनस्विनं सुसम्पन्नं विचरन्तं महा-मृधे ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ८.११.४ ॥
नटवन् मूढ मायाभिर् मायेशान् नो जिगीषसि ।
जित्वा बालान् निबद्धाक्षान् नटो हरति तद्-धनम् ॥
**श्रीधरः : **निबद्धान्य् अक्षीणि येषां तान् बालाञ् जित्वा नटः कपट-वृत्तिर् यथा तेषां धनं हरति, तथा हे मूढ, मायेशान् अस्माञ् जेतुम् इच्छसि ॥४॥
**क्रम-सन्दर्भः : **हे मूढ! मायेशानप्य् अस्मान् नट-तुल्योऽपि नट-योग्याभिर् मायाभिः किं जिगीषसीत्य् अर्थः । नटस् तु तावन् निबद्धाक्षान् स्व-माययावृत-नेत्रान् बालान् तद्-विद्या-मिथ्यात्व-दर्शक-विद्याऽनभिज्ञान् एव जिगीषति, न तु मायेशान् इति । ततो मूढ इति भावः ॥४॥
**विश्वनाथः : **नटवद् इति सोक्तं विवृणोति । नटो हि बालान् निबद्धाक्षान् कृत्वा कपटेन जित्वा तद्-धनं हरति, तथैव किम् अस्मान् जिगीषसि ॥४॥
—ओ)०(ओ—
॥ ८.११.५ ॥
आरुरुक्षन्ति मायाभिर् उत्सिसृप्सन्ति ये दिवम् ।
तान् दस्यून् विधुनोम्य् अज्ञान् पूर्वस्माच् च पदाद् अधः ॥
**श्रीधरः : **मत्-प्रभावं शृण्व् इत्य् आह—आरुरुक्षन्त्य् आरोढुम् इच्छन्ति । ये चोत्सिसृप्सन्त्य् उल्लङ्घयितुम् इच्छन्ति । मोक्षम् इच्छन्तीत्य् अर्थः । अधो विधुनोमि पातयामि ॥५॥
**क्रम-सन्दर्भः : **उत्सिसृप्सन्तीत्य् अत्र मायाभिर् योग-बलैः, न तु भगवद्-आश्रयेणेति ज्ञेयम् ॥५॥
विश्वनाथः : उत्सिसृप्सन्ति दिवम् अप्य् उल्लङ्घयितुम् इच्छन्ति महर्-लोकादिष्व् अप्य् अधिकर्तुम् इच्छन्तीत्य् अर्थः । पूर्वस्मात् रसातलाद् अप्य् अधः पातयामि ॥५॥
—ओ)०(ओ—
॥ ८.११.६ ॥
सोऽहं दुर्मायिनस् तेऽद्य वज्रेण शत-पर्वणा ।
शिरो हरिष्ये मन्दात्मन्घटस्व ज्ञातिभिः सह ॥
श्रीधरः, विश्वनाथः : न व्याख्यातम्।
**क्रम-सन्दर्भः : **घटस्व युद्धाय युज्यस्व ॥६॥
—ओ)०(ओ—
॥ ८.११.७ ॥
श्री-बलिर् उवाच—
सङ्ग्रामे वर्तमानानां काल-चोदित-कर्मणाम् ।
कीर्तिर् जयोऽजयो मृत्युः सर्वेषां स्युर् अनुक्रमात् ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ८.११.८ ॥
तद् इदं काल-रशनं जगत् पश्यन्ति सूरयः ।
न हृष्यन्ति न शोचन्ति तत्र यूयम् अपण्डिताः ॥
**श्रीधरः : **काल-रशनं काल-यन्त्रितम् । अतो न हृष्यन्ति । तत्र एवं विवेके यूयम् अपण्डिता अनिपुणाः ॥८॥
**क्रम-सन्दर्भः : **काल एव रशना रज्जुर् यस्य तत् ॥८॥
विश्वनाथः : काल-रशनं काल-यन्त्रितं पश्यन्त्य् एव न तु हर्ष-शोकादिकं प्राप्नुन्वन्ति ॥८॥
—ओ)०(ओ—
॥ ८.११.९ ॥
न वयं मन्यमानानाम् आत्मानं तत्र साधनम् ।
गिरो वः साधु-शोच्यानां गृह्णीमो मर्म-ताडनाः ॥
**श्रीधरः : **तत्र कीर्ति-जयादाव् आत्मानं साधनं मन्यमानानां वो गिरो न गृह्णीमः । मर्मसु ताडनं याभिस् ताः ॥९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तत्र कीर्ति-जयादाव् आत्मानं स्वं साधनम् अहङ्कार-मौढ्याद् एवेति भावः । साधुभिर् जीवन्तोऽपि यथा यूयं शोच्यध्वे, तथा वयं मृता अपि न शोच्यामहे इति भावः ॥९॥
—ओ)०(ओ—
॥ ८.११.१० ॥
श्री-शुक उवाच—
इत्य् आक्षिप्य विभुं वीरो नाराचैर् वीर-मर्दनः ।
आकर्ण-पूर्णैरहनद् आक्षेपैर् आह तं पुनः ॥
**श्रीधरः : **विभुम् इन्द्रम् । वीरो बलिः ॥१०॥
**क्रम-सन्दर्भः : **आकर्ण-पूर्णैः कर्ण-पर्यन्तं पूर्णतयाकृष्टैः ॥१०॥
विश्वनाथः :न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.११.११ ॥
एवं निराकृतो देवो वैरिणा तथ्य-वादिना ।
नामृष्यत् तद्-अधिक्षेपं तोत्राहत इव द्विपः ॥
**श्रीधरः : **तोत्रम् अङ्कुशस् तेनाहत इव ॥११॥
**क्रम-सन्दर्भः : **निराकृतो नाराचैः पराहतः तद् अधिक्षेपं नाराच-प्रयोगानन्तरं पुनर् अधिक्षेपम् । तोत्रं वैणुकम् इत्य् अमरः ॥११॥
विश्वनाथः :न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.११.१२ ॥
प्राहरत् कुलिशं तस्मा अमोघं पर-मर्दनः ।
सयानो न्यपतद् भूमौ छिन्न-पक्ष इवाचलः ॥
**श्रीधरः : **सयानो विमान-सहितः ॥१२॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.११.१३-१४ ॥
सखायं पतितं दृष्ट्वा जम्भो बलि-सखः सुहृत् ।
अभ्ययात् सौहृदं सख्युर् हतस्यापि समाचरन् ॥
स सिंह-वाह आसाद्य गदाम् उद्यम्य रंहसा ।
जत्राव् अताडयच् छक्रं गजं च सुमहा-बलः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ८.११.१५ ॥
गदा-प्रहार-व्यथितो भृशं विह्वलितो गजः ।
जानुभ्यां धरणीं स्पृष्ट्वा कश्मलं परमं ययौ ॥
श्रीधरः, विश्वनाथः : न व्याख्यातम्।
**क्रम-सन्दर्भः : “**स्पृष्ट्वा कश्मलं च परं ययौ” इति पाठो बहु-सम्मतः, श्लोक-लब्धश् च ॥१५॥
—ओ)०(ओ—
॥ ८.११.१६ ॥
ततो रथो मातलिना हरिभिर् दश-शतैर् वृतः ।
आनीतो द्विपम् उत्सृज्य रथम् आरुरुहे विभुः ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : हरिभिर् अश्वैः ॥१६॥
—ओ)०(ओ—
॥ ८.११.१७-१८ ॥
तस्य तत् पूजयन् कर्म यन्तुर् दानव-सत्तमः ।
शूलेन ज्वलता तं तु स्मयमानोऽहनन् मृधे ॥
सेहे रुजं सुदुर्मर्षां सत्त्वम् आलम्ब्य मातलिः ।
इन्द्रो जम्भस्य सङ्क्रुद्धो वज्रेणापाहरच् छिरः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ८.११.१९ ॥
जम्भं श्रुत्वा हतं तस्य ज्ञातयो नारदाद् ऋषेः ।
नमुचिश् च बलः पाकस् तत्रापेतुस् त्वरान्विताः ॥
**श्रीधरः : **नमुचिर् बलः पाकश् चेति त्रय आजग्मुः ।
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.११.२० ॥
वचोभिः परुषैर् इन्द्रम् अर्दयन्तोऽस्य मर्मसु ।
शरैर् अवाकिरन् मेघा धाराभिर् इव पर्वतम् ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ८.११.२१ ॥
हरीन् दश-शतान्य् आजौ हर्यश्वस्य बलः शरैः ।
तावद्भिर् अर्दयाम् आस युगपल् लघु-हस्तवान् ॥
**श्रीधरः : **त्रयाणां पृथग् विक्रमान् आह—हरीन् इति त्रिभिः । हर्यश्वस्येन्द्रस्य । तावद्भिर् दशभिः शतैः ॥२१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **हर्यश्वस्य पीतवर्णाश्वस्य । हरिर् ना कपिले त्रिष्व् इत्य् अमरः । तावद्भिर् दशभिः शतैः ॥२१॥
—ओ)०(ओ—
॥ ८.११.२२ ॥
शताभ्यां मातलिं पाको रथं सावयवं पृथक् ।
सकृत् सन्धान-मोक्षेण तद् अद्भुतम् अभूद् रणे ॥
श्रीधरः :न व्याख्यातम्।
**क्रम-सन्दर्भः : **नमुचिर् इति शोकाज् जातोऽमर्षोऽसहिष्णुता या रुट् जिघांसा, तया युक्तः ॥२२॥
विश्वनाथः : शताभ्याम् इति मातलिं शतेन रथं च शतेनेत्य् अर्थः ॥२२॥
—ओ)०(ओ—
॥ ८.११.२३ ॥
नमुचिः पञ्च-दशभिः स्वर्ण-पुङ्खैर् महेषुभिः ।
आहत्य व्यनदत् सङ्ख्ये सतोय इव तोयदः ॥
**श्रीधरः : **आहत्येन्द्रं विद्ध्वा ॥२३॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.११.२४ ॥
सर्वतः शर-कूटेन शक्रं सरथ-सारथिम् ।
छादयाम् आसुर् असुराः प्रावृट्-सूर्यम् इवाम्बुदाः ॥
**श्रीधरः : **प्रावृट्-कालीनं सूर्यम् ॥२४॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.११.२५ ॥
अलक्षयन्तस् तम् अतीव विह्वला
विचुक्रुशुर् देव-गणाः सहानुगाः ।
अनायकाः शत्रु-बलेन निर्जिता
वणिक्-पथा भिन्न-नवो यथार्णवे ॥
**श्रीधरः : **वणिक्-पथा वणिजः । भिन्ना नौर् येषां ते । भिन्न-नाव इत्य् अर्थः ॥२५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **वणिक्-पथा वणिजः । भिन्न-नावो भिन्ना नौकाः । ॥२५॥
—ओ)०(ओ—
॥ ८.११.२६ ॥
ततस् तुराषाड् इषु-बद्ध-पञ्जराद्
विनिर्गतः साश्व-रथ-ध्वजाग्रणीः ।
बभौ दिशः खं पृथिवीं च रोचयन्
स्व-तेजसा सूर्य इव क्षपात्यये ॥
**श्रीधरः : **तुराषाड् इन्द्रः । अश्वादि-सहितो विनिर्गतः । अग्रणीः सारथिः ॥२६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तुराषाड् इन्द्रः । अग्रणीः सारथिः ॥२६॥
—ओ)०(ओ—
॥ ८.११.२७-२८ ॥
निरीक्ष्य पृतनां देवः परैर् अभ्यर्दितां रणे ।
उदयच्छद् रिपुं हन्तुं वज्रं वज्र-धरो रुषा ॥
स तेनैवाष्ट-धारेण शिरसी बल-पाकयोः ।
ज्ञातीनां पश्यतां राजन् जहार जनयन् भयम् ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ८.११.२९ ॥
नमुचिस् तद्-वधं दृष्ट्वा शोकामर्ष-रुषान्वितः ।
जिघांसुर् इन्द्रं नृपते चकार परमोद्यमम् ॥
**श्रीधरः : **शोकामर्षाभ्यां युक्त्या रुषा क्रोधेनान्वित इन्द्रं हन्तुं परमोद्योगं चकार ॥२९॥
**क्रम-सन्दर्भः : **नमुचिर् इति शोकाज् जातो योऽमर्षोऽसहिष्णुता, तस्माज् जाता या रुट् जिघांसा तयान्वितो युक्तः ॥२९॥
विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.११.३० ॥
अश्मसार-मयं शूलं घण्टावद् धेम-भूषणम् ।
प्रगृह्याभ्यद्रवत् क्रुद्धो हतोऽसीति वितर्जयन् ॥
प्राहिणोद् देव-राजाय निनदन् मृग-राड् इव
**श्रीधरः : **घण्टावद् घण्टाभिर् युक्तम् ॥३०॥
**क्रम-सन्दर्भः : **अश्मेति सार्धकम् ।प्राहिणोच् च ॥३०॥
विश्वनाथः : घण्टावद् घण्टा-युक्तम् ॥३०॥
—ओ)०(ओ—
॥ ८.११.३१ ॥
तदापतद् गगन-तले महा-जवं
विचिच्छिदे हरिर् इषुभिः सहस्रधा ।
तम् आहनन् नृप कुलिशेन कन्धरे
रुषान्वितस् त्रिदश-पतिः शिरो हरन् ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : शिरो हरन् हर्तुम् ॥३१॥
—ओ)०(ओ—
॥ ८.११.३२ ॥
न तस्य हि त्वचम् अपि वज्र ऊर्जितो
बिभेद यः सुर-पतिनौजसेरितः ।
तद् अद्भुतं परम् अतिवीर्य-वृत्र-भित्
तिरस्कृतो नमुचि-शिरोधर-त्वचा ॥
**श्रीधरः : **अतिवीर्यं वृत्रम् अभिनद् इति तथा ॥३२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अतिवीर्यं वृत्रम् अप्य् अभिनद् यः सोऽपि वज्रः ॥३२॥
—ओ)०(ओ—
॥ ८.११.३३ ॥
तस्माद् इन्द्रोऽबिभेच् छत्रोर् वज्रः प्रतिहतो यतः ।
किम् इदं दैव-योगेन भूतं लोक-विमोहनम् ॥
श्रीधरः :न व्याख्यातम्।
**क्रम-सन्दर्भः : **भूतं लोकं विमोहयद् इत्य् एव पाठः ॥३३॥
विश्वनाथः : अबिभेत् भीतोऽभूत् । लोक-विमोहनं लोकं विमोहयद् इति च पाठः ॥३३॥
—ओ)०(ओ—
॥ ८.११.३४ ॥
येन मे पूर्वम् अद्रीणां पक्ष-च्छेदः प्रजात्यये ।
कृतो निविशतां भारैः पतत्त्रैः पततां भुवि ॥
**श्रीधरः : **तथा पतत्रैः पक्षैः ॥३४॥
**क्रम-सन्दर्भः : **पतत्रैः पतताम् उत्पततां भुवि1 निर्विशमानानाम् ॥३४॥
**विश्वनाथः : **पतत्रैः पक्षैः । निर्विशतां निर्विशमानानां प्रविशताम् इत्य् अर्थः । तथा भावैः स्वीयैः भुवि पतताम् ॥३४॥
—ओ)०(ओ—
॥ ८.११.३५ ॥
तपः-सारमयं त्वाष्ट्रं वृत्रो येन विपाटितः ।
अन्ये चापि बलोपेताः सर्वास्त्रैर् अक्षत-त्वचः ॥
**श्रीधरः : **सार-मयं वीर्याघिकं त्वाष्ट्रं तप एव वृत्रः स येन वज्रेण मया विपाटितः ॥३५॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.११.३६ ॥
सोऽयं प्रतिहतो वज्रो मया मुक्तोऽसुरेऽल्पके ।
नाहं तद् आददे दण्डं ब्रह्म-तेजोऽप्य् अकारणम् ॥
**श्रीधरः : **दण्डं लगुड-तुल्यं कुलिशम् । ब्रह्म-तेजो दधीचेः सामर्थ्यम् ॥३६॥
**क्रम-सन्दर्भः : **नाहम् इति । नाददे नादास्ये इत्य् अर्थः । “दद दाने” इत्य् अस्माल् लटि रूपम् ॥३६॥
**विश्वनाथः : **दण्डं लगुड-तुल्यम् ॥३६॥
—ओ)०(ओ—
॥ ८.११.३७ ॥
इति शक्रं विषीदन्तम् आह वाग् अशरीरिणी ।
नायं शुष्कैर् अथो नार्द्रैर् वधम् अर्हति दानवः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ८.११.३८ ॥
मयास्मै यद् वरो दत्तो मृत्युर् नैवार्द्र-शुष्कयोः ।
अतोऽन्यश् चिन्तनीयस् ते उपायो मघवन् रिपोः ॥
**श्रीधरः : **आर्द्र-शुष्काभ्यां मृत्युर् नैवेति ॥३८॥
क्रम-सन्दर्भः, विश्वनाथः :न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.११.३९ ॥
तां दैवीं गिरम् आकर्ण्य मघवान् सुसमाहितः ।
ध्यायन् फेनम् अथापश्यद् उपायम् उभयात्मकम् ॥
श्रीधरः, विश्वनाथः :न व्याख्यातम्।
**क्रम-सन्दर्भः : **फेनं जले दृश्यमानम् उभयात्मकं शुष्कत्वार्द्रत्वाद् विरोधाभाव-द्वयात्मकं जल-विकारत्वात् शुष्कत्वाभावेनानुमितेः रसानुपलम्भाद् आर्द्रत्वाभावेन प्रत्यक्षीकृतेश् च ॥३९॥
—ओ)०(ओ—
॥ ८.११.४० ॥
न शुष्केण न चार्द्रेण जहार नमुचेः शिरः ।
तं तुष्टुवुर् मुनि-गणा माल्यैश् चावाकिरन् विभुम् ॥
**श्रीधरः : **उभयात्मकत्वम् एवाह—न शुष्केण न चार्द्रेण फेनेन । तथा च श्रुतिः—अपां फेनेन नमुचेः शिर इन्द्रोदवतयत् [ऋ।वे। ८.१४.१६] इति ॥४०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **उभयात्मकत्वम् एवाह—नेति । तथा च श्रुतिः—अपां फेनेन नमुचेः शिर इन्द्रोदवतयत् [ऋ।वे। ८.१४.१६] इति ॥४०॥
—ओ)०(ओ—
॥ ८.११.४१-४३ ॥
गन्धर्व-मुख्यौ जगतुर् विश्वावसु-परावसू ।
देव-दुन्दुभयो नेदुर् नर्तक्यो ननृतुर् मुदा ॥
अन्येऽप्य् एवं प्रतिद्वन्द्वान् वाय्व्-अग्नि-वरुणादयः ।
सूदयाम् आसुर् असुरान् मृगान् केसरिणो यथा ॥
ब्रह्मणा प्रेषितो देवान् देवर्षिर् नारदो नृप ।
वारयाम् आस विबुधान् दृष्ट्वा दानव-सङ्क्षयम् ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ८.११.४४ ॥
श्री-नारद उवाच—
भवद्भिर् अमृतं प्राप्तं नारायण-भुजाश्रयैः ।
श्रिया समेधिताः सर्व उपारमत विग्रहात् ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ८.११.४५ ॥
श्री-शुक उवाच—
संयम्य मन्यु-संरम्भं मानयन्तो मुनेर् वचः ।
उपगीयमानानुचरैर् ययुः सर्वे त्रिविष्टपम् ॥
**श्रीधरः : **अनुचरैर् अनुगीयमाना इत्य् अर्थः । उपगीयमानैर् अनुचरैः सहेति वा ॥४५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **उपगीयमाना अनुचरैर् इति सन्धिर् आर्षः ॥४५॥
—ओ)०(ओ—
॥ ८.११.४६ ॥
येऽवशिष्टा रणे तस्मिन् नारदानुमतेन ते ।
बलिं विपन्नम् आदाय अस्तं गिरिम् उपागमन् ॥
श्रीधरः, विश्वनाथः : न व्याख्यातम्।
**क्रम-सन्दर्भः : **अस्तम् इति । तत्रैव तदानीं तेषां विग्रहात्2 स च तत्रत्यानां सूर्यास्त-देशो ज्ञेयः ॥४६॥
—ओ)०(ओ—
॥ ८.११.४७ ॥
तत्राविनष्टावयवान् विद्यमान-शिरोधरान् ।
उशना जीवयाम् आस संजीवन्या स्व-विद्यया ॥
**श्रीधरः : **अविनष्टा अवयवा येषाम् । विद्यमाना शिरो-धरा येषां तान् ॥४७॥
**क्रम-सन्दर्भः : **अविनष्टावयवादीन् एव जीवयामासेति, तेषां मन्त्राणां प्रभावः सूचितः ॥४७॥
विश्वनाथः :न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.११.४८ ॥
बलिश् चोशनसा स्पृष्टः प्रत्यापन्नेन्द्रिय-स्मृतिः ।
पराजितोऽपि नाखिद्यल् लोक-तत्त्व-विचक्षणः ॥
**श्रीधरः : **प्रत्यापन्नानि पुनः प्राप्तानीन्द्रियाणि स्मृतिश् च येन सः ।
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
एकादशश् चाष्टमस्य सङ्गतः सङ्गतः सताम् ॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्याम् अष्टम-स्कन्धे
देवासुर-युद्धं नाम
एकादशोऽध्यायः ।
॥ ८.११ ॥
(८.१२)