१० प्रह्लाद-चरितं पुर-विजयश् च

॥ ७.१०.१ ॥

श्री-नारद उवाच—

भक्ति-योगस्य तत् सर्वम् अन्तरायतयार्भकः ।

मन्यमानो हृषीकेशं स्मयमान उवाच ह ॥

श्रीधरः :

दशमे त्व् अनुगृह्यामुं भक्तम् अन्तर्हिते हरौ ।

प्रसङ्गाद् धरिणा रुद्रे कृतोऽनुग्रह ईर्यते ॥

तत् सर्वं वर-जातम् ॥१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :

प्रह्लादाय वरं दत्त्वा दशमेऽन्तर्हिते हरौ ।

तस्यैवानुग्रहाद् ईशः पुरस् तिस्रो ददाह सः ॥

तत् सर्वं वर-जातम् । स्मयमान इति “मां बालकम् अज्ञं प्रलोभयन् प्रभुर् अयं मद्-बुद्धिं परीक्षते” इति विचारोत्थं स्थितम् ॥१॥

—ओ)०(ओ—

॥ ७.१०.२ ॥

श्री-प्रह्राद उवाच—

मा मां प्रलोभयोत्पत्त्यासक्तं कामेषु तैर् वरैः ।

तत्-सङ्ग-भीतो निर्विण्णो मुमुक्षुस् त्वाम् उपाश्रितः ॥

श्रीधरः : उत्पत्त्या स्व-भावेनैव आसक्तं माम्तेषां कामानां सङ्गाद् भीतः ॥२॥

क्रम-सन्दर्भः : मुमुक्षुस् तान् कामान् त्यक्तुम् इच्छुः ॥२॥

विश्वनाथः : उत्पत्त्या स्वभावेनैव वरैर् वर-दानैस् तेषां कामानां सङ्गाद् भीतः । अत एव मुमुक्षुस् तान् मोक्तुम् इच्छुः ॥२॥

—ओ)०(ओ—

**॥ ७.१०.३ ॥ **

भृत्य-लक्षण-जिज्ञासुर् भक्तं कामेष्व् अचोदयत् ।

भवान् संसार-बीजेषु हृदय-ग्रन्थिषु प्रभो ॥

श्रीधरः : ननु किम् अहं भक्तं प्रलोभयामि ? नहि, किन्तु वरं वृणीष्वेति वदतस् तवाभिप्रायोऽन्य एवेत्य् आह—भृत्य-लक्षणेति । हृदयस्य ग्रन्थिवद् बन्धकेषु ॥३॥

**क्रम-सन्दर्भः : **भृत्येति सार्धकम् । भृत्यस्य लक्षणं साधरण-धर्मं जिज्ञासुर् लोकेषु ज्ञापयितुम् इच्छुर् इत्य् अर्थः ॥३॥

विश्वनाथः : ननु किम् अहं भक्तं प्रलोभयामि ? नहि नहि ! स्वभक्तस्य सर्वोत्कृष्टां निष्ठां लोके ख्यापयसीत्य् आह—भृत्येति । मया दीयमानान् वरान् कथं न गृह्णासि ? इत्य् उक्ते मद्-भृत्य एव मद्-भृत्यस्य लक्षणं कथयिष्यतीत्य् अभिप्रायस् तवावगम्यत इति भावः । प्रभुर् इति सर्वज्ञस्य तव जिज्ञासा नोपपद्यते इत्य् अतः सर्वान् ज्ञापयितुम् एवेति भावः । अखिल-गुरो [परवर्ति-चरणे] सर्व-हितोपदेष्टुस् तव ब्रह्म-रुद्रादीनाम् इवेति भावः ॥३॥

—ओ)०(ओ—

**॥ ७.१०.४ ॥ **

नान्यथा तेऽखिल-गुरो घटेत करुणात्मनः ।

यस् त आशिष आशास्ते न स भृत्यः स वै वणिक् ॥

श्रीधरः :अन्यथा अनर्थ-साधने प्रवर्तनं न घटेत इत्य् अर्थः । कथम् एवं भृत्य-लक्षण-ज्ञानं स्यात् ? तत्राह—य इति । ते त्वत्तः ॥४॥

**क्रम-सन्दर्भः : **यस् त्व् इत्य् अर्धकम् ॥४॥

विश्वनाथः : तद् ब्रूहि भृत्य-लक्षणम् इति चेत् स्वामि-भृत्ययोर् उभयोर् अपि लक्षणं ब्रवीमीत्य् आह—य इति । ते त्वत्तः । वणिग् इति तुभ्यं किञ्चित् पत्र-पुष्प-नैवेद्यादिकं दत्त्वा हस्त्य्-अश्व-रथादिमतीं सम्पत्तिं ब्रह्मेन्द्रादि-पदं वा जिघृक्षतीति भावः ॥४॥

—ओ)०(ओ—

**॥ ७.१०.५ ॥ **

आशासानो न वै भृत्यः स्वामिन्य् आशिष आत्मनः ।

न स्वामी भृत्यतः स्वाम्यम् इच्छन् यो राति चाशिषः ॥

**श्रीधरः : **ननु कामनयापि सेव्य-सेवकयोः स्वामि-भृत्य-भावः प्रसिद्धः ? सत्यम् । सोपाधिकोऽसौ, न तु तात्त्विक इत्य् आह—स्वामिन्य् आत्मन आशिषोऽपेक्षमानो नैव भृत्यः । भृत्य-हेतुकम् आत्मनः स्वाम्यम् इच्छन् यो भृत्याय ददाति, नैव स्वामी ॥५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : उक्तम् एवार्थं पुष्यति—आशासान इति । भृत्य-हेतुकम् आत्मनः स्वाम्यम् ऐश्वर्यम् इच्छन् यो भृत्याय ददाति, स च नैव स्वामि ॥५॥

—ओ)०(ओ—

**॥ ७.१०.६ ॥ **

अहं त्व् अकामस् त्वद्-भक्तस् त्वं च स्वाम्य् अनपाश्रयः ।

नान्यथेहावयोर् अर्थो राज-सेवकयोर् इव ॥

**श्रीधरः : **आवयोस् तु तात्त्विकोऽसाव् इत्य् आह—अहं त्व् इति । अनपाश्रयो निरभिसन्धिः । अन्यथा कामाद्य्-अभिसन्धिना अर्थः प्रयोजनं नास्ति ॥६॥

**क्रम-सन्दर्भः : **व्यतिरेके दृष्टान्तः—राज-सेवकयोर् इति ॥६॥

विश्वनाथः : आवयोस् तु स्वामि-भृत्य-भावस् तात्त्विक इत्य् आह—अहं त्व् इति । अनपाश्रयः सेवकाधीनम् अपकृष्टम् ऐश्वर्यं नाश्रयसे इत्य् अर्थः । अन्यथा स्व-कामिताभिसन्धिना तेनाभिसन्धिकः स्वामि-भृत्य-भावो लोके प्रसिद्धोऽपि सोपाधित्वाद् विगीत एवेति द्योतितम्॥६॥

—ओ)०(ओ—

**॥ ७.१०.७ ॥ **

यदि दास्यसि मे कामान् वरांस् त्वं वरदर्षभ ।

कामानां हृद्य् असंरोहं भवतस् तु वृणे वरम् ॥

**श्रीधरः : **ननु तथापि परमोदारस्य मम सन्तोषार्थं किम् अपि वृणीष्व ? इति चेत्, अत आह—यदीति । कामाङ्कुराणाम् असंरोहम् अनुत्पत्तिम् । भवतः सकाशात् ॥७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ननु तथापि मम परमोदारस्य सुखार्थं किम् अपि वृण्व् इति चेद् अत आह—असंरोहं मम हृदि कामा नोत्पद्यन्ताम् इत्य् अर्थः ॥७॥

—ओ)०(ओ—

**॥ ७.१०.८ ॥ **

इन्द्रियाणि मनः प्राण आत्मा धर्मो धृतिर् मतिः ।

ह्रीः श्रीस् तेजः स्मृतिः सत्यं यस्य नश्यन्ति जन्मना ॥

**श्रीधरः : **ननु कामोत्पत्तौ सत्यां को दोषस् तत्राह—इन्द्रियादीनि यस्य जन्मना नश्यन्ति । आत्मा देहः ॥८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : यस्य कामस्य इन्द्रियादीनां तन्-माधुर्याग्रहणम् एव कुपथ-गामिता सैव नाशः ॥८॥

—ओ)०(ओ—

**॥ ७.१०.९ ॥ **

विमुञ्चति यदा कामान् मानवो मनसि स्थितान् ।

तर्ह्य् एव पुण्डरीकाक्ष भगवत्त्वाय कल्पते ॥

**श्रीधरः : **कामाभावे गुणम् आह—विमुञ्चतीति । भगवत्त्वाय त्वत्-समानैश्वर्याय । तथा च श्रुतिः—

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।
अथ मर्त्योऽमृतो भवत्य् अत्र ब्रह्म समश्नुते ॥ [क।उ। २.३.१४] इति ॥९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ननु यदि कामं न कामयसे, तर्हि वद मे तव दास्य-योगम् इति ब्रुवन् कथं मद्-दास्यं कामयसे ? तत्राह—विमुञ्चतीति । मनसि स्थितान् स्थायि-भावतया वर्तमानान् कामान् अप्राकृतांस् त्वद्-दास्य-सख्यादीन् अपि यदा विशेषेण मुञ्चति भगवत्त्वाय सायुज्याय, तच् च सायुज्यं मे नाभीष्टाम् ।

तुष्टे च तत्र किम् अलभ्यम् अनन्त आद्ये]
किं तैर् गुण-व्यतिकराद् इह ये स्व-सिद्धाः ।
धर्मादयः किम् अगुणेन च काङ्क्षितेन
सारं जुषां चरनयोर् उपगायतां नः ॥ [भा।पु। ७.६.२५]

इति मद्-उक्तेर् एवातो भवद्-दास्य-रूपम् अप्राकृतं कामम् अहं वृणे एव । भगवत्त्वाय भगवत्-समानैश्वर्यायैति श्री-स्वामि-चरणाः ॥९॥

—ओ)०(ओ—

**॥ ७.१०.१० ॥ **

ॐ नमो भगवते तुभ्यं पुरुषाय महात्मने ।

हरयेऽद्भुत-सिंहाय ब्रह्मणे परमात्मने ॥

**श्रीधरः : **निर्दोषान् कामान् दातुम् इच्छन्तं प्रत्याख्यास्यन् नमस्यति—नम इति ॥१०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ननु मत्-सायुज्यम् आत्माराम-मुनिभिर् अप्य् आदरणीयं किम् उतासुर-बालकोऽपि भूत्वा तत्र कटाक्षयसीति भगवद्-वाचा पराजितंमन्यः प्रणमति—ॐ नम इति ॥१०॥

—ओ)०(ओ—

॥ ७.१०.११ ॥

श्री-भगवान् उवाच—

नैकान्तिनो मे मयि जात्व् इहाशिष

आशासतेऽमुत्र च ये भवद्-विधाः ।

तथापि मन्वन्तरम् एतद् अत्र

दैत्येश्वराणाम् अनुभुङ्क्ष्व भोगान् ॥

**श्रीधरः : **सत्यम् एकान्त-भक्तस् त्वं, तथापि मद्-आज्ञा करणीयेत्य् आह—नेति । मे एकान्तिनः कदाचिद् अपि इहामुत्रमय्य् आशिषो न वाञ्छन्त्य् एव, तथाप्य् एतन् मन्वन्तर-मात्रं भोगान् भुङ्क्ष्व ॥११॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **न केवलं तवैवायं स्वभावः, अपि तु सर्वेषाम् एव मद्-भक्तानाम् इत्य् आह—नेति । एतन् मन्वन्तर-मात्रं, न त्व् अधिकं ददामि, मा क्रुध्येति भावः ॥११॥

—ओ)०(ओ—

**॥ ७.१०.१२ ॥ **

कथा मदीया जुषमाणः प्रियास् त्वम्

आवेश्य माम् आत्मनि सन्तम् एकम् ।

सर्वेषु भूतेष्व् अधियज्ञम् ईशं

यजस्व योगेन च कर्म हिन्वन् ॥

**श्रीधरः : **ननु तर्हि बन्धः स्यात् ? इत्य् अत आह—कथा इति द्वाभ्याम् । सर्वेषु भूतेषु सन्तम् एकम् ईशं यज्ञाधिष्ठातारं माम् आत्मन्य् आवेश्य यजस्व । तर्ह्य् अनेनैवापि कर्मणा बन्धः स्यात् ? नेत्य् आह—योगेन मय्य् अर्पणेन कर्म हिन्वंस् त्यजन् यजस्व ॥१२॥

**क्रम-सन्दर्भः : **यांस् तु दृष्ट-श्रुतांस् त्वम् अधुना स्मरसि, तेषां क वार्ता ? इति तच्-छ्रवण-गतानाम् अपि कीर्त्य्-अर्थम् अभिप्रेतम् ॥१२॥

कथा मदीया जुषमाणः प्रियास् त्वम्

आवेश्य माम् आत्मनि सन्तम् एकम् ।

सर्वेषु भूतेष्व् अधियज्ञम् ईशं

यजस्व योगेन च कर्म हिन्वन् ॥

विश्वनाथः : ननु मां विषयान्ध-कूपे केनापराधेन क्षिपसि ? इत्य् अत आह—कथा इति । अधियज्ञं सर्व-यज्ञाधीश्वरं मां स्व-योगेन स्वीय-भक्ति-योगेनैव यज भजेत्य् अकृता अपि अश्वमेधादयो यज्ञाः कृता एव भविष्यन्तीत्य् अधियज्ञ-पदेन द्योत्यते । कर्म वैदिकं लौकिकं च हिन्वन्, मद्-भक्त्य्-अधिकारिणः कर्म-करणानौचित्यात् ॥१२॥

—ओ)०(ओ—

**॥ ७.१०.१३ ॥ **

भोगेन पुण्यं कुशलेन पापं

कलेवरं काल-जवेन हित्वा ।

कीर्तिं विशुद्धां सुर-लोक-गीतां

विताय माम् एष्यसि मुक्त-बन्धः ॥

**श्रीधरः : **किं च, भोगेन सुखानुभवेन प्रारब्धं पुण्यं हित्वा मुक्त-बन्धः सन् लोकानुग्रहार्थं कीर्तिं च विस्तार्य मां प्राप्स्यसि । कुशलेन पुण्याचरणेन पापं हित्वेति बिभीषा-मात्रम् । अन्यथा तस्य राज्येऽप्रवृत्तेः । न तु प्राचीनं पापम् अस्ति । तद्-अधिगम उत्तर-पूर्वाघयोर् अश्लेष-विनाशौ तद्-व्यपदेशात्[वे।सू। ४.१.१३] इति न्यायात् । तत् सुकृत-दुष्कृते विधुनुतः [कौ।उ। ४] इति श्रुतेश् च ।

न चेदं प्रारब्ध-पापाभिप्रायम्, तस्य भोगेनैव क्षयात्, कुशलेन हित्वेति वचनानुपपत्तेः । न चासाव् अविद्वान् इति वाच्यम्, भगवतैव कृतार्थत्वस्यानन्तरं वक्ष्यमाणत्वात् । अत एव योगेन कर्म हिन्वन्न् इतीदम् अपि लोक-सङ्ग्रहार्थे कर्मणि प्रवर्तितस्यानुद्वेग-मात्रायेति सर्वम् अनवद्यम् ॥१३॥

**क्रम-सन्दर्भः : **भोगेन पुण्यं प्रारब्धं कुशलेन मद्-भजनेन तत्-प्रतियोगितया पापं च प्रारब्धम् एव—श्वादोऽपि सद्यः सवनाय कल्पते [भा।पु। ३.३३.६] इति न्यायात्, भक्तिः पुनाति मन्-निष्ठा श्वपाकान् अपि सम्भवात् [भा।पु। ११.१४.२०] इति न्यायाच् च ॥१३॥

विश्वनाथः : भोग-हेतुकात् कर्म-बन्धात् तु नैव शङ्किष्ठास् तव पूर्व-जन्मन्य् एव सर्वं कर्म नष्टम् एवेत्य् आह—भोगेन सुखानुभवेन प्रारब्धं पुण्यं कुशलेन सुकृताचरणेन पापं कलेवरं पूर्व-देहं च हित्वा एषि मां सम्प्रति प्राप्नोषि । असि मुख-बन्ध इति अस्मिन् जन्मनि तु मुख-बन्धो जीवन्-मुक्त एव वर्तसे इत्य् अर्थः । एवं प्रह्लादस्यांशेन साधन-सिद्धत्वं नित्य-सिद्धत्वं च नारदादिवज् ज्ञेयम् ॥१३॥

—ओ)०(ओ—

**॥ ७.१०.१४ ॥ **

य एतत् कीर्तयेन् मह्यं त्वया गीतम् इदं नरः ।

त्वां च मां च स्मरन् काले कर्म-बन्धात् प्रमुच्यते ॥

**श्रीधरः : **किं च, य इति । त्वां च मां चेदं मच्-चरित्रं च स्मरन्न् एतत् स्तोत्रं यः कीर्तयेत्, सोऽपि कर्म-बन्धाद् विमुच्यते, कुतस् तव बन्ध-शङ्का ? इत्य् अर्थः ॥१४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तव कर्म-बन्धाभावे कैमुत्यं शृण्व् इत्य् आह—य इति । मह्यं मां प्रसादयितुम् ॥१४॥

—ओ)०(ओ—

॥ ७.१०.१५ ॥

श्री-प्रह्राद उवाच—

वरं वरय एतत् ते वरदेशान् महेश्वर ।

यद् अनिन्दत् पिता मे त्वाम् अविद्वांस् तेज ऐश्वरम् ॥

**श्रीधरः : **ईश्वराज्ञया प्राप्त-कर्माधिकारः सन् पितुर् निष्कृतिं प्रार्थयते त्रिभिः । वरं वरणीयम् एतद् अपरं वृणे । ते त्वत्तः ॥१५॥

**क्रम-सन्दर्भः : **वरं वरय इत्य् अर्धकम् । अनेन श्री-प्रह्लादस्य स्व-पित्रोर् जय-विजयत्वादि ज्ञानं नासीद् इति गम्यते यद् इति सार्ध-युग्मकम् ॥१५॥

विश्वनाथः : किं च पूर्वं संसारिणां नॄणां मोक्षाय श्रीमच्-चरणेषु प्रार्थितं, सम्प्रति यद्य् एतादृशं सौभाग्यं मह्यम् अदास् तर्ह्य् एकस्य महापराधिनोऽपि निस्ताराय प्रार्थये इत्य् आह—वरम् इति त्रिभिः । वरये वृणे ॥१५॥

—ओ)०(ओ—

**॥ ७.१०.१६ ॥ **

विद्धामर्षाशयः साक्षात् सर्व-लोक-गुरुं प्रभुम् ।

भ्रातृ-हेति मृषा-दृष्टिस् त्वद्-भक्ते मयि चाघवान् ॥

**श्रीधरः : **विद्धोऽमर्षेण क्रोधेनाशयो यस्य ॥१६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **विद्धोऽमर्षेण यस्य सः ॥१६॥

—ओ)०(ओ—

**॥ ७.१०.१७ ॥ **

तस्मात् पिता मे पूयेत दुरन्ताद् दुस्तराद् अघात् ।

पूतस् तेऽपाङ्ग-संदृष्टस् तदा कृपण-वत्सल ॥

**श्रीधरः : **तेऽपाङ्गेन सन्दृष्टोऽतः पूत एव, तथापि भो कृपण-वत्सल, कार्पण्येन प्रार्थय इत्य् अर्थः ॥१७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **यद्यप्य् अपाङ्गेन दृष्टः पूत एव, तद् अपि श्री-मुखात् प्रसाद-वाचं श्रोतुं कार्पण्यात् प्रार्थय इति भावः ॥१७॥

—ओ)०(ओ—

॥ ७.१०.१८ ॥

श्री-भगवान् उवाच—

त्रिः-सप्तभिः पिता पूतः पितृभिः सह तेऽनघ ।

यत् साधोऽस्य कुले जातो भवान् वै कुल-पावनः ॥

मध्वः : जन्मान्तर-पितृभिस् त्रिसप्ततिः ॥१८॥

**श्रीधरः : **यद्य् अपि कश्यपो मरीचिर् ब्रह्मा चेति तत् पितुस् त्रय एव पूर्व-जास् तत्रापि त्रिः-सप्तभिः सहेति प्राक् कल्प-गत-पित्रभिप्रायेणोक्तम् । यद् यस्मात् ॥१८॥

**क्रम-सन्दर्भः : **त्रिःसप्तभिर् इति । यदि सप्त-त्रय-सङ्ख्यास् तव पितरः सम्भवन्ति तदा तैर् अपि सह पूतः स्याद् इत्य् अर्थः । प्राक्-कल्प-गतत्वे यद् इति हेतु-वाक्यं न सङ्गच्छते । श्री-प्रह्लादस्यात्र् जन्मना सह सर्वपि तॄणाम् असम्बन्धात् स्वत एव सम्बन्धाच् च हिरण्यकशिपोश् च पूर्व-जन्माभावात् ॥१८॥

विश्वनाथः : त्रिः-सप्तभिर् इत्य् अस्मिन् जन्मन्य् अयं तव पिता पूत इति किं वक्तव्यं तव त्रि-सप्त-जन्मसु ये त्रिसप्त-सङ्ख्याः पितरोऽभूवन् तेऽपि पूता इत्य् अर्थः । पितॄन् पुनासीत्य् एतद् अपि कियत् यतस् त्वं कुल-पावनः पितृ-मात्रादि-कुलम् अपि ते पूतम् ॥१८॥

—ओ)०(ओ—

**॥ ७.१०.१९ ॥ **

यत्र यत्र च मद्-भक्ताः प्रशान्ताः सम-दर्शिनः ।

साधवः समुदाचारास् ते पूयन्तेऽपि कीकटाः ॥

**श्रीधरः : **सम्यग् उत्तम आचारो येषां ते कीकटा अपि देशास् तत् तुल्य-वंशश् च पूयन्ते शुद्धा भवन्ति ॥१९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : मद्-भक्तः स्व-सङ्गिनं देशम् अपि पुनाति किम् उत पित्रादीन् इत्य् आह—यत्रेति । पूयन्ति पूयन्ते पूता भवन्तीत्य् अर्थः ॥१९॥

—ओ)०(ओ—

**॥ ७.१०.२० ॥ **

सर्वात्मना न हिंसन्ति भूत-ग्रामेषु किञ्चन ।

उच्चावचेषु दैत्येन्द्र मद्-भाव-विगत-स्पृहाः ॥

**श्रीधरः : **ननु त्वद्-भक्तानाम् अयं महिमेति न चित्रम्, अहं तु तादृशो न भवामीति चेत् तत्राह—सर्वात्मनेति द्वाभ्याम् । मद्-भावेन मद्-भक्त्या विगता स्पृहा येषाम् ॥२०॥

**क्रम-सन्दर्भः : **सर्वात्मनेति युग्मकम् ॥२०॥

विश्वनाथः : ननु त्वद्-भक्तानाम् अयं महिमा न चित्रम्, अहं तु तादृशो न भवामीति चेत् तत्राह—सर्वेति ॥२०॥

—ओ)०(ओ—

**॥ ७.१०.२१ ॥ **

भवन्ति पुरुषा लोके मद्-भक्तास् त्वाम् अनुव्रताः ।

भवान् मे खलु भक्तानां सर्वेषां प्रतिरूप-धृक् ॥

**श्रीधरः : **त्वाम् अनुगता ये केचित् पुरुषास् तेऽप्य् एवं लक्षणाः सन्तो मद्-भक्ता भवन्त्य् अतो भवान् मे भक्तानां सर्वेषां प्रतिरूप-धृग् उपमानास्पदम् । श्रेष्ठः खल्व् इत्य् अर्थः ॥२१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ये पुरुषास् त्वाम् अनुव्रता भवन्ति तेऽपि मद्-भक्ता भवन्ति कीदृशाः ? मम भावेन प्रेम्णैव विगत-विषय-स्पृहाः सर्वात्मना अहिंसकाश् च भवन्ति, अतस् तव महिमा केन निरुच्यताम् इति भावः । यतो भवान् मे भक्तानां प्रतिरूप-धृक् उपमानास्पदं तेषु श्रेष्ठत्वाद् इति भावः

—ओ)०(ओ—

**॥ ७.१०.२२ ॥ **

कुरु त्वं प्रेत-कृत्यानि पितुः पूतस्य सर्वशः ।

मद्-अङ्ग-स्पर्शनेनाङ्ग लोकान् यास्यति सुप्रजाः ॥

**मध्वः :**मधु-कैटभौ भक्त्य्-अभावा दूरौ भगवतो मृतौ ।

तम एव क्रमाद् आप्तौ भक्त्या चेद् यो हरिं ययौ ॥२२॥

**श्रीधरः : **मद्-अङ्ग-स्पर्शनेन सर्वशः पूतस्य ते पितुः पाप-शङ्कैव नास्ति । केवलं पुत्र-कृत्यानि प्रेत-कार्याणि कुरु ॥२२॥

**क्रम-सन्दर्भः : **कुर्व् इति । अस्य भवता सुप्रजस्त्वं भगवत्-प्रार्थनया भवद्-अपराध-खण्डनम् उत्तम-लोक-प्रापणं च करिष्यतीत्य् अर्थः ॥२२॥

विश्वनाथः : मद्-अङ्ग-स्पर्शनेनैव सर्वशः पूतस्य ते पितुः पाप-शङ्कैव नास्ति, तद् अपि प्रेत-कार्याणि प्रेतस्येव कृत्यानि कुरु केवलं व्यवहार-रक्षार्थम् इत्य् अर्थः ॥२२॥

—ओ)०(ओ—

**॥ ७.१०.२३ ॥ **

पित्र्यं च स्थानम् आतिष्ठ यथोक्तं ब्रह्मवादिभिः ।

मय्य् आवेश्य मनस् तात कुरु कर्माणि मत्-परः ॥

**श्रीधरः : **ब्रह्म-वादिभिर् वेद-वादिभिः । उक्तम् अनतिक्रम्य मत्-परः सन् कर्माणि कुरु ॥२३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : यद्यपि मद्-भक्तस्य तव नास्ति कर्माधिकारस् तद् अपि मद्-अज्ञयैव व्यवहार-रक्षार्थं कर्माणि कुरु—मत्-पर इति । कर्मसु श्रद्धा-शून्य इत्य् अतः कर्मणां करणम् अप्य् अकरण एव पर्यवस्यतीति मा शुच इति भावः ॥२३॥

—ओ)०(ओ—

॥ ७.१०.२४-२५ ॥

श्री-नारद उवाच—

प्रह्रादोऽपि तथा चक्रे पितुर् यत् साम्परायिकम् ।

यथाह भगवान् राजन्न् अभिषिक्तो द्विजातिभिः ॥

प्रसाद-सुमुखं दृष्ट्वा ब्रह्मा नरहरिं हरिम् ।

स्तुत्वा वाग्भिः पवित्राभिः प्राह देवादिभिर् वृतः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ७.१०.२६ ॥

श्री-ब्रह्मोवाच—

देव-देवाखिलाध्यक्ष भूत-भावन पूर्वज ।

दिष्ट्या ते निहतः पापो लोक-सन्तापनोऽसुरः ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : भूत-भावनाः ब्रह्म-मरीचादयः पूर्वजाः प्रथम-जाता यस्मात् ॥२६॥

—ओ)०(ओ—

**॥ ७.१०.२७ ॥ **

योऽसौ लब्ध-वरो मत्तो न वध्यो मम सृष्टिभिः ।

तपो-योग-बलोन्नद्धः समस्त-निगमान् अहन् ॥

**श्रीधरः : **मम सृष्टिभिर् मया सृष्टैर् भूतैः । समस्तान् निगमान् धर्मान् इत्य् अर्थः । अहन् हतवान् । स त्वया हतः एतद् दिष्ट्या भद्रम् ॥२७॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

**॥ ७.१०.२८ ॥ **

दिष्ट्या तत्-तनयः साधुर् महा-भागवतोऽर्भकः ।

त्वया विमोचितो मृत्योर् दिष्ट्या त्वां समितोऽधुना ॥

**श्रीधरः : **समितः सम्यक् प्राप्तः ॥२८॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

**॥ ७.१०.२९ ॥ **

एतद् वपुस् ते भगवन् ध्यायतः परमात्मनः ।

सर्वतो गोप्तृ सन्त्रासान् मृत्योर् अपि जिघांसतः ॥

**श्रीधरः : **सर्वतः सन्त्रासात् । गोत्रासात् । गोप्तृ रक्षकम् ॥२९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : मृत्योः सकाशाद् अपि गोप्तृ ॥२९॥

—ओ)०(ओ—

॥ ७.१०.३० ॥

श्री-भगवान् उवाच—

मैवं विभोऽसुराणां ते प्रदेयः पद्म-सम्भव ।

वरः क्रूर-निसर्गाणाम् अहीनाम् अमृतं यथा ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : एवं वरो वरः, अतिबृहत्तमो वरः ॥३०॥

—ओ)०(ओ—

॥ ७.१०.३१-३३ ॥

श्री-नारद उवाच—

इत्य् उक्त्वा भगवान् राजंस् ततश् चान्तर्दधे हरिः ।

अदृश्यः सर्व-भूतानां पूजितः परमेष्ठिना ॥

ततः सम्पूज्य शिरसा ववन्दे परमेष्ठिनम् ।

भवं प्रजापतीन् देवान् प्रह्रादो भगवत्-कलाः ॥

ततः काव्यादिभिः सार्धं मुनिभिः कमलासनः ।

दैत्यानां दानवानां च प्रह्रादम् अकरोत् पतिम् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

**॥ ७.१०.३४ ॥ **

प्रतिनन्द्य ततो देवाः प्रयुज्य परमाशिषः ।

स्व-धामानि ययू राजन् ब्रह्माद्याः प्रतिपूजिताः ॥

**श्रीधरः : **एवं वरस् त्वया न प्रदेयः । क्रूरो निसर्गः स्वभावो येषाम् । अमृतं क्षीरम् ॥३४॥

क्रम-सन्दर्भः, विश्वनाथः :न व्याख्यातम्।

—ओ)०(ओ—

**॥ ७.१०.३५ ॥ **

एवं च पार्षदौ विष्णोः पुत्रत्वं प्रापितौ दितेः ।

हृदि स्थितेन हरिणा वैर-भावेन तौ हतौ ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

**॥ ७.१०.३६ ॥ **

पुनश् च विप्र-शापेन राक्षसौ तौ बभूवतुः ।

कुम्भकर्ण-दश-ग्रीवौ हतौ तौ राम-विक्रमैः ॥

**श्रीधरः : **शिशुपाल-दन्तवक्त्रयोर् द्विषतोः श्री-कृष्ण-सायुज्यं कथम् ? इति यत् पृष्टं, तद् एव तयोः पूर्व-जन्म-कथनादिभिर् उपपादितम् उपसंहरति, एवम् इति सप्तभिः । देतिः पुत्रत्वं प्रापितौ । विप्र-शापेनेत्य् उत्तरस्यानुषङ्गः ॥३६॥

क्रम-सन्दर्भः, विश्वनाथः :न व्याख्यातम्।

—ओ)०(ओ—

**॥ ७.१०.३७ ॥ **

शयानौ युधि निर्भिन्न- हृदयौ राम-शायकैः ।

तच्-चित्तौ जहतुर् देहं यथा प्राक्तन-जन्मनि ॥

**श्रीधरः : **तच् चित्तौ श्री-रामे चित्तं ययोस् तौ ॥३७॥

क्रम-सन्दर्भः, विश्वनाथः :न व्याख्यातम्।

—ओ)०(ओ—

**॥ ७.१०.३८ ॥ **

ताव् इहाथ पुनर् जातौ शिशुपाल-करूष-जौ ।

हरौ वैरानुबन्धेन पश्यतस् ते समीयतुः ॥

एनः पूर्व-कृतं यत् तद् राजानः कृष्ण-वैरिणः ।

जहुस् तेऽन्ते तद्-आत्मानः कीटः पेशस्कृतो यथा ॥

मध्वः : तद् आत्मानस् तत्राधिष्ठास् तु मद्-भक्ताः वैरोपसर्जनेनानुबन्धेनेत्य् अन्वयः ॥३८-३९॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : एनोऽपराधः कृष्ण-निन्दादिनेत्य् अर्थः । पूर्व-कृतं यं पापं तद् अपि तद्-ध्यानेन तद् आत्मानः सन्तो जहुः । तद्-आत्मत्वे दृष्टान्तः—कीटः पेशस्कृतः कीट-विशेषस्य ध्यानेन यथा तद् आत्मा भवतीति ॥३८-३९॥

—ओ)०(ओ—

**॥ ७.१०.४० ॥ **

यथा यथा भगवतो भक्त्या परमयाभिदा ।

नृपाश् चैद्यादयः सात्म्यं हरेस् तच्-चिन्तया ययुः ॥

**मध्वः :**पौण्ड्रके नरके चैव शाल्वे कंसे च रुक्मिणि ।

अविष्टास् तु हरेर् भक्तास् तद्-भक्त्या हरिम् आपिरे ।
असुरास् तु स्वयं ते तु महा-तमसि पातिताः ॥ इति च ॥४०॥

श्रीधरः : न व्याख्यातम्।

**क्रम-सन्दर्भः : **यथेति । यथा यथा भगवतः परया भक्त्या अन्ये सारूप्यं ययुस् तथा चैद्यादयो नृपा अपि परमया तच्-चिन्तया तद्-ध्यानावेशेन ययुः अभिदा व्यवधान-शून्यया निरन्तरयेत्य् अपि भक्ति-चिन्तयोः विशेषणं तत्र चैद्य-कारूषकयोः सारूप्याविर्भाव एव तत्-प्राप्तिर् इति गम्यम् ॥४०॥

विश्वनाथः : भक्त्या यथा यथा अभिदा अभेदेन ज्ञानि-भक्ता हरेः सात्म्यं ययुः । तथा चैद्यादयोऽपि तच्-चिन्तया तद् ययुः । भक्त्या कीदृश्या ? तदीय-ज्ञान-वैराग्यादिभ्योऽपि परमया, अग्रेऽप्य् एवं, निभृत-मरुन्-मनः [भा।पु। १०.८७.२१] इत्य् अत्र, तद्-अरयोऽपि ययुः स्मरणात् इति वक्ष्यते ॥४०॥

—ओ)०(ओ—

**॥ ७.१०.४१ ॥ **

आख्यातं सर्वम् एतत् ते यन् मां त्वं परिपृष्टवान् ।

दमघोष-सुतादीनां हरेः सात्म्यम् अपि द्विषाम् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

**॥ ७.१०.४२ ॥ **

एषा ब्रह्मण्य-देवस्य कृष्णस्य च महात्मनः ।

अवतार-कथा पुण्या वधो यत्रादि-दैत्ययोः ॥

**श्रीधरः : **प्रह्राद-चरितार्थम् उपसंहरति—एषेति चतुर्भिः । अवतारः श्री-नृसिंह-रूपस् तस्य कथा आख्यातेति शेषः ॥४२॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

**॥ ७.१०.४३ ॥ **

प्रह्रादस्यानुचरितं महा-भागवतस्य च ।

भक्तिर् ज्ञानं विरक्तिश् च याथार्थ्यं चास्य वै हरेः ॥

**श्रीधरः : **प्रह्रादस्यानुचरितम् इत्य्-आदेः समाम्नातम् इति तृतीयेनान्वयः । अस्येत्य् अनेनोक्तं सर्ग-स्थित्य्-अप्ययानाम् ईशस्य हरेर् याथात्म्यं तत्त्वम्, अनेन कृतं हरेर् गुण-कर्मानुवर्णनं चेत्य् अर्थः ॥४३॥

**क्रम-सन्दर्भः : **प्रह्लादस्येति त्रिकम् अस्य श्री-कृष्णाख्यस्य हरेर् याथात्म्यं तत् तद् यथावन् माहात्म्यं सर्वावतारित्वात् । टीकायाम् अस्येति पाठम् उत्थाप्य व्याचष्टे, अनेन प्रह्लादेनोक्तम् इत्य् आदिकं गम्यम् ॥४३॥

**विश्वनाथः : **अनुचरितम् आख्यातम् इति पूर्वेण समाम्नातम् इति परेण वान्वयः । हरेर् याथात्म्यं हरेः स्वरूपम् अनतिक्रम्य स्वार्थए ष्यञ् ॥४३॥

—ओ)०(ओ—

**॥ ७.१०.४४ ॥ **

सर्ग-स्थित्य्-अप्ययेशस्य गुण-कर्मानुवर्णनम् ।

परावरेषां स्थानानां कालेन व्यत्ययो महान् ॥

मध्वः : भगवान् येन गम्यते इत्य् अनेन भागवत-धर्मेणैव भगवान् गम्यते, न द्वेषादिनेत्य् उपसंह्रीयते । आवृत्तानुकथनं च तद्-अर्थत्वेनैव । ज्ञानस्य विशेषायाथात्म्यादयः ।

भक्ति-ज्ञानं विरक्तिश् च नरकः चरणारविन्दादिकः ।
धर्मो भागवतः प्रोक्तस् तद्-भक्तेषु तथा नव ॥ इति तन्त्र-सारे ॥४४॥

**श्रीधरः : **परावरेषां देव-दैत्यादीनां यानि स्थानानि तेषां व्यत्ययो विपर्यासः ॥४४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **सर्गेति सृष्ट्यादयोऽपि उक्ताः । परावरेषां देव-दैत्यादीनां यानि स्थानानि तेषां व्यत्ययो विनाशः ॥४४॥

—ओ)०(ओ—

**॥ ७.१०.४५ ॥ **

धर्मो भागवतानां च भगवान् येन गम्यते ।

आख्यानेऽस्मिन् समाम्नातम् आध्यात्मिकम् अशेषतः ॥

**श्रीधरः : **आध्यात्मिकम् आत्मानात्म-विवेकादि ॥४५॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

**॥ ७.१०.४६ ॥ **

य एतत् पुण्यम् आख्यानं विष्णोर् वीर्योपबृंहितम् ।

कीर्तयेच् छ्रद्धया श्रुत्वा कर्म-पाशैर् विमुच्यते ॥

**श्रीधरः : **एतच् छ्रवणादि-फलम् आह—य इति द्वाभ्याम् । एतच् छ्रुत्वा यः कीर्तयेत् ॥४६॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

**॥ ७.१०.४७ ॥ **

**एतद् य आदि-पुरुषस्य मृगेन्द्र-लीलां **

दैत्येन्द्र-यूथप-वधं प्रयतः पठेत ।

दैत्यात्मजस्य च सतां प्रवरस्य पुण्यं

श्रुत्वानुभावम् अकुतो-भयम् एति लोकम् ॥

**श्रीधरः : **एतद् एतां मृगेन्द्रस्य लीलाम् । ताम् एवाह—दैत्येन्द्रस्य यूथपानां च वधम्। यः शुचिः सन् पठेत । पुण्यम् अनुभावं प्रभावं मति-निश्चयं वा । लोकं वैकुण्ठम् ॥४७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **एतद् एताम् । मृगेन्द्रस्य सिंहस्य, पक्षे नृसिंह-लीलां, ऋद्धस्य राज-मातङ्गा इतिवत् समास आर्षः । लीलाम् आह—दैत्येन्द्र एव यूथपो हस्ती तस्य । दैत्येन्द्राणां यूथपस्य हिरण्यकशिपोश् च वधम् ॥४७॥

—ओ)०(ओ—

**॥ ७.१०.४८ ॥ **

यूयं नृ-लोके बत भूरि-भागा

लोकं पुनाना मुनयोऽभियन्ति ।

येषां गृहान् आवसतीति साक्षाद्

गूढं परं ब्रह्म मनुष्य-लिङ्गम् ॥

**श्रीधरः- **अहो प्रह्लादस्य भाग्यं येन देवो दृष्टः । वयं तु मन्द-भाग्याः इति विषीदन्तं राजानं प्रत्य् आह—यूयम् इति त्रिभिः । येषां युष्माकं गृहान्मुनयोऽभियन्ति सर्वतः समायान्ति । तत् कस्य हेतोः ? येषु गृहेषु नराकारं गूढं सच् छ्री-कृष्णाख्यं परं ब्रह्म साक्षाद् वसतीति ॥४८॥

**क्रम-सन्दर्भः : **अहो प्रह्लादस्य भाग्यम् इति स-विस्मयं तं राजानं प्रत्य् आह—यूयम् इति त्रिभिः । मनुष्य-लिङ्गम् इति तद्-आकारे तद्-आविर्भावस्यापि न तादृशत्वम् इति व्यञ्जितम् ॥४८॥ [कृष्ण-सन्दर्भ ५९]

विश्वनाथः : अहो प्रह्लादस्य भाग्यम्—येन देवो दृष्टः । वयं तु मन्द-भाग्या इति विषीदन्तं राजानं प्रति यूयं प्रह्लादात्, प्रह्लाद-गुरोर् मत्तोऽप्य् अन्येभ्योऽपि भक्तेभ्यो युष्मत्-पूर्वजेभ्यो यदु-पुरूवरः-प्रभृतिभ्योऽपि वशिष्ट-मरीचि-कश्यपादि-ऋसिभ्योऽपि, ब्रह्म-रुद्राभ्याम् अपि, भूरि-सौभाग्यवन्त इत्य् आह नारदः—यूयम् इति । यूयंनृणां जीवानां लोक-मध्ये भूरि-भागाःयेषां युष्माकं गृहान्लोकं स्व-दर्शनादिना पवित्रीकुर्वन्तोऽपि मुनयोऽभि सर्वतो-भावेन स्वं कृतार्थीकर्तुं गच्छन्ति । यतो गूढं सर्वतोऽपि रहस्यं यन् मनुष्य-लिङ्गं नराकृति परं ब्रह्म । तत् सम्यक् प्रकारेण युष्माभिर् अनाहूतम् अप्य् आसक्ति-पूर्वकं येषां गृहेषु साक्षाद् वसति । न हि प्रह्लादादीनां गृहेषु नराकृति परं ब्रह्म साक्षाद् वसति । न च तद्-दर्शने कृतार्थी-भवितुं मुनयो गच्छन्तीति भावः ॥४३॥

—ओ)०(ओ—

**॥ ७.१०.४९ ॥ **

स वा अयं ब्रह्म महद्-विमृग्य-

कैवल्य-निर्वाण-सुखानुभूतिः ।

प्रियः सुहृद् वः खलु मातुलेय

आत्मार्हणीयो विधि-कृद् गुरुश् च ॥

मध्वः : निर्वाण-सुखम् अशरीर-सुखम् । एतद्-बाणम् अवष्ठभ्य इति श्रुतेः ॥४९॥

**श्रीधरः : **ननु कृष्णोऽस्माकं मातुलेयः कथं ब्रह्मेत्य् उच्यते ? तत्राह—स वा इति । सोऽयं ब्रह्मैव । कथं-भूतः ? महद्भिर् विमृग्यं यत् कैवल्य-निर्वाण-सुखं निरुपाधिः परमानन्दः, तद्-अनुभूति-रूपो वो युष्माकं खलु प्रियः सुहृद् इत्य्-आदि-रूपो भवति । विधि-कृद् आज्ञानुवर्ती ॥४९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : न च परं ब्रह्मैव नराकृतिः कृष्णोऽभूद् इति वाच्यं, किन्तु कृष्ण एव परं ब्रह्म भवतीत्य् आह—सोऽयं प्रसिद्धो नराकृतिः कृष्ण एव ब्रह्म । कीदृशम् ? महद्भिर् विमृग्यं यत् कैवल्य-निर्वाण-सुखं निरुपाधिः परमानन्दस् तस्य अनुभूतिर् अनुभव-रूपम् इत्य् अर्थः । कृष्णस् तु भगवान् स्वयम् इतिवद् अनुवादाविधेय-भावेन व्याख्येयम् अत्र प्रमाणं, ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७]इति गीतोपनिषद् एव एतावद्-अर्थस्य निश्चायिकेति वै-शब्दार्थः । न केवलं स युष्मद्-गृहे वसति-मात्रं किन्तु प्रियः सन्न् इति युष्माकं तेनानन्दनीयत्वं, सुहृद् इति हिते प्रवर्तणियत्वं, मातुलेय इति सम्बन्ध-विशेषेणानुगम्यत्वम्, आत्मेति स्वीय-शरीर-भावेनाभिमन्तव्यत्वम्, अर्हणीय इति कृपया प्रतिपाल्यत्वम्, विधि-कृत् किङ्कर इति सारथ्यादिनोपास्यत्वं, **गुरुर् **इत्य् अनुशासनीयत्वम् इति । न च प्रह्लादादीनां गृहेषु स गुरु-किङ्करादि-भावेन तिष्ठतीति भावः ॥४९॥

—ओ)०(ओ—

**॥ ७.१०.५० ॥ **

न यस्य साक्षाद् भव-पद्मजादिभी

रूपं धिया वस्तुतयोपवर्णितम् ।

मौनेन भक्त्योपशमेन पूजितः

प्रसीदताम् एष स सात्वतां पतिः ॥

**श्रीधरः : **ननु परं ब्रह्म चेत् कथं द्व्य्-अष्ट-सहस्र-स्त्रीषु रतिः ? कथं वाधर्माद्य्-आचरणं तस्य ? इत्य् अत आह—नेति । यस्य रूपं तत्त्वं भवादिभिर् अपि धिया स्व-बुद्ध्या वस्तुतया इदम् इत्थम् इति साक्षान् नोपवर्णितं, स युष्माकं स्वयम् एव प्रसन्नः । अस्माकं तु मौनादि-साधनैस् तत्-प्रसादः प्रार्थनीय एवेत्य् आह—मौनेनेति । स एषसात्वतां पतिर् नः प्रसीदतु । न हि प्रह्रादस्य गृहेषु परं ब्रह्म वसति, न च तद्-दर्शनाय मुनयस् तद् गृहान् अभियन्ति, न च तस्य ब्रह्म मातुलेयादि-रूपेण वर्तते, न च स्वयम् एव प्रसन्नम् अतो यूयम् एव ततोऽप्य् अस्मत्तोऽपि भूरि-भागा इति भावः ॥५०॥

**क्रम-सन्दर्भः : **ननु कश्चिद् अस्यैतद्-रूपम् अप्य् अवस्तुत्वेन मन्यते ? तत्राह—न यस्येति । यस्य साक्षात् प्रत्यक्षम् अपि रूपं परम-विद्वद्भिर् भव-पद्मजादिभिस् तु अवस्तुतया अपरमार्थतया नोपवर्णितं, किन्तु परमार्थतया निर्णीतम् इत्य् अर्थः । त्वं ब्रह्म परमं साक्षात् [भा।पु। ११.१६.१] इत्य् अनेन, यन्-मित्रं परमानन्दं [भा।पु। १०.१४.३२] इत्य्-आदिना, मल्लानाम् अशनिर् नृणां नरवरः [भा।पु। १०.४३.१७] इत्यादौ, विराड् अविदुषां तत्त्वं परं योगिनाम् इत्य् अनेन च ॥५०॥ [कृष्ण-सन्दर्भ ५९]

विश्वनाथः : नन्व् एवं साक्षात् परं ब्रह्म प्रतिष्ठा-भूतस्यास्य ग्राम्याणाम् अस्मादृशानां कैङ्कर्यादौ किं कारणम् इति चेत् ? सत्यं, अस्य महैश्वर्यस्य प्रेम-वश्यतायाश् च तत्त्वं विज्ञातुं कोऽहं वराकः यतः ब्रह्माद्या अपि न जानन्तीत्य् आह—न यस्येति । रूपं तत्त्वं वस्तुतया याथार्थ्येन इदम् इत्थम् इति साक्षान् नोपवर्णितं, धियेति तत्र बुद्धेः प्रवेशाभावाद् एवेति भावः । मौनेनेत्य् अस्मद्-आदयो यत् प्रसादं मौनादिभिः साधनैः प्रार्थयन्ते, स कृष्णो युष्मत्-प्रसादं कैङ्कर्यादिना प्रार्थयत इति युष्मद्-आद्य्-अस्मद्-आद्योर् एतद् एवान्तरम् इति भावः ॥५०॥

—ओ)०(ओ—

**॥ ७.१०.५१ ॥ **

स एष भगवान् राजन् व्यतनोद् विहतं यशः ।

पुरा रुद्रस्य देवस्य मयेनानन्त-मायिना ॥

**मध्वः :**तद्-अधीनं वा सर्वं न वेति संशयं रुद्रस्याहनत् ।

अल्पकेनैव मयेन रुद्रस्य प्रतिकारं कृत्वा ॥
कस्मिन् कर्मणि मयो विपरीतं चकार ।
सापेक्षं न तु दोषाय यत्र सिद्धम् अपेक्षितम् ॥ इति शब्द-निर्णये ॥५१॥

**श्रीधरः : **नन्व् अन्यैर् दुष्करं त्रि-पुर-भेदादिकं श्री-रुद्रः कृतवान् स एवं-भूत ईश्वरोऽप्य् अस्य तत्त्वं न जानातीति कथम् इत्य् अपेक्षायां तस्याप्य् एतत् साहाय्यादेवासौ प्रभावो न केवलस्येति वक्तुम् आख्यानम् उपक्षिपति—स एष इति ॥५१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ननु पद्मजो न जानातु भवन्त्व् ईश्वर एव, सत्यं तस्यापैश्वर्यम् एतद् दत्तम् एवेति वक्तुम् आख्यानम् आरभते—स एष इति ॥५९॥

—ओ)०(ओ—

॥ ७.१०.५२ ॥

राजोवाच—

कस्मिन् कर्मणि देवस्य मयोऽहन् जगद्-ईशितुः ।

यथा चोपचिता कीर्तिः कृष्णेनानेन कथ्यताम् ॥

**श्रीधरः : **राजा युधिष्ठिर उवाच—जगद् ईशितुर् देवस्य कीर्तिं कस्मिन् कर्मणि मयो हतवान् ॥५२॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.१०.५३ ॥

श्री-नारद उवाच—

निर्जिता असुरा देवैर् युध्य् अनेनोपबृंहितैः ।

मायिनां परमाचार्यं मयं शरणम् आययुः ॥

**श्रीधरः : **अनेन श्री-कृष्णेनोपबृंहितैः संवर्धितैः ॥५३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अनेन कृष्णेन ॥५३॥

—ओ)०(ओ—

**॥ ७.१०.५४ ॥ **

स निर्माय पुरस् तिस्रो हैमी-रौप्यायसीर् विभुः ।

दुर्लक्ष्यापाय-संयोगा दुर्वितर्क्य-परिच्छदाः ॥

**श्रीधरः : **हैमी च रौप्य चायसी चेति तिस्रः पुरो निर्माय तेभ्यो ददाव् इति शेषः । दुर्लक्ष्याव् अपाय-संयोगौ गमनागमने यासाम् । दुर्वितर्क्याः परिच्छदा यासु ॥५४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : दुर्लक्ष्म्यौ अपाय-संयोगौ गमनागमने यासां ताः । निर्मायासुरेभ्यो ददाव् इति शेषः ॥५४॥

—ओ)०(ओ—

**॥ ७.१०.५५ ॥ **

ताभिस् तेऽसुर-सेनान्यो लोकांस् त्रीन् सेश्वरान् नृप ।

स्मरन्तो नाशयां चक्रुः पूर्व-वैरम् अलक्षिताः ॥

**श्रीधरः : **सेनान्यः सेनापतयः । पूर्व-वैरं स्मरन्तः ॥५५॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

**॥ ७.१०.५६ ॥ **

ततस् ते सेश्वरा लोका उपासाद्येश्वरं नताः ।

त्राहि नस् तावकान् देव विनष्टांस् त्रिपुरालयैः ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ईश्वरं रुद्रम् ॥५६॥

—ओ)०(ओ—

**॥ ७.१०.५७ ॥ **

अथानुगृह्य भगवान् मा भैष्टेति सुरान् विभुः ।

शरं धनुषि सन्धाय पुरेष्व् अस्त्रं व्यमुञ्चत ॥

**श्रीधरः : **अस्त्रम् अभिमन्त्रितं शरं पुरेषु व्यमुञ्चत ॥५७॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

**॥ ७.१०.५८ ॥ **

ततोऽग्नि-वर्णा इषव उत्पेतुः सूर्य-मण्डलात् ।

यथा मयूख-सन्दोहा नादृश्यन्त पुरो यतः ॥

**श्रीधरः : **ततः शरात् । सूर्य-मण्डलान् मयूख-सन्दोहा रश्मि-समूहा इव । यतो येभ्यः ॥५८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : यथेति सूर्य-मण्डलाद् इत्य् अस्मात् पूर्वं योज्यम् । यतो येभ्य इषुभ्यो हेतुभ्यः ॥५८॥

—ओ)०(ओ—

**॥ ७.१०.५९ ॥ **

तैः स्पृष्टा व्यसवः सर्वे निपेतुः स्म पुरौकसः ।

तान् आनीय महा-योगी मयः कूप-रसेऽक्षिपत् ॥

**श्रीधरः : **कूप-रसे स्वयं निर्मित-कूपामृते ॥५९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : कूप-रसे स्व-निर्मित-कूप-रसामृते ॥५९॥

—ओ)०(ओ—

**॥ ७.१०.६० ॥ **

सिद्धामृत-रस-स्पृष्टा वज्र-सारा महौजसः ।

उत्तस्थुर् मेघ-दलना वैद्युता इव वह्नयः ॥

**श्रीधरः : **वज्र-साराः वज्र-वद् दृढाङ्गाः । महौजसो महा-बलाः । मेघ-दलना मेघ-भेदिनो विद्युद्-रूपा वह्नय इव ॥६०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : मेघ-दलना मेघ-भेदिनो विद्युद्-रूपा वह्नय इव मेघस्था विद्युतो यथा मेघ-कान्ति-तिरस्कारिण इत्य् अर्थः ॥६०॥

—ओ)०(ओ—

**॥ ७.१०.६१ ॥ **

विलोक्य भग्न-सङ्कल्पं विमनस्कं वृष-ध्वजम् ।

तदायं भगवान् विष्णुस् तत्रोपायम् अकल्पयत् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

**॥ ७.१०.६२ ॥ **

वत्सश् चासीत् तदा ब्रह्मा स्वयं विष्णुर् अयं हि गौः ।

प्रविश्य त्रिपुरं काले रस-कूपामृतं पपौ ॥

**श्रीधरः, विश्वनाथः : **काले मध्याह्ने ॥६२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

**॥ ७.१०.६३ ॥ **

तेऽसुरा ह्य् अपि पश्यन्तो न न्यषेधन् विमोहिताः ।

तद् विज्ञाय महा-योगी रस-पालान् इदं जगौ ।

स्मयन् विशोकः शोकार्तान् स्मरन् दैव-गतिं च ताम् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

**॥ ७.१०.६४ ॥ **

देवोऽसुरो नरोऽन्यो वा नेश्वरोऽस्तीह कश्चन ।

आत्मनोऽन्यस्य वा दिष्टं दैवेनापोहितुं द्वयोः ॥

मध्वः : विष्णुम् आदिष्टं व्यपोहितुं देवोऽसुरोऽन्यो वा न समर्थः ॥६४॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : आत्मनो वा अन्यस्य वा द्वयोर् अपि वा दैवेनोपकल्पितं दिष्टम् अपोहितुं दूरीकर्तुम् इह कश्चिद् अपीश्वरः समर्थो नास्ति ॥६४॥

—ओ)०(ओ—

**॥ ७.१०.६५-६६ ॥ **

अथासौ शक्तिभिः स्वाभिः शम्भोः प्राधानिकं व्यधात् ।

धर्म-ज्ञान-विरक्त्य्-ऋद्धि- तपो-विद्या-क्रियादिभिः ॥

रथं सूतं ध्वजं वाहान् धनुर् वर्म-शरादि यत् ।

सन्नद्धो रथम् आस्थाय शरं धनुर् उपाददे ॥

**श्रीधरः : **आत्मनो वा अनुयस्य वा द्वयोर् अपि वा दैवेन दिष्टम् उपकल्पितम् अपोहितुं परिहर्तुम् इह कश्चिद् अपीश्वरः समर्थो नास्ति असौ श्री-कृष्णः । प्रधनं सङ्ग्रामस् तत्-साधनम् ॥६५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : असौ कृष्णः प्रधनं सङ्ग्रामस् तद्-अर्हं रथादिकं स्वाभिः शक्तिभिर् आविष्टं क्रमेण व्यधाद् इति । स्व-शक्तीनाम् अनश्वरत्वाज् जिष्णुत्वाच् च तद्-आविष्टानां रथादीनाम् अपि तादृशत्वम् । एतत् स्वीय-धर्मस्य भक्ति-योगस्यावेशो रथे भक्ति-योगाश्रितानां ज्ञानादीनां रथाश्रितेषु सुतादिषु ज्ञेयः ॥६६॥

—ओ)०(ओ—

**॥ ७.१०.६७ ॥ **

शरं धनुषि सन्धाय मुहूर्तेऽभिजितीश्वरः ॥

ददाह तेन दुर्भेद्या हरोऽथ त्रिपुरो नृप ।

**श्रीधरः, विश्वनाथः : **अभिजिति मध्याह्ने ॥६७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

**॥ ७.१०.६८ ॥ **

दिवि दुन्दुभयो नेदुर् विमान-शत-सङ्कुलाः ।

देवर्षि-पितृ-सिद्धेशा जयेति कुसुमोत्करैः ।

अवाकिरन् जगुर् हृष्टा ननृतुश् चाप्सरो-गणाः ॥

**श्रीधरः : **विमान-शतानि सङ्कुलानि सङ्कीर्णानि येषां ते देवादयः ॥६८॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

**॥ ७.१०.६९ ॥ **

एवं दग्ध्वा पुरस् तिस्रो भगवान् पुर-हा नृप ।

ब्रह्मादिभिः स्तूयमानः स्वं धाम प्रत्यपद्यत ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

**॥ ७.१०.७० ॥ **

एवं विधान्य् अस्य हरेः स्व-मायया

विडम्बमानस्य नृ-लोकम् आत्मनः ।

वीर्याणि गीतान्य् ऋषिभिर् जगद्-गुरोर्

लोकं पुनानान्य् अपरं वदामि किम् ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : स्व-मायया विडम्बमानस्य अत एव मोह-वशात् नृलोकस् तं न भजत इति भावः ॥७०॥

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

सप्तमे दशमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये

पारमहंस्यं संहितायां वैयासिक्यां सप्तम-स्कन्धे

प्रह्लाद-चरितं पुर-विजयश् च

दशमोऽध्यायः ।

॥ ७.१० ॥

(७.११)