॥ ६.६.१ ॥
श्री-शुक उवाच—
ततः प्राचेतसोऽसिक्न्याम् अनुनीतः स्वयम्भुवा ।
षष्टिं सञ्जनयाम् आस दुहितॄः पितृ-वत्सलाः ॥
**श्रीधरः : **
षष्ठे दक्षेण सृष्टायां कन्या-षष्ट्यां प्रकीर्तिताः ।
पृथग् वंशा यतो जातो विश्वरूपो कितेः सुतात् ॥
नारदात् पुत्राणां नाशम् आशङ्कमानो दुहितॄर् जनयाम् आस ॥१॥
**क्रम-सन्दर्भः : **धर्मादयो ऽप्य् एते पूर्व-दक्ष-जामातृभ्योऽन्ये इति ज्ञेयाः ॥१॥
**विश्वनाथः : **
षष्ठे दक्षस्य कन्यानां वंशाः पृथग् उदीरिताः ।
यत्रोदितेः सुतात् त्वष्टुर् विश्वरूपोऽभ्यजायत ॥
पुत्र-शोकेन निर्विण्णः पुनर् ब्रह्म-वचनाद् गार्हस्थ्यं कुर्वन् नारदो मयि वैरं न हास्यतीति मत्वा तस्मात् पुत्राणां नाशम् आशङ्कमानः कन्या एव जनयामासेत्य् आह—तत इति । असिक्न्यां भार्यायाम् ॥१॥
—ओ)०(ओ—
॥ ६.६.२ ॥
दश धर्माय कायादाद् द्वि-षट् त्रि-णव चेन्दवे ।
भूताङ्गिरः-कृशाश्वेभ्यो द्वे द्वे तार्क्ष्याय चापराः ॥
**श्रीधरः : **काय कश्यपाय । द्वि-षट् द्वि-गुणाः षट् द्वादश यासु ताः, त्रयोदशेत्य् अर्थः । इन्दोः सोमाय । त्रि-णव सप्त-विंशतिम् । तार्क्ष्याय नामान्तरं प्राप्ताय कश्यपायैव । अपरा अवशिष्टाश् चतस्रः ॥२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **काय कश्यपाय । द्वि-षट् द्वि-गुणिताः षट् द्वादशेति न्यून-सङ्ख्या व्यवच्छिन्ना तेन त्रयोदशेत्य् अर्थः । इन्दवे सोमाय । त्रि-णव त्रिगुणिता नव सप्त-विंशतितम् । द्वे द्वे इति भूताय द्वे अङ्गिरसे द्वे । अपरा अवशिष्टाश् चतस्रः तार्क्ष्याय तार्क्ष-नाम्ने कश्यपायैव ॥२॥
—ओ)०(ओ—
॥ ६.६.३ ॥
नामधेयान्य् अमूषां त्वं सापत्यानां च मे शृणु ।
यासां प्रसूति-प्रसवैर् लोका आपूरितास् त्रयः ॥
**श्रीधरः : **सापत्यानाम् अपत्य-सहितानाम् । मे मत्तः शृणु । प्रसूति-प्रसवैः पुत्र-पौत्रादिभिः ॥३॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.६.४-५ ॥
भानुर् लम्बा ककुद् यामिर् विश्वा साध्या मरुत्वती ।
वसुर् मुहूर्ता सङ्कल्पा धर्म-पत्न्यः सुता‘ शृणु ॥
भानोस् तु देव-ऋषभ इन्द्रसेनस् ततो नृप ।
विद्योत आसील् लम्बायास् ततश् च स्तनयित्नवः ॥
**श्रीधरः : **ततो देव-ऋषभात् ॥४-५॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.६.६ ॥
ककुदः सङ्कटस् तस्य कीकटस् तनयो यतः ।
भुवो दुर्गाणि यामेयः स्वर्गो नन्दिस् ततोऽभवत् ॥
**श्रीधरः : **यतः कीकटाद् भुवो दुर्गाणि दुर्गाभिमानिनो देवाः । यामेयो याम्याः पुत्रः स्वर्गस् ततः स्वर्गान् नन्दिः पुत्रोऽभवत् ॥६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **यतः कीकटाद् भुवो दुर्गाणि दुर्गाभिमानिनो देवाः । यामेयो याम्याः पुत्रः स्वर्गः ॥६॥
—ओ)०(ओ—
॥ ६.६.७ ॥
विश्वे-देवास् तु विश्वाया अप्रजांस् तान् प्रचक्षते ।
साध्यो-गणश् च साध्याया अर्थसिद्धिस् तु तत्-सुतः ॥
**श्रीधरः, विश्वनाथः : **तत् सुतः साध्यानां सुतः ॥७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.६.८-९ ॥
मरुत्वांश् च जयन्तश् च मरुत्वत्या बभूवतुः ।
जयन्तो वासुदेवांश उपेन्द्र इति यं विदुः ॥
मौहूर्तिका देव-गणा मुहूर्तायाश् च जज्ञिरे ।
ये वै फलं प्रयच्छन्ति भूतानां स्व-स्व-कालजम् ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **यं विदुर् इत्य् अदित्याः पुत्र उपेन्द्र इव जयन्तोऽप्य् उपेन्द्र-संज्ञ इत्य् अर्थः॥८॥
—ओ)०(ओ—
॥ ६.६.१० ॥
सङ्कल्पायास् तु सङ्कल्पः कामः सङ्कल्पजः स्मृतः ।
वसवोऽष्टौ वसोः पुत्रास् तेषां नामानि मे शृणु ॥
**श्रीधरः : **वसोर् वंशस्य भूयस्त्वाद् अन्ते निर्देशः । मे मत्तः ॥१०॥
**क्रम-सन्दर्भः : **वसोर् वंशस्य भूयस्त्वाद् अन्ते निर्देशः मे मत्तः ॥१०॥
विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.६.११ ॥
द्रोणः प्राणो ध्रुवोऽर्कोऽग्निर् दोषो वास्तुर् विभावसुः ।
द्रोणस्याभिमतेः पत्न्या हर्ष-शोक-भयादयः ॥
**श्रीधरः : **अभिमतिर् नाम पत्नी तस्या हर्षादयः पुत्राः ॥११॥
**क्रम-सन्दर्भः : **अभिमतिर् नाम पत्नी तस्या हर्षादयः ॥११॥
विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.६.१२ ॥
प्राणस्योर्जस्वती भार्या सह आयुः पुरोजवः ।
ध्रुवस्य भार्या धरणिर् असूत विविधाः पुरः ॥
**श्रीधरः : **सहश् च आयुश् च पुरोजवश् च पुत्राः । पुरः पुराणि ॥१२॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.६.१३ ॥
अर्कस्य वासना भार्या पुत्रास् तर्षादयः स्मृताः ।
अग्नेर् भार्या वसोर् धारा पुत्रा द्रविणकादयः ॥
न व्याख्यातं कतमेन ।
—ओ)०(ओ—
॥ ६.६.१४ ॥
स्कन्दश् च कृत्तिका-पुत्रो ये विशाखादयस् ततः ।
दोषस्य शर्वरी-पुत्रः शिशुमारो हरेः कला ॥
**श्रीधरः : **स्कन्दश् च कृत्तिका-सुतोऽग्नेः पुत्रः । षाण्मातुर इत्य् अग्नि-भूर् इति च प्रसिद्धेः । ततः स्कन्दात् ॥१४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **कृत्तिका चाग्नेर् भार्या ॥१४॥
—ओ)०(ओ—
॥ ६.६.१५ ॥
वास्तोर् आङ्गिरसी-पुत्रो विश्वकर्माकृती-पतिः ।
ततो मनुश् चाक्षुषोऽभूद् विश्वे साध्या मनोः सुताः ॥
**श्रीधरः : **आकृती-पतिः शिल्पाचार्यः । ततो विश्वकर्मणश् चाक्षुषो मनुर् आसीत् ॥१५॥
**क्रम-सन्दर्भः : **ततो मनुर् इत्य् अर्धकम् । अयं ध्रुव-वंशेऽपि पूर्वं जातोऽपि दक्ष-वशिष्ठादिवत् पुनर् अत्र जात इति गम्यते ॥१५॥
**विश्वनाथः : **आक्र्ट्याः पतिः । ततो मनुश् चाक्षुष इति ध्रुव-वंशजोऽप्य् असौ दक्ष-वशिष्ठादिवद् अत्रापि जात इति गम्यते ॥१५॥
—ओ)०(ओ—
॥ ६.६.१६ ॥
विभावसोर् असूतोषा व्युष्टं रोचिषम् आतपम् ।
पञ्चयामोऽथ भूतानि येन जाग्रति कर्मसु ॥
**श्रीधरः : **विभावसोर् उषा नाम भार्या । अथ आतपात् पञ्चयामो दिवसो जातः । अत एव रात्रिस् त्रियामा प्रदोष-प्रत्यूषयोर् दिवसस्यावयवत्वात् ॥१६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अथ आतपात् पञ्च-यामः प्रदोष-प्रत्यूषयोर् दिवसावयवत्वात् पञ्च-यामो दिवसः । अत एव रात्रिस् त्रि-यामा ॥१६॥
—ओ)०(ओ—
॥ ६.६.१७ ॥
सरूपासूत भूतस्य भार्या रुद्रांश् च कोटिशः ।
रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपिः ॥
**श्रीधरः : **भूतस्य द्वे भार्ये तयोर् वंशम् आह—सरूपेति ॥१७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **भूतस्य द्वे भार्ये । तयोर् मध्ये सरूपा । रैवतादय एकादश रुद्राः ॥१७॥
—ओ)०(ओ—
॥ ६.६.१८ ॥
अजैकपाद् अहिर्ब्रध्नो बहुरूपो महान् इति ।
रुद्रस्य पार्षदाश् चान्ये घोराः प्रेत-विनायकाः ॥
**श्रीधरः : **महान् इत्य् एवम् एकादश-रूपस्य रुद्रस्य । पार्षदाः प्रेतादयः । अन्येऽन्यस्यां जाताः ॥१८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **महान् इति विशेषणम्, अन्ये रुद्रस्य पार्षदा अन्यस्यां भार्यायाम् ॥१८॥
—ओ)०(ओ—
॥ ६.६.१९ ॥
प्रजापतेर् अङ्गिरसः स्वधा पत्नी पितॄन् अथ ।
अथर्वाङ्गिरसं वेदं पुत्रत्वे चाकरोत् सती ॥
**श्रीधरः : **अङ्गिरसः स्वधा सती चेति द्वे भार्ये तयोर् वंशम् आह—प्रजा-पतेर् इति । स्वधा नाम पत्नी पितॄन् पुत्रत्वेऽकरोत् । अथ सती चाथर्वाङ्गिरसं नाम वेदम् ॥१९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अङ्गिरसः स्वधा सती चेति द्वे भार्ये । तयोर् मध्ये स्वधा ॥१९॥
—ओ)०(ओ—
॥ ६.६.२० ॥
कृशाश्वोऽर्चिषि भार्यायां धूमकेतुम् अजीजनत् ।
धिषणायां वेदशिरो देवलं वयुनं मनुम् ॥
**श्रीधरः : **कृशाश्वस्यार्चिर् धिषणेति द्वे भार्ये तयोर् वंशम् आह—कृशाश्व इति ॥२०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **कृशाश्वस्यार्चिर् धिषणेति द्वे भार्ये तयोर् मध्ये अर्चिषि ॥२०॥
—ओ)०(ओ—
॥ ६.६.२१ ॥
तार्क्ष्यस्य विनता कद्रूः पतङ्गी यामिनीति च ।
पतङ्ग्य् असूत पतगान् यामिनी शलभान् अथ ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तार्क्षस्य तार्क्ष-नाम्नः कश्यपस्य ॥२१॥
—ओ)०(ओ—
॥ ६.६.२२ ॥
सुपर्णासूत गरुडं साक्षाद् यज्ञेश-वाहनम् ।
सूर्य-सूतम् अनूरुं च कद्रूर् नागान् अनेकशः ॥
**श्रीधरः, विश्वनाथः : **सुपर्णा विनता । अनूरुम् अरुणम् ॥२२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.६.२३ ॥
कृत्तिकादीनि नक्षत्राण्- ईन्दोः पत्न्यस् तु भारत ।
दक्ष-शापात् सोऽनपत्यस् तासु यक्ष्म-ग्रहार्दितः ॥
**श्रीधरः : **रोहिण्याम् एव प्रेमातिशयेनान्यासाम् उपेक्षणात् कुपितस्य दक्षस्य शापाद् यक्ष्म-ग्रहार्दितः क्षय-रोग-पीडितः सन् तास्व् अनपत्योऽभूत् ॥२३॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.६.२४ ॥
पुनः प्रसाद्य तं सोमः कला लेभे क्षये दिताः ।
शृणु नामानि लोकानां मातॄणां शङ्कराणि च ॥
**श्रीधरः : **तं दक्षं प्रसाद्य केवलं कला एव लेभे न त्व् अपत्यानि । कथं-भूताः ? क्षये कृष्ण-पक्षे दिताः स्वण्डिताः सतीः । पाठान्तरे क्षये सति पुनर् एधितास् तेनैव वर्धिताः सतीः ॥२४॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.६.२५ ॥
अथ कश्यप-पत्नीनां यत्-प्रसूतम् इदं जगत् ।
अदितिर् दितिर् दनुः काष्ठा अरिष्टा सुरसा इला ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ६.६.२६ ॥
मुनिः क्रोधवशा ताम्रा सुरभिः सरमा तिमिः ।
तिमेर् यादो-गणा आसन् श्वापदाः सरमा-सुताः ॥
**श्रीधरः : **अल्पत्वेन सुगमत्वाद् यथा-यथं व्युत्क्रमेण तासां वंशान् आह—तिमेर् इत्य्-आदिना ॥२६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **कला एव लेभे न त्व् अपत्यानि कीदृशीः क्षये कृष्ण-पक्षे दिताः खण्डिताः सतीः । क्षयैधिता इति पाठे क्षये सति पुनर् एधिताः तेनैव वर्धिताः सतीः । सूचीकटाह-क्रमेण तासां वंशान् आह—तिमेर् इत्य्-आदिना ॥२६॥
—ओ)०(ओ—
॥ ६.६.२७ ॥
सुरभेर् महिषा गावो ये चान्ये द्विशफा नृप ।
ताम्रायाः श्येन-गृध्राद्या मुनेर् अप्सरसां गणाः ॥
_न कतमेनापि व्याख्यातम्। _
—ओ)०(ओ—
॥ ६.६.२८ ॥
दन्दशूकादयः सर्पा राजन् क्रोधवशात्मजाः ।
इलाया भूरुहाः सर्वे यातुधानाश् च सौरसाः ॥
**श्रीधरः : **सौरसाः सुरसायाः पुत्राः ॥२८॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.६.२९ ॥
अरिष्टायास् तु गन्धर्वाः काष्ठाया द्विशफेतराः ।
सुता दनोर् एक-षष्टिस् तेषां प्राधानिका‘ शृणु ॥
**श्रीधरः : **प्राधानिकान् मुख्यान् अष्टादश शृणु ॥२९॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.६.३०-३२ ॥
द्विमूर्धा शम्बरोऽरिष्टो हयग्रीवो विभावसुः ।
अयोमुखः शङ्कुशिराः स्वर्भानुः कपिलोऽरुणः ॥
पुलोमा वृषपर्वा च एकचक्रोऽनुतापनः ।
धूम्रकेशो विरूपाक्षो विप्रचित्तिश् च दुर्जयः ॥
स्वर्भानोः सुप्रभां कन्याम् उवाह नमुचिः किल ।
वृषपर्वणस् तु शर्मिष्ठां ययातिर् नाहुषो बली ॥
_न कतमेनापि व्याख्यातम्। _
—ओ)०(ओ—
॥ ६.६.३३ ॥
वैश्वानर-सुता याश् च चतस्रश् चारु-दर्शनाः ।
उपदानवी हयशिरा पुलोमा कालका तथा ॥
**श्रीधरः, विश्वनाथः : **वैश्वानरो दनोः पुत्रस् तस्य सुताः ॥३३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.६.३४ ॥
उपदानवीं हिरण्याक्षः क्रतुर् हयशिरां नृप ।
पुलोमां कालकां च द्वे वैश्वानर-सुते तु कः ॥
**श्रीधरः : **कः प्रजा-पतिः कश्यप उपयेम इत्य् अन्वयः ॥३४॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.६.३५ ॥
उपयेमेऽथ भगवान् कश्यपो ब्रह्म-चोदितः ।
पौलोमाः कालकेयाश् च दानवा युद्ध-शालिनः ॥
**श्रीधरः : **दानवी-परिणयने हेतुः, ब्रह्मणा चोदित इति ॥३५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **दानवी-परिणये हेतुर् ब्रह्मणा चोदित इति । तयोः षष्ठि-सहस्राणि निवात-कवचा जाताः । तांश् च स्वर्गं गतः सन् तव पितामहोऽर्जुनो जघान ॥३५॥
—ओ)०(ओ—
॥ ६.६.३६ ॥
तयोः षष्टि-सहस्राणि यज्ञ-घ्नांस् ते पितुः पिता ।
जघान स्वर्-गतो राजन्न् एक इन्द्र-प्रियङ्करः ॥
**श्रीधरः : **तयोः षष्टि-सहस्राणि निवात-कवचाः पुत्रा जातास् तांश् च स्वर्गतः संस् ते पिता-महोऽर्जुनो जघान ॥३६॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.६.३७-३९ ॥
विप्रचित्तिः सिंहिकायां शतं चैकम् अजीजनत् ।
राहु-ज्येष्ठं केतु-शतं ग्रहत्वं य उपागताः ॥
अथातः श्रूयतां वंशो योऽदितेर् अनुपूर्वशः ।
यत्र नारायणो देवः स्वांशेनावातरद् विभुः ॥
विवस्वान् अर्यमा पूषा त्वष्टाथ सविता भगः ।
धाता विधाता वरुणो मित्रः शत्रु उरुक्रमः ॥
_न कतमेनापि व्याख्यातम्। _
—ओ)०(ओ—
॥ ६.६.४० ॥
विवस्वतः श्राद्धदेवं संज्ञासूयत वै मनुम् ।
मिथुनं च महा-भागा यमं देवं यमीं तथा ।
सैव भूत्वाथ वडवा नासत्यौ सुषुवे भुवि ॥
**श्रीधरः : **असूयताजनयत् । भुवि वर्तमाना ॥४०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **नासत्यावश्विनीकुमारौ ॥४०॥
—ओ)०(ओ—
॥ ६.६.४१ ॥
छाया शनैश्चरं लेभे सावर्णिं च मनुं ततः ।
कन्यां च तपतीं या वै वव्रे संवरणं पतिम् ॥
**श्रीधरः : **ततो विवस्वतः ॥४१॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.६.४२ ॥
अर्यम्णो मातृका पत्नी तयोश् चर्षणयः सुताः ।
यत्र वै मानुषी जातिर् ब्रह्मणा चोपकल्पिता ॥
**श्रीधरः : **चर्षणयः कृताकृत-ज्ञानवन्तः । पश्यति कर्मत्वेन निघण्टाव् उक्तेः । यत्र येषु आत्मानुसन्धान् अविशेषेण मानुषी जातिश् चोपकल्पिता । तथा च श्रुतिः—पुरुषत्वे चाविस्तराम् आत्मा इति ॥४२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तयोर् अर्यम-मातृकयोः चर्षणयः कृताकृत-ज्ञानवन्तः । यत्र येषु आत्मानुसन्धान-विशेषवत्सु मानुषी-जातिश् चोपकल्पिता । तथा च श्रुतिः—पुरुषत्वे चाविस्तराम् आत्मा इति ॥४२॥
—ओ)०(ओ—
॥ ६.६.४३ ॥
पूषानपत्यः पिष्टादो भग्न-दन्तोऽभवत् पुरा ।
योऽसौ दक्षाय कुपितं जहास विवृत-द्विजः ॥
**श्रीधरः : **कुपितं हरम् इति शेषः । विवृत-द्विजः प्रकटित-दन्तः सन् ॥४३॥
**क्रम-सन्दर्भः : **पुरा पूर्व-जन्मनि ॥४३॥
**विश्वनाथः : **कुपितं रुद्रम् इति शेषः । विवृत-द्विजः प्रकटित-दन्तः ॥४३॥
—ओ)०(ओ—
॥ ६.६.४४ ॥
त्वष्टुर् दैत्यात्मजा भार्या रचना नाम कन्यका ।
सन्निवेशस् तयोर् जज्ञे विश्वरूपश् च वीर्यवान् ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **दैत्यात्मजा रचना नाम कन्या त्वष्टुर् भार्या । तयोस् ताभ्याम् ॥४४॥
—ओ)०(ओ—
॥ ६.६.४५ ॥
तं वव्रिरे सुर-गणा स्वस्रीयं द्विषताम् अपि ।
विमतेन परित्यक्ता गुरुणाङ्गिरसेन यत् ॥
**श्रीधरः : **यद् यदा विमतेनावज्ञातेन बृहस्पतिन परित्यक्तास् तदा द्विषतां शत्रूणां भागिनेयम् अपि विश्वरूपं पौरोहित्ये वृतवन्तः ॥४५॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
षष्ठ-स्कन्धस्य षष्ठोऽयं सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां षष्ठ-स्कन्धे
दक्ष-कन्या-वंशः नाम
षष्ठोऽध्यायः ।
॥ ६.६ ॥
(६.७)