English वेर्सिओन् १.०२, सेप्त्। २५, २०१६। वेर्सिओन् २.०१, २०२० ॐ श्री-श्री-राधा-कृष्णाभ्यां नमः श्रीमद्-भागवत-महा-पुराणम् । (१) अथ भागवत-प्रथम-स्कन्ध-प्रारम्भः ॥ ॐ नमो भगवते वासुदेवाय । (१.१)