०४४

॥सूत उवाच ॥

विश्वास-प्रस्तुतिः

निसर्ग एष विख्यातो भद्राश्वानां यथार्थवत् ।
श्रृणुध्वं केतुमालानां विस्तरेण प्रकीर्त्तनम् ॥ ४४.१ ॥

मूलम्

निसर्ग एष विख्यातो भद्राश्वानां यथार्थवत् ।
श्रृणुध्वं केतुमालानां विस्तरेण प्रकीर्त्तनम् ॥ ४४.१ ॥

विश्वास-प्रस्तुतिः

निषधस्याचलेन्द्रस्य पश्चिमस्य महात्मनः।
पश्चिमेन हि यत्तत्र दिक्षु सर्वासु कीर्तितम् ॥ ४४.२ ॥

मूलम्

निषधस्याचलेन्द्रस्य पश्चिमस्य महात्मनः।
पश्चिमेन हि यत्तत्र दिक्षु सर्वासु कीर्तितम् ॥ ४४.२ ॥

विश्वास-प्रस्तुतिः

कुलाचलानां सप्तानां नदीनाञ्च विशेषतः।
तथा जनपदानाञ्च विस्तरं श्रोतुमर्हथ ॥ ४४.३ ॥

मूलम्

कुलाचलानां सप्तानां नदीनाञ्च विशेषतः।
तथा जनपदानाञ्च विस्तरं श्रोतुमर्हथ ॥ ४४.३ ॥

विश्वास-प्रस्तुतिः

विशालः कम्बलः कृष्णो जयन्तो हरिपर्वतः।
अशोको वर्द्धमानश्च सप्तैते कुलपर्वताः ॥ ४४.४ ॥

मूलम्

विशालः कम्बलः कृष्णो जयन्तो हरिपर्वतः।
अशोको वर्द्धमानश्च सप्तैते कुलपर्वताः ॥ ४४.४ ॥

विश्वास-प्रस्तुतिः

तेषां प्रसूतिरन्येऽपि पर्वता बहुविस्तराः।
कोटिकोटिशता ज्ञेयाः शतशोऽथ सहस्रशः ॥ ४४.५ ॥

मूलम्

तेषां प्रसूतिरन्येऽपि पर्वता बहुविस्तराः।
कोटिकोटिशता ज्ञेयाः शतशोऽथ सहस्रशः ॥ ४४.५ ॥

विश्वास-प्रस्तुतिः

तैर्विमिश्रा जनपदा नानाजातिसमाकुलाः।
नानाप्रकारविज्ञेयास्त्वनेकनृपपालिताः ॥ ४४.६ ॥

मूलम्

तैर्विमिश्रा जनपदा नानाजातिसमाकुलाः।
नानाप्रकारविज्ञेयास्त्वनेकनृपपालिताः ॥ ४४.६ ॥

विश्वास-प्रस्तुतिः

ते नामधेयैर्विक्रान्ता विविधाः प्रथिताः भुवि।
अध्यासिता जनपदैः कीर्त्तनैश्च विभूषिताः ॥ ४४.७ ॥

मूलम्

ते नामधेयैर्विक्रान्ता विविधाः प्रथिताः भुवि।
अध्यासिता जनपदैः कीर्त्तनैश्च विभूषिताः ॥ ४४.७ ॥

विश्वास-प्रस्तुतिः

तेषां सनामधेयानि राष्ट्राणि विविधानि च।
गिर्यन्तरनिविष्टानि समेषु विषमेषु च ॥ ४४.८ ॥

मूलम्

तेषां सनामधेयानि राष्ट्राणि विविधानि च।
गिर्यन्तरनिविष्टानि समेषु विषमेषु च ॥ ४४.८ ॥

विश्वास-प्रस्तुतिः

यथैह कथिताः पौरा गोमनुष्यकपोतकाः।
तत्सुखा भ्रमरा यूथा माहेयाचलकूटकाः ॥ ४४.९ ॥

मूलम्

यथैह कथिताः पौरा गोमनुष्यकपोतकाः।
तत्सुखा भ्रमरा यूथा माहेयाचलकूटकाः ॥ ४४.९ ॥

सुमौलाः स्तावकाः क्रौञ्चाः कृष्णाङ्गमणिपुञ्जकाः.
कूटकम्बलमौषीयाः समुद्रान्तरकास्तथा ॥ ४४.१० ॥

विश्वास-प्रस्तुतिः

करम्भवाः कुचाः श्वेताः सुवर्णकटकाः शुभाः।
श्वेताङ्गाः कृष्णपादाश्च विहगा कपिलकर्णिकाः ॥ ४४.११ ॥

मूलम्

करम्भवाः कुचाः श्वेताः सुवर्णकटकाः शुभाः।
श्वेताङ्गाः कृष्णपादाश्च विहगा कपिलकर्णिकाः ॥ ४४.११ ॥

विश्वास-प्रस्तुतिः

अत्याकरालगोज्वाला हीनानावनपातकाः।
महिषाः कुमुदाभाश्च करवाटाः सहोत्कचाः ॥ ४४.१२ ॥

मूलम्

अत्याकरालगोज्वाला हीनानावनपातकाः।
महिषाः कुमुदाभाश्च करवाटाः सहोत्कचाः ॥ ४४.१२ ॥

विश्वास-प्रस्तुतिः

शु(नका) कनासा महानासा वनासगजभूमिकाः।
करञ्जमञ्जमा वाहाः किष्किण्डीपाण्डुभूमिकीः ॥ ४४.१३ ॥

मूलम्

शु(नका) कनासा महानासा वनासगजभूमिकाः।
करञ्जमञ्जमा वाहाः किष्किण्डीपाण्डुभूमिकीः ॥ ४४.१३ ॥

विश्वास-प्रस्तुतिः

कुबेरा धूमजा जङ्गा वङ्गा राजीवकोकिलाः।
वाचाङ्गाश्च महाङ्गाश्च मधौरेयाः सुरेचकाः ॥ ४४.१४ ॥

मूलम्

कुबेरा धूमजा जङ्गा वङ्गा राजीवकोकिलाः।
वाचाङ्गाश्च महाङ्गाश्च मधौरेयाः सुरेचकाः ॥ ४४.१४ ॥

विश्वास-प्रस्तुतिः

पित्तलाः काचलाश्चैव श्रवणा मत्तकासिकाः।
गोदावा बकुला वाङ्गा वङ्गका मोदकाः कलाः ॥ ४४.१५ ॥

मूलम्

पित्तलाः काचलाश्चैव श्रवणा मत्तकासिकाः।
गोदावा बकुला वाङ्गा वङ्गका मोदकाः कलाः ॥ ४४.१५ ॥

विश्वास-प्रस्तुतिः

ते पिबन्ति महाभागाः प्रथमान्तु महानदीम्।
सुवप्रां पुण्यसलिलां महानागनिषेविताम् ॥ ४४.१६ ॥

मूलम्

ते पिबन्ति महाभागाः प्रथमान्तु महानदीम्।
सुवप्रां पुण्यसलिलां महानागनिषेविताम् ॥ ४४.१६ ॥

विश्वास-प्रस्तुतिः

कम्बलां तामसीं श्यामां सुमेधां बकुलां नदीम्।
विकीर्णां शिखिमालाञ्च तथा दर्भावतीमपि ॥ ४४.१७ ॥

मूलम्

कम्बलां तामसीं श्यामां सुमेधां बकुलां नदीम्।
विकीर्णां शिखिमालाञ्च तथा दर्भावतीमपि ॥ ४४.१७ ॥

विश्वास-प्रस्तुतिः

भद्रानदीं शुकनदीं पलाशाञ्च महानदीम्।
भीमां प्रभञ्जनां काञ्चीं पुण्याञ्चैव कुशावतीम् ॥ ४३.१८ ॥

मूलम्

भद्रानदीं शुकनदीं पलाशाञ्च महानदीम्।
भीमां प्रभञ्जनां काञ्चीं पुण्याञ्चैव कुशावतीम् ॥ ४३.१८ ॥

विश्वास-प्रस्तुतिः

दक्षां शाकवतीञ्चैव पुण्यो दाञ्च महानदीम्।
चन्द्रावतीं सुमूलाञ्च ऋषभाञ्चापगोत्तमाम् ॥ ४४.१९ ॥

मूलम्

दक्षां शाकवतीञ्चैव पुण्यो दाञ्च महानदीम्।
चन्द्रावतीं सुमूलाञ्च ऋषभाञ्चापगोत्तमाम् ॥ ४४.१९ ॥

विश्वास-प्रस्तुतिः

नदीं समुद्रमालाञ्च तथा चम्पावतीमपि।
एकाक्षां पुष्कलां वाहां सुवर्णां नन्दि नीमपि ॥ ४४.२० ॥

मूलम्

नदीं समुद्रमालाञ्च तथा चम्पावतीमपि।
एकाक्षां पुष्कलां वाहां सुवर्णां नन्दि नीमपि ॥ ४४.२० ॥

विश्वास-प्रस्तुतिः

कालिन्दीञ्चैव पुण्योदां भारतीञ्च महानदीम् ।
सीतोदाम्पातिकां ब्राह्मीं विशालाञ्च महानदीम् ॥ ४४.२१ ॥

मूलम्

कालिन्दीञ्चैव पुण्योदां भारतीञ्च महानदीम् ।
सीतोदाम्पातिकां ब्राह्मीं विशालाञ्च महानदीम् ॥ ४४.२१ ॥

विश्वास-प्रस्तुतिः

पीवरीं कुम्भकारीञ्च रुषा ञ्चैवापगोत्तमाम्।
महिषीं मानुषीं दण्डां तथा नदनदीं शुभाम् ॥ ४४.२२ ॥

मूलम्

पीवरीं कुम्भकारीञ्च रुषा ञ्चैवापगोत्तमाम्।
महिषीं मानुषीं दण्डां तथा नदनदीं शुभाम् ॥ ४४.२२ ॥

विश्वास-प्रस्तुतिः

एताञ्चान्याञ्च पीयन्ते बह्वयो हि सरितोत्तमाः ।
देवर्षिसिद्धचरिताः पुण्योदाः पापहाः शुभाः ॥ ४४.२३ ॥

मूलम्

एताञ्चान्याञ्च पीयन्ते बह्वयो हि सरितोत्तमाः ।
देवर्षिसिद्धचरिताः पुण्योदाः पापहाः शुभाः ॥ ४४.२३ ॥

विश्वास-प्रस्तुतिः

नानाजनपदास्फीतं महापगाविभूषितम्।
नानारत्नौघसम्पूर्णं नित्यं प्रमुदितं शिवम् ॥ ४४.२४ ॥

मूलम्

नानाजनपदास्फीतं महापगाविभूषितम्।
नानारत्नौघसम्पूर्णं नित्यं प्रमुदितं शिवम् ॥ ४४.२४ ॥

विश्वास-प्रस्तुतिः

उदीर्णं धनधान्यार्थैर्नरवासैः समन्ततः।
सन्निविष्टं महाद्वीपं पश्चिमं सुकृतात्मनाम् ।
निसर्गः केतुमालानामेष वः परिकीर्त्तितः ॥ ४४.२५ ॥

मूलम्

उदीर्णं धनधान्यार्थैर्नरवासैः समन्ततः।
सन्निविष्टं महाद्वीपं पश्चिमं सुकृतात्मनाम् ।
निसर्गः केतुमालानामेष वः परिकीर्त्तितः ॥ ४४.२५ ॥

इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम चतुश्वत्वारिंशोऽध्यायः ॥ ४४ ॥