सनत्कुमार उवाच
अथ ते स्कन्दमादाय सुरा ब्रह्मपुरस्सराः ।
समन्तपञ्चकं पुण्यमाजग्मुरमितौजसः ॥१ ॥
तस्मिँस्तीरे सरस्वत्याः प्रागुदक्प्रवणे समे ।
विस्तीर्णे श्वभ्रपाषाण[^१] कण्टकोषरवर्जिते ॥ २॥
स्कन्दस्य[^२] परितः सर्वे तदा संहृष्टचेतसः ।
निषेदुस्ते सुरश्रेष्ठा[^३] ज्वलितानलवर्चसः ॥ ३ ॥
तत् पुण्यममरैः पृक्तं स्थानं पुण्यतरम्[^४] पुनः ।
अभूद् गाङ्गैरिवाम्भोभिः समेतम्[^५] यामुनं पयः ॥४॥
आजगामाथ तं देशं क्षितिर्मूर्त्तिमती तदा ।
स्कन्दाभिषेके सञ्जाते हर्षसम्फुल्ललोचना ॥५ ॥
अथासौ क्षिप्रमभवद् देशः कनकबालुकः ।
विचित्रः परितश्चित्रैः स्फुरद्रत्नगभस्तिभिः ॥६ ।
स्कन्दस्य (?) । ४८२११ - ख. पु. ।
स्वर्णपाषाण - ख. । २ स्कन्दञ्च (?) । ३ विषेदुरमरश्रेष्ठा - ख. । ४ पुण्यतमं - क. । ५ सम्पृक्तं (?) ।
अध्यासत महात्मानो यं देशमपमत्सराः ।
निरस्तदुरितः सोभूत्तत्र[^७] तेषां विभूतिभिः ॥७॥
अथ सिंहासनं दिव्यं शातकुम्भं सुसंस्कृतम् ।
गृहीत्वा गिरिभिः सार्धमाजगाम हिमलयः[^१०] ॥८॥
रत्नैरोषधिभिर्गन्धैः पूर्णान् पुण्यैश्च वारिभिः ।
आदाय कलाशान् हैमान् फुल्लाम्बुरुहमालिनः ॥९॥
उदन्वन्तः सुसम्भ्रान्ताः प्रचलन्मणिकुण्डलाः ।
आजग्मुस्त्वरितास्तत्र हारविभ्राजितोरसः ॥8.164.१०॥
गङ्गा रत्नमयाँश्चारून् कलशान्[^११] स्फुरितत्विषः ।
हैमाम्बुजकृतोत्तंसान् पूर्णान् परमवारिणा ॥११ ॥
गृहीत्वा सह सर्वाभिस्सरिद्भिस्सरिताम्बरा ।
आजगाम तदा हर्षात् प्रस्खलन्ती समेष्वपि ॥१२॥
अभिषेचनिकान् कुम्भान् ग्राहयित्वा सुसंस्कृतान् ।
नानारत्नप्रभोद्योतप्रतिरक्तार्कदीधितीन् ॥१३ ॥
देवीभिः सह बह्वीभिराजगाम दिवौकसाम् ।
आक्रामन्तीव तेजांसि तेजसा स्वेन पार्वती ॥१४॥
अद्भिः परमपुण्याभिः पूर्णान् रत्नांशुमालिनः ।
कलशान् स्फाटिकान् शुभ्रान्[^१२] ग्राहयित्वा सुसंस्कृतान् ॥१५॥
मुकुटं च महच्छ्रलाघ्यं दीप्तिमच्चारुविग्रहम् ।
नानारत्नविवित्रांशुसमूहस्फुरितोदरम् ॥१६॥
हारञ्च निर्मलं[^१३] शुद्धं शशाङ्ककिरणत्विषम् ।
कान्तं मुक्तावितानञ्च[^१४] चेतोहारि सुनिर्मलम्[^१५] ॥१७॥
अभ्यागमत्तदा तत्र प्रहृष्टो यादसां पतिः ।
दानवाधिपमातङ्गविषाणोल्लिखिताङ्गदः ॥१८॥
अध्यासन्त - क. ख. । ७ शश्वत्तत्र - ख., सश्च - क ॥ ८ विभूतयः - क. ख । ९ शातकुम्भसुसंस्कृतम् - क. । १० हिमाचलः - ख. । ११.. श्चारुकलशान् - ख. । १२ स्फाटिकमयान् - क. ख । १३ निस्ततं - क, कान्तमुक्तावितानञ्च - ख. । १४ चेतसां हारनिर्मलम् - क. ख, हारि.? (?) । १५ निर्मलम् - क ख. ।
रत्नाङ्गदानि चारूणि द्युतिमन्ति धनेश्वरः ।
समादायाभ्यगात् सारं सर्वासामिव सम्पदाम् ॥१९॥
निशाकरांशुगौराणि[^१६] दीर्घाणि रुचिमन्ति च ।
आदाय रत्नदण्डानि चामराणि नहाद्युतिः[^१७] ॥ 8.164.२० ॥
वैवस्वतोपि सं[^१८]पूर्णशरच्चन्द्रांशुनिर्मलम् ।
प्रोद्वहन् वक्षसा हारमाजगाम तदन्तिकम् ॥२१ ॥
आतपत्रापदेशेन ददौ तस्मै महात्मने ।
फलं सुराधिपत्यस्य समग्रमिव वासवः ॥२२॥
भूषयन्तस्तरूँस्तत्र खपुष्पानेकरोद्गमैः ।
ऋतवस्तं तदा देशमाजग्मुस्तुष्टचेतसः ॥२३ ॥
अरुन्धती शची स्वाहा सिनीवाली गिरीन्द्रजा ।
अदितिर्देवमाता च निशा सानुमतिः[^१९] कुहूः ॥२४॥
ह्रीः श्रीः पुष्टिर्दिशो[^२०] द्यौश्च सुताः सर्वाः प्रजापतेः ।
राका च धिषणा चैव सुरभिर्देवयोषितः ॥२५॥
ओषध्यो मूत्तिमत्यश्च कौशिको वनदेवता ।
अहः काष्ठा मुहूर्ताश्च मासाः संवत्सरः कलाः ॥ २६॥
ऐरावणः सुप्रतीको वामनः कुमुदोञ्जनः ।
पुष्पदन्तो महापद्मः[^२१] सार्वभौमश्च दिग्गजाः ।
आभिषेचनिकं सर्वमुपनिन्युर्महात्मनः[^२२] ॥ २७॥
ज्वलितवह्निसमानरुचो जटाः परिनियम्य हिमाचलवासिनः ।
तमभिजग्मुरुदीर्णतपोबला मुनिवरा मुदिता दहनात्मजम् ॥२८ ॥
विबुधसद्मरता ज्वलितौजसस्त्रिदशवन्दितपादसरोरुहाः[^२३] ।
ऋषिगणास्त्वरिताभिययुर्गुहं[^२४] नियमितोर्जितनित्यतपःक्रियाः[^२५] ॥२९॥
निशाकरोंशुगौराणि - ख. । १७ महाद्युते (तेः) - क । १८ यत् - क. । १९ सानुमती - क. । २० ह्रीः पुष्टिर्विदिशो - ख. । २१ पुष्पदन्तः पुण्डरीकः (?) । २२ अभिषेचनिकीः सर्वे अपो निन्युर्महात्मनः - ख. । २३. पादविवन्दिसरोरुहाः - क । २४ र्गृहं - क. । २५ नियमिता नियतेन्द्रिय.., - ख. ।
समुदिता मुदितोत्सुकमानसाः कमलयोनिसुताश्च महौजसः ।
तमभिजग्मुरुदारयशोभृतस्त्रिनयनात्मजमग्र्यबलोदयम् ॥8.164.३० ॥
अभिययुस्त्वरिता भुजगेश्वराः स्वफणिरत्नमरीचिवितानिनः[^२६] ।
विषभृतोप्यतिसौम्यवपुर्धरा दहनसूनुमलङ्घ्यपराक्रमम् ॥ ३१ ॥
उपययुर्गरुडाश्च विमत्सरा भुजगराजसुरूढबलोदयाः ।
द्रुततरं तरुणार्कसमद्युतिं पवनवेगविजिह्मितपादपाः ॥ ३२ ॥
ननृतुरायतलोलविलोचना विविधभावविलासरसान्विताः ।
परमयौवनरूपगुणान्विताः[^२७] प्रमुदिताः परितोप्सरसोलसाः ॥३३ ॥
विविधपुष्परजोरुणमूर्त्तयः सुरभिगन्धवहा विववुस्तदा ।
विरजसोतितरां मृदुवृत्तयो[^२८] विबुधचित्तसुखाश्च समीरणाः ॥३४॥
आभिषेचनिकं कृत्स्नं विधिं तस्य बृहस्पतिः ।
समिद्ध्य ज्वलनं सम्यक् चचार शरजन्मनः ॥३५ ॥
आशीर्भिराशिषां धाम समाश्लिष्य शिवात्मजम् ।
स्तुत्यं स्तुतिभिरग्र्याभिस्तुष्टुवुर्मुनयस्तदा ॥३६॥
मङ्गलानि जगुस्तस्य गन्धर्वा नारदश्च यः ।
प्रतिसार्य तदा वीणां तारं रक्तमनाकुलम् ॥ ३७॥
अथ तं दक्षिणे पाणौ गृहीत्वा कृतमङ्गलम् ।
गुरुः सिंहासने तस्मिन् प्राङ्मुखं सन्न्यवेशयत्[^२९] ॥३८॥
अनाहतास्तदा व्योम्नि नेदुरुच्चैर्दिवौकसाम् ।
भृशं दुन्दुभयश्चित्राः सम्यक् चेतोपहारिणः ॥३९ ॥
मत्तद्विरेफसङ्गीताः स्वकिञ्जल्कारुणत्विषः ।
पुण्यगन्धा विचित्राश्च निपेतुः पुष्पवृष्टयः ॥8.164.४० ॥
चतुर्भिर्वदनैः स्कन्दं स्तुवन् गीर्भिः प्रजापतिः ।
आददे कलशं पूर्वं पूर्णं पुण्येन वारिणा ॥४१ ॥
विकाशिनः - च । २७ गुणाचिताः - ख. । २८ मृविवित्तदा (?) - क । २९ स न्यवेशयत् - क. ख. ग. ।
समाधायाम्बरं पीतं ततो विष्णुः समाददे ।
कलशं कौस्तुभमणेः परामृष्टं[^३०] गभस्तिभिः ॥४२॥
ततः केयूररत्नांशुखचितं पाकशासनः ।
उत्तरीयं नियम्याशु जग्राह कलशं तदा ॥४३ ॥
निबध्य शशिलेखाङ्का जटा ज्वलनपिङ्गलाः[^३१] ।
जगृहुः कलशान् रुद्रा भुजङ्गकृतकङ्कणाः ॥४४॥
बिभ्रतोपि परां दीप्तिं सुखसंस्पर्शमूर्त्तयः ।
आदित्या[^३२] जगृहुः पूर्णान् कलशान् पुण्यवारिभिः ॥४५॥
वसवोपि सुरेन्द्रारिगजदन्तक्षतोरसः ।
आददुः कलशाँस्तत्र पूर्णान् पुण्येन वारिणा ॥४६॥
अश्विनावपि पुण्याभिः पूर्णावद्भिः सुसंस्कृतौ ।
आददाते तदा कुम्भौ हैमौ रत्नांशुमालिनौ ॥४७॥
कुम्भानाददिरे तत्र ज्वलना ज्वलितत्विषः ।
हैमाम्बुरुहसञ्छन्नान् चित्रान् रत्नगभस्तिभिः ॥४८॥
नागगन्धर्वराजानो लोकपाला मरुद्गणाः ।
ऋषयो बालखिल्याश्च[^३३] पितरः पतगेश्वराः ॥४९॥
धर्मो धाता विधाता च कालो मृत्युर्वसुन्धरा[^३४] ।
सन्ध्या कान्तिर्धृतिर्मेधा कीर्तिर्लक्ष्मीः सरस्वती ॥8.164.५० ॥
समुद्रास्सरितो वेदास्तीर्थानि गिरयो ग्रहाः ।
कुम्भानाददिरे तत्र पूर्णान् परमवारिणा ॥५१ ॥
अथ ते हृष्टमनसः प्रहृष्टं पावकात्मजम् ।
अभ्यषिञ्चन् तदा सर्वे सेनापत्ये महौजसम् ॥५२॥
जयशब्दं ततश्चक्रुः समं सर्वे दिवौकसः[^३५] ।
जयिनः शर्वपुत्रस्य[^३६] ऋषयश्च समागताः ॥५३ ॥
पृष्टं - क । ३१ ज (ज्व) लज्वलन पिङ्ङ्गलाः - क ख । ३२ सूर्याश्च - क ख. । ३३ बालि- खिल्याश्च - क. ख. ग. । ३४ वसुन्धराः क. ख. ग. । ३५ सम सर्वदिवौकसः - क., सममेव दिवौकसः - ग. । ३६ सर्वभूतस्य - ख. ।
जग्राह मघवा तस्य[^३७] श्वेतमातपवारणम् ।
सर्वरत्नप्रभाव्रातवितानपरिवेषवत् ॥५४॥
दुधुवुश्चामरैर्दीर्घैः शरच्चन्द्रांशुनिर्मलैः[^३८] ।
परितो रत्नदण्डैश्च लोकपाला महाद्युतिम् ॥५५॥
अमृतादुत्थितं दिव्यमुपनीतं प्रचेतसा ।
मौलिमारोपयाञ्चक्रे[^३९] सुतस्य हिमवत्सुता ॥५६॥
हेमावदाते[^४०] विस्तीर्णे शशाङ्ककिरणद्युतिम् ।
तस्य वक्षःस्थले हारं बबन्ध सरितां वरा ॥५७॥
हारेणालङ्कृतं वक्षः किन्नु हारो गुहोरसा ।
इति तत्र वितर्कोभूत्तदा विबुधसंसदि ॥५८॥
आबबन्ध महाबाहोरङ्गदानि स्वलङ्कृता[^४१] ।
भुजेषु पारणालानस्तम्भपीनेष्वरुन्धर्ता[^४२] ॥५९॥
दीप्तिमान् पावकसुतस्तदाभूद्दीप्तिमत्तरः ।
सर्पिषा हूयमानेन ज्वलितोग्निरिवाध्वरे ॥8.164.६० ॥
ददौ तस्मै चतुर्वक्त्रः प्रभुः प्रीतो महात्मने ।
महापारिषदान् शूरान् बलिनः कामरूपिणः ॥६१ ॥
घण्टाकर्णं सुरक्ताक्षं नन्दिषेणं च दुर्जयम् ।
चतुर्थं बलिनां श्रेष्ठं ख्यातं कुमुदमालिनम् ॥६२ ॥
ददौ स्थाणुर्महावीर्यं[^४३] महापारिषदं क्रतुम् ।
सम्प्रवृत्ते तदा घोरे सङ्ग्रामे तारकामये ॥६३ ॥
क्रुद्धो जघान दैत्यानां योयुतानि[^४४] चतुर्दश ।
विबुधाश्च ददुस्तस्मै सेनां नैर्ऋतसङ्कुलाम् ॥ ६४॥
दैत्ययक्षक्षयकरीमजेयां[^४५] विश्वरूपिणीम् ।
ददौ वैवस्वतस्तस्मै महापारिषदावुभौ ॥६५॥
न्तस्य - क. ख. । ॥ ३८ सरश्चन्द्रसुनिर्मलैः - क. । ३९… मारोपमामास - ख । ४० हैमावदाते - ग. । ४१ स्वलङ्कृतां - क. ग । ४२… नालस्तम्भपीनेस्वरुन्धती - क, काल … - ख । ४३ महावीर्यो - ख. । ४४ प्रयुतानि - क. ख. । ४५ मजेयं - क. ग ।
उन्माथञ्च[^४६] प्रमाथञ्च महावीर्यपराक्रमौ ।
सुभ्राजं भास्वरञ्चैव ददौ सूर्योनुयायिनौ ॥६६॥
कार्त्तिकेयाय संहृष्टो रणे परमदुर्जयौ ।
कैलासशिखराकारौ श्वेतस्रगनुलेपनौ ॥६७॥
चन्द्रमापि ददौ तस्मै मणिं सुमणिमेव च ।
ज्वालाजिह्वं तथा ज्योतिमात्मजाय विभावसुः ॥६८ ॥
ददौ परमसम्प्रीतः शत्रुसैन्यनिबर्हणौ ।
परिघं पटहं[^४७] भीमं दहातिदहनौ तथा ॥६९॥
अंशोप्यनुचरान् पञ्च ददौ स्कन्दाय धीमते ।
उत्क्रोशं सत्वरञ्चैव वज्रदण्डधरावुभौ ॥8.164.७० ॥
सुताय देवदेवस्य ददौ प्रीतः शतक्रतुः ।
चक्रं विक्रमकञ्चैव सङ्क्रमञ्चातिदुर्जयम् ॥७१ ॥
ददौ ज्वलनपुत्राय विष्णुः प्रीतो महायशाः ।
वर्द्धनं नन्दनञ्चैव सर्वविद्यान्तगावुभौ[^४८] ॥७२॥
स्कन्दाय ददतुः[^४९] प्रीतावश्विनौ[^५०] च महाबलौ ।
कुन्दरं कुमुदं चोग्रं कुमुदञ्च महाबलम् ॥७३ ॥
डम्बराडम्बरौ[^५१] चौभौ ददौ धाताग्निसूनवे ।
वक्रानुवक्रौ बलिनौ मेषास्यौ[^५२] दुर्जयौ रणे ॥७४॥
ददौ त्वष्टा महामायौ स्कन्दायानुचरावुभौ ।
सुव्रतं सत्यसन्धञ्च ददौ मित्रो महात्मने ॥७५॥
सुप्रभञ्च महामायं शुभकर्माणमेव च ।
प्रादाद्विधाता स्कन्दाय शत्रुपक्षनिषूदनौ ॥७६॥
पालिन्तकं महावीर्यं कालकञ्च महाबलम् ।
ददौ पारिषदौ[^५३] पूषा स्कन्दायामिततेजसे ॥७७॥
प्रमथञ्च - ग. । ४७ वटकं (हम्) - क, पट्टहं - ख । ४८ विद्योत्तमाबुभौ - क. । ४९ प्रददुः - ख. । ५० अश्विनौ - क । ५१ डम्बरोदुम्बरौ - ख. । ५२ मेघास्यौ - क ख. । ५३ च पार्षदौ - क. ।
बलञ्चातिबलञ्चैव महाकायौ महाबलौ ।
प्रददौ कार्त्तिकेयाय वायुः प्रीतो महात्मने ॥७८ ॥
घसञ्च प्रघसञ्चैव तिमिवक्त्रौ महोदरौ[^५४] ।
ददौ ज्वलनपुत्राय वरुणः पाशधारिणौ ॥७९॥
सुवर्चसं महावीर्यं तथा चाप्यतिवर्चसम् ।
हिमवान् प्रददौ तस्मै स्कन्दायातिबलावुभौ ॥8.164.८० ॥
काञ्चनञ्च महामायं तथा जीमूतमालिनम् ।
ददावनुचरौ मेरुरुभौ[^५५] ज्वलनसूनवे ॥८१ ॥
स्थिरञ्चातिस्थिरञ्चैव तथा परिषदावुभौ ।
पुनर्ददौ महामेरुः स्कन्दायामिततेजसे ॥८२ ॥
उच्छृङ्गं च विशृङ्गं[^५६] च शिलापाषाणयोधिनौ ।
प्रादाद्विन्ध्यो महासत्वौ स्कन्दाय ज्वलितौजसे ॥८३ ॥
सङ्ग्रहं विग्रहं चैव समुद्रश्च गदाधरौ ।
प्रददौ कार्त्तिकेयाय महापारिषदौ तदा ॥८४॥
उन्मादं[^५७] पुष्पदन्तं च शङकुकर्णञ्च दुर्जयम् ।
महावीर्यान्महासत्वान् प्रादात् पुत्राय पार्वती ॥८५॥
जयं महाजयं चैव ददुर्नागा महात्मने ।
ददौ च[^५८] परमप्रीतः स्कन्दाय वृषवाहनः ॥८६॥
बहून्पारिषदाञ्छूरान् समरे दुर्जयान्परैः ।
गजकर्णं निकुम्भञ्च पद्मं कुमुदमेव च ॥८७॥
सनन्दं द्वादशभुजं तथा कृष्णोपकृष्णकौ[^५९] ।
कृतग्रीवं कपिस्कन्धं काञ्चनाक्षं जलन्धमम् ॥८८ ॥
अक्षिसन्तर्दनं कुण्ठं[^६०] पार्श्वग्रीवं महोदरम् ।
एकाक्षं द्वादशभुजमेकपादं[^६१] महाजटम् ॥८९॥
समुद्रश्च गदाधरौ - ख. । ५५ उभौ - क. ख । ५६ उच्छृतं पातिशृङ्गं (?) - क. । ५७ उन्नादं (?) । ५८ स - ख । ५९ कृष्णापकृष्णकौ - क. । ६० क्रुष्ठ - ख. । ६१ द्वादशभजं वक्त्रपादं - ख ।
सहस्रबाहुं विकचं व्याघ्रास्यं क्षितिकम्पनम् ।
पृष्ठवक्त्रं सुनामानं पार्श्वाननमहाननौ ॥ 8.164.९० ॥
परिस्रुतं कोकनदं प्रियमाल्यानुलेपनम् ।
अजोदरं[^६२] गजस्कन्धं स्कन्धाक्षं शतलोचनम् ॥९१ ॥
ज्वालाजिह्वं करालं च[^६३] शितकेशं ततोदरम्[^६४] ।
अष्टजिह्वं चतुर्दंष्ट्रं मेघनादं पृथूदरम् ॥९२ ॥
विद्युदक्षं धनुर्वक्त्रं[^६५] जरठं[^६६] मारुताशनम ।
उदराक्षं झषाक्षं[^६७] च वज्रनाभं च सुप्रभम्[^६८] ॥९३॥
समुद्रवेगं गोकर्णं शैलकम्पनमेव च ।
पत्रमेषं प्रबाहुं[^६९] च तथा नन्दोपनन्दकौ ॥९४॥
धूम्रं श्वेतं कलिङ्गं च सिद्धार्थं वरदं तथा ।
प्रियकं[^७०] गर्दभास्यं च गोनर्दं[^७१] भूततापनम् ॥९५ ॥
आनन्दं च प्रमोदं च स्वस्तिकं ध्रुवकं तथा ।
क्षेपवापं[^७२] सुजातं च सिद्धयात्रं महावरम् ॥९६ ॥
गोव्रजं कनकापीडं महापार्श्वं महोदरम् ।
गायनं हसनं चैव बाणखङ्गधरं[^७३] प्रभुम् ॥ ९७॥
वैतालिं चातितालिं च तथा शठिकवातिकौ ।
मांसजं पङ्कदिग्धं च समुद्रोन्माथमव्ययम् ॥९८॥
रणोत्कटं प्रभासं च श्वेतमूर्धानमच्युतम् ।
कालकण्ठशरीरञ्च[^७४] कुष्माण्डं शत्रुतापनम् ॥ ९९ ॥
गोमायुवक्त्रं श्येनास्यं भूतलोन्माथनं तथा ।
यज्ञवाहं प्रवाहं च काकास्यं काकलोचनम् ॥8.164.१०० ॥
मञ्जुलं वक्रनासं च महानासं गजोदरम् ।
तुहनं च तुहानं[^७५] च चित्रदेवमजं[^७६] खरम् ॥ १०१ ॥
अञ्जोदरं - क. । ६३ करालास्यं - ख । ६४ नतोदरम् - ख । ६५ धनुष्कण्ठ (?) - क । ६६ जठरं - क. ख. । ६७ मयाक्षं - ख । ६८ वसुप्रभम् - ख. । ६९ प्रवाह - क. । ७० प्रियाक्षं (?) । ७१ गोनर्दं - ख. । ७२ क्षेमवापं - ख । ७३ पाण्योः खड्गधरं - ख. । ७४ बालकण्ठशरीरञ्च - ख. । ७५ तुदानं - ख. । ७६ चित्रदेहमजं (?) ।
मधुरं सुप्रसादं च किरीटं भकुटोत्कटम्[^७७] ।
वसनं मधुवर्णञ्च[^७८] कलशं कलशोदरम् ॥ १०२ ॥
रेवन्तं[^७९] मन्मथकरं सूचीवक्त्रं गजाननम् ।
श्वेतवक्त्रं सुवक्त्रं च चारुवक्त्रं च पाण्डरम् ॥ १०३ ॥
कण्ठबाहुं सुबाहुं च बकं कोकिलकं तथा ।
अचलं कनकाक्षं च बलानामग्रनायकम् ॥ १०४॥
सञ्चारं च कोकमुखं गृध्रास्यं जम्बुकं तथा ।
लोमशञ्च जरास्यं च उष्ट्रग्रीवं कमण्डलुम्[^८०] ॥१०५॥
दण्डकं दीर्घवक्त्रं च हंसवक्त्रं महाबलम् ।
टुण्डुकं[^८१] शतपादं च शताक्षं चापपृष्ठक्रम् ॥ १०६॥
शिक्षकं चापवक्त्रं च शाखवक्त्रं[^८२] च कुण्डकम् ।
महायोगान्महासत्वान् सततं ब्रह्मचारिणः ॥ १०७॥
अप्रधृष्यान्महावीर्यान् समरे रिपुसूदनान् ।
नानाशस्त्रप्रहरणान् नानारूपान् महौजसः ॥ १०८ ॥
नानावक्त्रैः परिवृतान् गणैश्च गणनायकान् ।
गजेन्द्रचर्मवसनान् व्याघ्रकृष्णाजिनाम्बरान् ॥ १०९॥
रक्तकेशान् हरिश्मश्रून् मुण्डान् दिग्वाससोपरान् ।
जटिनः पिङ्गनेत्राँश्च भुजङ्गकृतमेखलान् ॥ 8.164.११० ॥
पन्नगाङ्गदिनः शूराञ्छ्वसद्भोगीन्द्रकुण्लान् ।
पावनैः परिदिग्धाङ्गान्[^८३] भस्मभिश्चन्द्रपाण्डरैः ॥ १११॥
नृत्यतो वल्गमानाँश्च हासोत्फुल्लविलोचनान् ।
गणैः परिवृतानन्यैर्बहुभिर्गणनायकान् ॥ ११२ ॥
कूर्मकुक्कुटवक्त्रैश्च शशगोधावृकाननैः ।
खरोष्ट्राश्वमुखैर्भीमैर्वराहमहिषाननैः ॥ ११३ ॥
किरीटम (मु) कुटोत्कटम् - ख. । ७८ मधुपर्णञ्च - ख । ७५ एवन्तं - ख. । ८० कमण्डलं (?) । ८१ कन्डुकं - ख. । ८२ शाखावक्त्रं - क. । ८३ परिदुग्धाङ्गान् - ख. ।
मनुष्यमेढवक्त्रैश्च[^८४] श्वशृगालमृगाननैः ।
भीमैर्मकरवक्त्रैश्च शिशुमाररुषाननैः ।
मार्जारवृकवक्त्रैश्च[^८५] दीर्घवक्त्रैरवक्त्रकैः ॥११४॥
लकुलोलूकचक्राह्वशतपत्रनिभाननैः ।
आखुबभ्रु विडालानां तुल्यास्यै रिपुदुर्जयैः ॥ ११५॥
छागमेषमुखैश्चान्यैः शुककारण्डवाननैः ।
ऋक्षशार्दूलवक्त्रैश्च द्विपिसिंहाननैस्तथा[^८६] ॥ ११६॥
भीमैर्द्विरदवक्त्रैश्च[^८७] तरक्षुवदनैस्तथा[^८८] ।
गरुडक्रोष्टुकास्यैश्च काककोकिलवक्त्रकैः ॥ ११७॥
गोवानरमुखैश्चान्यैः[^८९] श्येनगृध्रमुखैस्तथा ।
महाजठरपादाङ्गैस्तारकाक्षैर्महाबलैः ॥११८ ॥
पारावतमुखैश्चान्यैः कृकवाकुमुखैस्तथा ।
लावतित्तिरिवक्त्रैश्च कृकलासमुखैरपि ॥ ११९॥
पीतकौशेयवासोभिश्चीरवल्कलधारिभिः ।
फणीन्द्रानद्धगात्रैश्च चित्रगोनसकङ्कणैः[^९०] ॥8.164.१२० ॥
स्थूलोदरैः कृशाङ्गैश्च स्थूलाङ्गैश्च कृशोदरैः ।
ह्रस्वग्रीवैर्महाकर्णैर्नानाव्यालविभूषणैः ॥ १२१ ॥
गजेन्द्रचर्मवासोभिः शूरैः समरदुर्जयैः ।
स्कन्धवक्त्रैरवक्त्रैश्च पृष्ठास्यैः सर्वतोमुखैः ॥१२२॥
नानाकृतिभुजैर्वीरैर्नानाभुजगभीषणैः९१ ।
नानावेषै९२ महायोर्गर्नानास्थाननिवासिभिः ॥ १२३ ॥
नानावस्त्रधरैश्चान्यै९३ र्नानामाल्यानुलेपनैः ।
नानाचर्माम्बरैरन्यैर्नानाभरणधारिभिः ॥१२४॥
उष्णीषिभिर्मुकुटिभिः कम्बुग्रीवैः सुसंस्थितैः ।
किरीटिभिः पञ्चशिखैर्जटामुकुटधारिभिः ॥१२५॥
मेषवक्त्रैश्च - ख, मृष - क. । ८५ शुकवक्त्रैश्च - क. । ८६ तरक्षुवदनैस्तथा - क । ८७ द्वीपिसिंहाननैश्चैव - क. । ८८ भीमैर्दिरदवक्त्रकै. - क. । ८९ गोधानरमुखैश्चान्यैः (?) । ९० गोनासकङ्कणैः (?) । ९१ भूषणैः (?) । ९२ नानावेगै - ख? । ९३ नानावक्त्रधरैश्चान्यै - क. ।
त्रिशिखैर्द्विशिखैश्चापि९४ तथा सप्तशिखैरपि ।
शिखण्डिभिर्दीर्घजटैर्मुण्डैः कपिलमूर्धजैः ॥ १२६॥
चित्राक्षकैश्चित्रमुखैश्चित्रस्रगनुलेपनैः ।
चित्राम्बरधरैः वीरैः सततं प्रियविग्रहैः९५ ॥ १२७॥
कृष्णनिर्मांसवक्त्रैश्च९६ दीर्घपृष्ठैः कृशोदरैः ।
स्थूलपृष्ठैर्महाग्रीवैर्लम्बोदरमहोदरैः९७ ॥१२८॥
महाभुजैर्महावक्त्रैर्ह्रस्वग्रीवैः कृशाननैः ।
कुब्जैभ्र दीर्घजङ्घैश्च हस्तिकर्णशिरोधरैः ॥१२९॥
दीर्घोष्ठर्दीर्घजिह्वैश्च९८ दीर्घाक्षैर्दीर्घनासिकैः ।
महादंष्ट्रैः सुदंष्ट्रैश्च चित्रदंष्ट्रैर्महाबलैः ॥ 8.164.१३० ॥
सुविभक्तशरोरैश्च दीप्तिमद्भिः स्वलङ्कृतैः ।
पिङ्गलाक्षैर्महाकर्णैः शङ्कुकर्णैरकर्णकैः ॥ १३१ ॥
दीर्घदंष्टैः पृथूरस्कैः स्थूलोष्ठै९९र्हरिमूर्धजैः ।
नानापादोष्ठदंष्ट्रैश्च नानाहस्तशिरोधरैः ॥ १३२॥
नानाचर्मभिराच्छन्नैर्नानावासोभिरावृतैः ।
हृष्टैः परिपतद्भिश्च नृत्यद्भिश्च महारवैः ॥१३३ ॥
लम्बकर्णैर्महोरस्कैर्नीलकण्ठै१०० स्त्रिलोचनैः ।
शुकोदरनिभैः कैश्चित् कैश्चिदञ्जनसन्निभैः ॥१३४॥
श्वेताङ्गैर्लोहितग्रीवैः पिङ्गाक्षैर्भीमदर्शनैः ।
कल्माषपाणिपादैश्च जातीहिङ्गुलकप्रभैः१०१ ॥ १३५॥
चामीकरापीडनिभैः१०२ श्वेतैर्लोहितराजिभिः१०३ ।
राजावर्त्तसवर्णैश्च१०४ मयूरसदृशप्रभैः ॥१३६॥
पाशोद्यतकरैः१०५ कैश्चिद् व्यात्तवक्त्रै१०६ र्महारवैः ।
पिङ्गाक्षैर्नीलकण्ठैश्च महापरिघबाहुभिः ॥ १३७॥
श्चैव - क. ख । ९५ विग्रहप्रियैः (?) । ९६ निर्माल्यवस्त्रैश्च (?) । ९७ प्रलम्बोदरमेहनैः (?) । ९८ दीर्घजङ्घैश्च - ख. । ९९ स्थूलाक्षै - ख. । १००. नीलकर्णै. - क., नीलकण्ठैः - ख. । १०१ जातिहिङ्गु- लकप्रभैः - ख. । १०२. पीतनिभैः - ख. । १०३ श्वेतलोहितराजिभिः (?) । १०४ लाजावर्तसवर्णैश्च (?) । १०५ पादोद्यतकरैः - ख. । १०६ व्याघ्रवक्त्रै - क ।
शतघ्नीशक्तिहस्तैश्च गदामुशलपाणिभिः ।
शूलासिपाणिभिः कैश्चिन्महाकायैर्महाबलैः १३८ ॥
भुशुण्डीप्रासहस्तैश्च वीरैः परशुपाणिभिः ।
पाशमुद्गरहस्तैश्च चक्रतोमरपाणिमिः ॥ १३९ ।
चित्रायुधधरैर्वीरैरावृण्वद्भिर्दिशो दिशम् ।
घण्टाजालविनद्धाङगैः किङ्किणीजालधारिभिः ॥ 8.164.१४० ॥
वृता गणैर्गणाध्यक्षा महासत्वैर्महाबलैः ।
उपतस्थुर्महात्मानं कार्त्तिकेयं यशस्विनम् ॥ १४१ ॥
मातॄश्च प्रददौ तस्मै कौशिकीदेहसम्भवाः ।
महाबला१०७ महासत्वाः समरेष्वपराजिताः ॥ १४२ ॥
प्रभावतीं विशालाक्षीं पलितां१०८ वृषनासिकाम् ।
श्रीमतीं बहुलां सिंहीं विजयां बहुपुत्रिकाम् ॥१४३ ॥
गोपालीं सुप्रभां षष्ठीं बृहदम्बालिकां१०९ कृशाम् ।
जयावतीं मालतिकां ध्रुवरत्नां११० प्रभाकरीम् ॥ १४४॥
सुप्रभां वसुदां१११ चैव विशोकां नन्दिनीं तथा ।
वज्रचूडां महचूडां वज्रनेमिं११२ महाप्रभाम् ॥ १४५॥
अञ्जनीञ्च भरत्सेनां कमलाक्षीं शशिप्रभाम् ।
शत्रुञ्जयां महानासां क्रोधनां शलभीं खषीम् ॥ १४६॥
माधवीं शुकवक्त्राञ्च कीर्तिनेमिमनिन्दिताम्११३ ।
गीतप्रियां महामायां वायसीममृतां सतीम् ॥ १४७॥
सरस्वतीं भोगवतीं सुभ्रूञ्च कनकावतीम् ।
सुतां लक्ष्मीं वीर्यवतीं विद्युज्जिह्वां महाबलाम् ॥ १४८॥
पद्मावतीं सुनक्षत्रां कन्दरां बहुयोजनाम्११४ ।
सन्तानिकां शिवां चैव कमलां मलदामपि ॥ १४९।
महबलम् - क. । १०८ पालितां - क ख । १०९ बृहदत्पालिशा - क । ११० ध्रुवनन्दां - ख. । १११ वसुधां - ख. । ११२ वक्रनेमिम्? - ख- । ११३. मनन्दताम् - ख । ११४ बहुभोजनाम् (?) ।
सुदामां बहुदामां च सुप्रभां च यशस्विनीम् ।
नृत्तप्रियां वरारोहां सितोलूखलमेखलाम्११५ ॥ 8.164.१५० ॥
शतघण्टां शतानन्दां शतनेत्रां यशस्विनीम् ।
वपुष्मतीं च शीलाञ्च भद्रकालीञ्च भैरवाम् ॥१५१ ॥
संहारिकां निष्कुटिकां भूतां११६ चत्वरवासिनीम् ।
सुमङ्गलां स्वस्तिमतीं वृद्धिकामां जनप्रियाम् ॥ १५२॥
धनदां सुप्रदां११७ चैव भवदां सुखदामपि ।
ऐलीं११८ भेलीं समेलीं११९ च वेतालीं जननीं निशाम् ॥१५३ ॥
कण्डूं पिङ्गलिकां चैव देवमित्रां यशस्विनीम् ।
लम्बुषीं१२० सनकां चैव चित्रसेनामथाचलाम् ॥ १५४॥
कुकूनिकां१२१ शङ्खिनिकां१२२ तथा झर्झरिकामपि१२३ ।
कुण्डालिकां कोलविलां१२४ कण्डराञ्च शतोदरीम् ॥१५५॥
उत्क्वाथनीं जुरेलाञ्च१२५ महावेलां च१२६ कङ्कणाम् ।
मनोजवां कण्टकिनीं विघसां पूतनां तथा ॥ १५६॥
वैशयां१२७ चर्चिकां१२८ वामां क्रोधनां मुखमण्डिकाम् ।
मण्डोदरीं च टुण्डाञ्च कोटरां मेघवासिनीम् ॥ १५७॥
सुभगां लम्बिनीं लम्बां वामधूलीं१२९ विकत्थनाम् ।
ऊर्ध्ववेणीधरां चैव ललाटनयनां तथा ॥१५८ ॥
पृथुबर्हां महाकायां मधुकुम्भां तडित्प्रभाम् ।
मन्थानिकामुन्मनिकां जरायुं जर्जराननाम् ॥ १५९॥
ख्यातां दहदहां चैव तथा धमधमामपि ।
खटङ्खटां१३० महावीर्यां वृषणां मणितुण्डिकाम् ॥ 8.164.१६० ॥
बद्धवेणीं१३१ धराधारां पिङ्गाक्षीं लम्बकर्णिकाम् ।
आमोदां च प्रमोदां च तथा लम्बपयोधराम् ॥ १६१ ॥
श्वेतोलूखलमेखलाम् - ख । ११६ भ्रा? - ख । ११७ सु १धां - स । ११८ वेलीं - ख. । ११९ समेलिं - क? । १२० लम्बुसीं - क. ख. । १२१ कुक्कूणिकां - ख. । १२२ शङ्खनिकां - ख. । १२३ जम्भनिकामपि - ख! १२४ कोलविकां - ख. । १२५ जरेल्लाञ्च - क । १२६ महावेशां च - ख. । १२७ वैशायां - क, १२८ च द्रुहां - ख. । १२९ शतधूलिं (?) - क । १३० खट्वखटां - ख. । १३१ बहु (ऊर्ध्व?) वेणीं - ख ।
शशोलूकमुखीं कृष्णां खरजङ्घां महारवाम् ।
शिशुमारमुखीं श्वेतां लोहिताक्षीं विभीषणाम् ॥१६२॥
जटालिकां कामचरीं१३२ दीर्घजिह्वां च लोलुपाम् ।
कनेलिकां१३३ वासनिकां मुकुटाञ्च महाबलाम् ॥ १६३ ॥
लोहिताक्षीं१३४ महाकायां हरिपिण्डीञ्च दुर्जयाम् ।
पशुदां वित्तदां वीरामङ्गदाञ्च महबलाम् ॥ १६४॥
पयोदां गोप्रदां शङ्खां सुनिषण्णां तरस्विनीम् ।
प्रतिष्ठां सुप्रतिष्ठां च रोचमानां सुरोचनाम् ॥१६५॥
गोकर्णीमश्वकर्णीञ्च सशिरां१३५ खरिकां तथा ।
कचक्रचां मेघरवां मेघमालां विरोचनाम् ॥ १६६ ॥
एता१३६श्चान्याश्च१३७ बहुला मातरो१३८ मारुतस्यदाः ।
एकाक्षरां१३९ सुगन्धां१४० च कृष्णकर्णीं च दारुणाम् ॥१६७॥
क्षुरकर्णीं चतुष्कर्णीं कर्णप्रावरणां तथा ।
चतुष्पथनिकेतां च गोकर्णीं महिषाननाम् ॥१६८ ॥
खरकर्णीं महाकर्णीं भेरीस्वनमहास्वने ।
शङ्खकुम्भश्रवां१४१ चैव सङ्ग्रामेष्वपराजिताम् ॥१६९॥
गणां१४२ च सुगणां चैव तथा वातीं१४३ च कामगाम् ।
चतुष्पथरवां१४४ चैव भूतिनीं वन्यगोचराम्१४५ ॥8.164.१७० ॥
कार्त्तिकेयानुयायिन्यो नानारूपाः सहस्रशः ।
दीर्घदन्त्योतिनख्यश्च१४६ दीर्घवक्त्रातिभीषणाः१४७ ॥१७१ ॥
चतुरा१४८ मधुराश्चैव यौवनस्थाः स्वलङ्कृताः ।
माहात्म्येन च संयुक्ताः कामरूपा महाबलाः ॥१७२॥
निर्मांसगात्र्यः श्वेताश्च जाम्बूनदसमप्रभाः ।
कृष्णा जीमूतवर्णाश्च धूम्रकेश्यो महाभयाः ॥१७३ ॥
कामचरां - क. । १३३ क्रमेलिकां (?) । १३४ रोहीताक्षीं (?) । १३५ ससिरां - ख. । १३६ एतां - क. । १३७. श्चान्याश्च - क. । १३८ मारुतो - ख. १३९ एकाक्षदां - ख. । १४० युगन्धां - ख. । १४१ कुम्भस्रवां - क ख. । १४२.. गणां - क. । १४३ वापीं - ख. । १४४ चतुष्पथरतां - ख. । १४५ वा(धा)न्यगोचराम् - क. । १४६ तिनख्यश्च - क. । १६७ श्च दारुणाः -ख. । १४८ चर श्च - ख ।
असुराणां महादंष्ट्रा दीर्घदंष्ट्राः सिताम्बराः ।
ऊर्ध्वकर्णोधराश्चैव पिङ्गाक्ष्यो लम्बमेखलाः १४९ ॥१७४॥
लम्बोदर्यो विलम्बोष्ठ्यो लम्वकर्णपयोधराः ।
ताम्राक्ष्यस्ताम्रवक्त्राश्च हर्यक्ष्यो१५० हरिमूर्धजाः ॥१७५॥
वृक्षचत्वरवासिन्यश्चतुष्पथनिकेतनाः ।
गुहाश्मशानवासिन्यः शैलप्रस्रवणालयाः ॥१७६ ॥
नानाभरणधारिण्यो नानास्रगनुलेपनाः ।
नानावस्त्राणि बिभ्रत्यो नानायुधधरास्तथा१५१ ॥ १७७॥
एताश्चान्याश्च संहृष्टा१५२ ददौ स्कन्दाय कौशिकी ।
वैजयन्तीं ददौ तस्मै मालामञ्चितकेसराम् ॥ १७८॥
विष्णुर्विविधगन्धाढ्यामुत्फुल्लां चारुदर्शनाम्१५३ ।
वाससी विरजस्के च तरुणार्कसमप्रभे ॥ १७९॥
सम्प्रीता प्रीतमनसे१५४ ददौ स्कन्दाय पार्वती ।
कमण्डलुं सुधावारिसम्पूर्णममृतोद्भवम् ॥8.164.१८० ॥
ददौ प्रीता कुमाराय गङ्गा गम्भीरचेतसे ।
गरुत्मान् दयितं पुत्रं चित्रबर्हं शिखण्डिनम् ॥१८१ ॥
ददौ स्कन्दाय सम्प्रीतो बलिनं कामरूपिणम् ।
ताम्रचूडमदाद्वीरमरुणश्चरणायुधम् ॥ १८२ ॥
भववीर्यजवोपेतं स्कन्दाय प्रियदर्शनम् ।
महाभारसहं छागं कामगं कामरूपिणम् ।
प्रददौ वरुणस्तस्मै स्कन्दाय बलवत्तरम् ॥१८३ ॥
ब्रह्मण्याय ददौ ब्रह्मा मेध्यं कृष्णाजिनाम्बरम् ।
प्रमदाहावविभ्रान्तं१५५ लोचनोदरसन्निभम् ॥ १८४॥
तेजसां निधये तस्मै ददौ दण्डं बृहस्पतिः ।
स्कन्दाय परमप्रीतश्चारुचामीकरस्रजम् ॥ १८५॥
लम्बुमेखलाः - ख. । १५० हर्यक्षा - क. १५१. स्तदा - क. । १५२ बिभ्रत्यो - क । १५३ …लोचनाम् - क. । १५४ प्रीतमनसा - क. । १५५ विभ्रान्तं - क. ।
सेनापतिं तमभिषिच्य हुताशपुत्रं
सम्यक् प्रहृष्टमनसो विबुधाः समेताः ।
दैत्येश्वरस्य निधनाय महाप्रभावा
यात्रां सुरारिजयिनी१५६ सहिताः प्रचक्रुः१५७ ॥ १८६॥
इति स्कन्दपुराणे सेनापत्याभिषेके चतुःषष्ट्युत्तरशततमोध्यायः