१४९


स्त्वं - क. । ४१ सङ्गतांसेन - ख., समनङ्गेन - क. । ४२ च - ख । ४३ अंशमंसेन ख. । ४४ प्राप्य - क., प्राप्तः - क । ४५ गदयास्य हनन् - क, न्यहनन् - ख. । ४६ धारयां ( यत्) - क. । ४७ मन्दरप्रस्थे - ख. । ८८ गतै - कः. । ४९… पि हि - क ख. । ५० तेजितं - ख. । ५१ मसुना- शननप्रदं - क. ख. । ५२१९७ - ख. ।


व्यास उवाच[^१]
निगीर्णो ब्राह्मणः सोथ चन्द्रावयवधारिणा ।
किं चक्रे कोष्ठगस्तस्य देवदेवस्य भार्गवः ॥ १ ॥

कथं च तपतां श्रेष्ठो योगी योगेन स द्विजः ।
न निःसृतो योगबलाद् देवदेहान्महातपाः ॥ २ ॥

अन्धकश्चासुरश्रेष्ठः स तदा भार्गवं विना ।
चकार कथमावापम्[^२] गणेशैः समभिद्रुतः ॥ ३ ॥

एतन्मे सर्वमखिलं खिलवेदविदाम्[^३] वर ।
कथयस्व न मे तृप्तिः शृण्वानस्येशचेष्टितम् ॥४॥

सूत उवाच
अथैवम्[^४] पृच्छतस्तस्य व्यासस्य मुनिसत्तमः ।
सनत्कुमारोकथयच्छुक्रस्याथ विचेष्टितम् ॥५॥

सनत्कुमार उवाच
निगीर्णे भार्गवे तेन भूतोमादेवबन्धुना ।
अन्धको निष्प्रभो जज्ञे घनरुद्धो यथा रविः ॥ ६॥

दृष्टवा स्वसैन्यं प्रमथैर्भज्यमानं पुनः पुनः ।
दुद्राव रथमास्थाय स्वयमेवान्धको गणान्[^६] ॥७॥

शरवज्रप्रहारैस्तैर्वज्राघातैर्द्धरा (?) इव ।
प्रमथाः पेतिरेवन्यां निस्तोया इव तोयदाः ॥८ ॥

क्रोडेषूरुकपोलेषु पृष्ठबाहूदरेषु च ।
रुरुवु[^७]र्बाणनिर्भिन्नाः प्रमथाः कुञ्जरा यथा ॥ ९॥

यान्तमायान्तमप्राप्तं प्राप्तं दूरस्थमेव च ।
अपश्यद्यं यतस्तं तं निर्बिभेद शरैर्भृशम् ॥ 8.149.१० ॥

बिभेद शतमेकेन शतेन च शतं पुनः ।
सहस्रं च सहस्रेण कोटिं कोट्या तथैव च ॥ ११ ॥


सन उ. - क. । २ कथमावाध - ख. । ३ बिलवेदाविदां - ख । ४ अथैनं - क. । ५ सुरसत्तमः - ख. । ६ गणम् - क । ७ रुरुधु - क. ख. ।


ध्वजाः[^८] पताकाश्छत्राणि[^९] वैजयन्त्योङ्कुशाः कुथाः ।
चामराणि किरीटानि कुण्डलान्यम्बराणि च ॥१२॥

प्रमथानां बले यच्च कम्पते धावतेपि वा ।
तत्सर्वं चिच्छिदे तूर्णं[^१०] शरैरन्धकदानवः ॥ १३ ॥

विस्फुलिङ्गान् यथैवाग्निर्धारासारान् यथाम्बुदः[^११] ।
सिन्धुराजो यथोद्गारान्[^१२] करानिव दिवाकरः ॥१४॥

नादान् सिंहा इवारण्ये सीकरानिव कुञ्जराः ।
मुमोच बाणाँस्तीक्ष्णाग्रान् परसैन्यविमर्दनान्[^१३] ॥१५॥

अन्धके युध्यमाने तु निश्चयेनासुरोत्तमे[^१४] ।
असुरा अप्ययुध्यन्त[^१५] निश्चयेनान्धकादनु ॥१६॥

निवातकवचा ये ते अन्योन्यसदृशा भृशम् ।
चक्रुस्ते बहवो युद्धं रुद्रैश्च बहुभिः सह ॥१७॥

कालेयाः षष्टिसाहस्राः कालकल्पा महासुराः[^१६] ।
बाहुजैः षष्टिसाहस्रैः प्रमथैर्युयुधुः सह ॥ १८॥

प्रह्रादश्चानुह्रादश्च संह्रादः शिनिबाष्कलौ ।
विरोचनो बलिर्बाणः कुजम्भोथावनिञ्जयः ॥१९॥

अञ्जकः[^१७] कालनेमिश्च नमुचिर्व्यम्स एव च ।
एकादशैते प्रख्याता एकादशरविप्रभाः ॥8.149.२० ॥

एकादशैव प्रमथानर्दयन् कलहैषिणः ।
प्रभामयं वीरभद्रं विट्पतिं पिङ्गलं तथा ॥ २१ ॥

वेगपं पवनादं च सोमार्काप्यायनावपि ।
संवर्त्तकानलञ्चैव[^१८] पावकाप्यायनावपि (?) ॥ २२ ॥

यक्षोन्नदश्च बलवान् विद्युत्केशश्च राक्षसः[^१९] ।
प्रह्रादप्रमुखैरेतैर्दानवैर्देवपुङ्गवाः ॥२३ ॥


ध्वजान् - क. । ९.. च्छत्राणि - क. । १० चिच्छेद सर्वं तत्तर्णू’ (?) । ११. निवाम्बुदः - क. । १२ सिन्धुराज इवोद्गारान् - क. । १३ विमर्दनीम् - क. । १४ दानवोत्तमे - ख. । १५ असुरा अपि युध्यन्ति - क । १६ महाबलाः - ख. १७ अन्धकः - क., अज (जम्) कः (?) । १८ श्चैव - -क. । १९ दानवः - ख. ।


विहस्तशस्त्रकवचावृताः शस्त्रशताचिताः ।
द्वारपालाश्च रुद्रणां रुद्राणां ये च सूनवः ॥२४॥

स्कन्दपारिषदा[^२०] ये च ये च शक्तिगणेश्वराः[^२१] ।
ते दनोस्तनयै[^२२]स्सार्धं दनोः पुत्रान्वयाश्च[^२३] ये ।
चक्रुः कृतान्तसदृशाः कलहं कलहप्रियाः ॥२५॥

तस्मिन् तथा वर्तित सम्प्रहारे विशीर्णहराभरणस्रगस्त्रैः[^२४] ।
व्याविद्धवस्त्रा[^२५] विकसत्सुनेत्रा नेदुः सुराः सिद्धगणाश्च खस्थाः ॥ २६॥

इति स्कन्दपुराणे गणयुद्धे ऊनपञ्चाशदुत्तरशततमोध्यायः[^२६]