०८३

सनत्कुमार उवाच
अथ ते दानवा व्यास निवृत्ता रणमूर्धनि ।
दुष्करं तं तदा चक्रुर्वेगं नद्य इवार्णवे ॥ १ ॥

भीविहः - ख., भीतवत् - घ ।३७ भोज्य?, - ख. । ३८ सापवः - ख. । ३९ स(श)यावृताः (?) । ४० विचारवक्त्राः - घ. ।
प्रह्रादश्चानुह्रादश्च शिनि[^१] र्बाष्कल एव[^२] च ।
विरोचनो बलिर्बाणो बलोन्यो देवकण्टकः[^३] ॥२॥

विप्रचित्तिश्च षण्डश्च ह्रदश्च स शतोदरः ।
यमोसुरश्च व्यंसश्च शतावर्त्तो हुतोदरः ॥३ ॥

केशी च नमुचिश्चैव तथेन्द्रदमनोसुरः ।
मयो मुर[^४]स्तारकाक्षो विद्युन्माली प्रभाकरः ॥४॥

तारश्च तारकश्चैव बकश्चाटिश्च विश्रुतः ।
मूकश्चैव कुभश्चैव कार्तस्वनमहारवौ ॥५॥

वातापी चेल्वलश्चैव तथैवेल्वकबल्वलौ ।
केतुश्च शतकेतुश्च राहुः स्वर्भानुरेव च ॥६॥

शम्बरो नमुचिश्चैव कालशम्बर एव च ।
दुन्दुभिर्महिषश्चैव शतदुन्दुभिरेव च ॥७॥

कालनेमी विपाकश्च पाको दुर्योधनस्तथा ।
हस्ती सुन्दनिसुन्दौ च शरभः काल एव च ॥८॥

वृषपर्वा[^५] शताक्रन्दः[^६] शतावर्त्तोथ धेनुकः ।
प्रलम्बश्च बकश्चैव[^७] गजो हालाहलस्तथा ॥९॥

सैंहिकेयाश्च विख्याताः पौलोमाः कालकासुताः ।
निवातकवचाश्चैव बालेयाश्च तथा गणाः ॥8.83.१०॥

बाणस्य च सुताः सर्वे कालखञ्जाश्च विश्रुताः ।
वृत्रो वृत्तश्च सगणस्तथान्ये सुमहाबलाः ॥११ ॥

तस्य सैन्यस्य विप्रेन्द्र नर्दतः सम्बभौ तदा ।
वेगः स सिन्धुराजस्य वेलां प्रति यथा महान् ॥१२॥

वादित्ररवसम्मिश्रैः सिंहनादैः सुपुष्कलैः ।
रथनेमिहयानां च गजानां बृंहितैः सह ॥ १३ ॥

स शब्दस्तुमुलो व्यास त्रैलोक्यमवपूरयत् ।
देवाह्यपि[^८] सुसंयत्ताः सर्वोद्योगेन संस्थिताः ॥१४॥

निशि - ख, शिवि - घ. । २. .र्बाष्कलिरेव - घ. । ३ वातोथ कम्पनः - घ. । ४ …सुर - ख. । ५ विशपर्वा - ख. । ६ शतानन्दः - ख. । ७ ध्वकश्चैव - ख । ८ देवापि हि - ख. ।
प्रत्यगृह्णन्त तान्[^९] दैत्यान् क्रोधताम्रायतेक्षणाः[^१०] ।
– - - - - - - - - - ॥ १५ ॥

असिभिः पात्यमानैश्च शतघ्नीभिश्च सर्वतः ।
उल्काभिरिव तद् व्योम चिचित्रमभवत्तदा ॥१६॥

शरासिभिन्नकृत्तानि[^११] पतन्त्युर्व्यां शिरांसि हि[^१२] ।
तालेभ्य[^१३] इव पक्वानि फलानि मुनिसत्तम ॥ १७॥

मुकुटैर्हारकेयूरैः श्रोणीसूत्रैश्च सप्रभैः ।
निष्कैर्दुकूलैः कटकैरङ्गुलीयैः सकुण्डलैः ॥१८॥

उरच्छदैः कङ्कतीभिः[^१४] करपालैश्च दन्तिनाम् ।
व्यजनैर्बालवृन्तैश्च[^१५] छत्रैर्मणिभिरेव च ॥१९॥

पट्टैश्च काञ्चनैर्दिव्यैः कवचैश्च महाप्रभैः ।
शिरोभिश्चरणैश्चैव करै[^१६]र्वक्त्रैर्महाप्रभैः ॥8.83.२० ॥

प्रतोदैश्च कुथाभिश्च योक्त्रैश्च कनकोज्ज्वलैः ।
तत्र युद्धनिशा भाति[^१७] ताराभिर्द्यौरिवापरा ॥२१॥

तिष्ठ तिष्ठ क्व मे यासि नास्ति मोक्षस्तवाद्य वै ।
स्थितोहं प्रहरस्वेति न मे भीस्तिष्ठ मेग्रतः ॥२२॥

किं गर्जसि वृथा व्योम्नि शरदीव बलाहकाः ।
कर्मणा दर्शय क्षिप्रं गर्जितं तेद्य निष्फलम् ॥२३ ॥

नैवं प्रह्रियते मूढ मा[^१८] वीक्षस्व दृढो भव ।
तिष्ठ तिष्ठ क्व गन्तासि मम हत्वा प्रियं सुतम् ॥२४॥

स्थितोस्म्येष नयिष्यामि[^१९] त्वामद्य यमसादनम्[^२०] ।
अद्य ते - रतां सर्वां देवाधम सुदुस्सहाम् ॥२५॥

नाशयिष्यन्ति मद्बाणास्तिष्ठ तिष्ठ ममाग्रतः ।
दानवाधम देवोस्मि नास्मि[^२१] भीतोहमाहवे[^२२] ॥२६॥

प्रगृह्णस्तांश्च - ख. । १० क्रोधताम्रायतेक्षणा(न?ः?) - ख. ।
भिर्निकृत्तानि (?) । १२ तु - ख- । १३ तलेभ्य - ख. । १४ कङ्कटीभिः - ख. । १५ ..स्तालवृन्तैश्च - (?) । १६ कलौ - ख । १७ युद्धदिशा - ख, युद्धायनिर्भाति? - घ. ।’ १८ मो - ख. । १९ करिष्यामि - ख. । २० त्वामप्यद्य - ख., यमातिथिम् (?) । २१ नास्ति - ख. । २२,भीतहमाहवे - ख. ।
एवं वदन्तो युयुधुर्यथा मत्ता महागजाः ।
परस्परवधासक्ता योधास्तत्र सहस्रशः ॥२७॥

अन्योन्यमेवमाभाष्य प्रैषयन्यमसादनम् ।
सिद्धाश्च चारणाश्चैव व्योम्नि सर्वे व्यवस्थिताः ॥२८॥

साधयन्ति[^२३] रमन्ते च नदन्ति[^२४] च यथाम्बुदाः ।
ममायं दानवः[^२५] सङ्ख्ये हतो भर्ता विनिर्मितः ॥२९॥

अयं देवस्तव पतिर्मा पारक्ये मनः कृथाः ।
किमेवं लोभयुक्तासि श्रेष्ठं श्रेष्ठं परीक्षसे ॥8.83.३० ॥

स्वयङ्ग्राहो न चेहास्ति[^२६] लेख्यं वाचय मा त्वर[^२७] ।
असन्तुष्टं मनः किन्ते[^२८] सन्तुष्टा भव सुन्दरि ॥३१ ॥

भागोयं ते सुरैर्दत्तस्तं गृहीत्वा व्रजालयम्[^२९] ।
एवमप्सरसश्चात्र वदन्ति च हसन्ति च ॥३२॥

समरे[^३०] निहते[^३१] योधे[^३२] कुर्वन्ति कलहं तथा ।
मेखलावलयोन्मिश्रं तासां तत् कलभाषितम् ॥३३ ॥

श्रुत्वा श्रुत्वा च ते योधा युयुधुर्भयवर्जिताः ।
वल्गिता स्फोटितै[^३३]श्चैव दिशः सर्वा व्यनादयन् ॥३४॥

तत् तप्रवादितगजोपबृंहितवल्गिताकुपितसिंहनादितम् ।
देवदानवभयप्रवर्त्तनं[^३४] जीवितान्तकरमाबभौ[^३५] रणम् ॥३५ ॥

इति स्कन्दपुराणे युद्धे त्र्यशीतितमो[^३६]ध्यायः