प्रगृह्णन्ति - क. ग., ते गत्त्वा प्रतिगृह्णन्ति - ख, तु गृह्णन्ति - घ । ७ पातिता - क. । ८ निःशङ्का - घ. । ९ पतन्ति - ग., ये पापस्तान् - घ । १० गुरुः श्वश्रु - घ., गुरोर्वित्तं - ख. । ११… च्च - क. ख. ग. । १२… च्चा - ख.,… न्ना - घ. । १३ स्त्रीधनस्य तथैव च - क. ख घ. । १४ क्रीडांश्च - घ. । १५ हन्याच्छरणमागतां - ख.,… मागतान् - घ । १६ धर्मिष्ठां चावमन्येत - ख., धनंवाप्य … - घ- । १७ परद्रव्यहरश्च - घ.,.. हराश्च - घ. । १८ ये - क. । १९ अग्न्युत्सादी च - ख । २० अग्निं प्रहरते - ख-, प्रहराणश्चैब - घ. । २१ विप्रांश्च ते च - ख । २२ वा - पुनः - घ । २३ याचमानस्तथा - घ. । २४ च - क. टि । २५ न्यैश्च - ख. । २६ इमं - क. ख ग । २७?.. सद्मं - क. ख. । २८ पद्म - ग. । २९.. रिवाति - क ख. ग,… रिवादि - ग. ।
सुशर्मोवाच
महापद्मस्ततश्चान्यो निरयो रोमहर्षणः ।
यत्र[^१] ते किङ्करा घोरा[^२] यमस्य यमसन्निभाः[^३] ॥ १ ॥
जन्तूनामायुधैः कुण्ठै[^४] र्निघृणाः पापकर्मिणाम् ।
उत्कृत्योत्कृत्य मांसानि तेभ्यो यच्छन्ति वै पुनः ॥२॥
ते भक्षयित्वा मांसानि स्वानि दुष्कृतकारिणः ।
पद्मपत्रनिभा जाता धाम्यन्ते[^५] ग्नौ दिवानिशम् ॥ ३ ॥
अनलेन च घोरेण द्रवीकृतमयः पुनः ।
मुखेपावृत्य यच्छन्ति दारुणा यमकिङ्कराः ॥४॥
अयोमया[^६]स्तथा नार्यो नराश्चाग्निसमप्रभाः ।
समाश्लिष्यन्ति सङ्गत्य द्रवमाणास्ततस्ततः ॥५॥
वृक्षाश्च बहव[^७]स्तत्र[^८] सुपुष्याः फलपत्रिणः[^९] ।
तानाश्रयन्ति दुःखार्त्ता अग्निं वर्षन्ति तेपि च[^१०] ॥६॥
शिलाश्च बह्व्यस्तत्रान्यास्ताः[^११] श्लिष्यन्ति यदा च ते ।
तदा ताश्चाग्निवर्णाभा दहन्ते तान्भृशं[^१२] नरान् ॥७॥
एवमेष महापद्मो नरकः सम्प्रकीर्तितः ।
सुवर्णहारी यश्चैव मातृयायी[^१३] च यो नरः ॥८॥
माता पुत्रं च योभ्येति वेददूष्यवकीर्णिकः[^१४] ।
मत्सरी यश्च दुर्वृत्तः श्रमणानाञ्च[^१५] पूजकः ॥९॥
वृषलो यः[^१६] श्रुतिं ब्रूयाच्छृणुयादपि वा पुनः ।
गृहणीयाद्वापि दुर्बुद्धिर्ब्राह्मणान् वावमन्यते[^१७] ॥ 8.45.१० ॥
ब्राह्मणेभ्यो रहस्यानि आश्रमान्तरजानि च ।
यस्मिन्नधिकृतो न स्याच्छृणुयाद्वा पठेत वा ॥ ११ ॥
तत्र - ख. । २ रौद्रा - ख. । ३ वेगिताः - घ. । ४.. र्दण्डै - घ. । ५ ध्मायन्ते (?) । ६ अयोमयी ( य्य?) - ख. । ७ तत्र बहवः - क. । ८ पुत्र - घ । ९ सुपुष्पफलपत्रिणः - क । १० अग्निना मुह्यते पुनः - घ. । ११. श्चा - घ । १२ सदृशं - घ. । १३ मातृगामी - घ । १४ दोषांवकर्णिकः… - क., .कीर्त्तिकः - क,… कीर्त्तक- - ख., दोषानुकीर्तनः - घ. । १५ श्रवणानाञ्च - क. ख, गुरूणां चाप्यपूजकः - घ. । १६ वृषलाय - घ. । १७… नवमन्यते - घ., वापमन्यते - ख. ।
दुष्टश्रमणनिर्ग्रन्था[^१८] तथैवाजीवकाश्च ये ।
भक्तस्तेभ्यो द्विजो यश्च[^१९] नरकं स प्रपद्यते ॥१२॥
योगं[^२०] परिवदेद्यश्च पितॄनथ पितामहान् ।
योगेश्वराँश्च दुर्वृत्तो[^२१] योगधर्ममथापि वा ॥ १३ ॥
वेदवर्णाश्रमा[^२३] यज्ञा[^२४] स्तन्निन्दाभिरतः शठः ।
नास्तिको हेतुवादी च[^२५] सर्वस्तं प्रतिपद्यते ।
तथ्यमुक्तं[^२६] मया सर्वमेवमेतन्न संशयः ॥ १४॥
एवन्ते यातितास्तत्र स्वकर्मफलबन्धनाः[^२७] ।
ततः शेषेण सम्बद्धा जायन्ते कीटयोनिषु[^२८] ॥ १५॥
शृणुयाद् य इमं विचिन्त्य[^२९] धीमान्[^३०] मतिमान्नित्यमलोभमोहशोकः ।
स तु दैवविधिप्रचोदितात्मा[^३१] दिवमेवैति न याति तं कदाचिद्[^३२] ॥१६॥
इति स्कन्दपुराणे नरकवर्णने महापद्मो नाम पञ्चचत्वारिंशोध्यायः