०९२

Skandapurāṇa Adhyāya 92

E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018.

SP0920010: सनत्कुमार उवाच।
SP0920011: नक्षत्राधिपतिं दृष्ट्वा भगवान्हव्यवाहनः।
SP0920012: विद्रुतं दानवभयात्पदातिः समधावत॥ १॥
SP0920021: स शरैर्दानवरथं ससूतं सह वाजिभिः।
SP0920022: सध्वजं सपताकं च भस्मसायुज्यमानयत्॥ २॥
SP0920031: ततो ऽस्य कार्मुकं दिव्यं शरेणानतपर्वणा।
SP0920032: विज्यं चकार संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत्॥ ३॥
SP0920041: अथान्धकश्च राहुश्च प्रह्लादो मय एव च।
SP0920042: अन्ये च दानवश्रेष्ठाः कृशानुं पर्यवारयन्॥ ४॥
SP0920051: सो ऽवप्रुत्य तदा तेषां धनूंषि च रथांस्तथा।
SP0920052: ध्वजानि च विचित्राणि ददाह च ररास च॥ ५॥
SP0920061: कवचानि विचित्राणि शिरांसि च वसूत्तमः।
SP0920062: ददाह विकृताकारो नादयन्सर्वतोदिशः॥ ६॥
SP0920071: हाहेति नदतां तत्र भगवान्हव्यवाहनः।
SP0920072: जिह्वा दहन्बभौ व्यास गुहायां दीपवत्स्थितः॥ ७॥
SP0920081: केषांचित्प्रदहन्भाति दानवानां मुखानि सः।
SP0920082: पङ्कजानीव फुल्लानि तिमिरारिर्महाप्रभः॥ ८॥
SP0920091: केषांचिद्भुजगेन्द्राभान्करान्काञ्चनभूषितान्।
SP0920092: ददाह भगवान्वह्निर्दावाग्निर्भुजगानिव॥ ९॥
SP0920101: शराञ्छरासनांश्चैव तथा खड्गपरिच्छदान्।
SP0920102: ददाह भगवान्वह्निर्हस्त्यश्वमपि सर्वशः॥ १०॥
SP0920111: ते हन्यमाना दैत्येन्द्रा विशस्त्रा दुःखिता भृशम्।
SP0920112: भ्रमन्ति वितनुत्राश्च तत्र तत्रैव सर्वशः॥ ११॥
SP0920121: तेषां वह्निप्रदीप्तानां दह्यतां सुरविद्विषाम्।
SP0920122: हिरण्याक्षः स्वयं राजा पर्जन्यः समपद्यत॥ १२॥
SP0920131: स मेघभूतो दैत्येन्द्रस्तमग्निं वृष्टिभिस्तदा।
SP0920132: अशामयत वेगेन संवर्तक इवाम्बुदः॥ १३॥
SP0920141: तं प्रशान्तं तदालक्ष्य विधुरं हव्यवाहनम्।
SP0920142: विप्रचित्तिः शरैस्तीक्ष्णैर्ललाटे समवाकिरत्॥ १४॥
SP0920151: ततो ऽस्य नदतो भूयो मयो दानवसत्तमः।
SP0920152: मुखे शरं महाघोरं निचखान महासुरः॥ १५॥
SP0920161: तस्य तेन तदा व्यास मुखे भिन्नस्य दारुणः।
SP0920162: उत्तस्थौ वायुवद्धूमः शरीरादञ्जनोपमः॥ १६॥
SP0920171: तेन धूमेन खं चैव दिवं भूश्चैव सर्वशः।
SP0920172: पूरिता महता व्यास न प्रज्ञायत किंचन॥ १७॥
SP0920181: तेन शब्देन संज्ञाभिर्नामविश्रावणैरपि।
SP0920182: करस्पर्शैस्तदान्यो ऽन्यमनयद्यमसादनम्॥ १८॥
SP0920191: न देवो ज्ञायते तत्र न दैत्यो दानवो ऽपि वा।
SP0920192: अजानन्तस्ततस्तत्र संज्ञामेतां प्रचक्रिरे॥ १९॥
SP0920201: आटिर्दैत्याः प्रकुर्वन्त बक इत्येव देवताः।
SP0920202: बकं वदन्ति ये तत्र दैत्यास्तान्व्यहनंस्तदा।
SP0920203: आटिं ब्रुवाणं च सुरा इत्येवं तद्व्यवर्तत॥ २०॥
SP0920211: एतद्भूत्संज्ञया युद्धं वर्षाणां वै महाभयम्।
SP0920212: सहस्रमेकं दैत्यानामन्धकारे सुरैः सह॥ २१॥
SP0920221: तदन्धकारे सुमहाभयंकरं तदाभवद्युद्धमतीव दारुणम्।
SP0920222: जगद्विनाशाय जगद्धितैषिणां सुरासुराणां रुधिरौघनिस्रवम्॥ २२॥
SP0929999: इति स्कन्दपुराणे द्विनवतितमो ऽध्यायः॥