०९१

Skandapurāṇa Adhyāya 91

E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018.

SP0910010: सनत्कुमार उवाच।
SP0910011: तस्मिन्बले तथा तेन सोमेनाप्रतिमौजसा।
SP0910012: हन्यमाने महामायः समाश्वस्य तदासुरः॥ १॥
SP0910021: हिरण्याक्षो दितेः पुत्र इदमाह रुषान्वितः।
SP0910022: गरुत्मतः सुतं वीरं रथयन्तारमब्रवीत्॥ २॥
SP0910031: खगेश्वर न ते लज्जा भवतीह रणार्णवे।
SP0910032: यन्मा रथेन संग्रामात्त्वं हरस्यन्यतो ऽद्य वै॥ ३॥
SP0910041: किं वक्ष्यन्त्यसुराः सर्वे दैत्याश्चैव महाबलाः।
SP0910042: राजास्माकं जितः संख्ये शत्रुभिः शत्रुतापनः॥ ४॥
SP0910051: जीवितैषी परित्यज्य बालानस्मान्दुरात्मवान्।
SP0910052: रणादद्य गतः क्वापि धिङ्मामशुभकारिणम्॥ ५॥
SP0910061: कश्यपस्य सुतो भूत्वा भ्राता दैत्यस्य संमतः।
SP0910062: हिरण्यकशिपोर्दैत्यो महायोगबलान्वितः॥ ६॥
SP0910071: अग्रतः सर्वदैत्यानां दानवानां तथैव च।
SP0910072: राजा स्वामी च वृद्धश्च निर्जितः शत्रुभिः कथम्॥ ७॥
SP0910081: अथवा देवपक्षस्य त्वं पुत्रो वै गरुत्मतः।
SP0910082: तमेव पक्षं भजसे न मा त्वं परिरक्षसे॥ ८॥
SP0910091: नाहं तव न शक्तो ऽद्य शिरः कायात्सकुण्डलम्।
SP0910092: खड्गेनानेन तीक्ष्णेन छेतुं खगकुलाधम॥ ९॥
SP0910101: मित्रं त्वं मम मन्दस्य पुरा बालसखेति च।
SP0910102: अतः कृत्वाभिरक्षामि गच्छ मुक्तो ऽसि दोषवान्॥ १०॥
SP0910111: तस्य तद्वचनं श्रुत्वा रथयन्ता खगेश्वरः।
SP0910112: उवाच श्लक्ष्णया वाचा हिरण्याक्षं महासुरम्॥ ११॥
SP0910121: मा क्रुधो दानवश्रेष्ठ नास्मि दैत्य तवाहितः।
SP0910122: त्वं हि मूढो ऽभवत्पूर्वं शरेण हृदि विक्षतः।
SP0910123: ततो ऽपवाहितः क्षिप्रं रणाद्रक्षार्थमेव हि॥ १२॥
SP0910131: सूताः शास्त्रविदश्चैव ब्रुवते दानवेश्वर।
SP0910132: दम्पती रथियन्तारौ परस्परमनुव्रतौ॥ १३॥
SP0910141: रथिना शस्त्रघातेभ्यो रक्ष्यो यन्ता यथा प्रिया।
SP0910142: तेन चैव रथी रक्ष्यो यथा भर्ता जयावहः॥ १४॥
SP0910151: स भवान्रिपुणा भिन्नो ह्यवबद्धश्च संयुगे।
SP0910152: अशक्तः स्यादितीत्येवं मया क्षिप्रं प्रवाहितः॥ १५॥
SP0910161: आश्वस्य बलमादाय पुनर्युद्धेन दंशितः।
SP0910162: रिपुं जेष्यसि संग्रामेत्येवं त्वमपवाहितः॥ १६॥
SP0910171: ये हि काले ऽपयान्ति स्म काले चायान्ति दंशिताः।
SP0910172: तेषां नु सुलभो दैत्य जयो युद्धे महात्मनाम्॥ १७॥
SP0910181: न चाहमहितः सत्यं हितकृत्तव नित्यदा।
SP0910182: मा शङ्कां कुरु दैत्येन्द्र शपे सत्येन सर्वतः॥ १८॥
SP0910191: न चैतद्भीतवाक्यं मे कृतो ऽहममरः पुरा।
SP0910192: तथैवामृतपश्चाहं न मृत्युर्मम विद्यते॥ १९॥
SP0910201: अहं गरुत्मतः पुत्रो देवान्हित्वासुरान्गतः।
SP0910202: तवैव दैत्य स्नेहेन मा शङ्कां त्वं कृथा मयि॥ २०॥
SP0910211: एतद्बलं चन्द्रमसा वह्निना चावपीडितम्।
SP0910212: त्राहि क्षिप्रं महाबाहो न शोकं कर्तुमर्हसि॥ २१॥
SP0910221: इमं रथं समास्थाय धनुषा वा बलेन वा।
SP0910222: जहि शत्रून्महाराज मा नश्यन्तु दितेः सुताः॥ २२॥
SP0910230: सनत्कुमार उवाच।
SP0910231: ततः स तं परिष्वज्य पक्षिराजं महासुरः।
SP0910232: अभिदुद्राव वेगेन रथेनाम्बुदनादिना॥ २३॥
SP0910241: तस्यापतत एवाथ सवह्निश्चन्द्रमास्तथा।
SP0910242: शरैराशीविषाकारैर्ध्वजं चिच्छेदतुर्युधि॥ २४॥
SP0910251: तथा ललाटे विद्ध्वैनं तौ देवौ शशिपावकौ।
SP0910252: युगान्ताम्बुदवद्व्यास नादमुच्चैः प्रचक्रतुः॥ २५॥
SP0910261: तयोस्तल्लाघवं दृष्ट्वा हिरण्याक्षः प्रतापवान्।
SP0910262: आग्नेयेनास्त्रमुख्येन शिशिरं तद्व्यनाशयत्॥ २६॥
SP0910271: तुषारवर्षं तं दग्ध्वा ततो ऽसौ मायया पुनः।
SP0910272: संमोहयित्वा वेगेन राहुर्भूत्वाभिदुद्रुवे॥ २७॥
SP0910281: स राहुणा तदा तेन ग्रस्यमानः खगेश्वरः।
SP0910282: रणं त्यक्त्वान्यतो यातस्ततो दैत्यो ननाद ह॥ २८॥
SP0910291: दानवापि हि ते सर्वे नष्टे तस्मिन्हिमाशये।
SP0910292: समाश्वस्य पुनश्चक्रुर्युद्धं सुरगणैः सह॥ २९॥
SP0910301: ते ऽम्बुदाशनिसमुद्रवेगसमनादिनो SP0910302: दैत्यदानवमहारथप्रवरसादिनः।
SP0910303: आश्वसन्त पुनरेव युद्धजयकांक्षिणो SP0910304: दर्पिता इव महागजा वनमपाश्रिताः॥ ३०॥
SP0919999: इति स्कन्दपुराण एकनवतितमो ऽध्यायः॥