Skandapurāṇa Adhyāya 90
E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018.
SP0900010: सनत्कुमार उवाच।
SP0900011: तदेव सैन्यं संदृश्य दैत्यदानवयूथपैः।
SP0900012: वध्यमानं भृशं व्यास व्याधैरिव मृगान्वने॥ १॥
SP0900021: तिमिरारिर्महातेजाः सोमः प्रहरतां वरः।
SP0900022: सितवर्मा सुशीतार्चिः स्वयं पवनसारथिः॥ २॥
SP0900031: तौ बद्धकवचौ सम्यक्शरासनधरावुभौ।
SP0900032: बद्धगोधाङ्गुलित्रौ च तथा बद्धेषुधी च तौ॥ ३॥
SP0900041: सखड्गौ च सघण्टौ च सपताकौ गजाविव।
SP0900042: उभौ वीरौ महावीर्यौ योद्धुं दैत्यान्व्यवस्थितौ॥ ४॥
SP0900051: सोमस्तु दशभिस्तीक्ष्णैः सायकैर्मर्मभेदिभिः।
SP0900052: विव्याध हृदये दैत्यं हिरण्याक्षं महासुरम्॥ ५॥
SP0900061: स भिन्नहृदयो दैत्यः सोमेन दृढमुद्धतः।
SP0900062: मोहं समाविशद्व्यास क्रौञ्चः शक्त्येव पर्वतः॥ ६॥
SP0900071: तं तथाभिसमीक्ष्यैव रथयन्ता महासुरम्।
SP0900072: अपोवाह महामायं धनेशं निधयो यथा॥ ७॥
SP0900081: ततो हाहाकृतं दैत्यैर्देवतैः साधु साध्विति।
SP0900082: गृह्ण गृह्णेति दैत्यैश्च मा गृह्णेति च देवतैः॥ ८॥
SP0900091: ततो भेर्यश्च शङ्खाश्च पणवा गोविषाणिकाः।
SP0900092: अवाद्यन्त सुराणां वै हर्षरागप्रवर्तनाः॥ ९॥
SP0900101: अथान्धकश्च तारश्च तारको नमुचिस्तथा।
SP0900102: विप्रचित्तिः शम्बरश्च महामायश्च दानवः॥ १०॥
SP0900111: धुन्धुः कार्तस्वनश्चैव राहुश्चैव महास्वनः।
SP0900112: शतकेतुः शतावर्तः पुलोमा पिल्वलस्तथा॥ ११॥
SP0900121: वातापी कालनेमिश्च शतावर्तः शतोदरः।
SP0900122: महापार्श्वो ह्रदश्चैव मुषुण्डः सुण्ड एव च॥ १२॥
SP0900131: दुर्लोमा च कबन्धश्च विराधो राध एव च।
SP0900132: मरीचश्च सुबाहुश्च श्वेतकुण्डलिरेव च॥ १३॥
SP0900141: वृषपर्वातिकायश्च शरभः सिंह एव च।
SP0900142: नरान्तको देवहनस्तथा यज्ञहनश्च यः॥ १४॥
SP0900151: दैत्यौ सुन्दनिसुन्दौ च शक्रतापन एव च।
SP0900152: प्रह्लादश्चानुह्लादश्च शिनिर्बाष्कल एव च॥ १५॥
SP0900161: विरोचनो बलिर्बाणो वातश्च सुमहाबलः।
SP0900162: मयो ऽथ तारकाक्षश्च विद्युन्माली प्रभाकरः॥ १६॥
SP0900171: दुन्दुभिर्महिषश्चैव अरिष्टो रिष्ट एव च।
SP0900172: केशी च धेनुकश्चैव अजको व्यंस एव च॥ १७॥
SP0900181: तथा गगनमूर्ध्ना च असिलोमा च दानवः।
SP0900182: सूचीलोमा तुहुण्डश्च हुण्डश्च परतापनः॥ १८॥
SP0900191: हस्ती दुर्योधनश्चैव विपाकः पाक एव च।
SP0900192: वलो मुरो ऽथ नरको मूकेन्द्रदमनावपि॥ १९॥
SP0900201: अश्वग्रीवः शम्बरश्च तथायः कालशम्बरः।
SP0900202: साल्वः शतभुजश्चैव द्रुमो व्याघ्रश्च दानवः॥ २०॥
SP0900211: मधुश्च कैटभश्चैव महाकवच एव च।
SP0900212: छायाग्राहश्च विख्यातः सैंहिकेयाश्च विश्रुताः॥ २१॥
SP0900221: हालाहलाश्च ते सर्वे बलिपुत्राश्च विश्रुताः।
SP0900222: तथा मयसुताः सर्वे निवातकवचाश्च ये।
SP0900223: पौलोमाः कालकेयाश्च विप्रचित्तिसुतास्तथा॥ २२॥
SP0900231: एते चान्ये च बहवो दैत्यदानवसंमताः।
SP0900232: सर्वे चन्द्रमसं देवं प्रति वेगं प्रचक्रिरे॥ २३॥
SP0900241: महिषा इव शार्दूलं हस्तिनः शरभं यथा।
SP0900242: विघ्ना यतव्रतं यद्वत्कामा मोक्षाश्रितं यथा॥ २४॥
SP0900251: इन्द्रियार्था यथा योगमनर्था इव दुःखितम्।
SP0900252: नागा इव गरुत्मन्तं भ्रमरा इव पादपम्॥ २५॥
SP0900261: तथा ते दानवाः सर्वे प्रगृहीतवरायुधाः।
SP0900262: दुद्रुवुः शशिनं देवं महाजलदनिस्वनाः॥ २६॥
SP0900271: तेषामापततां व्यास तिमिरारिर्हसन्निव।
SP0900272: उद्यतान्यायुधानि स्म शरैश्चिच्छेद सर्वशः॥ २७॥
SP0900281: तत एनान्पुनर्देवः सर्वानेव रुषान्वितः।
SP0900282: हृदयेषु शरैस्तीक्ष्णैर्बिभेद च ररास च॥ २८॥
SP0900291: तुषारेण च शीतेन ताराधिपतिरव्ययः।
SP0900292: आजघानासुरान्सर्वान्क्रोधसंरक्तलोचनः॥ २९॥
SP0900301: ते शरैश्च विनिर्भिन्नाः शीतेन च भृशार्दिताः।
SP0900302: स्थितास्तत्रैव दैत्येन्द्राश्चित्रपट्टार्पिता इव॥ ३०॥
SP0900311: चन्द्रो ऽपि देवः समरे मण्डलीकृतकार्मुकः।
SP0900312: बिभेद सर्वान्दैत्येन्द्रान्नर्दमानः पयोदवत्॥ ३१॥
SP0900321: यः कश्चिद्दानवो वापि दैत्यो वा मुनिसत्तम।
SP0900322: सर्व एव शरांस्तस्य दधिरे शशिनस्तथा॥ ३२॥
SP0900331: यत्किंचिच्चालयत्यङ्गं तत्र दैत्यः कदाचन।
SP0900332: तत्तत्तीक्ष्णैः शरैर्देवो बिभेद च ररास च॥ ३३॥
SP0900341: ब्रुवतो दैत्ययोधस्य यत्र क्वचन संयुगे।
SP0900342: निचखान शरानष्टौ मुखे तस्यापि चन्द्रमाः॥ ३४॥
SP0900351: निष्पन्दास्ते स्थिताः सर्वे मूकवच्चासुरोत्तमाः।
SP0900352: शरनिर्भिन्नसर्वाङ्गाश्चित्रपट्टार्पिता इव॥ ३५॥
SP0900361: यथा स भगवान्देवश्चन्द्रमा दानवार्दनः।
SP0900362: तथैव भगवान्वह्निरर्दयद्दानवान्युधि॥ ३६॥
SP0900371: तद्रथाश्वगजयोधसंकुलं प्रक्षरद्रुधिरबिन्दुविह्वलम्।
SP0900372: सीदते गजकुलोपमं बलं पङ्कलग्नमिव सर्वमुल्बणम्॥ ३७॥
SP0909999: इति स्कन्दपुराणे नवतितमो ऽध्यायः॥