०८१

Skandapurāṇa Adhyāya 81

E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018.

SP0810010: सनत्कुमार उवाच।
SP0810011: हिरण्याक्षस्तदायान्तं दृष्ट्वा देवेन्द्रमग्रतः।
SP0810012: उवाच रथयन्तारमिन्द्रं प्रति नयस्व माम्॥ १॥
SP0810021: स तेन चोदितः सम्यक्चोदयानस्तदा हयान्।
SP0810022: अनयत्तं सुरेन्द्राय हुतभागं यथानलः॥ २॥
SP0810031: स गजस्कन्धगं देवं सहस्राक्षं सुरेश्वरम्।
SP0810032: शरपाते तदा स्थित्वा प्रोवाचासुरपुंगवः॥ ३॥
SP0810041: शक्र यत्ते बलं किंचित्तद्विदर्शय मा चिरम्।
SP0810042: पूर्वदेवा वयं चैव त्रैलोक्यं चाखिलं हि नः।
SP0810043: ज्येष्ठक्रमागतं कृत्वा न्यायेन सुरसत्तम॥ ४॥
SP0810051: ते यूयं न्यायमुत्सृज्य हत्वा मे भ्रातरं पुनः।
SP0810052: विश्रम्भेण शठा भूत्वा पश्चाद्देवत्वमागताः॥ ५॥
SP0810061: इमे वयं पूर्वदेवा नवा यूयं च देवताः।
SP0810062: युध्यतां वो ऽद्य सर्वेषां जीवितानि हराम्यहम्॥ ६॥
SP0810071: सहानुजैस्त्वामिहाद्य हत्वा कृत्वा बलिं तथा।
SP0810072: भविष्याम्यनृणो भ्रातुर्यस्त्वया मायया हतः॥ ७॥
SP0810081: स एवमुक्त्वा बलवान्धनुराकृष्य वीर्यवान्।
SP0810082: ललाटे पञ्चभिर्व्यास विव्याध निशितैः शरैः॥ ८॥
SP0810091: स विद्धस्तेन देवानां ललाटे पञ्चभिः शरैः।
SP0810092: राजा बभौ यथा मेरुः सूर्यपादैर्नगोत्तमः॥ ९॥
SP0810101: अथ तस्य तदा शक्रः पुनराकर्षतो धनुः।
SP0810102: चिच्छेद वज्रमादाय पुनश्चैनमताडयत्॥ १०॥
SP0810111: स तेन सुप्रहारेण दिशो दीप्ता ह्यपश्यत।
SP0810112: अन्यच्च धनुरादाय पुनरेव व्यकर्षत॥ ११॥
SP0810121: तमप्यस्याच्छिनद्राजा तथान्यद्भूय एव च।
SP0810122: अथ शक्तिं समादाय चिक्षेप रुषितस्तदा॥ १२॥
SP0810131: तामापतन्तीं दीप्तास्यामुग्रां मृत्योरिव स्वसाम्।
SP0810132: वज्रेण राजा चिच्छेद तदद्भुतमिवाभवत्॥ १३॥
SP0810141: गदामन्यां समुद्यम्य हिरण्याक्षस्तदा शुभाम्।
SP0810142: अभिदुद्राव वेगेन क्रुद्धः सिंह इव द्विपम्॥ १४॥
SP0810151: तस्यापतत एवाशु गदां हेमपरिष्कृताम्।
SP0810152: चिच्छेद बहुधा राजा धर्मार्थानिव नास्तिकः॥ १५॥
SP0810161: अथैनं विप्रचित्तिश्च शिनिर्बाष्कल एव च।
SP0810162: मयश्च शम्बरश्चैव असिलोमा च दानवः॥ १६॥
SP0810171: तारश्च तारकश्चैव तथेन्द्रदमनः स च।
SP0810172: कालनेमी च षण्डश्च विपाकः पाक एव च॥ १७॥
SP0810181: इल्वलो नमुचिश्चैव वातापी कालमुञ्जिकः।
SP0810182: एते सर्वे महामाया देवेन्द्रमभिदुद्रुवे॥ १८॥
SP0810191: तानापतत एवाथ रुद्रादित्याः प्रमन्यवः।
SP0810192: रुरुधुर्विजने यद्वद्गजान्सिंहाः समूर्जिताः॥ १९॥
SP0810201: तेषां तेषां च संग्रामः सुघोरः समपद्यत।
SP0810202: अरण्ये ऽन्योन्यसंपातान्मत्तानां दन्तिनामिव॥ २०॥
SP0810211: तत्रांशो नाम आदित्यो रथेनाम्बुदनादिना।
SP0810212: आयम्य कार्मुकं व्यास दानवान्समुपाद्रवत्॥ २१॥
SP0810221: स विप्रचित्तिं दशभिः शिनिं पञ्चभिरेव च।
SP0810222: त्रिभिश्च बाष्कलिं संख्ये मयं पञ्चभिरेव च॥ २२॥
SP0810231: शम्बरं चैव विंशत्या असिलोमानमेव च।
SP0810232: तारं च तारकं चैव इल्वलं नमुचिं तथा॥ २३॥
SP0810241: वातापिं सेन्द्रदमनं विपाकं पाकमेव च।
SP0810242: कालनेमिं च षण्डं च तथा चामीसृमुञ्जिकम्।
SP0810243: एतान्सर्वान्स विव्याध दशभिर्दशभिः शरैः॥ २४॥
SP0810251: विकर्षतां च संग्रामे आदित्यो लघुहस्तवान्।
SP0810252: धनूंषि युगपद्देवश्चिच्छेद च ननाद च॥ २५॥
SP0810261: तत एषां पुनर्वाहान्सूतान्दिव्याञ्जयध्वजान्।
SP0810262: प्रहसन्निव विप्रेन्द्र सायकैर्बहुधाकरोत्॥ २६॥
SP0810271: ते हताश्वा महेष्वासा हतसूताश्च सर्वशः।
SP0810272: वेगेन खड्गिनः सर्वे अंशमेवाभिदुद्रुवुः॥ २७॥
SP0810281: तान्मूर्तानिव शैलेन्द्रान्गर्जतो जलदानिव।
SP0810282: असंभ्रान्तस्तदादित्यो जानुष्वेवावपूरयत्॥ २८॥
SP0810291: शरपूरितगुल्फास्ते जानुष्वेव च दानवाः।
SP0810292: अंशमुत्सृज्य वेगेन जग्मुरन्यां दिशं तदा॥ २९॥
SP0810301: ततो देवास्तदा चक्रुर्महान्तं तूर्यनिस्वनम्।
SP0810302: सिंहनादांश्च विपुलान्बाहुशब्दांश्च पुष्कलान्॥ ३०॥
SP0810311: अंशो ऽप्यायम्य भगवान्धनुरिन्द्रायुधोपमम्।
SP0810312: दानवानां सदैत्यानामकरोत्कदनं महत्॥ ३१॥
SP0810321: शिरांसि दानवेन्द्राणामंशः प्रहरतां वरः।
SP0810322: अपातयत्फलानीव पक्वानि श्वसनो यथा॥ ३२॥
SP0810331: धावन्तः केचिदंशेन अशिरस्काः शरैः कृताः।
SP0810332: गत्वा वेगेन संग्रामात्पतन्त्युर्व्यां गतासवः॥ ३३॥
SP0810341: अपरे बाहुभिश्छिन्नैरूरुभिश्च महाबलाः।
SP0810342: पतिता निष्टनन्त्युर्व्यां निरयस्था यथा नराः॥ ३४॥
SP0810351: शरपूरितसर्वाङ्गाः शरसंबद्धबन्धनाः।
SP0810352: भ्रमन्ति तत्र तत्रैव संसार इव देहिनः॥ ३५॥
SP0810361: न स तत्रास्ति दैत्यो वा दानवो वा महाबलः।
SP0810362: यः शरान्न बिभेत्युग्रानंशस्य सुमहात्मनः॥ ३६॥
SP0810371: बन्धुजीववनं यद्वद्घनमाभाति पुष्पितम्।
SP0810372: अशोककिंशुकानां वा तथा दैत्यबलं बभौ॥ ३७॥
SP0810381: अयमंशो ऽयमंशेति नेत्ययं चायमित्युत।
SP0810382: सर्वमंशमयं दैत्या अपश्यन्त भयार्दिताः॥ ३८॥
SP0810391: सो ऽपि नित्यायतधनुः पारिवेषीव भास्करः।
SP0810392: यं यतः पश्यते दैत्यं तं तं विव्याध पत्रिभिः॥ ३९॥
SP0810401: नाददानस्तदा ह्यंशः संदधानस्तथापि वा।
SP0810402: न विकर्षन्धनुश्चैव लक्ष्यते दैत्यदानवैः॥ ४०॥
SP0810411: मण्डलीकृतमेवास्य दृश्यते कार्मुकं महत्।
SP0810412: आदित्य इव मध्याह्ने दृश्यते स तदा युधि॥ ४१॥
SP0810421: स दिव्यचापो लघुहस्तवान्बली सदा महामण्डलभूतकार्मुकः।
SP0810422: ददाह शत्रून्पवनेरितो रणे विभावसुः शुष्कमिवेन्धनं महान्॥ ४२॥
SP0819999: इति स्कन्दपुराण एकाशीतितमो ऽध्यायः॥