Skandapurāṇa Adhyāya 40
E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014.
SP0400010: सुशर्मोवाच।
SP0400011: अतः परं प्रवक्ष्यामि कुम्भीपाकं महाभयम्।
SP0400012: श्रोतॄणामपि तत्कालं भयदं ह्यकृतात्मनाम्|| १||
SP0400021: आयस्यस्तत्र बह्व्यश्च अञ्जनाचलसंनिभाः|
SP0400022: कुम्भ्यस्तैलेन संपूर्णा वह्नितप्ताः सुदुःसहाः|| २||
SP0400031: दुष्कृतींस्तासु तप्तासु बद्ध्वा बद्ध्वा भयावहाः|
SP0400032: चरन्ति राक्षसा घोराः क्रन्दमानान्सुभैरवम्|| ३||
SP0400041: वर्षकोटीश्चतस्रश्च पच्यन्ते तत्र जन्तवः|
SP0400042: ये तानिमान्निबोध त्वमुच्यमानान्मया विभो|| ४||
SP0400051: इष्टकापाककारी च कुम्भपाचक एव च|
SP0400052: तौ विनाशयते यश्च अग्निदो यो गृहेषु च|| ५||
SP0400061: वने खले ऽथ गोष्ठे वा अन्नपाकविनाशकः|
SP0400062: भोजने विघ्नकारी च यज्ञहा यज्ञदाहकः|| ६||
SP0400071: कूटकर्मकरो यश्च कूटसाक्षी तथैव च|
SP0400072: मिथ्याग्निचयनी चैव मिथ्याग्न्याहरणी तथा|| ७||
SP0400081: मिथ्यापाकप्रदाता च वेदानां यश्च दूषकः|
SP0400082: हर्तोपकरणानां च शिल्पिनां यो नराधमः|| ८||
SP0400091: एवं ते यातितास्तत्र विश्रामं पुनरुच्छ्रये|
SP0400092: संप्राप्य नरके भूयो निपतन्ति क्षयान्तिकम्|| ९||
SP0400101: य इमं बहुदुष्कृतान्तपाकं शृणुयान्मनुजो हि कर्मवासम्|
SP0400102: न स गच्छति तं दुरात्मतापं नरकं कुम्भिसमाख्यमुज्झिताघः|| १०||
SP0409999: स्कन्दपुराणे चत्वारिंशो ऽध्यायः||